संस्कृत-िहिन्दीभाषयोः विविभिक...

12
संकृ त-िदीभाषयोः िभि क-ययासः ीित शुला, देानद शुल, अबा कु लकण संकृ ताययनिभागः, ैदराबाद-ििालयः भायनगरम् (ैदराबाद) भारतम् . @ . shukla preetidev gmail com , . @ . dev shukl gmail com , @ . . apksh uohyd ernet in सारांशः अनुादपरपरायां ििभभाषाणां मये ययासः ििभतरेषु दरीयते। स ययासः याकरणाधािरतः भित उत तय अयािन कारणायिप भितुमरत। संकृ तम् एं िदी उभेिप भारोपीयपिरारीये तः। संरचनायां ए शदतरे संकृ तभाषातः िदीभाषायां यथात् बः अंशाः आगताः। तथािप त िभिका ययासः यते। अायायां पािणिनना अपादान् ीकृ य उसगरतः कारकाके षु िभिकिनधारणं कृ तम्। अपादेषु नूतनकारकयारोपः कृ तः उत त ििशिभिकिनधारणं कृ तम्। परतु एषा िया िदीभाषायां पूणरतया ीकरणीया भित। एतान् सिधान् ययासानाधारीकृ य शोधपिमदं िलितममािभः। पिरचयः ििभभाषाः याकरणाधारीकृ य सूचनां तुतीकरणाथर ििभ-ियाः ीकु रत। येन सामायतः अनुादे तथा च याकानुादे िशेषतः ििभतरेषु भाषायां ययासाः यते। डोर ( , Dorr 1994) ित नानी िदुषी अनुाद-ययासिषयकिया-िषये चचार अकरोत्। तां ियामाधारीकृ य भारतीयभाषासु कायारयिप जातािन। यथा आंल-संकृ त-िदी-याकानुादः 1 , आंल-संकृ त-याकानुादः 2 , आंल-िदी-याकानुादः 3 . संकृ तम् एं िदी उभेिप भारोपीयपिरारीये तः। संरचनायां ए शदतरे संकृ तभाषातः िदीभाषायां यथात् बः अंशाः आगताः। यदा यं संकृ त-िदी-मये ययासं पयामः तदा ायः डोर यनया ितपािदते यययासे यथाकथिदे यते अथा याकसाधनैः मूलोतीकरणे लेशं नोपादयत। िक संकृ त-िदीभाषयोः ययासाः िभिकतरे ििधपेण यते। संकृ तम् ए िदी उभेिप लभाषे तः परतु संकृ तं संयोगामका भाषा तथा िदी ियोगामका भाषा 4 संकृ तभाषायां सुिङौ िभिकसंौ तः। सुययाः ाितपिदकात् भत, ितङ् धातोः। परतु िदीभाषायां ाितपिदके यः ये ययाः भत ते ए िभिकसंकाः। शोधपेमन् संकृ त-िदी- िभिकययास-िषये चचार कु मरः। 1 English-Sanskrit-Hindi MT by Goyal and Sinha, 2009. 2 English-Sanskrit MT by Mishra and Mishra, 2008. 3 English-Hindi MT by Dave et al., 2002. 4 िेदी, 2006

Upload: others

Post on 04-Feb-2020

30 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

संस्कृत-िहिन्दीभाषयोः विविभिक-व्यत्यासः

प्रीित वश ुक्ला, वदेविानन्द वशकु्ल, वअम्बा वकुलकणीसंस्कृताध्ययनिविभागः, वहिदैराबाद-िविश्वििविद्यालयः

भाग्यनगरम् व(हिदैराबाद) वभारतम्. @ .shukla preetidev gmail com, व . @ .dev shukl gmail com, व @ . .apksh uohyd ernet in

साराशंः वअनुविादपरम्परायां विवििभन्नभाषाणां वमध्ये वव्यत्यासः विवििभन्नस्तरषुे वदरीदृश्यते। वस वव्यत्यासः वव्याकरणाधािरतः व भविित वउत वतस्य वअन्यािन वकारणान्यिप वभिवितुमहिरि। न्त। व संस्कृतम् व एवंि व िहिन्दी वउभेऽपिप वभारोपीयपिरविारीये वस्तः। वसंरचनायां वएविञ्च वशब्दस्तरे वसंस्कृतभाषातः विहिन्दीभाषायां वयथावित् वबहिविः वअशंाः वआगताः। व तथािप व तत्र व िविभिकदृष्ट्या व व्यत्यासः व दृश्यते। वअष्टाध्याय्यां व पािणिनना वअपविादान् व स्विीकृत्य व एवि व उत्सगरतः व कारकाकेषु व िविभिकिनधाररणं व कृतम्। व अपविादेषु वनूतनकारकस्यारोपः वकृतः वउत वतत्र विवििशष्टिविभिकिनधाररणं वकृतम्। वपरन्तु वएषा वप्रिक्रिया विहिन्दीभाषायां वपणूरतया व स्विीकरणीया व न व भविित। व एतान् व सप्तविविधान् व व्यत्यासानाधारीकृत्य व शोधपत्रिमदं विलिखितमस्मािभः।

पिरचयः विवििभन्नभाषाः वव्याकरणाधारीकृत्य वसूचनां वप्रस्तुतीकरणाथर विवििभन्न-प्रिक्रियाः वस्विीकुविरि। न्त। वयेन वसामान्यतः वअनुविादे व तथा वच वयाि। न्त्रकानुविादे व िविशेषतः व िवििभन्नस्तरषुे व भाषायां व व्यत्यासाः व दृश्यन्ते। व डोर व( ,Dorr व1994) वइतित व नाम्नी व िविदषुी व अनुविाद-व्यत्यासिविषयकप्रिक्रिया-िविषये व चचार व अकरोत्। व तां वप्रिक्रियामाधारीकृत्य वभारतीयभाषासु वकायारण्यिप वजातािन। वयथा वआंग्ल-संस्कृत-िहिन्दी-याि। न्त्रकानुविादः1, वआंग्ल-संस्कृत-याि। न्त्रकानुविादः2, वआंग्ल-िहिन्दी-याि। न्त्रकानुविादः3.संस्कृतम् व एवंि व िहिन्दी व उभेऽपिप व भारोपीयपिरविारीये व स्तः। व संरचनायां व एविञ्च वशब्दस्तरे व संस्कृतभाषातः व

िहिन्दीभाषायां वयथावित् वबहिविः वअशंाः वआगताः। वयदा ववियं वसंस्कृत-िहिन्दी-मध्ये वव्यत्यासं वपश्यामः वतदा वप्रायः वडोर वइतत्यनया वप्रितपािदते वयद्व्यत्यासे वयथाकथिञ्चदेवि वदृश्यते वअथविा वयाि। न्त्रकसाधनैः व मूलस्रोतस्विीकरणे वक्लेशं वनोत्पादयि। न्त। विकञ्च वसंस्कृत-िहिन्दीभाषयोः वव्यत्यासाः विविभिकस्तरे विवििविधरूपेण वदृश्यन्ते। वसंस्कृतम् वएविञ्च विहिन्दी वउभेऽपिप वि। श्लष्टभाषे वस्तः वपरन्तु वसंस्कृतं वसंयोगाि। त्मका वभाषा वतथा विहिन्दी विवियोगाि। त्मका वभाषा4। वसंस्कृतभाषायां व सुिप्तवङौ व िविभिकसंज्ञौ व स्तः। व सुप्प्रत्ययाः व प्राितपिदकात् व भविि। न्त, वितङ् व धातोः। व परन्तु विहिन्दीभाषायां वप्राितपिदकेभ्यः वये वप्रत्ययाः वभविि। न्त वते वएवि विविभिकसंज्ञकाः। वशोधपत्रेऽपि। स्मन् वसंस्कृत-िहिन्दी-िविभिकव्यत्यास-िविषये वचचार वकुमरः।

1 English-Sanskrit-Hindi MT by Goyal and Sinha, 2009.2 English-Sanskrit MT by Mishra and Mishra, 2008.3 English-Hindi MT by Dave et al., 2002.

4 िद्विवेिदी, व2006

Page 2: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

व्यत्यासाना ं वविगीकरणम्िविभक्त्या वआिथरकपक्षस्य व िविविरणाथर व पािणिनः व कारकस्योपयोगं व करोित। वआिथरकदृष्ट्या व प्रत्येकस्य व

कारकस्य व कृते व एका व एवि व िविभिकः व नोपयजु्यते। व एतस्य व िविषये व पं. वरमानाथशमरणा व(2002) वस्विकीये वव्याख्याने विलिखितम् व-पािणिनः वकारकस्य विविभाजनं वसैद्धाि। न्तकदृष्ट्या व'सामान्यः विविशेषः वएवंि वशेषः' वइतत्याधारणे वकरोित। व

"पािरभािषक-आरोिपत-कारकिनयमाः" वइतत्याधारणे व षट्कारकाणां व कृते व सामान्यिनयमाः व सि। न्त। विविशेषिनयमाः व तेषाम् व अपविादस्विरूपाः व सि। न्त। व येषां व सामान्य-िविशेषयोरन्तभारविः व न व भविित व ते वशेषिनयमाः वभविि। न्त। वसामान्यिनयमेतरगुणानामुपयोगदृष्ट्या वअपविादाः वआविश्यकाः।( व व व व व व व व वPāṇini specifies his kāraka categories based upon the principle व व व ` ', व व ` ' व व ` '. व वof sāmānya general viśeṣa particular and śeṣaresidual The six व

व व व व व व व वcategories are identified by general rules formulated based upon व व . व व व व व व .linguistic generalizations Particular rules form exceptions to them व

व व व व व व व व व व व वUsage which cannot be accounted for by the above two rule types व व व व व व व व व . व व वis governed by rules relegated to the residual category It is obvious व व व व व व व व व वthat these exceptions are necessary to capture the peculiarities of व व व व व व व व व .)usage falling outside the scope of the general rules

पािणनीयप्रिक्रियायां वप्रत्येकस्य वकारकस्य वकृते वएका विविभिकः विनधारिरता। वपरन्तु वतत्र वअपविादाः वअिप वसि। न्त वयस्य वकारणं वकारकिविभक्त्योः वमध्ये विनि। श्चतरूपेण वएकैकस्य वकारकस्य वकृते वएकैवि विविभिकः वन विनधारिरता।पािणिनः विद्विधा वएतस्य विनराकरणं वकरोित। व(अ) वकारकस्यारोपं वकृत्विा व(ब) विविशेषिविभिकिनधाररणं वकृत्विा। वयथा व"आधारोऽपिधकरणम्" व (पा० व1.4.45) वसूत्रिमदं वआधारस्य वअिधकरणसंज्ञां व करोित। वअनन्तरं व

ति। स्मन्निधकरणे व सामान्यसूत्रेण व(सप्तवम्यिधकरणे व च व पा० व2.3.36) वसप्तवमीिविभिकभरविित। व परन्तु व यिद वआधारः व अिध व पवूिरकः व शीङ्, वस्था, वआस् व इतत्यस्मात् व धातोः व सम्बद्धः व अि। स्त व चेत् व तस्य व कमरसंज्ञा व(अिधशीङ्स्थासां वकमर वपा० व1.4.46) वभविित वएवंि वच व"कमरिण विद्वितीया" व(पा० व2.3.2) वइतत्यनेन वकमरिण विद्वितीया व िविभिकिविरधीयते। व उदाहिरणेऽपि। स्मन् व पािणिनना वसप्तवमीिविभिकविारणाय व नतूनकारकस्यारोपं व कृत्विा वआधार ेवकमरसंज्ञामारोप्य वतत्र विद्वितीया विविभिकः विनधारयरते। वअनेन वप्रकारणवैि वयत्र वपािरभािषकं वकारकं वन वभविित वतत्र वसाक्षात् वकारकमारोपयित। वयथा व"रुच्यथारनां वप्रीयमाणः" व(पा० 1.4.33) वरुच्यथारनां वधातूनां वप्रयोगे वयः वप्रीयमाणः वसः वसम्प्रदानसंज्ञकः वभविित। वअिग्रिमिचत्रे वआिथरकदृष्ट्या वकारक-िविभिक-सम्बन्धः वप्रदश्यरते वसामान्यरूपेण व-

Page 3: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

1. िदविः वकमर वच व(साधकतमम, वकारके) व(पा० 1.4.43) व2. कमरिण विद्वितीया व(पा० 2.3.2) व3. िदविस्तदथरस्य व(कमरिण, वषष्ठी वशेषे, वअनिभिहिते) व(पा० व2.3.58) व4. अिधशीङ्स्थासां वकमर व(आधारः, वकारके) व(पा० व1.4.46) व5. कु्रिधद्रुहेिष्यरसूयाथारनां वयं वप्रित वकोपः व(सम्प्रदानम्, वकारके) व(पा० 1.4.37) व6. षष्ठी वशेषे व(पा० व2.3.50) व7. पथृि। ग्विनानानािभस्तृतीयान्यतरस्याम् व(िद्वितीया, वपञ्चमी) व(पा० 2.3.32)

एतादृशं व िविविरणात्मकं व विगीकरणं व िहिन्दीभाषायां व नोपयजु्यते। व यिद व िहिन्दीभाषायाम् वअष्टाध्यायीसदृशं व व्याकरणमभिविष्यत् व तिहिर व व्यत्यासानां व िनराकरणं व सरलं व भिविष्यित। वतादृशव्याकरणाभाविात् व अपविाददृष्ट्या व व्याकरणस्य व िनयमानाम् व एविञ्च व पािरभािषकारोिपतकारकाभ्यां वनान्तभरविि। न्त वतान् विनयमानां वपरीक्षणं वकृत्विा वसंस्कृत-िहिन्दीभाषयोः वव्यत्यासः वप्रदिशरतः। वसः वव्यत्यासः वसप्तवप्रकारकः वभविित व-

विैकि। ल्पक-व्यत्यासः व( व )Optional Divergence

संस्कृतभाषायां वविैकि। ल्पकरूपेण विविभकी वद्विे वप्राप्येते। वपरन्तु विहिन्दीभाषाया वसः विविकल्पः वन वभविित। वयथा वसंस्कृतभाषायां व'बालकः विविद्यालयं वगच्छतित' वइतत्यत्र वसामान्यतया व'िविद्यालय' वइतत्यस्य वकमरसंज्ञा वभविित वतस्य व फलं व'िविद्यालय' वइतत्यत्र व िद्वितीयािविभिकः व आगच्छतित। व परन्तु व अत्रैवि व विकैि। ल्पकत्वेिन व"गत्यथरकमरिणिद्वितीयाचतुथ्यौ व चेष्टायामनध्वििन" व(2.3.12) वअनेन व सूत्रेण वकमरिण वचतुथी व िविभिकरिप विविधीयते। वतस्य वफलं व'िविद्यालय' वइतत्यत्र वचतुथी विविभिकभरविित। व'बालकः विविद्यालयाय वगच्छतित' वइतित वरूपं व

Page 4: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

भविित। वअपरत्र व िहिन्दीभाषायां वकमरत्वेिन व िद्वितीयािविभिकरवेि वभविित व(बालक विविद्यालय वजाता वहि।ै) वन वतु वचतुथी विविभिकः। व

आपविािदक-व्यत्यासः व( व )Exceptional Divergence

संस्कृतभाषायां व केचन वअपविादिनयमाः वसि। न्त व ये वउत्सगरिविभिकं वप्रबाध्य वइततरिविभिकिनधाररणं व कुविरि। न्त वपरन्तु व िहिन्दीभाषायां वस वअपविादिनयमः वन वप्रवितरते। वउत्सगरिनयमेन वएवि व िविभिकिनधाररणं वभविित। वयथा वशकुिनः वशतस्य वदीव्यित। वअत्र व"िदविस्तदथरस्य" व(पा० 2.3.58) वअनेन वसूत्रेण वषष्ठीिविभिकिविरधीयते। वपरन्तु विहिन्दीभाषायां विद्वितीयािविभिकरवेि वभविित व(शकुिन वसौ वरुपये वजीतता वहि।ै)।

भेदज-व्यत्यासः व( व )Differential Divergence

संस्कृतभाषायां विभन्ना विविभिकः वभविित वएविञ्च विहिन्दीभाषायां विभन्ना विविभिकः। वयथा वसंस्कृतभाषायां वयं वप्रित वद्रोहिः ववितरते वतत्र वद्रहुि वधातु वयोगे वसंप्रदानसंज्ञा व(कु्रिधद्रुहेिष्यारसूयाथारनां वयं वप्रित वकोपः वपा० व1.4.37) वएवंि वचतुथीिविभिकभरविित व(दजुरनाः व सज्जनाय व द्रहु्यन्ति। न्त)। व परन्तु व िहिन्दीभाषायां व तत्र व सहिाथरत्विात् वतृतीयािविभिकभरविित व(दजुरन वसज्जनों वसे वद्रोहि वकरते वहि।ै)

अन्यतर-व्यत्यासः व( व )Alternative Divergence

संस्कृतभाषायां वबहुििविभकयः वप्राप्तवाः वपरन्तु विहिन्दीभाषा वततः वएकामेवि विविभिकं वस्विीकरोित। वयथा व'आयकु' वइतित वशब्दयोगे व संस्कृतभाषायां व षष्ठी व एविञ्च वसप्तवमी व िविभिकभरविित व(आयकुः व हििरपूजने/हििरपूजनस्य)। वपरन्तु विहिन्दीभाषायां वसप्तवमीिविभिकरवेि वभविित व(हििर वकी वपजूा वमे वलीन।)

अकारक-व्यत्यासः व( - व )Non Karaka Divergence

कारकेतरिविभकयः वउपपदिविभकयः वसम्बन्धद्योितकाः विविभकयः वभविि। न्त। वताः वआधारीकृत्य वयः वव्यत्यासः वसः व अकारक-व्यत्यासः। व यथा व'प्रित' वएतस्य व यदा व कमरप्रविचीयसंज्ञा व भविित व तदा व तत्र वपञ्चमीिविभिकरुपयजु्यते व(प्रद्युम्नः व कृष्णात् वप्रित वअि। स्त)। वपरन्तु व िहिन्दीभाषायां वतत्र वसम्बन्धद्योितका वषष्ठीिविभिकरवेि वभविित व(प्रद्यमु्न वकृष्ण वका वप्रितिनिध वहि।ै)

िक्रियास्विरूप-व्यत्यासः व( व )Verbal Divergence

िक्रियामाधारीकृत्य व व्यत्यासः व भविित। व यथा व संस्कृतभाषायाम् व'आ+रुहि" वधातोः व यः व कमर व तत्र विद्वितीयािविभिकभरविित व(विानरः ववृिक्षम् वआरोहिित।) वपरन्तु विहिन्दीभाषायां व'चढ' वइतित वधातुः वअकमरकः वधातुः वअतः वआधारत्वेिन विविवििक्षतत्विात् वसप्तवमीिविभिकभरविित व(बन्दर वपेड वपर वचढता वहि।ै)।

िक्रियाम ूल-व्यत्यासः व( - व )Complex Predicate Divergence

संस्कृतभाषायां वयत्र विक्रिया वएका वभविित वपरन्तु विहिन्दीभाषायां वतस्याः वपिरवितरनं विक्रियामूलरूपेण वभविित। वयथा वसंस्कृतभाषायां व'अनु+सृ' वइतित वधातोः वयत् वकमर वतत्र विद्वितीया विविभिकविरतरते व(सीता वरामम् वअनसुरित।) वपरन्तु वअयं वधातुः वयदा विहिन्दीभाषायां व'अनुसरण वकर' वइतित वरूपेण वपिरवित्यरते वतदा वतत्र वकमरिण वषष्ठीिविभिकः वआगच्छतित व(सीता वराम वका वअनुसरण वकरती वहि।ै)।

इतदानीं वव्यत्यासानां वसिविस्तर ंविविविरणं वप्रस्तूयते व

विैकि। ल्पक-व्यत्यासः व( व )Optional Divergence

Page 5: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

संस्कृतभाषायां वविैकि। ल्पकरूपेण विविभिकद्विे वप्राप्येते। वपरन्तु विहिन्दीभाषायां वसः विविकल्पः वन वभविित। वअत वएवि विविकल्पकारणात् वअयं वव्यत्यासः वविैकि। ल्पक-व्यत्यासः वकथ्यते।िविविरणम्िदविः वकमर वच व(साधकतमम्, वकारके) व1.4.43 विदव्ि-धातोः वसाधकतममं वयत् वकारकं वतत् वकमरसंजं्ञ वभविित, वचकारात् वकरणसंजं्ञ वच।संस्कृतम् अक्षःै वदीव्यित।

अक्षान् वदीव्यित।िहिन्दी पासों वसे वखेिलताहि।ैउपयुरकोदाहिरणे व'अक्ष' वइतित विदव्ि वधातोः वकरणम् वअतः वकरणत्विात् व'कतृरकरणयोस्तृतीया' व(पा० व2.3.18) वइतत्यनेन वसूत्रेण वतृतीया विविभिकः वभविित। वपरन्तु व'िदविः वकमर वच' व(1.4.43) वइतदं वसूत्रं वकरणं विविकल्पयित, वयेन वकरणस्य वपके्ष वकमरसंज्ञा वअिप वभविित। विहिन्दीभाषायां वसूत्रमेतत् वन वप्रवितरते। वअत वएवि वतत्र वकरणत्विात् वतृतीया विविभिकरवेि वभविित।अिग्रिमसरण्यां व(सरिणः-1) वएतेषां व सूत्राणां व सूची व सङ्कलिलता वअि। स्त। व यािन व सूत्रािण व संस्कृतभाषायां वविकैि। ल्पकत्वेिन व इततरकारकस्य व िनधाररणं व कुविरि। न्त व येनेतरकारकत्विािद्भिन्निविभिकः व आगच्छतित। व परन्तु विहिन्दीभाषा व तत्र व मूलकारकम् व(संस्कृतभाषायां व यस्य व िविकल्पः व भविित) वएवि व अङ्गीकरोित। व अतः विविभिकपिरवितरनस्यापेक्षा वनाि। स्त।

क्रिमाङ्कलः सूत्रसङ्ख्या सूत्रम् उत्सगरः िविकल्पः

कारकम् िविभिकः कारकम् िविभिकः

1 1.4.43 िदविः वकमर वच करण 3 कमर 2

2 1.4.44 पिरक्रियणे वसम्प्रदानमन्यतरस्याम्

करण 3 सम्प्रदानम् 4

3 1.4.53 हृकोरन्यतरस्याम् कतार 3 कमर 4

4 2.3.12 गत्यथरकमरिण विद्वितीयाचतुथ्यौ वचेष्टायामनध्वििन

कमर 2 - 4

5 2.3.22 संज्ञोऽपन्यतरस्याम् वकमरिण कमर 2 - 3

6 2.3.31 एनपा विद्वितीया - 6 - 2

7 2.3.59 िविभाषोपसगे कमर 2 - 6

8 2.3.71 कृत्यानां वकतरिर कतार 3 - 6

सरिणः व-1 वविैकि। ल्पक-व्यत्यासः

Page 6: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

आपविािदक-व्यत्यासः व( व )Exceptional Divergence

संस्कृतभाषायां व केचन वअपविादिनयमाः वसि। न्त व ये वउत्सगरिविभिकं वप्रबाध्य वइततरिविभिकिनधाररणं व कुविरि। न्त वपरन्तु व िहिन्दीभाषायां व स व अपविादिनयमः व न व प्रवितरते। व उत्सगरिनयमेन व एवि व िविभिकिनधाररणं व भविित। वसंस्कृतभाषायां वअपविादः वप्रवितरते व िहिन्दीभाषायां वअपविादस्यास्याभाविः वभविित। वअतः वअपविादकारणात् वव्यत्यासोऽपयं व'आपविािदक-व्यत्यासः' वजातः।िविविरणम्अिधशीङ्स्थासा ं वकमर व(आधारः, वकारके)(पा० व1-4-46)अिधपूविारणां वशीङ् वस्था वआस् वइतत्येतेषाम् वआधारः वयः वतत् वकारकं वकमरसंजं्ञ वभविित।संस्कृतम् बालकः वपयरङ्कलम् वअिधशेते।िहिन्दी बालक वपलगं वपर वसोता वहि।ैउदाहिरणेऽपि। स्मन् वअिध+शीङ् वधातोः वकमर व'पयरङ्कल' वइतत्यि। स्त वतस्मात् वतत्र विद्वितीया विविभिकः। विहिन्दीभाषायां वसूत्रिमदं व न व प्रवितरते। व अतः व'पयरङ्कल' वइतत्यस्य व आधारोऽपिधकरणम्(पा० व1.4.45) वइतत्यनेन व सूत्रेण वअिधकरणसंज्ञा वएविञ्च वसप्तवम्यिधकरणे व(पा० 2.3.36) वइतत्यनेन वसूत्रेण वतत्र वसप्तवमी विविभिकभरविित। वअत्र वशीङ् वधातोः वउदाहिरणम् वप्रदत्तम् वअनेन वप्रकारणे वअिध+स्था, वअिध+आस् वइतत्यत्रािप वजे्ञयम्।अिग्रिमसरण्यां व(सरिणः-2) वएतेषां व सूत्राणां व सूची व सङ्कलिलता वअि। स्त। व यत्र व सामान्यकारकम् व प्रबाध्य वनूतनकारकस्यारोपः व कृतः वपािणिनना। वतस्य वफलस्विरूपेण वतत्र व िभन्ना व िविभिकः वआगच्छतित व । वपरन्तु विहिन्दीभाषायां वएते विनयमाः वन वप्रवितरन्ते वअतः वसामान्यकारकेणैवि वसामान्यिविभिकः वआगच्छतित।

क्रिमाङ्कलः सूत्रसङ्ख्या सूत्रम् उत्सगरः अपविादः

कारकम् िविभिकः कारकम् िविभिकः

1 1.4.46 अिधशीङ्स्थासां वकमर अिधकरणम् 7 कमर 2

2 1.4.47 अिभिनिविशश्च अिधकरणम् 7 कमर 2

3 1.4.48 उपान्विन्ध्याङ्विसः अिधकरणम् 7 कमर 2

4 2.3.58 िदविस्तदथरस्य कमर 2 - 6

5 2.3.61 प्रषे्यब्रुविोहिरिविषो वदेविता वसम्प्रदानस्य

कमर 2 - 6

6 2.3.64 कृत्विोऽपथरप्रयोगे वकालेऽपिधकरणे

अिधकरणम् 7 - 6

सरिणः व- व2 वआपविािदक-व्यत्यासः

भेदज-व्यत्यासः व( व )Differential Divergence

संस्कृतभाषायां व िभन्ना व िविभिकः वभविित वएविञ्च व िहिन्दीभाषायां व िभन्ना व िविभिकः। वअत्र वद्वियोः वभाषयोः वया व

Page 7: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

िविभिकभरविित वसा वपणूररूपेण वपरस्परिभनै्नवि वभविित। वअतः वभेदकारणात् वअयं वव्यत्यासः व'भेदजव्यत्यासः' वइतित वकथ्यते।िविविरणम्अपविगे वत ृतीया व(कालाध्विनोरत्यन्तसंयोगे)(पा० व2-3-6)अपविगे वगम्यमाने वकालाध्विनोरत्यन्तसंयोगे वतृतीया विविभिकभरविित।संस्कृतम् अह्ना वअनुविाकः वअधीतः।िहिन्दी िदन वभर वमे वअनवुिाक व(वेिद वका वएक वभाग) वपढ विलया।उपयुरकोदाहिरणे वअह्ना वअनुविाकः वअधीतः वइतत्यस्य वतात्पयर व तेन वअध्ययनस्य वफलमिप वप्राप्तवम्। वअपविगरः वफलप्रािप्तवः, वअतः वफलप्रािप्तवः वजाते वसित वतत्र वतृतीया व िविभिक वभविित। वपरन्तु व िहिन्दीभाषायां वएतादृशेषु वस्थलेषु वनैरन्तयर विविवििक्षतत्विात् वतत्र वसप्तवमीिविभिकभरविित।अिग्रिमसरण्यां व(सरिणः-3) वएतादृशानां वसूत्राणां वसङ्कललनं वकृतम् वयत्र वसंस्कृतभाषायां विभन्ना विविभिकविरतरते वएविञ्च विहिन्दीभाषायां विभन्ना विविभिकः। व

क्रिमाङ्कलः सूत्रसङ्ख्या सूत्रम् संस्कृतम् िहिन्दी

कारकम् िविभिकः िविभिकः

1 1.4.34 श्लाघह्नङु्स्थाशपां वज्ञीप्स्यमानः सम्प्रदानम् 4 2,4,6

2 1.4.35 धाररेुत्तमणरः सम्प्रदानम् 4 6

3 1.4.37 कु्रिधद्रहेुिष्यारसूयाथारनां वयं वप्रित वकोपः सम्प्रदानम् 4 4,7

4 1.4.38 कु्रिधद्रुहिोरुपसृष्टयोः वकमर कमर 2 5,7

5 1.4.39 राधीक्ष्योयरस्य विविप्रश्नः सम्प्रदान 4 6

6 2.3.6 अपविगे वतृतीया - 3 7

7 2.3.17 मन्यकमरण्यनादर ेविविभाषाऽपप्रािणषु कमर 2,4 6

8 2.3.23 हेितौ - 3 4

9 2.3..37 यस्य वच वभावेिन वभाविलक्षणम् - 7 6

10 2.3.43 साधुिनपुणाभ्यामचारयां वसप्तवम्यप्रतेः - 7 4

11 2.3.67 कस्य वच ववितरमाने - 6 3

सरिणः व-3 वभेदज-व्यत्यासः

अन्यतर-व्यत्यासः व( व )Alternative Divergence

संस्कृतभाषायां वबहुििविभकयः वप्राप्तवाः वपरन्तु विहिन्दीभाषा वततः वएकामेवि विविभिकं वस्विीकरोित। वबहूिनाम् वएक वएवि व

Page 8: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

िविभिकस्विीकरणाथर वएषः वव्यत्यासः व"अन्यतरव्यत्यासः" वइतित वसंज्ञां वप्राप्नोित।िविविरणम्दूरा ि। न्तकाथैः वषष्ठ्यन्यतरस्याम ् व(पञ्चमी) व(पा० व2-3-34)दरूाथरः वअि। न्तकाथैः=समीपाथैः वशब्दःै वयोगे वषष्ठीिविभिकः विविकल्पेन वभविित, वपके्ष वपञ्चमी वच।संस्कृतम् ग्रिामस्य व/ वग्रिामाद ्वविनं वदरूम् वअि। स्त।िहिन्दी गावँि वसे वजंगल वदरू वहि।ैउपयुरकोदाहिरणे व संस्कृतभाषायां व'दरू' वइतित वशब्दयोगे व'ग्रिाम' वशब्दात् वपञ्चमी वएवंि वषष्ठी वइतित वद्विे व िविभकी वआगच्छततः। वपरन्तु विहिन्दीभाषायां वपञ्चमीिविभिकरवेि वभविित।अिग्रिमसरण्यां व(सरिणः-4) वएतादृशानां व सूत्राणां वसङ्कललनं व कृतम् वयत्र व संस्कृतभाषायां वनैकाः व िविभकीः वभविि। न्त वपरन्तु विहिन्दीभाषा वतासां विविभकीनामेका वएवि विविभिकः वस्विीकरोित।

क्रिमाङ्कलः सूत्रसङ्ख्या सूत्रम् संस्कृतम् िहिन्दी

िविभिकः िविभिकः

1 2.3.32 पथृि। ग्विनानानािभस्तृतीयान्यतरस्याम् 2,3,5 5,6

2 2.3.34 दरूाि। न्तकाथेभ्यो विद्वितीयान्यतरस्याम् 5,6 5

3 2.3.36 सप्तवम्यिधकरणे वच 2,3,5,7 0

4 2.3.39 स्विामीश्विरािदपितदायादसािक्षप्रितभूप्रसूतशै्च 6,7 6

5 2.3.40 आयकुकुशलाभ्यां वचासेविायाम् 6,7 7

6 2.3.41 यतश्च विनधाररणम् 6,7 7

7 2.3.44 प्रिसतोत्सुकाभ्यां वतृतीयान्यतरस्याम् 3,7 2,7

8 2.3.72 तुल्याथैरतुलोपमाभ्यां वतृतीयान्यतरस्याम् 3,6 6

9 2.3.73 चतुथी वचािशष्यायषु्यमद्रभद्रकुशलसुखिाथरिहितःै 4,6 2,6

सरिणः व-4 वअन्यतर-व्यत्यासः

अकारक-व्यत्यासः व( - व )Non Karaka Divergence

केचन वशब्दाः वभविि। न्त, वयैः वसहि वअन्यस्य वशब्दस्य व िविभिकः वप्रभािविता वभविित। वताः वउपपदिविभकयः वभविि। न्त। वताः वषष्ठी व शेषे व(पा० व.2.3.50) वइतत्यस्य वअपविादस्विरूपाः वसि। न्त। वएताः वसविारः वकारकेतरः विविभकयः वभविि। न्त। वएतस्मादस्य वव्यत्यास्य व'अकारकव्यत्यासः' वइतित वसंज्ञा वजाता।िविविरणम्सहियुकेऽपप्रधाने व(त ृतीया) व(पा० व2-3-19)सहिाथेन वयकेुऽपप्रधाने वतृतीया विविभिकः वभविित।

Page 9: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

संस्कृतम् सीता वरामेण वसहि वविनं वगच्छतित।िहिन्दी सीता वराम वके वसाथ वविन वजाती वहि।ैउपयुरकोदाहिणे व संस्कृतभाषायां व'सीता' वएवंि व'विन' वसाक्षात् व िक्रियया वसहि वअन्वेिित। वअतः वतयोः वकारकः वसम्बन्धः व वितरते, वतौ वशब्दौ व प्रधानौ व स्तः। व परन्तु व रामः वसाक्षात् व िक्रियया वसहि वनान्वेिित, वअतः व तस्य वकारकत्विन्नाि। स्त वएवंि वच वअप्रधानः वशब्दः ववितरते। व'सहि' वशब्देन व'सीता वएविञ्च वराम' वइतत्येतयोः वसम्बन्धः। वतत्र वअप्रधानः व'राम' ववितरते वअतः वतत्र वतृतीयािविभिकभरविित। वपरन्तु व िहिन्दीभाषायां व'राम' वइतित वशब्दः व'साथ' वइतत्यनेन वसहि वसम्बद्धः। वतत्र वसम्बन्धस्य वभाविः वअतः वतत्र वषष्ठीिविभिकभरविित।अिग्रिमसरण्यां व(सरिणः-5) वएतादृशानां व सूत्राणां व सङ्कललनं व कृतम। व यत्र व संस्कृतभाषायाम् वकारकेतरसम्बन्धाः वसि। न्त वतदनगुुणं विविभिकः वभविित। वतत्र विहिन्दीभाषायां वषष्ठी वएविञ्च वअन्यिविभकयः वभविि। न्त।

क्रिमाङ्कलः सूत्रसङ्ख्या सूत्रम् संस्कृतम् िहिन्दी

िविभिकः िविभिकः

1 1.4.84 तृतीयाथे 2 6

2 1.4.85 हिीने 2 6

3 1.4.87 उपोऽपिधके वच 2 6

4 1.4.89 लक्षणेत्थभंूताख्यानभागविीप्सासु वप्रितपयरनविः 2 6

5 1.4.90 अिभरभागे 2 6

6 1.4.95 अितरितक्रिमणे वच 2 5,6

7 2.3.4 अन्तरान्तरणे वयकेु 2 6

8 2.3.5 कालाध्विनोरत्यन्तसंयोगे 2 7

9 2.3.10 पञ्चम्यपाङ्पिरिभः 5 2

10 2.3.11 प्रितप्रितिनिधप्रितदाने वच वयस्मात् 5 6

11 2.3.16 नमःस्विि। स्तस्विाहिास्विधाऽपलंविषड्योगाच्च 4 2,4,6

12 2.3.19 सहियकेुऽपप्रधाने 3 6

13 2.3.26 अन्यारािदतरतेिदक्छतब्दाञू्चत्तरपदाजािहियकेु 5 5,6

सरिणः व- व5 वअकारक-व्यत्यासः

िक्रियास्विरूप-व्यत्यासः व( व )Verbal Divergence

एषः विक्रियामाधारीकृत्य वव्यत्यासः वभविित। वसंस्कृतभाषायां वकाश्चन विक्रियाः वएतादृशाः वभविि। न्त वयेषां वयत् वकमर वभविित वतद् वकमर विहिन्दी वभाषायां वआधारः वभविित। वतस्य वकारणं विहिन्दीभाषायां वताः विक्रियाः वअकमरकत्वेिन वबोिधताः वसि। न्त। वअतः विहिन्दीभाषायां वतस्य वआधारत्वेिन विविवििक्षतत्विात् वतत्र वसप्तवमीिविभिकभरविित। वविस्तुतः व

Page 10: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

संस्कृतभाषायां वएतादृशः विक्रियाबोधकः वयः वधातुविरतरते वसः वसकमरकः। वपरन्तु विहिन्दीभाषायां वतस्य वस्विरूपं वपिरविितरतम्। व तत्र व सः व धातुः व अकमरकः व जातः। व अतः व िक्रियास्विरूपभेदात् व अयं व व्यत्यासः व'िक्रियास्विरूपव्यत्यासः' वकिथतः।िविविरणम्संस्कृतम् विानरः ववृिक्षम् वआरोहिित।िहिन्दी बन्दर ववृिक्ष वपर वचढता वहि।ैउपयुरकोदारहिणे व'आ+रुहि' वअयं वधातु वसंस्कृतभाषायां वसकमरकः वअत वएविात्र व'वृिक्ष' वइतत्यस्य वकमरसंज्ञा वभविित वतस्य वफलं वतत्र विद्वितीयािविभिकः वभविित। वपरन्तु व िहिन्दीभाषायां व'चढ' वइतित वधातुः वअकमरकः। वअतः व'वृिक्ष' वइतत्यस्य वआधारत्वेिन विविवििक्षतत्विात् वतत्र वसप्तवमीिविभिकः वभविित। वअनेन वप्रकारणे वये वधातविः वसंस्कृतभाषायां वसकमरकाः वपरन्तु विहिन्दीभाषां वअकमरकाः वतत्र वएतादृशः वव्यत्यासः वदृश्यते।संस्कृत-िहिन्दीभाषयोः विक्रियां वस्विीकृत्य वयिद वकमरकारकस्य वभेदाः ववितरन्ते वतेषां वविगीकरणं वयाि। न्त्रकानुविादं वसाहिाय्यं विविधास्यित।

िक्रियाम ूल-व्यत्यासः व( - व )Complex Predicate Divergence

संस्कृतभाषायां वयत्र विक्रिया वएका वभविित वपरन्तु व िहिन्दीभाषायां वतस्याः वपिरवितरनं व िक्रियामूलरूपेण वभविित। विक्रियामूलरूपेण वपिरवितरनेन वअयं वव्यत्यासः व'िक्रियामूलव्यत्यासः' वजातः।िविविरणम्संस्कृतम् सीता वरामम् वअनुसरित।िहिन्दी सीता वराम वका वअनुसरण वकरती वहि।ैउपयुरकोदाहिरणे व'अनु+सृ' वइतित व धातोः व कमर व'राम' वअि। स्त व अतः व तत्र व िद्वितीया व िविभिकः। व परन्तु विहिन्दीभाषायां व'अनुसरण वकर' वइतित वधातुः व िक्रियामूलः वधातुः व वितरते वअतः व िक्रियामूलधातुयोगे वकमरिण वषष्ठीिविभिकः वभविित। वअत्र वविस्तुतः व'अनुसरण' वइतित वपदं वसंस्कृताधािरतं वकृदन्तं ववितरते। वअतः व'कतृरकमरणोः वकृितः' व(पा० व2.3.65) वइतत्यनेन वषष्ठीिविभिकः वभविित। वअयं विनयमः विहिन्दीभाषायामिप वप्रवितरते।िक्रियामाधारीकृत्य व व्यत्यासां व िविशदरूपेण व अध्ययनमपेक्ष्यते। व तत्र व िद्विसहिस्रधातुनां व कारकाकाङ्क्षा व एवंि विहिन्दीभाषया वसहि वतुलनात्मकमनुशीलमपेक्षते। वएतादृशमध्ययनं वयाि। न्त्रकानुविादे वअत्याविश्यकं वमहित्त्विपूणरञ्च ववितरते।

उपसंहिारःव्यत्यासप्रकाराणािमदानीमेतेन वप्रकारणे वउपसंहृयते व-(अ) व्यत्यासः वसंस्कृतव्याकरणस्य वप्रभावेिन वअिग्रिमसरण्यां वस्पष्टीिक्रियते व

क्रिमाङ्कलः व्यत्यास-प्रकारः संस्कृतम् िहिन्दी

1 विैकि। ल्पक-व्यत्यासः विैकि। ल्पकरूपेण विविभकी वद्विे वप्राप्येते। उत्सगरतः वएकैवि विविभिकः वभविित।

2 आपविािदक-व्यत्यासः उत्सगरिविभिकं वप्रबाध्य उत्सगरिनयमेन वएवि विविभिकिनधाररणं व

Page 11: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

इततरिविभिकिनधाररणं वकुविरि। न्त। भविित।

3 भेदज-व्यत्यासः िभन्ना विविभिकः वभविित िभन्ना विविभिकः वभविित।

4 अन्यतर-व्यत्यासः संस्कृतभाषायां वबहुििविभकयः वप्राप्तवाः। एकामेवि विविभिकं वस्विीकरोित।

5 अकारक-व्यत्यासः अकारकेषु वएकािधकिविभकयः वभविि। न्त। प्रायः वषष्ठीिविभिकरवेि वभविित।

सरिणः व- व6 वउपसंहिारः

(ब) िहिन्दीभाषायाः विवििशष्टस्विरूपत्वेिन वव्यत्यासः वअधो विलिखितम् ववितरते।1. िक्रियायाः विविशेषिविभिकिनधाररणम्।2. िक्रियामूलम्उपयुरकिविवेिचनाधारणे वयाि। न्त्रकानुविादे वशब्दानां वअथरिनधाररणे वएका वपद्धितः विनिमरता वभविित। वएविञ्च वसंस्कृतभाषायां वएविमाधुिनकभारतीयभाषासु विविभिकस्तर ेवव्यत्यासानां विविविरणं वअनया वरीत्या वप्रितपादियतुं वशक्यते।कृतज्ञता-ज्ञापनम्

कायरिमदं वभारतसविरकारस्य व"संस्कृत-सङ्गणक-साधनािन वएवंि वसंस्कृत-िहिन्दी-याि। न्त्रकानुविाद-यन्त्रस्य विनमारणम्" व ( व व व व व व -Development of Sanskrit Computational tools and Sanskrit

व व व ) वHindi Machine Translation System इतित वनाम्नी वपिरयोजनायाः वभागं ववितरते। वसम्मान्यान् वप्रो० व रामकृष्णमाचायरमहिाभागान् व एवंि व प्रो० व लक्ष्मीबाईमहिोदयाः व सिविनयं व कातरजं्ञ व िविज्ञापयामः। व येषां वमागरदशरनेन वकायोऽपयं वसमािप्तवमगात्।

सन्दभर ग्रिन्थसूची1. आचायर वरामशास्त्री, व'संस्कृत विशक्षण वसरणी', वआचायर वरामशािस्त्र वज्ञानपीठ व(१९९८)2. िद्विवेिदी, वकिपल व देवि: व 'भाषा व िविज्ञान व एवंि व भाषा व शास्त्र', विविश्वििविद्यालय व प्रकाशन, वविारणसी व(२००६)3. शमर, वराम व रगं व तथा वशमार, वमालती: व 'श्री वभट्टोिजदीिक्षत व िविरिचत ववियैाकरण व िसद्धान्तकौमुदी' व(कारक वप्रकरणम्), वभारतीय विविद्या वप्रकाशन, वविारणसी-देहिली व(१९९७)4. , व : व ' व व व व व ',Cardona George Panini and Paniniyas on sesa relations व

व व व व व , व व(2007)Kunjunni Raja Academy of Indological Research Kochi

5. , व : व व ' व व व वDorr Bonnie Classification of Machine Translation Divergence व व व व ', व व व20(4) व(1994)and a Proposed Solution Computational Linguistics

6. , व ., व , व ., व , व .: व' व व -Dave S Parikh J Bhattacharya P Interlingua Based English

व व व व व ', व व वHindi Machine Translation and Language Divergence Journal of Machine व व( ) व17 व(2002)Translation JMT

7. , व व व , व . व व .: व' व वGoyal Pawan and Sinha R Mahesh K Translation Divergence in व- - व व ', व व व , व व व ,English Sanskrit Hindi Language Pairs In Amba Kulkarni and Gerard Huet व, व व व , व व वeditors Sanskrit Computational Linguistics Proceedings of Third व

Page 12: संस्कृत-िहिन्दीभाषयोः विविभिक ...sanskrit.uohyd.ac.in/faculty/amba/PUBLICATIONS/papers/...स स क त- ह न द भ षय

व , व . व - व व5406 व(2009)International Symposium Hyderabad Springer Verlag LNAI

8. , व व व , व . व .: व' व व व वMishra Vimal and Mishra R B Study of Example Based English व व व व ', व व व व व वto Sanskrit Machine Translation Journal of Research and Development in व

व . व व व व व37, व - व(2008)Comp Sc And Engg Number Jan June

9. , व व : व ' व व व ', व व 1-3,Sharma Rama Nath The Astadhyayi of Panini Vols व व , व व2 व व(2002)Munshiram Manoharlal Delhi nd Ed

10. , व व : व ' व व व वVasu Srisa Chandra The Siddhanta Kaumudi of Bhattoji व', व व , व व , व व(2003)Dikshita Vol I Motilal Banarsidass Delhi