4.1 sarvanaama -asmad (ncert-ruchira-6th std.)

35

Upload: samskrit-tutorial

Post on 30-Jul-2015

73 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)
Page 2: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

अनु�शि�क्षणम्(Tutorial)

रुचि�रा�

षष्ठकक्ष्या�

Page 3: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

�तु�र्थः�� पा�ठः�

क्री�डा�स्पर्धा��

Page 4: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

क्री�डा�या�� वण�नुम्

सव�नु�म्प्रया#गः�

भविवष्यात्क�लः�

Page 5: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)
Page 6: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

पुं��लि�ङ्गम्�एकवचनम्� द्वि�वचनम्� बहुवचनम्�

एषः� एतौ� एतौ�सः� तौ� तौ�

स्त्री�लि�ङ्गम्�

एषः� एतौ� एतौ��सः� तौ� तौ��

एतौतौ� एतौ� एतौ�द्विनतौतौ� तौ� तौ�द्विन

नपुं��सःकलि�ङ्गम्�

पुं�ठः� -1

पुं�ठः� -2

पुं�ठः� -3

एतुद् तुद् विकम्

Page 7: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

अस्म्द्�

यु�ष्म्द्�

अस्मिस्म्न� पुं�ठः�

Page 8: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

अहम् - त्वम्

अहम् (I)- त्वम् (You)

अह- शि�क्षक�

त्व- छा�त्रः�।

अह- बा�चिलःक�

त्व- शि�शिक्षक�

अह- ��लःक�।अह- गः�याक�।

त्व- स2चि�क�।त्व- क3 षक�।

Page 9: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

आव�म् - या�व�म्

आव�म् (We two) - या�व�म् (You two)

आव�- या�वक2।

आव�- बा�चिलःक5 ।

या�व�- शि�शिक्षक5

आव�- ��लःक2।आव�- गः�याक2।

या�व�- स2चि�क2।या�व�- क3 षक2।

या�व�- बा�लःक2।

Page 10: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

वयाम् – या7याम्

वयाम् (We) – या7याम् (You all)

वया- या�वक��।

वया- बा�चिलःक��

। या7या- शि�शिक्षक��।

वया- ��लःक��।वया- गः�याक��।

या7या- स2चि�क��।या7या- क3 षक��।

या7या- बा�लःक��।

Page 11: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

अस्म्द्� शब्द्�

एकवचनम्� द्वि�वचनम्� बहुवचनम्�

यु�ष्म्द्� शब्द्�एकवचनम्� द्वि�वचनम्� बहुवचनम्�

अहम् आव�म् वयाम्प्रर्थःम्� विवभचि8� -

प्रर्थःम्� विवभचि8� - त्वम् या�व�म् या7याम्

Page 12: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

वया- छा�त्रः�� स्म्�। वया- पाठः�म्�। वया- चिलःखा�म्�। वया- क्री�डा�म्�।

आव�- छा�त्रः2 स्व�। आव�- पाठः�व�। आव�- चिलःखा�व�। आव�- क्री�डा�व�।

अह- छा�त्रः� अस्मिस्म्। अह- पाठः�मिम्। अह- चिलःखा�मिम्। अह- क्री�डा�मिम्।

अहम् – आव�म् - वयाम्

Page 13: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

पाठः + आमिम्।चिलःखा + आमिम्।क्री�डा + आमिम्।

अह- पाठः�मिम्।अह- चिलःखा�मिम्।अह- क्री�डा�मिम्।

वया- पाठः�म्�। वया- चिलःखा�म्�। वया- क्री�डा�म्�।

पाठः + आम्�।चिलःखा + आम्�।क्री�डा + आम्�।

आव�- पाठः�व�।आव�- चिलःखा�व�।आव�- क्री�डा�व�।

पाठः + आव�।चिलःखा + आव�।क्री�डा + आव�।

अहम् आव�म् वयाम्

अस्मिस्म् स्व� स्म्�

पाठः�मिम् पाठः�व� पाठः�म्�

Page 14: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

त्व- छा�त्रः� अचिस। त्व- पाठःचिस। त्व- चिलःखाचिस। त्व- क्री�डाचिस।

या�व�- छा�त्रः2 स्थः�। या�व�- पाठःर्थः�। या�व�- चिलःखार्थः�। या�व�- क्री�डार्थः�।

या7या- छा�त्रः�� स्थः। या7या- पाठःर्थः। या7या- चिलःखार्थः। या7या- क्री�डार्थः।

त्वम् – या�व�म् - या7याम्

Page 15: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

पाठः + चिस।चिलःखा + चिस।क्री�डा + चिस।पाठः + र्थः�।चिलःखा + र्थः�।क्री�डा + र्थः�।

त्वम् या�व�म् या7याम्

अचिस स्थः� स्थः

पाठःचिस पाठःर्थः� पाठःर्थः

त्व- पाठःचिस।त्व- चिलःखाचिस।त्व- क्री�डाचिस।या�व�- पाठःर्थः�।या�व�- चिलःखार्थः�।या�व�- क्री�डार्थः�।

पाठः + र्थः ।चिलःखा + र्थः ।क्री�डा + र्थः ।

या7या- पाठःर्थः।या7या- चिलःखार्थः।या7या- क्री�डार्थः।

Page 16: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

सः� म्�� पुंश्युद्वितौ।

म्�- राक्ष....। म्�-

राक्ष....।

म्�म् = म्�झे5, me

म्�म्

एकव�नुम् वि?व�नुम् बाहुव�नुम्

प्रर्थःम्�विवभचि8� अहम् आव�म् वयाम्

वि?तुAया�विवभचि8� म्�म् आव�म् अस्म्�नु

Page 17: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

त्व�म् = तु�झे5, you

त्व�म्

एकव�नुम् वि?व�नुम् बाहुव�नुम्

प्रर्थःम्�विवभचि8� त्वम् या�व�म् या7याम्

वि?तुAया�विवभचि8� त्व�म् या�व�म् या�ष्म्�नु

अह- त्व�- पाश्या�मिम्। अहं� त्व�� रक्षा�मिम्।

Page 18: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

तुव - म्म्

तुव (your)- म्म् (my)

तौव न�म् द्विकम्�?

म्म् न�म् द्विनसःर्गः-�।

Page 19: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

तौव न�म् द्विकम्�?

म्म् न�म् द्विवद्या�।

Page 20: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

तौव न�म् द्विकम्�?

म्म् न�म् ......।

स्वपारिरा�या- वद्तु� Introduce yourself

अपानु� पारिरा�या द्D

Page 21: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

एतुतु कस्या पा�स्तुकम्?

तुतु म्म् पा�स्तुकम्

म्म् गः3ह- नु�गःपा�रा5 अस्मिस्तु।म्म् विपातु� वEद्यः� अस्मिस्तु।म्म् म्�तु� शि�शिक्षक� अस्मिस्तु।म्म् मिम्त्रः- क्री�डावितु।

तुव गः3हम् �5न्नैEनुगःरा5 अस्मिस्तु।तुव विपातु� शि�क्षक� अस्मिस्तु।तुव म्�तु� गः�मियाक� अस्मिस्तु।तुव मिम्त्रः- पाठःवितु।

Page 22: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

म्म् पा�त्रःA हुम्� ।आवया#� पा�त्रःA

हुम्�।

आवया#�

एकव�नुम् - वि?व�नुम्

म्म् - आवया#�

आवया#� - our (of two)

आवया#� गः3ह- नु�गःपा�रा5 अस्मिस्तु।आवया#� जनुक� वEद्यः� अस्मिस्तु।आवया#� जनुनुA शि�शिक्षक� अस्मिस्तु।आवया#� मिम्त्रः- क्री�डावितु।

Page 23: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

एष� तुव पा�त्रःA। एष� या�वया#� पा�त्रःA।

या�वया#�एकव�नुम् - वि?व�नुम् तुव - या�वया#�

या�वया#� – your (of two)

या�वया#� गः3ह- �5न्नैE नुगःरा5 अस्मिस्तु।या�वया#� विपातु� शि�क्षक� अस्मिस्तु।या�वया#� म्�तु� गः�मियाक� अस्मिस्तु।या�वया#� मिम्त्रः- पाठःवितु।

Page 24: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

म्म् द्�श� भा�रतौम्�। अस्म्�क� द्�श� भा�रतौम्�।अस्म्�क� र�ष्ट्रपुंद्वितौ� क� ?अस्म्�क� र�ष्ट्रपुंद्वितौ� प्रणबम्�खर्जी5।

अस्म्�कम् - our

एकव�नुम् - बाहुव�नुम् म्म् - अस्म्�कम्अस्म्�कम्

वयु� छा�त्री��।एषः� अस्म्�क� द्विवद्या��यु�।सः� अस्म्�क� लिशक्षाक�।तौतौ� अस्म्�क� क्री8डा�क्षा�त्रीम्�।

Page 25: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

या�ष्म्�कम् एषः� तुव द्विवद्या��यु�।

सः� या�ष्म्�क- द्विवद्या��यु�।तौतौ� या�ष्म्�क- र्गः:हंम्�।

तौ�द्विन या�ष्म्�क- पुं�स्तौक�द्विन।

या�ष्म्�कम् - your

एकव�नुम् - बाहुव�नुम् तुव - या�ष्म्�कम्

Page 26: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

• षष्ठAविवभचि8� सम्बान्धा�र्थःK भववितु।

अस्म्द् �ब्द्� एकवचनम्� द्वि�वचनम्� बहुवचनम्�

षःष्ठी� द्विवभालि<�- म्म् आवया#� अस्म्�कम्

या�ष्म्द् �ब्द्� एकवचनम्� द्वि�वचनम्� बहुवचनम्�

षःष्ठी� द्विवभालि<�- तुव या�वया#� या�ष्म्�कम्

Page 27: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

एकव�नुम् वि?व�नुम् बाहुव�नुम्प्रर्थःम्�विवभचि8� अहम् आव�म् वयाम्वि?तुAया�विवभचि8� म्�म् आव�म् अस्म्�नुषष्ठAविवभचि8� म्म् आवया#� अस्म्�कम्

एकव�नुम् वि?व�नुम् बाहुव�नुम्प्रर्थःम्�विवभचि8� त्वम् या�व�म् या7याम्वि?तुAया�विवभचि8� त्व�म् या�व�म् या�ष्म्�नुषष्ठAविवभचि8� तुव या�वया#� या�ष्म्�कम्

या�ष्म्द् �ब्द्�

अस्म्द् �ब्द्�

Page 28: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

FUTURE TENSE

Page 29: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

एषः� अङ्� क� र� अस्मिस्तौ। व:क्षा� भाद्विवष्युद्वितौ।

म्�घः� अस्मिस्तौ। व:मि?� भाद्विवष्युद्वितौ।

�:ट्� (भाद्विवष्युत्क���)

Future Tense

Page 30: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

भाद्विवष्युत्क���

विवद्यः�लःया- गःमिम्ष्यावितु। स� पाठिठःष्यावितु।

वEद्यः� भविवष्यावितु।

म्विहलः� चि�न्तुयावितु-

पा�त्रः� भविवष्यावितु।

�चिलःष्यावितु।

Page 31: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

वतु�म्�नुक�लः� भविवष्यात्क�लः�

(हE , is) भववितु भविवष्यावितु (ह#गः�, will be)

(�लःतु�/ तुA हE, walks) �लःवितु �चिलःष्यावितु(ज�तु�/ तुA हE, goes) गःच्छवितु गःमिम्ष्यावितु (पाढ़तु�/ तुA हE, reads) पाठःवितु पाठिठःष्यावितु(चिलःखातु�/ तुA हE, writes) चिलःखावितु लः5खिखाष्यावितु(खा5लःतु�/ तुA हE, plays) खा5लःवितु खा5चिलःष्यावितु(खा�तु�/ तुA हE, eats) खा�द्वितु खा�ठिद्ष्यावितु(कहतु�/ तुA हE, says) कर्थःयावितु कर्थःमियाष्यावितु(पाAतु�/ तुA हE, drinks) विपाबावितु पा�स्यावितु(खाडा� ह#तु�/ तुA हE, stands)

वितुष्ठवितु स्थः�स्यावितु

(नुम्स्क�रा करातु�/ तुA हE, salutes)

नुम्वितु नु-स्यावितु

Page 32: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

�:ट्� (भाद्विवष्युत्क���) – ‘ख��’ धा�तौ��एकव�नुम् वि?व�नुम् बाहुव�नुम्

प्रथम्पुं�रुषः�

/ एष�/ बा�लःक�/ स� एष�/ बा�चिलःक�/

मिम्त्रःम् ……

तु2/ एतु2/ बा�लःक2/ तु5 एतु5/ बा�चिलःक5 / मिम्त्रः5 .....

तु5 /एतु5/ बा�लःक��/ तु�� एतु��/बा�चिलःक��/मिम्त्रः�शिण .....

खा5चिलःष्यावितु खा5चिलःष्यातु� खा5चिलःष्यान्तिन्तु

म्ध्युम्पुं�रुषः� त्वम् या�व�म् या7याम्

खा5चिलःष्याचिस खा5चिलःष्यार्थः� खा5चिलःष्यार्थः

उत्तम्पुं�रुषः� अह- आव�म् वयाम्

खा5चिलःष्या�मिम् खा5चिलःष्या�व� खा5चिलःष्या�म्�

स�

Page 33: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

पाठिठःतु�� अ-���

• सव�नु�म्�ब्द्�� - ‘अस्म्द्, या�ष्म्द्’

• भविवष्यात्क�लः-रूपा�शिण

Page 34: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

द्वि�तौ�यु� पुं�ठः� 21

23

अन�लिशक्षाणम्�A project of Samskrit Promotion Foundation

Page 35: 4.1   Sarvanaama -asmad (ncert-ruchira-6th std.)

र्धान्याव�द्�