आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) ramakant tripathi....

51
गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965. || श्रीः ॥ ग्रन्थारम्भ-व्रज्या पाणि-ग्रहे पुलकितं वपुर् ऐशं भूति-भूषितं जयति । अङ्कुरित इव मनो-भूर् यस्मिन् भस्मावशेषोऽपि ॥1॥ मा वम संवृणु विषम् इदम् इति सातङ्कं पितामहेनोक्तः । प्रातर् जयति सलज्जः कज्जल-मलिनाधरः शम्भुः ॥2॥ जयति प्रिया-पदान्ते गरल-ग्रैवेयकः स्मरारातिः । विषम-विशिखे विशन्न् इव शरणं गल-बद्ध-करवालः ॥3॥ जयति ललाट-कटाक्षः शशि-मौलेः पक्ष्मलः प्रियाग्रणतौ । धनुषि स्मरेण निहितः स-कण्टकः केतकेषुर् इव ॥4॥ जयति जटा-किञ्जल्कं गङ्गा-मधु मुण्ड-वलय-बीजम् अयम् । गल-गरल-पङ्क-सम्भवम् अभोरुहम् आननं शम्भोः ॥5॥ सन्ध्या-सलिलाञ्जलिम् अपि कङ्कण-फणि-पीयमानम् अविजानन् । गौरी-मुखार्पित-मना विजया-हसितः शिवो जयति ॥6॥ प्रतिबिम्बित-गौरी-मुख-विलोकनोत्कम्प-शिथिल-कर-गलितः । स्वेद-भर-पूर्यमाणः शम्भोः सलिलाज् जलिर् जयति ॥7॥ प्रणय-कुपित-प्रिया-पद-लाक्षा-सन्ध्यानुबन्ध-मधुरेन्दुः । तद्-वलय-कनक-निकष-ग्राव-ग्रीवः शिवो जयति ॥8॥ पूर्ण-नखेन्दुर् द्विगुणित-मञ्जीरा प्रेम-शृङ्खला जयति । हर-शशि-लेखा गौरी-चरणाङ्गुलि-मध्य-गुल्फेषु ॥9॥ श्री-कर-पिहितं चक्षुः सुखयतु वः पुण्डरीक-नयनस्य । जघनम् इवेक्षितुम् आगतम् अब्ज-निभं नाभि-सुषिरेण ॥10॥ श्यामं श्री-कुच-कुङ्कुम-पिञ्जरितम् उरो मुरद्विषो जयति । दिन-मुख-नभ इव कौस्तुभ-विभाकरो यद् विभूषयति ॥11॥ प्रतिबिम्बित-प्रिया-तनु स-कौस्तुभं जयति मधुभिदो वक्षः । पुरुषायितम् अभ्यस्यति लक्ष्मीर् यद् वीक्ष्य मुकुरम् इव ॥12॥

Upload: lamdat

Post on 16-Aug-2019

271 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

गोवर्धनाचार्य-विरचिता

आर्या-सप्तशती

(ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965.

|| श्रीः ॥

ग्रन्थारम्भ-व्रज्या

पाणि-ग्रहे पुलकितं वपुर् ऐशं भूति-भूषितं जयति । अङ्कुरित इव मनो-भूर् यस्मिन् भस्मावशेषोऽपि ॥1॥

मा वम संवृणु विषम् इदम् इति सातङ्कं पितामहेनोक्तः ।

प्रातर् जयति सलज्जः कज्जल-मलिनाधरः शम्भुः ॥2॥

जयति प्रिया-पदान्ते गरल-ग्रैवेयकः स्मरारातिः । विषम-विशिखे विशन्न् इव शरणं गल-बद्ध-करवालः ॥3॥

जयति ललाट-कटाक्षः शशि-मौलेः पक्ष्मलः प्रियाग्रणतौ ।

धनुषि स्मरेण निहितः स-कण्टकः केतकेषुर् इव ॥4॥

जयति जटा-किञ्जल्कं गङ्गा-मधु मुण्ड-वलय-बीजम् अयम् । गल-गरल-पङ्क-सम्भवम् अभोरुहम् आननं शम्भोः ॥5॥

सन्ध्या-सलिलाञ्जलिम् अपि कङ्कण-फणि-पीयमानम् अविजानन् ।

गौरी-मुखार्पित-मना विजया-हसितः शिवो जयति ॥6॥

प्रतिबिम्बित-गौरी-मुख-विलोकनोत्कम्प-शिथिल-कर-गलितः । स्वेद-भर-पूर्यमाणः शम्भोः सलिलाज् जलिर् जयति ॥7॥

प्रणय-कुपित-प्रिया-पद-लाक्षा-सन्ध्यानुबन्ध-मधुरेन्दुः ।

तद्-वलय-कनक-निकष-ग्राव-ग्रीवः शिवो जयति ॥8॥

पूर्ण-नखेन्दुर् द्विगुणित-मञ्जीरा प्रेम-शृङ्खला जयति । हर-शशि-लेखा गौरी-चरणाङ्गुलि-मध्य-गुल्फेषु ॥9॥

श्री-कर-पिहितं चक्षुः सुखयतु वः पुण्डरीक-नयनस्य । जघनम् इवेक्षितुम् आगतम् अब्ज-निभं नाभि-सुषिरेण ॥10॥

श्यामं श्री-कुच-कुङ्कुम-पिञ्जरितम् उरो मुरद्विषो जयति ।

दिन-मुख-नभ इव कौस्तुभ-विभाकरो यद् विभूषयति ॥11॥

प्रतिबिम्बित-प्रिया-तनु स-कौस्तुभं जयति मधुभिदो वक्षः । पुरुषायितम् अभ्यस्यति लक्ष्मीर् यद् वीक्ष्य मुकुरम् इव ॥12॥

Page 2: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

केलि-चलाङ्गुलि-लम्भित-लक्ष्मी-नाभिर् मुरद्विषश् चरणः ।

स जयति येन कृता श्रीर् अनुरूपा पद्मनाभस्य ॥13॥

रोमावली मुरारेः श्रीवत्स-निषेविताग्र-भागा वः । उन्नाल-नाभि-नलिन-च्छायेवोत्तापम् अपहरतु ॥14॥

आदाय सप्त-तन्त्रोचितां विपञ्चीम् इव त्रयीं गायन् ।

मधुरं तुरङ्ग-वदनोचितं हरिर् जयति हय-मूर्धा ॥15॥

स जयति महाबाहो जल-निधि-जठरे चिरं निमग्नापि । येनान्त्रैर् इव सह फणि-गणैर् बलाद् उद्धृता धरणी ॥16॥

ब्रह्माण्ड-कुम्भकारं भुजगाकारं जनार्दनं नौमि ।

स्फारे यत्-फण-चक्रे धरा शराव-श्रियं वहति ॥17॥

चण्डी-जङ्घा-काण्डः शिरसा चरण-स्पृशि प्रिये जयति । शङ्कर-पर्यन्त-जितो विजय-स्तम्भः स्मरस्येव ॥18॥

उन्नाल-नाभि-पङ्केरुह इव येनावभाति शम्भुर् अपि । जयति पुरुषायितायास् तद्-आननं शैल-कन्यायाः ॥19॥

अङ्क-निलीन-गजानन-शङ्काकुल-बाहुलेय-हृत-वसनौ ।

स-स्मित-हर-कर-कलितौ हिम-गिरि-तनया-स्तनौ जयतः ॥20॥

कण्ठोचितोऽपि हुङ्कृति-मात्र-निरस्तः पदान्तिके पतितः । यस्याश् चन्द्र-शिखः स्मर-भल्ल-निभो जयति सा चण्डी ॥21॥

देवेऽर्पित-वरण-स्रजि बहुमाये वहति कैटभी-रूपम् ।

जयति सुरासुर-हसिता लज्जा-जिह्मेक्षणा लक्ष्मीः ॥22॥

तान् असुरान् अपि हरिम् अपि तं वन्दे कपट-कैटभी-रूपम् । यैर् यद् बिम्बाधर-मधु-लुब्धैः पीयुषम् अपि मुमुचे ॥23॥

तल्पी-कृताहिर् अगणित-गरुडो हाराभिहत-विधिर् जयति । फण-शत-पीत-श्वासो रागान्धायाः श्रियः केलिः ॥24॥

स्मेरान् अनेन हरिणा यत् स्पृहम् आकार-वेदिनाकलितम् । जयति पुरुषायितायाः कमलायाः कैटभी-ध्यानम् ॥25॥

कृत-कान्त-केलि-कुतुक-श्री-शीत-श्वास-सेक-निद्राणः । घोरित-विततालि-रुतो नाभि-सरोजे विधिर् जयति ॥26॥

एक-रद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्च-कर ।

जय षण्-मुख-नुत सप्त-च्छद-गन्धि-मदाष्ट-तनु-तनय ॥27॥

मङ्गल-कलश-द्वय-मय-कुम्भम् अदम्भेन भजत गज-वदनम् । यद्-दान-तोय-तरलैस् तिल-तुलनालम्बि रोलम्बैः ॥28॥

Page 3: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

याभिर् अनङ्गः साङ्गी-कृतः स्त्रियोऽस्त्री-कृताश् च ता येन । वामाचरण-प्रवणौ प्रणम्ततौ कामिनी-कामौ ॥29॥

विहित-घनालङ्कारं विचित्र-वर्णावली-मय-स्फुरणम् ।

शक्रायुधम् इव वक्रं वल्मीक-भुवं कविं नौमि ॥30॥

व्यास-गिरां निर्यासं सारं विश्वस्य भारतं वन्दे । भूषणयैव सञ्ज्ञां यद् अङ्कितां भारती वहति ॥31॥

सति काकुत्स्थ-कुलोन्नति-कारिणि रामायणे किम् अन्येन ।

रोहति कुल्या गङ्गा-पूरे किं बहुरसे वहति ॥32॥

अतिदीर्घ-जीवि-दोषाद् व्यासेन यशोऽपहारितं हन्त । कैर् नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥33॥

श्री-रामायण-भारत-बृहत्-कथानां कवीन् नमस्कुर्मः ।

त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर् भिन्ना ॥34॥

साकूत-मधुर-कोमल-विलासिनी-कण्ठ-कूजित-प्राये । शिक्ष-समयेऽपि मुदे रत-लीला-कालिदासोक्ती ॥35॥

भवभूतेः सम्बन्धाद् भूधर-भूर् एव भारती भाति ।

एतत्-कृत-कारुण्ये किम् अन्यथा रोदिति ग्रावा ॥36॥

जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यम् अधिकम् आप्तुं वाणी बाणो बभूवेति ॥37॥

यं गणयति गुरोर् अनु यस्यास् ते धर्म-कर्म सङ्कुचितम् । कविम् अहम् उशनसम् इव तं तातं नीलाम्बरं वन्दे ॥38॥

सकल-कलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुद-बन्धोश् च ।

सेन-कुल-तिल-भूपतिर् एको राका-प्रदोषश् च ॥39॥

काव्यस्याक्षर-मैत्री-भाजो न च कर्कशा न च ग्राम्याः । शब्दा अपि पुरुषा अपि साधव एवार्थ-बोधाय ॥40॥

वंशे घुण इव न विशति दोषो रस-भाविते सतां मनसि ।

रसम् अपि तु न प्रतीच्छति बहु-दोषः सन्निपातीव ॥41॥

विगुणोऽपि काव्य-बन्धः साधूनाम् आननं गतः स्वदते । फूत्कारोऽपि सुवंशैर् अनूद्यमानः श्रुतिं हरति ॥42॥

स्वयम् अपि भूरि-च्छिद्रश् चापलम् अपि सर्वतोमुखं तन्वन् ।

titaus तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥43॥

अन्तर्-गूढानर्थानव्यञ्जयतः प्रसाद-रहितस्य । सन्दर्भस्य नदस्य च न रसः प्रीत्यै रस-ज्ञानाम् ॥44॥

Page 4: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

यदसेवनीयम् असताम् अमृत-प्रायं सुवर्ण-विन्यासम् ।

सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥45॥

सत्-कवि-रसना-शूर्पी-निस्तुषतर-शब्द-शालि-पाकेन । तृप्तो दयिताधरम् अपि नाद्रियते का सुधा दासी ॥46॥

अकलित-शब्दालङ्कृतिर् अनुकूला स्खलि-पद-निवेशापि । अभिसारिकेव रमयति सूक्तिः सोत्कर्ष-शृङ्गारा ॥47॥

अध्वनि पद-ग्रह-परं मदयति हृदयं न वा न वा श्रवणम् ।

काव्यम् अभिज्ञ-सभायां मञ्जीरं केलि-वेलायाम् ॥48॥

आस्वादित-दयिताधर-सुधा-रसस्यैव सूक्तयो मधुराः । अकलित-रसाल-मुकुलो न कोकिलः कलम् उदञ्चयति ॥49॥

बाला-कटाक्ष-सूत्रितम् असती-नेत्र-त्रिभाग-कृत-भाष्यम् । कवि-माणवका दूती-व्याख्यातम् अधीयते भावम् ॥50॥

मसृण-पद-गीति-गतयः सज्जन-हृदयाभिसारिकाः सुरसाः ।

मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥51॥

वाणी प्राकृत-समुचित-रसा बलेनैव संस्कृतं नीता । निम्नानुरूप-नीरा कलिन्द-कन्येव गगन-तलम् ॥52॥

आर्या-सप्तशतीयं प्रगल्भ-मनसाम् अनादृता येषाम् ।

दूती-रहिता इव ते न कामिनी-मनसि निविशन्ते ॥53॥

रत-रीति-वीत-वसना प्रियेव शुद्धापि वाङ्-मुदे सरसा । अरसा सालङ्कृतिर् अपि न रोचते शालभञ्जीव ॥54॥

इति ग्रन्थारम्भ-व्रज्या समाप्ता ।

--o)0(o--

a-कार-व्रज्या

अवधि-दिनावधि-जीवाः प्रसीद जीवन्तु पथिक-जनजायाः । दुर्लङ्घ्य-वर्त्म-शैलौ स्तनौ पिधेहि प्रपापालि ॥1॥

अतिवत्सला सुशीला सेवा-चतुरा मनोऽनुकूला च ।

अजनि विनीता गृहिणी सपदि सप्त्नी-स्तनोद्भेदे ॥2॥

अयि कूल-निचुल-मूलोच्छेदन-दुःशील-वीचि-वाचाले । बक-विघस-पङ्क-सारा न चिरात् कावेरि भवितासि ॥3॥

अयि विविध-वचन-रचने ददासि चन्द्रं करे समानीय ।

Page 5: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

व्यसन-दिवसेषु दूति क्व पुनस् त्वं दर्शनीयासि ॥4॥

अस्तु म्लानिर् लोको लाञ्छनम् अपदिशतु हीयताम् ओजः । तद् अपि न मुञ्चति स त्वां वसुधा-छायाम् इव सुधांशुः ॥5॥

अतिचापलं वितन्वन्न् अन्तर्निविशन् निकाम-काठिन्यः ।

मुखरयसि स्वयम् एतां सद्-वृत्तां शङ्कुर् इव घण्टाम् ॥6॥

अङ्गेषु जीर्यति परं खञ्जन-यूनोर् मनोभव-प्रसरः । न पुनर् अनन्तर्-गर्भित-निधिनि धरा-मण्डले केलिः ॥7॥

अन्धत्वम् अन्ध-समये बधिरत्वं बधिर-काल आलम्ब्य ।

श्री-केशवयोः प्रणयी प्रजापतिर् नाभि-वास्तव्यः ॥8॥

अयि कोष-कार कुरुषे वनेचराणां पुरो गुणोद्गारम् । यन् न विदार्य विचारित-जठरस् त्वं स खलु ते लाभः ॥9॥

अगणित-महिमा लङ्घित-गुरुर् अधनेहः स्तनन्धय-विरोधी ।

इष्टाकीर्तिस् तस्यास् त्वयि रागः प्राण-निरपेक्षः ॥10॥

अपराधाद् अधिकं मां व्यथयति तव कपट-वचन-रचनेयम् । शस्त्राघातो न तथा सूची-व्यध-वेदना यादृक् ॥11॥

असती-लोचन-मुकुरे किम् अपि प्रतिफलति यन् मनोवर्ति । सारस्वतम् अपि चक्षुः सतिमिरम् इव तन् न लक्षयति ॥12॥

अन्य-मुखे दुर्वादो यः प्रिय-वदने स एव परिहासः ।

इतरेन्धन-जन्मा यो धूमः सोऽगुरुभवो धूपः ॥13॥

अयि सुभग कुतुक-तरला विचरन्ती सौरभानुसारेण । त्वयि मोहाय वराकी पतिता मधुपीव विष-कुसुमे ॥14॥

अयि मुग्ध-गन्ध-सिन्धुर-शङ्का-मात्रेण दन्तिनो दलिताः ।

उपभुञ्जते करेणूः केवलम् इह मत्-कुणाः करिणः ॥15॥

अतिविनय-वामन-तनुर् विलङ्घते गेह-देहलीं न वधूः । अस्याः पुनर् आरभटीं कुसुम्भवाटी विजानाति ॥16॥

अन्तर्-गतैर् गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।

स गुणो गीतेर् यद् असौ वनेचरं हरिणम् अपि हरति ॥17॥

अलुलित-सकल-विभूषां प्रातर् बालां विलोक्य मुदितं प्राक् । प्रिय-शिरसि वीक्ष्य यावकम् अथ निःश्वसितं सपत्नीभिः ॥18॥

अयि लज्जावति निभर-निशीथ-रत-निःसहाङ्गि सुख-सुप्ते । लोचन-कोकनद-च्छदम् उन्मीलय सुप्रभातं ते ॥19॥

अमिलित-वदनम् अपीडित-वक्षोरुहम् अतिविदूर-जघनोरु ।

Page 6: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

शपथ-शतेन भुजाभ्यां केवलम् आलिङ्गितोऽस्मि तया ॥20॥

अतिपूजित-तारेयं दृष्टिः श्रुति-लङ्घन-क्षमा सुतनु । जिन-सिद्धान्त-स्थितिर् इव स-वासना कं न मोहयति ॥21॥

अलम् अविषय-भय-लज्जा-वञ्चितम् आत्मानम् इयम् इयत् समयम् ।

नव-परिचित-दयित-गुणा शोचति नालपति शयन-सखीः ॥22॥

अनुराग-वर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी । त्रिपुर-रिपुणेव गौरी वर-तनुर् अर्धावशिष्टैव ॥23॥

अन्य-प्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।

तद्-गतिम् इच्छन्त्यः सखि भवन्ति विफल-श्रमाः हास्याः ॥24॥

अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् । स लुठति विरहे जीवः कण्ठेऽस्यास् त्वम् इव सम्भोगे ॥25॥

अनयन-पथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।

म्लानैव केवलं निशि तपन-शिला वासरे ज्वलति ॥26॥

अविभाव्यो मित्रेऽपि स्थिति-मात्रेणैव नन्दयन् दयितः । रहसि व्यपदेशाद् अयम् अर्थः इवाराजके भोग्यः ॥27॥

अश्रौषीर् अपराधान् मम तथ्यं कथय मन्-मुखं वीक्ष्य ।

अभिधीयते न किं यदि न मान-चौराननः कितवः ॥28॥

अन्योन्यम् अनु स्रोतसम् अन्यद् अथान्यत् तटात् तटं भजतोः । उदितेऽर्केऽपि न माघ-स्नानं प्रसमाप्यते यूनोः ॥29॥

अयि चूत-वल्लि फल-भर-नताङ्गि विष्वग्-विकासि-सौरभ्ये ।

श्वपच-घट-कर्पराङ्का त्वं किल फलितापि विफलैव ॥30॥

अञ्जलिर् अकारि लोकैर् म्लानिम् अनाप्तैव रञ्जिता जगती । सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥31॥

अगृहीतानुनयां माम् उपेक्ष्य सख्यो गता बतैकाहम् ।

प्रसभं करोषि मयि चेत् त्वद् उपरि वपुर् अद्य मोक्ष्यामि ॥32॥

अस्थिर-रागः कितवो मानी चपलो विदूषकस् त्वम् असि । मम सख्याः पतसि करे पश्यामि यथा ऋजुर् भवसि ॥33॥

अकरुण कातर-मनसो दर्शित-नीरा निरन्तरालेयम् ।

त्वाम् अनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥34॥

अन्तः-कलुष-स्तम्भित-रसया भृङ्गारनालयेव मम । अप्य् उन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥35॥

अयि सरले सरल-तरोर् मद-मुदित-द्विप-कपोल-पालेश् च ।

Page 7: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

अन्योन्य-मुग्ध-गन्ध-व्यतिहारः कषणम् आचष्टे ॥36॥

अस्याः कर-रुह-खण्डित-काण्ड-पट-प्रकट-निर्गता दृष्टिः । पट-विगलित-निष्कलुषा स्वदते पीयूष-धारेव ॥37॥

अस्याः पति-गृह-गमने करोति माताश्रु-पिच्छिलां पदवीम् ।

गुण-गर्विता पुनर् असौ हसति शनैः शुष्क-रुदित-मुखी ॥38॥

अङ्के निवेश्य कूणित-दृशः शनैर् अकरुणेति शंसन्त्याः । मोक्ष्यामि वेणि-बन्धं कदा नखैर् गन्ध-तैलाक्तैः ॥39॥

अलम् अनलङ्कृति-सुभगे भूषणम् उपहास-विषयम् इतरासाम् ।

कुरुषे वनस्पति-लता प्रसूनम् इव बन्ध्य-वल्लीनाम् ॥40॥

अबुधा अजङ्गमा अपि कयापि गत्या परं पदम् अवाप्ताः । मन्त्रिण इति कीर्त्यन्ते नय-बल-गुटिका इव जनेन ॥41॥

अतिशील-शीत-लतया लोकेषु सखी मृदु-प्रतापा नः ।

क्षण-वाम्य-दह्यमानः प्रतापम् अस्याः प्रियो वेद ॥42॥

अन्यास्व् अपि गृहिणीति ध्यायन्न् अभिलषितम् आप्नोति । पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन ॥43॥

अनुपेत्य नीच-भावं बालक परितो गभीर-मधुरस्य ।

अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥44॥

अधिवासनम् आधेयं गुण-मार्गम् अपेक्षते न च ग्रथनाम् । कलयति युवजन-मौलिं केतक-कलिका स्वरूपेण ॥45॥

अपनीत-निखिल-तापां सुभग स्व-करेण विनिहितां भवता ।

पतिशयन-वार-पालि-ज्वरौषधं वहति सा मालाम् ॥46॥

अगणित-गुणेन सुन्दर कृत्वा चारित्रम् अप्य् उदासीनम् । भवतानन्य-गतिः सा विहितावर्तेन तरणिर् इव ॥47॥

अनुरक्त-रामया पुनर् आगतये स्थापितोत्तरीयस्य ।

अप्य् एक-वाससस् तव सर्व-युवभ्योऽधिका शोभा ॥48॥

अर्धः प्राणित्य् एको मृत इतरो मे विधुन्तुदस्येव । सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य ॥49॥

अवधीरितोऽपि निद्रा-मिषेण माहात्म्यम् असृणया प्रियया । अवबोधितोऽस्मि चपलो बाष्प-स्थित-मितेन तल्पेन ॥50॥

अयि शब्द-मात्र-साम्याद् आस्वादित-शर्करस्य तव पथिक । स्वल्पो रसना-च्छेदः पुरतो जन-हास्यता महती ॥51॥

अभिनव-यौवन-दुर्जय-विपक्ष-जन-हन्यमानमानापि ।

Page 8: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

सूनोः पितृ-प्रियत्वाद् बिभर्ति सुभगा-मदं गृहिणी ॥52॥

अपमानितम् इव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् । स्नानोत्सुक-तरुणी-स्तन-कलश-निबद्धं पयो विशति ॥53॥

अलसयति गात्रम् अखिलं क्लेशं मोचयति लोचनं हरति । स्वाप इव प्रेयान् मम मोक्तुं न ददाति शयनीयम् ॥54॥

अंसावलम्बि-कर-धृत-कचम् अभिषेकार्द्र-धवल-नख-रेखम् ।

धौताधर-नयनं वपुर् अस्त्रम् अनङ्गस्य तव निशितम् ॥55॥

अविनिहितं विनिहितम् इव युवसु स्वच्छेषु वार-वाम-दृशः । उपदर्शयन्ति हृदयं दर्पण-बिम्बेषु वदनम् इव ॥56॥

अतिलज्जया त्वयैव प्रकटः प्रेयान् अकारि निभृतोऽपि । प्रासाद-मौलिर् उपरि प्रसरन्त्या वैजयन्त्य् एव ॥57॥

अन्योन्य-ग्रथनागुण-योगाद् गावः पदार्पणैर् बहुभिः ।

खलम् अपि तुदन्ति मेढी-भूतं मध्य-स्थम् आलम्ब्य ॥58॥

अननुग्रहेण न तथा व्यथयति कटु-कूजितैर् यथा पिशुनः । रुधिरादानाद् अधिकं दुनोति कर्णे क्वणन् मशकः ॥59॥

अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।

वामन इति त्रिविक्रमम् अभिदधति दशावतार-विदः ॥60॥

अङ्के स्तनन्धयस् तव चरणे परिचारिका प्रियः पृष्ठे । अस्ति किम् उ लभ्यम् अधिकं गृहिणि यदा शङ्कसे बालाम् ॥61॥

अधर उदस्तः कूजितम् आमीलितम् अक्षि लोलितो मौलिः ।

आसादितम् इव चुम्बन-सुखम् अस्पर्शेऽपि तरुणाभ्याम् ॥62॥

अतिरभसेन भुजोऽयं वृति-विवरेण प्रवेशितः सदनम् । दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥63॥

अम्बर-मध्य-निविष्टं तवेदम् अतिचपलम् अलघु जघन-तटम् ।

चातक इव नवम् अभ्रं निरीक्षमाणो न तृप्यामि ॥64॥

अयम् अन्धकार-सिन्धुर-भाराक्रान्तावनी-भराक्रान्तः । उन्नत-पूर्वाद्रि-मुखः कूर्मः सन्ध्यास्रम् उद्वमति ॥65॥

अन्तर्भूतो निवसति जडे जडः शिशिर-महसि हरिण इव ।

अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥66॥

अगणित-जनापवादा त्वत्-पाणि-स्पर्श-हर्ष-तरलेयम् । आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥67॥

अप्य् एक-वंश-जनुषोः पश्यत पूर्णत्व-तुच्छता-भाजोः ।

Page 9: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

ज्या-कार्मुकयोः कश्चिद् गुण-भूतः कश्चिद् अपि भर्ता ॥68॥

अभिनव-केलि-क्लान्ता कलयति बाला क्रमेण घर्माम्भः । ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर् लतेव मधु ॥69॥

असती कुलजा धीरा प्रौढा प्रतिवेशिनी यद् आसक्तिम् ।

कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥70॥

अविरल-पतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतम् इदम् । शत-धौतम् आज्यम् इव मे स्मर-शर-दाह-व्यथां हरति ॥71॥

अन्तर् निपतित-गुञ्जा-गुण-रमणीयश् चकास्ति केदारः ।

निज-गोपी-विनय-व्यय-खेदेन विदीर्ण-हृदय इव ॥72॥

अमुना हतम् इदम् इदम् इति रुदती प्रतिवेशिनेऽङ्गम् अङ्गम् इयम् । रोष-मिष-दलित-लज्जा गृहिणी दर्शयति पति-पुरतः ॥73॥

इति विभाव्याख्या-समेता a-कार-व्रज्या ॥

ä-कार-व्रज्या

आन्तरम् अपि बहिरि व हि व्यञ्जयितुं रसम् अशेषतः सततम् । असती सत्-कवि-सूक्तिः काच-घटीति त्रयं वेद ॥74॥

आलोक एव विमुखी क्वचिद् अपि दिवसे न दक्षिणा भवसि । छायेव तद् अपि तापं त्वम् एव मे हरसि मानवति ॥75॥

आज्ञा काकुर् याच्ञा-क्षेपो हसितं च शुष्क-रुदितं च ।

इति निधुवन-पाण्डित्यं ध्यायंस् तस्या न तृप्यामि ॥76॥

आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे । असमय-मानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥77॥

आसाद्य भङ्गम् अनया द्यूते विहिताभिरुचित-केलि-पणे ।

निःसारयताक्षानिति कपट-रुषोत्सारिताः सख्यः ॥78॥

आदरणीय-गुणा सखि महता निहितासि तेन शिरसि त्वम् । तव लाघव-दोषोऽयं सौध-पताकेव यच् चलसि ॥79॥

आर्द्रम् अपि स्तन-जघनान् निरस्य सुतनु त्वयैतद् उन्मुक्तम् । ख-स्थम् अवाप्तुम् इव त्वां तपनांशून् अंशुकं पिबति ॥80॥

आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।

मग्नापि परिणयापदि जार-मुखं वीक्ष्य हसितैव ॥81॥

आयाति याति खेदं करोति मधु हरति मधुकरीवान्या । अधिदेवता त्वम् एव श्रीर् इव कमलस्य मम मनसः ॥82॥

Page 10: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।

पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥83॥

आदान-पान-लेपैः काश्चिद् गरलोपताप-हारिण्यः । सदसि स्थितैव सिद्धौषधि-वल्ली कापि जीवयति ॥84॥

आन्दोल-लोल-केशीं चल-काञ्ची-किङ्किणी-गण-क्वणिताम् ।

स्मरसि पुरुषायितां तां स्मर-चामर-चिह्न-यष्टिम् इव ॥85॥

आक्षिपसि कर्णम् अक्ष्णा बलिर् अपि बद्धस् त्वया त्रिधा मध्ये । इति जित-सकल-वदान्ये तनु-दाने लज्जसे सुतनु ॥86॥

आक्षेप-चरण-लङ्घन-केश-ग्रह-केलि-कुतुक-तरलेन ।

स्त्रीणां पतिर् अपि गुरुर् इति धर्मं न श्राविता सुतनुः ॥87॥

आगच्छतानवेक्षित-पृष्ठेनार्थी वराटकेनेव । मुषितास्मि तेन जघनां-शुकम् अपि वोढुं नशक्तेन ॥88॥

आकुञ्चितैक-जङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।

सुतनोः श्वसित-क्रमन-मद्-उदर-स्फुट-नाभि शयनम् इदम् ॥89॥

आदाय धनम् अनल्पं ददानया सुभग तावकं वासः । मुग्धा रजक-गृहिण्या कृता दिनैः कतिपयैर् निःस्वा ॥90॥

आस्तां वरम् अवकेशी मा दोह-दमस्य रचय पूग-तरोः ।

एतस्मात् फलिताद् अपि केवलम् उद्वेगम् अधिगच्छ ॥91॥

आरब्धम् अब्धि-मथनं स्वहस्तयित्वा द्वि-जिह्वम् अमरैर् यत् । उचितस् तत्-परिणामो विषमं विषम् एव यज् जातम् ॥92॥

आवर्जितालकालि श्वासोत्कम्प-स्तनार्पितैक-भुजम् ।

शयनं रति-विवश-तनोः स्मरामि शिथिलांशुकं तस्याः ॥93॥

आम्राङ्कुरोऽयम् अरुण-श्यामल-रुचिर् अस्थि-निर्गतः सुतनु । नव-कमठ-कर्पर-पुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥94॥

आभङ्गुराग्र-बहु-गुण-दीर्घास्वाद-प्रदा प्रिया-दृष्टिः । कर्षति मनो मदीयं ह्रद-मीनं बडिश-रज्जुर् इव ॥95॥

आलप यथा यथेच्छसि युक्तं तव कितव किम् अपवारयसि ।

स्त्री-जाति-लाञ्छनम् असौ जीवित-रङ्का सखी सुभग ॥96॥

आस्वादितोऽसि मोहाद् बत विदिता वदन-माधुरी भवतः । मधु-लिप्त-क्षुर रसनाच् छेदाय परं विजानासि ॥97॥

आकृष्टि-भग्न-कटकं केन तव प्रकृति-कोमलं सुभगे ।

धन्येन भुज-मृणालं ग्राह्यं मदनस्य राज्यम् इव ॥98॥

Page 11: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

आरुह्य दूरम् अगणित-रौद्र-क्लेशा प्रकाशयन्ती स्वम् ।

वात-प्रतीच्छन-पटी वहित्रम् इव हरसि मां सुतनु ॥99॥

आयासः पर-हिंसा वैतंसिक-सारमेय तव सारः । त्वाम् अपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥100॥

आनयति पथिक-तरुणं हरिण इह प्रापयन्न् इवात्मानम् । उपकलम् अगोऽपि कोमल-कलम् आवलिक-वलनोत्तरलः ॥101॥

आसीद् एव यद् आर्द्रः किम् अपि तदा किम् अयम् आहतोऽप्य् आह ।

निष्ठुर-भावाद् अधुना कटूनि सखि रटति पटह इव ॥102॥

आज्ञा-करश् च ताडन-परिभव-सहनश् च सत्यम् अहम् अस्याः । न तु शील-शीतलेयं प्रियेतरद् वक्तुम् अपि वेद ॥103॥

आधाय दुग्ध-कलशे मन्थानं श्रान्त-दोर्-लता गोपी ।

अप्राप्त-पारिजाता दैवे दोषं निवेशयति ॥104॥

आस्तां मानः कथनं सखीषु वा मयि निवेद्य-दुर्विनये । शिथिलित-रति-गुण-गर्वा ममापि सा लज्जिता सुतनुः ॥105॥

आवर्तैर् आतर्पण-शोभां डिण्डीर-पाण्डुरैर् दधती ।

गायति मुखरित-सलिला प्रिय-सङ्गम-मङ्गलं सुरसा ॥106॥

इति विभाव्याख्या-समेता ä-कार-व्रज्या ॥

--o)0(o--

i-कार-व्रज्या

इयम् उद्गतिं हरन्ती-नेत्र-निकोचं च विदधती पुरतः । न विजानीमः किं तव वदति सपत्नीव दिन-निद्रा ॥107॥

इदम् उभय-भित्ति-सन्तत-हार-गुणान्तर्-गतैक-कुच-मुकुलम् ।

गुटिका-धनुर् इव बाला-वपुः स्मरः श्रयति कुतुकेन ॥108॥

इह शिखरि-शिखरावलम्बिनि विनोद-दर-तरल-वपुषि तरु-हरिणे । पश्याभिलषति पतितुं विहगी निज-नीड-मोहेन ॥109॥

इक्षुर् नदी-प्रवाहो द्यूतं मान-ग्रहश् च हे सुतनु ।

भ्रू-लतिका च तवेयं भङ्गे रसम् अधिकम् आवहति ॥110॥

इन्दोर् इवास्य पुरतो यद् विमुखी साप-वारणा भ्रमसि । तत् कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥111॥

इह कपट-कुतुक-तरलित-दृशि विश्वासं कुरङ्ग किं कुरुषे । तव रभस-तरलितेयं व्याध-वधूर् वालधौ वलते ॥112॥

Page 12: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

इह वहति बहु महोदधिविभूषणा मानगर्वम् इयम् उर्वी । देवस्य कमठमूर्तेः न पृष्ठं अपि निखिलम् आप्नोति ॥113॥

इति विभाव्याख्या-समेता i-कार-व्रज्या ॥

é-कार-व्रज्या

ईर्ष्या-रोष-ज्वलितो-निज-पति-सङ्गं विचिन्तयंस् तस्याः । च्युत-वसन-जघन-भावन-सान्द्रानन्देन निर्वामि ॥114॥

ईश्वर-परिग्रहोचित-मोहोऽस्यां मधुप किं मुधा पतसि ।

कनकाभिधान-सारा वीत-रसा कितव-कलिकेयम् ॥115॥

ईषद् अवशिष्ट-जडिमा शिशिरे गत-मात्र एव चिरम् अङ्गैः । नव-यौवनेव तन्वी निषेव्यते निर्भरं वापी ॥116॥

इति विभाव्याख्या-समेता é-कार-व्रज्या ॥

--o)0(o--

u-कार-व्रज्या

उल्लसित-भ्रू-धनुषा तव पृथुना लोचनेन रुचिराङ्गि । अचला अपि न महान्तः के चञ्चल-भावम् आनीताः ॥117॥

उपनीय यन् नितम्बे भुजङ्गम् उच्चैर् अलम्बि विबुधैः श्रीः ।

एकः स मन्दर-गिरिः सखि गरिमाणं समुद्वहतु ॥118॥

उल्लसित-लाञ्छनोऽयं ज्योत्स्ना-वर्षी सुधाकरः स्फुरति । आसक्त-कृष्ण-चरणः शकट इव प्रकटित-क्षीरः ॥119॥

उपचारानुनयास् ते कितवस्योपेक्षिताः सखी-वचसा ।

अधुना निष्ठुरम् अपि यदि स वदति कलिकैतवाद् यामि ॥120॥

उषसि परिवर्तयन्त्या मुक्ता-दामोपवीततां नीतम् । पुरुषायित-वैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥121॥

उड्डीनानाम् एषां प्रासादात् तरुणि पक्षिणां पङ्क्तिः ।

विस्फुरति वैजयन्ती-पवन-च्छिन्नापविद्धेव ॥122॥

उज्जागरित-भ्रामित-दन्तुर-दल-रुद्ध-मधुकर-प्रकरे । काञ्चन-केतकि मा तव विकसतु सौरभ्य-सम्भारः ॥123॥

उल्लसित-भ्रूः किम् अतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि । क्षुद्रापचार-विरसः पाकः प्रेम्णो गुडस्येव ॥124॥

Page 13: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

उद्दिश्य निःसरन्तीं सखीम् इयं कपट-कोप-कुटिल-भ्रूः ।

एवम् अवतंसम् आक्षिपद् आहत-दीपो यथा पतति ॥125॥

उदितोऽपि तुहिन-गहने गगन-प्रान्ते न दीप्यते तपनः । कठिन-घृत-पूर-पूर्णे शराव-शिरसि प्रदीप इव ॥126॥

उद्गमनोपनिवेशन-शयन-परावृत्ति-वलन-चलनेषु ।

अनिशं स मोहयति मां हृल्-लग्नः श्वास इव दयितः ॥127॥

उज्झित-सौभाग्य-मद-स्फुट-याच्ञानङ्ग-भीतयोर् यूनोः । अकलित-मनसोर् एका दृष्टिर् दूती निसृष्टार्थी ॥128॥

उत्तम-भुजङ्ग-सङ्गम-निस्पन्द-नितम्ब-चापलस् तस्याः ।

मन्दर-गिरिर् इव विबुधैर् इतस् ततः कृष्यते कायः ॥129॥

उपनीय कलम-कुडवं कथयति सभयश् चिकित्सके हलिकः । शोणं सोमार्ध-निभं वधू-स्तने व्याधिम् उपजातम् ॥130॥

उन्मुकुलिताधर-पुटे-भूति-कण-त्रास-मीलितार्धाक्षि ।

धूमोऽपि नेह विरम-भ्रमरोऽयं श्वसितम् अनुसरति ॥131॥

उपरि परिप्लवते मम बालेयं गृहिणि हंस-मालेव । सरस इव नलिन-नाला त्वम् आशयं प्राप्य वससि पुनः ॥132॥

उत्कम्प-घर्म-पिच्छिल-दोः-साधिक-हस्त-विच्युतश् चौरः ।

शिवम् आशास्ते सुतनु-स्तनयोस् तव पञ्चलाञ्चलयोः ॥133॥

उत्क्षिप्त-बाहु-दर्शित-भुज-मूलं चूत-मुकुल मम सख्या । आकृष्यमाण राजति भवतः परम् उच्च-पद-लाभः ॥134॥

उच्च-कुच-कुम्भ-निहितो हृदयं चालयति जघन-लग्नाग्रः ।

अतिनिम्न-मध्य-सङ्क्रम-दारु-निभस् तरुणि तव हारः ॥135॥

उल्लसित-शीत-दीधिति-कलोपकण्ठे स्फुरन्ति तारौघाः । कुसुमायुध-विधृत-धनुर्-निर्गत-मकरन्द-बिन्दु-निभाः ॥136॥

उपनीय प्रियम् असमय-विदं च मे दग्ध-मानम् अपनीय ।

नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥137॥

उत्तम-वनितैक-गतिः करीव सरसी-पयः सखी-धैर्यम् । आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥138॥

इति विभाव्याख्या-समेता u-कार-व्रज्या ॥

--o)0(o--

Page 14: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

ü-कार-व्रज्या

ऊढामुनातिवाहय पृष्ठे लग्नापि कालम् अचलापि । सर्वंसहे कठोर-त्वचः किम् अङ्केन कमठस्य ॥139॥

इति विभाव्याख्या-समेता ü-कार-व्रज्या ॥

--o)0(o--

å-कार-व्रज्या

ऋजुना निधेहि चरणौ परिहर सखि निखिल-नागराचारम् । इह डाकिनीति पल्ली-पतिः कटाक्षेऽपि दण्डयति ॥140॥

ऋषभोऽत्र गीयत इति श्रुत्वा स्वर-पारगा वयं प्राप्ताः ।

को वेद गोष्ठम् एतद् गो-शान्तौ विहित-बहु-मानम् ॥141॥

इति विभाव्याख्या-समेता å-कार-व्रज्या ॥

--o)0(o--

e-कार-व्रज्या

एको हरः प्रियाधर-गुण-वेदी दिविषदोऽपरे मूढाः । विषम् अमृतं वा समम् इति यः पश्यन् गरलम् एव पपौ ॥142॥

एष्यति मा पुनर् अयम् इति गमने यद् अमङ्गलं मयाकारि ।

अधुना तद् एव कारणम् अवस्थितौ दग्ध-गेह-पतेः ॥143॥

एकैकशो युव-जनं विलङ्घमानाक्ष-निकरम् इव तरला । विश्राम्यति सुभग त्वाम् अङ्गुलिर् आसाद्य मेरुम् इव ॥144॥

एकः स एव जीवति स्वहृदय-शून्योऽपि सहृदयो राहुः ।

यः सकल-लघिम-कारणम् उदरं न बिभर्ति दुष्पूरम् ॥145॥

एकेन चूर्ण-कुन्तलम् अपरेण करेण चिबुकम् उन्नमयन् । पश्यामि बाष्प-धौत-श्रुति नगर-द्वारि तद्-वदनम् ॥146॥

एकं जीवन-मूलं चञ्चलम् अपि तापयन्तम् अपि सततम् ।

अन्तर् वहति वराकी सा त्वां नासेव निःश्वासम् ॥147॥

एकं वदति मनो मम यामि न यामीति हृदयम् अपरं मे । हृदय-द्वयम् उचितं तव सुन्दरि हृत-कान्त-चित्तायाः ॥148॥

एरण्ड-पत्त्र-शयना जनयन्ती स्वेदम् अलघु-जघन-तटा ।

धूलि-पुटीव मिलन्ती स्मर-ज्वरं हरति हलिक-वधूः ॥149॥

इति विभाव्याख्या-समेता e-कार-व्रज्या ॥

Page 15: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

--o)0(o--

क-कार-व्रज्या

केलि-निलयं सखीम् इव नयति नवोढां स्वयं न मां भजते । इत्थं गृहिणीम् अर्ये स्तुवति प्रतिवेशिना हसितम् ॥150॥

काल-क्रम-कमनीय-क्रोडेयं केतकीति काशंसा ।

वृद्धिर् यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ॥151॥

कृतकस्वाप मदीय-श्वास-ध्वनि-दत्त-कर्ण किं तीव्रैः । विध्यसि मां निःश्वासैः स्मरः शरैः शब्द-वेधीव ॥152॥

क्व स निर्मोक-दुकूलः क्वालङ्करणाय फणि-मणि-श्रेणी । कालिय-भुजङ्ग-गमनाद् यमुने विश्वस्य गम्यासि ॥153॥

किञ्चिन् न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।

मयि पद-पतिते केवलम् अकारि शुक-पञ्जरो विमुखः ॥154॥

कृत-हसित-हस्त-तालं मन्मथ-तरलैर् विलोकितां युवभिः । क्षिप्तः क्षिप्तो निपतन्न् अङ्गे नर्तयति भृङ्गस् ताम् ॥155॥

कमल-मुखि सर्वतोमुख-निवारणं विदधद् एव भूषयति ।

रोधोऽरुद्ध-स्वरसास् तरङ्गिणीस् तरल-नयनाश् च ॥156॥

कितव प्रपञ्चिता सा भवता मन्दाक्ष-मन्द-सञ्चारा । बहु-दायैर् अपि सम्प्रति पाशकसारीव नायाति ॥157॥

कः श्लाघनीय-जन्मा माघ-निशीथेऽपि यस्य सौभाग्यम् ।

प्रालेयानिल-दीर्घः कथयति काञ्ची-निनादोऽयम् ॥158॥

किम् अशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म । सा गिरिश-भुज-भुजङ्गम-फेणोपधानाद्य निद्राति ॥159॥

कृत्रिम-कनकेनेव प्रेम्णा मुषितस्य वार-वनिताभिः । लघुर् इव वित्त-विनाश-क्लेशो जन-हास्यता महती ॥160॥

किं पर्व-दिवसम् आर्जित-दन्तोष्ठि निजं वपुर् न मण्डयसि । स त्वां त्यजति न पर्वस्व् अपि मधुराम् इक्षु-यष्टिम् इव ॥161॥

कष्टं साहस-कारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।

उपवीताद् अपि विदितो न द्विज-देहस् तपस्वी ते ॥162॥

क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्य् एव । रौद्रेऽनभ्रेऽपि नभः-सुरापगा-वारि-वृष्टिर् एव ॥163॥

कूप-प्रभवाणां परम् उचितम् अपां पट्ट-बन्धनं मन्ये ।

Page 16: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥164॥

कररुह-शिखा-निखात भ्रान्त्वा विश्रान्त रजनि-दुरवाप । रविर् इव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥165॥

किं करवाणि दिवा-निशम् अपि लग्ना सहज-शीतल-प्रकृतिः ।

हन्त सुखयामि न प्रियम् आत्मानम् इवात्मनश् छाया ॥166॥

केशैः शिरसो गरिमा मरणं पीयूष-कुण्ड-पातेन । दयित-वहनेन वक्षसि यदि भारस् तद् इदम् अचिकित्स्यम् ॥167॥

किञ्चित् कर्कशताम् अनु रसं प्रदास्यन् निसर्ग-मधुरं मे ।

इक्षोर् इव ते सुन्दरि मानस्य ग्रन्थिर् अपि काम्यः ॥168॥

केन गिरिशस्य दत्ता बुद्धिर् भुजगं जटावनेऽर्पयितुम् । येन रति-रभस-कान्ता-कर-चिकुराकर्षणं मुषितम् ॥169॥

कर-चरण-काञ्चि-हार-प्रहारम् अवचिन्त्य बल-गृहीत-कचः ।

प्रणयी चुम्बति दयिता-वदनं स्फुरद्-अधरम् अरुणाक्षम् ॥170॥

कुरुतां चापलम् अधुना कलयतु सुरसासि यादृशी तद् अपि । सुन्दरि हरीतकीम् अनु परिपीता वारिधारेव ॥171॥

कज्जल-तिलक-कलङ्कित-मुख-चन्द्रे गलित-सलिल-कण-केशि ।

नव-विरह-दहन-तूलो जीवयितव्यस् त्वया कतमः ॥172॥

कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः । तृण-मात्र-जीवना अपि करिणो दान-द्रवार्द्र-कराः ॥173॥

किं हसथ किं प्रधावथ किं जनम् आह्वयथ बालका विफलम् ।

तद् अथ दर्शयति यथारिष्टः कण्ठेऽमुना जगृहे ॥174॥

कातरता-केकरित-स्मर-लज्जा-रोष-मसृण-मधुराक्षी । योक्तुं न मोक्तुम् अथवा वलतेऽसाव् अर्थ-लब्ध-रतिः ॥175॥

केतक-गर्भे गन्धादरेण दूराद् अमी द्रुतम् उपेताः ।

मदन-स्यन्दन-वाजित इव मधुपा धूलिम् आददते ॥176॥

को वक्रिमा गुणाः के का कान्तिः शिशिर-किरण-लेखानाम् । अन्तः प्रविश्य यासाम् आक्रान्तं पशु-विशेषेण ॥177॥

कृत-विविध-मथन-यत्नः पराभावाय प्रभुः सुरासुरयोः ।

इच्छति सौभाग्यम् अदात् स्वयंवरेण श्रियं विष्णुः ॥178॥

किं पुत्रि गण्ड-शैल-भ्रमेण नव-नीरदेषु निद्रासि । अनुभव चपलाविलसित-गर्जित-देशान्तर-भ्रान्तीः ॥179॥

कान्तः पदेन हत इति सरलाम् अपराध्य किं प्रसादयथ ।

Page 17: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

सोऽप्य् एवम् एव सुलभः पद-प्रहारः प्रसादः किम् ॥180॥

कर्ण-गतेयम् अमोघा दृष्टिस् तव शक्तिर् इन्द्र-दत्ता च । सा नासादित-विजया क्वचिद् अपि नापार्थ-पतितेयम् ॥181॥

क्लेशयसि किम् इति दूतीर् यद् अशक्यं सुमुखि तव कटाक्षेण ।

कामोऽपि तत्र सायकम् अकीर्ति-शङ्की न सन्धत्ते ॥182॥

को वेद मूल्यम् अक्ष-द्यूते प्रभुणा पणीकृतस्य विधोः । प्रतिविजये यत् प्रतिपणम् अधरं घर-नन्दिनी विदधे ॥183॥

कुपितां चरण-प्रहरण-भयेन मुञ्चामि न खलु चण्डि त्वाम् ।

अलिर् अनिल-चपल-किसलय-ताडन-सहनो लतां भजते ॥184॥

कोपाकृष्ट-भ्रू-स्मर-शरासने संवृणु प्रिये पततः । छिन्न-ज्या-मधुपान् इव कज्जल-मलिनाश्रु-जल-बिन्दून् ॥185॥

कामेनापि न भेत्तुं किम् उ हृदयम् अपारि बाल-वनितानाम् । मूढ-विशिख-प्रहारोच्छूनम् इवाभाति यद्-वक्षः ॥186॥

किं पर-जीवैर् दीव्यसि विस्मय-मधुराक्षि गच्छ सखि दूरम् ।

अहिम् अधिचत्वरम् उरग-ग्राही खेलयतु निर्विघ्नः ॥187॥

कर-चरणेन प्रहरति यथा यथाङ्गेषु कोप-तरलाक्षी । रोषयति परुष-वचनैस् तथा तथा प्रेयसीं रसिकः ॥188॥

कस् तां निन्दति लुम्पति कः स्मर-फलकस्य वर्णकं मुग्धः ।

को भवति रत्न-कण्टकम् अमृते कस्यारुचिर् उदेति ॥189॥

कोपवति पाणि-लीला-चञ्चल-चूताङ्कुरे त्वयि भ्रमति । कर-कम्पित-करवाले स्मर इव सा मूर्च्छिता सुतनुः ॥190॥

कौलीन्यादलमेनां भजामि नकुलं स्मरः प्रमाणयति ।

तद्-भावनेन भजतो मम गोत्र-स्खलनम् अनिवार्यम् ॥191॥

कुत इह कुरङ्ग-शावक केदारे कलम् अमञ्जरीं त्यजसि । तृण-बाणस् तृण-धन्वा तृण-घटितः कपट-पुरुषोऽयम् ॥192॥

इति विभाव्याख्या-समेता क-कार-व्रज्या ॥

--o)0(o--

ख-कार-व्रज्या

खल-सख्यं प्राङ् मधुरं वयोऽनतराले निदाघ-दिनम् अन्ते । एकआदि-मध्य-परिणति-रमणीया साधु-जन-मैत्री ॥193॥

इति विभाव्याख्या-समेता ख-कार-व्रज्या ॥

Page 18: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

--o)0(o--

ग-कार-व्रज्या

गुणम् अधिगतम् अपि धनवान् न चिरान् नाशयति रक्षति दरिद्रः । मज्जयति रज्जुम् अम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥194॥

गुरुर् अपि लघूपनीतो न निमज्जति नियतम् आशये महतः ।

वानकरोपनीतः शैलो मकरालयस्येव ॥195॥

गौरी-पतेर् गरीयो गरलं गत्वा गले जीर्णम् । जीर्यति कर्णे महतां दुर्वादो नाल्पम् अपि विशति ॥196॥

गृहपति-पुरतो जारं कपट-कथा-कथित-मन्मथावस्थम् ।

प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥197॥

गति-गञ्जित-वर-युवतिः करी कपोलौ करोतु मद-मलिनौ । मुख-बन्ध-मात्र-सिन्धुर लबोदर किं मदं वहसि ॥198॥

गेहिन्याः शृण्वन्ती गोत्र-स्खलितापराधतो मानम् ।

स्निग्धां प्रिये स-गर्वां सखीषु बाला दृशं दिशति ॥199॥

gréñàa-maye samaye'smin विनिर्मितं कलय केलि-वन-मूले । अलम् आलवाल-वलय-च्छलेन कुण्डलितम् इव शैत्यम् ॥200॥

गुण-बद्ध-चरण इति मा लीला-विहगं विमुञ्च सखि मुग्धे ।

अस्मिन् वलयित-शाखे क्षणेन गुण-यन्त्रणं त्रुटति ॥201॥

गुरु-गर्जि-सान्द्र-विद्युद्-भय-मुद्रित-कर्ण-चक्षुषां पुरतः । बाला चुम्बति जारं वज्राद् अधिको हि मदनेषुः ॥202॥

गृहिणी-गुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।

मानः प्रभुता वाम्यं विभूषणं वाम-नयनानाम् ॥203॥

गुणम् आन्तरम् अगुणं वा लक्ष्मीर् गङ्गा च वेद हरि-हरयोः । एका पदेऽपि रमते न वसति निहिता शिरस्य् अपरा ॥204॥

गत्वा जीवित-संशयम् अभ्यस्तः सोढुम् अतिचिराद् विरहः ।

अकरुणः पुनर् अपि दित्ससि सुरत-दुरभ्यासम् अस्माकम् ॥205॥

गोत्र-स्खलित-प्रश्नेऽप्य् उत्तरम् अतिशील-शीतलं दत्त्वा । निःश्वस्य मोघ-रूपे स्व-वपुषि निहितं तया चक्षुः ॥206॥

गन्ध-ग्राहिणि शालोन्मीलित-निर्यास-निहित-निखिलाङ्गि ।

उपभुक्त-मुक्त-भूरुह-शतेऽधुना भ्रमरि न भ्रमसि ॥207॥

Page 19: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा । उचितज्ञासि तुले किं तुलयसि गुञ्जा-फलैः कनकम् ॥208॥

गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।

मम नौका-द्वितयार्पित-गुण इव हृदयं द्विधा भवति ॥209॥

गुण आकर्षण-योग्यो धनुष इवैकोऽपि लक्ष-लाभाय । लूतातन्तुभिर् इव किं गुणैर् विमर्दासहैर् बहुभिः ॥210॥

गायति गीते वंशे वादयति स विपञ्चीषु ।

पाठयति पञ्जर-शुकं तव सन्देशाक्षरं रामा ॥211॥

गणयति न मधु-व्ययम् अयम् अविरतम् आपिबतु मधुकरः कुमुदम् । सौभाग्य-मानवान् परम् असूयति द्यु-मणये चन्द्रः ॥212॥

गुण-विधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।

हृतम् अमुना मालायाः समीरणेनेव सौरभ्यम् ॥213॥

गुरु-सदने नेदीयसि चरण-गते मयि च मूकयापि तया । नूपुरम् अपास्य पदयोः किं न प्रियम् ईरितं प्रियया ॥214॥

ग्रन्थिलतया किम् इक्षोः किम् अपभ्रंशेन भवति गीतस्य ।

किम् अनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥215॥

गेहिन्या चिकुर-ग्रह-समय-ससीत्कार-मीलित-दृशापि । बाला-कपोल-पुलकं विलोक्य निहितोऽस्मि शिरसि पदा ॥216॥

गुरु-पक्ष्म जागरारुण-घूर्णत्-तारं कथञ्चिद् अपि वलते ।

नयनम् इदं स्फुट-नख-पद-निवेश् a-कृत-कोप-कुटिल-भ्रु ॥217॥

इति विभाव्याख्या-समेता ग-कार-व्रज्या ॥

--o)0(o--

घ-कार-व्रज्या

घटित-जघनं निपीडित-पीनोरु न्यस्त-निखिल-कुच-भारम् । आलिङ्गन्त्य् अपि बाला वदत्य् असौ मुञ्च मुञ्चेति ॥218॥

घटित-पलाश-कपाटं निशि निशि सुखिनो हि शेरते पद्माः ।

उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥219॥

घूर्णन्ति विप्रलब्धाः स्नेहापायात् प्रदीप-कलिकाश् च । प्रातः प्रस्थित-पान्थ-स्त्री-हृदयं स्फुटति कमलं च ॥220॥

इति विभाव्याख्या-समेता घ-कार-व्रज्या ॥

Page 20: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

--o)0(o--

च-कार-व्रज्या

चपलस्य पलित-लाञ्छित-चिकुरं दयितस्य मौलिम् अवलोक्य । खेदोचितेऽपि समये संमदम् एवाददे गृहिणी ॥221॥

चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् । तृप्यामि पङ्किलाम् इव पिबन् नदीं नलिन-नालेन ॥222॥

चपल-भुजङ्गी-भुक्तोज्झित शीतल-गन्धवह निशि भ्रान्त ।

अपराशां पूरयितुं प्रत्यूष-सदागते गच्छ ॥223॥

चिर-पथिक द्राघिम-मिलद्-अलक-लता-शैवलावलि-ग्रथिला । कर-तोयेव मृगाक्ष्या दृष्टिर् इदानीं सदानीरा ॥224॥

चण्डि दर-चपल-चेल-व्यक्तोरु-विलोकनैक-रसिकेन ।

धूलि-भयाद् अपि न मया चरण-हृतौ कुञ्चितं चक्षुः ॥225॥

चल-कुण्डल-चलद्-अलक-स्खलद्-उरसिज-वसन-सज्जद्-ऊरु-युगम् । जघन-भर-क्लम-कूणित-नयनम् इदं हरति गतम् अस्याः ॥226॥

चरणैः पराग-सैकतम् अफलम् इदं लिखसि मधुप केतक्याः ।

इह वसति कान्ति-सारे नान्तः-सलिलापि मधु-सिन्धुः ॥227॥

चिर-काल-पथिक शङ्का-तरङ्गिताक्षः किम् ईक्षसे मुग्ध । त्वन्-निस्त्रिंशाश्लेष-व्रण-किणराजीयम् एतस्याः ॥228॥

चपलां यथा मदान्धश् छायामयम् आत्मनः करो हन्ति । आस्फालयति करं प्रतिगजस् तथायं पुरो रुद्धः ॥229॥

चुम्बन-लोलुप-मद्-अधर-हृत-काश्मीरं स्मरन् न तृप्यामि ।

हृदय-द्विरदालान-स्तम्भं तस्यास् तद्-ऊरु-युगम् ॥230॥

चिकुर-विसारण-तिर्यङ्-नत-कण्ठी विमुख-वृत्तिर् अपि बाला । त्वाम् इयम् अङ्गुलि-कल्पित-कचावकाशा विलोकयति ॥231॥

चुम्बन-हृताञ्जनार्घं स्फुट-जागर-रागम् ईक्षणं क्षिपसि ।

किम् उषसि वियोग-कातरम् असमेषुर् इवार्ध-नाराचम् ॥232॥

इति विभाव्याख्या-समेता च-कार-व्रज्या ॥

--o)0(o--

छ-कार-व्रज्या

छाया-ग्राही चन्द्रः कूटत्वं सततम् अम्बुजं व्रजति ।

Page 21: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥233॥

छाया-मात्रं पश्यन्न् अधोमुखोऽप्य् उद्गतेन धैर्येण । तुदति मम हृदय-निपुणा राधा-चक्रं किरीतीव ॥234॥

इति विभाव्याख्या-समेता छ-कार-व्रज्या ॥

--o)0(o--

ज-कार-व्रज्या

जल-बिन्दवः कतिपये नयनाद् गमनोद्यमे तव स्खलिताः । कान्ते मम गन्तव्या भूर् एतैर् एव पिच्छिलिता ॥235॥

जृम्भोत्तम्भित-दोर्-युग-यन्त्रित-ताटङ्क-पीडित-कपोलम् ।

तस्याः स्मरामि जल-कण-लुलिताञ्जनम् अलस-दृष्टि मुखम् ॥236॥

जागरित्वा पुरुषं परं वने सर्वतो मुखं हरसि । अति शरद्-अनुरूपं तव शीलम् इदं जाति-शालिन्याः ॥237॥

इति विभाव्याख्या-समेता ज-कार-व्रज्या ॥

--o)0(o--

झ-कार-व्रज्या

झङ्कृत-कङ्कण-पाणि-क्षेपैः स्तम्भावलम्बनैर् मौनैः । शोभयसि शुष्क-रुदितैर् अपि सुन्दरि मन्दिर-द्वारम् ॥246॥

इति विभाव्याख्या-समेता झ-कार-व्रज्या ॥

--o)0(o--

ढ-कार-व्रज्या

ढक्काम् आहत्य मदं वितन्वते करिण इव चिरं पुरुषाः । स्त्रीणां करिणीनाम् इव मदः पुनः स्व-कुल-नाशाय ॥247॥

इति विभाव्याख्या-समेता ढ-कार-व्रज्या ॥

--o)0(o--

Page 22: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

त-कार-व्रज्या

तां तापयन्ति मन्मथ-बाणास् त्वां प्रीणयन्ति बत सुभग । तपन-करास् तपन-शिलां ज्वलयन्ति विधुं मधुरयन्ति ॥248॥

तव सुतनु सानुमत्या बहु-धातु-जनित-नितम्ब-रागायाः । गिरि-वर-भुव इव लाभेनाप्नोमि द्व्य्-अङ्गुलेन दिवम् ॥249॥

त्यक्तो मुञ्चति जीवनम् उज्झति नानुग्रहेऽपि लोलुत्वम् ।

किं प्रावृषेव पद्माकरस्य करणीयम् अस्य मया ॥250॥

त्वद्-विरहापदि पाण्डुस् तन्वङ्गी छाययैव केवलया । हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥251॥

त्वयि विनिवेशित-चित्ता सुभग गता केवलेन कायेन ।

घन-जाल-रुद्ध-मीना नदीव सा नीर-मात्रेण ॥252॥

त्वयि संसक्तं तस्याः कठोरतर हृदयम् असम-शर-तरलम् । मारुत-चलम् अञ्चलम् इव कण्टक-सम्पर्कतः स्फुटितम् ॥253॥

त्वम् असूर्यंपश्या सखि पदम् अपि न विनापवारणं भ्रमसि ।

छाये किम् इह विधेयं मुञ्चन्ति न मूर्तिमन्तस् त्वाम् ॥254॥

तव विरहे विस्तारित-रजनौ जनितेन्दु-चन्दन-द्वेषे । विसिनीव माघ-मासे विना हुताशने सा दग्धा ॥255॥

तरुणि त्वच्-चरणाहति-कुसुमित-कङ्केल्लि-कोरक-प्रकरम् ।

कुटिल-चरिता सपत्नी न पिबति बत शोक-विकलापि ॥256॥

तल्पे प्रभुर् इव गुरुर् इव मनसिज-तन्त्रे श्रमे भुजिष्येव । गेहे श्रीर् इव गुरु-जन-पुरतो मूर्तेव सा व्रीडा ॥257॥

त्वम् अलभ्या मम तावन् मोक्तुम् अशक्तस्य संमुखं व्रजतः ।

छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥258॥

तपसा क्लेशित एष प्रौढ-बलो न खलु फाल्गुनेऽप्य् आसीत् । मधुना प्रमत्तम् अधुना को मदनं मिहिरम् इव सहते ॥259॥

त्वद्-गमन-दिवस-गण-नावलक्ष-रेखाभिर् अङ्किता सुभग ।

गण्ड-स्थलीव तस्याः पाण्डुरिता भवन-भित्तिर् अपि ॥260॥

तस्याग्राम्यस्याहं सखि वक्र-स्निग्ध-मधुरया दृष्ट्या । विद्धा तद्-एक-नेया पोत्रिण इव दंष्ट्रया धरणी ॥261॥

त्वयि कुग्राम-वट-द्रुम वैश्रवणो वसतु वा लक्ष्मीः ।

पामर-कुठार-पातात् कासर-शिरसैव ते रक्षा ॥262॥

तव मुखर वदन-दोषं सहमाना मोक्तुम् अक्षमा सुतनुः ।

Page 23: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥263॥

तृण-मुखम् इव न खलु त्वां त्यजन्त्य् अमी हरिण वैरिणः शवराः । यशसैव जीवितम् इदं त्यज योजित-शृङ्ग-सङ्ग्रामः ॥264॥

tripura-ripor iva गङ्गा मम मानिनि जनित-मदन-दाहस्य ।

जीवनम् अर्पित-शिरसो ददासि चिकुर-ग्रहेणैव ॥265॥

त्वत्-सङ्कथासु मुखरः सनिन्द-सानन्द-सावहित्थ इव । स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥266॥

त्वयि सर्पति पथि दृष्टिः सुन्दर वृति-विवर-निर्गता तस्याः । दर-तरल-भिन्न-शैवल-जाला शफरीव विस्फुरति ॥267॥

ते सुतनु शून्य-हृदया ये शङ्खं शून्य-हृदयम् अभिदधति ।

अङ्गीकृत-कर-पत्त्रो यस् तव हस्त-ग्रहं कुरुते ॥268॥

ते श्रेष्ठिनः क्व सम्प्रति शक्र-ध्वज यैः कृतस् तवोच्छ्रायः । ईषां वा मेढिं वाधुनातनास् त्वां विधित्सन्ति ॥269॥

तानवम् एत्य छिन्नः परोपहित-राग-मदन-सङ्घटितः ।

कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥270॥

तस्मिन् गतार्द्र-भावे वीत-रसे शुण्ठि-शकल इव पुरुषे । अपि भूति-भाजि मलिने नागर-शब्दो विडम्बाय ॥271॥

तमसि घने विषमे पथि जम्बुकम् उल्का-मुखं प्रपन्नाः स्मः ।

किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥272॥

त्वाम् अभिलषतो मानिनि मम गरिम-गुणोऽपि दोषतां यातः । पङ्किल-कूलां तटिनीं यियासतः सिन्धुर् अस्य् एव ॥273॥

तिमिरेऽपि दूर-दृश्या कठिनाश्लेषे च रहसि मुखरा च ।

शङ्ख-मय-वलय-राजी गृह-पति-शिरसा सह स्फुटतु ॥274॥

तव वृत्तेन गुणेन च समुचित-सम्पन्न-कण्ठ-लुठनायाः । हार-स्रज इव सुन्दरि कृतः पुनर् नायकस् तरलः ॥275॥

इति विभाव्याख्या-समेता त-कार-व्रज्या ॥

--o)0(o--

द-कार-व्रज्या

दर्शन-विनीत-माना गृहिणी हर्षोल्लसत्-कपोल-तलम् । चुम्बन-निषेध-मिषतो वदनं पिदधाति पाणिभ्याम् ॥276॥

Page 24: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

देह-स्तम्भः स्खलनं शैथिल्यं वेपथुः प्रिय-ध्यानम् । पथि पथि गगनाश्लेषः कामिनि कस् तेऽभिसार-गुणः ॥277॥

द्राघयता दिवसानि त्वदीय-विरहेण तीव्र-तापेन । ग्रीष्मेणेव नलिन्या जीवनम् अल्पीकृतं तस्याः ॥278॥

दुर्जन-सहवासाद् अपि शीलोत्कर्षं न सज्जनस् त्यजति । प्रतिपर्व-तपन-वासी निःसृत-मात्रः शशी शीतः ॥279॥

दयित-प्रहितां दूतीम् आलम्ब्य करेण तमसि गच्छन्ती ।

स्वेद-च्युत-मृगनाभिर् दूराद् गौराङ्गि दृश्यासि ॥280॥

दयिता-गुणः प्रकाशं नीतः स्वस्यैव वदन-दोषेण । प्रतिदिन-विदलित-वाटी-वृति-गह्टनैः खिद्यसे किम् इति ॥281॥

दाक्षिण्यान् म्रदिमानं दधतं मा भानुम् एनम् अवमंस्थाः ।

रौद्रीम् उपागतेऽस्मिन् कः क्षमते दृष्टिम् अपि दातुम् ॥282॥

दृष्ट्यैव विरह-कातर-तारकया प्रिय-मुखे समर्पितया । यान्ति मृग-वल्लभायाः पुलिन्द-बाणार्दिताः प्राणाः ॥283॥

दूर-स्थापित-हृदयो गूढ-रहस्यो निकामम् आशङ्कः । आश्लेषो बालानां भवति खलानां च सम्भेदः ॥284॥

द्वारे गुरवः कोणे शुकः सकाशे शिशुर् गृहे सख्यः । कालासह क्षमस्व प्रिय प्रसीद प्रयात-महः ॥285॥

दधि-कण-मुक्ता-भरण-श्वासोत्तुङ्ग-स्तनार्पण-मनोज्ञम् । प्रियम् आलिङ्गति गोपी मन्थन-श्रम-मन्थरैर् अङ्गैः ॥286॥

दलितोद्वेगेन सखि प्रियेण लग्नेन रागम् आवहता ।

मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥287॥

दृष्टम् अदृष्ट-प्रायं दयितं कृत्वा प्रकाशितस् तनया । हृदयं करेण ताडितम् अथ मिथ्या व्यञ्जित-त्रपया ॥288॥

दर्शित-यमुनोच्छ्राये भ्रू-विभ्रम-भाजि वलति तव नयने ।

क्षिप्त-हले हलधर इव सर्वं पुरमर्जितं सुतनु ॥289॥

दयित-प्रार्थित-दुर्लभ-मुख-मदिरा-सारसेक-सुकुमारः । व्यथयति विरहे बकुलः क्व परिचयः प्रकृति-कठिनानाम् ॥290॥

द्वित्रैर् एष्यामि दिनैर् इति किं तद् वचसि सखि तवाश्वासः ।

कथयति चिर-पथिकं तं दूर-निखातो नखाङ्कस् ते ॥291॥

दयित-स्पर्शोन्मीलित-धर्म-जल-स्खलित-चरण-खलाक्षे । गर्व-भर-मुखरिते सखि तच्-चिकुरान् किम् अपराधयसि ॥292॥

Page 25: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

दुष्ट-ग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन । भौमेनेव निजं कुलम् अङ्गार-कवत्-कृतं येन ॥293॥

दर्शित-चापोच्छ्रायैस् तेजोवद्भिः सुगोत्र-सञ्जातैः ।

हीरैर् अप्स्व् अपि वीरैर् आपत्स्व् अपि गम्यते नाधः ॥294॥

दर-निद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून् मे । मुग्धे तव दृष्टिर् असाव् अर्जुन-यन्त्रेषुर् इव हन्ति ॥295॥

दुर्गत-गृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी । मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥296॥

durgata-gehini jarjara-mandira-suptaiva vandase candram |

वयम् इन्दु-वञ्चित-दृशो निचुलित-दोला-विहारिण्यः ॥297॥

दीप-दशा कुल-युवतिर् वैदग्ध्येनैव मलिनताम् एति । दोषा अपि भूषायै गणिकायाः शशि-कलायाश् च ॥298॥

दीर्घ-गवाक्ष-मुखान्तर्-निपातिनस् तरणि-रश्मयः शोणाः ।

नृहरि-नखा इव दानव-वक्षः प्रविशन्ति सौध-तलम् ॥299॥

दर-तरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दर-हसिते । आस्तां कुसुमं वीरः स्मरोऽधुना चित्र-धनुषापि ॥300॥

दुष्ट-सखी-सहितेयं पूर्णेन्दु-मुखी सुखाय नेदानीम् ।

राकेव विष्टि-युक्ता भवतोऽभिमताय निशि भवतु ॥301॥

दलिते पलाल-पुञ्जे वृषभं परिभवति गृह-पतौ कुपिते । निभृत-निभालित-वदनौ हलिक-वधू-देवरौ हसतः ॥302॥

दीप्यन्तां ये दीप्त्यै घटिता मणयश् च वीर-पुरुषाश् च । तेजः स्व-विनाशाय तु नृणां तृणानाम् इव लघूनाम् ॥303॥

इति विभाव्याख्या-समेता द-कार-व्रज्या ॥

--o)0(o--

ध-कार-व्रज्या

धूमैर् अश्रु निपातय दह शिखया दहन-मलिनयाङ्गारैः । जागरयिष्यति दुर्गत-गृहिणी त्वां तद् अपि शिशिर-निशि ॥304॥

धैर्यं निधेहि गच्छतु रजनी सोऽप्य् अस्तु सुमुखि सोत्कण्ठः । प्रविश हृदि तस्य दूरं क्षण-धृत-मुक्ता स्मरेषुर् इव ॥305॥

धवल-नख-लक्ष्म दुर्बलम् अकलैत-नेपथ्यम् अलक-पिहिताक्ष्याः ।

द्रक्ष्यामि मद्-अवलोक-द्वि-गुणाश्रु वपुः पुर-द्वारि ॥306॥

Page 26: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

धर्मारम्भेऽप्य् असतां पर-हिंसैव प्रयोजिका भवति । काकानाम् अभिषेकेऽकारणतां वृष्टिर् अनुभवति ॥307॥

इति विभाव्याख्या-समेता ध-कार-व्रज्या ॥

--o)0(o--

न-कार-व्रज्या

नीरावतरण-दन्तुरसैकत-सम्भेद-मेदुरैः शिशिरे । राजन्ति तूल-राशि-स्थूल-पटैर् इव तटैः सरितः ॥308॥

निज-काय-च्छायायां विश्रम्य निदाघ-विपदम् अपनेतुम् ।

बत विविधास् तनु-भङ्गीर् मुग्ध-करङ्गीयम् आचरति ॥309॥

न हसन्ति जरठ इति यद् वल्लव-वनिता नमन्ति नन्दम् अपि । सखि स यशोदा-तनयो नित्यं कन्दलित-कन्दर्पः ॥310॥

नीता स्वभावम् अर्पित-वपुर् अपि वाम्यं न कामिनी त्यजति ।

हर-देहार्ध-ग्रथिता निदर्शनं पार्वती तत्र ॥311॥

नागर-भोगानुमित-स्व-वधू-सौन्दर्य-गर्व-तरलस्य । निपतति पदं न भूमौ ज्ञाति-पुरस् तन्तु-वायस्य ॥312॥

निपतति चरणे कोणे प्रविश्य निशि यन् निरीक्षते कस् तत् ।

सखि स खलु लोक-पुरतः खलः स्व-गरिमाणम् उद्गिरति ॥313॥

न विमोचयितुं शक्यः क्षमां महान् मोचितो यदि कथंचित् । मन्दर-गिरिर् इव गरलं निवर्तते ननु समुत्थाप्य ॥314॥

नियतैः पदैर् निषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।

सम्भवद् अन्य-गतिः कः सङ्क्रम-काष्ठं दुरीशं च ॥315॥

निज-पद-गति-गुण-रञ्जित-जगतां करिणां च सत्-कवीनां च । वहताम् अपि महिमानं शोभायै सज्जना एव ॥316॥

नोत्तपने न स्नेहं हरति न निर्वाति न मलिनो भवति ।

तस्योज्ज्वलो निशि निशि प्रेमा रत्न-प्रदीप इव ॥317॥

निहितान् निहितान् उज्झति नियतं मम पार्थिवान् अपि प्रेम । भ्रामं भ्रामं तिष्ठति तत्रैव कुलाल-चक्रम् इव ॥318॥

निर्भरम् अपि सम्भुक्तं दृष्ट्या प्रातः पिबन् न तृप्यामि ।

जघनम् अनंशुकम् अस्याः कोक इवाशिशिर-कर-बिम्बम् ॥319॥

निविड-घटितोरु-युगलां श्वासोत्तब्ध-स्तनार्पित-व्यजनाम् । तां स्निग्ध-कुपित-दृष्टिं स्मरामि रत-निःसहां सुतनुम् ॥320॥

Page 27: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

निर्गुण इति मृत इति च द्वाव् एकार्थाभिधायिनौ विद्धि ।

पश्य धनुर्-गुण-शून्यं निर्जीवं तद् इह शंसन्ति ॥321॥

निज-सूक्ष्म-सूत्र-लम्बी विलोचनं तरुण ते क्षणं हरतु । अयम् उद्गृहीत-वडिशः कर्कट इव मर्कटः पुरतः ॥322॥

नागर गीतिर् इवासौ ग्राम-स्थित्यापि भूषिता सुतनुः । कस्तूरी न मृगोदर-वास-वशाद् विस्रताम् एति ॥323॥

नख-लिखित-स्तनि कुर-बक-मय-पृष्ठे भूमि-लुलित-विरसाङ्गि ।

हृदय-विदारण-निःसृत-कुसुमास्र-शरेव हरसि मनः ॥324॥

नीता लघिमानम् इयं तस्यां गरिमाणम् अधिकम् अर्पयसि । भार इव विषम-भार्यः सुदुर्वहो भवति गृह-वासः ॥325॥

न च दूती न च याच्ञा न चाञ्जलिर् न च कटाक्ष-विक्षेपः ।

सौभाग्य-मानिनां सखि कच-ग्रहः प्रथमम् अभियोगः ॥326॥

निशि विषम-कुसुम-विशिख-प्रेरितयोर् मौन-लब्ध-रति-रसयोः । मानस् तथैव विलसति दम्पत्योर् अशिथिल-ग्रन्थिः ॥327॥

निज-गात्र-निर्विशेष-स्थापितम् अपि सारम् अखिलम् आदाय ।

निर्मोकं च भुजङ्गी मुञ्चति पुरुषं च वार-वधूः ॥328॥

नृत्य-श्रम-घर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु । मकरन्दोदक-जुष्टं मदन-धनुर्-वल्लिर् इव चोलम् ॥329॥

नाहं वदामि सुतनु त्वम् अशीला वा प्रचण्ड-चरिता वा ।

प्रेम-स्वभाव-सुलभं भयम् उदयति मम तु हृदयस्य ॥330॥

न निरूपितोऽसि सख्या नियतं नेत्र-त्रिभाग-मात्रेण । हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥331॥

नख-दशन-मुष्टि-पातैर् अदयैर् आलिङ्गनैश् च सुभगस्य ।

अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः ॥332॥

न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः । त्वयि सौरभेयि घण्टा कपिला-पुत्रीति बद्धेयम् ॥333॥

निष्कारणापराधं निष्कारण-कलह-रोष-परितोषम् ।

सामान्य-मरण-जीवन-सुख-दुःखं जयति दाम्पत्यम् ॥334॥

न प्राप्यसे कराभ्यां हृदयान् नापैषि वितनुषे बाधाम् । त्वं मम भग्नावस्तित-कुसुमायुध-विशिख-फलिकेव ॥335॥

नाथेति परुषम् उचितं प्रियेति दासेत्य् अनुग्रहो यत्र ।

तद्-दाम्पत्यम् इतोऽन्यन् नारी रज्जुः पशुः पुरुषः ॥336॥

Page 28: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

निहितायाम् अस्याम् अपि सैवैका मनसि मे स्फुरति ।

रेखान्तरोपधानात् पत्त्राक्षर-राजिर् इव दयिता ॥337॥

निधि-निक्षेप-स्थानस्योपरि चिह्नार्थम् इव लता निहिता । लोभयति तव तनूदरि जघन-तटाद् उपरि रोमाली ॥338॥

निहितार्ध-लोचनायास् त्वं तस्या हरसि हृदय-पर्यन्तम् ।

न सुभग समुचितम् ईदृशम् अङ्गुलि-दाने भुजं गिलसि ॥339॥

नीत्वागारं रजनी-जागरम् एकं च सादरं दत्त्वा । अचिरेण कैर् न तरुणैर् दुर्गा-पत्त्रीव मुक्तासि ॥340॥

नक्षत्रेऽग्नाव् इन्दाव् उदरे कनके मणौ दृशि समुद्रे । यत् खलु तेजस् तद् अखिलम् ओजायितम् अब्ज-मित्रस्य ॥341॥

न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।

बाला त्वद्-विरहापदि जातापभ्रंश-भाषेव ॥342॥

न विभूषणे तवास्था वपुर् गुणेनैव जयसि सखि यूनः । अवधीरितास्त्र-शस्त्रा कुसुमेषोर् मल्ल-विद्येव ॥343॥

नेत्राकृष्टो भ्रामं भ्रामं प्रेयान् यथा यथास्ति तथा ।

सखि मन्थयति मनो मम दधि-भाण्डं मन्थ-दण्ड इव ॥344॥

नाना-वर्णक-रूपं प्रकल्पयन्ती मनोहरं तन्वी । चित्रकर-तूलिकेव त्वां सा प्रतिभित्ति भावयति ॥345॥

इति विभाव्याख्या-समेता न-कार-व्रज्या ॥

--o)0(o--

प-कार-व्रज्या

पथिकासक्ता किंचिन् न वेद घन-कलम् अगोपिता गोपी । केलि-कला-हुङ्कारैः कीरावलि मोघम् अपसरसि ॥346॥

प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक-मुकुलितैर् अङ्गैः ।

प्रिय-सङ्गाय स्फुरितां वियोगिनी वाम-बाहुलताम् ॥347॥

प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वम् आतनुषे । बालक चेतसि तस्याश् चक्र-व्यूहेऽभिमन्युर् इव ॥348॥

पश्यानुरूपम् इन्दिन्दिरेण माकन्द-शेखरो मुखरः ।

अपि च पिचु-मन्द-मुकुले मौकुलि-कुलम् आकुलं मिलति ॥349॥

प्रतिबिम्ब-सम्भृताननम् आदर्शं सुमुख मम सखी-हस्तात् ।

Page 29: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

आदातुम् इच्छसि मुधा किं लीला-कमल-मोहेन ॥350॥

प्राचीनाचल-मौलेर् यथा शशी गगन-मध्यम् अधिवसति । त्वां सखि पश्यामि तथा छायाम् इव सङ्कुचन् मानाम् ॥351॥

प्राङ्गण-कोणेऽपि निशापतिः स तापं सुधामयो हरति ।

यदि मां रजनि-ज्वर इव सखि स न निरुणद्धि गेह-पतिः ॥352॥

पति-पुलक-दून-गात्री स्वच्छायावीक्षणेऽपि या सभया । अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥353॥

प्रतिभूः शुको विपक्षे दण्डः शृङ्गार-सङ्कथा गुरुषु । पुरुषायितं पणस् तद्-बाले परिभाव्यतां दायः ॥354॥

पर-मोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षोऽयम् ।

विशिख इव कलित-कर्णः प्रविशति हृदयं न निःसरति ॥355॥

प्रपदालम्बित-भूमिश् चुम्बन्ती प्रीति-भीति-मधुराक्षी । प्राचीराग्र-निवेशित-चिबुकतया न पतिता सुतनुः ॥356॥

प्रातर् उपागत्य म्र्षा वदतः सखि नास्य विद्यते व्रीडा ।

मुख-लग्नयापि योऽयं न लज्जते दग्ध-कालिकया ॥357॥

पश्योत्तरस् तनूदरि फाल्गुनम् आसाद्य निर्जित-विपक्षः । वैराटिर् इव पतङ्गः प्रत्यानयनं करोति गवाम् ॥358॥

प्रमद-वनं तव च स्तन-शैलं मूलं गभीर-सरसां च ।

जगति निदाघ-निरस्तं शैत्यं दुर्ग-त्रयं श्रयति ॥359॥

प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति । स्वकृतान् निहन्ति शपथाञ् जागर-दीर्घा निशा सुभग ॥360॥

प्रिय आयाते दूराद् अभूत इव सङ्गमोऽभवत् पूर्वः ।

मान-रुदित-प्रसादाः पुनर् आसन्न-पर-सुरतादौ ॥361॥

पूर्व-मही-धर-शिखरे तमः समासन्न-मिहिर-कर-कलितम् । शूल-प्रोतं सरुधिरम् इदम् अन्धक-वपुर् इवाभाति ॥362॥

परिवृत्त-नाभि लुप्त-त्रिवलि श्याम-स्तनाग्रम् अलसाक्षि ।

बहु-धवल-जघन-रेखं वपुर् न पुरुषायितं सहते ॥363॥

प्रारब्ध-निधुवनैव स्वेद-जलं कोमलाङ्गि किं वहसि । ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर्-लतेव मधु ॥364॥

पुंसां दर्शय सुन्दरि मुखेन्दुम् ईषत् त्र्पाम् अपाकृत्य ।

जायाजित इति रूढा जन-श्रुतिर् मे यशो भवतु ॥365॥

प्रसरतु शरत्-त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।

Page 30: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

पञ्जर-चकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥366॥

प्रथमागत सोत्कण्ठा चिर-चलितेयं विलम्ब-दोषे तु । वक्ष्यन्ति साङ्ग-रागाः पथि तरवस् तव समाधानम् ॥367॥

पतितेऽंशुके स्तनार्पित-हस्तां तां निविड-जघन-पिहितोरुम् ।

रद-पद-विकलित-फूत्कृति-शत-धुत-दीपां मनः स्मरति ॥368॥

परितः स्फुरित-महौषधि-मणि-निकरे केलि-तल्प इव शैले । काञ्ची-गुण इव पतितः स्थितैक-रत्नः फणी स्फुरति ॥369॥

प्रावृषि शैल-श्रेणी-नितम्बम् उह्हन् दिग्-अन्तरे भ्रमसि ।

चपलान्तर घन किं तव वचनीयं पवन-वश्योऽसि ॥370॥

प्रति-दिवस-क्षीण-दशस् तवैष वसनाञ्चलोऽतिकर-कृष्टः । निज-नायकम् अतिकृपणं कथयति कुग्राम इव विरलः ॥371॥

पथिक कथं चपलोज्ज्वलम् अम्बुद-जल-बिन्दु-निह्वहम् अविषह्यम् ।

मयपुर-कनक-द्रवम् इव शिव-शर-शिखि-भावितं सहसे ॥372॥

पथिकं श्रमेण सुप्तं दर-तरला तरुणि सुमधुर-च्छाया । व्यालम्बमान-वेणिः सुखयसि शाखेव सारोहा ॥373॥

प्रददाति नापरासां प्रवेशम् अपि पीन-तुङ्ग-जघनोरूः ।

या लुप्त-कील-भावं याता हृदि बहिर् अदृश्यासि ॥374॥

प्रातर् निद्राति यथा यथात्मजा लुलित-निःसहैर् अङ्गैः । जामातरि मुदित-मनास् तथा तथा सादरा श्वश्रूः ॥375॥

प्रणय-चलितोऽपि सकपट-कोप-कटाक्षैर् मयाहित-स्तम्भः ।

त्रास-तरलो गृहीतः सहास-रभसं प्रियः कण्ठे ॥376॥

प्रिय-दुर्नयेन हृदय स्फुटसि यदि स्फुटनम् अपि तव श्लाघ्यम् । तत्-केलि-समर-तल्पी-कृतस्य वसनाञ्चलस्येव ॥377॥

पवनोपनीत-सौरभ-दूरोदक-पूर-पद्मिनी-लुब्धः । अपरीक्षित-स्वपक्षो गन्ता हन्तापदं मधुपः ॥378॥

प्रेम-लघू-कृत-केशव- वक्षो-भर-विपुल-पुलक-कुच-कलशा ।

गोवर्धन-गिरि-गुरुतां मुग्ध-वधूर् निभृतम् उपहसति ॥379॥

प्रिय-विरह-निःसहायाः सहज-विपक्षाभिर् अपि सपत्नीभिः । रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृह-भङ्ग-भीताभिः ॥380॥

प्रकटयसि रागम् अधिकं लपनम् इदं वक्रिमाणम् आवहति ।

प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥381॥

प्रविशन्त्याः प्रिय-हृदयं बालायाः प्रबल-यौवत-व्याप्तम् ।

Page 31: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

नव-निशित-दर-तरङ्गित-नयन-मयेनासिना पन्थाः ॥382॥

प्रणयापराध-रोष-प्रसाद-विश्वास-केलि-पाण्डित्यैः । रूढ-प्रेमा ह्रियते किं बाला-कुतुक-मात्रेण ॥383॥

पूर्वैर् एव चरितैर् जरतोऽपि पूज्यता भवतः ।

मुञ्च मदम् अस्य गन्धाद् युवभिर् गज गऊजनीयोऽसि ॥384॥

प्रथमं प्रवेशिता या वासागारं कथञ्चन सखीभिः । न शृणोतीव प्रातः सा निर्गमनस्य सङ्केतम् ॥385॥

पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।

तद्-उभय-विप्रतिपन्नः पश्यतु गीर्-वाण-पाषाणम् ॥386॥

पूर्वाधिको गृहिण्यां बहु-मानः प्रेम-नर्म-विश्वासः । भीर् अधिकेयं कथयति रागं बाला-विभक्तम् इव ॥387॥

पुलिकत-कठोर-पीवर-कुच-कलशाश्लेष-वेदनाभिज्ञः ।

शम्भोर् उपवीत-फणी वाञ्छति मान-ग्रहं देव्याः ॥388॥

प्रिय आयातो दूराद् इति या प्रीतिर् बभूव गेहिन्याः । पथिकेभ्यः पूर्वागत इति गर्वात् सापि शत-शिखरा ॥389॥

पृष्ठं प्रयच्छ मा स्पृश दूराद् अपसर्प विहित-वैमुख्य ।

त्वाम् अनुधावति तरणिस् तद् अपि गुणाकर्ष-तरलेयम् ॥390॥

प्रियया कुङ्कुम-पिञ्जर-पाणि-द्वय-योजनाङ्कितं वासः । प्रहितं मां याच्ञाञ्जलि-सहस्र-करणाय शिक्षयति ॥391॥

प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति । प्राग्-गिरि-पिहिता रात्रिः सन्ध्या-रागं दिनस्येव ॥392॥

पर-पति-निर्दय-कुलटाशोषित शठ नेष्यता न कोपेन ।

दग्ध-ममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥393॥

प्राङ्गण एव कदा मां श्लिष्यन्ती मन्य्-कम्पि-कुच-कलशा । अंस-निषण्ण-मुखी सा स्नपयति बाष्पेण मम पृष्ठम् ॥394॥

प्रेतैः प्रशस्त-सत्त्वा साश्रु वृकैर् वीक्षिता स्खलद्-ग्रासैः ।

चुम्बति मृतस्य वदनं भूत-मुखोल्केक्षितं बाला ॥395॥

पिशुनः खलु सुजनानां खलम् एव पुरो विधाय जेतव्यः । कृत्वा ज्वरम् आत्मीयं जिगाय बाणं रणे विष्णुः ॥396॥

पिब मधुप बकुल-कलिकां दूरे रसनाग्र-मात्रम् आधाय ।

अधर-विलेप-समाप्ये मधुनि मुधा वदनम् अर्पयसि ॥397॥

प्रायेणैव हि मलिना मलिनानाम् आश्रयत्वम् उपयान्ति ।

Page 32: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

कालिन्दी-पुट-भेदः कालिय-पुट-भेदनं भवति ॥398॥

पश्य प्रिय-तनु-विघटन-भयेन शशि-मौलि-देह-संलग्ना । सुभगैक-दैवतम् उमा शिरसा भागीरथीं वहति ॥399॥

पथिक-वधू-जन-लोचन-नीर-नदी-मातृक-प्रदेशेषु ।

धन-मण्डलम् आखण्डल-धनुषा कुण्डलितम् इव विधिना ॥400॥

प्रतिवेशि-मित्र-बन्धुषु दूरात् कृच्छ्रागतोऽपि गेहिन्या । अतिकेलि-लम्पटया दिनम् एकम् अगोपि गेह-पतिः ॥401॥

पर-पट इव रजकीभिर् मलिनो भुक्त्वापि निर्दयं ताभिः । अर्थ-ग्रहणेन विना जघन्य मुक्तोऽसि कुलटाभिः ॥402॥

इति विभाव्याख्या-समेता प-कार-व्रज्या ॥

--o)0(o--

ब-कार-व्रज्या

बहु-योषिति लाक्षारुण-शिरसि वयस्येन दयित उपहसिते । तत्-काल-कलित-लज्जा पिशुनयति सखीषु सौभाग्यम् ॥403॥

बन्धन-भाजोऽमुष्याश् चिकुर-कलापस्य मुक्तमानस्य । सिन्दूरित-सीमन्त-च्छलेन हृदयं विदीर्णम् इव ॥404॥

बलम् अपि वसति मयीति श्रेष्ठिनि गुरु-गर्व-गद्गदं वदति ।

तज्-जायया जनानां मुखम् ईक्षितम् आवृत-स्मितया ॥405॥

बलवद् अनिलोपनीत-स्फुटित-नवाम्भोज-सौरभो मधुपः । आकृष्यते नलिन्या नासा-निक्षिप्त-बडिश-रज्जुर् इव ॥406॥

बाणं हरिर् इव कुरुते सुजनो बहुदोषम् अप्य् अदोषम् इव ।

यावद् दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥407॥

बौद्धस्येव क्षणिको यद्यपि बहु-वल्लभस्य तव भावः । भग्ना भग्ना भ्रूर् इव न तु तस्या विघटते मैत्री ॥408॥

बाष्पाकुलं प्रलपतोर् गृहिणि निवर्तस्व कान्त गच्छेति ।

यातं दम्पत्योर् दिनम् अनुगमनावधि सरस्-तीरे ॥409॥

बाला-विलास-बन्धान् अप्रभवन् मनसि चिन्तयन् पूर्वम् । संमान-वर्जितां तां गृहिणीम् एवानुशोचामि ॥410॥

इति विभाव्याख्या-समेता ब-कार-व्रज्या ॥

--o)0(o--

Page 33: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

भ-कार-व्रज्या

भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणम् अपि श्रयसि । धिङ् मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥411॥

भूतिमयं कुरुतेऽग्निस् तृणम् अपि संलग्नम् एनम् अपि भजतः ।

सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥412॥

भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी । द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥413॥

भवता महति स्नेहानलेऽर्पिता पथिक हेम-गुटिकेव । तन्वी हस्तेनापि स्प्रष्टुम् अशुद्धैर् न सा शक्या ॥414॥

भूमि-लुलितैक-कुण्डलम् उत्तंसित-काण्ड-पटम् इयं मुग्धा ।

पश्यन्ती निःश्वासैः क्षिपति मनोरेणु-पूरम् अपि ॥415॥

भवतालिङ्गि भुजङ्गी जातः किल भोगि-चक्रवर्ती त्वम् । कञ्चुक वनेचरी-स्तनम् अभिलषतः स्फुरति लघिमा ते ॥416॥

भैक्ष-भुजा पल्ली-पतिर् इति स्तुतस् तद्-वधू-सुदृष्टेन ।

रक्षक जयसि यद् एकः शून्ये सुर-सदसि सुखम् अस्मि ॥417॥

भोगाक्षमस्य रक्षां दृङ्-मात्रेणैव कुर्वतोऽनभिमुखस्य । वृद्धस्य प्रमदापि श्रीर् अपि भृत्यस्य भोगाय ॥418॥

भवितासि रजनि यस्याम् अध्व-श्रम-शान्तये पदं दधतीम् ।

स बलाद् वलयित-जङ्घा-बद्धां माम् उरसि पातयति ॥419॥

भूषणतां भजतः सखि कषण-विशुद्धस्य जात-रूपस्य । पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥420॥

भस्म-पुरुषेऽपि गिरिशे स्नेहमयी त्वम् उचितेन सुभगासि ।

मोघस् त्वयि जनवादो यद् ओषधि-प्रस्थ-दुहितेति ॥421॥

भय-पिहितं बालायाः पीवरम् ऊरु-द्वयं स्मरोन्निद्रः । निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥422॥

भ्रमरीव कोष-गर्भे गन्ध-हृता कुसुमम् अनुसरन्ती त्वाम् ।

अव्यक्तं कूजन्ती सङ्केतं तमसि सा भ्रमति ॥423॥

भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव । आवर्त-पतित-नौकायितम् अनया विनयम् अपनीय ॥424॥

भ्रमयसि गुणमयि कण्ठ-ग्रह-योग्यानात्म-मन्दिरोपान्ते ।

हालिक-नन्दिनि तरुणान् ककुद्मिनो मेढि-रज्जुर् इव ॥425॥

Page 34: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

भाल-नयनेऽग्निर् इन्दुर् मौलौ गात्रे भुजङ्ग-मणि-दीपाः । तद् अपि तमो-मय एव त्वम् ईश कः प्रकृतिम् अतिशेते ॥426॥

इति विभाव्याख्या-समेता भ-कार-व्रज्या ॥

--o)0(o--

म-कार-व्रज्या

मधु-मद-वीत-व्रीडा यथा यथा लपति संमुखं बाला । तन्-मुखम् अजात-तृप्तिस् तथा तथा वल्लभः पिबति ॥427॥

मित्रैर् आलोच्य समं गुरु कृत्वा कदनम् अपि समारब्धः । अर्थः सताम् इव हतो मुख-वैलक्ष्येण मानोऽयम् ॥428॥

मम रागिणो मनस्विनि करम् अर्पयतो ददासि पृष्ठम् अपि ।

यदि तद् अपि कमल-बन्धोर् इव मन्ये स्वस्य सौभाग्यम् ॥429॥

मा स्पृश माम् इति सकुपितम् इव भणितं व्यञ्जिता न च व्रीडा । आलिङ्गितया सस्मितमुक्तम् अनाचार किं कुरुषे ॥430॥

मूलानि च निचुलानां हृदयानि च कूल-वसति-कुलटानाम् । मुदिर-मदिरा-प्रमत्ता गोदावरि किं विदारयसि ॥431॥

मलय-द्रुम-साराणाम् इव धीराणां गुण-प्रकर्षोऽपि । जड-समय-निपतितानाम् अनादरायैव न गुणाय ॥432॥

मधुमथन-मौलि-माले सखि तुलयसि तुलसि किं मुधा राधाम् ।

यत् तव पदम् अदसीयं सुरभयितुं सौरभोद्भेदः ॥433॥

मयि यास्यति कृत्वावधि-दिन-सङ्ख्यं चुम्बनं तथाश्लेषम् । प्रिययानुशोचिता सा तावत् सुरताक्षमा रजनी ॥434॥

मृगमद-निदानम् अटवी कुङ्कुमम् अपि कृषक-वाटिका वहति ।

हट्टविलासिनि भवती परम् एका पौर-सर्वस्वम् ॥435॥

मधु-दिवसेषु भ्राम्यन् यथा विशति मानसं भ्रमरः । सखि लोह-कण्टक-निभस् तथा मदन-विशिखोऽपि ॥436॥

मयि चलिते तव मुक्ता दृशः स्वभावात् प्रिये स-पानीयाः ।

सत्यम् अमूल्याः सद्यः प्रयान्ति मम हृदय-हारत्वम् ॥437॥

मुग्धे मम मनसि शराः स्मरस्य पञ्चापि सन्ततं लग्नाः । शङ्के स्तन-गुटिका-द्वयम् अर्पितम् एतेन तव हृदये ॥438॥

मधुमथन-वदन-विनिहित-वंशी-सुषिरानुसारिणो रागाः ।

Page 35: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

हन्त हरन्ति मनो मम नलिका-विशिखाः स्मरस्येव ॥439॥

महतोः सुवृत्तयोः सखि हृदय-ग्रह-योग्ययोः समुच्छ्रितयोः । सज्जनयोः स्तनयोर् इव निरन्तरं सङ्गतं भवति ॥440॥

मम वारितस्य बहुभिर् भूयो भूयः स्वयं च भावयतः ।

जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥441॥

मग्नोऽसि नर्मदाया रसे हृतो वीचि-लोचन-क्षेपैः । यद्य् उच्यसे तरुवर भ्रष्टो भ्रंशोऽपि ते श्लाघ्यः ॥442॥

मेनाम् उल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।

कृत-कर-बन्ध-विलम्बः परिणयने गिरिश-कर-कम्पः ॥443॥

मधु-गन्धि घर्म-तिम्यत्-तिलकं स्खलद्-उक्तिं घूर्ण-दरुणाक्षम् । तस्याः कदाधरामृतम् आननम् अवधूय पास्यामि ॥444॥

मेदिन्यां तव निपतति न पदं बहु-वल्लभेति गर्वेण ।

आश्लिष्य कैर् न तरुणैस् तुरीव वसनैर् विमुक्तासि ॥445॥

मूले निसर्ग-मधुरं समर्पयन्तो रसं पुरो विरसाः । इक्षव इव पर-पुरुषा विविधेषु रसेषु विनिधेयाः ॥446॥

महति स्नेहे निहितः कुसुमं बहु दत्तम् अर्चितो बहुशः । वक्रस् तद् अपि शनैश्चर इव सखि दुष्ट-ग्रहो दयितः ॥447॥

मा शबर-तरुणि पीवर-वक्षोरुहयोर् भरेण भज गर्वम् ।

निर्मोकैर् अपि शोभा ययोर् भुजङ्गीभिर् उन्मुक्तैः ॥448॥

मम कुपितायाश् छायां भूमाव् आलिङ्ग्य सखि मिलत्-पुलकः । स्नेहमयत्वम् अनुज्झन् करोति किं नैष माम् अरुषम् ॥449॥

मुषित इव क्षण-विरहे रिपुर् इव कुसुमेषु-केलि-सङ्ग्रामे । दास इव श्रम-समये भजन् नताङ्गीं न तृप्यामि ॥450॥

मुञ्चसि किं मानवतीं व्यवसायाद् द्विगुण-मन्यु-वेगेति । स्नेह-भवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥451॥

मलयजम् अपसार्य घनं वीजन-विघ्नं विधाय बाहुभ्याम् ।

स्मर-सन्तापाद् अगणित-निदाघम् आलिङ्गते मिथुनम् ॥452॥

महतोऽपि हि विश्वासान् महाशया दधति नाल्पम् अपि लघवः । संवृणुतेऽद्री-नुदधिर् निदाघ-नद्यो न भेकम् अपि ॥453॥

मधु-धारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।

कृत-मुख-भङ्गापि रसं ददासि मम सरिद् इवाम्भोधेः ॥454॥

मदनाकृष्ट-नुर्ज्या-घातैर् इव गृहिणि पथिक-तरुणानाम् ।

Page 36: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

वीणा-तन्त्री-क्वाणैः केषां न विकम्पते चेतः ॥455॥

मम भयम् अस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् । जातं क्व चान्तरिक्षे स्मित-संवृति-नमित-कन्धरयोः ॥456॥

मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।

इयम् एव नर्मदा मम वंश-प्रभवानुरूप-रसा ॥457॥

मृगमद-लेपनम् एनं नील-निचोलैव निशि निषेव त्वम् । कालिन्द्याम् इन्दीवरम् इन्दिन्दिर-सुन्दरीव सखि ॥458॥

मम सख्या नयन-पथे मिलितः शक्तो न कश्चिद् अपि चलितुम् ।

पतितोऽसि पथिक विषमे घट्ट-कुटीयं कुसुम-केतोः ॥459॥

महता प्रियेण निर्मितम् अप्रियम् अपि सुभग सह्यतां याति । सुत-सम्भवेन यौवन-विनाशनं न खलु खेदाय ॥460॥

मान-ग्रह-गुरु-कोपाद् अनु दयितात्य् एव रोचते मह्यम् ।

काञ्चनमयी विभूषा दाहाञ्चित-शुद्ध-भावेव ॥461॥

इति विभाव्याख्या-समेता म-कार-व्रज्या ॥

--o)0(o--

य-कार-व्रज्या

यूनः कण्टक-विटपानि विआञ्चल-ग्राहिणस् त्यजन्ती सा । वन इव पुरेऽपि विचरति पुरुषं त्वाम् एव जानन्ती ॥462॥

युष्मासूपगताः स्मो विबुधा वाङ्-मात्र-पाटवेन वयम् । अन्तर्भवति भवत्स्व् अपि नाभक्तस् तन् न विज्ञातम् ॥463॥

यत्र न दूती यत्र स्निग्धा न दृशोऽपि निपुणया निहिताः ।

न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥464॥

या नीयते सपत्न्य् प्रविश्य यावर्जिता भुजङ्गेन । यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥465॥

यस्मिन्न् अयशोऽपि यशो ह्रीर् विघ्नो मान एव दौःशील्यम् । लघुता गुणज्ञता किं नवो युवा सखि न ते दृष्टः ॥466॥

यद् वीक्ष्यते खलानां माहात्म्यं क्वापि दैव-योगेन ।

काकानाम् इव शौक्ल्यं तद् अपि हि न चिराद् अनर्थाय ॥467॥

यत् खलु खल-मुख-हुत-वह-विनिहितम् अपि शुद्धिम् एव परमेति । तद् अनल-शौचम् इवांशुकम् इह लोके दुर्लभं प्रेम ॥468॥

Page 37: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

यन् नावधिम् अर्थयते पाथेयार्थं ददाति सर्वस्वम् । तेनानयाति-दारुण-शङ्काम् आरोपितं चेतः ॥469॥

यूनाम् ईर्ष्या-वैरं वितन्वता तरुणि चक्र-रुचिरेण । तव जगह्नेनाकुलिता निखिला पल्ली खलेनेव ॥470॥

यावज् जीवन-भावी तुल्याशयोयोर् नितान्त-निर्भेदः ।

नदयोर् इवैष युवयोः सङ्गो रसम् अधिकम् आवहतु ॥471॥

यन् निहितां शेखरयसि मालां सा यातु शठ भवन्तम् इति । प्रहरन्तीं शिरसि पदा स्मरामि तां गर्व-गुरु-कोपाम् ॥472॥

यौवन-गुप्तिं पत्यौ बन्धुषु मुग्धत्वम् आर्जवं गुरुषु ।

कुर्वाणा हलिक-वधूः प्रशस्यते व्याजतो युवभिः ॥473॥

यो न गुरुभिर् न मित्रैर् न विवेकेनापि नैव रिपु-हसितैः । नियमित-पूर्वः सुन्दरि स विनीतत्वं त्वया नीतः ॥474॥

यन्-मूलम् आर्द्रम् उदकैः कुसुमं प्रतिपर्व फल-भरः परितः ।

द्रुम तन् माद्यसि वीची-परिचय-परिणामम् अविचिन्त्य ॥475॥

यस्याङ्के स्मर-सङ्गर-विश्रान्ति-प्राञ्जला सखी स्वपिति । स वहतु गुणाभिमानं मदन-धनुर्-वल्लि-चोल इव ॥476॥

यदि दान-गन्ध-मात्राद् वसन्ति सप्त-च्छदेऽपि दन्तिन्यः ।

किम् इति मद-पङ्क-मलिनां करी कपोल-स्थलीं वहति ॥477॥

यद्-अवधि विवृद्ध-मात्रा विकसित-कुसुमोत्करा शण-श्रेणी । पीतांशुक-प्रियेयं तदवधि पल्ली-पतेः पुत्री ॥478॥

यमुना-तरङ्ग-तरलं न कुवलयं कुसुम-लावि तव सुलभम् ।

यदि सौरभानुसारी झङ्कारी भ्रमति न भ्रमरः ॥479॥

इति विभाव्याख्या-समेता य-कार-व्रज्या ॥

--o)0(o--

र--कार-व्रज्या

राज्याभिषेक-सलिल-क्षालित-मौलेः कथासु कृष्णस्य । गर्व-भर-मन्थराक्षी पश्यति पद-पङ्कजं राधा ॥490॥

रति-कलह-कुपित-कान्ता-कर-चिकुराकर्ष-मुदित-गृह-नाथम् ।

भवति भवनं तद् अन्यत् प्राग्-वंशः पर्ण-शाला वा ॥491॥

रोगो राजायत इति जनवादं सत्यम् अद्य कलयामि । आरोग्य-पूर्वकं त्वयि तल्प-प्रान्तागते सुभग ॥492॥

Page 38: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

रुद्ध-स्वरस-प्रसरस्यालिभिर् अग्रे नतं प्रियं प्रति मे ।

स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥493॥

रूपम् इदं कान्तिर् असाव् अयम् उत्कर्षः सुवर्ण-रचनेयम् । दुर्गत-मिलिता ललिते भ्रमसि प्रतिमन्दिर-द्वारम् ॥494॥

रचिते निकुञ्ज-पत्रैर् भिक्षुक-पात्रे ददाति सावज्ञम् ।

पर्युषितम् अपि सुतीक्ष्ण-श्वास-कदुष्णं वधूर् अन्नम् ॥495॥

रक्षति न खलु निज-स्थितिम् अलघुः स्थापयति नायकः स यथा । तिष्ठति तथैव तद्-गुण-विद्धेयं हार-यष्ठिर् इव ॥496॥

राजसि कृशाङ्गि मङ्गल-कलशी सहकार-पल्लवेनेव ।

तेनैव चुम्बित-मुखी प्रथमाविर्भूत-रागेण ॥497॥

रूप-गुण-हीन-हार्या भवति लघुर् धूलिर् अनिल-चपलेव । प्रथयति पृघु-गुण-नेया तरुणी तरणिर् इव गरिमाणम् ॥498॥

रागे नवे विजृम्भति विरह-क्रम-मन्द-मन्द-मन्दाक्षे ।

सस्मित-सलज्जम् ईक्षितम् इदम् इष्टं सिद्धम् आचष्टे ॥499॥

रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा । वर्षाणाम् उपलोऽपि हि सुस्निग्धः क्षणिक-कल्पश् च ॥500॥

रोदनम् एतद् धन्यं सखि किं बहु मृत्युर् अपि ममानर्घः ।

स्वप्नेनेव हि विहितो नयन-मनो-हारिणा तेन ॥501॥

रोषेणैव मया सखि वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽपि । ऋजुताम् अनीयतायं सद्यः स्वेदेन वंश इव ॥502॥

रजनीम् इयम् उपनेतुं पितृ-प्रसूः प्रथमम् उपतस्थे ।

रञ्जयति स्वयम् इन्दुं कुनायकं दुष्ट-दूतीव ॥503॥

इति विभाव्याख्या-समेता र-कार-व्रज्या ॥

--o)0(o--

ल-कार-व्रज्या

लग्नासि कृष्ण-वर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि । अयम् अखिल-नयन-सुभगो नु भुक्त-मुक्तां पुनः स्पृशति ॥504॥

लक्ष्मीः शिक्षयति गुणान् अमून् पुनर् दुर्गतिर् विधूनयति । पूर्णो भवति सुवृत्तस् तुषार-रुचिर् अपचये वक्रः ॥505॥

लूना-तन्तु-निरुद्ध-द्वारः शून्यालयः पतत्-पतगः ।

Page 39: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

पथिके तस्मिन्न् अञ्चल-पिहित-मुखो रोदितीव सखि ॥506॥

लग्नं जघने तस्याः सुविशाले कलित-करि-कर-क्रीडे । वप्रे सक्तं द्विपम् इव शृङ्गारस् त्वां विभूषयति ॥507॥

लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण । अस्पृशतेव नलिन्या विदग्ध-मधुपेन मधु पीतम् ॥508॥

लग्नं जघने तस्याः शुष्यति नख-लक्ष्म मानसं च मम ।

भुक्तम् अविशदम् अवेदनम् इदम् अधिक-सराग-साबाधम् ॥509॥

लज्जयितुम् अखिल-गोपी-निपीत-मनसं मधुद्विषं राधा । अज्ञेव पृच्छति कथां शम्भोर् दयितार्ध-तुष्टस्य ॥510॥

लक्ष्मी-निःश्वासानल-पिण्डी-कृत-दुग्ध-जलधि-सार-भुजः ।

क्षीर-निधि-तीर-सुदृशो यशांसि गायन्ति राधायाः ॥511॥

लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया । प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥512॥

इति विभाव्याख्या-समेता ल-कार-व्रज्या ॥

--o)0(o--

व-कार-व्रज्या

वर्ण-हृतिर् न ललाटे न लुलितम् अङ्गं न चाधरे दंशः । उत्पलम् अहारि वारि च न स्पृष्टम् उपाय-चतुरेण ॥513॥

विविधायुध-व्रणार्बुद-विषमे वक्षः-स्थले प्रियतमस्य ।

श्रीर् अपि वीर-वधूर् अपि गर्वोत्पुलका सुखं स्वपिति ॥518॥

वैमुख्येऽपि विमुक्ताः शरा इवान्याय-योधिनो वितनोः । भिन्दन्ति पृष्ठ-पतिताः प्रिय हृदयं मम तव श्वासाः ॥519॥

व्यक्तम् अधुना समेतः खण्डो मदिराक्षि दशन-वसने ते । यन् नव-सुधैक-सारे लोभिनि तत् किम् अपि नाद्राक्षम् ॥520॥

वीजयतोर् अन्योन्यं यूनोर् वियुतानि सकल-गात्राणि ।

सन् मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥521॥

व्यारोषं मानिन्यास् तमो दिवः कासरं कलम् अभूमेः । बद्धम् अलिं च नलिन्याः प्रभात-सन्ध्यापसारयति ॥522॥

वक्षसि विजृम्भमाणे स्तन-भिन्नं त्रुटति कञ्चुकं तस्याः ।

पूर्व-दयितानुरागस् तव हृदि न मनाग् अपि त्रुटति ॥523॥

Page 40: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

व्यक्तिम् अवेक्ष्य तद् अन्यां तस्याम् एवेति विदितम् अधुना तु । हर्म्य-हरि-मुखम् इव त्वाम् उभयोः साधारणं वेद्मि ॥524॥

व्यजनस्येव समीपे गतागतैस् ताप-हारिणो भवतः ।

अञ्चलम् इव चञ्चलतां मम सख्याः प्रापितं चेतः ॥525॥

वितरन्ती रसम् अन्तर् ममार्द्र-भावं तनोषि तनु-गात्रि । अन्तः-सलिला सरिद् इव यन् निवससि बहिर् अदृश्यापि ॥526॥

विहित-विविधानुबन्धो मानोन्नतयावधीरितो मानी ।

लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥527॥

व्रीडा-विमुखीं वीत-स्नेहाम् आशङ्क्य काकु-वाङ्-मधुरः । प्रेमार्द्र-सापराधां दिशति दृशं वल्लभे बाला ॥528॥

वक्षः-प्रणयिनि सान्द्र-श्वासे वाङ्-मात्र-सुभटि घन-घर्मे ।

सुतनु ललाट-निवेशित-ललाटिके तिष्ठ विजितासि ॥529॥

विचरति परितः कृष्णे राधायां राग-चपल-नयनायाम् । दश-दिग्-वेध-विशुद्धं विशिखं विदधाति विषमेषुः ॥530॥

विमुखे चतुर्मुखे श्रितवति चानीश-भावम् ईशेऽपि ।

मग्न-मही-निस्तारे हरिः परं स्तब्ध-रोमाभूत् ॥532॥

वापी-कच्छे वासः कण्टक-वृतयः सजागरा भ्रमराः । केतक-विटप किम् एतैर् ननु वारय मञ्जरी-गन्धम् ॥533॥

विचलसि मुग्धे विधृता यथा तथा विशसि हृदय-मदये मे । शक्तिः प्रसून-धनुषः प्रकम्प-लक्ष्यं स्पृशन्तीव ॥534॥

विहितआसम-शर-समरो जित-गाङ्गेय-च्छविः कृताटोपः ।

पुरुषायिते विराजति देहस् तव सखि शिखण्डीव ॥535॥

वृति-विवर-निर्गतस्य प्रमदा-बिम्बाधरस्य मधु पिबते । अवधीरित-पीयूषः स्पृहयति देवाधिराजोऽपि ॥536॥

वासित-मधुनि वधूनाम् अवतंसे मौलि-मण्डने यूनाम् ।

विलसति सा पुरु-कुसुमे मधुपीव वन-प्रसूनेषु ॥537॥

व्रीडा-प्रसरः प्रथमं तद् अनु च रस-भाव-पुष्ट-चेष्टेयम् । जवनी-विनिर्गमाद् अनु नटीव दयिता मनो हरति ॥538॥

वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः । पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥539॥

विष्वग्-विकासि-सौरभ-रागान्ध-व्याघ-बाधनीयस्य ।

क्वचिद् अपि कुरङ्ग भवतो नाभीम् आदाय न स्थानम् ॥540॥

Page 41: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

वट-कुटज-शाल-शाल्मलि-रसाल-बहु-सार-सिन्धु-वाराणाम् । अस्ति भिदा मलयाचल-सम्भव-सौरभ्य-साम्येऽपि ॥541॥

विनिहित-कपर्द-कोटिं चापल-दोषेण शङ्करं त्यक्त्वा । वटम् एकम् अनुसरन्ती जाह्नवि लुठसि प्रयाग-तटे ॥542॥

वेद चतुर्णां क्षणदा प्रहराणां सङ्गमं वियोगं च ।

चरणानाम् इव कूर्मी सङ्कोचम् अपि प्रसारम् अपि ॥543॥

वृति-विवरेण विशन्ती सुभग त्वाम् ईक्षितुं सखी दृष्टिः । हरति युव-हृदय-पञ्जर-मध्यस्था मन्मथेषुर् इव ॥544॥

विपणितुला-सामान्ये मा गणयैनं निरूपणे निपुण ।

धर्म-घटोऽसाव् अधरीकरोति लघुम् उपरि नयति गुरुम् ॥545॥

वासर-गम्यम् अनूरोर् अम्बरम् अवनी च वामनैक-पदम् । जलधिर् अपि पोतलङ्घ्यः सतां मनः केन तुलयामः ॥546॥

वितत-तमो-मषिलेखालक्ष्मोत्सङ्ग-स्फुटाः कुरङ्गाक्षि ।

पत्राक्षर-निकरा इव तारा नभसि प्रकाशन्ते ॥547॥

विविधाङ्ग-भङ्गिषु गुरुर् नूतन-शिष्यां मनोभवाचार्यः । वेत्र-लतयेव बालां तल्पे नर्तयति रत-रीत्या ॥548॥

विपरीतम् अपि रतं ते स्रोतो नद्या इवानुकूलम् इदम् ।

तट-तरुम् इव मम हृदयं समूलम् अपि वेगतो हरति ॥549॥

वैभव-भाजां दूषणम् अपि भूषण-पक्ष एव निक्षिप्तम् । उग्णम् आत्मनाम् अधर्मं द्वेषं च गृणन्ति काणादाः ॥550॥

वक्राः कपट-स्निग्धाः मलिनाः कर्णान्तिके प्रसज्जन्तः ।

कं वञ्चयन्ति न सखे खलाश् च गणिका-कटाक्षाश् च ॥551॥

विद्युज्-ज्वाला-वलयित-जलधर-पिठरोदराद् विनिर्यान्ति । विशदौदन-द्युति-मुषः प्रेयसि पयसा समं करकाः ॥552॥

व्यजनादिभिर् उपचारैः किं मरु-पथिकस्य गृहिणि विहितैर् मे ।

तापस् त्वद्-ऊरु-कदली-द्वय-मध्ये शान्ति-मयम् एति ॥553॥

वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै । दुर्वह-नितम्ब-मन्थरम् अपि हरति नितम्बिनी-नृत्यम् ॥554॥

वीक्ष्य सतीनां गणने रेखाम् एकां तया स्व-नामाङ्काम् ।

सन्तु युवानो हसितुं स्वयम् एवापारि नावरितुम् ॥555॥

विन्ध्याचल इव देहस् तव विविधावर्त-नर्मद-नितम्बः । स्थगयति गतिं मुनेर् अपि सम्भावित-रवि-रथ-स्तम्भः ॥556॥

Page 42: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

वृति-भञ्जन गञ्जन-सह निकामम् उद्दाम दुर्नयाराम । परवाटी-शत-लम्पट दुष्ट-वृष स्मरसि गेहम् अपि ॥557॥

वंशावलम्बनं यद् यो विस्तारो गुणस्य यावनतिः । तज् जालस्य खलस्य च निजाङ्क-सुप्त-प्रणाशाय ॥558॥

विन्ध्य-महीधर-शिखरे मुदिर-श्रेणी-कृपाण-मयम् अनिलः ।

उद्यद्-विद्युज्-ज्योतिः पथिक-वधायैव शातयति ॥559॥

व्यालम्बमान-वेणी-धुत-धूलि प्रथमम् अश्रुभिर् धौतम् । आयातस्य पदं मम गेहिन्या तद् अनु सलिलेन ॥560॥

वक्षः-स्थल-सुप्ते मम मुखम् उपधातुं न मौलिम् आलभसे ।

पीनोत्तुङ्ग-स्तन-भर-दूरी-भूतं रत-श्रान्तौ ॥561॥

वदन-व्यापारान्तर्भावाद् अनुरक्तमानयन्ती त्वम् । दूति सती-नाशार्थं तस्य भुजङ्गस्य दंष्ट्रासि ॥562॥

इति विभाव्याख्या-समेता व-कार-व्रज्या ॥

--o)0(o--

श-कार-व्रज्या

श्रीर् अपि भुजङ्ग-भोगे मोहन-विज्ञेन शीलिता येन । सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥563॥

शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि । दर्प-शिलाम् इव भवतीं कतरस् तरुणो विचालयति ॥564॥

शार्दूल-नखर-भङ्गुर कठोरतर-जात-रूप-रचनोऽपि ।

बालानाम् अपि बालासा यस्यास् त्वम् अपि हृदि वससि ॥565॥

श्रुत एव श्रुति-हारिणि रागोत्कर्षेण कण्ठम् अधिवसति । गीत इव त्वयि मधुरे करोति नार्थ-ग्रहं सुतनुः ॥566॥

श्रीः श्री-फलेन राज्यं तृण-राजेनाल्प-साम्यतो लब्धम् ।

कुचयोः सम्यक्-साम्याद् गतो घटश् चक्रवर्तित्वम् ॥567॥

श्रोणी भूमाव् अङ्के प्रियो भयं मनसि पति-भुजे मौलिः । गूढश्वासो वदने सुरतम् इदं चेत् तृणं त्रिदिवम् ॥568॥

श्लिष्यन्न् इव चुम्बन्न् इव पश्यन्न् इव चोल्लिखन्न् इवातृप्तः ।

दधद् इव हृदयस्यान्तः स्मरामि तस्या मुहुर् जघनम् ॥569॥

शिरसि चरण-प्रहारं प्रदाय निःसार्यतां स ते तद् अपि । चक्राङ्कितो भुजङ्गः कालिय इव सुमुखि कालिन्द्याः ॥570॥

Page 43: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि । स्नेहैक-वश्य भवता त्यक्ता दीपेन वर्तिर् इव ॥571॥

शुक इव दारु-शलाका-पिञ्जरम् अनुदिवस-वर्धमानो मे ।

कृन्तति दयिता-हृदयं शोकः स्मर-विशिख-तीक्ष्ण-मुखः ॥572॥

श्रुत्वाकस्मिक-मरणं शुक-सूनोः सकल-कौतुकैक-निधेः । ज्ञातो गृहिणी-विनय-व्यय आगत्यैव पथिकेन ॥573॥

शीलित-भुजङ्ग-भोगा क्रोडेनाभुद्धृतापि कृष्णेन ।

अचलैव कीर्त्यते भूः किम् अशक्यं नाम वसुमत्याः ॥574॥

श्यामा विल्चन-हरी बालेयं मनसि हन्त सज्जन्ती । लुम्पति पूर्व-कलत्रं धूम-लता भित्ति-चित्रम् इव ॥575॥

शतशो गतिर् आवृत्तिः शतशः कण्ठावलम्बनं शतशः । शतशो यामीति वचः स्मरामि तस्याः प्रवास-दिने ॥576॥

श्रुत-पर-पुष्ट-रवाभिः पृष्टो गोपीभिर् अभिमतं कृष्णः । शंसति वंश-स्तनितैः स्तन-विनिहित-लोचनोऽनुमतम् ॥577॥

शङ्कर-शिरसि निवेशित-पदेति मा गर्वम् उद्वहेन्दु-कले । फलम् एतस्य भविष्यति तव चण्डी-चरण-रेणुमृजा ॥578॥

शाखि-शिखरे समीरण-दोलायित-नीड-निर्वृतं वसति ।

कर्मैक-शराणम् अगणित-भयम् अशिथिल-केलि खग-मिथुनम् ॥579॥

शुक सुरत-समर-नारद हृदय-रहस्यैक-सार सर्वज्ञ । गुरु-जन-समक्ष-मूक प्रसीद जम्बू-फलं दलय ॥580॥

शिरसा वहसि कपर्दं रुद्र रुदित्वापि रजतम् अर्जयसि ।

अस्याप्य् उदरस्यार्धं भजतस् तव वेत्ति कस् तत्त्वम् ॥581॥

श्रोतव्यैव सुधेव श्वेतांशु-कलेव दूर-दृश्यैव । दुष्ट-भुजङ्ग-परीते त्वं केतकि न खलु नः स्पृश्या ॥582॥

श्रवणोपनीत-गुणया समर्पयन्त्या प्रणम्य कुसुमानि । मदन-धनुर्-लतयेव त्वया वशं दूति नीतोऽस्मि ॥583॥

शाखोटक-शाखोटज-वैखानस-करट-पूज्य रट सुचिरम् ।

नादर-पदम् इह गणकाः प्रमाण-पुरुषो भवान् एकः ॥584॥

शशि-रेखोपम-कान्तेस् तवान्य-पाणि-ग्रहं प्रयातायाः । मदनासि-पुत्रिकाया इवाङ्ग-शोभां कदर्थयति ॥585॥

शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः ।

बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥586॥

Page 44: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

इति विभाव्याख्या-समेता श-कार-व्रज्या ।

--o)0(o--

ष-कार-व्रज्या

षट्-चरण-कीट-जुष्टं पराग-घुण-पूर्णम् आयुधं त्यक्त्वा । त्वां मुष्टिमेय-मध्याम् अधुना शक्तिं स्मरो वहति ॥587॥

इति विभाव्याख्या-समेता ष-कार-व्रज्या ।

--o)0(o--

स-कार-व्रज्या

सा दिवस-योग्य-कृत्य-व्यपदेशा केवलं गृहिणी । द्वितिथेर् दिवसस्य परा तिथिर् इव सेव्या निशि त्वम् असि ॥588॥

स्तन-नूतन-नख-लेखालम्बी तव घर्म-बिन्दु-सन्दोहः ।

आभाति पट्ट-सूत्रे प्रविशन्न् इव मौक्तिक-प्रसरः ॥589॥

सौभाग्य-गर्वम् एका करोतु यूथस्य भूषणं करिणी । अत्यायाम् अवतोर् या मदान्धयोर् मध्यम् अधिवसति ॥590॥

स्व-चरण-पीडानुमित-त्वन्-मौलि-रुजा-विनीत-मात्सर्या ।

अपराद्धा सुभग त्वां स्वयम् अहम् अनुनेतुम् आयाता ॥591॥

स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य । चालयति पार्थिवान् अपि यः स कुलालः परं चक्री ॥592॥

सरले न वेद भवती बहु-भङ्गा बहु-रसा बहु-विवर्ता ।

गतिर् असती-नेत्राणां प्रेम्णां स्रोतस्वतीनां च ॥593॥

सखि मध्याह्न-द्वि-gu;na-द्युमणि-कर-श्रेणि-पीडिता छाया । मज्जितुम् इवाल-वाले परितस् तरु-मूलम् आश्रयति ॥594॥

सखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः । तन्-नगर-ग्राम-नदीः पृच्छति समम् आगतान् अन्यान् ॥595॥

सायं रविर् अनलम् असौ मदन-शरं स च वियोगिनी-चेतः । इदम् अपि तमः-समूहं सोऽपि नभो निर्भरं विशति ॥596॥

स्मर-समर-समय-पूरित-कम्भु-निभो द्विगुण-पीन-गल-नालः ।

शीर्ण-प्रासादोपरि जिगीषुर् इव कल-रवः क्वणति ॥597॥

स्फुरद्-अधरम् अविरताश्रु ध्वनि-रोधोत्कम्प-कुचम् इदं रुदितम् ।

Page 45: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

जानूपनिहित-हस्त-न्यस्त-मुखं दक्षिण-प्रकृतेः ॥598॥

स्वयम् उपनीतैर् अशनैः पुष्णन्ती नीड-निर्वृतं दयितम् । सहज-प्रेम-रसज्ञा सुभगा-गर्वं बकी वहतु ॥599॥

स्व-रसेन बध्नतां करम् आदाने कण्टकोत्करैस् तुदताम् ।

पिशुनानां पनसानां कोषाभोगोऽप्य् अविश्वास्यः ॥600॥

सौभाग्यं दाक्षिण्यान् नेत्य् उपदिष्टं हरेण तरुणीनाम् । वामार्धम् एव देव्याः स्व-वपुः-शिल्पे निवेशयता ॥601॥

सुभग स्व-भवन-भित्तौ भवता संमर्द्य पीडिता सुतनुः ।

सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥602॥

सा गुण-मयी स्वभाव-स्वच्छा सुतनुः कर-ग्रहायत्ता । भ्रमिता बहु-मन्त्र-विदा भवता काश्मीर-मालेव ॥603॥

स-व्रीड-स्मित-सुभगे स्पृष्टास्पृष्टेव किंचिद् अपयान्ती ।

अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ॥604॥

सखि सुखयत्य् अवकाश-प्राप्तः प्रेयान् यथा तथा न गृही । वाताद् अवारिताद् अपि भवति गवाक्षानिलः शीतः ॥605॥

सततम् अरुणित-मुखे सखि निगिरन्ती गरलम् इव गिरां गुम्फम् ।

अवगणितौषधि-मन्त्रा भुजङ्गि रक्तं विरञ्जयसि ॥606॥

स्थल-कमल-मुग्ध-वपुषा सातङ्काङ्क-स्थितैक-चरणेन । आश्वासयति विसिन्याः कूले विस-कण्ठिका शफरम् ॥607॥

स-नख-पदम् अधिक-गौरं नाभी-मूलं निरंशुकं कृत्वा ।

अनया सेवित पवन त्वं किं कृत-मलय-भृगुपातः ॥608॥

सर्वाङ्गम् अर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् । अलसम् अपि भाग्यवन्तं भजते पुरुषयितेव श्रीः ॥609॥

सुदितं तद् एव यत्र स्मारं स्मारं वियोग-दुःखानि । आलिङ्गति सा गाढं पुनः पुनर् यामिनी-प्रथमे ॥610॥

सान्तर्-भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् ।

साशङ्क-सेर्ष्य-सभया तथा तथा गेहिनी तस्य ॥611॥

सुन्दरि दर्शयति यथा भवद्-विपक्षस्य तत्-सखी कान्तिम् । पतति तथा मम दृष्टिस् त्वद्-एक-दासस्य सासूया ॥612॥

स्वाधीनैर् अधर-व्रण-नखाङ्क-पत्रावलोप-दिन-शयनैः । सुभगा सुभगेत्य् अनया सखि निखिला मुखरिता पल्ली ॥613॥

सरित इव यस्य गेहे शुष्यन्ति विशाल-गोत्रजा नार्यः ।

Page 46: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

क्षारास्व् एव स तृप्यति जल-निधि-लहरीषु जलद इव ॥614॥

सकल-कटकैक-मण्डनि कठिनी-भूताशये शिखर-दन्ति । गिरिभुव इव तव मन्ये मनः शिला समभवच् चण्डि ॥615॥

सखि दुरवगाह-गहनो विदधानो विप्रियं प्रिय-जनेऽपि ।

खल इव दुर्लक्ष्यस् तव विनत-मुखस्योपरि स्थितः कोपः ॥616॥

स्वेद-सचेल-स्नाता सप्त-पदी सप्त मण्डलीर् यान्ती । स-मदन-दहन-विकारा मनोहरा व्रीडिता नमति ॥617॥

सुरस-प्रवर्तमानः सङ्घाटोऽयं समान-वृत्तानाम् ।

एत्यैव भिन्न-वृत्तैर् भङ्गुरितः काव्य-सर्ग इव ॥618॥

सर्वासाम् एव सखे पय इव सुरतं मनोहारि । तस्या एव पुनः पुनर् आवृत्तौ दुग्धम् इव मधुरम् ॥619॥

स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदि-स्थापि ।

दुष्टां न बुद्धिम् इव तां गूढ-व्यभिचारिणीं वेत्सि ॥620॥

सपरावृति चरन्ती वात्य् एव तृणं मनोऽनवद्याङ्गि । हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥621॥

सा बहु-लक्षण-भावा स्त्री-मात्रं वेति कितव तव तुल्यम् ।

कोटिर् वराटिका वा द्यूत-विधेः सर्व एव पणः ॥622॥

सा विरह-दहन-दूना मृत्वा मृत्वापि जीवति वराकी । शारीव कितव भवतानुकूलिता पातिताक्षेण ॥623॥

स्पर्शाद् एव स्वेदं जनयति न च मे ददाति निद्रातुम् ।

पिर्य इव जघनांशुकम् अपि न निदाघः क्षणम् अपि क्षमते ॥624॥

सा भवतो भावनया समय-विरुद्धं मनोभवं बाला । नूतन-लतेव सुन्दर दोहद-शक्त्या फलं वहति ॥625॥

स्पृशति नखैर् न च विलिखति सिचयं गृह्णाति न च विमोचयति । न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥626॥

स्तन-जघन-द्वयम् अस्या लङ्घित-मध्यः सखे मम कटाक्षः ।

नोज्झति रोधस्वत्यास् तट-द्वयं तीर्थ-काक इव ॥627॥

स-व्रीड-स्मित-मन्द-श्वसितं मां मा स्पृशेति शंसन्त्या । आकोपम् एत्य वातायनं पिधाय स्थितं प्रियया ॥628॥

स-कर-ग्रहं स-रुदितं साक्षेपं स-नख-मुष्टि स-जिगीषम् ।

तस्याः सुरतं सुरतं प्राजापत्य-क्रतुर् अतोऽन्यः ॥629॥

सखि न खलु निमलानां विदधत्य् अभिधानम् अपि मुखे मलिनाः ।

Page 47: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥630॥

स्वल्पा इति राम-बलैर् ये न्यस्ता नाशये पयो-राशेः । ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहु-मानः ॥631॥

सा श्यामा तन्वङ्गी दहता शीतोपचार-तीव्रेण ।

विरहेण पाण्डिमानं नीता तुहिनेन दूर्वैव ॥632॥

सुनिरीक्षित-निश्चल-कर-वल्लभ-धारा-जलोक्षिता न तथा । सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा ॥633॥

सखि मोघीकृत-मदने पतिव्रते कस् तवादरं कुरुते ।

नाश्रौषीर् भगवान् अपि स काम-विद्धो हरः पूज्यः ॥634॥

सा मयि न दास-बुद्धिर् न रतिर् नापि त्रपा न विश्वासः । हन्त निरीक्ष्य नवोढां मन्ये वयम् अपिर्या जाताः ॥635॥

सुचिरायाते गृहिणी निशि भुक्ता दिन-मुखे विदग्धेयम् ।

धवल-नखाङ्कं निज-वपुर् अकुङ्कुमार्द्रं न दर्शयति ॥636॥

स्तन-जघनोरु-प्रणयी गाढं लग्नो निवेशित-स्नेहः । प्रिय काल-परिणतिर् इयं विरज्यसे यन् नखाङ्क इव ॥637॥

सा विच्छाया निशि निशि सुतनुर् बहु-तुहिन-शीतले तल्पे ।

ज्वलति त्वदीय-विरहाद् ओषधिर् इव हिमवतः पृष्ठे ॥638॥

सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् । सुन्दर सखी दिवसकर-बिम्बे तुहिनांशु-रेखेव ॥639॥

सुकुमारत्वं कान्तिर् नितान्त-saraatvam आन्तराश् च गुणाः । किं नाम नेन्दुलेखे शश-ग्रहेणैव तव कथितम् ॥640॥

सौरभ्य-मात्र-मनसाम् आस्तां मलय-द्रुमस्य न विशेषः । धर्मार्थिनां तथापि स मृग्यः पूजार्थम् अश्वत्थः ॥641॥

संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी ।

गृह-वृति-विवर-निवेशित-दृशस् तथाश्वासनं यूनः ॥642॥

सत्यं स्वल्प-गुणेषु स्तब्धा सदृशे पुनर् भुजङ्गे सा । अर्पित-कोटिः प्रणमति सुन्दर हर-चाप-यष्टिर् इव ॥643॥

सर्वंसहां महीम् इव विधाय तां बाष्प-वारिभिः पूर्णाम् । भवनान्तर-मयम् अधुना सङ्क्रान्तस् ते गुरुः प्रेमा ॥644॥

सम्भवति न खलु रक्षा सरसानां प्रकृति-चपल-चरितानाम् ।

अनुभवति हर-शिरस्य् अपि भुजङ्ग-परिशीलनं गङ्गा ॥645॥

सुलभेषु कमल-केसर-केतक-माकन्द-कुन्द-कुसुमेषु ।

Page 48: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

वाञ्छति मनोरथान्धा मधुपी स्मर-धनुषि गुणी-भावम् ॥646॥

सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता । बालायाः पीडायां निदानिते जागरे वैद्यैः ॥647॥

सुचिरागतस्य संवाहन-च्छलेनाङ्गम् अङ्गम् आलिङ्ग्य ।

पुष्यति च मान-चर्चां गृहिणी सफलयैत् चोत्कलिकाम् ॥648॥

सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति । वचन-पटोस् तव रागः केवलम् आस्ये शुकस्येव ॥649॥

सायं कान्त-भुजान्तर-पतिता रति-नीत-सकल-रजनीका । उषसि ददती प्रदीपं सखीभिर् उपहस्यते बाला ॥650॥

सा तीक्ष्ण-मान-दहना महतः स्नेहस्य दुर्लभः पाकः ।

त्वां दर्वीम् इव दूति प्रयासयन्न् अस्मि विश्वस्तः ॥651॥

स्नेह-क्षतिर् जिगीषा समरः प्राण-व्ययावधिः करिणाम् । न वितनुते कम् अनर्थं दन्तिनि तव यौवनोद्भटः ॥652॥

सदनाद् अपैति दयितो हसति सखी विशति घरणिम् इव बाला ।

ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदति ॥653॥

सङ्कुचिताङ्गीं द्विगुणांशुकां मनो-मात्र-विस्फुरन्-मदनाम् । दयितां भजामि मुग्धाम् इव तुहिन तव प्रसादेन ॥654॥

सखि लग्नैव वसन्ती सदाशये महति रस-मये तस्य ।

बाडव-शिखेव सिन्धोर् न मनाग् अप्य् आर्द्रतां भजसि ॥655॥

सखि मिहिरोद्गमनादि-प्रमोदम् अपिधाय सोऽयम् अवसाने । बन्ध्योऽवधि-वासर इव तुषार-दिवसः कदर्थयति ॥656॥

सुर-भवने तरुणाभ्यां परस्पराकृष्ट-दृष्टि-हृदयाभ्याम् । देवार्चनार्थम् उद्यतम् अन्योन्यस्यार्पितं कुसुमम् ॥657॥

सायं कुशेशयान्तर्-मधुपानां निर्यतां नादः ।

मित्र-व्यसन-विषण्णैः कमलैर् आक्रन्द इव मुक्तः ॥658॥

सुमहति मन्यु-निमित्ते मयैव विहितेऽपि वेपमानोरुः । न सखीनाम् अपि रुदती ममैव वक्षः-स्थले पतिता ॥659॥

सुभग व्यजन-विचालन-शिथिल-भुजाभूद् इयं वयस्यापि । उद्वर्तनं न सख्याः समाप्यते किञ्चिद् अपगच्छ ॥660॥

स-व्रीडा नख-रदनार्पणेषु कुपिता प्रगाढम् अचिरोढा ।

बहु-याच्ञा-चरण-ग्रह-साध्या रोषेण जातेयम् ॥661॥

सुगृहीत-मलिन-पक्षा लघवः पर-भेदिनः परं तीक्ष्णाः ।

Page 49: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

पुरुषा अपि विशिखा अपि गुण-च्युताः कस्य न भयाय ॥662॥

स्व-कपोलेन प्रकटीकृतं प्रमत्तत्व-कारणं किम् अपि । द्विरदस्य दुर्जनस्य च मदं चकारैव दानम् अपि ॥663॥

सत्यं पतिर् अविदग्धः सा तु स्व-धियैव निधुवने निपुणा । मार्त्तिकम् आधाय गुरुं धनुर् अधिगतम् एकलव्येन ॥664॥

सौभाग्य-मानवान् स त्वयावधीर्यापमानम् आनीतः ।

स्वं विरह-पाण्डिमानं भस्म-स्नानोपमं तनुते ॥665॥

सखि मम करञ्ज-तैलं बहु-सन्देशं प्रहेष्यसीत्य् उदिता । श्वशुर-गृह-गमन-मिलितं बाष्प-जलं संवृणोत्य् असती ॥666॥

सन्दर्शयन्ति सुन्दरि कुलटानां तमसि विततम् अविकल्पे । मौलिमणिदीप-कलिका वर्ति-निभा भोगिनोऽध्वानम् ॥667॥

सर्वं वनं तृणाल्या पिहितं पीताः सितांशु-रवि-ताराः ।

प्रध्वंसाः पन्थानो मलिनेनोद्गम्य मेघेन ॥668॥

सम्यग् अनिष्पन्नः सन् योऽर्थस् त्वरया स्वयं स्फुटीक्रियते । स व्यङ्ग एव भवति प्रथमो विनता-तनूज इव ॥669॥

सज्जन एव हि विद्या शोभनायै भवति दुर्जने मोघा । न विदूर-दर्शनतया कैश्चिद् उपादीयते गृध्रः ॥670॥

सुभगं वदति जनस् तं निज-पतिर् इति नैष रोचते मह्यम् ।

पीयूषेऽपि हि भेषज-भावोपनते भवत्य् अरुचिः ॥671॥

सौध-गवाक्ष-गतापि हि दृष्टिस् तं स्थिति-कृत-प्रयत्नम् अपि । हिम-गिरि-शिखर-स्खलिता गङ्गेवैरावतं हरति ॥672॥

सह-घर्म-चारिणी मम परिच्छदः सुतनु नेह सन्देहः ।

न तु सुखयति तुहिन-दिन-च्छत्र-च्छायेव सज्जन्ती ॥673॥

सकल-गुणैक-निकेतन दानव-वासेन घरणिरुहराजः । जातोऽसि भूतले त्वं सताम् अनादेय-फल-कुसुमः ॥674॥

सुन्दरि ताटङ्कमयं चक्रम् इवोद्वहति तावके कर्णे ।

निपतति निकाम-तीक्ष्णं कटाक्ष-बाणोऽर्जुन-प्रणयी ॥675॥

स्वाधीनैव फल-र्द्धिर् जनोपजीव्यत्वम् उच्छ्रय-च्छाया । सत्-पुंसो मरु-भूरुह इव जीवन-मात्रम् आशास्यम् ॥676॥

सन्ताप-मोह-कम्पान् सम्पादयितुं निहन्तुम् अपि जन्तून् । सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥677॥

सुखयिततरां न रक्षति परिचय-लेशं गणाङ्गनेव श्रीः ।

Page 50: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

कुक-कामिनीव नोज्झति वाग्-देवी जन्म-जन्मापि ॥678॥

स्व-सदन-निकटे नलिनीम् अभिनव-जात-च्छदां निरीक्ष्यैव । हा गृहिणीति प्रलपंश् चिरागतः सखि पतिः पतितः ॥679॥

सचि चतुरानन-भावाद् वैमुख्यं क्वापि नैव दर्शयति । अयम् एक-हृदय एव द्रुहिण इव प्रियतमस् तद् अपि ॥680॥

सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः । स तु वेद न द्वितीयाम् अकलङ्कः प्रतिपद्-इन्दुर् इव ॥681॥

स्व-स्थानाद् अपि विचलति मज्जति जलधौ च नीचम् अपि भजते ।

निज-पक्ष-रक्षण-मनाः सुजनो मैनाक-शैल इव ॥682॥

संवृणु बाष्प-जलं सखि दृशम् उपरज्याञ्जनेन वलयैनाम् । दयितः पश्यतु पल्लव-पङ्कजयोर् युगपद् एव रुचम् ॥683॥

सा पाण्डु-दुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।

कठिनीव कैतव-विदो हस्त-ग्रह-मात्र-साध्या ते ॥684॥

सखि विश्व-गञ्जनीया लक्ष्मीर् इव कमल-मुखि कदर्यस्य । त्वं प्रवयसोऽस्य रक्षा-वीक्षण-मात्रोपयोग्यासि ॥685॥

इति विभाव्याख्या-समेता स-कार-व्रज्या ।

--o)0(o--

ह-कार-व्रज्या

हृदयज्ञया गवाक्षे विसदृक्षं किम् अपि कूजितं सख्या । यत् कलह-भिन्न-तल्पा भय-कपटाद् एति मां सुतनु ॥686॥

हरति हृदयं शलाका-निहितोऽञ्जन-तन्तुर् एष सखि मुग्धे । लोचन-बाण-मुचान्तर्-भ्रूधनुषा किण इवोल्लिखितः ॥687॥

हससि चरण-प्रहारे तल्पाद् अपसारितो भुवि स्वपिषि ।

नासदृशेऽपि कृते प्रिय मम हृदयात् त्वं विनिःसरसि ॥688॥

हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः । स्वप्नायितेन तस्यां सुभग त्वन्-नाम जल्पन्त्याम् ॥689॥

हृदयं मम प्रतिक्षण-विहितावृत्तिः सखे प्रियाशोकः ।

प्रबलो विदारयिष्यति जल-कलशं नीर-लेखेव ॥690॥

हन्त विरहः समन्ताज् ज्वलयति दुर्वार-तीव्र-संवेगः । अरुणस् तपन-शिलाम् इव पुनर् न मां भस्मतां नयति ॥691॥

Page 51: आर्या-सप्तशती · गोवर्धनाचार्य-विरचिता आर्या-सप्तशती (ed) Ramakant Tripathi. Vidyabhawan Sanskrit Granthamala 127. Varanasi :Chowkhamba Vidyabhawan, 1965

हृत्वा तटिनि तरङ्गैर् भ्रमितश् चक्रेषु नाशये निहितः । फल-दल-वल्कल-रहितस् त्वयान्तरिक्षे तरुस् त्यक्तः ॥692॥

हृत-काञ्चि-वल्लि-बन्धोत्तर-जघनाद् अपर-भोग-भुक्तायाः ।

उल्लसति रोम-राजिः स्तन-शम्भोर् गरल-लेखेव ॥693॥

इति विभाव्याख्या-समेता ह-कार-व्रज्या ।

--o)0(o--

क्ष-कार-व्रज्या

क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारम् आसाद्य । शैलोऽङ्गान्य् आनमयति प्रेम्णः शेषो ज्वरस्येव ॥694॥

क्षान्तम् अपसारितो यच् चरणाव् उपधाय सुप्त एवासि ।

उद्घाटयसि किम् ऊरु निःश्वासैः पुलकयन्न् उष्णैः ॥695॥

क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच् छतश् च मदम् उच्चैः । मधुनो लघु-पुरुषस्य च गरिमा लघिमा च भेदाय ॥696॥

--o)0(o--

पूर्वैर् विभिन्न-वृत्तां गुणाढ्य-भव-भूति-बाण-रघुकारैः ।

वाग्-देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥697॥

सत्-पात्रोपनयोचित-सत्-प्रतिबिम्बाभिनव-वस्तु । कस्य न जनयति हर्षं सत्-काव्यं मधुर-वचनं च ॥698॥

एका ध्वैन्-द्वितीया तिर्भुवन-सारा स्फुटोक्ति-चातुर्या । पञ्चेषु-षट्पद-हिता भूषा श्रवणस्य सप्त-शती ॥699॥

कवि-समर-सिंह-नादः स्वरानुवादः सुधैक-संवादः ।

विद्वद्-विनोद-कन्दः सन्दर्भोऽयं मया सृष्टः ॥700।||

उदयन-बलभद्राभ्यां सप्तशती शिष्य-सोदराभ्यां मे । द्यौर् इव रवि-चन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥701॥

हरि-चरणाञ्जलिम् अलं कवि-वर-हर्षाय बुद्धिमान् सततम् ।

कृतार्या-सप्त-शतीम् एतां गोवर्धनाचार्यः ॥702॥

इति गोवर्धनाचार्य-विरचिता आर्या-सप्तशती समाप्ता