āditya kavacam - vignanam.org ācala m āgatya vedar ūpa man āmaya ṃ tu ṣṭāva paray ā...

2
āditya kavacam dhyānaudayācala māgatya vedarūpa manāmayatuṣṭāva parayā bhakta vālakhilyādibhirvtam | devāsuraisadāvandyagrahaiścapariveṣṭitadhyāyan stavan pahan nāma yasūrya kavacasadā || kavacaghṛṇipātu śirodeśa, sūryaphālaca pātu me ādityo locane pātu śrutī pātaprabhākaraghrūṇapātu sadā bhānuarka pātu tathā jihvapātu jagannādhakaṇṭhapātu vibhāvasu skandhau grahapatipātu, bhujau pātu prabhākaraahaskarapātu hastau hdayapātu bhānumān madhyaca pātu saptāśvo, nābhipātu nabhomaidvādaśātmā kaipātu savitā pātu sakthinī ūrū pātu suraśreṣṭo, jānunī pātu bhāskarajaghe pātu ca mārtāṇḍo gulphau pātu tviṣāmpatipādau bradnasadā pātu, mitro pi sakalavapuvedatrayātmaka svāmin nārāyaa jagatpate āyatayāmatakañci dveda rūpaprabhākarastotreṇānena santuṣṭo vālakhilyādibhi rvtasākṣāt vedamayo devo radhārūḍhasamāgataPage 1 of 2 Vaidika Vignanam (http://www.vignanam.org)

Upload: dinhdieu

Post on 11-Apr-2018

226 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: āditya kavacam - vignanam.org ācala m āgatya vedar ūpa man āmaya ṃ tu ṣṭāva paray ā bhakta v ālakhily ādibhirv ... ghr ūṇaṃ pātu sad ā bh ānu ḥ arka p ātu

āditya kavacam

dhyānaṃ

udayācala māgatya vedarūpa manāmayaṃ

tuṣṭāva parayā bhakta vālakhilyādibhirvṛtam |

devāsuraiḥ sadāvandyaṃ grahaiścapariveṣṭitaṃ

dhyāyan stavan paṭhan nāma yaḥ sūrya kavacaṃ sadā ||

kavacaṃ

ghṛṇiḥ pātu śirodeśaṃ, sūryaḥ phālaṃ ca pātu me

ādityo locane pātu śrutī pātaḥ prabhākaraḥ

ghrūṇaṃ pātu sadā bhānuḥ arka pātu tathā

jihvaṃ pātu jagannādhaḥ kaṇṭhaṃ pātu vibhāvasu

skandhau grahapatiḥ pātu, bhujau pātu prabhākaraḥ

ahaskaraḥ pātu hastau hṛdayaṃ pātu bhānumān

madhyaṃ ca pātu saptāśvo, nābhiṃ pātu nabhomaṇiḥ

dvādaśātmā kaṭiṃ pātu savitā pātu sakthinī

ūrū pātu suraśreṣṭo, jānunī pātu bhāskaraḥ

jaṅghe pātu ca mārtāṇḍo gulphau pātu tviṣāmpatiḥ

pādau bradnaḥ sadā pātu, mitro pi sakalaṃ vapuḥ

vedatrayātmaka svāmin nārāyaṇa jagatpate

āyatayāmaṃ taṃ kañci dveda rūpaḥ prabhākaraḥ

stotreṇānena santuṣṭo vālakhilyādibhi rvṛtaḥ

sākṣāt vedamayo devo radhārūḍhaḥ samāgataḥ

Page 1 of 2

Vaidika Vignanam (http://www.vignanam.org)

Page 2: āditya kavacam - vignanam.org ācala m āgatya vedar ūpa man āmaya ṃ tu ṣṭāva paray ā bhakta v ālakhily ādibhirv ... ghr ūṇaṃ pātu sad ā bh ānu ḥ arka p ātu

taṃ dṛṣṭyā sahasotthāya daṇḍavatpraṇaman bhuvi

kṛtāñjali puṭo bhūtvā sūryā syāgre stuvattadā

vedamūrtiḥ mahābhāgo ṅñānadṛṣṭi rvicārya ca

brahmaṇā sthāpitaṃ pūrvaṃ yātāyāma vivarjitaṃ

sattva pradhānaṃ śuklākhyaṃ vedarūpa manāmayaṃ

śabdabrahmamayaṃ vedaṃ satkarma brahmavācakaṃ

muni madhyāpayāmāsapradhamaṃ savitā svayaṃ

tena prathama dattena vedena parameśvaraḥ

yāṅñavalkyo muniśreṣṭaḥ kṛtakṛtyo bhavattadā

ṛgādi sakalān vedān ṅñātavān sūrya sannidhau

idaṃ stotraṃ mahāpuṇyaṃ pavitraṃ pāpanāśanaṃ

yaḥpaṭheccruṇuyā dvāpi sarvapāphaiḥpramucyate

vedārdhaṅñāna sampannaḥ sūryaloka mavāpnayāt

iti skānda purāṇe gaurī khaṇḍe āditya kavacaṃ sampūrṇam |

Web Url: http://www.vignanam.org/veda/aditya-kavacham-english.html

Page 2 of 2

Vaidika Vignanam (http://www.vignanam.org)