अथ गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम...

8
अथ गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः (श्री-रामानुजाचार्य-पाद-कृत-भाष्यम्) त्रयोदशे प्रकृति-पुरुषयोर् अन्योन्य-संसृष्टयोः स्वरूप-याथात्म्यं विज्ञायामानित्वादिभिर् भगवद्-भक्त्य्-अनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् । तत्र बन्ध-हेतुः पूर्व-पूर्व- सत्त्वादि-गुण-मय-सुखादि-सङ्ग इति चाभिहितं कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि- जन्मसु [Gétä 13.22] इति । अथेदानीं गुणानां बन्ध-हेतुता-प्रकारो गुण-निवर्तन- प्रकारश् चोच्यते – परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥1॥ परं पूर्वोक्ताद् अन्यत् प्रकृति-पुरुषान्तर्-गतम् एव सत्त्वादि-गुण-विषयं ज्ञानं भूयः प्रवक्ष्यामि । तच् च ज्ञानं सर्वेषां प्रकृति-पुरुष-विषय-ज्ञानानाम् उत्तमम् । यज् ज्ञानं ज्ञात्वा सर्वे मुनयस् तन्-मनन-शीला इतः संसार-मण्डालात् परां सिद्धिं गताः परिशुद्धात्म-स्वरूप-प्राप्ति-रूपां सिद्धिम् अवाप्ताः ॥14.1॥ --o)0(o-- पुनर् अपि तज् ज्ञानं फलेन विशिनष्टि — इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥2॥ इदं वक्ष्यमाणं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगता मत्-साम्यं प्राप्ताः । सर्गेऽपि नोपजायन्ते न सृजि-कर्मतां भजन्ते । प्रलये न व्यथन्ति च, न च संहृति- कर्मतां भजन्ते ॥14.2॥ --o)0(o-- अथ प्राकृतानां गुणानां बन्ध-हेतुता-प्रकारं वक्तुं सर्वस्य भूत-जातस्य प्रकृति- पुरुष-संसर्गजत्वम् यावत् संजायते किंचित् [13.26] इत्य् अनेनोक्तं भगवता स्वेनैव कृतम् इत्य् आह — मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवः सर्व-भूतानां ततो भवति भारत ॥3॥

Upload: dinhdieu

Post on 25-May-2018

220 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: atha गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः ... भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन ... आरम्भः कर्मणां

अथ

गुण-त्रय-विभाग-योगो नाम

चतुर्दशोऽध्यायः

(श्री-रामानुजाचार्य-पाद-कृत-भाष्यम्) त्रयोदशे प्रकृति-पुरुषयोर् अन्योन्य-संसृष्टयोः स्वरूप-याथात्म्यं विज्ञायामानित्वादिभिर् भगवद्-भक्त्य्-अनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् । तत्र बन्ध-हेतुः पूर्व-पूर्व-सत्त्वादि-गुण-मय-सुखादि-सङ्ग इति चाभिहितं कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु [Gétä 13.22] इति । अथेदानीं गुणानां बन्ध-हेतुता-प्रकारो गुण-निवर्तन-प्रकारश् चोच्यते –

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥1॥

परं पूर्वोक्ताद् अन्यत् प्रकृति-पुरुषान्तर्-गतम् एव सत्त्वादि-गुण-विषयं ज्ञानं भूयः प्रवक्ष्यामि । तच् च ज्ञानं सर्वेषां प्रकृति-पुरुष-विषय-ज्ञानानाम् उत्तमम् । यज् ज्ञानं ज्ञात्वा सर्वे मुनयस् तन्-मनन-शीला इतः संसार-मण्डालात् परां सिद्धिं गताः परिशुद्धात्म-स्वरूप-प्राप्ति-रूपां सिद्धिम् अवाप्ताः ॥14.1॥

--o)0(o-- पुनर् अपि तज् ज्ञानं फलेन विशिनष्टि —

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥2॥

इदं वक्ष्यमाणं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगता मत्-साम्यं प्राप्ताः । सर्गेऽपि नोपजायन्ते न सृजि-कर्मतां भजन्ते । प्रलये न व्यथन्ति च, न च संहृति-कर्मतां भजन्ते ॥14.2॥

--o)0(o-- अथ प्राकृतानां गुणानां बन्ध-हेतुता-प्रकारं वक्तुं सर्वस्य भूत-जातस्य प्रकृति-पुरुष-संसर्गजत्वम् यावत् संजायते किंचित् [13.26] इत्य् अनेनोक्तं भगवता स्वेनैव कृतम् इत्य् आह —

मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवः सर्व-भूतानां ततो भवति भारत ॥3॥

Page 2: atha गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः ... भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन ... आरम्भः कर्मणां

मम मदीयं कृत्स्नस्य जगतो योनि-भूतं महद् ब्रह्म यत् तस्मिन् गर्भं दधाम्य् अहम् ।

भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च । अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपेरयम् [7.4-5]

इति निर्दिष्ट-चेतना प्रकृतिर् महद्-अहंकारादि-विकाराणां कारणतया महद् ब्रह्म इत्य् उच्यते । श्रुतव् अपि क्वचित् प्रकृतिर् अपि ब्रह्म इति निर्दिश्यते । यः सर्वज्ञः सर्व-वित्, यस्य ज्ञान-मयं तपः, तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते [MuëòU 1.1.9] इति । इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम् [7.5] इति चेतनपुज-रूपा या प्रकृति । निर्दिष्ट, सा इह सकल-प्राणि-बीजतया गर्भ-शब्देनोच्यते । तस्मिन् अचेतने योनि-भूते महति ब्रह्मणि चेतन-पुञ्ज-रूपं गर्भं दधामि । अचेतन-प्रकृत्या भोग-क्षेत्र-भूतया भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन-प्रकृतिं संयोजयामीत्य् अर्थः । ततस् तस्मात् प्रकृति-द्वय-संयोगान् मत्-संकल्प-कृतात् सर्व-भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानां सम्भवो भवति ॥14.3॥

--o)0(o-- कार्यावस्थोऽपि चिद्-अचित्-प्रकृति-संसर्गो मयैव कृतः इत्य् आह —

सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥4॥

सर्वासु देव-गन्धर्व-यक्ष-राक्षस-मनुष्य-पशु-मृग-पक्षि-सरीसृपादिषु योनिषु तत्-तन्-मूर्तयो याः संभवन्ति जायन्ते तासां ब्रह्म महद् योनिः कारणं मया संयोजित-चेतन-वर्गा महद्-आदि-विशेषान्तावस्था प्रकृतिः कारणम् इत्य् अर्थः । अहं बीज-प्रदः पिता तत्र तत्र च तत्-तत्-कर्मानुगुण्येन चेतन-वर्गस्य संयोजकश् चाहम् इत्य् अर्थः ॥14.4॥

--o)0(o-- एवं सर्गादौ प्राचिन-कर्म-वशाद् अचित्-संसर्गेण देवादि-योनिषु जातानां पुनः पुनर् देवादि-भावेन जन्म-हेतुम् आह —

सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥5॥

सत्त्व-रजस्-तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभाव-विशेषाः प्रकाशादि-कार्यैक-निरूपणीयाः । प्रकृत्य्-अवस्थायाम् अनुद्भूतास् तद्-विकारेषु महद्-आदिषूद्भूताः । महद्-आदि-विशेषान्तैर् आरब्ध-देव-मनुष्यादि-देह-संबन्धिनम् एनं देहिनम् अव्ययं स्वतो गुण-सम्बन्धानर्हं देहे वर्तमानं निबध्नन्ति देहे वर्तमानत्वोपाधिना निबध्नन्तीत्य् अर्थः ॥14.5॥

--o)0(o--

Page 3: atha गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः ... भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन ... आरम्भः कर्मणां

सत्त्व-रजस्-तमसाम् आकारं बन्धन-प्रकारं चाह —

तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ ॥6॥

तत्र सत्त्व-रजस्-तमःसु सत्त्वस्य स्वरूपम् ईदृशं निर्मलत्वात् प्रकाशकम् । प्रकाश-सुखावरण-स्वभाव-रहितता निर्मलत्वम् । प्रकाश-सुख-जननैकान्त-स्वभावतया प्रकाश-सुख-हेतु-भूतम् इत्य् अर्थः । प्रकाशो वस्तु-याथात्म्यावबोधः । अनामयम् आमयाख्य-कार्यं न विद्यते, इत्य् अनामयम् अरोगता-हेतुर् इत्य् अर्थः । एष सत्त्वाख्य-गुणो देहिनम् एनं सुख-सङ्गेन ज्ञान-सङ्गेन च बध्नाति, पुरुषस्य सुख-सङ्गं ज्ञान-सङ्गं च जनयतीत्य् अर्थः । ज्ञान-सुखयोः सङ्गे हि जाते तत्-साधनेषु लौकिक-वैदिकेषु प्रवर्तते । ततश् च तत्-फलानुभव-साधन-भूतासु योनिषु जायते । इति सत्त्वं सुख-ज्ञान-सङ्ग-द्वारेण पुरुषं बध्नाति । ज्ञान-सुख-जननं पुनर् अपि तयोः सङ्ग-जननं च सत्त्वम् इत्य् उक्तं भवति ॥14.6॥

--o)0(o--

रजो रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् । तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥7॥

रजो रागात्मकं राग-हेतु-भूतम् । रागो योषित्-पुरुषयोर् अन्योन्य-स्पृहा । तृष्णासङ्ग-समुद्भवं तृष्णासङ्गयोर् उद्भव-स्थानं तृष्णासङ्ग-हेतु-भूतम् इत्य् अर्थः । तृष्णा शब्दादि-सर्व-विषय-स्पृहा । सङ्गः पुत्र-मित्रादिषु संबन्धिषु संश्लेष-स्पृहा । तथा देहिनं कर्मसु क्रियासु स्पृहा-जनन-द्वारेण निबध्नाति । क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश् च पुण्य-पाप-रूपा इति तत्-फलानुभव-साधन-भूतासु योनिषु जन्म-हेतवो भवन्ति, अतः कर्म-सङ्ग-द्वारेण रजो देहिनं निबध्नाति । तद् एवं रजो राग-तृष्णा-सङ्ग-हेतुः कर्म-सङ्ग-हेतुश् चेत्य् उक्तं भवति ॥14.7॥

--o)0(o--

तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् । प्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत ॥8॥

ज्ञानाद् अन्यद् इहाज्ञानम् अभिप्रेतम् । ज्ञानं वस्तु-याथात्म्यावबोधः, तस्माद् अन्यत् तद्-विपर्यय-ज्ञानं तमस् तु वस्तु-याथात्म्य-विपरीत-विषय-ज्ञान-जं मोहनं सर्व-देहिनाम् । मोहो विपर्यय-ज्ञानम्, विपर्यय-ज्ञान-हेतुर् इत्य् अर्थः । तत् तमः प्रमादालस्य-निद्रा-हेतुतया तद्-द्वारेण देहिनं निबध्नाति । प्रमादः कर्तव्यात् कर्मणोऽन्यत्र प्रवृत्ति-हेतु-भूतम् अनवधानम् । आलस्यं कर्मस्व् अनारम्भ-स्वभावः, स्तब्धता इति यावत् । पुरुषस्येन्द्रिय-प्रवर्तन-श्रान्त्या सर्वेन्द्रिय-प्रवर्तनोपरतिर् निद्रा । तत्र बाह्येन्द्रिय-प्रवर्तनोपरमः स्वप्नः । मनसोऽप्य् उपरतिः सुषुप्तिः ॥14.8॥

--o)0(o--

Page 4: atha गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः ... भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन ... आरम्भः कर्मणां

सत्त्वादीनां बन्ध-द्वार-भूतेषु प्रधानान्य् आह —

सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत ॥9॥

सत्त्वं सुख-सङ्ग-प्रधानम्, रजः कर्म-सङ्ग-प्रधानम्, तमस् तु वस्तु-याथात्म्य-ज्ञानम् आवृत्य विपरीत-ज्ञान-हेतुतया कर्तव्य-विपरीत-प्रवृत्ति-सङ्ग-प्रधानम् ॥14.9॥

--o)0(o-- देहाकार-परिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणाः । ते च स्वरूपानु-संबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्पर-विरुद्धं कार्यं कथं जनयन्तीत्य् अत्राह —

रजस् तमश् चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥10॥

यद्यपि सत्त्वादयस् त्रयः प्रकृति-संसृष्टात्म-स्वरूपानुबन्धिनः, तथापि प्राचीन-कर्म-वशाद् देहाप्यायन-भूताहार-वैषम्याच् च सत्त्वादयः परस्पर-समुद्भवाभिभव-रूपेण वर्तन्ते । रजस्-तमसी कदाचिद् अभिभूय सत्त्वम् उद्रिक्तं वर्तते । तथा तमः-सत्त्वेऽभिभूय रजः कदाचित् । कदाचित् च रजः-सत्त्वेऽभिभूय तमः ॥14.10॥

--o)0(o-- तच् च कार्योपलब्ध्यैवावगच्छेद् इत्य् आह —

सर्व-द्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥11॥

सर्वेषु चक्षुर्-आदिषु ज्ञान-द्वारेषु यदा वस्तु-याथात्म्य-प्रकाशे ज्ञानम् उपजायते, तदा अस्मिन् देहे सत्त्वं प्रवृद्धम् इति विद्यात् ॥14.11॥

--o)0(o--

लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥12॥

लोभः स्वकीय-द्रव्यस्यात्याग-शीलता । प्रवृत्तिः प्रयोजनम् अनुद्दिश्यापि चलन-स्वभावता । आरम्भः कर्मणां फल-साधन-भूतानां कर्मणाम् आरम्भे उद्योगः । अशमः इन्द्रियानुपरतिः । स्पृहा विषयेच्छा । एतानि रजसि प्रवृद्धे जायन्ते । यदा लोभादयो वर्तन्ते, तदा रजः प्रवृद्धम् इति विद्याद् इत्य् अर्थः ॥14.12॥

--o)0(o--

अप्रकाशोऽप्रवृत्तिश् च प्रमादो मोह एव च ।

Page 5: atha गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः ... भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन ... आरम्भः कर्मणां

तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥13॥ अप्रकाशः ज्ञानानुदयः । अप्रवृत्तिश् च स्तब्धता । प्रमादोऽकार्य-प्रवृत्ति-फलम् अनवधानम् । मोहो विपरीत-ज्ञानम् । एतानि तमसि प्रवृद्धे जायन्ते । एतैस् तमः प्रवृद्धम् इति विद्यात् ॥14.13॥

--o)0(o--

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् । तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥14॥

यदा सत्त्वं प्रवृद्धं तदा सत्त्वे प्रवृद्धे देह-भृत् प्रलयं मरणं याति चेद् उत्तम-विदाम् उत्तम-तत्त्व-विदाम् आत्म-याथात्म्य-विदां लोकान् समूहान् अमलान् मल-रहितान् अज्ञान-रहितान् प्रतिपद्यते प्राप्नोति । सत्त्वे प्रवृद्धे तु मृत आत्म-विदां कुलेषु जनित्वात्म-याथात्म्य-ज्ञान-साधनेषु पुण्य-कर्मस्व् अधिकरोतीत्य् उक्तं भवति ॥14.14॥

--o)0(o--

रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते । तथा प्रलीनस् तमसि मूढ-योनिषु जायते ॥15॥

रजसि प्रवृद्धे मरणं प्राप्य फलार्थं कर्म कुर्वतां कुलेषु जायते । तत्र जनित्वा स्वर्गादि-फल-साधन-कर्मस्व् अधिकरोतीत्य् अर्थः । तथा तमसि प्रवृद्धे मृतो मूढ-योनिषु श्व-सूकरादि-योनिषु जायते । सकल-पुरुषार्थारम्भानर्हो जायत इत्य् अर्थः ॥14.15॥

--o)0(o--

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥16॥

एवं सत्त्व-वृद्धौ मरणम् उपगम्यात्म-विदां कुले जातेनानुष्ठितस्य सुकृतस्य फलाभिसन्धि-रहितस्य मद्-आराधन-रूपस्य कर्मणः फलं पुनर् अपि ततो ऽधिक-सत्त्व-जनितं निर्मलं दुःख-गन्ध-रहितं भवतीत्य् आहुः सत्त्व-गुण-परिणाम-विदः । अन्त्य-काल-प्रवृद्धस्य रजसस् तु फलं फल-साधन-कर्म-सङ्गि-कुले जन्म, फलाभिसन्धि-पूर्वक-कर्मारम्भ-तत्-फलानुभव-पुनर्-जन्म-रजो-वृद्धि-फलाभिसन्धि-पूर्वक-कर्मारम्भ-परम्परा-रूपं सांसारिकं दुख-प्रायम् एव इत्य् आहुस् तद्-गुण-याथात्म्य-विदः । अज्ञानं तमसः फलम् । एवम् अन्त-काल-प्रवृद्धस्य तमसः फलम् अज्ञान-परम्परा-रूपम् ॥14.16॥

--o)0(o-- तद् अधिक-सत्त्वादि-जनितं निर्मलादि-फलं किम् इत्य् अत्राह —

सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतोऽज्ञानम् एव च ॥17॥

Page 6: atha गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः ... भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन ... आरम्भः कर्मणां

एवं परम्परया जाताद् अधिकसत्त्वाद् आत्म-याथात्म्यापरोक्षरूपं ज्ञानं जायते । तथा प्रवृद्धाद् रजसः स्वर्गादिफललोभः जायते । तथा प्रवृद्धाच् च तमसः प्रमादोऽनवधाननिमित्तासत्कर्मणि प्रवृत्तः, ततश् च मोहो विपरीतज्ञानम्, ततश् चाधिकतरं तमः, ततश् चाज्ञानं ज्ञानाभावः ॥14.17॥

--o)0(o--

ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्त-स्था अधो गच्छन्ति तामसाः ॥18॥

एवम् उक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वं गच्छन्ति क्रमेण संसार-बन्धात् मोक्षं गच्छन्ति । रजसः स्वर्गादिफललोभकरत्वाद् राजसाः फलसाधनभूतं कर्मानुष्ठाय तत्-फलम् अनुभूय पुनर् अपि जनित्वा तद्-अपेक्षितं कर्मानुतिष्ठन्तीति मध्ये तिष्ठन्ति, पुनर्-आवृत्तिरूपतया दुःखप्रायम् एव तत् । तामसास् तु जघन्यगुणवृत्ति-स्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु स्थिता अधो गच्छन्ति । अन्त्यजत्वम्, ततस् तिर्यक्त्वम्, ततः कृमिकीटदिजन्म ततः स्थावरत्वम्, ततोऽपि गुल्मलतात्वम्, ततश् च शिलाकाष्ठलोष्टतृणादित्वं गच्छन्तीत्य् अर्थः ॥14.18॥

--o)0(o-- आहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश् च परम्परया प्रवङ्धतसत्त्वानां गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारम् आह —

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश् च परं वेत्ति मद्-भावं सोऽधिगच्छति ॥19॥

एवं सात्त्विकाहार-सेवया फलाभिसन्धि-रहित-भगवद्-आराधन-रूप-कर्मानुष्ठानैश् च रजस्-तमसी सर्वात्मनाभिभूय उत्कृष्ट-सत्त्व-निष्ठो यदायं द्रष्टा गुणेभ्योऽन्यं कर्तारं नानुपश्यति । गुणा एव स्वानुगुण-प्रवृत्तिषु कर्तार इति पश्यति, गुणेभ्यश् च परं वेत्ति, कर्तृभ्यो गुणेभ्यश् च परम् अन्यम् आत्मानम् अकर्तारं वेत्ति, समद्-भावम् अधिगच्छति, मम यो भावस् तम् अधिगच्छति । एतद् उक्तं भवत्य् आत्मनः स्वतः परिशुद्ध-स्वभावस्य पूर्व-पूर्व-कर्म-मूल-गुण-सङ्ग-निमित्तं विविध-कर्मसु कर्तृत्वम्, आत्मा स्वतस् त्व् अकर्ता अपरिच्छिन्न-ज्ञानैकाकारः इत्य् एवम् आत्मानं यदा पश्यति, तदा मद्-भावम् अधिगच्छतीति ॥14.19॥

--o)0(o-- कर्तृभ्यो गुणेभ्योऽन्यम् अकर्तारम् आत्मानं पश्यन् भगवद्भावम् अधिगच्छतीत्य् उक्तम्, स भगवद्भावः कीदृशः ? इत्य् अत्राह —

गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैर् विमुक्तोऽमृतम् अश्नुते ॥20॥

Page 7: atha गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः ... भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन ... आरम्भः कर्मणां

अयं देही देहसमुद्भवान् देहाकारपरिणतप्रकृतिसमुद्भवान् एतान् सत्त्वादीन् त्रीन् गुणान् अतीत्य तेभ्यश् चान्यम्, ज्ञानैकाकारम् आत्मानम् पश्यन् जन्ममृत्युजरादुःखैः विमुक्तोऽमृतम् आत्मानम् अनुभवति एष मद्-भाव इत्य् अर्थः ॥14.20॥

--o)0(o-- अथ गुणातीतस्य स्वरूपसूचनाचारप्रकारं गुणात्ययहेतुं च पृच्छन् अर्जुन उवाच —

कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो । किम्-आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥21॥

सत्त्वादीन् त्रीन् गुणान् एतान् अतीतः कैः लिङ्गैः कैः लक्षणैर् उपलक्षितो भवति किमाचारः केन आचारेण युक्तोऽसौ ? अस्य स्वरूपावगतेः लिङ्गभूताचारः कीदृशः इत्य् अर्थः । कथं च एतान् केनोपायेन सत्त्वादीन् त्रीन् गुणान् अतिवर्तते ? ॥14.21॥

--o)0(o-- श्री-भगवान् उवाच

प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥22॥

आत्म-व्यतिरिक्तेषु वस्तुष्व् अनिष्टेषु संप्रवृत्तानि सत्त्व-रजस्-तमसां कार्याणि प्रकाश-प्रवृत्ति-मोहाख्यानि यो न द्वेष्टि, तथात्म-व्यतिरिक्तेष्व् इष्टेषु वस्तुषु तान्य् एव निवृत्तानि न काङ्क्षति ॥14.22॥

--o)0(o--

उदासीनवद् आसीनो गुणैर् यो न विचाल्यते । गुणा वर्तन्त इत्य् एव योऽवतिष्ठति नेङ्गते ॥23॥

उदासीनवद् आसीनो गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्र उदासीनवद् आसीनः गुणैर् द्वेषाकाङ्क्षाद्वारेण यो न विचाल्यते, गुणाः स्वेषु कार्येषु प्रकाशादिषु वर्तन्ते इत्य् अनुसंधाय यस् तूष्णीम् अवतिष्ठते, न इङ्गते न गुणकार्यानुगुणं चेष्टते ॥14.23॥

--o)0(o--

सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-काञ्चनः । तुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-संस्तुतिः ॥24॥

मानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः । सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ॥25॥

सम-दुःख-सुखः दुःख-सुखयोः समश् चित्तः । स्वस्थः स्वस्मिन् स्थितः स्वात्मैक-प्रियत्वेन तद्-व्यतिरिक्त-पुत्रादि-जन्म-मरणादि-सुख-दुःखयोः सम-चित्त इत्य् अर्थः । तत एव सम-लोष्टाश्म-काञ्चनः । तत एव च तुल्य-प्रियाप्रियस् तुल्य-प्रियाप्रिय-विषयः ।

Page 8: atha गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः · गुण-त्रय-विभाग-योगो नाम चतुर्दशोऽध्यायः ... भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन ... आरम्भः कर्मणां

धीरः प्रकृत्य्-आत्म-विवेक-कुशलः । तत एव तुल्य-निन्दात्म-संस्तुतिः । आत्मनि मनुष्यत्वाद्य्-अभिमान-कृत-गुणागुण-निमित्त-स्तुति-निन्दयोः स्व-सम्बन्धानु-सन्धानेन तुल्य-चित्तः । तत्-प्रयुक्त-मानापमानयोस् तत्-प्रयुक्त-मित्रारि-पक्षयोर् अपि स्व-संबन्धाभावाद् एव तुल्य-चित्तः । तथा देहित्व-प्रयुक्त-सर्वारम्भ-परित्यागी । य एवं-भूतः स गुणातीत उच्यते ॥14.24-25॥

--o)0(o-- अथ एवं रूप-गुणात्यये प्रधान-हेतुम् आह —

मां च योऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥26॥

नान्यं गुणेभ्यः कर्तारम् [14.19] इत्य्-आदिनोक्तेन प्रकृत्य्-आत्म-विवेकानुसन्धान-मात्रेण न गुणात्ययः संपत्स्यते, तस्यानादि-काल-प्रवृत्त-विपरीत-वासना-बाध्यत्व-संभवात् । मां सत्य-संकल्पं परम-कारुणिकम् आश्रित-वात्सल्य-जलधिम् अव्यभिचारेण ऐकान्त्य-विशिष्टेन भक्ति-योगेन च यः सेवते, स एतान् सत्त्वादीन् गुणान् दुरत्ययान् अतीत्य ब्रह्म-भूयाय ब्रह्मत्वाय कल्पते ब्रह्म-भाव-योग्यो भवति । यथावस्थितम् आत्मानम् अमृतम् अव्ययं प्राप्नोतीत्य् अर्थः ॥14.26॥

--o)0(o--

ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥27॥

हि शब्दो हेतौ । यस्माद् अहम् अव्यभिचारि-भक्ति-योगेन सेवितोऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयित-नित्यैश्वर्यस्यैकान्तिकस्य सुखस्य च वासुदेवः सर्वम् [8.9] इत्य् आदिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्येत्य् अर्थः । यद्यपि शाश्वत-धर्म-शब्दः प्रापक-वचनः, तथापि पूर्वोत्तरयोः प्राप्य-रूपत्वेन तत्-साहचर्याद् अयम् अपि प्राप्य-लक्षकः । एतद् उक्तं भवति पूर्वत्र – दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते [7.14] इत्य् आरभ्य गुणात्ययस्य तत्-पूर्वकाक्षरैश्वर्य-भगवत्-प्राप्तीनां च भगवत्-प्रपत्त्य्-एकोपायतायाः प्रतिपादितत्वाद् एकान्त-भगवत्-प्रपत्त्य्-एकोपायो गुणात्ययस् तत्-पूर्वक-ब्रह्मानुभवश् चेति ॥14.27॥

श्री-रामानुजाचार्य-पाद-कृत-भगवद्-गीता-भाष्यम्