सौर उर्जा

17

Upload: globalcomputer121

Post on 23-Nov-2014

9 views

Category:

Documents


0 download

DESCRIPTION

global e-books

TRANSCRIPT

Page 1: सौर उर्जा
Page 2: सौर उर्जा
Page 3: सौर उर्जा

P`astavanaa

saaOr }jaa- hI SaaSvat va kQaIhI na saMpNaarI saaOr}jaa- Aaho. hI p`duYaNa mau@t va ta%kaL ]plabQa

haoNaarI maaoft ASaI }jaa- Aaho. saaOr }jaa- ha kQaIhI na saMpNaara Ait p`caMD }jaa- s~aot Aaho. jaIvaaSma

[MQanao vaap$na }jaa- inamaa-Na krNaa-yaa s~aotamauLo p`dUYaNaacaa va [tr pyaa-varNa ivaYayak samasyaa inamaa-na haotat

saaOr }jaa- ha }jao-caa s~aot AsaUna itcyaa vaapracaa pirNaama haotao.

AlaIkDcyaa kaLat }jaa- saaQanao hI saMpuYTat yaot Aahot. ]da. poT/aola iDJaola ra^kola dgaDI

kaoLsaa [. yaalaa pyaa-ya mhNajao saaOr }jaa- laaokaMmaQyao %yaacyaaba_lacaa maahItIcaa purvaza farca qaaoDa Aaho.

%yaamauLo yaacaI jaaNaIva k$na doNyaasaazI saMSaaoQakaMnaI saatara Sahr va Aasapasacaa Baaga yaacaI inavaD saMSaaoQakaMnaI

kaya-xao~ mhNauna kolaI. laaokaMcyaa GarI jaa}na %yaacaa vyavasaaya ]%pnna tsaoca saaOr }jaa- ivaYayaI maaihtI p`Sna

ivacaarlao tsaoca %yaaMnaa }jaa-ivaYayaI [traMnaa maahItI doNyaacaI janajaagaRtI maaohIma ]GaDlaI %yaa AMtga-t saaOr }jaa-

vaapra ivaYayaI laaokaMmaQyao ija&asaa vaRtI inamaa-na krNyaat yaSa Aalao.

laaokaMmaQyao saaOr }jaa- ivaivaQa ]pkrNaaMcaI

maaihtI va %yaacaI ivaivaQa p`kar kSaa pQdtInao %yaacaa

GargautI gaRhINaIsaazI ]pyaaoga hao[-la yaacaI maaihtI

saMSaaoQakaMnaI puZIla pmaaNao idlaI. saaOr }jaa- ek

AparMpairk }jaa- s~aot yaatIla ]pkrNao.

1.saaOr kukr 2. saaOr kMidla 3.saaOr baMba 4.saaOr GaT

5.saaOr SauYkk

[.]pkrNaaMcaI maaihtI doNyaat AalaI haotI.

Page 4: सौर उर्जा

kaya-pQdtI

saMSaaoQakaMnaI p`klpasaazI saatara Sahr va Aasapasacao xao~ inavaDlao. P`aklpacyaa dRYTInao savao-xaNa krNao

ho A%yaMt mah%vaacao haoto. saata-yaat saaOr }jaa- va %yaacaa vaapr yaaivaYayaI A&ana Asalyaacao idsalao saMSaaoQakaMnaI

SaotkrI va vyaaparI naaokr dar ASaa itnhI mah%vaacyaa gaTaMnaa BaoTI idlyaa %yaacyaa p`%yaxa maulaaKtI Gaotlyaa saaOr

}jaa- saaQanaaMcaI maaihtI idlaI tsaoca %yaaMcyaa vyavasqaapnaocaa Kca- samajaavaUna Gaotlaa.

saMSaaoQakaMnaI saatara SahratIla sadrbaJaar mayauroSvar ka^lanaI Sainavaar poz saaomavaar poz va [tr kahI

Aasapasa AsaNaa-yaa Baagaat jaa}na saaOr}jao-caI saaQanao ]plabQa AsaNaa-yaa vya@tIMkDUna saaor}jao-cyaa

saaQanaaMivaYayaI saMpUNa- maahItI imaLvalaI. saaOr }jaa- va itcao fayado AaiNa ]pyaaoga laaokaMnaa pTvaUna do}na yaa

ivaYayaacaI jaagaRtI krNyaacaa p`ya%na kolaa. dOnaMidna vaaprlyaa jaanaa-yaa }jao-cao p`maaNa iktI Aaho yaa AaQaaro

saMSaaoQakaMnaa samajalao.

saMSaaoQakaMnaI yaa pklpad\vaaro saatara SahratIla laaokaMnaa saaOr }jao-kDo ]pyau@ttocyaa dRYTIkaonaatuna

phayalaa laavaNyaat yaSasvaI zrlaao. Asao saMSaaoQak mhNau Saktao %yaatca saMSaaoQakaMcaa ha p`klp isaQd klyaanao

AanaMd vaaTtao.

Page 5: सौर उर्जा

]_oSa

saaOr }jao-caa vaapr krNao va tIcao fayado laaokaMnaa samajaavaUna saaMgaNao.

p`klpacyaa maaQyamaatuna savao-xaNa k$na }jao-caa dOnaMidna iktI vaapr haotao to pahNao.

pyaa-varNa savao-xaNaacyaa dRYTInao saaOr}jaa- kSaa p`karo ]pyau@t Aaho ho laaokaMnaa samajaavaUna saaMgaNao.

p`klpacyaa maaQyamaatUna laaokaMcaa kla parMpairk }jao-caI saaQaNao vaaprNyaakDo Aaho kI AparMparIk }jao-

caI saaQanao vaaprNyaakDo Aaho to SaaoQaUna kaZNao.

saaOr}jao-caI garja va saaOr}jaa- hI kaLacaI garja Aaho ho pTvaUna doNao.

parMpairk inaima-tIxama va pyaa-yaI s~aotaMba_la maaihtI imaLvaNao.

Page 6: सौर उर्जा

gaRihtko

saaOr}jao-mauLo pyaa-yaI [MQanaacaI bacat haoto yaa ivaYayaIcaI maaihtI AsaUna sauQda vya@tI pyaa-yaI [MQanaacaa

AiQak ]pyaaoga krtanaa idsauna yaotao.

saaOr saMyaM~ basavaNyaasaazI sahkarI saMsqaa kjaa-caa Apura purvaza krt Asalyaacao idsauna yaoto.

saaOr }jaa- p`klpaivaYayaI jaovaZI janajagaRtI haoNyaasa hvaI haotI tovaZI JaalaI naahI.

AiQak vya@tI AsaNaa-yaa kuTuMbaasa %yaacaa fayada haot nasalyaacao kahI gaRihnaIMcao mat Aaho.

pyaa-yaI [MQanaacaa vaapr saaOr}jao-cyaa tulanaot AiQak haot Asalyaacao idsauna yaoto.

saaOr }jao-caa vaapr f@t baMgalaa va baOzo GaraMmaQyao AiQak idsauna yaotao. %yaacap`maaNao %yaacaa vaapr pHyaacao

Gar va Fla^T maQyao Kup kmaI p`maaNa idsauna yaoto.

Page 7: सौर उर्जा

ivaYaya inavaDIcao karNa

pyaa-varNa rxaNa hI kaLacaI garja Aaho.ho saMSaaoQakaMnaI jaaNalao va janajaagaRtI krNyaacyaa dRYTInao

vaOyai@tk patLIvar p`ya%na krNyaacao zrvalao AparMparIk }jaa- hI parMpairk }jao-laa ]%tma pyaa-ya Aaho va ho

pTvaUna doNao AavaSak Aaho. yaaivaYayaI janamaanasaat jaagaRtI krNao saQyaa A%yaMt mah%vaacao Aaho. ho saMSaaoQakaMnaI

AaoLKlao va p`klp krNyaasaazI haca ivaYaya yaaogya Aaho. %yaacaa ivaYaya saKaola cacaa- k$na yaacaI inavaD kolaI.

Aaja [MQanaasaazI maaozyaa p`maaNaat vaRxataoD kolaI jaato. vaRxa saMvaQa-na krNao hI kaLacaI garja Aaho. yaasaazI

AparMparIk }jaa- ha pyaa-ya Aaho saaOr }jaa- hI inasagaa-t ivanaamaulya va p`caMD sva$pat ]plabQa Aaho. itcyaa

vaapranao [tr [MQanaaMcaI bacat hao}na pyaa-varNaacao rxaNa haoto. mhNaUna saMSaaoQakaMnaI saaOr }jaa- itcaa vaapr va

fayado ha ivaYaya inavaDlaa va %yaavar saMSaaoQana krNyaacao zrvalao.

P`aklpacyaa dRYTInao saMSaaoQakaMnaI sqaanaIk p`doSa inavaDlaa. saatara Sahr ho maQyamavagaI-ya laaokaMcao

vaastvya AasaNaaro Sahr Aaho. saMSaaoQakaMcyaa dRYTInao mah%vaacao mhNajao yaa Sahrat saaOr}jao-ivaYayaI p`caMD A&ana

haoto. [qaoca saMSaaoQakaMsa saMQaI p`aPt JaalaI saMSaaoQakManaI yaavar AByaasa k$na AparMparIk puna-inaima-tIxama va pyaa-

yaI [MQana s~aot AsaNaa-yaa saaOr}jaa- ]pkrNaaMcaa psaar va %yaacyaaivaYayaI jaagaRtI GaDvaUna AaNaNyaacyaa dRYTIkaona

ha ivaYaya inavaDlaa.

Page 8: सौर उर्जा

saaOr }jaa- ek AparMpairk }jaa- s~aot

21 vyaa Satkat ivakasaacyaa vaaTcaalaIsaazI va Aaiqa-k vaaZIsaazI }jaa- kaya-xamapNao vaaprNyaasa

Ananya saaQaarNa mah%va Aaho. yaa baabaIMcao mah%va va }jaa- kaya-xamatocao fayado laxaat Gao}na koMd`Saasanaanao }jaa-

saMvaQa-na kayada 2001 Amalaat AaNalaa Aaho.

}jaa- hI pUNa- bamh sva$p Aaho AaiNa itcaI bacat ho ek ya& kaya- Aaho. AaiNa ya&kma- ha tr sava-

jagaacyaa klyaaNaasaazI saaMgaItlaolaa ek ivaQaI Aaho. 21 vyaa Satkat ivakasaacyaa vaaTcaalaIsaazI va Aaiqa-k

vaaZIsaazI }jaa- kaya-xamatonao vaaprNyaasa Ananya saaQaarNa mah%va Aaho yaa baabaIMcao mah%va va }jaa- kaya-xamatocao

fayado laxaat GaovaUna kod` Saasanaanao }jaa- saMvaQa-na kayada 2001 Amalaat AaNalaa. tsaoca raYT/Iya stravar sadr

kayadyaacaI AmmalabajaavaNaI krNyaasaazI byaUrI Aaf enajaI- [-ifisaensaI yaa maulaaQaar saMsqaocaI navaI idllaI yaoqao

sqaapnaa kolaI.

AaplaI p`akRitk saMsaaQanao mayaa-idt Aahot. mhNaUnaca Aaja saMpUNa- ivaSvaanao paNaI garma krNyaasaazI

parMparIk eovajaI AparMparIk }jaa- saaQanaaMcaa ]pyaaoga kravayaasa saurvaat kolaI. yaa AparMpairk }jaa-

saaQanaaMmaQyao saaOr }jao-var caalaNaarI ]pkrNao yaaMcaa samaavaoSa haotao. hI ]pkrNao saurxaIt ivaSvasainaya va

doKBaalaIsa A%yaMt saulaBa Asato. %yaapoxaa mah%vaacao mhNajao hI AaQauinak saaQanao pyaa-varNa rxak Asauna vaYaa-nauvaYao-

ivanaa t%pr saovaa dotat

sauya- ha pRqvaIvairla p`mauK }jao-caa s~aot Aaho. sava- ijavaasaazI ha savaa-t maaoza s~aot Aaho.saaOr}jaa-

hI Saasvat va kQaIhI naaSa na haoNaarI }jaa- Aaho hI p`duYaNa mau@t va ta%kaL ]plabQa haoNaarI ASaI maaoft

}jaa- Aaho

saaOr }jaa- hI parMparIk }jaa- Aaho. yaa }jao-d\vaaro inamaa-na haoNaarI }jaa- yaacaa ivaivaQa karNaaMsaazI

]pyaaoga haotao. saaOrbaMba saaOr }jao-var caalaNaarI ivadyaut ]pkrNao [. tqaapI yaa p`klp }jaa- s~aota pasauna kaya-

krNyaacaI maahItI janasaamanyaasa Adyaap JaalaI naahI

saaOr }jaa- AiBayaanaatuna ASaap`karcaI maahItI k$na idlaI jaato.

Page 9: सौर उर्जा

saaOr kukr

saaOr kukr ho Qaatucao AavarNa Asalaolao AayatakRtI poTI Asato saaOr kukr ha PlaasTIk ikMvaa

tMtukaca yaa saar#yaa Avaahk pdaqaa- pasauna banavalaolaa Asatao.yaa poTIcyaa AatIla Baagaasa kaLa rMga idlaolaa

Asatao.%yaavar pDNaa-yaa p`p`arNaacyaa 98T@ko Baaga kaLa rMga SaaoYauna haotao. yaa poiTtIla ]Ymaa baahor jaa} nayao

mhNaUna hI poTI jaaD ASaa Avaahk pdaqaa-pasauna banaivalaolaI Asato. %yaasa kacaocao JaakNa Asato kacaocyaa

JaakNaamauLo poTIcyaa AatIla }YNata baahor pDU Sakt naahI varIla baajausa ibajaagarIcyaa sahayyaanao sapaT Aarsaa

basaivalaolaa Aasatao. yaa sapaT AarSaavar pDlaolao saUya-ikrNa poTIcyaa AMtga-t Baagaat pravait-t haotat. yaa

poiTt Anna iSajavaNyaasaazI Qaatu nailaka ikMvaa Qaatucaa Dbaa zovalaolaa Asatao va %yaasa baaho$na kaLa rMga idlaolaa

Asatao AarSaavar pDNaaro sauya-ikrNa pravait-t hao}na AatIla BaaMDyaacaa bahya pRYTBaagaasa kaLa rMga idlaolaa

Asatao. yaa saazI ha saaOr kukr }Ymaa }jaa- vaap$na iSajavaNaaro pdaqa- iSajavaNyaasaazI kolaa jaatao. ]da:

taMduL Baajyaa DaLI kDQaanya [. Padaqa- iSajavaNyaasaazI kolaa jaatao.

Page 10: सौर उर्जा

saaOr kMidla

saaOr kMidla yaa naavaatca yaa ]pkrNaacaa Aqa- v amah%va samajauna yaoto. saaOr kMidla ha vajaNaalaa

ekdma hlaka Asauna sahja eka jaagaova$na dusa-yaa jaagaovar %yaacaI naoAaNa krta yaoto. saaOr kMidla ha faoTao vhI

laa[-T maaoDyaulsa ka^maPya@T flyauraosa banaivalaa jaatao saaOr kMidla 5 va^T ikMvaa 7 va^T xamatovartI ikMvaa %yaapoxaa

jaast xamatomaQyao ]plabQa Aaho. 5 vaT ikMvaa 7 va^T saaOr kMidlaapasauna saumaaro 230 to 270 lyaumaonsa [tka

p`kaSa imaLtao. saaOr kMidlac cyaa caaija-MgasaazI ek pnaola purosao haoto. eka kMdIlaalaa ek p^naola tsaoca puNa-

BaarIt saaOr kMidl;a 3 to 4 tasaapya-Mt vaaprta yaotat yaa kMidlaacaa p`kaSa eka dha baaya dha cyaa

KaolaIsaazI purosaa Aaho %yaamauLo bahutaMSaI maQyamavaiga-ya GaramaQyao yaa kMidlaacaa vaapr jaast p`maaNaat haotao.

Page 11: सौर उर्जा

saaOr jalatapk saaOr baMba

saaOr jalatapkacao daona mau#ya Baaga Aahot. ek sapaz pRYTacaa saMklak (flat plate

collector) saaza krNyaasaazI ]YNataraoQak AavarNa AsalaolaI TakI sapaT pRYTacyaa saMklakamaQyao baahya

baajaunao kaLyaa rMgaanao rMgaivalaolaa vaoTaolyaaMcyaa AakaratIla taMbyaaMcyaa naLyaa Aasatat. %yaaMcyaavar ek kacaocao

JaakNa Asato. naLI vaoTaoLyaacao xao~ vaaZto paNyaacaI TakI ]Mcaavar zovalaolaI Asato hI TakI qaMD paNyaacyaa

saazyaasaazI Asauna itcao ek Taok saMklakapoxaa varcyaa patLIvar AsaNaa-yaa TakIsa jaaoDlao jaato. taMbyaacyaa

naLIcao ek Taok yaa TakIcyaa tLaSaI jaaoDlaolao Asato tr dusaro Taok TakIcyaa maQyaBaagaI jaaoDlaolao Asato yaa

TakItIla paNaI satt taMbyaaMcyaa naLyaaMmaQauna vaaht Asato naLyaaMmaQauna paNaI vaaht Asatanaa taMbyaaMcyaa naLyaa

saaOr p`arNaaMcao SaaoYaNa krtat paNaI garma haotat. garma Jaalaolao paNaI punha TakImaQyao jaato. va%yaaMcaI jaagaa qaMD

paNaI Gaoto ASaa pkaro yaa TakItIla paNaI garma haoto. garma paNaI vajaNaanao hlako Asalyaanao TakIcyaa varIla

Baagaat jaato. ho garma paNaI hvao tsao naLavaaTo Gaota yaoto va yaa paNyaacaI jaagaa mau#ya saazvaNa TakItIla paNaI

Gaoto.

Page 12: सौर उर्जा

saaOrGaT

saaOr }jao-cao ivaVut ]jao-t $paMtr krNaa-yaa GaTaMnaa saaOr GaT ikMvaa p`kaSa ivaVut GaT mhNatat.

AQaunainak saaOrGaT isalaIka^na pasauna banavalaolao Asatat. isalaIka^na ha sagaiLkDo maaozyaa p`maaNaat

]plabQa haho AaNaI tao pyaa-varNaasa Gaatk naahI. isalaIka^nacyaa patL qarapasauna saaOr GaT banavatat.

P`aitinaQaIk sva$pacyaa 2 saomaI. vaga- Aakaracyaa saaOrGaTavar pDNaa-yaa saaOr}jao-pasauna 0.7 va^T ivaVut inamaa-na

haoto mhNauna Anaok saaOr GaT ek~ kolao jaatat. Ivaja inamaa-na krNyaasaazI yaa ek~ItpNao jaaoDlaolyaa saaOrGaT

jauLnaIcyaa saaKLIsa saaolar p^naola Asao mhNatat.

}jao-caI mau#ya s~aot mhNauna saaOrGaTaMcaa vaapr kR~Ima ]pga`haMsaazI krtat.vhIDIAao ikMvaa durdSa-na

p`xaopna koMda`pasauna haoNaarI ibanatarI p`xaopna (wireless Transmission) yaa saazI saaOrGaTaMcaa vaapr

krtat. Vaahtuk idvao va duga-ma BaagatIla sqaanako yaaMnaa }jaa- purvaNyaasaazI tsaoca gaNak yaM~ va KoLNaI yaamaQyao

saud\Qaa saaOrGaTaMcaa vaapr maaozyaa p`maaNaavar KoDI p`kaiSat krNyaasaazI saaOrGaTaMcaa vaapr haotao.

Page 13: सौर उर्जा

saaOr SauYkk

saaOr SauYkk ho ]pkrNa d`axaamaiQala Aad`ta SaaoYaNyaasaazI kolaa jaatao.

saaOr faoTaovhaoTa[-T saaQanao

saaOr faoTaovhaoTa[-T p`NaalaI maQyao saaOr }jao-cao $paMtr ivaVut ]jao-t krNyaat yaoto. sadr tM~&anaacaa

vaapr k$Na GargautI vaogavaogaLyaa vaaprasazI saaOr kMidla saaOr idp saaOr GargatI idpo saaOr ivaVut inamaI -tI koMod`

[.sayaM~o va saaQanao ivakisat krNyaat AalaolaI Aahot. saV isqatIt saaOr faoTaovhaoTa[-T sayaM~aMcaa Kca- jaast

Asalaa trI BaivaYyaat tao kmaI haoNyaacyaa dRiYTkaonaatuna koMid`ya patLIvar tM~&ana ivakisat krNyaat yaot

Aaho. %yaamauLo ho tM~&ana ho Baartacyaa dRYTInao farca fayadoSaIr zrNaar Aaho va %yaamaoLo doSaacaI p`gatI haoNyaasa

vaoL laagaNaar naahI.

Page 14: सौर उर्जा

Ahvaala

saMSaaoQakaMnaI saaolar isasTIma ha p`klp kolaa. Aajacyaa kaLat }jao-caI TMcaa[- ha maaoza p`Sna savaa-

Msamaaor ]Baa Aaho. Aaja naOsagaI-k saaQanaaMcaa vaapr maaozyaa p`maaNaavar haot Asalyaanao %yaaMcaa tutvaDa Baasat Aaho.

va %yaacaa Kca- hI jaast Aaho. %yaasaazI saaOr }jaa- ha pyaa-ya Asalyaanao saMSaaoQakaMnaI saaOr }jaa- ha p`klp

kolaa. yaasaazI saMSaaoQak sqaanaIk laaokaMcyaa GarI jaa}na %yaaMnaa saaOr }jaa- ka AavaSak Aaho ikMvaa %yaacaa vaapr

AapNa ksaa va iktI p`maaNaat va kSaa pQdtInao kravaa yaacaI maaihtI dIlaI.

Ha p`klp tyaar krNyaasaazI tyaar kolaolyaa p`SnaavalaIcyaa AaQaaro p`%yaxa vya@tIMcyaa GarI jaa}na

maulaaKt GaotlaI. maulaaKt Gaotanaa p`SnaavalaImaiQala p`%yaok p`Sna ivacaa$na %yaacaI ]%tro GaotlaI. %yaaMcyaakDo

]plabQa AsaNaa-yaa kahI }jaa-saaQanao va [tr saaOr ]pkrNao saaOr baMbaacyaa tulanaot %yaacaa ]pyaaoga kmaI krt

Asalyaacao idsauna Aalao.tsaoca kahI zIkaNaI saaOr baMba na basavaNyaacao karNa ivacaarlao Asata. %yaaMnaI saMSaaoQakaMsa

Asao ]%tr idlao kI saaOrbaMbaacyaa vyatIrI@t haoNaara AitrI@t Kca- jaast Asalyaanao to Aamhalaa haoNao Sa@ya

naahI ASaa p`karo saMSaaoQakaMnaI maagaIla vaYa- 2005 to 2006 yaa vaYaa-pasauna sau$ Jaalaolyaa naivana

AByaasak`maanausaar hyaahI vaYaI- mhNajao 2006 to 2007 maQyao p`klp hatI Gao}na yaSasvaIpNao par paDNyaasa

ivaivaQa maanyavaraMnaI Kup sahkaya- kolao.

Page 15: सौर उर्जा

saucanaa

saMSaaoQakanao kolaolyaa saMSaaoQanaava$na %yaaMnaI puZIla saucanaa idlyaa.

saaOr }jao-cyaa [tr ivaivaQa saaQanaaMpOkI [tr pyaa-yaI [MQanaaMcaa vaapr kmaItkmaI kolaa pahIjao.

pyaa-varNa saMtulana raKNyaasaazI saaOr }jao-caa AiQak ]pyaaoga k$na pyaa-varNa saMtulana raKlao jaavao.

saaOr }jaa- yaa ivaYayaI laaokaMmaQyao janajaagaRtI krNao AavaSak Aaho.

saaOr baMba basavaNyaasaazI %yaacaI varcaovar pDtaLNaI ikMvaa pahNaI kravaI. karNa %yaavar Asalaolyaa

kacaovar QauL basauna sauyaa-caI ikrNao AatIla kaLyaa kapDavar paohcaNaar naahIt %yaamauLo paNaI garma

rahNaar naahI

saaOr baMba basavaNyaasaazI sarkarNao ANaudanaacaI saaoya krNao AavaSak Aaho.

eka vya@tInao saaOr baMba basaivalyaanao %yaanao %yaacyaa SaojaarI ikMvaa %yaacyaa ima~asa saaOr baMba basavaNyaasa

p`baaoQana krNao Asaa inayama laagau kolaa pahIjao

Page 16: सौर उर्जा

inaYkYa-

p`klp Ahvaalacyaa ivaYayaaMtga-t ivacaar krta saaOr }jaa- hI AparMparMparIk pnaina-maIt xama }jaa-

s~aot Aaho saaOr }jao-mauLo pyaa-yaI [MQanaacaI maaozyaa p`maaNaat bacat haoto. %yaamauLo BaivaYyakaLat pyaa-yaI [MQanaacaI

kmatrta BaasaNaar naahI

saaOr }jaa- hI p`duYaNamau@t va ta%kaL ]plabQa haoNaarI maaoft }jaa- Aaho. %yaamauLo p`duYaNa kmaI

haoto. saaOr }jao-caa AiQak vya@tI AsaNaa-yaa kuTUMbaasa %yaacaa fayada haotao.

pyaa-varNa saMtulana raKNyaasaazI saaOr }jao-caa AiQak vaapr haotao.

Page 17: सौर उर्जा

saMdBa- saucaI

1. SaotkrI maaisak : saMpadk ra.ra.prato.

P`akaSak : EaI r%naakr kulakNaI-

Aayau@t kRYaI Aaya@talaya maharaYT/ rajya.

P`akaSana vaYa- : 2001 – 02

2. baLIrajaa maaisak : p`a.Baa.Baaosalao

P`akaSak : inatIna Baaosalao.

AavaRtI : 1991

3. maharaYT/ SaasaNaacao pirp~k

5. www.google.com

6. www.mahasilk.gov.in (roiSama saMcalanaalaya maharaYT/rajya )