an and asagara stav a

16

Click here to load reader

Upload: mayureshmoraya

Post on 20-Dec-2015

235 views

Category:

Documents


4 download

DESCRIPTION

An and Asagara Stav A

TRANSCRIPT

Page 1: An and Asagara Stav A

.. Anandasagarastava ..

॥आन दसागर तवः ॥

॥ अानदसागरतवः ॥वापनाहवरलावसरानवायामदाेमे मय दवीयस वमातः ।अयाजभूतकणापवनापवा-यतः रायहमपातरतािन ॥ १ ॥अावेतामवदतं कमथायनुंवयमातरजाेपशमाय नालम् ।इययसे कमप त वणे िनधातंमातः सीद मलयवजपाडकये ॥२॥अादतं दतमाहतमानने वाकयामत दयं कमतः फलं वा ।यया मनाे वित या जगतां वतातयातवाब पुरतः कथयाम खेदम् ॥ ३ ॥पयाकुले मनस वाच परखलयांअावतगत इव चष घूणमाने ।कतेऽभदायित शवे ममतामवथांकाले दयव कथयाम तवाधुनैव ॥ ४ ॥भं कराेत िनतरां सरजाितमाेामीणजतरव पाैरजनेषु लाेकः ।अय देव भवदयपदारवदा-दाकृयमाणमप मे दयं न याित ॥ ५ ॥अकु वमवधीरय वा वयं तदासातवेित वचसैव जयेम लाेकान् ।एतावतैव सकराे ननु वमातःउडदडधरकरमाैलभः ॥ ६ ॥वेदातवाजिनतं वमलं वचारैःअासा बाेधमनुचतनताेऽपराेम् ।

sanskritdocuments.org Page 1 of 16

Page 2: An and Asagara Stav A

॥ अानदसागरतवः ॥

मुं जत मनुजा इित सूमाा-मालय कतरतमहित शैलकये ॥ ७ ॥एकैकवेदवषयाः कित नामशाखा-तासां शरांस कित नाम पृथवधािन ।अथावबाेधवधुराेऽरलाभ एवकेषां नृणां कितभरत शररबधैः ॥ ८ ॥यायाः परपरवभदशः सह-मुछावचािन च भवयुपबृंहणािन ।एवं थते गरसते िनगमाेपलानांतापयसारमवधारयतं मः कः ॥ ९ ॥अवरहवधजनुषां सहै-रापातताे भवत नाम तताेऽथबाेधः ।दवुादकपतवकपतरसाान्दुपूवपजलधीन् कथमुरेयः ॥ १० ॥ेित शरित बधवमाेचनीितमायामयीित मदनातकवभेित ।साशदपरवतनमा एवसामयमावहित शापरमाेऽयम् ॥ ११ ॥तयै सीदस गरसते य इथंसपादयेत शनकैरपराेबाेधम् ।यै सीदस स च मतेऽवबाे-ुमथं परपरसमायमेतदाते ॥ १२ ॥अाकणय वमममयुपगय वादंजानात काेऽप यद वा दयं ुतीनाम् ।तयायसभवबधशताजताेऽयंैतमाे गलत जशतैः कयः ॥ १३ ॥काले महयनवधावपतदापायतमे जनुष काेऽप गितं लभेत ।इथं समथनवधः परमागमानांपयायसूवधया नयनं नञथे ॥१४ ॥एकापवगसमये जगताेऽपवगः

sanskritdocuments.org anandasagarastava.pdf - Page 2 of 16

Page 3: An and Asagara Stav A

॥ अानदसागरतवः ॥

सवापवगसमये पुनरतशः ।ईवधं कमप पमहावलयथातं सखं ममनेव पथा वृैः ॥ १५ ॥अयय वेदमवधाय च पूवत-मालय शचरतािन पृथवधािन ।अयापनादभरवाय धनं च भूरशमाण मातरलसाः कथमाचरेयुः ॥ १६ ॥अायय तावदप कम कराेत क-ेनाप मातरधकं कमवानुभायम् ।अते सखं य इह भारतवषसीम-याते स कदत उरताेऽपसृय ॥ १७ ॥कम यजेम यद नूनमधः पतेमयाचरेम न कदाप भवं तरेम ।कम यजेदित चरेदित च वृाःभावेन केन िनगमा इित न तीमः ॥ १८ ॥कमयकमवधरेष यदाचरतकमाण तदनुबधजहासयेित ।सयं तथायभनवाे भवता न बधःाचीनबधहरणे क इवायुपायः ॥ १९ ॥ारधकम कयदारभते कयाारयते कयददं क इवावधाम् ।कालः कयािनव मया ितपालनीयाेयय णाधमप कपशतवमेित ॥ २० ॥पुंसः णाधमप संसरणामयसाादयः सरणयाे न वशत कणम् ।साय गासकताः सकला सूाभुे ित वागव महाधयादतय ॥ २१ ॥भत का यद भवेितभावभेद-तकेवलावयतया वफलैव भः ।ीितवय िजगदािन कय नातवाहाे न खल सत जनालाेाम् ॥ २२ ॥

sanskritdocuments.org anandasagarastava.pdf - Page 3 of 16

Page 4: An and Asagara Stav A

॥ अानदसागरतवः ॥

अाा समतजगतां भवतीित सय-वाय यतनुते वय भावबधम् ।सा भरयभमतं यद समंयथ वशेयमलमत वशेषणं नः ॥ २३ ॥वाेतरवमवधाय परवबुायीयते गुजनेवव सैव भः ।यादेतदेवमयमेव त मे जहायाैतमाकमधकं भवबधमूलम् ॥ २४ ॥सेवैव भरित कमपथवेशःसेयसादफलका कल कमसेवा ।यानवाह इित चे वणात् तृतीयःागेव मातरयमाकलताेऽयुपायः ॥ २५ ॥अैव दायस वमुमथाप याचेमातः शररपतनं मणकणकायाम् ।अत वकृयमनुकपनमीराणांदासय कमकरतैव तथा वकृयम् ॥ २६ ॥साे भवेसकृितनामुपदेशलाभःपापानां बितथे समये यतीते ।इयादभः कल पुराणवचाेभरबवाराणसीमप न याचतमुसकाेऽ ॥ २७ ॥अाातमतररभः मदमसराैःगां वलपलतराेगशतानुवम् ।दारैः सतै गृहमावृतमुमणैःमातः कथं भवत मे मनसः सादः ॥ २८ ॥धयाः कित िभुवने परमाेपभायंसंसारमेव परमेर भावयतः ।अाभासपमवबाेधममं समेयये कयकयदहं वमुना भवेन ॥ २९ ॥का संकृितः कमपचारिनबधनेयंकवधय तव कं तमेतयेित ।े त ना कुशलः ितवुमेव

sanskritdocuments.org anandasagarastava.pdf - Page 4 of 16

Page 5: An and Asagara Stav A

॥ अानदसागरतवः ॥

खेदत मे जनिन काेऽययमेवमाते ॥ ३० ॥एवं गतय मम सातमेतदह-मेदमाैपयकमथमदं च सायम् ।अमाणमदमयप बाेमुबशन मे भुवनसाण कं कराेम ॥ ३१ ॥न ायते मम हतं िनतरामुपायाेदनाेऽ देव समयाचरणामाेऽ ।तवामनयशरणः शरणं पेमीना वजननीं जननीं ममैव ॥ ३२ ॥कया ुितषु कदवागमेषुशाेषु कदपुदेशपथेषु कत् ।अाातमत यदताे भवतीं वरतंगाेीित काचददुपत बुरेषा ॥ ३३ ॥ैवमेवमहमेष तदायुपायइयागमाथवधुराः थमे दयाहाः ।वकवगुणमावदाे तीयाइयथये सदधकार िनपणाय ॥ ३४ ॥माता कराेष ममतां मय यावदश-ावते मम ततः कमवात सायम् ।मामथमथमुपयु न वरेितकं वामनं वरयते चन वभृयः ॥ ३५ ॥यायं यजािन वहतं च समाचराणिनयेषु शमनुय विततयम् ।तुशमनु न कायश-मयेतदेव त शवे विनवेदयाम ॥ ३६ ॥अाैव भार इित तं वय याे िनधेसाेऽािन कािन कलयवलसः पेः ।वय साण वलणलणा यावसपदयमेव समतमम् ॥ ३७ ॥वेरणेन मषतः सताेऽप मातःामादकेऽप सित कमण मे न दाेषः ।

sanskritdocuments.org anandasagarastava.pdf - Page 5 of 16

Page 6: An and Asagara Stav A

॥ अानदसागरतवः ॥

माैव दमशनं सतः सतयकाे नाम वयित शशाेरितभुदाेषम् ॥ ३८ ॥मुं िनषाधयषतां िनजयैव बुाारधकम भवत ितबधहेतः ।वामेव साधनतयाप समातानांतयं तदब यद कतव वीरवादः ॥ ३९ ॥ारधकम गरजे भवदाताना-मय संमय नाशय वा समूलम् ।मया खवप वषं वपुष संसंामयत परताेऽप च नाशयत ॥ ४० ॥वशनवणचतनवदनाद-वाण देव विनयुय यथाधकारम् ।रेयसभवसृतयैव मैयायां यद थरममूयधुनैव न युः ॥ ४१ ॥ातय एष इित चेकणा मय या-ायव कं सकृतदुकृतचतया मे ।कत जगरयतं च वंखलायाःकमानुराेध इित कं ित वनेयम् ॥ ४२ ॥वयपतं थममपययवनैववाापणं वदधता वकुलं समतम् ।का वं महेश कुलदासमुपेतं मांकाे वानुपासतमहं कुलदेवतां वाम् ॥ ४३ ॥माैढ ादहं शरणयाम सरातरं चे-कं तावता वमप तय भवाम मातः ।अानतः परगृहं वशपरयववं यायित पशः कमु राजकयः ॥ ४४ ॥अाधाय मूधिन वृथैव भरं महातंमूखा िनमथ कथं भवसागरेऽन् ।वयय भारमखलं पदयाेजनयावधमुरत पवलतयमेनम् ॥ ४५ ॥ेदं पितयित वपुः तताे नु गयं

sanskritdocuments.org anandasagarastava.pdf - Page 6 of 16

Page 7: An and Asagara Stav A

॥ अानदसागरतवः ॥

काे दडययित कयंतमनेहसं वा ।कं तय सतरणसाधनमयनताचता थता वय शनैरवतारता सा ॥ ४६ ॥ानं वशेयमुत तेन वनाेरेयंारधमयपलपेयमुतानुंयाम् ।इथं सकृपदनैकवशंवदायामातमय ववृते महतीह चता ॥ ४७ ॥एतडाजडववेचनमेतदेवयादतवपरशाेधनकाैशलं च ।ानं च शैवमदमागमकाेटलयंमातयदयुगले िनहताे मयाा ॥ ४८ ॥षंशदावरणमयजुष वदाैहालायनाथदयते िनहताे मयाा ।भूभुतलिदववितषु कः मेततशाद िनभृतेन िनरतं माम् ॥ ४९ ॥बधं हरयस सखं वतरयसीितिनचं िनखलमब तदात एव ।संयहं वय िनधाय भरं समतंयािनवृणाेमकमताेऽप ममापवगे ॥ ५० ॥कायां िनपातय वपुः पचालये वावग नय वमपवगमधाेगितं वा ।अैव वा कु दयां पुनरायताै वाकः समाे मम धने धिननः माणम् ॥ ५१ ॥नाहं सहे तव कथावणातरायंनाहं सहे तव पदाचनवयुितं वा ।माें दशैतदवमदं न चेया-ैवात मातरपवगमहाेपसगः ॥ ५२ ॥अाचूडमाचरणमब तवानुवार-मतःरुवनमलममम् ।अानदसागरतरपरपराभ-रादाेलताे न गणयाम गतायहािन ॥ ५३ ॥

sanskritdocuments.org anandasagarastava.pdf - Page 7 of 16

Page 8: An and Asagara Stav A

॥ अानदसागरतवः ॥

पाषाणताेऽप कठने शरस ुतीनांायः परमवशादव पाटलाभम् ।अब रेयममृताणवमाथलध-हैयवीनस कुमारमदं पदं ते ॥ ५४ ॥ये नाम सत कितचरुवलाेांतेषामप वयमुपेतवता गुवम् ।पादेन मू वधृतेन वयं तवाबसंसारसागरममं सखमुरामः ॥ ५५ ।साधारणे रजये िनितलासायेभागी शवाे भजत नाम यशः समम् ।वामामाकलते जनिन वदयेका वा सरप कालजये पुरारेः ॥ ५६ ॥याकाेमलं यद मनाे मम वमातःतपादयाेमृदलुयाेतव पादकुाऽत ।याकक शं यद करहणे पुरारेःअमाधराेपणवधाै भवतूपयाेगः ॥ ५७ ॥धमुधचपादतले भवयालं ढं यदह मे दयारवदम् ।एषैव साभुवनशतीपितव-साायसूचनकर तव परेखा ॥ ५८ ॥अाकृतं मृदलुतामवचय क-दालबतास पदयाेः सढं मया यत् ।ते भवाणविनमनकातरयमातः मव मधुरेर बालकृयम् ॥ ५९ ॥यानमपशपितः णयापराधेमदं कल पृशित चकलालेन ।पुपाचनेऽप मृदतं पदयाेयुगं त-ाततदत न कथं पषा गराे मे ॥ ६० ॥अयाजसदरमनुरममेय-माकृतं परममलमपम् ।संदशयेदप सकृवती दयाा

sanskritdocuments.org anandasagarastava.pdf - Page 8 of 16

Page 9: An and Asagara Stav A

॥ अानदसागरतवः ॥

ा केन तदहं त वलाेचनेन ॥ ६१ ॥दया शाेऽप दवषहणाेचतािनवतूिन काममवधारयतं मते ।वावेवभवे तव पधेयेवाव एव शरणं परशेषताे नः ॥ ६२ ॥अहयनवधाै कल कालचेधयात ये कितपये शकयाेगमुयाः ।लनावदयुगले परशसवान्तानानतव नखानवधारयामः ॥ ६३ ॥अा शैशवामतया कलतवयासा-वानृयमब तव लधुमना मृगाकः ।वाानमेव िनयतं बधा वभयवपादयाेविनदधे नखरापदेशात् ॥ ६४ ॥नातः वेशमयते कमप ुतं मेनातवादशलया ितयमानम् ।तपातयायहममां महतीमधता-पादाेदकेन कयता परदेवतायाः ॥ ६५ ॥साहभः यमभटैः परवायमाणेमयभके कणया वयमापतयाः ।अाकणयेयमप नाम वरामकालेमाततवामणनूपुरशतािन ॥ ६६ ॥ेशकेशवमुखैबभः कुमारैःपयायतः परगृहीतवमुदेशम् ।उसमब तव दायस मे कदा वंमातृयं कल जडं सतमामनत ॥ ६७ ॥ऊराै शरतव िनवेय दयावतीण-संयानपवसमीरवनीतखेदम् ।अैव जिन वभाेः परमाेपदेश-माकणयेयमप कं मणकणकायाम् ॥ ६८ ॥काीगुणथतकानचेलय-चडातकांशकवभापरभागशाेभ ।

sanskritdocuments.org anandasagarastava.pdf - Page 9 of 16

Page 10: An and Asagara Stav A

॥ अानदसागरतवः ॥

पयमडलपरकरणं पुरारेःयायाम ते वपुलमब िनतबबबम् ॥ ६९ ॥गभे िनवेय भुवनािन चतदशापसंरतं कलतिनतया भवया ।ाकारमेव रचतं परताेऽप नून-मूहे सवणमयमेदरुपबधम् ॥ ७० ॥मुा खवप यद िपुरे भवयाःतयाशया तनतटं न परयजत ।अाकमुटभववरतापताना-माभवन् त वदनािन कुताे न हेताेः ॥ ७१ ॥नाेपलधमधगय शशं चराांवासयवतदः परदेवतायाः ।पयाेधरविनःसृतदुधबद-ुिनयदपरव दयित हारयः ॥ ७२ ॥यनुजनमनाेमयमैवं तेतयात देव दयं मम मूलदेशः ।चापाधराेपणवधाै चरणालेनसायते कल समामणं कदाचत् ॥ ७३ ॥अाथाय दाणतरं कमप वभाव-मयतदुकृतकृतामप शणाय ।गृास सायकपदे कुसमायमूिनमातः सतेषु महती कल तेयम् ॥ ७४ ॥पाशं सृणं च करयाेतव भावयतःसंतयत वशयत च सवलाेकान् ।चापं शरं च सकृदब तव रताेभूपालतां दधित भाेगपथावतीणः ॥ ७५ ॥पाशाु शाै तव करे परचय राग-ेषाै जयत परमाथवदत धयाः ।एक चापमतर शरं च मवायावतयत दयं वषयाधकूपात् ॥ ७६ ॥उातमातरमदं शरणं जनाना-

sanskritdocuments.org anandasagarastava.pdf - Page 10 of 16

Page 11: An and Asagara Stav A

॥ अानदसागरतवः ॥

मयेित चमित हे ुतयाे वदत ।अातामदं मम त देव मनाेऽधुनैवलनं ढं वदनचमस वदये ॥ ७७ ॥वानाे जनिन तावकदतपे ःवैमयमीगित वणयतं मः कः ।तसवा यदमला वचसां सवीतूलकं कवयशाेऽप तततरां यत् ॥ ७८ ॥वछाप ते वहित यकल दतपःवछदिनदलतदाडमबीजशाेभाम् ।ते रजाेयितकराधकपाटलचे परं परचयादित चतयाम ॥ ७९ ॥अध जतिपुरमब तव तं चे-दधातरेण च तथा भवतयमेव ।ततये जनिन कारणसूप-थूलाकिपुरशातकृते तं ते ॥८० ॥मेशदशनपरवदतर-हैयवी नपरवाहिनभं जनयाः ।अततमाेपहमनुरतां जनानांमदतं भुवनमलमत भूयै ॥ ८१ ॥सांसकाननसराेहदयगध-साकृतेदशुकलाकलताधवासम् ।ताबूलसारमखलागमबाेधसारंमातवधेह मम वकलाचकायाम् ॥ ८२ ॥नासामणतव शवे चरसंतवेनयाते मनस भाित तपाेधनानाम् ।अानसतितिनशाययसूचनाथअावभवयसरदेशकतारकेव ॥ ८३ ॥ताबूलगभपरफुकपाेललय-ताटमाैकमणितबबदात् ।अतययितकरामलसवमांवण बभित जठरे तव वबबम् ॥ ८४ ॥

sanskritdocuments.org anandasagarastava.pdf - Page 11 of 16

Page 12: An and Asagara Stav A

॥ अानदसागरतवः ॥

दे यं बवधां कुशलािन देदे पदं सरपतेरप ललयैव ।ईवधाब तव रताेऽधका वानााप कणमितविततमीरयम् ॥ ८५ ॥पाशाणकूटकठणे जनदुवगाहेयथ महयुपिनषपने वृा ।सेयेत केन तव लाेचनचकेय-मेनां िनपातय सकृय तयमाने ॥ ८६ ॥कामं शवेन शमतं पुनगारतवेित कमयं जनिन तितते ।ललासूतपुषाथचतयाया-तयाः परं त स भवयवयुयवादः ॥ ८७ ॥साेमाे जगनयतेित यदाह वेदाेनेदं लतापरमित मतयमायैः ।यः शैववामतनुवितभवगृााचाे जगसृजित तपर एष वादः ॥ ८८ ॥सूयवसमतीमणुव मेंयदब तव पयित दानशाैडा ।ावया वयमपीह ततः रामाेवेशतमेव भवसागरमुरम् ॥ ८९ ॥वाणीिनकेतनतया घनसारगाैराःकहारकेसरचः कमलानुषात् ।मातजयत शरणागतलाेकचेताे-मालयमाजनवशादसताः कटााः ॥ ९० ॥अाकणमुसित मातरपादेशेकालानेन घटता तव भाित रेखा ।शैवालपरवसततिनजहान-कायपूरपदवीकलतानुबधः ॥ ९१ ॥वं सृजित हत च यः कटााेवयतां कथमसाै चपलवभावः ।एषाेऽप यामनुसरभते यशांस

sanskritdocuments.org anandasagarastava.pdf - Page 12 of 16

Page 13: An and Asagara Stav A

॥ अानदसागरतवः ॥

तामेव वसम देव तवानुकपाम् ॥ ९२ ॥अध कलरहता कणैव शाे-रध गुणातदतरे सकलाः समेताः ।इयब सित कल फुरतं रहयंसपयताे मम भवयमैशमधम् ॥ ९३ ॥अब वाेतव वचेतममंसपयतां िनजिनजाथिनदेशहेताेः ।तूलदेशिनहता िनभृता सराणांः याित मृगनाभवशेषकवम् ॥ ९४ ॥सारं कणं कणमघमचां सहा-सृ िनमतमदं तव वबबम् ।तावसधाकरकलकुलािन पा-देक देव िनहतािन कचापदेशात् ॥ ९५ ॥वयतममणकदलसदरेषुकेशेषु ते फटकिनमलमदखुडम् ।अाधारसितवशादसतायमान-मदवरछदवतंसदशां बभित ॥ ९६ ॥चतामणभुवनेर काैतभयाताै मणी तव गृहाणकुमथाै ।कं रमयदपुलय करटकाेटंवाचपितभृतयतव वणयत ॥ ९७ ॥ादभुवरणबबशताणािनपयाशीतकरणायुतशीतलािन ।ारसारपरवाहमयािन मात-रािन केऽप चरमे जनुष रत ॥ ९८॥युकुु मरसाकलतारागंयदमणभूषणजालरयम् ।ताबूलपूरतमुखं तणेदचुूडंसवाणं कमप वत ममावरत ॥ ९९ ॥अध यभुवने सचराचरेऽ-ध पुमांस इित दशयतं भवया ।

sanskritdocuments.org anandasagarastava.pdf - Page 13 of 16

Page 14: An and Asagara Stav A

॥ अानदसागरतवः ॥

ीपुंसलणमदं वपुरातं य-ेनास देव वदता िजगछररा ॥ १०० ॥िनमास संहरस िनवहस िलाेकंवृातमेतमप वे न वा महेशः ।तयेरय गरजे तव साहचया-ातः ुितवप जगनकववादः ॥ १०१ ॥सायखडसखसंवदस िलाेक-सगथितितहितवपिनयपेा ।वामतरेण शव इयवशयते क-मध शवय भवतीयनभवादः ॥ १०२ ॥नावतपित ना ववाित वाताेनाय वृमप वेद जगसमतम् ।अतःपुरं तददमीशमतकारे-राशात सखम चरत बालाः ॥ १०३ ॥वसधानरहताे मम मात देश-ववबाेधरहता मम मात वा ।वपादभरहताे मम मात वंश-वतया वरहतं मम मात चायुः ॥ १०४ ॥वं देव यागस तागस वमी-गेवेित वुमप बाेमुप मः कः ।मामेव तावदवदितपामराेऽहंमातः तितं वय समपयतं वले ॥ १०५ ॥काचकृता कृितरित वय साऽपतेितकाप माेदकणका न ममांतरे ।माैढ ं मदयमह यदतं ममैवकं वब वसम दनशरयतां ते ॥ १०६ ॥कालानपाय वषुवायनसमाद-नतते हमकरे च दवाकरे च ।अब रेयमप ते चरणारवद-मानदलणमपातसमतभेदम् ॥ १०७ ॥चतरयायीपं कलहंसयनं जगातः ।

sanskritdocuments.org anandasagarastava.pdf - Page 14 of 16

Page 15: An and Asagara Stav A

॥ अानदसागरतवः ॥

अपरमयं वपुरतः शशखडमडनमुपासे ॥ १०८ ॥॥ इित ी नीलकठदतवरचतःीअानदसागरतवः सपूणः ॥

sanskritdocuments.org anandasagarastava.pdf - Page 15 of 16

Page 16: An and Asagara Stav A

॥ अानदसागरतवः ॥

Document Info

Text title : AnandasagarastavaAuthor : Nilakantha DikshitarLanguage : SanskritCategory : stotra, stutiSubject : philosophy \hinduism \religionDescription/Comments : Hymn to Devi Minakshi

Transliterated by : Sunder HattangadiProofread by :Latest update : Dec. 18, 2009

This text is prepared by volunteers and is to be used for personal study and research.The file is not to be copied or reposted for promotion of any website or individuals orfor commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

anandasagarastava.pdfwas typeset on January 19, 2015 using XeLaTeX

Please send corrections to [email protected]

sanskritdocuments.org anandasagarastava.pdf - Page 16 of 16