ā āṃ āśṭ ṃ - yousigma.com fileasya zrī lakṣmī divya sahasra nāma stotra...

57
lakmī sahasranāma stotram nāmnāṃ sāśṭa sahasraca brūhi gārgya mahāmate mahā lakśmyā mahā devyā bhukti mukty artha siddhaye 1 gārgya uvāca sanat kumāram āsīnadvādazāditya sannibham apccan yogino bhaktyā yoginām artha siddhaye 2

Upload: others

Post on 02-Sep-2019

15 views

Category:

Documents


0 download

TRANSCRIPT

lakṣmī sahasranāma stotram

nāmnāṃ sāśṭa sahasraṃ ca brūhi gārgya

mahāmate

mahā lakśmyā mahā devyā bhukti mukty

artha siddhaye 1

gārgya uvāca

sanat kumāram āsīnaṃ dvādazāditya

sannibham

apccan yogino bhaktyā yoginām artha

siddhaye 2

sarva laukika karmabhyo vimuktānāṃ hitāya

vai

bhukti mukti pradaṃ japyam anu brūhi

dayānidhe 3

sanatkumāra bhagavan sarvajjho ’si

viześataḥ

āstikya siddhaye nnāṃ kśipra dharmārtha

sādhanam 4

khidyanti mānavāḥ sarve dhanā bhāvena

kevalam

siddhyanti dhanido ’nyasya naiva

dharmārtha kāmanāh 5

dāridrya dhvaṃsinī nāma kena vidyā

prakīrtitā

kena vā brahma vidyāpi kena mtyu vināzinī

6

sarvāsāṃ sāra bhūtaikā vidyānāṃ kena

kīrtitā

pratyakśa siddhidā brahman tām ācakśva

dayānidhe 7

sanatkumāra uvāca

sādhu pśṭaṃ mahā bhāgāh sarva loka

hitaiśiṇaḥ

mahatām eśa dharmaz ca nānyeśām iti me

matiḥ 8

brahma viśṇu mahādeva mahendrādi

mahātmabhiḥ

samproktaṃ kathayām yadya lakṣmī nāma

sahasrakam 9

yasyoccāraṇa mātreṇa dāridryān mucyate

naraḥ

kiṃ punas taj japāj jāpī sarveśṭārthān

avāpnuyāt 10

atha saghkalpaḥ

asya zrī lakṣmī divya sahasra nāma stotra

mahāmantrasya

ānanda kardama cikḷītendirā sutādayo

mahātmāno maharśayaḥ,

anuśṭup candaḥ, viśṇumāyā zaktiḥ, mahā

lakṣmīḥ parā devatā,

zrī mahā lakṣmī prasāda dvārā sarveśṭārtha

siddhyarthe jape viniyogaḥ

atha dhyānam

padmanābha priyāṃ devīṃ padmākśīṃ

padmavāsinīm

padmavaktrāṃ padmahastāṃ vande

padmām ahar nizam 1

pūrṇendu vadanāṃ divya ratnā bharaṇa

bhūśitām

varadā bhaya hastāḍhyāṃ dhyāyec candra

sahodarīm 2

iccā rūpāṃ bhagavataḥ saccidānanda

rūpiṇīm

sarvajjhāṃ sarva jananīṃ viśṇu vakśas

sthalā layām

dayālum anizaṃ dhyāyet sukha siddhi

svarūpiṇīm 3

atha lakṣmī sahasranāma stotram

nityāgatānanta nityā nandinī janarajhjanī

nitya prakāzinī caiva svaprakāza svarūpiṇī 1

mahā lakṣmīr mahā kālī mahā kanyā

sarasvatī

bhoga vaibhava sandhātrī bhaktānugraha

kāriṇī 2

īzāvāsyā mahā māyā mahādevī mahezvarī

hllekhā paramā zaktir mātkā bīja rūpiṇī 3

nityānandā nitya bodhā nādinī jana modinī

satya pratyayanī caiva svaprakāzātma rūpiṇī

4

tripurā bhairavī vidyā haṃsā vāgīzvarī zivā

vāgdevī ca mahā rātriḥ kāla rātris trilocanā 5

bhadrakālī karālī ca mahākālī tilottamā

kālī karāla vaktrāntā kāmākśī kāmadā zubhā

6

caṇḍikā caṇḍa rupezā cāmuṇḍā cakra

dhāriṇī

trailokya jayinī devī trailokya vijayottamā 7

siddha lakṣmīḥ kriyā lakṣmīr mokśa lakṣmīḥ

prasādinī

umā bhagavatī durgā cāndrī dākśāyaṇī zivā 8

pratyaghgirā dharāvelā lokamātā haripriyā

pārvatī paramā devī brahma vidyā pradāyinī

9

arūpā bahu rūpā ca virūpā vizva rūpiṇī

pajhca bhūtātmikā vāṇī pajhca bhūtātmikā

parā 10

kālī-mā pajhcikā vāgmī haviḥ pratyadhi

devatā

deva mātā surezānā deva garbhā ’mbikā

dhtiḥ 11

saghkhyā jātiḥ kriyā zaktiḥ praktir mohinī

mahī

yajjha vidyā mahā vidyā guhya vidyā

vibhāvarī 12

jyotiśmatī mahā mātā sarva mantra phala

pradā

dāridrya dhvaṃsinī devī hdaya granthi

bhedinī 13

sahasrāditya saghkāzā candrikā candra

rūpiṇī

gāyatrī soma sambhūtiḥ sāvitrī praṇavātmikā

14

zaghkarī vaiśṇavī brāhmī sarva deva

namasktā

sevya durgā kuberākśī kara vīra nivāsinī 15

jayā ca vijayā caiva jayantī cāparājitā

kubjikā kālikā zāstrī vīṇā pustaka dhāriṇī 16

sarvajjha zaktiḥ zrī zaktir brahma viśṇu

zivātmikā

iḍā pighgalikā madhyā mṇālī tantu rūpiṇī 17

yajjhezānī prathā dīkśā dakśiṇā sarva mohinī

aśṭāghga yoginī devī nirbīja dhyāna gocarā

18

sarva tīrtha sthitā zuddhā sarva parvata

vāsinī

veda zāstra prabhā devī śaḍ aghgādi pada

krama 19

zivā dhātrī zubhānandā yajjha karma

svarūpiṇī

vratinī menakā devī brahmāṇī brahmacāriṇī

20

ekākśara parā tārā bhava bandha vināzinī

vizvambharā dharādhārā nirādhārādhika

svarā 21

rākā kuhūr amāvāsyā pūrṇimā ’numatī dyutiḥ

sinīvālī zivā vazyā vaizvadevī pizaghgilā 22

pippalā ca vizālākśī rakśoghnī vśṭi kāriṇī

duśṭa vidrāviṇī devī sarvopadrava nāzinī 23

zāradā zara sandhānā sarva zastra

svarūpiṇī

yuddha madhya sthitā devī sarva bhūta

prabhajhjanī 24

ayuddhā yuddha rūpā ca zāntā zānti

svarūpiṇī

gaghgā sarasvatī veṇī yamunā

narmadāpagā 25

samudra vasanā vāsā brahmāṇḍa zroṇi

mekhalā

pajhca vaktrā daza bhujā zuddha sphaṭika

sannibhā 26

raktā kśṇā sitā pītā sarva varṇā nirīzvarī

kālikā cakrikā devī satyā tu baṭukā sthitā 27

taruṇī vāruṇī nārī jyeśṭhā devī surezvarī

vizvambharā dharā kartrī galārgala

vibhajhjanī 28

sandhyā rātrir divā jyotsnā kalā kāśṭhā

nimeśikā

urvī kātyāyanī zubhrā saṃsārārṇava tāriṇī 29

kapilā kīlikā ’zokā mallikā navamallikā

devikā nandikā zāntā bhajhjikā bhaya

bhajhjikā 30

kauzikī vaidikī devī saurī rūpādhikātibhā

dig vastrā nava vastrā ca kanyakā

kamalodbhavā 31

zrīḥ saumya lakśaṇātītadurgā sūtra

prabodhikā

zraddhā medhā ktiḥ prajjhā dhāraṇā kāntir

eva ca 32

zrutiḥ smtir dhtir dhanyā bhūtir iśṭir manīśiṇī

viraktir vyāpinī māyā sarva māyā

prabhajhjanī 33

mahendrī mantriṇī siṃhī cendra jāla

svarūpiṇī

avasthā traya nirmuktā guṇa traya vivarjitā

34

īśaṇa traya nirmuktā sarva roga vivarjitā

yogi dhyānānta gamyā ca yoga dhyāna

parāyaṇā 35

trayī zikhā viześajjhā vedānta jjhāna rūpiṇī

bhāratī kamalā bhāśā padmā padmavatī ktiḥ

36

gautamī gomatī gaurī īzānā haṃsa vāhanī

nārāyaṇī prabhā dhārā jāhnavī

zaghkarātmajā 37

citra ghaṇṭā sunandā zrīr mānavī manu

sambhavā

stambhinī kśomiṇī mārī bhrāmiṇī zatru māriṇī

38

mohinī dveśiṇī virā aghorā rudra rupiṇī

rudraikādazinī puṇyā kalyāṇī lābha kāriṇī 39

deva durgā mahā dūtā svapna durgā

aśṭabhairavī

sūrya candrāgni rūpā ca graha nakśatra

rūpiṇī 40

bindu nāda kalā tītā bindu nāda kalātmikā

daza vāyu jayā kārā kalā śoḍaza saṃyutā 41

kāzyapī kamalā devī nāda cakra nivāsinī

mḍā dhārā sthirā guhyā devikā cakra rūpiṇī

42

avidyā zārvarī bhujhjā jambhāsura nibarhiṇī

zrī kāyā zrī kalā zubhrā karma nirmūla kāriṇī

43

ādi lakṣmīr guṇā dhārā pajhca brahmātmikā

parā

zrutir brahma mukhā vāsā sarva sampatti

rūpiṇī 44

mta sajhjīvanī maitrī kāminī kāma varjitā

nirvāṇa mārgadā devī haṃsinī kāzikā kśamā

45

saparyā guṇinī bhinnā nirguṇā khaṇḍitā

zubhā

svāminī vedinī zakyā zāmbarī cakra dhāriṇī

46

daṇḍinī muṇḍinī vyāghrī zikhinī soma

saṃhatiḥ

cintāmaṇiz cidānandā pajhca bāṇāgra

bodhinī 47

bāṇa zreṇiḥ sahasrākśī sahasra bhuja

pādukā

sandhyāvalis trisandhyākhyā brahmāṇḍa

maṇi bhūśaṇā 48

vāsavī dāruṇī senā kulikā mantra rajhjanī

jita prāṇa svarūpā ca kāntā kāmya vara

pradā 49

mantra brāhmaṇa vidyārthī nāda rūpā

haviśmatī

ātharvaniḥ zrutiḥ zūnyā kalpanā varjitā satī

50

sattā jātiḥ pramā ’meyā pramitiḥ prāṇadā

gatiḥ

avarṇā pajhca varṇā ca sarvadā

bhuvanezvarī 51

trailokya mohinī vidyā sarva bhartrī

kśarākśarā

hiraṇya varṇā hariṇī sarvopadrava nāzinī 52

kaivalya padavī rekhā sūrya maṇḍala

saṃsthitā

soma maṇḍala madhya sthā vahni maṇḍala

saṃsthitā 53

vāyu maṇḍala madhya sthā vyoma maṇḍala

saṃsthitā

cakrikā cakra madhya sthā cakra mārga

pravartinī 54

kokilā kula cakrezā pakśatiḥ paghkti pāvanī

sarva siddhānta mārga sthā śaḍ varṇā vara

varjitā 55

zara rudra harā hantrī sarva saṃhāra kāriṇī

puruśā pauruśī tuśṭiḥ sarva tantra prasūtikā

56

ardha nārīzvarī devī sarva vidyā pradāyinī

bhārgavī bhūjuśī vidyā sarvopaniśadā sthitā

57

vyoma kezākhila prāṇā pajhca koza

vilakśaṇā

pajhca kozātmikā pratyak pajhca

brahmātmikā zivā 58

jagaj jarā janitrī ca pajhca karma prasūtikā

vāg devyā bharaṇā kārā sarva kāmya sthitā

sthiti 59

aśṭā daza catuḥ śaśṭi pīṭhikā vidyayā yutā

kālikā karśaṇa zyāmā yakśiṇī kinnarezvarī 60

ketakī mallikā ’zokā vārāhī dharaṇī dhruvā

nārasiṃhī mahogrāsyā bhaktānām ārti nāzinī

61

antarvalā sthirā lakṣmīr jarā maraṇa nāzinī

zrī rajhjitā mahākāyā soma sūryāgni locanā

62

aditir devamātā ca aśṭa putrā aśṭa yoginī

aśṭa praktir aśṭāśṭa vibhrājad viktā ktiḥ 63

durbhikśa dhvaṃsinī devī sītā satyā ca

rukmiṇī

khyātijā bhārgavī devī deva yonis tapasvinī

64

zākambharī mahāzoṇā garuḍopari saṃsthitā

siṃhagā vyāghragā devī vāyugā ca

mahādrigā 65

akārā dikśa kārāntā sarva vidyādhi devatā

mantra vyākhyāna nipuṇā jyotiḥ zāstraika

locanā 66

iḍā pighgalikā madhyā suśumnā granthi

bhedinī

kāla cakrā zrayopetā kāla cakra svarūpiṇī 67

vaizāradī mati zreśṭhā variśṭhā sarva dīpikā

vaināyakī varārohā zroṇi velā bahirvaliḥ 68

jamminī jmbhiṇī jambha kāriṇī gaṇa kārikā

zaraṇī cakrikānantā sarva vyādhi cikitsakī 69

devakī deva saṃkāzā vāridhiḥ karuṇā karā

zarvarī sarva sampannā sarva pāpa

prabhajhjanī 70

eka mātrā dvi mātrā ca tri mātrā ca tathā

’parā

ardha mātrā parā sūkśmā sūkśmārthārtha

parā ’parā 71

ekavīrā viześākhyā śaśṭhī devī manasvinī

naiśkarmyā niśkalā lokā jjhāna karmādhikā

guṇā 72

sabandhvānanda sandohā vyomā kārā

’nirūpitā

gadya padyātmikā vāṇī sarvā laghkāra

saṃyutā 73

sādhu bandha pada nyāsā sarvauko

ghaṭikāvaliḥ

śaṭ karmā karkazā kārā sarva karma vivarjitā

74

āditya varṇā cāparṇā kāminī vara rūpiṇī

brahmāṇī brahma santānā veda vāgīzvarī

zivā 75

purāṇa nyāya mīmāṃsā dharma zāstrāgama

zrutā

sadyo vedavatī sarvā haṃsī vidyādhi devatā

76

vizvezvarī jagaddhātrī vizva nirmāṇa kāriṇī

vaidikī veda rūpā ca kālikā kāla rūpiṇī 77

nārāyaṇī mahādevī sarva tattva pravartinī

hiraṇya varṇa rūpā ca hiraṇya pada

sambhavā 78

kaivalya padavī puṇyā kaivalya jjhāna lakśitā

brahma sampatti rūpā ca brahma sampatti

kāriṇī 79

vārūṇī vāruṇā rādhyā sarva karma pravartinī

ekākśara parā ’yuktā sarva dāridrya bhajhjinī

80

pāzā aghkuzānvitā divyā vīṇā vyākhyākśa

sūtra bht

eka mūrtis trayī mūrtir madhu kaiṭabha

bhajhjanī 81

sāghkhyā sāghkhyavatī jvālā jvalantī kāma

rūpiṇī

jāgrantī sarva sampattiḥ suśuptānveśṭa

dāyinī 82

kapālinī mahā daṃsṭrā bhrukuṭī kuṭilānanā

sarvā vāsā suvāsā ca b:haty aśṭiz ca zakkarī

83

cando gaṇa pratiśṭhā ca kalmāśī

karuṇātmikā

cakśuśmatī mahāghośā khaḍga carma

dharāzaniḥ 84

zilpa vaicitrya vidyotā sarvatobhadra vāsinī

acintya lakśaṇā kārā sūtra bhāśya

nibandhanā 85

sarva vedārtha sampattiḥ sarva zāstrārtha

mātkā

akārā dikśa kārānta sarva varṇa kta sthalā

86

sarva lakṣmīḥ sadānandā sāravidyā

sadāzivā

sarvajjhā sarva zaktiz ca khecarī rūpa

goccritā 87

aṇimādi guṇopetā parā kāśṭhā parā gatiḥ

haṃsa yukta vimāna sthā haṃsārūḍā

zaziprabhā 88

bhavānī vāsanā zaktir āktisthā ’khilākhilā

tantra hetur vicitrāghgī vyoma gaghgā

vinodinī 89

varśā ca vārśikā caiva g yajus sāma rūpiṇī

mahā nadī nadī puṇyā ’gaṇyā puṇya

guṇakriyā 90

samādhi gata labhyārthā zrotavyā svapriyā

ghṇā

nāmākśara parā devī upasarga nakhājhcitā

91

nipātor udvayī jaghghā mātkā mantra rūpiṇī

āzīnā ca zayānā ca tiśṭhantī dhāvanādhikā

92

lakśya lakśaṇa yogāḍhyā tād rūpya gaṇana

āktiḥ

saika rūpā naika rūpā sendu rūpā tad āktiḥ

93

samāsatad dhitā kārā vibhakti vacanātmikā

svāhā kārā svadhā kārā zrī paty ardhāghga

nandinī 94

gambhīrā gahanā guhyā yoni lighgārdha

dhāriṇī

ześa vāsuki saṃsevyā caśālā vara varṇinī 95

kāruṇyā kāra sampattiḥ kīla kn mantra kīlikā

zakti bījātmikā sarva mantreśṭā kśaya

kāmanā 96

āgneyī pārthivā āpyā vāyavyā vyoma ketanā

satya jjhānātmikā ’nandā brāhmī brahma

sanātanī 97

avidyā vāsanā māyā praktiḥ sarva mohinī

zaktir dhāraṇa zaktiz ca cid acic cakti yoginī

98

vaktrāruṇā mahā māyā marīcir mada mardinī

virāṭ svāhā svadhā zuddhā nīrūpāstiḥ

subhaktigā 99

nirūpita dvayī vidyā nityānitya svarūpiṇī

vairāja mārga sajhcārā sarva satpatha

darzinī 100

jālandharī mḍānī ca bhavānī bhava

bhajhjanī

trai kālika jjhāna tantus tri kāla jjhāna dāyinī

101

nādātītā smtiḥ prajjhā dhātrī rūpā tripuśkarā

parājitā vidhānajjhā viziśita guṇātmikā 102

hiraṇya kezinī hema brahma sūtra

vicakśaṇā

asaghkhyeya parārdhānta svara vyajhjana

vaikharī 103

madhujihvā madhumatī madhu māso dayā

madhuḥ

mādhavī ca mahābhāgā megha gambhīra

nisvanā 104

brahma viśṇu mahezādi jjhāta vyārtha

viześagā

nābhau vahni zikhā kārā lalāṭe candra

zannibhā 105

bhrū madhye bhāskarā kārā sarva tārā ktir

hdi

kttikādi bharaṇy anta nakśatreśṭy ārcito dayā

106

graha vidyātmikā jyotir jyotir vinmati jīvikā

brahmāṇḍa garbhiṇī bālā saptā varaṇa

devatā 107

vairājottama sāmrājyā kumāra kuzalo dayā

bagalā bhrama rāṃbā ca zivadūtī zivātmikā

108

meru vindhyāti saṃsthānā kāzmīra pura

vāsinī

yoganidrā mahānidrā vinidrā rākśasa āzritā

109

suvarṇadā mahā gaghgā pajhcākhyā pajhca

saṃhatiḥ

suprajātā suvīrā ca supośā supatiḥ zivā 110

sug:hā rakta bījāntā hata kandarpa jīvikā

samudra vyoma madhyasthā sama bindu

samāzrayā 111

saubhāgya rasa jīvātuḥ sārā sāra viveka dk

trivalyādi supuśṭāghgā bhāratī bharatāzritā

112

nāda brahma mayī vidyā jjhāna brahmamayī

parā

brahma nāḍī niruktiz ca brahma kaivalya

sādhanam 113

kālikeya mahodāra vīrya vikrama rūpiṇī

vaḍavāgni zikhā vaktrā mahā kavala tarpaṇā

114

mahābhūtā mahādarpā mahāsārā

mahākratuḥ

pajhca bhūta mahāgrāsā pajhca bhūtādi

devatā 115

sarva pramāṇā sampattiḥ sarva roga

pratikriyā

brahmāṇḍāntar bahir vyāptā viśṇu vakśo

vibhūśiṇī 116

zāghkarī vidhi vaktra sthā pravarā vara

hetukī

hema mālā zikhā mālā trizikhā pajhca

mocanā 117

sarvāgama sadācārā maryādā yātu bhajhjanī

puṇya zloka prabandhāḍhyā sarvāntaryāmi

rūpiṇī 118

sāma gāna samārādhyā zrotra karṇa

rasāyanam

jīva lokaika jīvātur bhadro dāra vilokanā 119

taḍit koṭi lasat kāntiḥ taruṇī hari sundarī

mīna netrā ca sendrākśī vizālākśī

sumaghgalā 120

sarva maghgala saṃpannā sākśān

maghgala devatā

deha hd dīpikā dīptir jihma pāpa praṇāzinī

121

ardha candrollasad daṃsṭrā yajjha vāṭī

vilāsinī

mahādurgā mahotsāhā mahādeva balodayā

122

ḍākinīḍyā zākinīḍyā sākinīḍyā samastajuṭ

niraghkuzā nākivandyā śaḍā dhārādhi devatā

123

bhuvana jjhāniniḥ zreṇī bhuvanākāra vallarī

zāzvatī zāzvatā kārā lokānugraha kāriṇī 124

sārasī mānasī haṃsī haṃsa loka pradāyinī

cin mudrā alaghkta karā koṭi sūrya sama

prabhā 125

sukha prāṇiḥ ziro rekhā nada dśṭa pradāyinī

sarva sāghkarya dośaghnī grahopadrava

nāzinī 126

kśudra jantu bhaya ghnī ca viśa rogādi

bhajhjanī

sadā zāntā sadā zuddhā g:hac cidra nivāriṇī

127

kali dośa prazamanī kolāhala pura sthitā

gaurī kākśaṇikī mukhyā jaghanyākti varjitā

128

māyāvidyā mūla bhūtā vāsavī viśṇu cetanā

vādinī vasu rūpā ca vasu ratna pariccadā

129

cāṃdasī candra hdayā mantra svaccanda

bhairavī

vanamālā vaijayantī pajhca divyā

yudhātmikā 130

pītāmbara mayī cajhcat kaustubhā hari

kāminī

nityā tathyā ramā rāmā ramaṇī mtyu

bhajhjanī 131

jyeśṭhā kāśṭhā dhaniśṭhāntā zarāghgī nirguṇa

priyā

maitreyā mitravindā ca ześya ześa kalā zayā

132

vārāṇasī vāsaratāc āryāvarta jana stutā

jagad utpatti saṃsthāna saṃhāra traya

kāraṇam 133

tvam amba viśṇu sarvasvaṃ namaste ’stu

mahezvari

namaste sarva lokānāṃ jananyai puṇya

mūrtaye 134

siddha lakṣmīr mahākāli mahālakṣmī namo

’stu te

sadyojātādi pajhcāgniḥ rupā pajhcaka

pajhcakam 135

yantra lakṣmīr bhavaty ādir ādy ādye te

namo namaḥ

sśṭyādi kāraṇā kāra vitate dośa varjite 136

jagal lakṣmīr jagan mātar viśṇu patni namo

’stu te

nava koṭi mahāzakti samupāsya padāmbuje

137

kanat sauvarṇa ratnāḍhye sarvā bharaṇa

bhūśite

anantā nitya mahiśi prapajhcezvara nāyaki

138

aty uccrita padāntas sthe parama vyoma

nāyaki

nāka pśṭha gatārādhye viśṇu loka vilāsini

139

vaikuṇṭha rāja mahiśi zrī raghga nagarāzrite

raghga nāyaki bhū putri kśṇe varada

vallabhe 140

koṭi brahmādi saṃsevye koṭi rudrādi kīrtite

mātulaghga mayaṃ kheṭaṃ sauvarṇa

caśakaṃ tathā 141

padma dvayaṃ pūrṇa kuṃbhaṃ kīraṃ ca

varadābhaye

pāzam aghkuzakaṃ zaghkhaṃ cakraṃ

zūlaṃ kpāṇikām 142

dhanur bāṇau cākśa mālāṃ cinmudrām api

bibhratī

aśṭādaza bhuje lakṣmī mahāśṭādaza pīṭhage

143

bhūmi nīlādi saṃsevye svāmi cittānuvartini

padme padmālaye padmi pūrṇa kumbhā

abhiśecite 144

indirendirā abhākśi kśīra sāgara kanyake

bhārgavi tvaṃ sva tantreccā vazī kta jagat

patiḥ 145

maghgalaṃ maghgalānāṃ tvaṃ devatānāṃ

ca devatā

tvam uttamottamānāṃ ca tvaṃ zreyaḥ

paramāmtam 146

dhana dhānyā bhivddhiz ca sārvabhauma

sukhoccrayā

āndolikādi saubhāgyaṃ mattebhādi

mahodayaḥ 147

putra pautrābhi vddhiz ca vidyā bhoga

balādikam

āyur ārogya sampattir aśṭaizvaryaṃ tvam

eva hi 148

padam eva vibhūtiz ca sūkśmāt sūkśmatarā

gatiḥ

sadayā āpāghga sandatta brahmendrādi

pada sthitiḥ 149

avyāhata mahābhāgyaṃ tvam evākśobhya

vikramaḥ

samanvayaz ca vedānām avirodhas tvam

eva hi 150

niḥzreyasa pada prāpti sādhanaṃ phalam

eva ca

zrī mantra rāja rājjhī ca zrīvidyā kśema kāriṇī

151

zrīṃ bīja japa santuśṭā aiṃ-hrīm-zrīm-bīja

pālikā

prapatti mārga sulabhā viśṇu prathama

kighkarī 152

klīṃ kārārtha sāvitrī ca saumaghgalyā

adhidevatā

zrī śoḍazākśarī vidyā zrī yantra pura vāsinī

153

sarva maghgala māghgalye zive sarvārtha

sādhike

zaraṇye tryambake gaurī nārāyaṇi namo

’stu te

punaḥ punar namaste ’stu sāśṭāghgama

yutaṃ punaḥ 154

sanatkumāra uvāca

evaṃ stutā mahālakṣmīr brahma rudrādibhiḥ

suraiḥ

namadbhir ārtair dīnaiz ca nissvatvair bhoga

varjitaiḥ 155

jyeśṭhā juśṭaiz ca niḥzrīkaiḥ saṃsārā sva

parāyaṇaiḥ

viśṇupatnī dadau teśāṃ darzanaṃ dśṭi

tarpaṇam 156

zarat purṇendu koṭyābha dhavalāpāghga

vīkśaṇaiḥ

sarvān sattva samāviśṭān cakre hśṭā varaṃ

dadau 157

mahālakṣmīr uvāca

nāmnāṃ sāśṭa sahasraṃ me pramādādvāpi

yaḥ sakt

kīrtayet tat kule satyaṃ vasāmyā candra

tārakam 158

kiṃ punar niyamāj japtur mad eka

zaraṇasya ca

māt vatsānukampāhaṃ pośakī syām ahar

nizam 159

man nāma stavatāṃ loke durlabhaṃ nāsti

cintitam

mat prasādena sarve ’pi svasveśṭārtham

avāpsyatha 160

lupta vaiśṇava dharmasya mad vrateśv

avakīrṇinaḥ

bhakti prapatti hīnasya vandyo nāmnāṃ

stavo ’pi me 161

tasmād avazyaṃ tair dośair vihīnaḥ pāpa

varjitaḥ

japet sāśṭa sahasraṃ me nāmnāṃ

pratyaham ādarāt 162

sākśād alakṣmī putro ’pi durbhāgyo ’py

alaso ’pi vā

aprayatno ’pi mūḍho ’pi vikalaḥ patito ’pi ca

163

avazyaṃ prāpnuyād bhāgyaṃ

matprasādena kevalam

sp:heyam acirād devā varadānāya jāpinaḥ

dadāmi sarvam iśṭārthaṃ lakṣmīti smaratāṃ

dhruvam 164

sanatkumāra uvāca

ity uktvā antardadhe lakṣmīr vaiśṇavī

bhagavat kalā

iśṭā pūrtaṃ ca suktaṃ bhāga dheyaṃ ca

cintitam 165

svaṃ svaṃ sthānaṃ ca bhogaṃ ca vijayaṃ

lebhire surāḥ

tad etat pravadāmy adya lakṣmī nāma

sahasrakam

yoginaḥ paṭhata kśipraṃ cintitārthān

avāpsyatha 166

gārgya uvāca

sanat kumāro yogīndra ity uktvā sa

dayānidhiḥ

anug:hya yayau kśipraṃ tāṃz ca dvādaza

yoginaḥ 167

tasmād etad rahasyaṃ ca gopyaṃ japyaṃ

prayatnataḥ

aśṭamyāṃ ca caturdazyāṃ navābhyāṃ bhgu

vāsare 168

paurṇamāsyām amāyāṃ ca parva kāle

viześataḥ

japed vā nitya kāryeśu sarvān kāmān

avāpnuyāt 169

iti skanda purāṇe sanatkumāra samhitāyām

zrī lakṣmī sahasra nāma stotraṃ

saṃpūrṇam