108 - book - srimatham

41
1 NĀMĀVALLI Sangraha Pandit Sri Rama Ramanuja Achari Srimatham.com

Upload: others

Post on 05-Feb-2022

28 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: 108 - book - SriMatham

1

NĀMĀVALLI

Sangraha

Pandit Sri Rama Ramanuja Achari

Srimatham.com

Page 2: 108 - book - SriMatham

2

CONTENTS

1. Gaṇeśa nāmavaḷḷi

2. Viṣṇu Nāmavaḷḷi

3. Śrīraṅganātha Nāmavaḷḷi

4. Śrī Kṛṣṇa Nāmavaḷḷi

5. Śrīrāma Nāmavaḷḷi

6. Śiva Nāmavaḷḷi

7. Śrī Rudra Nāma Triśatī

8. Vāstu Nāmavaḷḷi

9. Dhanvantari Nāmavaḷḷi

10. Sudarśana Nāmavaḷḷi

11. Hayagrīva Nāmavaḷḷi

12. Narasiṃha Nāmavaḷḷi

13. Sarasvati Nāmavaḷḷi

14. Śrī Lakṣmī Nāmavaḷḷi

15. Durgā Nāmavaḷḷi

16. Śrī Gāyatrī Nāmavaḷḷi

17. Ganga Nāmavaḷḷi

18. Annapūrṇā Nāmavaḷḷi

20. Mīnākṣī Nāmavaḷḷi

21. Śrīlalitā Nāmavaḷḷi

22. Śrī Godā Nāmavaḷḷi

23. Skanda Nāmavaḷḷi

24. Hanuman Nāmavaḷḷi

25. Rāmānuja Nāmavaḷḷi

26. Guru Nāmavaḷḷi

27. Navagraha Nāmavaḷḷi

28. Suryāṣṭottara Nāmavaḷḷi

29. Candra Nāmavaḷḷi

30. Aṅgāraka Nāmavaḷḷi

31. Budha Nāmavaḷḷi

32. Bṛhaspati Nāmavaḷḷi

33. Śukra Nāmavaḷḷi

34. Śani Nāmavaḷḷi

35. Rāhu Nāmavaḷḷi

36. Ketu Nāmavaḷḷi

37. Nāga Nāmavaḷḷi

Page 3: 108 - book - SriMatham

3

1. Gaṇeśa Aṣṭhottara śata-nāmavaḷḷi oṃ gajānanāya namaḥ o | gaṇādhyakṣāya o | vighna-rājāya o | vināyakāya o | dvai-māturāya o | su-mukhāya o | pra-mukhāya o | san-mukhāya o | kṛtine o | jñāna-dīpāya o || 10 sukha-nidhaye o | surādhyakṣāya o | surāri-bhide o | mahā-gaṇapataye o | mānyāya o | mahan-mānyāya o | mṛḍātmajāya o | purāṇāya o | puruṣāya o | pūṣṇe o ||20|| puṣkariṇe o | puṇya-kṛte o | agra-gaṇyāya o | agra-pūjyāya o | agra-gāmine o | cāmī-kara-prabhāya o | sarvasmai o | sarvopāsyāya o | sarva-kartre o || 30 || sarva-netre o | sarva-siddhi-pradāya o | sarva-siddhāya o | sarva-vandyāya o | mahā-kālāya o | mahā-balāya o | heraṃbāya o | laṃba-jaṭarāya o | hrasva-grīvāya o | mahodarāya o || 40 || madoṭ-kaṭāya o | mahā-vīrāya o | mantriṇe o | maṅgala-dāya o | pramathācāryāya o | prājñāya o | pramodāya o | modaka-priyāya o | dhṛti-mate o | mati-mate o || 50 || kāmine o | kapittha-priyāya o | brahma-cāriṇe o | brahma-rūpiṇe o | brahma-vide o | brahma-vanditāya o | jiṣṇave o | viṣṇu-priyāya o | bhakta-jīvitāya o | jita-man-mathāya o || 60 || aiśvarya-dāya o | guha-jyāyase o | siddhi-sevitāya o | vighna-kartre o | vighna-hartre o | viśva-netre o | virāje o | svarāje o | śrī-pataye o | vāk-pataye o || 70 || śrīmate o | śṛṅgāriṇe o | śrita-vatsalāya o | śiva-priyāya o | śīghra-kāriṇe o | śāśvatāya o | śiva-nandanāya o | baloddhāya o | bhakta-nidhaye o | bhāva-gamyāya o ||80|| bhavātmajāya o | mahate o | maṅgaḷa-dāyine o | maheśāya o | mahitāya o | satya-dharmiṇe o | sadā-dhārāya o | satyāya o | satya-parākramāya o | śubhāṅgāya o ||90|| śubhra-dantāya o | śubha-dāya o | śubha-vigrahāya o | pañca-pātaka-nāśine o | pārvatī-priya-nandanāya o | viśveśāya o | vibudha-ārādhya-padāya o | vīra-varāgragāya o | kumāra-guru-vandyāya o | kuñjara-surabhañjanāya o ||100||

vallabhā-vallabhāya o | varābhaya-karāmbujāya o | sudhā-kalaśa-hastāya o | sudhākara-kalā-dharāya o | pañca-hastāya o | pradhāneśāya o | purātanāya o | vara-siddhi-vināyakāya namaḥ o || 108 ||

Page 4: 108 - book - SriMatham

4

2. Viṣṇu Nāmavaḷḷi Om viṣṇave namaḥ o | lakṣmī-pataye o | gopālāya o | vaikunṭhāya o | garuḍa-dhvajāya o | para-brahmaṇe o | jagan-nāthāya o | vāsudevāya o | tri-vikramāya o | daityāntakāya o || 10 ||

madhu-ripave o | tārkṣya-vāhāya o | sanātanāya o | nārāyaṇāya o | padma-nābhāya o | hṛṣikeśāya o | sudhā-pradāya o | mādhavāya o | puṇḍarikākṣāya o | sthiti-kartre o || 20 ||

parātparāya o | vanamāline o | yajña-rūpāya o | cakra-pāṇaye o | gadā-dharāya o | upendrāya o | keśavāya o | hamsāya o | samudra-mathanāya o | haraye o || 30 ||

govindāya o | brahma-janakāya o | kaiṭabhāsura- mardanāya o | śrīdharāya o | kāma-janakāya o | śeṣa-śāyine o | catur-bhujāya o | pāñcajanya-dharāya o | śrīmate o | śārṅga-pāṇaye o || 40 ||

janārdanāya o | pitāmbara-dharāya o | devāya o | sūrya-candra-vilocanāya o | matsya-rūpāya o | kūrma-rūpāya o | kroḍha-rūpāya o | nṛkeśarini o | vāmanāya o | bhārgavāya o || 50 ||

rāmāya o | haline o | kṛṣṇāya o | hayānanāya o | viśvambarāya o | simsumārāya o | śrīdharāya o | kapilāya o | dhruvāya o | dattātreyāya o || 60 ||

acyutāya o | anantāya o | mukundāya o | dadhi-vāmanāya o | dhanvantaraye o | śrī-nivāsāya o | pradyumnāya o | puruṣottamāya o | śrīvatsa-kaustubhoraskāya o | murārātāye o || 70 ||

adhokṣajāya o | vṛṣabhāya o | mohini-rūpa-dhāriṇe o | saṅkarṣaṇāya o | pṛthave o | kṣīrābdhi-śāyine o | bhūtātmane o | bhagavate o | bhakta-vatsalāya o | aniruddhāya o ||80||

aprameyātmane o | tri-dhāmne o | bhūta-bhāvanāya o | śveta-dvīpe-nivāstavyāya o | sūrya-maṇḍala-madhya-gāya o | sanakādi-samsevitāya o | gajendra-varadāya o | nārāyaṇāya o | nīla-kāntāya o | dharā-kāntāya o || 90 ||

vedātmane o | bādrāyanāya o | bhāgirathi-janma-bhūmi-pāda-padmāya o | satām-prabhave o | svabhuve o | vibhave o | ganaśyāmāya o | jagat-kāraṇāya o | avyayāya o | buddhāvatārāya o ||100 ||

śāntātmane o | lilādhṛta-varākṛtaye o | damodarāya o | virāṭ-rūpāya o | bhūta-bhavat-prabhave o | ādi-devāya o | deva-devāya o | prahlāda-paripālakāya o || 108 ||

Page 5: 108 - book - SriMatham

5

3. Śrīraṅganātha Nāmavaḷḷi śrī-raṅga-nāthāya namaḥ o | deveśāya o | śrī-raṅga-brahma-saṃjñakāya o | śeṣa-paryaṅka-śayanāya o | śrī-nivāsa-bhujāntarāya o | indra-nīlotpala-śyāmāya o | puṇḍarīka-nibhekṣaṇāya o | śrī-vatsa-lāñcitāya o | hāriṇe o | vana-māline o ||10||

halā-yudhāya o | pītāmbara-dharāya o | devāya o | narāya o | nārāyaṇāya o | haraye o | śrī-bhū-sahitāya o | puruṣāya o | mahā-viṣṇave o | sanātanāya o ||20||

siṃhāsana-sthāya o | bhagavate o | vāsudevāya o | prabhāvṛtāya o | kandarpa-koṭi-lāvaṇyāya o | kastūri-tilakāya o | acyutāya o | śaṅkha - cakra-gadā-padma-sulakṣita-catur-bhujāya o | śrīmat-sundara-jāmātre o | nāthāya o ||30||

deva-śikhāmaṇaye o | śrī-raṅga-nāyakāya o | lakṣmi-vallabhāya o | tejasāṃ-nidhaye o | sarva-śarma-pradāya o | ahiśāya o | sāma-gāna-priyotsavāya o | amṛtatva-pradāya o | nityāya o | sarva-prabhave o ||40||

arindamāya o | śrī-bhadra-kuṅkum-āliptāya o | śrīmūrtaye o | citta-raṅjitāya o | sarva-lakṣaṇ-sampannāya o | śāntātmane o | tīrtha-nāyakāya o | śrī-raṅga-nāyakīśāya o | yajña-mūrtaye o | hiraṇ-mayāya o ||50||

praṇavākāra-sadanāya o | praṇatārtha-pradāyakāya o | godā-prāṇeśvarāya o | kṛṣṇāya o | jagan-nāthāya o | jayadrathāya o | nicuḷāpura-vallīśāya o | nitya-maṅgala-dāyakāya o | gandha-stambha-dvayo-llāsa-gāyatrī-rūpa-maṇḍapāya o | bhṛtya-varga-śaraṇyāya o ||60||

bala-bhadra-prasādakāya o | veda-śṛṅga-vimāna-sthāya o | vyāghrāsura-niṣūdakāya o | garuḍānanta-seneśa-gaja-vaktrādi-sevitāya o | śaṅkara-priya-māhātmyāya o | śyāmāya o | śantanu-vanditāya o | pāñcarātrārcitāya o | netre o | bhakta-netrotsava-pradāya o ||70||

kalaśāmbhodhi-nilayāya o | kamalāsana-pūjitāya o | sananda-nanda -sanaka-sutrāmāmara-sevitāya o | satya-loka-purāvāsāya o | cakṣuṣe o | aṣṭākṣarāya o | avyayāya o | ikṣvāku-pūjitāya o | vasiṣṭhādi-stutāya o | anaghāya o ||80||

rāghavārādhitāya o | svāmine o | rāmāya o | rājendra-vanditāya o | vibhīṣaṇ-ārcita-padāya o | laṅkā-rājya-vara-pradāya o | kāverī-madhya-nilayāya o | kalyāṇa-pura-vāstukāya o | dharma-varmādi-coḷendra-pūjitāya o | puṇya-kīrtanāya o ||90||

puruṣottama-kṛta-sthānāya o | bhū-loka-jana-bhāgya-dāya o | ajñāna-damana-jyotiṣe o | arjuna-priya-sārathaye o | candra-puṣkariṇī-nāthāya o | caṇḍādi-dvāra-pālakāya o | kumudādi-parivārāya o | pāṇḍya-sārūpya-dāyakāya o | saptāvaraṇa-saṃvīta-sadanāya o | sura-poṣakāya o ||100||

Page 6: 108 - book - SriMatham

6

navanīta-śubhāhārāya o | vihāriṇe o | nārada-stutāya o | rohiṇī-janma-tārāya o | kārtikeya-vara-pradāya o | śrī-raṅgādhi-pataye o | śrīmate o | śrīmad-raṅga-mahā-nidhaye o ||108||

4. Śrī Kṛṣṇa Nāmavaḷḷi

oṃ śrī kṛṣṇāya namaḥ | kamala-nāthāya | vāsudevāya | sanātanāya | vāsudevātmajāya | puṇyāya | līla-mānuṣa-vigrahāya | śrīvatsa-kaustubha-dharāya | yaśodā-vatsalāya | haraye || 10 ||

catur-bhujātta-cakrāsi-gadā-śankhād-yudā-yudhāya | devakī-nandanāya | śrīśāya | nanda-gopa-priyātmajāya | yamunā-vega-saṃhāriṇe | bala-bhadra-priyānujāya | pūtana-jīvita-harāya | śakaṭāsura-bhañjanāya | nanda-vraja-janānandine | saccid-ānanda-vigrahāya ||20||

navanīta-viliptāṅgāya | navanīta-naṭāya | anaghāya | navanīta-navā-hārāya | mucukunda-prasādakāya | ṣoḍaśa-strī-sahasreśāya | tri-bhaṅgine | lalitākṛtaye | śuka-vāg-amṛtābdhīndave | govindāya ||30||

yoginām-pataye | vatsa-vāṭa-carāya | anantāya | dhenukāsura-mardanāya | tṛṇī-kṛta-tṛṇāvartāya | yamaḷārjuna-bhañjanāya | uttāla-tāla-bhetre | tamāla-śyāmal-ākṛtaye | gopa-gopīśvarāya | yogine ||40||

koṭi-sūrya-sama-prabhāya | iḷāpataye | parasmai-jyotiṣe | yādavendrāya | yadu-dvahāya | vanamāline | pītavāsase | pārijāta-apahārakāya | govardhana-acaloddhartre | gopālāya ||50||

sarva-pālakāya | ajāya nirañjanāya | kāma-janakāya | kañja-locanāya | madhughne | mathurā-nāthāya | dvārakā-nāyakāya | baline | vṛndāvan-āntara-sañcāriṇe | tulasī-dāma-bhūṣaṇāya ||60||

syāmantaka-maṇer-hartre | nara-nārāyaṇa-ātmakāya | kubja-ākṛṣṭāmbara-dharāya | māyine | parama-pūruṣāya | muṣṭikāsura-cāṇūra-mallayudh-viśāradhāya | saṃsāra-vairiṇe | kaṃsāraye | murāraye | narakāntakāya ||70||

anādi-brahma-cāriṇe | kṛṣṇā-vyaśana-karśakāya | śiṣupāla-śiras-chetre | duryodhana-kulāntakāya | vidurākrūra-varadāya | viśvarūpa-pradarśakāya | satya-saṅkalpāya | satya-vāce | satyabhāmā-rataye | jayine ||80||

subhadrā-pūrvajāya | viṣṇave | bhīṣma-mukti-pradāyakāya | jagad-gurave | jagan-nāthāya | veṇu-nāda-viśāradāya | vṛṣabhāsura-vidhvaṃsine | bāṇāsura-karāntakāya | yudhiṣṭhira-pratiṣṭhātre | barhi-barhāvat-aṃsakaya ||90||

pārtha-sārathaye | avyaktāya | gītāmṛta-mahodadhaye | kāḷiya-phaṇi-māṇikya-rañjita-śrī-padāmbujāya | dāmodarāya | yajña-bhoktre | dānavendra-vināśakāya | nārāyaṇāya | para-brahmaṇe | pannagāśana-vāhanāya || 100 ||

Page 7: 108 - book - SriMatham

7

jala-krīḍā-samāsakta-gopī-vastrāpahārakāya | puṇya-ślokāya | tīrtha-pādāya | veda-vedyāya | dayānidhaye | sarva-bhūtātmakāya | sarva-graha-rūpiṇe | parātparāya ||108 ||

5. Śrīrāma Nāmavaḷḷi

oṃ śrī rāmāya namaḥ o | rāma-bhadrāya o | rāma-candrāya o | śāśvatāya o | rājīva-locanāya o | śrīmate o | rājendrāya o | raghu-puṅgavāya o | jānakī-vallabhāya o | jaitrāya o ||10|| jitā-mitrāya o | janārdanāya o | viśvamitra-priyāya o | dāntāya o | śaraṇa-trāṇa-tat-parāya o | vāli-pramathanāya o | vāgmine o | satya-vāce o | satya-vikramāya o | satya-vratāya o ||20|| vrata-dharāya o | hanumad-āśritāya o | kausaleyāya o | khara-dhvaṃsine o | virādha-vadha-paṇḍitāya o | vibhīṣaṇa-paritrātre o | hara-kodaṇḍa-khaṇḍanāya o | sapta-tāla-prabhetre o | daśa-grīva-śiro-harāya o | jāmadagnya- mahā-darpa-dalanāya o || 30 || tāṭakāntakāya o | vedānta-sārāya o | vedātmane o | bhava-rogasya-bheṣajāya o | dūṣaṇa-tri-śiro-hantre o | tri-mūrtaye o | tri-guṇātmakāya o | tri-vikramāya o | tri-lokātmane o | puṇya-cāritra-kīrtanāya o || 40 ||

tri-loka-rakṣakāya o | dhanvine o | daṇḍakāraṇya-puṇya-kṛte o | ahalyā-śāpa-śamanāya o | pitṛ-bhaktāya o | vara-pradāya o | jitendriyāya o | jita-krodhāya o | jitā-mitrāya o | jagad-gurave o ||50|| ṛkṣa-vānara-saṅghātine o | citra-kūṭa-samāśrayāya o | jayanta-trāṇa-varadāya o | sumitrā-putra-sevitāya o | sarva-devādi-devāya o | mṛta-vānara-jīvanāya o | māyā-mārīca-hantre o | mahā-devāya o | mahā-bhujāya o | sarva-deva-stutāya o || 60 || saraṇyāya o | brahmaṇyāya o | muni-saṃstutāya o | mahā-yogine o | mahodarāya o | sugrīv-epsita-rājya-dāya o | sarva-puṇyādhika-phalāya o | smṛta-sarvāgha-nāśāya o | ādi-puruṣāya o | parama-puruṣāya o || 70 || mahā-puruṣāya o | puṇyodayāya o | dayā-sārāya o | purāṇa-puruṣottamāya o | smita-vaktrāya o | mita-bhāṣiṇe o | pūrva-bhāṣiṇe o | rāghavāya o | ananta-guṇa-gambhīrāya o | dhīrodātta-guṇottamāya o || 80 || māyā-mānuṣa-cāritrāya o | mahā-devādi-pūjitāya o | setu-kṛte o | jita-vārāśaye o | sarva-tīrtha-mayāya o | haraye o | śyāmāṅgāya o | sundarāya o |

Page 8: 108 - book - SriMatham

8

śūrāya o | pīta-vāsase o || 90 || dhanur-dharāya o | sarva-yajñādhipāya o | yajvane o | jarā-maraṇa-

varjitāya o | vibhīṣaṇa-pratiṣṭhātre o | sarvāpa-guṇa-varjitāya o | paramātmane o | para-brahmaṇe o | sac-cid-ānanda-vigrahāya o | parasmai-jyotiṣe o ||100||

parasmai dhāmne o | parākāśāya o | parātparāya o | pareśāya o | pāragāya o | pārāya o | sarva-devātmakāya o | oṃ parasmai brahmaṇe namaḥ || 108 ||

6. Śiva Nāmavaḷḷi oṃ śivāya namaḥ o | maheśvarāya o | śaṃbhave o | pinākine o | śaśi-

śekharāya o | vāma-devāya o | virūpākṣāya o | kapardine o | nīla-lohitāya o | śaṅkarāya o || 10 ||

śūlapāṇaye o | khaṭvāṅgine o | viṣṇu-vallabhāya o | śipiviṣṭāya o | aṃbikā-nāthāya o | śrikaṇṭhāya o | bhakta-vatsalāya o | bhavāya o | śarvāya o | trilokeśāya o || 20 ||

śitikaṇṭhāya o | śivā-priyāya o | ugrāya o | kapāline o | kāmāraye o | andhakāsura-mardanāya o | gaṅgā-dharāya o | lalāṭākṣāya o | kāla-kālāya o | kṛpā-nidhaye o || 30 ||

bhīmāya o | paraśu-hastāya o | mṛga-pāṇaye o | jaṭā-dharāya o | kailāsa-vāsine o | kavacine o | kaṭhorāya o | tri-purāntakāya o | vṛṣāṅkāya o | vṛṣabhārūḍhāya o || 40 ||

bhasmoddhūlita-vigrahāya o | sāma-priyāya o | svara-mayāya o | trayī-mūrtaye o | anīśvarāya o | sarva-jñāya o | paramātmane o | soma-sūryāgni-locanāya o | haviṣe o | yajña-mayāya o || 50 ||

somāya o | pañca-vaktrāya o | sadā-śivāya o | viśveśvarāya o | vīra-bhadrāya o | gaṇa-nāthāya o | prajāpataye o | hiraṇya-retase o | durgharṣāya o | girīśāya o || 60 ||

giriśāya o | anaghāya o | bhujaṅga-bhūṣaṇāya o | bhargāya o | giri-dhanvane o | giri-priyāya o | kṛttivāsase o | purārātaye o | bhagavate o | pramathādhipāya o || 70 ||

mṛtyuñjayāya o | sūkṣma-tanave o | jagad-vyāpine o | jagad-gurave o | vyoma-keśāya o | mahā-sena-janakāya o | cāru-vikramāya o | rudrāya o | bhūta-pataye o | sthāṇave o || 80 ||

ahebudhniyāya o | digaṃbarāya o | aṣṭa-mūrtaye o | anekātmane o | sātvikāya o | śuddha-vigrahāya o | śāśvatāya o | khaṇḍa-paraśave o | ajāya o | pāśa-vimocakāya o || 90 ||

mṛḍāya o | paśu-pataye o | devāya o | mahā-devāya o | avyayāya o |

Page 9: 108 - book - SriMatham

9

haraye o | bhaga-netra-bhide o | avyaktāya o | dakṣādhvara-harāya o | harāya o || 100 ||

pūṣa-danta-bhide o | avyagrāya o | sahasrākṣāya o | sahasra-pade o | apa-varga-pradāya o | anantāya o | tārakāya o | parameśvarāya o || 108 ||

7. Śrī Rudra Nāma Triśatī

oṃ namo hiraṇya-bāhave namaḥ | senānye o | diśāṃ ca pataye o | namo vṛkṣebhyo o | hari-keśebhyo o | paśunāṃ pataye o | namas- saspiñjaraya o | tviṣīmate o | pathīnāṃ pataye o | namo babhluśāya o | vivyādhine o | annānāṃ pataye o | namo harikeśāya o | upavitine o | puṣṭānāṃ pataye o | namo bhavasya hetyai o | jagatāṃ pataye o | namo rudrāya o | ātatāvine o | kṣetrāṇāṃ pataye o | namas-sūtāya o | ahantyāya o | vanānāṃ pataye o | namo rohitāya o | sthapataye o | vṛkṣāṇāṃ pataye o | namo mantriṇe o | vāṇijāya o | kakṣāṇāṃ pataye o | namo bhuvantaye o | vārivaskṛtāya o | auṣadhīnāṃ pataye o | nama ucchairghoṣāya o | ākrandayate o | pattīnāṃ pataye o | o kṛtsnavītāya o | dhāvate o | satvanāṃ pataye o || 38 || namaḥ sahamānāya o | nivyādhine o | āvyādhinīnāṃ pataye o | namaḥ kakubhāya o | niṣaṅgiṇe o | stenanāṃ pataye o | namo niṣaṅgiṇe o | īṣudhimate o | taskarāṇāṃ pataye o | namo vañcate o | parivañcate o | stāyūnāṃ pataye o | namo nicerave o | paricarāya o | araṇyānāṃ pataye o | namaḥ sṛkāvibhyo o | jighāgaṃsadbhyo o | muṣṇatāṃ pataye o | namo simadbhyo o | naktaṃ caradbhyo o | prakṛntānāṃ pataye o | namaḥ uṣṇīṣiṇe o | giri-carāya o | kuluñcānāṃ pataye o | namaḥ iṣadbhyo o | dhanvāvibhyaśca o | vo o | nama ātanvānebhyo o | prati-dadhānebhyaśca o | vo o | nama āyacchadbhyo o | visṛjabhyo o | vo o | namosyadbhyo o | vidhyadbhyaśca o | vo o | āsinebhyo o | śayānebhyaścao | vo o | namaḥ svapadbhyo o | jāgradbhyaśca o | vo o | namas-tiṣṭhadbhyo o | dhāvadbhyaśca o | vo o | namas-sabhābhyo o | sabhāpatibhyaśca o | vo o | namo aśvebhyo o | aśva-patibhyo o | vo o || 89 nama āvyādhinībhyo o | vividhyantībhyaśca o | vo o | nama ugaṇābhyo o | tṛgaṃhatībhyaśca o | vo o | namo gṛtsebhyo o | gṛtsapatibhyaśca o | vo o | namo vrātebhyo o | vrātapatibhyaśca o || 100 || vo o | namo gaṇebhyo o | gaṇapatibhyaśca o | vo o | namo virūpebhyo o | viśvarūpebhyaśca o | vo o | namo mahadbhyo o | kṣullakebhyaśca o | vo o | namo rathibhyo o | arathebhyaśca o | vo o | namo rathebhyo o | rathapatibhyaśca o | vo o |

Page 10: 108 - book - SriMatham

10

namassenābhyo o | senānibhyaśca o | vo o | namaḥ kṣattṛbhyo o | saṅgrahītṛbhyaśca o | vo o | namas-takṣabhyo o | ratha-kārebhyaśca o | vo o | namaḥ kulālebhyo o | karmārebhyaśca o | vo o | namaḥ puñjiṣṭebhyo o | niṣādebhyaśca o | vo o | nama iṣukṛdbhyo o | dhanva-kṛd-bhyaśca o | vo o | namo mṛgayubhyo o | śvanibhyaśca o | vo o | śvabhyo o | śvapati-bhyaśca o | vo o || 140 || namo bhavāya ca o | rudrāya ca o | namaś-śarvāya ca o | paśupataye ca o | namo nīlagrīvāya ca o | śitikaṇṭhāya ca o | namaḥ kapardine ca o | vyuptakeśāya ca o | namas-sahasrākṣāya ca o | śatadhanvane ca o | namo giriśāya ca o | śipiviṣṭāya ca o | namo mīṣuṣṭamāya ca o | iṣumate ca o | namo hrasvāya ca o | vāmanāya ca o | namo bṛhate ca o | varṣīyase ca o | namo vṛddhāya ca o | saṃvṛdhvane ca o | namo agriyāya ca o | prathamāya ca o | nama āśave ca o | ajirāya ca o | namaḥ śīghriyāya ca o | śībhyāya ca o | nama ūrmyāya ca o | avasvanyāya ca o | namaḥ srotasyāya ca o | dvīpyāya ca o || 170 || namo jyeṣṭhāya ca o | kaniṣṭhāya ca o | namaḥ pūrvajāya ca o | aparajāya ca o | namo madhyamāya ca o | apagalbhāya ca o | namo jaghanyāya ca o | budhniyāya ca o | namaḥ sobhyāya ca o | pratisaryāya ca o | namo yāmyāya ca o | kṣemyāya ca o | nama urvyāya ca o | khalyāya ca o | namaḥ ślokyāya ca o | avasānyāya ca o | namo vanyāya ca o | kakṣyāya ca o | namaḥ śravāya ca o | pratiśravāya ca o | nama āśuṣeṇāya ca o | āśurathāya ca o | namaḥ śūrāya ca o | avabhindate ca o | namo varmiṇe ca o | varūthine ca o | namo bilmine ca o | kavacine ca o | namaś-śrutāya ca o | śrutesenāya ca o || 200 || namo dundubhyāya ca o | āhananyāya ca o | namo dhṛṣṇave ca o | pramṛśāya ca o | namo datāya ca o | prahitāya ca o | namo niṣaṅgiṇe ca o | iṣudhimate ca o | namas-tīkṣṇeṣave ca o | āyudhine ca o | namaḥ svāyudhāya ca o | sudhanvane ca o | namaḥ srutyāya ca o | pathyāya ca o | namaḥ kāṭyāya ca o | nīpyāya ca o | namas-sūdyāya ca o | sarasyāya ca o | namo nādyāya ca o | vaiśantāya ca o | namaḥ kūpyāya ca o | avaṭyāya ca o | namo varṣyāya ca o | avarṣyāya ca o | namo medhyāya ca o | vidyutyāya ca o | nama īdhriyāya ca o | ātapyāya ca o | namo vātyāya ca o | reṣmiyāya ca o | namo vāstavyāya ca o | vāstupāya ca o || 232 || namas-somāya ca o | rudrāya ca o | namas-tāmrāya ca o | aruṇāya ca o | namaḥ śaṅgāya ca o | paśupataye ca o | nama ugrāya ca o | bhīmāya ca o | namo agrevadhāya ca o | dūrevadhāya ca o | namo hantre ca o | hanīyase ca o |

Page 11: 108 - book - SriMatham

11

harikeśebhyo ca o | namastārāya ca o | namaś-śaṃbhave ca o | mayobhavāya ca o | namaś-śaṅkarāya ca o | mayaskarāya ca o | śivāya ca o | śivatarāya ca o | namas-tīrthyāya ca o | kūlyāya ca o | namaḥ pāryāya ca o | avāryāya ca o | namaḥ prataraṇāya ca o | uttaraṇāya ca o | nama ātāryāya ca o | ālādyāya ca o | namaḥ śaṣpyāya ca o | phenyāya ca o | namas-sikatyāya ca o | pravāhyāya ca o || 265 || nama iraṇyāya ca o | prapathyāya ca o | namaḥ kigaṃśilāya ca o | kṣayaṇāya ca o | namaḥ kapardine ca o | pulastaye ca o | namo goṣṭhyāya ca o | gṛhyāya ca o | namas-talpyāya ca o | gehyāya ca o | namaḥ kāṭyāya ca o | gahvareṣṭhāya ca o | namo hradayyāya ca o | niveṣpyāya ca o | namaḥ pāgaṃ savyāya ca o | rajasyāya ca o | namaḥ śuṣkyāya ca o | harityāya ca o | namo lopyāya ca o | ulapyāya ca o | nama ūrvyāya ca o | sūrmyāya ca o | namaḥ parṇyāya ca o | parṇaśadyāya ca o | namo paguramāṇāya ca o | abhighnate ca o | nama ākkhidate ca o | prakkhidate ca o | namo vo o | kirikebhyo o | devānāgaṃ hṛdayebhyo o | namo vikṣīṇakebhyo o | namo vivinvatkebhyo o | nama ānirhatebhyo o | nama āmīvatkebhyo namaḥ || 300 ||

8. Vāstu Nāmavaḷḷi

oṃ vāstu puruṣāya namaḥ | mahā-kāyāya o | kṛṣṇāṅgāya o | aruṇākṣāya o | vastraika-dhāraṇāya o | dvi-bāhave o | vajra-dehāya o | surāsurākārāya o | eka-vaktrāya o | barbarāṅgāya o | durdharāya o | vibhraśma-śiśiroruhāya o | aiṣāṇya-sthita-mastakāya o | krudhāya o | kūrpari-kṛta-jānu-dvayāya o | kṛtāñjalī-puṭāya o | kalyānāya o | adho-vaktrāya o | śiva-netrodbhavāya o | ghora-rūpāya o | vāstu-śāstrādhipataye o | catuḥ-śaṣṭhi-maṇḍalādhyakṣāya o | dharaṇī-sutāya o | bali-priyāya o | rakta-keśāya o | vāstu-maṇḍala-madhya-gāya o | vāstu-devāya o | trailokya-rakṣakāya o | trātre o | varadāya o | vāñcitārtha-pradāya o | bhaktānām-abhayaṅ-karāya o | bhakta-vatsalāya o | śubhāya o | homārcana-prītāya o | prabhave o | udumbara-samit-priyāya o | marīcyānna-priya-mānasāya o | dik-pālaka paribhūṣitāya o | gṛha-nirmāna sahāyakāya o | gṛha-doṣa-nivartakāya o | kuliśāyudha-bhūṣanāya o | kṛṣṇa-vastra-dharāya o | āyur-bala-yaśodāya o | māṣa-bali-priyāya o | dīrgha-netrāya o | nidrā-priyāya o | dāridrya-haraṇāya o | sukha-śayana-dāya o | saubhāgya-dāya o | vāstoṣ-pataye o | sarvāgama-stutāya o | sarva maṅgalāya o | vāstu-puruṣāya o ||

Page 12: 108 - book - SriMatham

12

9. Dhanvantari Nāmavaḷḷi oṃ dhanvantaraye namaḥ | dharma-dhvajāya o | dharā-vallabhāya o |

dhīrāya o | dhiṣaṇa-vandyāya o | dharmikāya o | dharma niyāmakāya o | dharma-rūpāya o | dhīrodātta guṇojvalāya o ||10 ||

dharma-vide o | dharā-dhāriṇe o | dhātre o | dhātṛ-garva-bhide o | dhātre-ḍitāya o | dharā-dhara-rūpāya o | dhārmika priyāya o | dhārmika-vandyāya o | dhārmika-jana-dhyātāya o | dhanadādi-samarcitāya o ||20||

dhanañjaya-rūpāya o | dhanañjaya-vandyāya o | dhanañjaya sārathaye o | dhiṣaṇa rūpāya o | dhiṣaṇa pūjyāya o | dhiṣaṇāgraja sevyāya o | dhiṣaṇādhipāya o | dhiṣaṇ-ādāyakāya o | dhārmika śikhāmaṇaye o | dhī-pradāya o || 30 ||

dhī-rupāya o | dhyāna gamyāya o | dhyāna dhyātre o | dhyātṛ-dhyeya padāmbujāya o | dhī-svarūpiṇe o | dhīra -sampūjyāya o | dhīra samarcitāya o | dhīra śikhāmaṇaye o | dhuraṃ-dharāya o | dhūpa dhūpita vigrahāya o || 40 ||

dhūpa-dīpādi-pūjā-priyāya o | dhūmādi mārga darśakāya o | dhṛṣṭa-saṃmardanāya o | dhṛṣṭadyumnāya o | dhṛṣṭhadyumna stutāya o | dhenukāsura sūdanāya o | dhenu vraja rakṣakāya o | dhenukāsura vara-pradāya o | dhairyāya o | dhairya-vatām agraṇaye o || 50 ||

dhairya-vatām dhairya-dāya o | dhairya-sthirakāya o | dhīyām-pataye o | dhaumyāya o | dhaumyeḍita padāya o | dhaumyādi muni-stutāya o | dharma-marga-vighna-sūdanāya o || 60 ||

dharma-rājñai o | dharma mārga paraika vandyāya o | dhāma traya mandirāya o | dhanur-vātādi rogaghnāya o | dhūta sarvādya vṛndāya o | dhāraṇā-rūpāya o | dhāraṇā-mārga darśakāya o | dhyāna mārga tatparāya o | dhyāna mārgaika labhyāya o | dhyāna mātra sulabhāya o || 70 ||

dhyātṛ-pāpa-harāya o | dhyātṛ-tāpa-traya-harāya o | dhana-dhānya-pradāya o | dhana-dhānya-matta-sūdanāya o | dhūma-ketu vara-pradāya o | dharmādhyakṣāya o | dhenu rakṣādhurīṇāya o | dharaṇī rakṣaṇa dhurīṇāya o | dhṛta mohinī rūpāya o | dhīra samarcitāya o || 80 ||

dhṛtāśvinī vodā sarūpāya o | dharmābhi-vṛddhi kartre o | dharma goptre dharma bāndhavāya o | dharma hetave o | dhārmika vraja rakṣā dhurīṇāya o | dhanañjayādi vara-pradāya o | dhanañjaya sevā-tuṣṭāya o | dhanañjaya sahāyya-kṛte o | dhanañjaya stotra pātrāya o || 90 ||

dhanañjaya garva hartre o | dhanañjaya stuti harṣitāya o | dhanañjaya viyoga khinnāya o | dhanañjaya gītopadeśa kṛte o | dharmādharma vicāra parāyaṇāya o | dharma-sākṣiṇe o | dharma-niyāmakāya o | dharma-dhurandharāya o | dhana-dṛpta jana-dūragāya o | dharma-pālakāya o || 100 ||

Page 13: 108 - book - SriMatham

13

dharma-mārgopadeśa-kṛd-vandyāya o | dharma tanaya vandyāya o | dharma rūpa vidura vandyāya o | dharma-tanaya stutyāya o | dhī-dhṛti-smṛti-pradāya o | dharma-tanaya saṃsevyāya o | dhikkṛta-mahārogārṇavāya o | dhārā-mṛta hastāya o || 108 || dhṛtāmṛta kalaśa karāya śrīmad dhanvantaraye namaḥ ||

10. Sudarśana Nāmavaḷḷi

oṃ śrī sudarśanāya namah | cakra-rājāya o | tejo-vyuhāya o | mahā-dyutāya o | sahasra-bāhave o | dīptāṅgāya o | aruṇākṣāya o | pratāpavate o | anekāditya-saṃkāśāya o | prordhva-jvala-bhirañjitāya o || 10 ||

saudāmaṇi-sahasrābhāya o | maṇi-kuṇḍala-śobhitāya o | pañca-bhūta-mano-rūpāya o | ṣaṭ-koṇāntara-saṃsthitāya o | harānta-karaṇodbhuta-roṣa-bhīṣana-vigrahāya o | hari-pāṇi-lasat-padma-vihāra-ramaṇoharāya o | srīkāra-rūpāya o | sarva-jñānāya o | sarva-loka-arcita-prabhave o | catur-daśa-sahasrārāya o || 20 ||

catur-veda-mayāya o | analāya o | bhakta-candramasa-jyotiṣe o | bhava-roga-vināśakāya o | rephātmakāya o | makārātmane o | rakṣo-sṛug-bhuṣitāṅgakāya o | sarva-daitya-grīvanāḷa-vibhedana-mahā-gajāya o | jvalakarāya o || 30 ||

bhīma-karmaṇe o | trilocanāya o | nīla-vartmane o | nitya-sukhāya o | nirmala-śrīyai o | nirañjanāya o | rakta-mālyāmbara-dharāya o | rakta-candana-bhūṣitāya o | rajo-guṇa-kṛte o | śūrāya o || 40 ||

rākṣasa-kula-mohanāya o | nitya-kṣema-karāya o | prajñāya o | pāṣaṇḍa-jana-khaṇḍanāya o | nārāyaṇa-jñānuvarthine o | naigamānta-prakāśakāya o | bali-mandana-dordaṇḍa-khaṇḍanāya o | vijayākṛtaye o | mitra-bhāvine o | sarva-mayāya o || 50 ||

tamo-vidhvaṃśanāya o | rajas-sattva-tamodhvartine o | tri-guṇātmane o | triloka-dhṛte o | hari-māya-guṇopethāya o | avyayāya o | akṣara-rūpa-bhāje o | paramātmane o | parama-jyotiṣe o | pañca-kṛtya-parāyaṇāya o || 60 ||

jñāna-śakta-bal-aiśvarya-vīrya o | teja-prabhāmayāya o | sadāsat-paramāya o | pūrṇāya o | vāmayāya o | vardhāya o | acyutāya o | jīvāya o | haraye o | haṃsa-rūpāya o | pañcaṣaṭ-pīṭa-rūpakāya o || 70 ||

mātṛka-maṇḍal-ādhyakṣāya o | madhu-dhvaṃsine o | mano-mayāya o | buddhi-rūpāya o | citta-sākṣine o | sārāya o | haṃsākṣara-dvayāya o | mantra-yantra-prabhavāya o | mantra-yantramayāya o | vibhave o || 80 ||

sraṣṭre o | kriyās-pataye o | śuddhāya o | mantre o | bhoktre o | trivikramāya o | nirāyudhāya o | asaṃraṃbhāya o | sarva-yudha-samanvitāya o |

Page 14: 108 - book - SriMatham

14

oṃkāra-rūpāya o || 90 || pūrṇātmane o | oṃkārāt-sādhya-bhañjanāya o | aiṃkārāya o | vāg-

pradāya o | vāgmine o | śrīṃ-kār-aiśvarya-vardhanāya o | klīṃ-kār-mohan-ākārāya o | huṃ-phaṭ-kṣobhanākṛtaye o | indrārcita-mano-vegāya o | dharaṇi-bhāra-nāśakāya o | vīrārādhyāya o || 100 ||

viśva-rūpāya o | vaiṣṇavāya o | viṣṇu-bhakti-dāyakāya o | satya-vratāya o | satya-parāya o | satya-dharmānuṣaṅgakāya o | nārāyaṇa-kṛpa-vyūha-teja-cakrāya o | śrī sudarśanāya o || 108 ||

11. Hayagrīva Nāmavaḷḷi

oṃ haya-grīvāya namaḥ | mahā-viṣṇave o | keśavāya o | madhusūdanāya o | govindāya o | puṇḍarīkākṣāya o | viṣṇave o | viśvaṃbharāya o | haraye o ||10

ādityāya o | sarva vāgīśāya o | sarvā dharāya o | sanātanāya o | nirādhārāya o | nirākārāya o | nirīśāya o | nir-upadravyāya o | nirañjanāya o | niśkalaṅkāya o ||20||

nitya-tṛptāya o | nirāmayāya o | cidānandāya o | sākṣine o | śaraṇyāya o | sarva-dāyakāya o | śrīmate o | loka-trayā dīśāya o | śivāya o | sārasvat-pradāya o ||30||

vedoddhartre o | veda-nidhaye o | veda-vedhyāya o | purātanāya o | pūrṇāya o | pūrayitre o | puṇyāya o | puṇya-kīrtaye o | parāt-parāya o | paramātmaṇe o ||40||

parasmai-jyotiṣe o | pareśāya o | pārakāya o | parasmai o | sakalopaṇiṣad-vedhyāya o | niṣkalāya o | sarva-śāstra-kṛte o | akṣamālā-jñāna-mudrā-yukta-hastāya o | vara-pradāya o | purāṇa-puruṣāya o ||50||

śreṣṭāya o | dharaṇyāya o | parameśvarāya o | śāntāya o | dāntāya o | jita-krodhāya o | jita-mitrāya o | jagan-mayāya o | jarā-mṛtyu-harāya o | jīvāya o ||60||

jaya-dāya o | jāḍya-nāśanāya o | japa-priyāya o | japa-stuthyāya o | japa-kṛte o | priya-kṛte o | prabhave o | vimalāya o | visva-rūpāya o | viśva-goptre o ||70||

vidhi-stuthāya o | vidaye o | viṣṇave o | śiva-stuthāya o | śāntidāya o | kṣānti-pārakāya o | śreya-pradāya o | śruti-mayāya o | śreyasām-pataye o | isvarāya o ||80||

acyutāya o | ananta-rūpāya o | prāṇa-dāya o | pṛthivī-pataye o | avyaktāya o | vyakta-rūpāya o | sarva-sākṣine o | tamo-harāya o | ajñāna-nāśakāya o | jñānine o ||90||

Page 15: 108 - book - SriMatham

15

pūrṇa-candra-sama-prabhāya o | jñāna-dāya o | vāg-pataye o | yogine o | yogīśāya o | sarva-kāma-dāya o | mahā-maunine o | mahā-yogine o | maunīśāya o | śreyasām-nidhaye o ||100||

hamsāya o | parama-haṃsāya o | viśva-goptre o | virāje o | svarāje o | śudha-sphaṭika-saṅkāśāya o | jaṭā-maṇḍala-samyuttāya o | ādi-madhyānta-rahitāya o ||108|| sarva-vāgīśvareśvarāya o ||

12. Narasiṃha Nāmavaḷḷi oṃ nara-siṃhāya namaḥ | mahā-siṃhāya o | divya-siṃhāya o | mahā-

balāya o | ugra-siṃhāya o | mahā-devāya o | upendrāya o | agni-locanāya o | raudrāya o | śauraye o || 10 ||

mahā-vīrāya o | suvikrama parākramāya o | hari-kolāhalāya o | cakriṇe o | vijayāya o | jayāya o | avyayāya o | daityāntakāya o | para-brahmaṇe o | aghorāya o || 20 ||

ghora-vikramāya o | jvāla-mukhāya o | jvāla-māline o | mahā-jvālāya o | mahā-prabhave o | niṭilākṣāya o | sahasrākṣāya o | dur-nirīkṣayāya o | pratāpanāya o | mahā-daṃṣtrāyudāya o || 30 ||

prājñāya o | hiraṇyaka-niṣūdanāya o | caṇḍa-kopine o | surārighnāya o | sadārthi-ghnāya o | sadā-śivāya o | guṇa-bhadrāya o | mahā-bhadrāya o | bala-bhadrāya o | subhadrakāya o || 40 ||

karālāya o | vikarālāya o | gatāyuṣāya o | sarva kartṛkāya o | bhairavā-ḍaṃbharāya o | divyāya o | agamyāya o | sarva śatrujite o | amoghāstrāya o | śastra-dharāya o || 50 ||

savyacūḍāya o | sureśvarāya o | sahasra-bāhave o | vajra-nakhāya o | sarva-siddhaye o | janāradanāya o | anantāya o | bhagavate o | sthūlāya o | agamyāya o ||60||

parāvarāya o | sarva mantraika rūpāya o | sarva yantra vidhāranāya o | avyayāya o | paramānandāya o | kālajite o | khaga-vāhanāya o | bhaktāti-vatsalāya o | avyaktāya o | suvyaktāya o || 70 ||

sulabhāya o | śucaye o | lokaika-nāyakāya o | sarvāya o | śaraṇāgata- vatsalāya o | dhīrāya o | dharāya o | sarvajñāya o | bhīmāya o | bhīma-parākramāya o ||80||

veda-priyāya o | nutāya o | pūjyāya o | bhava-hṛte o | parameśvarāya o | śrīvatsa-vakṣase o | śrīvāsāya o | vibhave o | saṅkarṣaṇāya o | prabhave o ||90||

tri-vikramāya o | tri-lokātmāya o | kālāya o | sarveśvar-eśvarāya o | viśvambharāya o | sthir-ābhāya o | ācyutāya o | puruṣottamāya o | adhokṣajāya

Page 16: 108 - book - SriMatham

16

o | akṣayāya o ||100|| sevyāya o | vanamāline o | prakaṃpanāya o | gurave o | loka-gurave o |

sṛṣṭhre o | paraṃ-jyotiṣe o | parāyaṇāya o ||108||

13. Sarasvati Nāmavaḷḷi

oṃ sarasvatyai namaḥ | mahā-bhadrāyai o | māhā-māyāyai o | vara-pradāyai o | śrī-pradāyai o | padma-nilayāyai o | padmākṣyai o | padma-vaktrakāyai o | śivānujāyai o | pustaka-bhṛte o || 10 ||

jñāna-mudrāyai o | ramāyai o | parāyai o | kāma-rūpāyai o | mahā-vidyāyai o | mahā-pātaka-nāśinyai o | mahā-śrayāyai o | mālinyai o | mahā- bhogāyai o | mahā-bhujāyai o || 20 ||

mahā-bhāgāyai o | mahotsāhāyai o | divyāṅgāyai o | sura-vanditāyai o | mahā-kālyai o | maha-pāśāyai o | mahā-kārāyai o | mahāṅkuśāyai o | pīdāyai o | vimalāyai o ||30||

viśvāyai o | vidyun-mālāyai o | vaiṣṇavyai o | candrikāyai o | candra-vadanāyai o | candra-lekhā-vibhūṣitāyai o | sāvitryai o | surasāyai o | devyai o | divyālaṅkāra-bhūṣitayai o || 40 ||

vāg-devyai o | vasudāyai o | tīvrāyai o | māhā-bhadrāyai o | mahā-balāyai o | bhoga-dāyai o | bhāratyai o | bhāmāyai o | govindāyai o | gomatyai o || 50 ||

śivāyai o | jaṭilāyai o | vindhyā-vāsāyai o | vindhyācala-virājitāyai o | caṇḍikāyai o | vaiṣṇavyai o | brāhmyai o | brahma-jñānaika-sādhanāyai o | saudāmanyai o | sudhā-mūrtyai o || 60 ||

subhadrāyai o | sura-pūjitāyai o | suvāsinyai o | sunāsāyai o | vinidrāyai o | padma-locanāyai o | vidyā-rūpāyai o | viśālākṣyai o | brahma-jāyāyai o | mahā-phalāyai o ||70||

trayī-mūrtaye o | trikāla-jñāyai o | tri-guṇāyai o | śāstra-rūpiṇyai o | śaṃbhāsura-pramathinyai o | śubha-dāyai o | svarātmikāyai o | rakta-bīja-nihantryai o | cāmuṇḍāyai o | aṃbikāyai o || 80 ||

muṇḍakāya-praharaṇāyai o | dhūmra-locana-madanāyai o | sarva-deva stutāyai o | saumyāyai o | surāsura-namaskṛtāyai o | kāla-rātryai o | kalā-dharāyai o | rūpa- saubhāgya-dāyinyai o | vāgdevyai o | varārohāyai o || 90 ||

vārāhyai o | vārijāsanāyai o | citrāṃbarāyai o | citra-gandhāyai o | citra-mālya-vibhūṣitāyai o | kāntāyai o | kāma-pradāyai o | vandyāyai o | vidyā-dhara-supujitāyai o | śvetānanāyai o || 100 ||

nīla-bhujāyai o | catur-varga-phala-pradāyai o | caturānana-sāmrājyāyai

Page 17: 108 - book - SriMatham

17

o | rakta-madhyāyai o | nirañjanāyai o | haṃsāsanāyai o | nīla-jaṅghāyai o | brahma-viṣṇu-śivātmikāyai o || 108 ||

14. Śrī Lakṣmī Nāmavaḷḷi

oṃ prakṛtyai namaḥ | vikṛtyai o | vidyāyai o | sarva-bhūta-hita-pradāyai o | śraddhāyai o | vibhūtyai o | surabhyai o | param-ātmikāyai o | vāce o | padmālayāyai o || 10 ||

padmāyai o | śucaye o | svāhāyai o | svadhāyai o | sudhāyai o | dhanyāyai o | hiraṇmayyai o | lakṣmyai o | nitya-puṣṭāyai o | vibhāvaryai o || 20 ||

adityai o | dityai o | dīptāyai o | vasudhāyai o | vasu-dhāriṇyai o | kamalāyai o | kāntyai o | kāmākṣyai o | kṣīroda-sambhavāyai o | anugraha-parāyai o || 30 ||

ṛddhyai o | anaghāyai o | hari-vallabhāyai o | aśokāyai o | amṛtāyai o | dīptāyai o | loka-śoka-vināśinyai o | dharma-nilayāyai o | karuṇāyai o | loka-mātre o ||40||

padma-priyāyai o | padma-hastāyai o | padmākṣyai o | padma-sundaryai o | padmodbhavāyai o | padma-mukhyai o | padma-nābha-priyāyai o | ramāyai o | padma-mālā-dharāyai o | devyai o || 50 || padma-gandhinyai o | padminyai o | puṇya-gandhāyai o | su-prasannāyai o | prasād-ābhi-mukhyai o | prabhāyai o | candra-vadanāyai o | candrāyai o | candra-sahodaryai o | catur-bhujāyai o || 60 ||

candra-rūpāyai o | indirāyai o | indu-śītalāyai o | āhlāda-jananyai o | puṣṭyai o | śivāyai o | śivañ-karyai o | satyai o | vimalāyai o | viśva-jananyai o || 70 ||

tuṣṭyai o | dāridrya-nāśinyai o | prīti-puṣkariṇyai o | śāntāyai o | śukla-mālyāmbarāyai o | śriyai o | bhāskaryai o | bilva-nilayāyai o | varārohāyai o | yaśasvinyai o ||80||

vasundharāyai o | udārāṅgāyai o | hariṇyai o | hema-mālinyai o | dhana-dhānya-karyai o | siddhyai o | straiṇa-saumyāyai o | śubha-pradāyai o | nṛpa-veśma gatānandāyai o | vara-lakṣmyai o || 90 ||

vasu-pradāyai o | śubhāyai o | hiraṇya-prākārāyai o | samudra-tanayāyai o | jayāyai o | maṅgalā-devyai o | viṣṇu-vakṣas-sthala-sthitāyai o | viṣṇu-patnyai o | prasann-ākṣyai o | nārāyaṇa-samāśritāyai o | dāridya-dhvaṃsinyai o | devyai o | sarvo-padrava vāriṇyai o | nava-durgāyai o | mahā-kālyai o | brahma-viṣṇu-śivātmikāyai o | trikāla-jñāna-saṃpannāyai o | bhuvan-eśvaryai o || 108 ||

Page 18: 108 - book - SriMatham

18

15. Durgā Nāmavaḷḷi oṃ śriyai namaḥ | umāyai o | bhāratyai o | bhadrāyai o | śarvāṇyai o |

vijayāyai o | jayāyai o | vāṇyai o | sarva-gatāyai o | gauryai o || 10 || vārāhyai o | kamala-priyāyai o | sarasvatyai o | kamalāyai o | māyāyai

o | mātaṅgyai o | aparāyai o | ajāyai o | śāṅka-bharyai o | śivāyai o || 20 || caṇḍayai o | kuṇḍalyai o | vaiṣṇavyai o | kriyāyai o | śriyai o |

aindrayai o | madhumatyai o | girijāyai o | subhagāyai o | ambikāyai o || 30 || tārāyai o | padmāvatyai o | haṅsāyai o | padmanābha-sahodaryai o |

aparṇāyai o | lalitāyai o | dhātryai o | kumāryai o | śikha-vāhinyai o | śāmbhavyai o || 40 ||

sumukhyai o | maitryai o | tri-netrāyai o | viśva-rūpiṇyai o | āryāyai o | mṛḍānyai o | hīṃ-kāryai o | krodhinyai o | sudināyai o | acalāyai o || 50 ||

sūkṣmāyai o | parāt-parāyai o | śobhāyai o | sarva-varṇāyai o | hara-priyāyai o | mahā-lakṣmyai o | mahā-siddhayai o | svadhāyai o | svāhāyai o | manonmanyai o ||60||

tri-loka-pālinyai o | udbhūtāyai o | tri-sandhyāyai o | tri-purāntakyai o | tri-śaktyai o | tri-padāyai o | durgāyai o | brāhmayai o | trailokya-vāsinyai o | puśkarāyai o || 70 ||

atri-sutāyai o | gūḍhāyai o | tri-varṇāyai o | tri-svarāyai o | tri-guṇāyai o | nir-guṇāyai o | satyāyai o | nir-vikalpāyai o | nirañjinyai o | jvālinyai o || 80 ||

mālinyai o | carcāyai o | kravyādopa nibarhiṇyai o | kāmākṣyai o | kāminyai o | kāntāyai o | kāma-dāyai o | kala-haṅsinyai o | salajjāyai o | kulajāyai o || 90 ||

prājñāyai o | prabhāyai o | madana-sundaryai o | vāgīśvaryai o | viśālākṣyai o | sumaṅgalyai o | kālyai o | maheśvaryai o | caṇḍyai o | bhairavyai o || 100 ||

bhuvaneśvaryai o | nityāyai o | sānanda-vibhavāyai o | satya-jñānāyai o | tamopahāyai o | maheśvara-priyaṅ-karyai o | mahā-tripura-sundaryai o | durgā-parameśvaryai o || 108 ||

16. Śrī Gāyatrī Nāmavaḷḷi

Oṃ taruṇāditya-saṅkāśāyai namaḥ | sahasra-nayanojjvalāyai o | vicitra-mālābharaṇāyai o | tuhinācala-vāsinyai o | varadābhaya-hastābjāyai o | revā-tīra-nivāsinyai o | praṇityaya-viśeṣajñāyai o | yantrākṛta virājitāyai o | bhadra-

Page 19: 108 - book - SriMatham

19

pāda-priyāyai o | govinda-patha-gāminyai o || 10 || deva-gaṇa-saṃtuṣṭāyai o | vanamālā-vibhūṣitāyai o | syannottama-

saṃsthāyai o | dhīra-jīmūta-nisvanāyai o | matta-mātaṅga-gamanāyai o | hiraṇya-kamalāsanāyai o | dhiyai o | janoddhāra-viratāyai o | yoginyai o | yoga-dhāriṇyai o || 20 ||

naṭanāṭaika-niratāyai o | praṇavādya-kṣarātmikāyai o | ghorācāra-kriyā-saktāyai o | dāridryac-cheda-kāriṇyai o | yādavendra-kulodbhūtyai o | turīya-patha-gāminyai o | gāyatryai o | gomatyai o | gaṅgāyai o | gautamyai o ||30||

garuḍāsanāyai o | geya-gāna-priyāyai o | gauryai o | govinda-pūjitāyai o | gandharva-nāga-rāgārāyai o | gauvarṇāyai o | gaṇeśvaryai o | guṇāśrayāyai o | guṇavatyai o | gahvarai o || 40 ||

gaṇa-pūjitāyai o | guṇa-traya samāyuktāyai o | guṇa-traya vivarthitāyai o | guṇāvāsāyai o | guṇādhārāyai o | guhya-gandha-svarūpiṇyai o | gārgya-priyāyai o | guru-padāyai o | guhya-liṅgāṅga-dhāriṇyai o | sāvitryai o ||50||

sūrya-tanayāyai o | suṣumnāḍi bhedinyai o | suprakāśāyai o | sukhāsīnāyai o | sumatyai o | sura-pūjitāyai o | sughapta-vyavasthāyai o | sudatya-sundaryai o | sāgarāṃbarāyai o | sudhāṅśu-biṃba-vadanāyai o ||60||

sustanyai o | su-vilocanāyai o | sītāyai o | satvāśrayāyai o | sandhyāyai o | su-phalāyai o | suvidhāyinyai o | śubhruve o | suvāsāyai o | suśroṇyai o ||70||

saṃsārārṇava-tāriṇyai o | sāma-gāna-priyāyai o | sādhvi-vaiṣnavyai o | sarvābharaṇa-bhūṣitāyai o | vimalākārāyai o | mahendryai o | mantra-rūpiṇyai o | mahā-lakṣmyai o | mahā-siddhyai o | mahā-māyāyai o ||80||

maheśvaryai o | mohinyai o | madanākārāyai o | madhusūdana-coditāyai o | mīnāyai o | madhurā-vāsāyai o | nāgendra-tanayāyai o | umāyai o | trivikrama-padākrāntāyai o | tri-svargāyai o || 90 ||

tri-locanāyai o | saṃsthitāyai o | sūrya-maṇḍala madhyasthāyai o | vahni-maṇḍala-madhyasthāyai o | vāyu-maṇḍala-saṃsthitāyai o | vyoma-maṇḍala madhyasthāyai o | cakriṇyai o | cakra-rūpiṇyai o | kāla-cakra-vitānastāyai o | candra-maṇḍala darpaṇāyai o || 100 || jyotsnā-tapāmaliptāṅgyai o | mahā-māruta-vījitāyai o | sarva-mantrāśrayāyai o | dheṇavyai o | pāpa-ghnyai o | parameśvaryai o | śāradāyai o | mahā-devyai namaḥ ||108||

17. Ganga Nāmavaḷḷi

oṃ gaṅgāyai namaḥ | mahā-bhadrāyai o | māhā-māyāyai o | vara-pradāyai o | nandinyai o | padma-nilayāyai o | mīnākṣyai o | padma-vaktrakāyai o | bhāgiratyai o | padma-bhṛte o || 10 ||

Page 20: 108 - book - SriMatham

20

jñāna-mudrāyai o | ramāyai o | parāyai o | kāma-rūpāyai o | mahā-vidyāyai o | mahā-pātaka-nāśinyai o | mahā-śrayāyai o | mālinyai o | mahā- bhogāyai o | mahā-bhujāyai o || 20 ||

mahā-bhāgāyai o | mahotsāhāyai o | divyāṅgāyai o | sura-vanditāyai o | bhagavatyai o | mahā-pāśāyai o | mahā-kārāyai o | mahāṅkuśāyai o | vītāyai o | vimalāyai o || 30 ||

viśvāyai o | vidyun-mālāyai o | vaiṣṇavyai o | candrikāyai o | candra-vadanāyai o | candra-lekhā-vibhūṣitāyai o | sucyai o | surasāyai o | devyai o | divyālaṅkāra-bhūṣitāyai o || 40 ||

śītalāyai o | vasudāyai o | komalāyai o | māhā-bhadrāyai o | mahā-balāyai o | bhoga-dāyai o | bhāratyai o | bhāmāyai o | govindāyai o | gomatyai o || 50 ||

śivāyai o | jaṭilāyai o | himālaya-vāsāyai o | kṛṣṇāyai o | viṣṇu-rūpinyai o | vaiṣṇavyai o | viṣṇupāda saṃbhavāyai o | viṣṇu-loka-sādhanāyai o | saudāmanyai o | sudhā-mūrtyai o ||60||

subhadrāyai o | sura-pūjitāyai o | suvāsinyai o | sunāsāyai o | vinidrāyai o | mīna-locanāyai o | pavitra-rūpinyai o | viśālākṣyai o | śiva-jāyāyai o | mahā-phalāyai o || 70 ||

trayī-mūrtaye o | trikāla-jñāyai o | tri-guṇāyai o | śāstra-rūpiṇyai o | samsārārṇava tārakāyai o | svaccha-pradāyai o | svarātmikāyai o | sakala-pāpa-vināśakāyai o | śivasya-jaṭare-sthitāyai o | mahā-devyai o || 80 ||

makara-vāhinyai o | dhūmra-locana-madanāyai o | sarva-deva stutāyai o | saumyāyai o | surāsura-namaskṛtāyai o | kāruṇyai o | aparādha-dharāyai o | rūpa- saubhāgya-dāyinyai o | rakṣakāyai o | varārohāyai o || 90 ||

amṛta-kalaśa-dhārinyai o | vārijāsanāyai o | citrāṃbarāyai o | citra-gandhāyai o | citra-mālya-vibhūṣitāyai o | kāntāyai o | kāma-pradāyai o | vandyāyai o | muni- gana -supujitāyai o | śvetānanāyai o || 100 ||

nīla-bhujāyai o | tārāyai o | abhaya-pradāyai o | anugraha pradāyai o | nirañjanāyai o | makarāsanāyai o | nīla-jaṅghāyai o | brahma-viṣṇu-śivātmikāyai o || 108 ||

18. Annapūrṇā Nāmavaḷḷi oṃ annapūrṇāyai namaḥ | śivāyai | devyai | bhīmāyai | puṣṭyai |

sarasvatyai | sarvajñāyai | pārvatyai | durgāyai | śarvāṇyai ||| 10|| śiva-vallabhāyai | veda-vedyāyai | mahā-vidyāyai | vidyā-dātrai | viśāradāyai | kumāryai | tripurāyai | bālāyai | lakṣmyai | śriyai namaḥ || 20|| bhaya-hāriṇai | bhavānyai | viṣṇu-jananyai | brahmādijananyai |

Page 21: 108 - book - SriMatham

21

gaṇeśajananyai | śaktyai | kumārajananyai | śubhāyai | bhoga-pradāyai | bhagavatyai || 30|| bhaktābhīṣṭa-pradāyinyai | bhava-roga-harāyai | bhavyāyai | śubhrāyai | parama-maṅgalāyai | bhavānyai | cañcalāyai | gauryai | cāru-cand-kalā-dharāyai | viśālākṣyai || 40||

viśvamātre | viśva-vandyāyai | vilāsinyai | āryāyai | kalyāṇa-nilāyāyai | rudrāṇyai | kamalāsanāyai | śubha-pradāyai | śubhāvartāyai | vṛtta-pīna-payo-dharāyai || 50|| ambāyai | saṅhāra-mathanyai | mṛḍānyai | sarva-maṅgalāyai | viṣṇu-saṅsevitāyai | siddhāyai | brahmāṇyai | sura-sevitāyai | paramānanda-dāyai | śāntyai namaḥ || 60|| paramānanda-rūpiṇyai | paramānanda-jananyai | parāyai | ānanda-pradāyinyai | paropakāra-niratāyai | paramāyai | bhakta-vatsalāyai | pūrṇa-candrābha-vadanāyai | pūrṇa-candra-nibhāṅśukāyai | śubha-lakṣaṇa-sampannāyai || 70|| śubhānanda-guṇārṇavāyai | śubha-saubhāgya-nilayāyai | śubhadāyai | rati-priyāyai | caṇḍikāyai | caṇḍa-mathanyai | caṇḍa-darpa-nivāriṇyai | mārtāṇḍa-nayanāyai | sādhvyai | candrāgni-nayanāyai || 80|| satyai | puṇḍarīka-harāyai | pūrṇāyai | puṇyadāyai | puṇya-rūpiṇyai | māyā-tītāyai | śreṣṭhamāyāyai | śreṣṭha-dharmāyai | ātma-vanditāyai | asṛiṣṭyai || 90|| saṅgara-hitāyai | sṛṣṭi-hetave | kapardinyai | vṛṣārūḍhāyai | śūla-hastāyai | sthiti-saṅhāra-kāriṇyai | manda-smitāyai | skanda-mātre | śuddha-cittāyai | muni-stutāyai || 100|| mahā-bhagavatyai | dakṣāyai | dakṣādhvara-vināśinyai | sarvārtha-dātryai | sāvitryai | sadāśiva-kuṭumbinyai | nitya-sundara-sarvāṅgyai | saccidānanda-lakṣaṇāyai namaḥ || 108 ||

19. Gaurī Nāmavaḷḷi

oṃ mahā-manon-maṇī-śaktyai namaḥ | śiva-śaktyai o | śivaṅ-karyai o | icchā-śakti-kriyā-śakti-jñāna-śakti svarūpiṇyai o | śāntyatīta kalānandāyai o | śiva-māyāyai o | śiva-priyāyai o | sarvajñāyai o | sundaryai o | saumyāyai o ||10|| sacchidānanda-rūpiṇyai o | parā-parāmayyai o | bālāyai o | tripurāyai o | kuṇḍalyai o | śivāyai o | rudrāṇyai o | vijayāyai o | sarvāyai o | śarvāṇyai o ||20||

bhuvaneśvaryai o | kalyāṇyai o | śūlinyai o | kāntāyai o | mahā-tripura-sundaryai o | mālinyai o | māninyai o | madanollāsa mohinyai o | maheśvaryai o

Page 22: 108 - book - SriMatham

22

| mātaṅgyai o ||30|| śiva-kāmyai o | cidātmikāyai o | kāmākṣyai o | kamalākṣyai o | mīnākṣyai

o | sarva-sākṣiṇyai o | umā-devyai o | mahā-kālyai o | sāmāyai o | sarva-jana-priyāyai o ||40||

cit-purāyai o | cid-ghanānandāyai o | cin-mayyai o | cit-svarūpiṇyai o | mahā-sarasvatyai o | durgāyai o | jvālā-durgādi-mohinyai o | nakulyai o | śuddha-vidyāyai o | saccidānanda-vigrahāyai o ||50||

suprabhāyai o | suprabhā-jvālāyai o | indrākṣhyai o | sarva-mohinyai o | mahendra-jāla-madhya-sthāyai o | māyāyai o | māyā-vinodinyai o | viśveśvaryai o | vṛṣārūḍhāyai o | vidyā-jāla-vinodinyai o ||60||

mantreśvaryai o | mahā-lakṣmyai o | mahā-kālīphala-pradāyai o | catur-veda-viśeśhajñāyai o | sāvitryai o | sarva-devatāyai o | mahendrāṇyai o | gaṇādhyakṣāyai o | mahā-bhairava-pūjitāyai o | mahāmāyāyai o ||70||

mahā-ghorāyai o | mahā-devyai o | malā-pahāyai o | mahiṣāsura-saṅhāryai o | caṇḍa-muṇḍa-kulāntakāyai o | cakreśvaryai o | catur-vedyai o | sarvadāyai o | suranāyikyai o | śaṭṣāstra-nipuṇāyai o ||80||

nityāyai o | ṣaḍ-darśana-vicakṣaṇāyai o | kāla-rātryai o | kalā-tītāyai o | kavirāja-manoharāyai o | śāradā-tilakākārāyai o | dhīrāyai o | dhīrajana-priyāyai o | ugra-bhāryai o | mahā-bhāryai o ||90||

kṣipra-māryai o | raṇa-priyāyai o | anna-pūrṇeśvaryai o | mātre o | svarṇākāra-taṭit-prabhāyai o | svara-vyañjana-varṇodayāyai o | gadya-padyādikāraṇāyai o | pada-vākyārtha-nilayāyai o | bindu-nādādikāraṇāyai o | mokṣeśa-mahiśyai o ||100||

satyāyai o | bhukti-mukti-phala-pradāyai o | vijñāna-dāyinyai o | prajñāyai o | prajñāna-phala-dāyinyai o | ahaṅkāra-kalātītāyai o | parāśaktyai o | parāt-parāyai o ||108||

20. Mīnākṣī Nāmavaḷḷi

oṃ mātaṅgyai namaḥ | vijayāyai o | śyāmāyāyai o | saci-veśyai o | śuka-priyāyai o | nīpa-priyāyai o | kadambeśyai o | mada-kūrṇita-locanāyai o | bhaktānuraktāyai o | mantrāśyai o ||10||

puṣpinyai o | mantriṇyai o | śivāyai o | kalavatyai o | rakta-vastrāyai o | abhirāmāyai o | sumadhyamāyai o | trikoṇa-madhya nilayāyai o | cāru-candrāvadaṃsinyai o | rahaḥ pūjyāyai o ||20||

rahaḥ kelyai o | yoni-rūpāyai o | maheśvaryai o | bhaga-priyāyai o | bhagārādhyāyai o | subhagāyai o | bhaga-malinyai o | catur-bahave o | suveṇyai

Page 23: 108 - book - SriMatham

23

o | cāru-hāsinyai o ||30|| madhu-priyāyai o | śrī-jananyai o | śarvāṇyai o | śivātmikāyai o | rajya-

lakṣmi pradayai o | nityāyai o | nīpodhyāna nivāsinyai o | vīṇāvātyai o | kambu-kaṇṭhyai o ||40||

kāmeśyai o | yajña-rūpiṇyai o | saṅgīta rasikāyai o | nāda-priyāyai o | nīlotpaladhyutyai o | mātaṅga-tanayāyai o | lakṣmyai o | vyāpinyai o | sarva-jñanyai o | divya-candana dig-dhāṅgai o ||50||

yāva-karardrapad-aṃbujāyai o | kastūri-tilakāyai o | subhruve o | bimboṣṭhyai o | madālasāyai o | vidyā-rājñai o | bhagavatyai o | sudhā-panānumodinyai o | śaṅkha-tāṭaṅginyai o | guhyāyai o ||60||

yośit-puruṣa-mohinyai o | kiṅkarī-bhūta-gīrvāṇyai o | kauḷinyai o | akṣara-rūpinyai o | vidhut-kapola-phala-kāyai o | muktā-ratna vibhūṣitāyai o | sunāsāyai o | tanu-madhyāyai o | śrī-vidyāyai o | sudhā-sāgara-vāsinyai o | bhuvaneśvaryai o ||70||

prathustanyai o | brahma vidyāyai o | sudhā-sāgara vāsinyai o | anavadhyāṅgyai o | yantriṇyai o | rati-lolupāyai o | trailokya-sundaryai o | ramyāyai o | kīra-dhāriṇyai o ||80||

ātmaika-sumukibhuta jagad-ahlāda-kāriṇyai o | kalpātītāyai o | kuṇḍalinyai o | kalādharāyai o | manasvinyai o | acintyā nandavibhavāyai o | ratna-simhāsaneśvaryai o | padmāsanāyai o | kāma-kalāyai o ||90||

svayaṃbhū-kusuma-priyāyai o | kalyāṇyai o | nitya-puṣpāyai o | śāṃbhavyai o | sarva-vidyā-pradāyai o | vācyāyai o | guhyopaniṣad-uttamāyai o | nṛpa-vaśya-karyai o | bhoktryai o | jagat-pratyakṣa-sākṣiṇyai o ||100||

brahma-viṣṇavīśajananyai o | sarva-saubhāgya-dāyinyai o | guhyātiguhya-goptryai o | nitya-klinnayai o | amritodbhavāyai o | kaivalya-dātryai o | vaśinyai o | sarva-saṃpat-pradāyinyai o ||108|| śrī lalitāmahātripurasundarī svarūpa śrī mīnākṣī parameśvarī paradevatāṃbikāyai

21. Śrīlalitā Nāmavaḷḷi

Oṃ-aiṅ-hrīṃ-śrīṃ | rajatācala-śṛṅgāgra-madhya-sthāyai namo namaḥ | himācala-mahā-vaṃśa-pāvanāyai namo namaḥ | śaṅkara-ardhāṅga-sauṅdarya-śarīrāyai namo namaḥ | lasan-marakata-svaccha-vigrahāyai namo namaḥ | mahātiśaya-sauṅdarya-lāvaṇyāyai namo namaḥ | śaśāṅka-śekhara-prāṇa-vallabhāyai namo namaḥ | sadā-pañca-daśātmaikya-svarūpāyai namo namaḥ |

Page 24: 108 - book - SriMatham

24

vajra-māṇikya-kaṭaka-kirīṭāyai namo namaḥ | kastūrī-tilakollā-saniṭilāyai namo namaḥ | bhasma-rekhāṅkita-lasan-mastakāyai namo namaḥ ||10|| vikachāṃbhoruha-dala-locanāyai namo namaḥ | śaraccāṃpeya-puṣpābhanā-sikāyai namo namaḥ | lasat-kāñcana-tāṭaṅka-yugalāyai namo namaḥ | maṇi-darpaṇa-saṅkāśa-kapolāyai namo namaḥ | tāmbūla-pūrita-smera-vadanāyai namo namaḥ | supakva-dāḍimī-bīja-radanāyai namo namaḥ | kaṃbu-pūga-samacchāya-kaṅdharāyai namo namaḥ | sthūla-muktā-phalodāra-suhārāyai namo namaḥ | girīśa-baddha-māṅgalya-maṅgalāyai namo namaḥ | padma-pāśāṅkuśa-lasat-karābjāyai namo namaḥ ||20|| padma-kairava-maṅdāra-sumālinyai namo namaḥ | suvarṇa-kuṃbha-yugmābhasu-kuchāyai namo namaḥ | ramaṇīya-caturbāhu-saṅyuktāyai namo namaḥ | kanakāṅgada-keyūra-bhūṣitāyai namo namaḥ | bṛhat-sauvarṇa-saundarya-vasanāyai namo namaḥ | bṛhan-nitaṃba-vilasajjaghanāyai namo namaḥ | saubhāgya-jāta-śṛṅgāra-madhyamāyai namo namaḥ | divya-bhūṣaṇa-saṅdoha-rañjitāyai namo namaḥ | pārijāta-guṇādhikya-padābjāyai namo namaḥ | supadma-rāga-saṅkāśa-caraṇāyai namo namaḥ ||30|| kāma-koṭi-mahāpadma-pīṭhasthāyai namo namaḥ | śrīkaṇṭa-netra-kumuda-candrikāyai namo namaḥ | sañcāra-mara-ramā-vāṇī-vījitāyai namo namaḥ | bhakta-rakṣaṇa-dākṣiṇya-kaṭākṣāyai namo namaḥ | bhūteśā-liṅganodbhūta-pula-kāṅgyai namo namaḥ | anaṅga-janakāpāṅga-vīkṣaṇāyai namo namaḥ | brahmopendra-śiro-ratna-rañjitāyai namo namaḥ | śacī-mukhyāmara-vadhū-sevitāyai namo namaḥ | līlā-kalpita-brahmāṇḍa-maṇḍalāyai namo namaḥ | amṛtādi-mahā-śakti-saṅvṛtāyai namo namaḥ ||40||

Page 25: 108 - book - SriMatham

25

ekāta-patra-sāmrājya-dāyikāyai namo namaḥ | sanakādi-samārādhya-pādukāyai namo namaḥ | devarṣibhis-stūyamāna-vaibhavāyai namo namaḥ | kalaśodbhava-durvāsaḥ-pūjitāyai namo namaḥ | matte-bhava-ktra-ṣaḍ-vaktra-vatsalāyai namo namaḥ | cakrarāja-mahā-yantra-madhya-vartinyai namo namaḥ | cid-agni-kuṇḍa-saṃbhūta-sudehāyai namo namaḥ | śaśāṅka-khaṇḍa-saṃyukta-makuṭāyai namo namaḥ | mattahaṃsa-vadhū-maṇḍa-gamanāyai namo namaḥ | vaṅdārujanasaṅdohavaṅditāyai namo namaḥ ||50|| antar-mukha-janānanda-phala-dāyai namo namaḥ | pativratāṅga-nābhīṣṭa-phala-dāyai namo namaḥ | avyāja-karuṇā-pūra-pūritāyai namo namaḥ | nitānta-saccidānanda-saṃyuktāyai namo namaḥ | sahasra-sūrya-saṃyukta-prakāśāyai namo namaḥ | ratna-cintāmaṇi-gṛha-madhya-sthāyai namo namaḥ | hāni-vṛddhi-guṇādhikya-rahitāyai namo namaḥ | mahā-padmāṭavī-madhya-nivāsāyai namo namaḥ | jāgrat-svapna-suṣuptīnāṅ-sākśi-bhūtyai namo namaḥ | mahā-pāpaugha-pāpānāṅ vināśinyai namo namaḥ ||60|| duṣṭa-bhīti-mahā-bhīti-bhañjanāyai namo namaḥ | samasta-deva-danuja-prerakāyai namo namaḥ | samasta-hṛdayāṃbhūja-nilayāyai namo namaḥ | anāhata-mahā-padma-maṇdirāyai namo namaḥ | sahasrāra-sarojāta-vāsitāyai namo namaḥ | punarāvṛtti-rahita-purasthāyai namo namaḥ | vāṇī-gāyatrī-sāvitrī-sannutāyai namo namaḥ | ramā-bhūmi-sutārādhya-padābjāyai namo namaḥ | lopāmudrārcita-śrī-maccaraṇāyai namo namaḥ | sahasra-rati-saundarya-śarīrāyai namo namaḥ ||70|| bhāvanā-mātra-saṇtuṣṭa-hṛdayāyai namo namaḥ | satya-saṃpūrṇa-vijñāna-siddhi-dāyai namo namaḥ | śrī-locana-kṛtollāsa-phala-dāyai namo namaḥ | śrī-sudhābdhi-maṇi-dvīpa-madhya-gāyai namo namaḥ | dakśādhvara-vinirbheda-sādhanāyai namo namaḥ |

Page 26: 108 - book - SriMatham

26

śrī-nātha-sodarībhūta-śobhitāyai namo namaḥ | candra-śekhara-bhaktārti-bhañjanāyai namo namaḥ | sarvopādhi-vinirmukta-caitanyāyai namo namaḥ | nāma-pārayaṇābhīṣṭa-phala-dāyai namo namaḥ | sṛṣṭi-sthiti-tirodhāna-saṅkalpāyai namo namaḥ ||80|| śrī-ṣoḍaśākṣarī-mantra-madhya-gāyai namo namaḥ | anādyanta-svayaṃbhūta-divya-mūrtyai namo namaḥ | bhakta-haṃsa-pari-mukhya-viyogāyai namo namaḥ | mātṛ-maṇḍala-samyukta-lalitāyai namo namaḥ | bhaṇḍa-daitya-mahā-sattva-nāśanāyai namo namaḥ | krūra-bhaṇḍa-śiraccheda-nipuṇāyai namo namaḥ | dhātr-acyuta-surādhīśa-sukha-dāyai namo namaḥ | caṇḍa-muṇḍa-niśuṃbhādi-khaṇḍanāyai namo namaḥ | raktākṣa-raktajihvādi-śikṣaṇāyai namo namaḥ | mahiṣāsura-dor-vīrya-nigrahāyai namo namaḥ ||90|| abhrakeśa-mahotsāha-kāraṇāyai namo namaḥ | maheśa-yukta-naṭana-tat-parāyai namo namaḥ | nija-bhartṛ-mukhāṃbhoja-cintanāyai namo namaḥ | vṛṣabha-dhvaja-vijñāna-bhāvanāyai namo namaḥ | janma-mṛtyu-jarā-roga-bhañjanāyai namo namaḥ | vidheya-mukta-vijñāna-siddhidāyai namo namaḥ | kāma-krodhādi-ṣaḍ-varga-nāśanāyai namo namaḥ | rājarājārcita-padasarojāyai namo namaḥ | sarva-vedānta-saṅsiddha-sutattvāyai namo namaḥ ||100|| śrī-vīra-bhakta-vijñāna-vidhānāyai namo namaḥ | aśeṣa-duṣṭa-danuja-sūdanāyai namo namaḥ | sākṣācchrī-dakṣiṇā-mūrti-manojñāyai namo namaḥ | haya-medhāgra-saṃpūjya-mahimāyai namo namaḥ | dakṣa-prajāpati-sutaveṣāḍhyāyai namo namaḥ | sumabāṇekṣu-kodaṅḍa-maṅḍitāyai namo namaḥ | nitya-yauvana-māṅgalya-maṅgalāyai namo namaḥ | mahādeva-samāyukta-śarīrāyai namo namaḥ | mahādeva-rata-utsukya-mahādevyai namo namaḥ ||108||

Page 27: 108 - book - SriMatham

27

22. Śrī Godā Nāmavaḷḷi oṃ śrī raṅga - nāyikyai namaḥ | śrī godāyai o | śrī viṣṇucitta-ātma-jāyai o

| satyai o | gopī-veśa-dharāyai o | devyai o | bhū-sutāyai o | bhoga-śālinyai o | tulasī-vana-sañjātāyai o | śrī-dhanvī-pura-vāsinyai o || 10 ||

śrī-bhaṭṭa-nātha-priya-karāyai o | śrī krṣṇāyuta-bhojinyai o | ābhukta-mālya-dāyai o | bālāyai o | śrī raṅga-nātha-priyāyai o | parāyai o | viśvambharāyai o | kalā-lāpāyai o | yati-raja-sahodaryai o | śrī kṛṣṇa-anuraktāyai o || 20 ||

subhagāyai o | durlabha- śrī-sulakṣaṇāyai o | lakṣmī-priya-sakhyai o | śyāmāyai o | dayāñcita-dṛgañcalāyai o | phālguṇyāma-avirbhavāyai o | ramyāyai o | dhanur-māsa-kṛta-vratāyai o | campaka-aśoka-punnaga-mālatī-bilva-śatakacāyai o | ākāra-traya-sampannāyai o || 30 ||

nārāyaṇa-pada-āśitāyai o | śrīmad aṣṭākṣara-mantra-rāja sthita manodharāyai o | mokṣa pradāna nipuṇāyai o | manurāja-adhi-devatāyai o | brahmaṇyai o | loka-jananyai o | līlā-mānuṣya-rūpiṇyai o | brahma-jñāna-pradāyai o | māyāyāi o | sac-cid-ānanda-vigrahāyai o || 40

mahā-pati-vratāyai o | viṣṇu-guṇa-kīrtana-lolupāyai o | prapanna-arti-harāyai o | nityāyai o | veda- sodha-vihāriṇyai o | śrī raṅga-nātha māṇikya-mañjarī-mañjula-bhāṣiṇyai o | pradma-priyāyai o | padma-hastayai o | vedānta-dvaya-bodhinyai o | suprasannāyai o || 50 ||

bhagavtyai o | śrī janārdana- jīvikāyai o | sugandha-avayavāyai o | cāru-raṅga-maṅgala-dīpikāyai o | dhvaja-vajra-aṅkuśa abja-malati - mṛdu-pādata-lañcitāyai o | tarkā-kāra - nakha-varāyai o | pravāla-mṛdula-aṅgulyai o | kūrmopameya - padordhvā-bhagāyai o | somana-pārśiṭīkāyai o | vedārtha-bhāva-tattva-jñāyai o || 60 ||

loka - ārādhya - aṅghri - paṅkajāyai o | ānanda - budbudākāra - sugulphāyai o | param-aṃśakāyai o | atula - pratima - abhāsvad - aṅgulīyaka - bhūṣitāyai o | mīna - ketana -tūṇīra - cāru - jaṅghā - virājitāyai o | kubja-jānu - dvaya- adhyāyai o | svara - rambhābha-śaktikāyai o | viśāla - jaghanāyai o | pīta - suśroṇyai o | maṇi-mekhalāyai o || 70 ||

ānanda- sāgara- āvarta-gambhīra-ambhojanā- trikāyai o | bhāsvad- vali -trikāyai o | cāru-pūrṇa-lāvaṇya-saṃyutāyai o | nava-romā-valirājyai o | sudhā-kumbha-stanyai o | kalpa-mālā-nibha-bhujāyai o | candra-khaṇḍana-khāñcitāyai o | pravāla-aṅgulī -vinyasta-mahā-ratna-aṅgulauyakāyai o | nava-aruṇa-pravālābha -pāṇi -deśa samāñcitāyai o | kambu -kaṇṭhyai o || 80 ||

su-cibukāyai o | bimba-oṣṭhyai o | kunda-danta-yuje o | kāruṇya-rasa- niṣpanda-locana-dvaya śālinyai o | kamanīya- prabhā-bhāsvat-cāmpeya-nibha-

Page 28: 108 - book - SriMatham

28

nāsikāyai o | darpaṇa-ākāra-vipula-kapola-dvitayāñcitāyai o | ananta- arka- prakāsodyan-maṇi- tāṭaṅka-śobhitāyai o | koṭi- sūrya-agni-saṅkāśa-nānā-bhūṣaṇa-bhūṣitāyai o | sugandha-vadanāyai o | subhrave o ||90||

ardha- candra- lalāṭikāyai | pūrṇa-candrānanāyai o | nīla-kuṭila-alaka-śobhitāyai o | saundarya sīmā vilasat-kastūri -tilaka-ujjvalāyai o | dhaga dhagāya mānodyan-maṇi bhūṣaṇa-rājitāyai o | jājvalya-mānasad-ratna divya cūḍā-vataṃsakāyai o | sūrya candrādi-kalyāṇa bhūṣaṇāñcita veṇikāyai o | atyarka-anala-tejovat-maṇi-kañcuka-dhāriṇyai o | sad-ratna -jāla-vidyota-vidyut -puñjābha-śāṭikāyai o | nānā-maṇi -gaṇa-akīrṇa kāñcana- aṅgada-bhūṣitāyai o || 100 ||

kuṃkuma-aguru-kastūri-divya-candana carcitāyai o | svocita- ujvala-vidyota-vicitra-maṇi-hāriṇyai o | paribhāsvad-ratna-puñja-dīpta-svarṇa-nicolikāyai o | asaṅkhyeya-sukha-sparśa-sarva avayava-bhūṣaṇāyai o | mallika-apārijāta ādi-divya-puṣpa-śriyāñcitāyai o | śrī raṅga-nilayāyai o | pūjyāyai o | divya-devī-sevitāyai o ||108||

23. Skanda Nāmavaḷḷi

oṃ skandāya namaḥ | guhāya o | ṣaṅ-mukhāya o | phāla-netra-sutāya o | prabhave o | piṅgalāya o | kṛttikā-sūnave o | śikhi-vāhanāya o | dviṣaḍ-bhujāya o | dviṣaṅ-netrāya o || 10||

śakti-dharāya o | piśitāśa-prabhañjanāya o | tārakāsura-samhartre o | rakṣobala-vimardanāya o | mattāya o | pramattāya o | unmattāya o | sura-sainya-surakṣakāya o | devāsenā-pataye o | prājñāya o || 20||

kṛpālave o | bhakta-vatsalāya o | umā-sutāya o | śakti-dharāya o | kumārāya o | krauñca-dāraṇāya o | senāniye o | agni-janmane o | viśākhāya o | śaṅkarātmajāya o || 30||

śiva-svāmine o | guṇa-svāmine o | sarva-svāmine o | sanātanāya o | ananta-śaktaye o | akṣobhyāya o | pārvatī-priya-nandanāya o | gaṅgā-sutāya o | śarod-bhūtāya o | āhūtāya o || 40||

pāvakātmajāya o || jṛṃbhāya o | prajṛṃbhāya o | ujjṛṃbhāya o | kamalāsana-santuṭṣāya o | eka-varṇāya o | dvi-varṇāya o | tri-varṇāya o | sumano-harāya o | catur-varṇāya o || 50||

pañca-varṇāya o | prajāpataye o | ahas-pataye o | agni-garbhāya o | śamī-garbhāya o | viśva-retase o | surārighne o | harid-varṇāya o | śubha-karāya o | vasumate o || 60||

vaṭu-veṣa-bhṛte o | pūṣṇe o | gabhastaye o | gahanāya o | candra-varṇāya

Page 29: 108 - book - SriMatham

29

o | kalā-dharāya o | māyā-dharāya o | mahā-māyine o | kaivalyāya o | śaṅkarātmajāya o || 70||

viśva-yonaye o | ameyātmane o | tejo-nidhaye o | anāmayāya o | parameṣṭhine o | para-brahmaṇe o | veda-garbhāya o | virāṭ-sutāya o | puliṅda-kanyā-bhartre o | mahā-sārasvata-vratāya o || 80||

āśritākhiladātre o | coraghnāya o | roga-nāśanāya o | ananta-mūrtaye o | ānandāya o | śikhaṇḍi-kṛta-ketanāya o | ḍaṃbhāya o | parama-ḍaṃbhāya o | mahā-ḍaṃbhāya o | vṛṣākapaye o || 90||

kāraṇopātta-dehāya o | kāraṇātīta-vigrahāya o | anīśvarāya o | amṛtāya o | prāṇāya o | prāṇāyāma-parāyaṇāya o | viruddha-hantre o | vīraghnāya o | rakta-śyāma-gaḷāya o | śyāma-kandharāya o ||100||

mahate o | subrahmaṇyāya o | guha-prītāya o | brahmaṇyāya o | brāhmaṇa-priyāya o | veda-vedyāya o | akṣaya-phala-pradāya o | vallī devasenāsameta śrī subrahmaṇyasvāmine o || 108||

24. Hanuman Nāmavaḷḷi

oṃ āñjaneyāya namaḥ | mahā-vīrāya o | hanumate o | mārut-ātmajāya o | tattva-jñāna-pradāya o | sītā-devī-mudrā-pradāyakāya o | aśoka-vanikā-cchettre o | sarva-māyā-vibhañjanāya o | sarva-bandha-vimoktre o | rakṣo-vidhvamsakāya o || 10 ||

para-vidyā-parī-haraya o | para-śaurya-vināśanāya o | para-mantra-nirā-kartre o | para-yantra-prabhedakāya o | sarva-graha-vināśine o | bhīmasena-sahāya-kṛte o | sarva-duḥkha-harāya o | sarva-loka-cāriṇe o | manojavāya o | parijatadru-mūlasthāya o || 20 ||

sarva-mantra-svarūpavate o | sarva-tantra-svarūpiṇe o | sarva-yantrātmakāya o | kapīśvarāya o | mahā-kāyāya o | sarva-roga-harāya o | prabhave o | bala-siddhi-karāya o | sarva-vidyā-saṃpat pradāyakāya o | kapi-senā-nāyakāya o || 30 ||

bhaviṣyac-caturānanāya o | kumāra-brahmacāriṇe o | rakta-kuṇḍala-dīptimate o | cañcaladvāla-sannaddha-lamba-māna-śikhojvalāya o | gandharva-vidyā tattvajñāya - mahā-bala-parākramāya o | kārā-gṛha-vimoktre o | śṛṅgkalā-bandha-mocakāya o | sāgarottārakāya o | prājñāya o || 40 ||

rāma-dūtāya o | pratāpavate o | vānarāya o | kesari-sutāya o | sītā-śoka-nivāraṇāya o | añjana-garbha-sambhūtāya o | bālārka-sadṛśānanāya o | vibhīṣaṇa-priyakarāya o | daśa-grīva-kulāntakāya o | lakṣmaṇa-prāṇa-dātre o ||

Page 30: 108 - book - SriMatham

30

vajra-kāya o | mahā-dyutaye o | cirañjīvine o | rāma-bhaktāya o | daitya-kārya-vighātakāya o | akṣa-hantre o | kāñca-nābhāya o | pañca-vaktrāya o | maha-tapase o | laṅkiṇī-bhañjanāya o || 60 ||

śrīmate o | siṃhikā-prāṇa-bhañjanāya o | gandha-mādana-śailasthāya o | laṅkā-pura-vidāhakāya o | sugrīva-sacivāya o | dhīrāya o | śūrāya o | daitya-kulāntakāya o | surārcitaya o | mahātejase o || 70 ||

rāma-cūḍāmaṇi-pradāya o | kāma-rūpiṇe o | piṅgalākṣāya o | vārdhi-maināka-pūjitāya o | kabalī-kṛta-mārtāṇḍa-maṇḍalāya o | vijitendriyāya o | rama-sugrīva-sandhātre o | mahā-rāvaṇa-mardanāya o | sphaṭikābhāya o | vāg-adhīśāya o || 80 ||

nava-vyākṛti-piṇḍitāya o | catur-bāhave o | dīna-bandhave o | mahātmane o | bhakta-vatsalāya o | sañjīvana-nagā-hartre o | śucaye o | vāgmine o | dṛḍa-vratāya o | kāla-nemi-pramathanāya o || 90 ||

hari-markaṭa-markaṭāya o | dāntāya o | śāntāya o | prasannātmane o | śata-kaṇṭha-madāpahrte o | yogine o | rāma-kathā-lolāya o | sītān-veṣaṇa-paṇḍitāya o | vajra-daṃṣṭrāya o | vajra-nakhāya o || 100 ||

rudra-vīrya-samudbhavāya o | indrajit-prahitā-mogha-brahmāstra-vinivārakāya o | pārtha-dhvajāgra-saṃvāsine o | śara-pañjara-bhedakāya o | daśa-bāhave o | loka-pūjyāya o | jāmbavat-priti-vardhanāya o | sītā-sameta-śrī-rāma-pāda-sevā-dhurandharāya o || 108 ||

25. Rāmānuja Nāmavaḷḷi

oṃ rāmānujāya namaḥ | puṣkarākṣāya o | yatīndrāya o | karuṇākarāya o | kānti-madhyātmajāya o | śrīmate o | līlā-mānuṣa-vigrahāya o | sarva-śāstrārtha-tattva-jñāya o | sarva-jñāya o | sajjana-priyāya o || 10 || nārāyaṇa-kṛpā-pātrāya o | śrī-bhūta-pura-nāyakāya o | anaghāya o | bhakta-mandārāya o | keśavānanda-vardhanāya o | kāñci-pūrṇa-prīya-sakhāya o | praṇatārti-vināśakāya o | puṇya-saṃkīrtanāya o | puṇyāya o | brahma-rākṣasa-mocakāya o || 20 || yādava-pāditā-pārtha-vṛkṣa-cheda-kuṭārakāya o | amoghāya o | lakṣmaṇa-munaye o | śāradā-ṣoka-nāśanāya o | nirantara-janājñāna-vimocana-vicakṣanāya o | vedānta-dvaya-sāra-jñāya o | varadāmbu-pradāyakāya o | parābhiprāya-tattva-jñāya o | yāmuna-aṅguli-mocakāya o | deva-rāja-kṛpa-labdha-ṣaḍ-vākyārtha-maho-dadhaye o||30||

Page 31: 108 - book - SriMatham

31

pūrṇārya-labdha-san-mantrāya o | śauri-pādābja-ṣaṭ-padāya o | tri-daṇḍa-dhāriṇe o | brahma-jñāya o | brahma-jñāna-parāyaṇāya o | raṅgeśa-kaiṅkarya-rathāya o | vibhūti-dvaya-nāyakāya o | goṣṭi-pūrṇa-kṛpa-labdha-mantra-rāja-prakāśakāya o | varāraṅgānukampātta-drāviḍāmnāya-pāragāya o | mālādharārya-sujñāta-drāviḍ-āmnāya-tattvadhiye o || 40 || catus-sapta-śiśyāḍhyāya o | pañcācārya-padāśrayāya o | prapīta-viṣa-tīrthāmba-prakaṭi-kṛta-vaibhavāya o | praṇatārthi-harācāryāya-datta-bhīkṣaika-bhojanāya o | pavitrī-kṛta-kūreśāya bhāgineya-tri-daṇḍa-kāya o | kūreśa-dāśarathyādi-caramārtha-prakāśakāya o | raṅgeśa-veṅkaṭeśādi-prakaṭi-kṛt-vaibhavāya o | devarāja-arcana-ratāya o | mūka-mukti-pradāyakāya o || 50 || yajña-mūrti-pratiṣṭātre o | man-nāthāya o | dharaṇī-dharāya o | varadācārya sad-bhaktāya o | yajñeśārthi vināśakhaya o | anantābhiṣṭa-phala-dāya o | viṭṭaleśa prapūjitāya o | śrīṣaila-pūrṇa-karuṇālabdha-rāmāyaṇārthakāya o | prapatti dharmaika-ratāya o | govindārya-priyānujāya o || 60 || vyāsa-sūtrārtha-tattva-jñāya o | bodhāyana matānugāya o | śrī-bhāṣyādi mahā-grantha-kārakāya o | kali-nāśanāya o | advaita-mata-vicchetre o | viśiṣṭādvaita-pāragāya o | kuraṅga-nagarī-pūrṇa mantra-ratnopadeśikāya o | vināś-itetara-matāya o | śeṣī-kṛta ramāpataye o | putrī-kṛta śaṭhārātaye o || 70 || śaṭha-jīte o | rṇa-mocakāya o | bhāṣā-datta-haya-grīvāya o | bhāṣya-kārāya o | mahā-yaśase o | pavitrī-kṛta bhu-bhāgāya o | kūrma-nātha prakāśakāya o | śrī-veṅkaṭācalādhīśa śaṅkha-cakra-pradāyakāya o | śrī-venkaṭeśa-śvaśurāya o | śrī-rāma-saka deśikāya o || 80 || kṛpā-mātra prasann-āryāya o | gopikā mokṣa-dāyakāya o | samīcīnārya sac-chiśya sat-kṛtāya o | vaiṣṇava-priyāya o | kṛmi-kāṇṭa-nṛpa-dhvaṃsīne o | sarva mantra mahodadhaye o | aṅgī-kṛtāndhra-pūrṇāryāya o | sālagrāma pratiṣṭithāya o | śrī bhakta-grāma-pūrṇeśāya o | viṣṇu-vardhana rakṣakāya o ||90|| baudha-dhvānta sahasrāṃśave o | śeṣa-rūpa-pradarśakāya o | nagarī-kṛta vedādraye o | ḍillīṣvara samarcitāya o | nārāyaṇa pratiṣṭātre o | saṃpat-putra vimocakāya o | saṃpat-kumāra janakāya o | sādhu-loka śikhāmaṇaye o | supratiṣṭita govinda-rājāya o | pūrṇa-manorathāya o || 100 || godāgrajāya o | dig-vijetre o | godābhiṣṭha prapūrakāya o | sarva-samśaya-vicchetre o | viṣṇu-loka pradāyakāya o | avyāhata-mahad-vartmane o | yati-rājāya o | jagat-gurave o || 108 || oṃ śrīmate rāmāṇujāya namaḥ ||

Page 32: 108 - book - SriMatham

32

26. Guru Nāmavaḷḷi oṃ sad-gurave namaḥ | ajñāna-nāśakāya o | adambhine o | vedānta-

prakāśakāya o | anapekṣāya o | anasūyave o | anupamāya o | abhaya-pradātre o | amānine o | ahiṅsā-mūrtaye o || 10 ||

ahaituka-dayāsindhave o | ahaṅkāra-nāśakāya o | ahaṅkāra-varjitāya o | āchāryendrāya o | ātma-santuṣṭāya o | ānanda-mūrtaye o | ārjava-yuktāya o | uchitavāche o | utsāhine o | udāsīnāya o || 20 ||

uparatāya o | aiśvarya-yuktāya o | kṛitakṛityāya o | kṣamāvate o | guṇātītāya o | cāru-vāg-vilāsāya o | cāru-hāsāya o | chhinna-saṅśayāya o | jñāna-dātre o | jñāna-yajña-tatparāya o || 30 || tattva-darśine o | tapasvine o | tāpa-harāya o | tulya-nindāstutaye o | tulya-priyāpriyāya o | tulya-mānāpamānāya o | tejasvine o | tyakta-sarva-parigrahāya o | tyāgine o | dakṣāya o || 40 || dāntāya o | dṛiḍha-vratāya o | doṣa-varjitāya o | dvandvātītāya o | dhīmate o | dhīrāya o | nitya-santuṣṭāya o | nirahaṅkārāya o | nirāśrayāya o | nirbhayāya o || 50 || nirmadāya o | nirmamāya o | nirmalāya o | nirmohāya o | niryogakṣemāya o | nirlobhāya o | niṣkāmāya o | niṣkrodhāya o | niḥsaṅgāya o | paramasukhadāya o || 60 || paṇḍitāya o | pūrṇāya o | pramāṇa-pravartakāya o | priya-bhāṣiṇe o | brahma-karma-samādhaye o | brahmātmaniṣṭhāya o | brahmātmavide o | bhaktāya o | bhavarogaharāya o | bhuktimuktipradātre o || 70 || maṅgala-kartre o | madhurabhāṣiṇe o | mahātmane o | mahā-vākyopadeśa-kartre o | mita-bhāṣiṇe o | muktāya o | maunine o | yatachittāya o | yataye o ||80|| yaddṛicchālābha-santuṣṭāya o | yuktāya o | rāga-dveṣa-varjitāya o | viditākhila-śāstrāya o | vidyā-vinaya-sampannāya o | vimatsarāya o | vivekine o | viśāla-hṛidayāya o | vyavasāyine o | śaraṇāgata-vatsalāya o ||90|| śāntāya o | śuddha-mānasāya o | śiṣya-priyāya o | śraddhāvate o | śrotriyāya o | satya-vāce o | sadāmuditavadanāya o | samachittāya o | samādhika-varjitāya o | samāhitachittāya o || 100 || sarva-bhūta-hitāya o | siddhāya o | sulabhāya o | suśīlāya o | suhṛide o | sūkṣma-buddhaye o | saṅkalpa-varjitāya o | sampradāyavide o | svatantrāya o || 108 ||

Page 33: 108 - book - SriMatham

33

27. Navagraha Nāmavaḷḷi 1. oṃ bhānave namaḥ 2. hamsāya 3. bhāskarāya 4. suryāya 5. sūrāya 6. tamoharāya 7. rathine 8. viśve-dhṛte 9. avyāptre 10. harāya 11. veda-mayāya 12. vibhave 13. śudhāṃśave 14. śubhrāṃsave 15. candrāya 16. abja-netra-samudbhavāya 17. tārādhipāya 18. rohinīśāya 19. śambhu-mūrti-kṛtālayāya 20. auśadhīḍyāya 21. auśadhīpataye 22. īśvara-dharāya 23. sudhā-nidhaye 24. sakalāhlādana-karāya 25. bhaumāya 26. bhūmi-sutāya 27. bhūta-mānyāya 28. samudbhavāya 29. āryāya 30. agni kṛte 31. rohitaṅgakāya 32. rakta-vastra-dharāya 33. śucaye 34. maṅgalāya 35. aṅgārakāya 36. rakta-māline 37. māyā-viśāradhāya 38. budhāya 39. tārā-sutāya 40. saumyāya 41. rohini-garbha-sambhutāya 42. candrātma-jāya 43. soma-vamśa-karāya 44. śruti-viśāradhāya 45. satya-sandhāya 46. satya-sindhave 47. vidu-sutāya 48. vibhutāya 49. vibhave 50. vag-kṛte 51. brahmaṇāya 52. brahmaṇe 53. diśanāya 54. śubha-veśa-dharāya 55. gīś-pataye 56. gurave 57. indra-purohitāya 58. jīvāya 59. nirjara-pūjitāya 60. pītāmbharālaṅgkṛtāya 61. bhṛgave 62. bhārgava-sambhūtāya 63. niśācara-gurave 64. kavaye 65. bhṛtya-keta-harāya 66. bhṛgu sutāya 67. varṣa-kṛte 68. dīna-rājya-dāya 69. śukrāya 70. śukra-svarūpāya 71. rājya-dāya 72. laya-kṛtāya 73. koṇāya 74. śanaiścarāya 75. mandāya 76. chāya-hṛdaya-nandanāya 77. mārtānḍajāya 78. paṅgave 79. bhānu-tanūbhavāya 80. yamānujāya 81. adīpya-kṛte 82. nīlāya 83. sūrya-vamśa-jāya 84. nirmāna-dehāya 85. rāhave 86. svar-bhānave 87. aditya-candra-dveśine 88. bhujaṅgamāya 89. simhi deśāya 90. guṇavate 91. rātri pati pīḍitāya 92. ahi rāje 93. śiro hīnāya 94. viśa-dharāya 95. mahā kāyāya 96. mahā-bhūtāya 97. brahmaṇāya 98. brahma-sambhūtāya 99. ravi-kṛte 100. rāhu-rūpa-dhṛte 101. ketave 102. ketu svarūpāya 103. kecarāya 104. kagrutālayāya 105. brahma-vide 106. brahma-putrāya 107. kumāra-kāya 108. brāhmaṇa prītāya.

28. Suryāṣṭottara Nāmavaḷḷi

1. aruṇāya 2. śaraṇyāya 3. karuṇa-rasa-sindhave 4. asamāna-balāya 5. ārta-rakṣakāya 6. ādityāya 7. ādibhūtāya 8. akhilāgama-vedine 9. acyutāya 10. akhilajñāya 11. anantāya 12. ināya 13. viśvarūpāya 14. ijyāya 15. indrāya 16. bhānave 17. indirā-mandirāptāya 18. vandanīyāya 19. iśāya 20. suprasannāya 21. suśīlāya 22. su-varcase 23. vasu-pradāya 24. vasave 25. vāsudevāya 26. ujvalāya 27. ugra-rūpāya 28. ūrdhva-kāya 29. vivasvate 30. udhyat kirana-jālāya 31. hṛṣīkeśāya 32. ūrjasvalāya 33. vīrāya 34. nirjarāya 35. jayāya 36. uru-dvayābhāva-vinirmukta-nija-sārathaye 37. ṛṣi vandyāya 38. rugghantre 39. ṛkṣa-cakracalāya 40. ṛjusva-bhāvacittāya 41. nitya-stutyāya 42. ṛkāra-mātṛkā varṇa-rūḍāya 43. ujvala-tejase 44. ṛkṣādhi-nāthamitrāya

Page 34: 108 - book - SriMatham

34

45. puṣkarākṣāya 46. lupta-dantāya 47. śāntāya 48. kāntidāya 49. ghanāya 50. kanat-kanaka-bhūṣāya 51. svadyāya 52. lūnitākhila-daityāya 53. satyananda-svarūpiṇe 54. apavarga-pradāya 55. ārta-śaraṇyāya 56. ekākine 57. bhagavate 58. sṛṣṭi-sthityanta-kāriṇe 59. guṇātmane 60. ghṛṇbhṛte 61. bṛhate 62. brahmaṇe 63. aiśvaryadāya 64. śarvāya 65. haridaśvāya 66. śauraye 67. daśa-dik samprakāśāya 68. bhakta-vaśyāya 69. ojas-karāya 70. jayine 71. jagatānanda-hetave 72. janma-rnṛtyu-jarā-vyādhi-varjitāya 73. ucca-sthāna-samārūḍharatha-sthāya 74. asurāraye 75. kamanīya-karāya 76. abja-vallabhāya 77. antar-bahir-prakāśāya 78. acintyāya 79. ātmarūḍiṇe 80. acyutāya 81. amareśāya 82. parasmai-jyotiṣe 83. ahas-karāya 84. ravaye 85. haraye 86. paramātmane 87. taruṇāya 88. vareṇyāya 89. grahānām-pataye 90. bhāskarāya 91. ādi-madhyānta-rahitāya 92. saukhya-pradāya 93. sakala-jagatām-pataye 94. sūryāya 95. kavaye 96. nārāyaṇāya 97. pareśāya 98. tejorūḍāya 99. śrīṃ hiraṇya-garbhāya 100. hrīṃ sapat-karāya 101. aiṃ iṣṭārtha-dāya 102. anu-prasannāya 103. śrimate 104. śreyase 105. bhakta-koṭi-saukhya-pradāyiṇe 106. dīpta-murtaye 107. nikhilāgaṅa-vedyāya 108. nityanandāya

29. Candra Nāmavaḷḷi

1. śrīmate 2. śaśa-dharāya 3. candrāya 4. tārādhīśāya 5. niśā-karāya 6. sudhā-nidhaye 7. sadārādhyāya 8. sat-pataye 9. sādhu-pūjitāya 10. jitendriyāya 11. jayodyogāya 12. jyotiś-cakra-pravartakāya 13. vikartanānujāya 14. vīrāya 15. viśveśāya 16. viduṣāṃ-pataye 17. doṣākarāya 18. duṣṭa-durāya 19. puṣṭimate 20. śiṣṭa-pālakāya 21. aṣṭa-mūrti priyāya 22. anantāya 23. kaṣṭa-dāru-kuṭārakāya 74. sva-prakāśāya 25. prakāś-ātmane 26. dyucarāya 27. deva-bhojanāya 28. kalā-dharāya 29. kāla-hetave 30. kāma-kṛte 31. kāma-dāyakāya 32. mṛtyu-saṃhārakāya 33. amartyāya 34. nityānuṣṭhāna-dāya 35. kṣapā-karāya 36. kṣīṇa-pāpāya 37. kṣaya-vṛddhi-samanvitāya 38. jaivātṛ-kāya 39. śucaye 40. śubhrāya 41. jayine 42. jaya-phala-pradāya 43. sudhā-mayāya 14. sura-svāmine 45 bhaktānām-iṣṭa-pradāyakāya 46. bhukti-dāya 47. mukti-dāya 48. bhadrāya 49. bhakta-dāridriya-bhañjanāya 50. sāma-gāna-priyāya 51. sarva-rakṣakāya 52. sāgarodbhavāya 53. bhayānta-kṛte 54. bhakti gamyāya 55. bhava-bandha-vimocakāya 56. jagat prakāśa-kiraṇāya 57. jagat ānanda-kāraṇāya 58. niśa-patyāya 59. nirāhārāya 60. nirvikārāya 61. nirāmayāya 62. bhūcchāya-cchāditāya 63. bhavyāya 64. bhuvana-prati-pālakāya 65. sakal ārtiharāya 66. saumya-janakāya 67. sādhu vanditāya 68. sarvāgamajñāya 69. sarvajñāya 70. sanakādi muni-stuthāya 71. sita-cchatra-dhvajopetāya 72. sitāṅgāya 73. sita-bhūṣanāya 74. sveta-mālyāmbhara-dharāya 75. śveta-gandhānu lepanāya 76. daśaśva-ratha-samārūḍāya 77. daṇḍa-pāṇaye 78. dhanur dharāya 79. kunda-puṣpojjvalākarāya 80. nayanābja-samudbhavāya 81. ātreya-gotrajāya 82. atyanta-

Page 35: 108 - book - SriMatham

35

vinayāya 83. priya-dāyakāya 84. karuṇa-rasa-saṃpūrṇāya 85. karkaṭa-prabhave 86. avyayāya 87. caturaśrā-samārūḍāya 88. caturāya 89. divya-vāhanāya 90. vivasvan-maṇḍalājñeya-vāsāya 91. vasu samṛddhi dāya 92. maheśvara-priyāya 93. dāntāya 94. meru gotra-pradakṣiṇāya 95. graha-maṇḍala-madhyasthāya 96. grasitarkāya 97. grahā dipāya 98. dvija-rājāya 99. dyu-tilakāya 100. dvi-bhujāya 101. dvija-pūjitāya 102. audumbhara-nagā-vāsāya 103. udārāya 104. rohiṇī pataye 105. nityo-dayāya 106. muni-stuthāya 107. nityānanda-phala-pradāya 108. sakalāhlādana-karāya

30. Aṅgāraka Nāmavaḷḷi 1. mahī-sutāya 2. mahā-bhāgāya 3. maṅgalāya 4. maṅgala-pradāya 5. mahā-vīrāya 6. mahā-śūrāya 7. mahā-bala-parākramāya 8. mahā-raudrāya 9. mahā-bhadrāya 10. mānanīyāya 11. dayā-karāya 12. māna-dāya 13. amarṣaṇāya 14. krūrāya 15. tāpa-traya-vivarjitāya 16. supratīpāya 17. sutāmrākṣāya 18. subrahmaṇyāya 19. sukha-pradāya 20. vaktra-stambhādi gamanāya 21. vareṇyāya 22. vāradāya 23. sukhine 24. vīra-bhadrāya 25. virūpākṣāya 26. vidūrasthāya 27. vibhāvasave 28. nakṣatra-cakra-sañcāriṇe 29. kṣatra-rūpāya 30. kṣātra-varjitāya 31. kṣaya-vṛddhi vinirmuktāya 32. kṣamā yuktāya 33. vicakṣaṇāya 34. akṣīṇa-phaladāya 35. cakṣur-gocarāya 36. catur-varga-phala-pradāya 37. vīta-rāgāya 38. vīta-bhayāya 39. vijvarāya 40. viśva-kāraṇāya 41. nakṣatra-rāśi-sañcārāya 42. nānā-bhaya-nikṛantanāya 43. kamanīyāya 44. dayā-sārāya 45. kanat-kanaka-bhuṣaṇāya 46. bhayaghnāya 47. bhavya-phaladāya 48. bhaktābhaya-vara-pradāya 49. śatru-hantre 50. śamopetāya 51. śaranāgata-poṣaṇāya 52. sāhasiṇe 53. sad-guṇādhyakṣāya 54. sādhave 55. samaradur-jayāya 56. duṣṭa-dūrāya 57. śiṣṭa pūjyāya 58. sarva-kaṣṭa-nivārakāya 59. duśceṣṭā-vārakāya 60. dukha-bhañjanāya 61. durgharṣāya 62. haraye 63. dussvapna-hantre 64. durdarśāya 65. duṣṭa-garva-vimocanāya 66. bharadvāja-kulodbhūtāya 67. bhū-sutāya 68. bhavya-bhūṣaṇāya 69. raktāmbharāya 70. rakta-vapuṣe 71. bhakta-pālana-tatparāya 72. caturbhujāya 73. gadā-dhāriṇe 74. meṣa-vāhāya 75. amithāśanāya 76. śakti-śūla-dharāya 77. śaktāya 78. śāstra-vidyā-viśāradāya 79. tārkikāya 80. tāmasādhārāya 81. tapasvine 82. tāmra-locanāya 83. tapta-kāñcana-saṅkāśāya 84. rakta-kiñjalka-sannibhāya 85. gotrādhidevāya 86. go-madhya-carāya 87. guṇa-vibhūṣaṇāya 88. asṛje 89. aṅgārakāya 90. avanti-deśādhiśāya 91. janārdanāya 92. sūrya-yāmya-pradeśa-sthāya 93. yauvanāya 94. yāmya-diṅ-mukhāya 95. trikoṇa-maṇḍala-gatāya 96. tri-daśādhi pasannutāya 97. śucaye 98. śuci-karāya 99. śūrāya 100. śuci-vaśyāya 101. śubhā-vahāya 102. meṣa-vṛścika rāśīśāya 103. medhāvine 104. mitha-bhāṣaṇāya 105. sukha-pradāya 106. sura-pākṣāya 107. sarva-bhiṣṭa-phala-pradāya. 108. śrīmate aṅgārakāya namaḥ ||

Page 36: 108 - book - SriMatham

36

31. Budha Nāmavaḷḷi

1. budhāya 2. budhārcitāyā 3. saumyāya 4. saumya-cittāya 5. śubha-pradāya 6. dṛḍa-vratāya 7. dṛḍa-phalāya 8. śrutijāl prabodhakāya 9. satyāvāsāya 10. satya-vacase 11. śreyasām pataye 12. avyayāya 13. somajāya 14. sukha-dāya 15. śrī-mate 16. soma-vaṃśa-pradīpakāya 17. veda-vide 18. veda-tattva-jñāya 19. vedanta-jñāna-bhāskarāya 20. vidya-vicakṣaṇāya 21. viduśe 22. vidvat-prīti-karāya 23. ṛjave 24. viśvānukūla-sañcarāya 25. viśeṣa-vinayānvitāya 26. vividhāgama-sāra-jñāya 27. vīryavate 28. vigata-jvarāya 29. tri-varga-phala-dāya 30. anantāya 3. tri-daśādhipa-pūjitāya 32. budhimate 33. bahu śāstra-jñāya 34. baline 35. bandha-vimocakāya 36. vakrātivakra-gamanāya 37. vāsavāya 38. vasudhādhipāya 39. prasanna-vadanāya 40. vandyāya 41. vareṇyāya 42. vāg-vilakṣaṇāya 43. satyavate 44. satya-sandhāya 45. satya-saṅkalpāya 46. sadādarāya 47. sarva-roga-praśamanāya 48. sarva-mṛtyu-nivārakāya 49. vāṇijya-nipuṇāya 50. vaśyāya 51. vātāṅgine 52. vāta-roga-hṛte 53. sthūlāya 54. sthairya-guṇādhyakṣāya 55. sthūla-sūkṣmādi kāraṇāya 56. aprakāśāya 57. prakāśātmane 58. ghanāya 59. gagana-bhūṣaṇāya 60. vidhi-stuthyāya 61. viśālākṣāya 62. vidvaijana-manoharāya 63. cāru-śīlāya 64. sva-prakāśāya 65. capalāya 66. jitendriyāya 67. udhaṅg-mukhāya 68. makhā-saktāya 69. magadhādi pataye 70. haraye 71. saumya-vatsara-sañjātāya 72. somapriya-karāya 73. sukhine 74. siṃhādhi-rūdḍhāya 75. sarvajñāya 76. śikhi-varṇāya 77. śivaṅ-karāya 78. pītāmbarāya 79. pīta-vapuṣe 80. pītaccatra-dhvajāṅkitāya 81. khaḍga-carma-dharāya 82. kārya-kartre 83. kaluṣa-hārakāya 84. ātreya-gotrajāya 85. atyanta-vinayāya 86. viśva-bhāvanāya 87. cāmpeye-puṣpa-saṅkāśāya 88. cāraṇāya 89. cāru-bhūṣaṇāya 90. vīta-rāgāya 91. vīta-bhayāya 92. viśudha-kanaka-prabhāya 93. bandhu-priyāya 94. bandhu-yuktāya 95. bāṇa-maṇḍala-samśritāya 96. arkeśāna-nivāsasthāya 97. tarka-śāstra-viśāradāya 98. praśāntāya 99. prīti-samyuktāya 100. priya-kṛte 101. priya-bhāṣaṇāya 102. medhāvine 103. mādhavāsaktāya 104. mithunādi-pataye 105. sudhiye 106. kanyā-rāśi-priyāya 107. kāma-pradāya 108. ghana-phalāśrayāya.

32. Bṛhaspati Nāmavaḷḷi 1. gurave 2. guṇa-karāya 3. goptre 4. gocarāya 5. gopati priyāya 6. guṇine 7. guṇa-vatāṃ-śreṣṭāya 8. guruṇāṃ-gurave 9. avyayāya 10. jetre 11. jayantāya 12. jaya-dāya 13. jīvāya 14. anantāya 15. jayā-vahāya 16. āṅgīrasāya 17. adhvarāsaktāya 18. viviktāya 19. adhvara-kṛt-parāya 20. vācas-pataye 21. vaśiṇe 22. vaśyāya 23. variṣṭhāya 24. vāg-vicakṣaṇāya 25. citta-śudhikarāya 26. śrīmate 27. caitrāya 28. citra-śikhaṇḍi-jāya 29. bṛhad-rathāya 30. bṛhad-bhānave 31. bṛhas-pataye 32.

Page 37: 108 - book - SriMatham

37

abhiṣṭa-dāya 33. surācāryāya 34. surārādhyāya 35. sura-kārya-kṛtodhyamāya 36. gīrvāṇa-poṣakāya 37. dhanyāya 38. gīṣ-pataye 39. giriśāya 40. anaghāya 41. dhī-varāya 42. diṣaṇāya 43. divya-bhūṣaṇāya 44. deva-pūjitāya 45. dhanur-dharāya 46. daitya-hantre 47. dayā-sārāya 48. dayā-karāya 49. dāridriya-nāśanāya 50. dhaṇyāya 51. dakṣināyana-sambhavāya 52. dhanur-mīnādhipāya 53. devāya 54. dhanur-bāṇa-dharāya 55. haraye 56. āṅgirasābda-sañjatāya 57. āṅgirasa-kulodbhavāya 58. sindhu-deśādhipāya 59. dhīmate 60. suvarṇa-kāya 61. catur-bhujāya 62. hemāṅga-dāya 63. hema-vapuṣe 64. hema-bhūṣaṇa-bhūṣitāya 65. puśya-nāthāya 66. puśyarāga-maṇi-maṇḍana-maṇḍitāya 67. kāśa-puṣpa-samān-ābhāya 68. indrādi-deva-deveśāya 69. asamāna-balāya 70. sattva-guṇa-sampat-vibhā-vasave 71. bhūsurābhiṣṭa-dāya-kāya 72. bhūri-yaśase 73. puṇya-vivardhanāya 74. śarma-rūpāya 75. dhanādhyakṣāya 76. dhanadāya 77. dharma-pālanāya 78. sarva-vedārtha-tattva-jñāya 79. sarvāpad-vinivārakāya 80. sarva-pāpa-praśamanāya 81. svama-tanu-gatāmarāya 82. rig-veda-pārakāya 83. ṛkṣa-rāśi-mārga-pracārakāya 84. sadānandāya 85. satya-sandhāya 86. satya-saṅkalpa-mānasāya 87. sarvāgama-jñāya 88. sarva-jñāya 89. sarva-vedānta-vide 90. brahma-putrāya 91. brāhmaṇeśāya 92. brahma-vidya-viśāradāya 93. samānādhika-nirmuktāya 94. sarva-loka-vaśam-vadāya 95. sasurāsura-gandharva-vanditāya 96. satya-bhāṣaṇāya 97. bṛhas-pataye 98. surācāryāya 99. dayāvate 100. śubha-lakṣaṇāya 101. loka-traya-gurave 102. śrīmathe 103. sarvagāya 104. sarvato-vibhave 105. sarveśvarāya 106. sarva-dātuṣṭāya 107. sarva-dāya 108. sarva-pūjitāya.

33. Śukra Nāmavaḷḷi 1. śukrāya 2. śucaye 3. śubha-guṇāya 4. śubha-dāya 5. śubha-lakṣanāya 6. śobhanākṣāya 7. śubhra-vāhāya 8. śudha-sphaṭika-bhāsvarāya 9. dīnarti-hārakāya 10. daitya-gurave. 11. devābhi-vanditāya 12. kāvyāsaktāya 13. kāma-pālāya 14. kavaye 15. kalyāṇa-dāya-kāya 16. bhadra-mūrtaye 17. bhadra-guṇāya 18. bhārgavāya 19. bhakta-pālanāya 20. bhoga-dāya 21. bhuvan-ādhyakṣāya 22. bhukti-mukti-phala-pradāya 23. cāru-śīlāya 24. cāru-rūpāya 25. cāru-candra-nibhānanāya 26. nidhaye 27. nikhila-śāstra-jñāya 28. nīti-vidhyādhuran-dharāya 29. sarva-lakṣana-sampannāya 30. sarvāpaguṇa-varjitāya 31. samānādhika-nirmuktāya 32. sakalāgama-pāragāya 33. bhṛgave 34. bhoga-karāya 35. bhūmī-sura-pālana-tatparāya 36. mānasvane 37. māna-dāya 38. mānyāya 39. māyā-tītāya 40. mahā-yaśase 41. bali-prasannāya 42. abhaya-dāya 43. baline 44. bala-parākramāya 45. bhava-pāśa-pari-tyāgāya 46. bali-bandha-vimocakāya 47. ghanāśayāya 48. ghanādhyakṣāya 49. khambu-grīvāya 50. kalā-dharāya 51. kāruṇya-rasa-sampūrṇāya 52. kalyāṇa-guṇa-vardhanāya 53. śvetāmbharāya 54. śveta-vapuṣe 55. catur-bhuja-samanvitāya 56. akṣamālā-dharāya

Page 38: 108 - book - SriMatham

38

57. acintyāya 58. aksīna-guṇa-bhāsurāya 59. nakṣatra-gaṇa-sañcarāya 60. naya-dāya 61. nīti-mārga-dāya 62. varṣa-pradāya 63. hṛṣīkeśāya 64. kleśa-nāśakarāya 65. kavaye 66. cintitārtha-pradāya 67. śānti-mathaye 68. cittasamādhikṛte 69. ādhivyādhi-harāya 70. bhūri-vikramāya 71. puṇya-dāya-kāya 72. purāṇa-puruṣāya 73. pūjyāya 74. puruhūtādi-sannutāya 75. ajeyāya 76. vijitārātaye 77. vividhābharaṇojvalāya 78. kunda-puṣpa-pratīkāśāya 79. manda-hāsāya 80. mahā-mataye 81. muktā-phala-samānābhāya 82. mukti-dāya 83. muni-sannutāya 84. ratna-siṃhāsanārūḍhāya 85. ratha-sthāya 86. rajata-prabhāya 87. surya-prāg-deśa-sañcacrāya 88. sura-śatru-suhṛde 89. kavaye 90. tulā-vṛṣabha-rāśiśāya 91. durdharāya 92. dharma-pālakāya 93. bhāgya-dāya 94. bhavya-cāritrāya 95. bhava-pāśa-vimocakāya 96. gauḍa-deśeśvarāya 97. goptre 98. guṇine 99. guṇa-vibhūśanāya 100. jyeṣṭha-nakṣatra-saṃbhūtāya 101. jyeṣṭhāya 102. śreṣṭhāya 103. śuci-smitāya 104. apavarga-pradāya 105. anantāya 106. santāna-phala-dāyakāya 107. sarvaiśvarya-pradāya 108. sarva-gīrvāṇa-gaṇa-sannutāya.

34. Śani Nāmavaḷḷi 1. sanaiś-carāya 2. śāntāya 3. sarvābhiṣṭa-pradāya 4. śaraṇyāya 5. vareṇyāya 6. sarveśāya 7. saumyāya 8. sura-vandhyāya 9. sura-loka-vihāriṇe 10. sukhāsanopaviṣṭāya 11. sundarāya 12. ghanāya 13. ghana-rūpāya 14. ghanābharaṇa-dhāriṇe 15. ghana-sāra-vilepāya 16. khadyotāya 17. mandāya 18. manda-ceṣṭāya 19. mahānīya-guṇātmaṇe 20. martya-pāvana-pādāya 21. maheśāya 22. chāyā-putrāya 23. śarvāya 24. śata-tūnīr-dhāriṇe 25. cara-sthira-svabhāvāya 26. cañcalāya 27. nīla-varṇāya 28. nityāya 29. nīlāñjana-nibhāya 30. nīlāmbhara-vibhūṣāya 31. niścalāya 32. vedyāya 33. vidhi-rūpāya 34. virodhādhāra-bhūmaye 35. vedā-spada-svabhāvāya 36. vajra-dehāya 37. vairāgya-dāya 38. vīrāya 39. vīta-roga-bhayāya 40. vipat-paraṃ-pareśāya 41. viśva-vandyāya 42. gṛdhra-vāhanāya 43. gūḍāya 44. kūrmāṅgāya 45. kurūpiṇe 46. kutsitāya 47. guṇāḍyāya 48. gocarāya 49. avidyā-mūla-nāśāya 50. vidyā'vidyā-svarūpiṇe 51. āyuśya-kāraṇāya 52. āpad-uddhartre 53. viṣṇu-bhaktāya 54. vaśine 55. vividhāgama-vedine 56. vidhi stutyāya 57. vandyāya 58. virūpākṣāya 59. variṣṭhāya 60. gariṣṭhāya 61. vajrāṅkuśa-dharāya 62. varadābhaya-hastāya 63. vāmanāya 64. jyeṣṭhā-patni sametāya 65. śreṣṭhāya 66. mita-bhāṣiṇe 67. aṣṭaugha-nāśanāya 68. puṣṭi-dāya 69. stutyāya 70. stotra-gamyāya 71. bhakti-vaśyāya 72. bhānave 73. bhānu-putrāya 74. bhavyāya 75. pāvanāya 76. dhanur-maṇḍala-samsthāya 77. dāntāya 78. dhanuṣmate 79. tanu-prakāśa-dehāya 80. tāmasāya 81. aśeṣa-jana-vandyāya 82. viśeṣa-phala-dāyiṇe 83. vaśī-kṛta-janeśāya 84. paśunām-pataye 85. ke-carāya 86. khageśāya 87. ghana-nīlāmbharāya 88. kāṭinya-mānasāya 89. ārya-gaṇa-stutyāya 90. nīla-cchatrāya 91. nityāya 92. nirguṇāya 93.

Page 39: 108 - book - SriMatham

39

guṇātmane 94. nirāmayāya 95. nindyāya 96. vandanīyāya 97. dhīrāya 98. divya-dehāya 99. dīnārti-haraṇāya 100. daitya-nāśakarāya 101. ārya-jana-gaṇyāya 102. krūrāya 103. krūra-ceṣṭhāya 104. kāma-krodha-karāya 105. kalatra-putra-śatrutva-kāraṇāya 106. pari-poṣita-bhaktāya 107. para-bhīti-harāya 108. bhakta-saṅga-mano-bhiṣṭa-phala-dāya.

35. Rāhu Nāmavaḷḷi 1. rāhave 2. saiṃhikāya 3. vidhuntāya 4. sura-śatrave 5. tamase 6. praṇaye 7. gārgyānanāya 8. surāgave 9. nīla-jīmūta-saṅkāsāya 10. catur-bhujāya 11. khaḍga-kheṭaka-dhāriṇe 12. varadāyaka-hastakāya 13. sūlā-yudhāya 14. megha-varṇāya 15. kṛṣṇa-dhvaja-patākavate 16. dakṣiṇāśā-mukha-rathāya 17. tīkṣṇa-daṃṣṭrā-karāya 18. śūrpākārāsana-sthāya 19. gomedhā-bharaṇa-priyāya 20. māṣa-priyāya 21. kāśyapa-ṛṣi-nandanāya 22. bhujageśvarāya 23. ulkā-pātayitre 24. śūla-nidhipāya 25. kṛṣṇa-sarpa-rāje 26. vṛṣat-pālā-vrtāsyāya 27. ardha-śarīrāya 28. jāḍava-pradāya 29. ravīndu-bhīkarāya 30. chāyā-svarūpiṇe 31. kaṭināṅga-kāya 32. dviṣac-cakrac-chedakāya 33. karālāsyāya 34. bhayaṅkarāya 35. krūra-karmaṇe 36. tamo-rūpāya 37. śyāmātmane 38. nīla-lohitāya 39. kirīṭiṇe 40. nīla-vasanāya 41. śani-sāmanta-vartmagāya 42. caṇḍāla-varṇāya 43. aśva-rkṣya-bhavāya 44. meṣa-bhavāya 45. śanivat-phala-dāya 46. śūrāya 47. apasavya-gatāya 48. uparāga-karāya 49. sūryendu-cchavi-hlāda-kārakāya 50. nīla-puṣpa-vihārāya 51. graha-śreṣṭhāya 52. aṣṭama-grahāya 53. kabandha-mātra-dehāya 54. yātudhāna-kulod-bhavāya 55. govinda-vara-pātrāya 56. deva-jāti-praviṣṭakāya 57. krūrāya 58. ghorāya 59. śaner-mitrāya 60. śukra-mitrāya 61. agocarāya 62. māne-gaṅgā-snāna-dātre 63. sva-gṛhe-bhūbalāḍya-kāya 64. sadgṛhe'nya bala-dhṛte 65. caturthe-matṛ-nāśakāya 66. candra-yute-caṇḍāla-jāti-sūcakāya 67. janma-siṃhāya 68. rājya-dātre 69. mahā-kāyāya 70. janma-kartre 71. vidhuri bhave 72. mattakājñāna-dāya 73. janma-kanyā-rājya-dātre 74. janma-hānidāya 75. navame-pitṛ-nāśāya 76. pañcame-śoka-dāyakāya 77. dyūte-kalatra-hantre 78. saptame-kalaha-pradāya 79. ṣaṣṭe-vitta-dātre 80. caturthe-vaira-dāyakāya 81. navame-pāpa-dātre 82. daśame-śoka-dāyakāya 83, ādau-yaśah-pradātre 84. ante-vaira-pradāyakāya 85. kālātmane 86. gocarācarāya 87. dhaneka-kutpradāya 88. pañcame-dṛṣaṇā-śṛṅga-dāya 89. svarbhānave 90. baline 91. mahā-saukhya-pradāyine 92. candra-vairiṇe 93. śāśvatāya 94. sura-śatrave 95. pāpa-grahāya 96. śāmbhavāya 97. pūjyakāya 98. pāṭīn-pūraṇārthāya 99. paiṭīnasa-kulodbhavāya 100. bhakta rakṣāya 101. rāhu-mūrtaye 102. sarvābhiṣṭa-phala-pradāya 103. dīrghāya 104. kṛṣṇāya 105. aśirase 106. viṣṇu-netrāraye 107. devāya 108. dānavāya.

Page 40: 108 - book - SriMatham

40

36. Ketu Nāmavaḷḷi 1. ketave 2. sthūla-śirase 3. śiro-mātrāya 4. dhvajākṛtaye 5. navagraha-yuttāya 6.

siṃhikāsurī-garbha-saṃbhavāya 7. mahā-bhīti-karāya 8. citra-varṇāya 9. piṅgalākṣāya 10. phala-dhūmra-saṅkāśāya 11. tīkṣna-daṃṣṭrāya 12. mahoragāya 13. rakta-netrāya 14. citra-kāriṇe 15. mahāsurāya 16. tīvra-kopāya 17. pāpa-kaṇṭakāya 18. krodha-nidhaye 19. chāya-graha-viśeṣa-kāya 20. antya-grahāya 21. mahā-śīrṣāya 22. sūryāraye 23. puṣpavad-grahiṇe 24. vara-hastāya 25, gadā-pāṇaye 26. citra-vastra-dharāya 27. citra-dhvaja-patākāya 28, ghorāya 29. citra-rathāya 30. śikhine 31. kuluttha-bhakṣakāya 32. vaidūryābharaṇāya 33. utpāta-janakāya 34. śukra-mitrāya 35. manda-sakhāya 36. gadā-dharāya 37. nāga-pataye 38. antar-vedīśvarāya 39. jaimini-gotra-jāya 40. citra-guptātmane 41. dakṣina-mukhāya 42. mukunda-vara-pātrāya 43. mahāsura-kulodbhavāya 44. ghaṇa-varṇāya 45. lamba-devāya 46. mṛtyu-putrāya 47. utpāda-rūpa-dhāriṇe 48. adṛśyāya 49. kālāgni-sannibhāya 50. nara-pīṭhakāya 51. graha-kāriṇe 52. sarvopadrava-kārakāya 53. citrā-prasūtāya 54. analāya 55. sarva-vyādhi-vināśakāya 56. apasavya-pracāriṇe 57. navame-pāpa-dāyakāya 58. pañcame-śoka-dāya 59. uparāga-gocarāya 60. pūruṣa-karmaṇe 61. turīye-sukha-pradāya 62. tṛtīye-vaira-dāya 63. pāpa-grahāya 64. sphoṭaka-kārakāya 65. prāṇa-nāthāya 66. pañcame-śrama-kārakāya 67. dvitīye-asphuṭa-vāg-dātre 68. viṣā-kulita-vaktrakāya 69. kāma-rūpiṇe 70. siṃha-dantāya 71. satyepy-anṛtavate 72. caturthe-mātṛ-nāśāya 73. navame-pitṛ-nāśakāya 74. antye-vaira-pradāya 75. sutānandana-bandhakāya 76. sarpākṣi-jātāya 77. anaṅgāya 78. karma-rāśyudbhavāya 79. upānte-kīrti-dāya 80. saptame-kalaha-pradāya 81. aṣṭame-vyādhi-kartre 82. dhane-bahu-sukha-pradāya 83. janane-roga-dāya 84. ūrdhva-mūrda-jāya 85. graha-nāyakāya 86. pāpa-dṛṣṭaye 87. khe-carāya 88. śāmbhavāya 89. aśeṣa-pūjitāya 90. śāśvatāya 91. naṭāya 92. śubhāśubha-phala-pradāya 93. dhūmrāya 94. sudhā-pāyine 95. ajitāya 96. bhakta-vatsalāya 97. siṃhāsanāya 98. ketu-mūrtaye 99. ravīndu-dyuti-nāśakāya 100. amarāya 101. pīḍakāya 102. amartyāya 103. viṣnu-dṛṣṭāya 104. asureśvarāya 105. bhakta-rakṣāya 106. vicitra-phala-dāyine 107. vicitra-phala-dāyine 108. bhaktābhiṣṭa-phala-dāya.

37. Nāga Nāmavaḷḷi śeṣāya | vasukyai | airavatāya | Takṣakāya | Karkoṭakāya | Dhanañjayāya | Kālakeyāya | Maṇaye | Purāṇāya | Piñjarakāya | Elapatrāya | Vāmanāya | Nīlāya | Anilāya | Kalmaśāya | Savalāya | Aryakāya | Ugrāya | kalaśa-poṭakāya | Sura-mukhāya | Dadhi-mukhāya | Vimala-piṇḍakāya | āptāya | Karoṭakāya | Saṅkhāya |

Page 41: 108 - book - SriMatham

41

Valiśikhāya | Nisthānakāya | Hema-guhāya | Nahuṣāya | Piṅgalāya | bahya-karṇāya | Hasti-padāya | Mudgara-piṇḍakāya | Kambalāya | Aśvatarāya | Kaliyakāya | Vrittāya | Samvartakāya | Padmāya | Mahā-padmāya | Saṅkha-mukhāya | Kuṣmāṇḍakāya | Kṣemakāya | Piṇḍarakāya | Karavirāya | Puṣpa-daṃṣṭrakāya | bilvakāya | bilva-pandarāya | Mūṣikadāya | śaṅkhaśirase | Pūrna-bhadrāya | Haridrakāya | Aparājitāya | Jyotikāya | śrīvahāya | Kauravyāya | Dhṛtarāṣṭhrāya | śaṅkha-piṇḍāya | Virajase | Suvahu, Salipindāya | Prabhakarāya | Hastipindāya | Pitharakāya | Sumukshāya | Kaunapashanāya | Kutharāya | Kunjarāya | Kumudāya | Kumudakshāya | Tittri, Halikāya | Kardamāya | Vahumulakāya | Karkarāya | Akarkarāya | Kundodarāya | Mahodarāya |