ṇapati atharva ṣṣṣṣīrṣṣṣam (ga ṇṇṇṇapatyatharva ... · pdf filega...

3
gaapati atharva īram (gaapatyatharvaīropaniat) || gaapatyatharvaśīropaniat (śrī gaeātharvaīram) || obha drakare’bhiśṛṇ u yāma’ devā| bha drapa’śyem ā kabhi ryaja’trā| sthi rairagai”stuṣṭ hu vāg-sa’sta nūbhi’| vyaśe’ma de vahi’ta yadāyu’| sva sti na indro’ v ddhaśra’vā| sva sti na’p ū ā vi śvave’dā| sva sti na stārk yo ari’ṣṭanemi| sva sti no bha spati’rdadhātu || ośānti śānti śānti’|| onama’ste ga apa’taye | tvame va pra tyak a tattva’masi | tvame va ke vala kartā’ si | tvame va ke vala dhartā’ si | tvame va ke vala hartā’ si | tvameva sarvakhalvida’brahm ā si | tvasākādātmā’ si ni tyam || 1 || ’tava cmi | sa’tyava cmi || 2 || a va tva mām | ava’ va ktāram” | ava’ ś ro tāram” | ava’ d ā tāram” | ava’ dh ā tāram” | avānūcānama’va ś i yam | ava’ pa ścāttā”t | ava’ pu rastā”t | avotta rāttā”t | ava’ da kiāttā”t | ava’ co rdhvāttā”t | avādha rāttā”t | sarvato māpāhi pāhi’ sama ntāt || 3 || tvavāmaya’stvacinma ya| tvamānandamaya’stvabrahma maya| tvasaccidānandā dvi’tīyo si | tvapra tyak a brahmā’si | tvañānamayo viñāna’mayo si || 4 || sarvajagadidatva’tto j ā yate | sarvajagadidatva’ttasti ṣṭhati | sarvajagadidatvayi laya’meya ti | sarvajagadidatvayi’ pratye ti | tvabhūmirāponaloni’lo na bha| tvacatvāri vā”kpad ā ni || 5 || tvagu atra’yāt ī ta| tvam avasthātra’yāt ī ta| tvade hatra’yāt ī ta| tvak ā latra’yāt ī ta| tvamūlādhārasthitosi ni tyam | tvaśaktitra’yātma ka| tvāyogino dhyāya’nti ni tyam | tvabrahmā tvaviṣṇustvarudrastvamindrastvamagnistvavāyustvasūryastvacandramāstvabrahma bhūrbhuva svarom || 6 || ga ādi” pūrva’mucc ā rya va rādīstadana ntaram | anusvārapa’rata ra| ardhe”ndula sitam | tāre’a ddham | etattava manu’svar ū pam | gakārapū”rvar ū pam | akāro madhya’mar ū pam | anusvāraścā”ntyar ū pam | bindurutta’rar ū pam | nāda’sandh ā nam | saghi’tā sa ndhi| saiā gae’śavi dyā | gaa’ka i| nicdgāya’trīccha nda| śrī mahāgaapati’rdevatā | ogaga apa’taye Page 1 of 3 Vaidika Vignanam (http://www.vignanam.org)

Upload: truongkhanh

Post on 04-Feb-2018

226 views

Category:

Documents


11 download

TRANSCRIPT

Page 1: ṇapati atharva ṣṣṣṣīrṣṣṣam (ga ṇṇṇṇapatyatharva ... · PDF filega ṇṇṇapati atharva ṣṣṣṣīrṣṣṣam (ga ṇṇṇṇapatyatharva ṣṣṣṣīrṣṣṣṣopani

gaṇṇṇṇapati atharva ṣṣṣṣīrṣṣṣṣam (gaṇṇṇṇapatyatharvaṣṣṣṣīrṣṣṣṣopaniṣṣṣṣat)

|| gaṇapatyatharvaśīrṣopaniṣat (śrī gaṇeṣātharvaṣīrṣam) ||

oṃ bhadraṃ karṇe’bhiḥ śṛṇuyāma’ devāḥ | bhadraṃ pa’śyemākṣabhiryaja’trāḥ |

sthirairaṅgai”stuṣṭhuvāg-ṃ sa’stanūbhi’ḥ | vyaśe’ma devahi’taṃ yadāyu’ḥ | svasti na indro’

vṛddhaśra’vāḥ | svasti na’ḥ pūṣā viśvave’dāḥ | svasti nastārkṣyo ari’ṣṭanemiḥ | svasti no

bṛhaspati’rdadhātu ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

oṃ nama’ste gaṇapa’taye | tvameva pratyakṣaṃ tattva’masi | tvameva kevalaṃ kartā’ உsi | tvameva

kevalaṃ dhartā’ உsi | tvameva kevalaṃ hartā’ உsi | tvameva sarvaṃ khalvida’ṃ brahmāsi | tvaṃ

sākṣādātmā’ உsi nityam || 1 ||

ṛ’taṃ vacmi | sa’tyaṃ vacmi || 2 ||

ava tvaṃ mām | ava’ vaktāram” | ava’ śrotāram” | ava’ dātāram” | ava’ dhātāram” | avānūcānama’va

śiṣyam | ava’ paścāttā”t | ava’ purastā”t | avottarāttā”t | ava’ dakṣiṇāttā”t | ava’ cordhvāttā”t |

avādharāttā”t | sarvato māṃ pāhi pāhi’ samantāt || 3 ||

tvaṃ vāṅmaya’stvaṃ cinmayaḥ | tvamānandamaya’stvaṃ brahmamayaḥ | tvaṃ

saccidānandā உdvi’tīyo உsi | tvaṃ pratyakṣaṃ brahmā’si | tvaṃ ṅñānamayo viṅñāna’mayo உsi || 4 ||

sarvaṃ jagadidaṃ tva’tto jāyate | sarvaṃ jagadidaṃ tva’ttastiṣṭhati | sarvaṃ jagadidaṃ tvayi

laya’meṣyati | sarvaṃ jagadidaṃ tvayi’ pratyeti | tvaṃ bhūmirāpo உnalo உni’lo nabhaḥ | tvaṃ catvāri

vā”kpadāni || 5 ||

tvaṃ guṇatra’yātītaḥ | tvam avasthātra’yātītaḥ | tvaṃ dehatra’yātītaḥ | tvaṃ kālatra’yātītaḥ | tvaṃ

mūlādhārasthito’ உsi nityam | tvaṃ śaktitra’yātmakaḥ | tvāṃ yogino dhyāya’nti nityam | tvaṃ brahmā

tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma

bhūrbhuvaḥ svarom || 6 ||

gaṇādiṃ” pūrva’muccārya varṇādī”ṃ stadanantaram | anusvāraḥ pa’rataraḥ | ardhe”ndulasitam | tāre’ṇa

ṛddham | etattava manu’svarūpam | gakāraḥ pū”rvarūpam | akāro madhya’marūpam |

anusvāraścā”ntyarūpam | bindurutta’rarūpam | nāda’ḥ sandhānam | sagṃhi’tā sandhiḥ | saiṣā

gaṇe’śavidyā | gaṇa’ka ṛṣiḥ | nicṛdgāya’trīcchandaḥ | śrī mahāgaṇapati’rdevatā | oṃ gaṃ gaṇapa’taye

Page 1 of 3

Vaidika Vignanam (http://www.vignanam.org)

Page 2: ṇapati atharva ṣṣṣṣīrṣṣṣam (ga ṇṇṇṇapatyatharva ... · PDF filega ṇṇṇapati atharva ṣṣṣṣīrṣṣṣam (ga ṇṇṇṇapatyatharva ṣṣṣṣīrṣṣṣṣopani

namaḥ || 7 ||

ekadantāya’ vidmahe’ vakratuṇḍāya’ dhīmahi |

tanno’ dantiḥ pracodayā”t || 8 ||

ekadantaṃ ca’turhastaṃ pāśama’ṅkuśadhāri’ṇam | rada’ṃ ca vara’daṃ hastairbibhrāṇa’ṃ

mūṣakadhva’jam | rakta’ṃ lamboda’raṃ śūrpakarṇaka’ṃ raktavāsa’sam | rakta’gandhānu’liptā~ggaṃ

raktapu’ṣpaiḥ supūji’tam | bhaktā’nukampi’naṃ devaṃ jagatkā’raṇamacyu’tam | āvi’rbhūtaṃ ca’

sṛṣṭyādau prakṛte”ḥ puruṣātpa’ram | eva’ṃ dhyāyati’ yo nityaṃ sa yogī’ yogināṃ va’raḥ || 9 ||

namo vrātapataye namo gaṇapataye namaḥ pramathapataye namaste உstu lambodarāyaikadantāya

vighnavināśine śivasutāya śrīvaradamūrtaye

namaḥ || 10 ||

etadatharvaśīrṣaṃ yo உdhīte | sa brahmabhūyā’ya kalpate | sa sarvavighnai”rna bādhyate | sa sarvataḥ

sukha’medhate | sa pañcamahāpāpā”t pramucyate | sāyama’dhīyāno divasakṛtaṃ pāpa’ṃ nāśayati |

prātara’dhīyāno rātrikṛtaṃ pāpa’ṃ nāśayati | sāyaṃ prātaḥ pra’yu~jjāno pāpo உpā’po bhavati |

dharmārthakāmamokṣa’ṃ ca vindati | idamatharvaśīrṣamaśiṣyāya’ na deyam | yo yadi mo’hād dāsyati

sa pāpī’yān bhavati | sahasrāvartanādyaṃ yaṃ kāma’madhīte | taṃ tamane’na sādhayet || 11 ||

anena gaṇapatima’bhiṣiñcati | sa vā’gmī bhavati | caturthyāmana’śnan japati sa vidyā’vān bhavati |

ityatharva’ṇavākyam | brahmādyācara’ṇaṃ vidyānna bibheti kadā’caneti || 12 ||

yo dūrvāṅku’rairyajati sa vaiśravaṇopa’mo bhavati | yo lā’jairyajati sa yaśo’vān bhavati | sa medhā’vān

bhavati | yo modakasahasre’ṇa yajati sa vāñchitaphalama’vāpnoti | yaḥ sājya sami’dbhiryajati sa sarvaṃ

labhate sa sa’rvaṃ labhate || 13 ||

aṣṭau brāhmaṇān samyag grā’hayitvā sūryavarca’svī bhavati | sūryagrahe ma’hānadyāṃ

pratimāsannidhau vā japtvā siddhama’ntro bhavati | mahāvighnā”t pramucyate | mahādoṣā”t pramucyate

| mahāpāpā”t pramucyate | mahāpratyavāyā”t pramucyate | sa sarva’vidbhavati sa sarva’vidbhavati | ya

e’vaṃ veda | ityu’paniṣa’t || 14 ||

oṃ bhadraṃ karṇe’bhiḥ śṛṇuyāma’ devāḥ | bhadraṃ pa’śyemākṣabhiryaja’trāḥ |

sthirairaṅgai”stuṣṭhuvāg-ṃ sa’stanūbhi’ḥ | vyaśe’ma devahi’taṃ yadāyu’ḥ | svasti na indro’

vṛddhaśra’vāḥ | svasti na’ḥ pūṣā viśvave’dāḥ | svasti nastārkṣyo ari’ṣṭanemiḥ | svasti no

bṛhaspati’rdadhātu ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Page 2 of 3

Vaidika Vignanam (http://www.vignanam.org)

Page 3: ṇapati atharva ṣṣṣṣīrṣṣṣam (ga ṇṇṇṇapatyatharva ... · PDF filega ṇṇṇapati atharva ṣṣṣṣīrṣṣṣam (ga ṇṇṇṇapatyatharva ṣṣṣṣīrṣṣṣṣopani

Web Url: http://www.vignanam.org/veda/ganapati-atharva-sheersham-english.html

Page 3 of 3

Vaidika Vignanam (http://www.vignanam.org)