àa[ae-vetàa[myst ukaez >, gnta==gnta vayuvdntb … pratma saepaixktvatàk «t eiv karatr !,...

5
kmeRiNÔyE> pÁci-riÁctae=y< e e e àa[ae -veTàa[myStu kaez>, e e R yenaTmvanNnmyae =nupU[R> R e E i 16 àvtt=sa skli³yasu. 165. karmendriyai× pañcabhir añcito 'yaÕ pr˜õo bhavet pr˜õamayas tu koþa× yen˜tmav˜n annamayo 'nup¨rõa× yen˜tmav˜n annamayo nup¨rõa× pravartate 'sau sakala-kriy˜su nEvaTmaip àa[myae vayuivkarae R gNta==gNta vayuvdNtbRihr ;>, i i i e I i < ySmaiTkiÁcTKvaip n veÄIòminò< < < i i < 166 Sv vaNy va ikÁcn inTy prtNÇ>. 166. naiv˜tm˜pi pr˜õamayo v˜yu-vik˜ro gant˜ 'gant˜ v˜yuvad antar-bahir eÿa× yasm˜t kiñcit kv˜pi na vettŸÿ÷am aniÿ÷yasm˜t kiñcit kv˜pi na vettŸÿ÷am aniÿ÷svaÕ v˜nyaÕ v˜ kiñcana nityaÕ para-tantra× }aneiNÔyai[ c mnZc mnaemy> Syat! e e e kaezae mmahimit vStuivkLphetu >, < i e i e I < s<}aid-edklnakiltae blIya< R e i R i 16 StTpUvkazmi-pUy ivj& M-t y>. 167. jñ˜nendriy˜õi ca manaþ ca manomaya× sy˜t koþo mam˜ham iti vastu-vikalpa-hetu× sañjñ˜di bheda kalan˜kalito balŸy˜Õ sañjñ˜di-bheda-kalan˜kalito balŸy˜Õ tat-p¨rva-koþam abhip¨rya vij®mbhate ymnaemyae naip -veTpraTma ýa*NtvÅvaTpir[aim-avat!, i e e Ê>oaTmkTvaiÖ;yTvhetae > i 1 Ôòa ih †ZyaTmtya n †ò>. 183. manomayo n˜pi bhavet par˜tm˜ hy ˜dyantavattv˜t pariõ˜mi-bh˜v˜t du×kh˜tmakatv˜d viÿayatva-heto× du×kh˜tmakatv˜d viÿayatva heto× draÿ÷˜ hi d®þy˜tmatay˜ na d®ÿ÷a×

Upload: vukien

Post on 03-May-2018

227 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: àa[ae-veTàa[mySt ukaez >, gNta==gNta vayuvdNtb … praTma saepaixkTvaTàk «t eiv karatR !, kayRTvh eta e> s uk «t i³yaya> ivkars"atsma< ihtTvat!. 209. naiv˜yam ˜nandamaya×

kmeRiNÔyE> pÁci-riÁctae=y< e e eàa[ae -veTàa[myStu kaez>,

e e RyenaTmvanNnmyae=nupU[R> R e E i 16àvtt=sa skli³yasu. 165.

karmendriyai× pañcabhir añcito 'yaÕ pr˜õo bhavet pr˜õamayas tu koþa×yen˜tmav˜n annamayo 'nup¨rõa×yen˜tmav˜n annamayo nup¨rõa×pravartate 'sau sakala-kriy˜su

nEvaTmaip àa[myae vayuivkaraeR egNta==gNta vayuvdNtbRihre;>,

i i i e I i <ySmaiTkiÁcTKvaip n veÄIòminò< < < i i < 166Sv vaNy va ikÁcn inTy prtNÇ>. 166.

naiv˜tm˜pi pr˜õamayo v˜yu-vik˜rogant˜ 'gant˜ v˜yuvad antar-bahir eÿa×yasm˜t kiñcit kv˜pi na vettŸÿ÷am aniÿ÷aÕyasm˜t kiñcit kv˜pi na vettŸÿ÷am aniÿ÷aÕ svaÕ v˜nyaÕ v˜ kiñcana nityaÕ para-tantra×

}aneiNÔyai[ c mnZc mnaemy> Syat! e e ekaezae mmahimit vStuivkLphetu>, < i e i e I <s<}aid-edklnakiltae blIya<

R e i R i e 16StTpUvkazmi-pUy ivj&M-t y>. 167.

jñ˜nendriy˜õi ca manaþ ca manomaya× sy˜tkoþo mam˜ham iti vastu-vikalpa-hetu×sañjñ˜di bheda kalan˜kalito balŸy˜Õsañjñ˜di-bheda-kalan˜kalito balŸy˜Õ tat-p¨rva-koþam abhip¨rya vij®mbhate ya×p p y j y

mnaemyae naip -veTpraTmaýa*NtvÅvaTpir[aim-avat!,

i e eÊ>oaTmkTvaiÖ;yTvhetae> i 1Ôòa ih †ZyaTmtya n †ò>. 183.

manomayo n˜pi bhavet par˜tm˜ hy ˜dyantavattv˜t pariõ˜mi-bh˜v˜tdu×kh˜tmakatv˜d viÿayatva-heto×du×kh˜tmakatv˜d viÿayatva heto×draÿ÷˜ hi d®þy˜tmatay˜ na d®ÿ÷a×

Page 2: àa[ae-veTàa[mySt ukaez >, gNta==gNta vayuvdNtb … praTma saepaixkTvaTàk «t eiv karatR !, kayRTvh eta e> s uk «t i³yaya> ivkars"atsma< ihtTvat!. 209. naiv˜yam ˜nandamaya×

buiÏbuRÏIiNÔyE> sax¡ sv&iÄ> kt&Rl][>, eiv}anmykaez> SyaTpu<s> s<sarkar[m!. 184.

buddhir buddhŸndriyai× s˜rdhaÕy ×sav®tti× kart®-lakÿaõa×ijñ k þ ×vijñ˜namaya-koþa× sy˜t

puÕsa× saÕs˜ra-k˜raõamp × õ

AnuìjiCcTàitibMbziKt> e Riv}ans<}> àk«teivRkar>,

i i <}ani³yavanhimTyjö< e ei i i e 1dhiNÔyaid:vi-mNyt -&zm!. 185.

anuvrajac cit-pratibimba-þakti×vijñ˜na-sañjña× prak®ter vik˜ra×jñ˜na-kriy˜v˜n aham ity ajasraÕjñ˜na kriy˜v˜n aham ity ajasraÕ dehendriy˜diÿv abhimanyate bh®þam

Anaidkalae=ymh<Sv-avaeejIv> smStVyvharvaeFa,

ei R i Rkraeit kmaR{yip pUvRvasn> i i 1 6pu{yaNypu{yain c tT)lain. 186.

an˜dik˜lo 'yam ahaÕ svabh˜vojŸva× samasta-vyavah˜ra-voýh˜ karoti karm˜õy api p¨rva-v˜sana×karoti karm˜õy api p¨rva v˜sana×puõy˜ny apuõy˜ni ca tat-phal˜ni

-u'œKte ivicÇaSvip yaein;u ìjn ! R R eAayait inyaRTyx ^XvRme;>,

E iASyEv iv}anmySy ja¢t! e 1SvPna*vSwa> suoÊ>o-ag>. 187.

bhuðkte vicitr˜sv api yoniÿu vrajan ˜y˜ti niry˜ty adha ¨rdhvam eÿa×asyaiva vijñ˜namayasya j˜grat-asyaiva vijñ˜namayasya j˜gratsvapn˜dy-avasth˜× sukha-du×kha-bhoga×

Page 3: àa[ae-veTàa[mySt ukaez >, gNta==gNta vayuvdNtb … praTma saepaixkTvaTàk «t eiv karatR !, kayRTvh eta e> s uk «t i³yaya> ivkars"atsma< ihtTvat!. 209. naiv˜yam ˜nandamaya×

Atae nay< praTma SyaiÖ}anmyzBd-akœ, eivkairTva¾fTvaCc piriCDÚTvhetut>,

i i i e i e†ZyTva™i-cairTvaÚainTyae inTy #:yte. 206.

ato n˜yaÕ par˜tm˜ sy˜d vijñ˜namaya-þabdabh˜kvik˜ritv˜j jaýatv˜c ca paricchinnatva-hetuta×d®þyatv˜d vyabhic˜ritv˜n n˜nityo nitya iÿyated®þyatv˜d vyabhic˜ritv˜n n˜nityo nitya iÿyate

AanNdàitibMbcuiMbttnuv&RiÄStmaej&iM-tae R eSyadanNdmy> iàyaidgu[k> SveòawRla-aedy>,

˜nanda-pratibimba-cumbita-tanur pv®ttis tamo-j®mbhit˜

d d × i di k ×sy˜d ˜nandamaya× priy˜di-guõaka×sveÿ÷˜rtha-l˜bhodaya×ÿ÷ y ×

pu{ySyanu-ve iv-ait k«itnamanNdêp> Svy< eRsvaeR nNdit yÇ saxu tnu-&NmaÇ> àyTn< ivna

. 207.

puõyasy˜nubhave vibh˜tik®tin˜m ˜nandar¨pa× svayaÕsarvo nandati yatra s˜dhusarvo nandati yatra s˜dhutanubh®n m˜tra× prayatnaÕ vin˜

AanNdmykaezSy su;uPtaE S)ªitRéTkqa, e RSvPnjagryaerI;idòs<dzRnaidna. 208.

˜nandamaya-koþasya suÿuptau sph¨rtir utka÷˜˜nandamaya koþasya suÿuptau sph¨rtir utka÷˜ svapna-j˜garayor Ÿÿad iÿ÷a-sandarþan˜din˜

Page 4: àa[ae-veTàa[mySt ukaez >, gNta==gNta vayuvdNtb … praTma saepaixkTvaTàk «t eiv karatR !, kayRTvh eta e> s uk «t i³yaya> ivkars"atsma< ihtTvat!. 209. naiv˜yam ˜nandamaya×

nEvaymanNdmy> praTmae e RsaepaixkTvaTàk«teivRkarat!, R e e ikayRTvhetae> suk«ti³yaya>

i < i 9ivkars"atsmaihtTvat!. 209.

naiv˜yam ˜nandamaya× par˜tm˜ sop˜dhikatv˜t prak®ter vik˜r˜tk˜ryatva-heto× suk®ta-kriy˜y˜×k˜ryatva heto× suk®ta kriy˜y˜×vik˜ra-saðgh˜ta-sam˜hitatv˜t

pÁcanamip kaezana< in;exe yuiKtt> ïute>, e e e etiÚ;exavix sa]I baexêpae=viz:yte. 210.

pañc˜n˜m api koþ˜n˜Õ p pniÿedhe yuktita× þrute×

i dh dhi ktan niÿedh˜vadhi s˜kÿŸbodhar¨po 'vaþiÿyate p ÿy

yae=ymaTma Svy<Jyaeit> pÁckaezivl][>, R eAvSwaÇysa]I siÚivRkarae inrÁjn>,

i e e i isdanNd> s iv}ey> SvaTmTven ivpiZcta11. 211.

yo'yam ˜tm˜ svayaÕ-jyoti× pañcakoþa-vilakÿaõa×avasth˜-traya-s˜kÿŸ san nirvik˜ro nirañjana×sad˜nanda× sa vijñeya× sv˜tmatvena vipaþcit˜sad˜nanda× sa vijñeya× sv˜tmatvena vipaþcit˜

imWyaTven ini;Ïe;u kaeze:vete;u pÁcsu, R e esvaR-av< ivna ikiÁcÚ pZyaMyÇ he gurae,

i e < i i i iiv}ey< ikmu vSTviSt SvaTmna==TmivpiZcta. 212.. 212. mithy˜tvena niÿiddheÿumithy˜tvena niÿiddheÿukoþeÿv eteÿu pañcasu

sarv˜bh˜vaÕ vin˜ kiñcinna paþy˜my atra he gurona paþy˜my atra he guro

vijñeyaÕ kimu vastvastij ysv˜tman˜ 'tma-vipaþcit˜

Page 5: àa[ae-veTàa[mySt ukaez >, gNta==gNta vayuvdNtb … praTma saepaixkTvaTàk «t eiv karatR !, kayRTvh eta e> s uk «t i³yaya> ivkars"atsma< ihtTvat!. 209. naiv˜yam ˜nandamaya×

sTymuKt< Tvya ivÖiÚpu[ae=is ivcar[e, e eAhmaidivkaraSte td-avae=ymPynu. 213.

satya-muktaÕ tvay˜ vidvany ynipuõo 'si vic˜raõeh di ikaham-˜di-vik˜r˜s tetad-abh˜vo 'yam apy anu y py

sveR yenanu-UyNte y> Svy< nanu-Uyte, etmaTman< veidtar< iviÏ buÏ(a susUúmya. 214.

sarve yen˜nubh¨yantey yya× svayaÕ n˜nubh¨yate

ditam ˜tm˜naÕ vedit˜raÕviddhi buddhy˜ sus¨kÿmay˜viddhi buddhy˜ sus¨kÿmay˜