ीमहाशिलनी दयसहनाम तोम् || · कडली...

34
|| !ीमहाश’िलनी +द-यसह0नाम 1तो4म् || www.kamakotimandali.com !यानम् क7पा9तानलको+टको+टसद;श< घोर< +4श’लाय?ध< पािणBयC प+रग;E पFवदन1क9धHऽ+धJE ि1थताम् | +वLासाव;तवीरशिMत+व+वधNीडा+वPषारवR - 1तSत् T?Uसम1तश4?+नवहC व9V महाश’िलनीम् || !ीWगX +4जग9माता !ीमZक[लासवा+सनी +हमाचलग?हका9तमािणMयमिणम]टपा +ग+रWगX गौरह1ता गणनाथव;ता_गणा क7पकार]यस<वीतमालतीक‘aजमि9दरा धमbcसहासनाdढा डा+क9या+दसमाि!ता श?f+वgाधरामZयbवध’टी+नकर1त?ता िच9तामिणिशलाhijतkाराविळग;हा9तरा कटाTवीTणाmTकमलािTस?रा_गना लीलाभाषणस<लोलकमलासनव7लभा यामळोप+नष9म94+वलापoछ?कप?_गवा qवXदलrयामdपा WवXरमद+वsला नवकोरकसtपoछuीक7पकार]यक‘9तला vणीक[तकबहxश?+विजत1मरपyसा

Upload: others

Post on 04-Sep-2019

4 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

|| !ीमहाश'िलनी +द-यसह0नाम 1तो4म् ||www.kamakotimandali.com

!यानम्क7पा9तानलको+टको+टसद;श< घोर< +4श'लाय?ध<पािणBयC प+रग;E पFवदन1क9धHऽ+धJE ि1थताम् |+वLासाव;तवीरशिMत+व+वधNीडा+वPषारवR-1तSत् T?Uसम1तश4?+नवहC व9V महाश'िलनीम् ||

!ीWगX +4जग9माता !ीमZक[लासवा+सनी +हमाचलग?हका9तमािणMयमिणम]टपा +ग+रWगX गौरह1ता गणनाथव;ता_गणा क7पकार]यस<वीतमालतीक`aजमि9दरा धमbcसहासनाdढा डा+क9या+दसमाि!ता श?f+वgाधरामZयbवध'टी+नकर1त?ता िच9तामिणिशलाhijतkाराविळग;हा9तराकटाTवीTणाmTकमलािTस?रा_गनालीलाभाषणस<लोलकमलासनव7लभायामळोप+नष9म94+वलापoछ?कप?_गवाqवXदलrयामdपा WवXरमद+वsलानवकोरकसtपoछuीक7पकार]यक`9तलाvणीक[तकबहxश?+विजत1मरपyसा

Page 2: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

कचसीम9तzखा9तलtबमािणMयलिtबकाप?|पबाणशरालीढघनधिम7लभ'षणाफालच9Uकला~ा9तसZस?धा+ब9WमौिMतकाच'ळीकादिtबनीिrल�च9U�zखालला+टकाच9Uम]डलस<य?Mतभौमक`_क`मzिखका�शा�म?Mतकोद]डसद;��'ल+तकािFतामारचापलसoछ?�म;गनािभ+वPषकाकणbप'+रतक7हारकाि�तापा_गवीTणाTीराशयोZपलाकार+वलसZक�|णतारका�4प_�Jहा9त1थ�मद+्�मरतारकागरलाव;तक7लोल+न�षाaजनभास?राती�णा�धार~g?tनश�~Zय�वीTणाम?खच9Uस?धाप'रल?ठ9मीनाभलोचनामौिMतकाव;तताट_कम]डलkमि]डताक9दपb�वजताकीणbमकरा_+कतक`]डलाकणbरZनौघिच9ताक�कमनीयम?खाtब?जाकाJ]य1यि9दवदना ग]डम'लस?क`_क`माओ�+बtबफलामोदश?कत?]डाभना+सका+तलचtपकप?|प!ीना+सकाभरणो��वलानासाचtपकस<01तमध?+ब9WकमौिMतकाम?खप_कज+कaज7कम?Mताजालस?ना+सकासाळ?vशम?खा1वादलोल?पाधरप7लवारदनCश?नटीर_ग~1तावनपटाधरा

Page 3: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

द9तल�मीग;हkारनीहारCLधरoछदा+वU�माधरबालाक�िम!1�रCश?कौम?दीम94बीजा_क`राकार+kजाविळ+वरािजतास7लापल�मीमा_ग7यमौिMतक0�दालयाताtब'लसारसौगि9धसकलाtनायताल?काकणbल�मी+वलासाधbमिणदपbणग]डभ'ःकपोलम?क`राNा9तकणbताट_कदी+ध+तःम?खप�रज1थ'लह+रUाच'णbमि]डताग]डादशb~भासा9U+विजत!ी+वरािजताVिश�श�दान9दसtपoछ?ब?कm+टकाशरभाधीशस<बfमा_ग7यमिणक9धराक1त'रीप_कसaजातगळनालम?खाtब?जालाव]याtभो+धम�य1थश_खसि9नभक9धरागलश_ख~स'तCश?म?Mतादाम+वरािजतामालतीमि7लकात?7यभ?जkयमनोहराकनका_गद�य'रoछ+व+न�जतभा1करा~को�वलयाNा9तप+रvशग;हg?+तःवलयkयवRड'यb�वालालीढकराtब?जाबा�kयलता�1थप7लवाभकरा_ग?िलःकरप_�Jह�ाtयU+वम]डलक_कणाअ_ग?ली+वU�मलतापवb1वणX_ग?ळीयकाभा�य~दकरा9त1थश_खचNा_कम?+Uकाकरप�दल~ा9तभा1वUZननखा_क`रा

Page 4: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

रZन�Rvयहारा+दरमणीयक`चा9तरा~ालिtबकौ1त?भमिण~भािलjत1तना9तराशरभादीश�4Cश?कF?क1तनम]डलारती+ववाहकाल!ीप'णbक`tभ1तनkयाअन_गजीवन~ाणम94क`tभ1तनkयाम�यव7ली~ा�यफलkयवTोजभास?रा1तनपवbतपयb9तिच4क`_क`मप+4का�मरालीढराजीवक`ड्मल1तनच'च?कामहाशरभ�UागरMतव�ोSरीयकाअनौपtया+तलाव]यपा�|णभागािभनि9दता1तन1तबकराराजUोमव7लीदलोदराक�|णरोमावलीक�|णसjतप4ोदरoछ+वःसौ9दयbप'रस<प'णb~वाहावतbनािभकाअन_गरसप'णXि�धतर_गाभविळ4यास9�याJणCश?कौस?tभपटाव;तकटीकटीसjत+क_+किणकािचFUZनकाि9तकला+पनी�खलादामस_कीणbमय'खाव;तनी+वकास?वणbस'4ाकिलतस'�मरZनाtबराचलावीzLरान_गस+रZप?िळनीजघन1थलाअसाद;rय+नतtब!ीरtयरtभोJका]डय?क्हलम7लक�4ाभ-याjतसि9धमनोहराजान?म]डल+धMका+ररािशक�टतटीकटी1मरत'णीरस_काशज_घा+kतयस?9दरी

Page 5: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

ग?7फ+kतयसौभा�यिजततालफलkयी+kमिणमb_गलाभा_ि�य?�मन'प?रम]डलारणkलयस7लापUZनमालाभपाWका~पदाZमकश�ौघ+वलसfमbप?1तकाआधारक�मbप;�ाभपादप;�+वरािजतापादा_ग?िल~भाजालपरािजत+दवाकराचNचामरमZ1या_कचरण1थलप_कजास?z9Uको+टमक`टीरZनस_Nा9तपाWकाअ-याजकJणाग?jततन?र-याजस?9दरीश;_गाररससा�ा�यपदपyािभषHिचतािशवा भवानी JUाणी शवXणी सवbम_गलाउमा काZयायनी भUा पावbती पावनाक�+तःम;डाणी चि]डका माता र+तमb_गलVवताकाली �मवती वीरा कपाली श'लधा+रणीशरभा शाtभवी माया त94ा त94ाथbd+पणीतJणा धमbदा धमX तापसी तारकाक�+तःहरा म�Lरी म?�धा ह<+सनी ह<सवाहनाभा�या बलकरी +नZया भिMतगtया भयापहामात_गी र+सका मSा मािलनी मा7यधा+रणीमो+हनी म?+दता क�|णा म?िMतदा मोदह�षताश;_गारी !ीकरी श'रा ज+यनी जयश;_खलासती तारािZमका त9वी तारनादा त+टZ~भाअपणX +वजया नीवी रिजता Zवपरािजता

Page 6: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

शा_करी रमणी रामा शR 9Uतनया महीबाला सर1वती ल�मीः परमा परVवतागाय4ी र+सका +वgा ग_गा गtभीरवRभवाVवी दाTायणी दTा दमनी दाJण~भामारी मारकरी म;�ा मि94णी म94+व�हा�वालामयी परा रMता �वालाTी ध'�लोचनावामा क`त'हला क`7या कोमला क`ड्मल1तनीदि]डनी म?ि]डनी धीरा जयक9या जय_करीचाम?]डी च]डम?]डHशी च]डम?]ड+नष'+दनीभUकाली वि¡WगX पािलतामरसR+नकायो+गनीगणस<वीता ~बला ह<सगािमनीश?tभास?र~ाणह94ी स'�मा शोभन+वNमा+नश?tभवीयbशमनी +न�नUा +नJपjलवाधमbcसहाव;ता माली नारcसहा_गलोल?पाभ'जा�कय?ता त?_गा त?_गcसहास�Lरीराजरा¢Lरी �योZ£ा रा�यसा�ा�यदा+यनीम94�िलश?कालापा महनीया महाशनाWवXरकJणा+स9ध?ध'bमला W�नािशनीवीरल�मीव¤रप'�या वीरvषमहोZसवावनWगX वि¡ह1ता वािaछताथb~दा+यनीवनमािलका च वाराही वागासार+नवा+सनीएका+क9¦कcसह1था चRकद9त~स'+तनीन;cसहचमbवसना +न�नरी�या +नर_क`शा

Page 7: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

न;पालवीयX +नव§गा नीच�ाम+नष'+दनीस?दशbना�दपb¨नी सोमख]डावत<+सकाप?िळ9दक`लस<©-या प?|पधS'रमािलकाग?aजामिणलस9माला श_खताट_कशोिभनीमात_गमद+स9qर+तलका मध?वा+सनीप?िळि9दनीLरी rयामा चलªला क+ट1थलाबहXवत<सधिम7ला तमालrयामलाक�+तःश4?स<हारश�ा_गा पाशकोद]डधा+रणीक_काली नारcसहा_गरMतपानसम?Zस?कावसामािल+नवाराहद<�uा~ालtबमािलकास9�याJणजटाधारी काल�घसम~भाचत?म?bखिशरोमाला सपbय«ोपवी+तनीदTय«ानल�व<सी दिलतामरडािtभकावीरभUामोदकरी वीराटोप+वहा+रणीजलWगX महामSमन?ज~ाणभोिजनीपरम94दि]डनी वि¡�वालाकीणb+4लोचनाश4?श7यमया �घनाद+न�व]णदानवाराTस~ाणमथना वNद<�uमहो��वलाT?U�हापहा T?Uम94त94+Nयापहा-या�ािजनाtबरधरा -याळक_कणभ'षणाबिलप'जा+~या T?UपRशाचमदनािशनीसtमोहना�म94ाभा दानवौघ+वनािशनीकामाNा9तमनोव;िSः काम�ळीकलारता

Page 8: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

कप'bरवी+टका~ीता कािमनीजनमो+हनी1वjनवती 1वjनाभोगा �व<+सतािखलदानवाआकषbण+Nयालोला चाि!ताभी�दा+यनी�वालाम?खी �वाल�4ा �वाला_गा �वरनािशनीश7याकरी श7यह94ी श7यम94ाचलाऽचलाचत?¬यX क`हरा रौUी ताप¨नी तJनािशनीदा+र­शमनी N`fा -या+धनी -या+धनािशनी®¯रTोहरा ®ा¯ी गणहारी गणHLरीआvश�हस<हारी ह94ी म94ी ह+र+~याक�िSका क�िSहरणा गौरी गtभीरमानसाय?f~ीता य?fकारी योf°ग]या य?+धि�रात?ि�दा प?ि�दा प?]या भोगमोTफल~दाअपापा पापशमना Zवdपा dपदाJणाअ9नदा धनदा प'ता Zविणमा+दफल~दा+सिfदा ब?िfदा श'ला िश�ाचारपरायणाअमाया Eमरारा�या ह<सम94ा हलाय?धाTाम~�व<+सनी TोBया शाqbलासनवा+सनीस±वdपा तमोह94ी सौtया सार_गपावना+kसह0करा श?fा 1थ'लcसहस?वा+सनीनारायणी महावीयX नाद+ब9k9तरािZमकाषड्ग?णा त±व+नलया त±वातीताम;²Lरीस?रम'�त1स?रारा�या स?म?खी कालd+पणीस9�याdपा काि9तमती ³चरी भ?व�Lरी

Page 9: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

म'ल~क�+तर-यMता महामाया मनो9मनी�¦�ा वामा जग9म'ला स;ि�स<हारकारणा1वत94ा 1ववशा लोकभोगदा स?रनि9दनीिच4ा िच4क�+त´Rव सिच4वसन+~या+वषापहा vदम94ा vद+वgा +वला+सनीक`]डली क9द+नलया ग?Eा ग?Eकवि9दताकालरा+4ः कला+न�ा कौमारी काममो+हनीवrया+दनी वरारोहा व9दाJजनवZसलास<�वालामािलनी शिMतः स?र~ीता स?वा+सनीम+हषास?रस<हारी मSमात_गगािमनीमदगि9धतमात_गी +वg?fामािभस?9दरीरMतबीजास?र�व<सी वीरबाणास?zTणाम+हषोSमस<dढा मCस~Hताय?धाFलायशोवती �मक�टत?_गश;_ग+न�तनादानक7पकसoछाया स9ताना+दफल~दाआि!ताभी�वरदा चािखलागमगो+पतादा+र­शRलद<भोिलः T?Uप_कजचि9Uकारोगा9धकारच]डCश?ः पापU�मक`ठा+रकाभवाटवीदाववि¡ः श4?त'ल1फ̀िल_गJक्1फोटकोरकमाय'री T?U~ाण+नवा+रणीअप1मारम;ग-या�ी िचSTोभ+वमोचनीTयमात_गपFा1या क�oछuवगXपहा+रणीपीनासLासकाश¨नी +पशाचोपा+धमोिचनी

Page 10: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

+ववादशमनी लोकबाधापFकनािशनीअपवादहरा ©-या स<�ाम+वजय~दारMत+पSगल-या+धहरा हर+वमो+हनीT?Uश7यहरा दासकायXरtभसम?Zस?काक`�ग?7म~�ह¨नी ग'ढश7य+वनािशनीभिMतमZ~ाणसौहादX स?�k<शािभव�धकाउपा1या चािखलt oछमदमान+वमोिचनीभRरवी भीषणा भीषा िभ9नारा+तरणाFला-य'ह�व<सी वीरह-या वीयXZमा -य'हरिTकामहारा�uा महा©ना मCसाशी माधवान?जा-या��वजा वµनखी वµी -या�+नष'+दनीख+ड¶नी क9यकाvषा कौमारी खड¶वा+सनीस<�ामवा+स9य9ता�ा धीर�या सायकासनाकोद]ड�व+नक�त् N`fा N�रद;ि�भयानकावीरा�गािमनी W�ा स9त?�ा श4?भिTनीस9�याटवीचरा +वSगोपना +वSक�oछलाक[टकभास?रस<हारी काली क7याणकोमलानि9दनी न9दच+रता नरकालयमोचनामलयाचलश;_ग1था गि9धनी स?रतालसाकादtबरी काि9तमती का9ता कादtबराशनामध?दानव+वUावी मध?पा पाटलाJणारा+4Fरा राTस¨नी रामा रा+4सम�चतािशवरा+4महाप'�या Vवलोक+वहा+रणी

Page 11: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

�याना+धकालस<जाjया भMतस9तानभा�यदाम�या¡कालस9तjया जय स<हारश'िलनी·यtबका मख+व�व<सी +4प?रा +4प?रश'िलनीर_ग1था रaजनी र_गा +स9qराJणशािलनीस?9दय?bपस?9दरी त? स'�मा मोहनश'िलनीअ�म'�तः कलानाथा चा�ह1ता स?त~दाअ_गारका गोपनाTी ह<सास?रमदापहाआपीन1तनन�ा_गी ह+रUा +पत1तनीइ9UाTी �मस_काशा �मव�ा हर+~याईLरी िZव+तहासाZमा ई+तबाधा+नवा+रणीउपा1या चो9मदाकारा Eº7ल_िघतस?रापहाऊषर1थलकासारा EºZपलrयामलाक�+तःऋ_मयी सामस_गीता श?fा वR क7पव7लरीसाय9तना�+तदXसकामधHन?1वd+पणीपFादशाTरीम94ा तारकाव;तषोडशा½¾कार+न�ा ½¾कारा �_कारी W+रतापहाषड_गा नवकोण1था +4कोणा सवbतोम?खीसह0वदना प�ा श'िलनी स?रपािलनीमहाश'लधरा शिMतमXता मा�9Uप'िजताश'लWगX श'लहरा शोभना चRव श'िलनी!ीश'िलनी जगद्बीजा म'ल�_कारश'िलनी~काशा परमाकाशा भा+वता वीरश'िलनीनारcसही म�9Uाणी साळी शरभश'िलनी

Page 12: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

ऋ_का ऋत?मती चRवाघोराथवbणगो+पकाघोरघोरा जपाराग~स'नािFतमािलकास?1वdपा सौ�दाढ¿ा लीढा दा+डमपाटलालया च लtपटा लीना क`_क`माJणक9धराइकाराढ¿ा िZवळानाथा िZवळाव;तजनाव;ताऐLयb+न�ा ह+रता ह+रतालसम~भामहाशना महाभो�या य?Mता य?Mतभटाि9वताऔZस?Mया चािणमÂtया Zविखला]ड+नवा+सनीह<सम?Mतामिण!HणीहÃसाÄया हासका+रणीकिलदोषहरा Tीरपा+यनी +व~प'िजताखटÅा_ग1था खड¶dपा खबीजा खरस'दनाआ�यपा+य9यि1थमाला पा�थवारा�यबा�कागtभीरनािभका +सf+क9नर�ीसमाव;ताखड¶ािZमका घन+नभा वRrयाoयX मािTक+~यामकारवणX गtभीरा श'UाoयX चसव+~याचात?रीपावbणारा�या म?Mताधाव7यd+पणीछ9दोमयी भौमप'�या W�श4?+वनािशनीज+यनी चा�मी©-या N�रहोमसमि9वताझ_कारी नवमीप'�या ला_गलीक`स?म+~यासदाचत?दbशीप'�या भMतानC प?ि�का+रणी«ानगtयादशbप'�या डामरी +रप?मा+रणीसतत< क7पस<vgा किलकालस?सि9धदाडtभाकारा क7प+सfा श7यकौत?कव�धनी

Page 13: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

ढाक�+तक�+ववरारा�या सवbसtपZ~दा+यकानवरा+4+दनारा�या रा�uदा रा�uव�धनीपानासवमद�व<सी म'िलका+सिfदा+यनीफल~दा क`Çराढ¿ा पा+रजात~स'नभाक्बिलम94ौघस<+सfा मि94िच9ZयफलावहाभिMत+~या भिMतगtया +क_करा भगमािलनीमाधवी+व+पना9त1था महती म+हषा�दनीयज?व§दगता श_खचNह1ताtब?जkयाराजसा राजमात_गी राकाच9U+नभाननालाघवा राघवारा�या रमणीजनम�यगावागीLरी वक`ळमा7या वा_मयी वा+रतास?खाशरभाधीशव+नता च9Uम]डलम�यगाषड�वा9तरतारा च रMतज?�ा �तावहात±व«ानान9दकलामयी साय?�यसाधनाकमbसाधकस<लीनघनदशbनदा सदा�_का+रका 1थावराZमा Zवमरी ला1यमोदनाल<कार4यस<भ'ता लिलता ल�मणा�चताल�मम'�तः सदाहारा ~सादावासलोचनानीलक]ठी ह+रUािrमः श?की गौरी च गो4जाअपणX यTीणी यTा ह+रUा हिलनी हलीददती चो9मदा चोम¤ रसा +वL<भरा ि1थरापFा1या पFमी रागा भा�या योगािZमकािtबकागिणका चRव काली त? वीणा शोणा रणािZमका

Page 14: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

रमा qती कला cसही ल�जा ध'मवती जडाभ;_गी स_गी सखी पीना £Hहारो�या मनि1वनीरणी म;डा द;ढा �¦�ा रमणी यम?ना रताम?सली क`ि]ठता मोटी च]डाख]डा गणा बलाश?hा 0�uी वशा «ानी मानी नीलालका शचीस'री च9Uा घ;िणघÈषा वीयbNीडारसावहान'Zना सोमा महारा«ी गया यागा �त~भाध'तX स?धा धना लीना प?ि�म;b�ा स?धाकराक+रणी कािमनी म?Mतामिण!Hिणः फणी खराता�यX स'�मा नताचायX गौ+रका +ग+रजा_गनाइ9Uजाला ª9Wम?खी िZव9Uोm9Uा+दस<1त?तािशवqती च गरला िश+तक]ठक`ट`िtबनी�वल9ती �वलनाकारा �वाला जा�व7यदtभदा�वालाशया �वालामिणजÈ+तषC ग+तzव +ह�यो+तःशा�ान?�याZमा �यो+तषी �विलतो��वला�यो+त|मती Wगbवासी �योZ£ाभा �वलना�चताल_कारी लिलतावासा लिलता लिलतािZमकाल_का+धपा ला1यलोला लयभोगमया लयालाव]यशािलनी लोला ला_गला लिलतािtबकालाaछना लtपटाल_¨या लक`लाणbवम?िMतदाललाट�4ा ल�जाढ¿ा ला1यालापा मदाकरा�वालाक�+त�वbलद्बीजा �यो+तमb]डलम�यगा�यो+त1त<भा �वलkीयX �वल9मा4ा �वलZपला

Page 15: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

ज?+षरा ज?tपटा �यो+तमXिलका �यो+तका ि1मता�वलkलयह1ता�जा �वलZ~�वलको��वला�वालामा7या जग��वाला �वल��वलकस��वलाल<बीजा  िलहासाZमा लीला+h9ना लयापहाल�जावती ल�धप?4ी ला+कनी लोलक`]डलाल�धभा�या ल�धकामा ल�धधीलb�धम_गलाल�धवीयX ल�धव;ता लाभा ल�ध+वनािशनीलसk�ा लसZपीठा लस9मा7या लस·पभाश'लह1ता श'र©-या श'िलनी श'लनािशनीस?क�Zयन?मती श'पX शोभना श'पbधा+रणीश'ल1था श'रिचS1था श'ला श?hस?रा�चताश?hप�ासनाdढा श?hा श?hाtबरा श?काश?कलािलतह1ता�जा LHता श?कन?ता श?भालिलताTरम941था िलjतक`_क`मभास?रािल+पdपा िलjतभ1मा िलjतच9दनप_+कलालीलाभाषणस<लोला लीनक1त'+रकाUवािलिखताtब?जचN1था िलÄया िलिखतवRभवानीलालका नी+तमती नी+तशा�1वd+पणीनीच¨नी +न|कला +नZया नीलक]ठ+~या_गना+नराशा +नग?bणा नीता +नमbदा +नJपjलवा+नन¤ता +नमbला +न�ा +नर_क`शपराNमा+न�व]णदानवबला +नrPषीक�तताटका+नरaजनकरा म94ी +न�व¨नपदनािशनी

Page 16: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

+नZयिMल9ना +नराहारा नीवी नीलाtबरािFता+नशाचरक`ल�व<सी +नZयान9दपरtपरा+नtब+~या +नराvशा +नि9दतास?रस?9दरी+नघÈषा +नगळाक��क�िSजालाव;ता_गणानीरसा +नZयक7याणी +नर9तरस?ख~दा+नलÈभा नी+तमZ~ीता +नवb¨ना +निमषापहाW<बीजा W�स<हारी Wमbदा W+रतापहाWJZसाहमहावीयX Wम§दोZसवनािशनीWमxसभिTणी W�ा qरीक�त+नशाचराqती W��हमदख]डी WबbलरTका�_कारी �tमयी �tभा �<बीजा �tभकीलका��Lरी �हारा�या �+हणी रोगमोिचनी�हाvशकरी �ाEा ग;ह�ामािभरिTणी�ामौषधमहावीयX �ाtयसवbभयापहा�हkHषी �हाdढा �ामणी �ामVवताग;हीत®¯म?Äया�ा ग;हीताय?धशिMतदा�ासमCसा ग;ह1थाoयX �हभ'त+नवा+रणीह<भ'ता हलध;M©-या हरहा+रक`चाFलाहषb~दा हरारा�या हास+न9g+नशाचराह+वभÈM4ी ह+रUाभा ह+रताLा+धरो+हणीह+रZप+तसमारा�या हलाक��स?रास?राहारीतश?कवZपािणह§य�धािभरTकीह<साTरी ह<सबीजा हाहाकारा हराश?गा

Page 17: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

हÉय_गवीन�k°िSहXरीतCश?मिणg?+तः�_काराZमा �ता होtया �_कारालयना+यका�_कारपaजरश?का �_कारकम ि9दरा�_काररा+4का�योZ£ा �_कारU�ममaजरी�_कारदी+पका�वाला �_काराणbवकौम?दी�< फट्करी �< फट ्g?+तः �_कारकाराकाशभा1कराफट्कारी 1फा+टकाकारा 1फ+टकाTकराtब?जाफट्कीलकारी फ]णा�ा फट्कारा+हिशखामिणःफट्कारस?मनोमा�वी फट्कारकम ि9दराफट्कारसौधश;_ग1था फट्कारा�वरदिTणाफट्कारश?िMतकाम'�तः पट्कारU�ममaजरीफट्कारवीरखड¶ा�ा फट्कारतन?म�यगाफट्कारिश+बकाdढा फट्कारoछ4लािaछताफट्कारपीठ+नलया फट्काराव;तम]डलाफट्कारक`aजरमद~वाहा फाललोचनाफलाशीनी फलकरी फलदानपरायणाफट्कारा�फलाकारा फल9ती फलव�जता1वात9·यच+रता 1व1था 1वjन�ह+नष'+दनी1वा+ध�ानाtब?जाdढा 1वयtभ'ता 1वरािZमका1वगX+धपा 1वणbवणX 1वाहाकार1वd+पणी1वय<वरा 1वरारोहा 1व~काशा 1वर+~या1वचNराज+नलया 1वसR9य+वजय~दा1व~धाना 1वापकारी 1वक�तािखलवRभवा

Page 18: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

1वR+रणी 1vदशमनी 1वdपिजतमो+हनीहानोपा+ध+व+नम?bMता हा+नदौघ+नरासनाहि1तक`<भkयक`चा हि1तराजा+धरो+हणीहय�ीवसमारा�या हि1तक�िS+~या_गनाहालीक�त1वरक`ला हा+नव;िf+वव�जताहाहाÊÊम?ख1त?Zया हठदा+नतक�िSकाहतास?रा हतkHषा हाटका+Uग?हाग;हाह7लीनटनस9त?�ा ह+रगsरव7लभाहन?मÂीतस_गीता हा+सता ह+रसोदरीहकारक9दराcसही हकारक`स?मासवाहकारत+टनीप'रा हकारजलप_कजाहकारयािमनी�योZ£ा हकारखिचतारसाहकारचNबालाकX हकारमJदी+ध+तःहकारवासरा_गी च हकार+ग+र+नझbराहकारवासगा_गीच हकारवनक`aजरीहकारमध?माध?यX हकारा!मतापसीहकारमध?वास9ती हकार1वरकाकलीहकारम94बीजाणX हकारपटह�व+नःहकारनारीलाव]या हकारपरVवतानमो vदा9तdपायR WगXV-यR नमो नमःनमो भMतान?कtपा त? WगX !ीपरVवतानमो नमो भगव+त 4ा+ह मामपरा+धनम्

|| इ+त िशवम् ||

Page 19: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

|| śrīmahāśūlinī divyasahasranāma stotram ||

dhyānamkalpāntānalakoṭikoṭisadṛśaṃ ghoraṃ triśūlāyudhaṃpāṇibhyāṃ parigṛhya pañcavadanaskandhe.adhiruhya sthitām |viśvāsāvṛtavīraśaktivividhakrīḍāviśeṣāravai-stattat kṣudrasamastaśatrunivahāṃ vande mahāśūlinīm ||

śrīdurgā trijaganmātā śrīmatkailāsavāsinī himācalaguhakāntamāṇikyamaṇimaṇṭapā giridurgā gaurahastā gaṇanāthavṛtāṅgaṇā kalpakāraṇyasaṃvītamālatīkuñjamandirā dharmasiṃhāsanārūḍhā ḍākinyādisamāśritā śuddhavidyādharāmartyavadhūṭīnikarastutā cintāmaṇiśilāklṛptadvārāvaḻigṛhāntarākaṭākṣavīkṣaṇāpekṣakamalākṣisurāṅganālīlābhāṣaṇasaṃlolakamalāsanavallabhāyāmaḻopaniṣanmantravilāpacchukapuṅgavādūrvādalaśyāmarūpā durvāramadavihvalānavakorakasampacchrīkalpakāraṇyakuntalāveṇīkaitakabarhāṃśuvijitasmarapaṭṭasākacasīmantarekhāntalambamāṇikyalambikā

Page 20: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

puṣpabāṇaśarālīḍhaghanadhamillabhūṣaṇāphālacandrakalāprāntasatsudhābindumauktikācūḻīkādambinīśliṣṭacandrakerekhālalāṭikācandramaṇḍalasaṃyuktabhaumakuṅkumarekhikākeśābhramuktakodaṇḍasadṛgbhrūlatikāñcitāmāracāpalasacchubhramṛganābhiviśeṣakākarṇapūritakalhārakāṅkṣitāpāṅgavīkṣaṇākṣīrāśayotpalākāravilasatkṛṣṇatārakānetrapaṅkeruhāntasthabhramad+bhramaratārakāgaralāvṛtakallolanimeṣāñjanabhāsurātīkṣṇāgradhārapradyumnaśastrapratyastravīkṣaṇāmukhacandrasudhāpūraluṭhanmīnābhalocanāmauktikāvṛtatāṭaṅkamaṇḍaladvamaṇḍitākandarpadhvajatākīrṇamakarāṅkitakuṇḍalākarṇaratnaughacintārkakamanīyamukhāmbujākāruṇyasyandivadanā gaṇḍamūlasukuṅkumāoṣṭhabimbaphalāmodaśukatuṇḍābhanāsikātilacampakapuṣpaśrīnāsikābharaṇojjvalānāsācampakasaṃsrastamadhubindukamauktikāmukhapaṅkajakiñjalkamuktājālasunāsikāsāḻuveśamukhāsvādalolupādharapallavāradanāṃśunaṭīraṅgaprastāvanapaṭādharādantalakṣmīgṛhadvāranīhārāṃśvadharacchadāvidrumādharabālārkamiśrasmerāṃśukaumudīmantrabījāṅkurākāradvijāvaḻivirājitāsallāpalakṣmīmāṅgalyamauktikasragradālayātāmbūlasārasaugandhisakalāmnāyatālukākarṇalakṣmīvilāsārdhamaṇidarpaṇagaṇḍabhūḥ

Page 21: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

kapolamukurākrāntakarṇatāṭaṅkadīdhitiḥmukhapadmarajasthūlaharidrācūrṇamaṇḍitāgaṇḍādarśaprabhāsāndravijitaśrīvirājitādeśikeśahṛdānandasampacchubukapeṭikāśarabhādhīśasaṃbaddhamāṅgalyamaṇikandharākastūrīpaṅkasañjātagaḻanālamukhāmbujālāvaṇyāmbhodhimadhyasthaśaṅkhasannibhakandharāgalaśaṅkhaprasūtāṃśumuktādāmavirājitāmālatīmallikātulyabhujadvayamanoharākanakāṅgadakeyūracchavinirjitabhāskarāprakoṣṭhavalayākrāntapariveśagṛhadyutiḥvalayadvayavaiḍūryajvālālīḍhakarāmbujābāhudvayalatāgrasthapallavābhakarāṅguliḥkarapaṅkeruhabhrāmyadravimaṇḍalakaṅkaṇāaṅgulīvidrumalatāparvasvarṇāṅguḻīyakābhāgyapradakarāntasthaśaṅkhacakrāṅkamudrikākarapadmadalaprāntabhāsvadratnanakhāṅkurāratnagraiveyahārādiramaṇīyakucāntarāprālambikaustubhamaṇiprabhāliptastanāntarāśarabhādīśanetrāṃśukañcukastanamaṇḍalāratīvivāhakālaśrīpūrṇakumbhastanadvayāanaṅgajīvanaprāṇamantrakumbhastanadvayāmadhyavallīprājyaphaladvayavakṣojabhāsurāstanaparvataparyantacitrakuṅkumapatrikābhramarālīḍharājīvakuḍmalastanacūcukāmahāśarabhahṛdrāgaraktavastrottarīyakāanaupamyātilāvaṇyapārṣṇibhāgābhinanditāstanastabakarārājadromavallīdalodarā

Page 22: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

kṛṣṇaromāvalīkṛṣṇasaptapatrodaracchaviḥsaundaryapūrasaṃpūrṇapravāhāvartanābhikāanaṅgarasapūrṇābdhitaraṅgābhavaḻitrayāsandhyāruṇāṃśukausumbhapaṭāvṛtakaṭīkaṭīsaptakiṅkiṇikāciñcadratnakāntikalāpinīmekhalādāmasaṅkīrṇamayūkhāvṛtanīvikāsuvarṇasūtrākalitasūkṣmaratnāmbarācalāvīreśvarānaṅgasaritpuḻinījaghanasthalāasādṛśyanitambaśrīramyarambhorukāṇḍayukhalamallakanetrābhavyāptasandhimanoharājānumaṇḍaladhikkārirāśikūṭataṭīkaṭīsmaratūṇīrasaṅkāśajaṅghādvitayasundarīgulphadvitayasaubhāgyajitatālaphaladvayīdvimaṇirmaṅgalābhāṅghriyugmanūpuramaṇḍalāraṇadvalayasallāpadratnamālābhapādukāprapadātmakaśastraughavilasaddharmapustakāādhārakūrmapṛṣṭhābhapādapṛṣṭhavirājitāpādāṅguliprabhājālaparājitadivākarācakracāmaramatsyāṅkacaraṇasthalapaṅkajāsurendrakoṭimakuṭīratnasaṅkrāntapādukāavyājakaruṇāguptatanuravyājasundarīśṛṅgārarasasāmrājyapadapaṭṭābhiṣecitāśivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalāumā kātyāyanī bhadrā pārvatī pāvanākṛtiḥmṛḍāṇī caṇḍikā mātā ratirmaṅgaladevatākālī haimavatī vīrā kapālī śūladhāriṇīśarabhā śāmbhavī māyā tantrā tantrārtharūpiṇītaruṇā dharmadā dharmā tāpasī tārakākṛtiḥ

Page 23: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

harā maheśvarī mugdhā haṃsinī haṃsavāhanābhāgyā balakarī nityā bhaktigamyā bhayāpahāmātaṅgī rasikā mattā mālinī mālyadhāriṇīmohinī muditā kṛṣṇā muktidā modaharṣitāśṛṅgārī śrīkarī śūrā jayinī jayaśṛṅkhalāsatī tārātmikā tanvī tāranādā taṭitprabhāaparṇā vijayā nīvī rajitā tvaparājitāśāṅkarī ramaṇī rāmā śailendratanayā mahībālā sarasvatī lakṣmīḥ paramā paradevatāgāyatrī rasikā vidyā gaṅgā gambhīravaibhavādevī dākṣāyaṇī dakṣā damanī dāruṇaprabhāmārī mārakarī mṛṣṭā mantriṇī mantravigrahājvālāmayī parā raktā jvālākṣī dhūmralocanāvāmā kutūhalā kulyā komalā kuḍmalastanīdaṇḍinī muṇḍinī dhīrā jayakanyā jayaṅkarīcāmuṇḍī caṇḍamuṇḍeśī caṇḍamuṇḍaniṣūdinībhadrakālī vahnidurgā pālitāmarasainikāyoginīgaṇasaṃvītā prabalā haṃsagāminīśumbhāsuraprāṇahantrī sūkṣmā śobhanavikramāniśumbhavīryaśamanī nirnidrā nirupaplavādharmasiṃhāvṛtā mālī nārasiṃhāṅgalolupābhūjāṣṭakayutā tuṅgā tuṅgasiṃhāsaneśvarīrājarājeśvarī jyotsnā rājyasāmrājyadāyinīmantrakeliśukālāpā mahanīyā mahāśanādurvārakaruṇāsindhurdhūmalā duṣṭanāśinīvīralakṣmīrvīrapūjyā vīraveṣamahotsavāvanadurgā vahnihastā vāñchitārthapradāyinīvanamālikā ca vārāhī vāgāsāranivāsinīekākinyekasiṃhasthā caikadantaprasūtinī

Page 24: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

nṛsiṃhacarmavasanā nirnirīkṣyā niraṅkuśānṛpālavīryā nirvegā nīcagrāmaniṣūdinīsudarśanāstradarpaghnī somakhaṇḍāvataṃsikāpuḻindakulasaṃsevyā puṣpadhattūramālikāguñjāmaṇilasanmālā śaṅkhatāṭaṅkaśobhinīmātaṅgamadasindūratilakā madhuvāsinīpuḻindinīśvarī śyāmā calacelā kaṭisthalābarhāvataṃsadhamillā tamālaśyāmalākṛtiḥśatrusaṃhāraśastrāṅgā pāśakodaṇḍadhāriṇīkaṅkālī nārasiṃhāṅgaraktapānasamutsukāvasāmālinivārāhadaṃṣṭrāprālambamālikāsandhyāruṇajaṭādhārī kālameghasamaprabhācaturmukhaśiromālā sarpayajñopavītinīdakṣayajñānaladhvaṃsī dalitāmaraḍāmbhikāvīrabhadrāmodakarī vīrāṭopavihāriṇījaladurgā mahāmattamanujaprāṇabhojinīparamantradaṇḍinī vahnijvālākīrṇatrilocanāśatruśalyamayā meghanādanirviṇṇadānavārākṣasaprāṇamathanā vakradaṃṣṭramahojjvalākṣudragrahāpahā kṣudramantratantrakriyāpahāvyāghrājināmbaradharā vyāḻakaṅkaṇabhūṣaṇābalipūjāpriyā kṣudrapaiśācamadanāśinīsammohanāstramantrābhā dānavaughavināśinīkāmākrāntamanovṛttiḥ kāmakeḻīkalāratākarpūravīṭikāprītā kāminījanamohinīsvapnavatī svapnābhogā dhvaṃsitākhiladānavāākarṣaṇakriyālolā cāśritābhīṣṭadāyinījvālāmukhī jvālanetrā jvālāṅgā jvaranāśinīśalyākarī śalyahantrī śalyamantrācalā.acalā

Page 25: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

caturthyā kuharā raudrī tāpaghnī tarunāśinīdāridryaśamanī kruddhā vyādhinī vyādhināśinībrahmarakṣoharā brāhmī gaṇahārī gaṇeśvarīāveśagrahasaṃhārī hantrī mantrī haripriyākṛttikā kṛttiharaṇā gaurī gambhīramānasāyuddhaprītā yuddhakārī yoddhṛgaṇyā yudhiṣṭhirātuṣṭidā puṣṭidā puṇyā bhogamokṣaphalapradāapāpā pāpaśamanā tvarūpā rūpadāruṇāannadā dhanadā pūtā tvaṇimādiphalapradāsiddhidā buddhidā śūlā śiṣṭācāraparāyaṇāamāyā hyamarārādhyā haṃsamantrā halāyudhākṣāmapradhvaṃsinī kṣobhyā śārdūlāsanavāsinīsattvarūpā tamohantrī saumyā sāraṅgapāvanādvisahasrakarā śuddhā sthūlasiṃhasuvāsinīnārāyaṇī mahāvīryā nādabindvantarātmikāṣaḍguṇā tattvanilayā tattvātītāmṛteśvarīsuramūrtissurārādhyā sumukhī kālarūpiṇīsandhyārūpā kāntimatī khecarī bhuvaneśvarīmūlaprakṛtiravyaktā mahāmāyā manonmanījyeṣṭhā vāmā jaganmūlā sṛṣṭisaṃhārakāraṇāsvatantrā svavaśā lokabhogadā suranandinīcitrā citrakṛtiścaiva sacitravasanapriyāviṣāpahā vedamantrā vedavidyā vilāsinīkuṇḍalī kandanilayā guhyā guhyakavanditākālarātriḥ kalāniṣṭhā kaumārī kāmamohinīvaśyādinī varārohā vandārujanavatsalāsaṃjvālāmālinī śaktiḥ suraprītā suvāsinī

Page 26: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

mahiṣāsurasaṃhārī mattamātaṅgagāminīmadagandhitamātaṅgī vidyuddhāmābhisundarīraktabījāsuradhvaṃsī vīrabāṇāsurekṣaṇāmahiṣottamasaṃrūḍhā māṃsapretāyudhāñcalāyaśovatī hemakūṭatuṅgaśṛṅganiketanādānakalpakasacchāyā santānādiphalapradāāśritābhīṣṭavaradā cākhilāgamagopitādāridryaśailadaṃbholiḥ kṣudrapaṅkajacandrikārogāndhakāracaṇḍāṃśuḥ pāpadrumakuṭhārikābhavāṭavīdāvavahniḥ śatrutūlasphuliṅgaruksphoṭakorakamāyūrī kṣudraprāṇanivāriṇīapasmāramṛgavyāghrī cittakṣobhavimocanīkṣayamātaṅgapañcāsyā kṛcchravargāpahāriṇīpīnāsaśvāsakāśaghnī piśācopādhimocinīvivādaśamanī lokabādhāpañcakanāśinīapavādaharā sevyā saṃgrāmavijayapradāraktapittagalavyādhiharā haravimohinīkṣudraśalyaharā dāsakāryārambhasamutsukākuṣṭhagulmapramehaghnī gūḍhaśalyavināśinībhaktimatprāṇasauhārdā suhṛdvaṃśābhivardhikāupāsyā cākhilamlecchamadamānavimocinībhairavī bhīṣaṇā bhīṣā bhinnārātiraṇāñcalāvyūhadhvaṃsī vīrahavyā vīryātmā vyūharakṣikāmahārāṣṭrā mahāsenā māṃsāśī mādhavānujāvyāghradhvajā vajranakhī vajrī vyāghraniṣūdinī

Page 27: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

khaḍginī kanyakāveṣā kaumārī khaḍgavāsinīsaṃgrāmavāsinyantāstrā dhīrajyā sāyakāsanākodaṇḍadhvanikṛt kruddhā krūradṛṣṭibhayānakāvīrāgragāminī duṣṭā santuṣṭā śatrubhakṣinīsandhyāṭavīcarā vittagopanā vittakṛcchalākaiṭakabhāsurasaṃhārī kālī kalyāṇakomalānandinī nandacaritā narakālayamocanāmalayācalaśṛṅgasthā gandhinī suratālasākādambarī kāntimatī kāntā kādambarāśanāmadhudānavavidrāvī madhupā pāṭalāruṇārātriñcarā rākṣasaghnī rāmā rātrisamarcitāśivarātrimahāpūjyā devalokavihāriṇīdhyānādhikālasaṃjāpyā bhaktasantānabhāgyadāmadhyāhnakālasantapyā jaya saṃhāraśūlinītryambakā makhavidhvaṃsī tripurā tripuraśūlinīraṅgasthā rañjanī raṅgā sindūrāruṇaśālinīsundaryupasundarī tu sūkṣmā mohanaśūlinīaṣṭamūrtiḥ kalānāthā cāṣṭhahastā sutapradāaṅgārakā gopanākṣī haṃsāsuramadāpahāāpīnastananamrāṅgī haridrālepitastanīindrākṣī hemasaṅkāśā hemavastrā harapriyāīśvarī tvitihāsātmā ītibādhānivāriṇīupāsyā conmadākārā hyullaṅghitasurāpahāūṣarasthalakāsārā hyutpalaśyāmalākṛtiḥṛṅmayī sāmasaṅgītā śuddhā vai kalpavallarīsāyantanāhutirdāsakāmadhenusvarūpiṇīpañcādaśākṣarīmantrā tārakāvṛtaṣoḍaśā

Page 28: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

hrīṃkāraniṣṭhā hrīṃkārā huṅkārī duritāpahāṣaḍaṅgā navakoṇasthā trikoṇā sarvatomukhīsahasravadanā padmā śūlinī surapālinīmahāśūladharā śaktirmātā māhendrapūjitāśūladurgā śūlaharā śobhanā caiva śūlinīśrīśūlinī jagadbījā mūlahuṅkāraśūlinīprakāśā paramākāśā bhāvitā vīraśūlinīnārasiṃhī mahendrāṇī sāḻī śarabhaśūlinīṛṅkā ṛtumatī caivāghorātharvaṇagopikāghoraghorā japārāgaprasūnāñcitamālikāsusvarūpā sauhṛdāḍhyā līḍhā dāḍimapāṭalālayā ca lampaṭā līnā kuṅkumāruṇakandharāikārāḍhyā tviḻānāthā tviḻāvṛtajanāvṛtāaiśvaryaniṣṭhā haritā haritālasamaprabhāmahāśanā mahābhojyā yuktā yuktabhaṭānvitāautsukyā cāṇimadgamyā tvakhilāṇḍanivāsinīhaṃsamuktāmaṇiśreṇīrhaṃsākhyā hāsakāriṇīkalidoṣaharā kṣīrapāyinī viprapūjitākhaṭvāṅgasthā khaḍgarūpā khabījā kharasūdanāājyapāyinyasthimālā pārthivārādhyabāhukāgambhīranābhikā siddhakinnarastrīsamāvṛtākhaḍgātmikā ghananibhā vaiśyārcyā mākṣikapriyāmakāravarṇā gambhīrā śūdrārcyā casavapriyācāturīpārvaṇārādhyā muktādhāvalyarūpiṇīchandomayī bhaumapūjyā duṣṭaśatruvināśinījayinī cāṣṭamīsevyā krūrahomasamanvitājhaṅkārī navamīpūjyā lāṅgalīkusumapriyā

Page 29: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

sadācaturdaśīpūjyā bhaktānāṃ puṣṭikāriṇījñānagamyādarśapūjyā ḍāmarī ripumāriṇīsatataṃ kalpasaṃvedyā kalikālasusandhidāḍambhākārā kalpasiddhā śalyakautukavardhinīḍhākṛtirkavivarārādhyā sarvasampatpradāyikānavarātridinārādhyā rāṣṭradā rāṣṭravardhinīpānāsavamadadhvaṃsī mūlikāsiddhidāyinīphalapradā kuberāḍhyā pārijātaprasūnabhākbalimantraughasaṃsiddhā mantricintyaphalāvahābhaktipriyā bhaktigamyā kiṅkarā bhagamālinīmādhavīvipināntasthā mahatī mahiṣārdinīyajurvedagatā śaṅkhacakrahastāmbujadvayārājasā rājamātaṅgī rākācandranibhānanālāghavā rāghavārādhyā ramaṇījanamadhyagāvāgīśvarī vakuḻamālyā vāṅmayī vāritāsukhāśarabhādhīśavanitā candramaṇḍalamadhyagāṣaḍadhvāntaratārā ca raktajuṣṭā hutāvahātattvajñānānandakalāmayī sāyujyasādhanākarmasādhakasaṃlīnaghanadarśanadā sadāhuṅkārikā sthāvarātmā tvamarī lāsyamodanālaṃkāratrayasaṃbhūtā lalitā lakṣmaṇārcitālakṣmamūrtiḥ sadāhārā prasādāvāsalocanānīlakaṇṭhī haridrāśmiḥ śukī gaurī ca gotrajāaparṇā yakṣīṇī yakṣā haridrā halinī halīdadatī conmadā cormī rasā viśvaṃbharā sthirāpañcāsyā pañcamī rāgā bhāgyā yogātmikāmbikā

Page 30: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

gaṇikā caiva kālī tu vīṇā śoṇā raṇātmikāramā dūtī kalā siṃhī lajjā dhūmavatī jaḍābhṛṅgī saṅgī sakhī pīnā snehārogyā manasvinīraṇī mṛḍā dṛḍhā jyeṣṭhā ramaṇī yamunā ratāmusalī kuṇṭhitā moṭī caṇḍākhaṇḍā gaṇā balāśuklā sraṣṭrī vaśā jñānī mānī nīlālakā śacīsūrī candrā ghṛṇirghoṣā vīryakrīḍārasāvahānūtnā somā mahārājñī gayā yāgā hutaprabhādhūrtā sudhā dhanā līnā puṣṭirmṛṣṭā sudhākarākariṇī kāminī muktāmaṇiśreṇiḥ phaṇī kharātārkṣyā sūkṣmā natācāryā gaurikā girijāṅganāindrajālā cendumukhī tvindropendrādisaṃstutāśivadūtī ca garalā śitikaṇṭhakuṭumbinījvalantī jvalanākārā jvālā jājvalyadambhadājvālāśayā jvālāmaṇirjotiṣāṃ gatireva hijyotiḥśāstrānumeyātmā jyotiṣī jvalitojjvalājyotiṣmatī durgavāsī jyotsnābhā jvalanārcitālaṅkārī lalitāvāsā lalitā lalitātmikālaṅkādhipā lāsyalolā layabhogamayā layālāvaṇyaśālinī lolā lāṅgalā lalitāmbikālāñchanā lampaṭālaṅghyā lakulārṇavamuktidālalāṭanetrā lajjāḍhyā lāsyālāpā madākarājvālākṛtirjvaladbījā jyotirmaṇḍalamadhyagā

Page 31: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

jyotistaṃbhā jvaladvīryā jvalanmātrā jvalatpalājuṣirā jumpaṭā jyotirmālikā jyotikā smitājvaladvalayahastābjā jvalatprajvalakojjvalājvālāmālyā jagajjvālā jvalajjvalakasajjvalālaṃbījā lelihāsātmā līlāklinnā layāpahālajjāvatī labdhaputrī lākinī lolakuṇḍalālabdhabhāgyā labdhakāmā labdhadhīrlabdhamaṅgalālabdhavīryā labdhavṛtā lābhā labdhavināśinīlasadvastrā lasatpīṭhā lasanmālyā lasatrpabhāśūlahastā śūrasevyā śūlinī śūlanāśinīsukṛtyanumatī śūrpā śobhanā śūrpadhāriṇīśūlasthā śūracittasthā śūlā śuklasurārcitāśuklapadmāsanārūḍhā śuklā śuklāmbarā śukāśukalālitahastābjā śvetā śukanutā śubhālalitākṣaramantrasthā liptakuṅkumabhāsurālipirūpā liptabhasmā liptacandanapaṅkilālīlābhāṣaṇasaṃlolā līnakastūrikādravālikhitāmbujacakrasthā likhyā likhitavaibhavānīlālakā nītimatī nītiśāstrasvarūpiṇīnīcaghnī niṣkalā nityā nīlakaṇṭhapriyāṅganānirāśā nirguṇā nītā nirmadā nirupaplavānirnītā nirmalā niṣṭhā niraṅkuśaparākramānirviṇṇadānavabalā niśśeṣīkṛtatāṭakānirañjanakarā mantrī nirvighnapadanāśinīnityaklinnā nirāhārā nīvī nīlāmbarāñcitā

Page 32: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

niśācarakuladhvaṃsī nityānandaparamparānimbapriyā nirāveśā ninditāsurasundarīnirghoṣā nigaḻākṛṣṭakṛttijālāvṛtāṅgaṇānīrasā nityakalyāṇī nirantarasukhapradānirlobhā nītimatprītā nirvaghnā nimiṣāpahāduṃbījā duṣṭasaṃhārī durmadā duritāpahādurutsāhamahāvīryā durmedotsavanāśinīdurmāṃsabhakṣiṇī duṣṭā dūrīkṛtaniśācarādūtī duṣṭagrahamadakhaṇḍī durbalarakṣakāṣṭaṅkārī ṣṭammayī ṣṭambhā ṣṭaṃbījā ṣṭambhakīlakāgraheśvarī grahārādhyā grahiṇī rogamocinīgrahāveśakarī grāhyā gṛhagrāmābhirakṣiṇīgrāmauṣadhamahāvīryā grāmyasarvabhayāpahāgrahadveṣī grahārūḍhā grāmaṇī grāmadevatāgṛhītabrahmamukhyāstrā gṛhītāyudhaśaktidāgrāsamāṃsā gṛhasthārcyā grahabhūtanivāriṇīhaṃbhūtā haladhṛksevyā harahārikucāñcalāharṣapradā harārādhyā hāsanindyaniśācarāhavirbhoktrī haridrābhā haritāśvādhirohiṇīharitpatisamārādhyā halākṛṣṭasurāsurāhārītaśukavatpāṇirhayamedhābhirakṣakīhaṃsākṣarī haṃsabījā hāhākārā harāśugāhayyaṅgavīnahṛdvṛttirhārītāṃśumaṇidyutiḥhuṅkārātmā hutā homyā huṅkārālayanāyikāhuṅkārapañjaraśukā huṅkārakamalendirāhuṅkārarātrikājyotsnā huṅkāradrumamañjarīhuṅkāradīpikājvālā huṅkārārṇavakaumudī

Page 33: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

huṃ phaṭkarī huṃ phaṭ dyutiḥ huṅkārakārākāśabhāskarāphaṭkārī sphāṭikākārā sphaṭikākṣakarāmbujāphaṭkīlakārī phaṇṇāstrā phaṭkārāhiśikhāmaṇiḥphaṭkārasumanomādhvī phaṭkārakamalendirāphaṭkārasaudhaśṛṅgasthā phaṭkārādhvaradakṣiṇāphaṭkāraśuktikāmūrtiḥ paṭkāradrumamañjarīphaṭkāravīrakhaḍgāstrā phaṭkāratanumadhyagāphaṭkāraśibikārūḍhā phaṭkāracchatralāñchitāphaṭkārapīṭhanilayā phaṭkārāvṛtamaṇḍalāphaṭkārakuñjaramadapravāhā phālalocanāphalāśīnī phalakarī phaladānaparāyaṇāphaṭkārāstraphalākārā phalantī phalavarjitāsvātantryacaritā svasthā svapnagrahaniṣūdinīsvādhiṣṭhānāmbujārūḍhā svayambhūtā svarātmikāsvargādhipā svarṇavarṇā svāhākārasvarūpiṇīsvayaṃvarā svarārohā svaprakāśā svarapriyāsvacakrarājanilayā svasainyavijayapradāsvapradhānā svāpakārī svakṛtākhilavaibhavāsvairiṇī svedaśamanī svarūpajitamohinīhānopādhivinirmuktā hānidaughanirāsanāhastikuṃbhadvayakucā hastirājādhirohiṇīhayagrīvasamārādhyā hastikṛttipriyāṅganāhālīkṛtasvarakulā hānivṛddhivivarjitāhāhāhūhūmukhastutyā haṭhadānitakṛttikā

Page 34: ीमहाशिलनी दयसहनाम तोम् || · कडली कद+नलया गा गकवि9दता कालरा+4ः कला+न”ा कौमारी

hatāsurā hatadveṣā hāṭakādriguhāgṛhāhallīnaṭanasantuṣṭā harigahvaravallabhāhanumadgītasaṅgītā hāsitā harisodarīhakārakandarāsiṃhī hakārakusumāsavāhakārataṭinīpūrā hakārajalapaṅkajāhakārayāminījyotsnā hakārakhacitārasāhakāracakrabālārkā hakāramarudīdhitiḥhakāravāsarāṅgī ca hakāragirinirjharāhakāravāsagāṅgīca hakāravanakuñjarīhakāramadhumādhuryā hakārāśramatāpasīhakāramadhuvāsantī hakārasvarakākalīhakāramantrabījārṇā hakārapaṭahadhvaniḥhakāranārīlāvaṇyā hakāraparadevatānamo vedāntarūpāyai durgādevyai namo namaḥnamo bhaktānukampā tu durgā śrīparadevatānamo namo bhagavati trāhi māmaparādhinam

|| iti śivam ||www.kamakotimandali.com