atha śrīmadbhagavadgītā -...

16
1/16 © 2015 KAWANE,Yusuke All Rights Reserved. atha śrīmadbhagavadgītā atha śrī -mat-bhagavat-gītā ind. -ī(f) -mat(a.) -a(a.) -a(n.) now/then beautiful/prosperous/glorious Ch1. atha prathamo dhyāyaḥ (arjunaviṣādayogaḥ) atha prathamaadhy-āyaḥ (arjuna-viṣāda-yogaḥ) ind. -a(a.) -a(m.) -a(m.) -a(m.) 3sg.nom. sg.nom. now/then first chapter アルジュナ depression yoga 1.01 dhṛtarāṣṭra uvāca dharmakṣetre kurukṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāścaiva kim akurvata sañjaya dhṛtarāṣṭrauvāca dharma-ketre kuru-kṣetre sam-avetā yuyutsava-a(m.) vac -a(m.) -a(n.) -u(m.) -a(n.) -a(ava-i_pp.) -u*(a.) 3sg.pf. sg.loc. sg.loc. pl.nom. ドリタラーシュトゥラ say justice district come together wishing to fight Tp156 dhR māmakāḥ pāṇḍavāca-eva kim akurvata sañjaya -a(m.) -a(m.) ind. kim kR -a(m.) pl.nom. n.sg.acc. 3pl.impf.Ā sg.voc. my パンダヴァ & just what do サンジャヤ Tp133 ドリタラーシュトラが訊ねた. 「サンジャヤよ! 正義の地・クル族の地に、 戦おうとして集まった私の一族とパンダヴァ達は、何をしたのか?」 1.02 sañjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaduryodhanas tadā ācāryam upasaṅgamya rājā vacanam abravīt sañjaya uvāca (略) dṛṣṭvā tu pāṇḍava-anīkaṃ vy-ūḍhaduryodhanas tadā dRS ind. -a(m.) -a(n.) -a(-vah_pp.) -a(m.) ind. _abs. sg.acc. sg.acc. sg.nom. see now パンダヴァ army arranged ドゥルヨーダナ then Tp205 ācāryam upa-sa-gamya rājā vacanam abravīt -a(m.) gam -an(m.) -a(n.) brU sg.acc. _abs. sg.nom. sg.acc. 3sg.impf.* teacher approach king speaking say car Tp207 rAj_govern vac サンジャヤが答えた. 「さてその時、ドゥルヨーダナ王子は、配置されたパンダヴァ軍を見て、 軍師(ドローナ)に近づいて、次のように言いました. * Tp126 brU 強語幹において子音語尾 の前に I を挟む pres. : bravIti impf. : abravIt * TP179 意欲動詞 (Des.)重字語根sa (iSa) yudh > yuyut + sa Tp183 adj.を作るとき su に変化 yuyutsa > yuyutsu

Upload: others

Post on 10-Mar-2021

7 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

1/16 © 2015 KAWANE,Yusuke All Rights Reserved.

atha śrīmadbhagavadgītā

atha śrī-mat-bhagavat-gītā ind. -ī(f) -mat(a.) -a(a.) -a(n.)now/then beautiful/prosperous/glorious

Ch1. atha prathamo ’dhyāyaḥ (arjunaviṣādayogaḥ)

atha prathamaḥ adhy-āyaḥ (arjuna-viṣāda-yogaḥ)ind. -a(a.) -a(m.) -a(m.) -a(m.)

3sg.nom. 〃 sg.nom. now/then first chapter アルジュナ depression yoga

1.01 dhṛtarāṣṭra uvāca dharmakṣetre kurukṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāścaiva kim akurvata sañjaya

dhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā yuyutsavaḥ -a(m.) √vac -a(m.) -a(n.) -u(m.) -a(n.) -a(ava-√i_pp.) -u*(a.)

3sg.pf. sg.loc. sg.loc. pl.nom. 〃

ドリタラーシュトゥラ say justice district come together wishing to fightTp156 √dhR

māmakāḥ pāṇḍavāḥ ca-eva kim akurvata sañjaya -a(m.) -a(m.) ind. kim √kR -a(m.)pl.nom. 〃 n.sg.acc. 3pl.impf.Ā sg.voc.

my パンダヴァ & just what do サンジャヤ Tp133

ドリタラーシュトラが訊ねた. 「サンジャヤよ! 正義の地・クル族の地に、

戦おうとして集まった私の一族とパンダヴァ達は、何をしたのか?」

1.02 sañjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ācāryam upasaṅgamya rājā vacanam abravīt

sañjaya uvāca (略)

dṛṣṭvā tu pāṇḍava-anīkaṃ vy-ūḍhaṃ duryodhanas tadā √dRS ind. -a(m.) -a(n.) -a(-√vah_pp.) -a(m.) ind.

_abs. sg.acc. sg.acc. sg.nom. see now パンダヴァ army arranged ドゥルヨーダナ then

Tp205

ācāryam upa-saṅ-gamya rājā vacanam abravīt -a(m.) √gam -an(m.) -a(n.) √brUsg.acc. _abs. sg.nom. sg.acc. 3sg.impf.* teacher approach king speaking say √car Tp207 √rAj_govern √vac

サンジャヤが答えた.

「さてその時、ドゥルヨーダナ王子は、配置されたパンダヴァ軍を見て、

軍師(ドローナ)に近づいて、次のように言いました.

* Tp126 √brU 強語幹において子音語尾

の前に Iを挟む pres. : bravIti impf. : abravIt

* TP179 意欲動詞 (Des.):重字語根+sa (iSa)

√yudh > yuyut + saTp183

adj.を作るとき su に変化 yuyutsa > yuyutsu

Page 2: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

2/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.03 paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā

paśya-etāṃ pāṇḍu-putrāṇām ācārya mahatīṃ camūm

√dRz etad -u(m.) -a(m.) -a(m.) -I(f.) -U(f.) 2sg.ipv. sg.acc. pl.gen. sg.voc. sg.acc. 〃

see it son teacher big army √puS_thrive

vy-ūḍhāṃ drupada-putreṇa tava śiṣyeṇa dhī-matā -a(-√vah_pp.) -a(m.) -a(m.) tvaM -a(a.) -mat(a.) sg.acc. sg.inst. sg.gen. sg.inst. sg.inst. arranged ドゥルパダ son you disciple wise

√zAs_teach 『軍師よ! あなたの賢明な弟子・ドゥルパダの息子によって配置された

パーンドゥの息子達のこの大軍をご覧ください. --

1.04 atra śūrā maheṣvāsā bhīmārjunasamā yudhi yuyudhāno virāṭaśca drupadaś ca mahārathaḥ

a-tra śūrāḥ mahā-īṣvāsāḥ bhīma-arjuna-samā yudhi ind. -a(m.) -a(m.) -a(m.) -a(m.) -a(m.) -dh(f.) pl.nom. 〃 pl.nom. sg.loc.

there strong great archer ビーマ アルジュナ equal fight √bhI_fear √yudh yuyudhānaḥ virāṭaḥ ca drupadaḥ ca mahā-rathaḥ -a(m.) -a(m.) -a(m.) -at(a.) -a(m.) sg.nom. 〃 〃 sg.nom. ユユダーナ ヴィラータ ドゥルパダ big warrior /chariot -- そこには、戦においてビーマ、アルジュナに匹敵する偉大な射手である兵(つわもの)

たちがいます. ユユダーナとヴィラータ、ドゥルパダなどの偉大な戦士たち、 --

1.05 dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca narapuṅgavaḥ

dhṛṣṭaketuḥ cekitānaḥ kāśi-rājaḥ ca vīryavān -a(m.) -a(m.) -a(m.) -a(m.) -vat(n.) sg.nom. 〃 〃 〃 ドリシュタケートゥ チェーキターナ カーシ 王 strength

purujit kuntibhojaḥ ca śaibyaḥ ca nara-puṅgavaḥ -a(m.) -a(m.) -a(m.) -a(m.) sg.nom. sg.nom. 〃 〃 プルジット クンティボージャ シャイビャ excellent hero

-- ドリシュタケートゥ、チェーキターナと勇猛なカーシ王、プルジットと クンティボージャ、シャイビャなどの優れた勇士たち、 --

Page 3: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

3/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.06 yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahārathāḥ

yudhāmanyuḥ ca vikrāntaḥ uttamaujāḥ ca vīryavān -a(m.) -a(a.) -a(m.) -vat(n.) sg.nom. 〃 〃 〃 ユダーマニュ courageous ウッタマウジャス strength

√kram_go/attack saubhadraḥ draupadeyāḥ ca sarve eva mahā-rathāḥ -a(m.) -a(m.) -a(a.) ind. -a(m.) pl.nom. 〃 〃 pl.nom. スパドゥラー ドゥラウパディ all just great warrior

の息子達 の息子達 √mah_magnify

-- また、勇敢なユダーマニュと勇猛なウッタマウジャス、スパドゥラーの息子と ドゥラパディの息子達、いずれも偉大な兵(つわもの)たちです. --

1.07 asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te

asmākaṃ tu vi-śiṣṭāḥ ye tān ni-bodha dvi-ja-ut-tama aham ind. -a(√ziS_pp.) yad tad -√budh -a(a.) -a(a.) 1pl.gen. pl.nom. 〃 pl.acc. 2sg.ipv. sg.voc. our but particularized them know twice-born highest 再生族の最高者=ドローナ

nāyakāḥ mama sainyasya saṃ-jñā-arthaṃ tān bravīmi te -a(m.) aham -a(a.) ind. tad √brU tvam pl.nom. 1sg.gen. sg.gen. saMjJA + artha pl.acc. 1sg.pres. 2sg.gen. leader my army for the sake of a sign them tell your √arth_obtain

-- しかし、再生族の最高のお方よ! わたし達の中に優れたものたちが

いることを知ってください. 我が軍の中に優れたリーダー達がいるという

ことを知ってもらうために、私はあなたに話しましょう. --

1.08 bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñjayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca

bhavān bhīṣmaḥ ca karṇaḥ ca kṛpaḥ ca sam-itiṃ-jayaḥ -vat(m.) -a(m.) -a(m.) -a(m.) -i(f.) -a(a.)

2sg.nom. sg.nom. 〃 〃 sg.acc. sg.nom. (敬称) ビーシュマ カルナ クリパ war,battle victory √bhI_fear -√i √ji_win aśvatthāmāḥ vikarṇaḥ ca saumadattiḥ tathā-eva ca -a(m.) -a(m.) -a(m.) ind. sg.nom. 〃 〃

アシュヴァッターマ ヴィカルナ ソーマダッタの息子 likewise -- あなたとビーシュマ、カルナ、常勝のクリパ、アシュヴァッターマ、 ヴィカルナ、ソーマダッタの息子など --

Page 4: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

4/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.09 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ

anye ca bahavaḥ śūrāḥ mad-arthe tyakta - jīvitāḥ anya -u(m.) -a(m.) -a(m.) -a(√tyaj_pp.) -a(√jIv_pp.) pl.nom. 〃 〃 〃 〃

other many strong my purpose give up life √arth_wish

nānā-śastra-pra-haraṇāḥ sarve yuddha-viśāradāḥ ind. -a(n.) -a(n.) -a(a.) -a(√yudh_pp.) -a(m.) pl.nom. 〃 〃

variously weapon fighting all war skilled √hR_carry skilful in war -- 他にも、私のために命を抛(なげう)つ多くの戦士達がいます.

彼らは、様々に武器を操り、いずれも戦上手であります. --

1.10 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam paryāptaṃ tvidam eteṣāṃ balaṃ bhīmābhirakṣitam

a-pary-āptaṃ tad asmākam balam bhīṣma-abhi-rakṣitam

-a(√Ap_pp.) tad aham -a(n.) -a(m.) -a(√rakS_pp.) sg.nom. sg.nom. 1pl.gen. sg.nom. 〃

not completed that my strength ビーシュマ protect (否)limited in number √bhI_fear

paryāptaṃ tu idam eteṣām balam bhīma-abhi-rakṣitam

-a(√Ap_pp.) ind. idam etad -a(n.) -a(m.) -a(-√rakS_pp.) sg.nom. sg.nom. 3pl.gen. sg.nom. 〃

completed but that their strength ビーマ protect limited in number √bhI_fear

a. -- このビーシュマに護られた我々の力は、完全ではない.

他方、ビーマに護られた彼らの力は、完全である. --

b. -- このビーシュマに護られた我々の力は、限りなく、

他方、ビーマに護られた彼らの力には、限りがあります. --

1.11 ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi

ayaneṣu ca sarveṣu yathā-bhāgam ava-sthitāḥ -a(m.) -a(a.) ind. -a(-√sthA_pp.) pl.loc. 〃 pl.nom. way all each in his respective place having its place bhīṣmam eva-abhirakṣantu bhavantaḥ sarve eva hi -a(m.) ind. -a(√rakS_pp.) -vat(m.) -a(a.) ind. ind. sg.acc. 3pl.ipv. 2pl.nom. pl.nom. ビーシュマ just protect you all truly just -- そして、あなたがたは皆、あらゆる場合において、

それぞれの立場でビーシュマのみを護ってください.』

Page 5: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

5/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.12 tasya sañjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān

tasya sañjanayan harṣaṃ kuru-vṛddhaḥ pitā-mahaḥ tad -at(-√jan_caus.pt.) -a(a.) -a(√vRdh_pp.) -a(a.)

sg.gen. sg.nom. sg.acc. sg.nom. 〃

his incleasing pleasure grown up paternal grandfather T p 1 3 7 /4 0 √hRS_rejoice = ビーシュマ

siṃha-nādaṃ vi-nadya-uccaiḥ śaṅkhaṃ dadhmau pra-tāpavān -a(m.) -a(m.) vi-√nad ind. -a(m.) √dhmA -vat(a.) sg.acc. _abs. sg.acc. 3sg.pf.* sg.nom. lion roar roar loudly 法螺貝 blow glory war-cry

輝けるクル族の祖父(ビーシュマ)は、彼(ドゥルヨーダナ王子)を元気にさせようと、

雄たけびを上げ、大音量で法螺貝を吹き鳴らしました.

1.13 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo ’bhavat

tataḥ śaṅkhāḥ ca bheryaḥ ca paṇava-ānaka-go-mukhāḥ

ind. -a(m.) -I(f.) -a(m.) -a(m.) -a(m.) pl.nom. pl.nom. pl.nom. thus 法螺貝 シンバル 太鼓 小太鼓 トランペット

sahasā-eva-abhy-ahanyanta saḥ śabdaḥ tumula-abhavat ind. abhi-√han tad -a(m.) -a(n.) √bhU 3pl.impf.pass. sg.nom. 〃 〃 3sg.impf. at once indeed beat that sound noise be

Tp170 √zap_swear/utter そのとき、法螺貝・シンバル・太鼓・小太鼓・トランペットがいっせいに打ち鳴らされ、

その音響はすさまじいものでした. 1.14 tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ

tataḥ śvetaiḥ hayaiḥ yukte mahati syandane sthitau ind. -a(a.) -a(m.) -a(√yuj_pp.) -at(a.) -a(m.) -a(√sthA_pp.) pl.inst. 〃 sg.loc. 〃 〃 3du.nom.

then white horse yoked big war-chariot standing √mah_magnify

mādhavaḥ pāṇḍavaḥ ca - eva divyau śaṅkhau pra-dadhmatuḥ -a(m.) -a(m.) ind. -a(a.) -a(a.) -√dham sg.nom. 〃 du.acc. 〃 3du.pf.*

belonging to the a son of also divine 法螺貝 blow descendants of Madhu pāṇḍu =√dhmA

そしてまた、白馬たちに曳かれた大きな戦車に立つマドゥの子(クリシュナ)と

パーンドゥの子(アルジュナ)は、神の法螺貝を吹き鳴らしました.

* Tp152-153, 159 pf. 重字 + -au (語根が A で終わる

1, 3sg,P の語尾)

√dhmA > dadhmA > dadhmau

* Tp152-153 pf. 重字 + -atur (3du.の語尾)

√dham > dadhm > dadhmatur

Page 6: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

6/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.15 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ

pāñca-janyaṃ hṛṣīkeśaḥ deva-dattam dhanaṃjayaḥ -a(m.) -a(m.) -a(m.) -a(m.) sg.acc. sg.nom. sg.acc. sg.nom. パーンチャジャニュア = クリシュナ デーヴァダッタ = アルジュナ pauṇḍraṃ dadhmau mahā-śaṅkhaṃ bhīmakarmā vṛkodaraḥ -a(m.) √dhmA -a(m.) -man(m.) -a(m.) sg.acc. 3du.pf. sg.acc. sg.nom. 〃

パウンドラ blow 大 法螺貝 terrible in act wolf-bellied クリシュナはパーンチャジャニュアを、アルジュナはデーヴァダッタを、

狼から生れた荒くれもの(ビーマ王)はパウンドラという大法螺貝を吹き鳴らしました.

1.16 anañtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau

anañtavijayaṃ rājā kuntī-putraḥ yudhiṣṭhiraḥ -a(m.) -an(m.) -a(m.) -a(m.) sg.acc. sg.nom. sg.nom. sg.nom. アナンタヴィジャヤ king クンティー son ユディシュティラ(1st) nakulaḥ sahadevaḥ ca sughoṣa-maṇipuṣpakau -a(m.) -a(m.) -a(a.) -a(m.) sg.nom. 〃 du.acc. ナクラ(4th) サハデーヴァ(5th) スゴーシャ マニプシュパカ クンティの息子ユディシュティラ王は、アナンタヴィジャヤを、

ナクラとサハデーヴァはスゴーシャとマニプシュパカを吹き鳴らしました.

1.17 kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ

kāśyaḥ ca parama-iṣu-āsaḥ śikhaṇḍī ca mahā-rathaḥ -a(m.) -a(m.) -u(m.) -a(m.) -in(m.) -at(a.) -a(m.) sg.nom. sg.nom. sg.nom. sg.nom. カーシャ excellent arrow bow シカンディン warrior excellent aecher dhṛṣṭadyumnaḥ virāṭaḥ ca sātyakiḥ ca-a-parājitaḥ -a(m.) -a(m.) -i(m.) -a(-√ji_pp.) sg.nom. sg.nom. sg.nom. sg.nom. ドリシュタデュムナ ヴィラータ サーティヤキ (否) conquered そして、優れた弓の使い手カーシャと、偉大な戦士シカンディン、

ドリシュタデュムナ、ヴィラータ、無敵のサーティヤキ、

Page 7: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

7/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.18 drupado draupadeyāś ca sarvaśaḥ pṛthivīpate saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthakpṛthak

drupadaḥ draupadeyāḥ ca sarvaśaḥ pṛthivī-pate -a(m.) -a(m.) ind. -I(f.) -i(m.) sg.nom. pl.nom. sg.voc. ドルパダ ドラウパディ sons altoghether land warrior saubhadraḥ ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak-pṛthak -a(m.) -at(a.) -u(m.) -a(m.) √dhmA ind. 〃 sg.nom. sg.nom. sg.acc. 3du.pf.

スバドラ 大 arm 法螺貝 blow separately 王よ! ドルパダ、ドラウパディの息子たち、スバドラたちはみな一斉に

法螺貝を吹き鳴らしました.

1.19 sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat nabhaśca pṛthivīṃ caiva tumulo vyanunādayan

saḥ ghoṣaḥ dhārtarāṣṭrāṇāṃ hṛdayāni vy-adārayat

tad -a(m.) -a(m.) -a(n.) vy-√dṝ sg.nom. 〃 pl.gen. pl.acc. 3sg.impf.caus.* that sound ドリタラーシュトゥラ sons heart tear nabhaḥ ca pṛthivīṃ ca eva tumulaḥ vy-anu-nādayan -a(m.) -I(f.) ind. -a(n.) -at(-√nad_caus.pt.)** sg.nom. 〃 〃 〃 heaven earth just tumult vibrate √pRth_extend

そのものすごい音は、実に天地を震わせ、ドリタラーシュトラの

息子達のキモを潰しました.

1.20 atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ

atha vy-ava-sthitān-dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ ind. -a(√sthA_pp.) √dRz -a(m.) -a(m.) pl.acc. _abs. pl.acc. sg.nom.

then placed see ドリタラーシュトゥラ sons monkey banner = アルジュナ pra-vṛtte śastra-saṃpāte dhanuḥ-ud-yamya pāṇḍavaḥ

-a(-√vRt_pp.) -a(m.) -us(n.) ud-√yam-ya -a(m.) sg.loc. sg.loc_abs. sg.acc. _abs. sg.nom. go on discharge of missiles bow taken up パーンドゥーの子 = アルジュナ そのとき猿の旗印を掲げるアルジュナは、展開されたドリタラーシュトラの

息子達を見て、矢を射ようと弓を取り上げ・・・

* Tp174 caus.の作り方

語根末子音の前の a > A -√dṝ > adar~ (impf.) + aya (caus.) > adAraya ** 上記と同様に nad + aya > nAdaya

Page 8: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

8/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.21 hṛṣīkeśaṃ tadā vākyamidamāha mahīpate senayorubhayormadhye rathaṃ sthāpaya me 'cyuta

hṛṣīkeśaṃ tadā vākyam idam āha mahī-pate -a(m.) ind. -a(n.) idam √ah -I(f.) -i(m.) sg.acc. sg.acc. 〃 _pf. sg.voc. クリシュナ then statement this say land king

Tp159 senayoḥ ubhayoḥ madhye rathaṃ sthāpaya me a-cyuta -A(f.) -A(f.) -a(n.) -a(m.) √sthA_caus.* aham -a(-√cyu_pp.) du.gen. 〃 sg.loc. sg.acc. 2sg.ipv.** sg.gen. sg.voc. army both middle chariot stand my not die =クリシュナ

王よ! そのときアルジュナは、クリシュナにこう言ったのです.

『不滅の人(クリシュナ)よ! 戦車を両軍の間に止めよ! --

1.22 yāvadetānnirīkṣe 'haṃ yoddhukāmānavasthitān kairmayā saha yoddhavyamasminraṇasamudyame

yāvat etān nir-īkṣe ahaṃ yoddhu-kāmān-ava-sthitān ind. etad -√IkS aham -a(a.) -a(-√sthA_pp.) pl.acc. 1sg.pres.A sg.nom. pl.acc. 〃

until this observe I wishing to fight placed kaiḥ mayā saha yoddhavyam asmin raṇa-sam-udyame kim aham ind. -a(√yudh_grd.) √as -a(m.) pl.inst. sg.inst. sg.nom. 1sg.pres. sg.loc. what me along with to be fought be combat readiness to Gerundives ~されるべき Tp199

-- 私は、戦うべく配置されたそれらのものを見るまで、

この戦いにおいて、誰と戦おうとしているのか、 --

1.23 yotsyamānānavekṣe 'haṃ ya ete 'tra samāgatāḥ dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ

yotsyamānān ave-kṣe ahaṃ ye ete atra sam-ā-gatāḥ

-a(√yudh_fut.pt.) -√IkS aham yad etad ind. -a(-√gam_pp.) pl.acc. 1sg.pres.A sg.nom. pl.nom. 〃 〃

fight look at I this here assembled

dhārtarāṣṭrasya dur-buddheḥ - yuddhe priya-cikīrṣavaḥ* -a(m.) pref. -i(a.) -a(a.) -a(n.) -u(a.) sg.gen. sg.gen. sg.loc. pl.nom.

ドリタラーシュトゥラ silliness battle a kindness to (gen.) dur=dus Tp240 √yudh √prI_please √kR

-- 私は、戦おうとしているものたちを見よう.

ドリタラーシュトラの馬鹿な子(ドゥリヨーダナ)に、奉仕しようとして

この戦に集まった(ものたちを) 』 」

* Tp175 caus.の作り方

-Aで終わる語根 + -paya

√sthA + paya > sthApaya ** 2sg.ipv.の人称語尾 -- / -dhi, -hi

* Tp175 caus.の作り方

-Aで終わる語根 + -paya

√sthA + paya > sthApaya ** 2sg.ipv.の人称語尾 -- / -dhi, -hi

* TP179 意欲動詞 (Des.):重字語根+sa (iSa)

√kR > cikR + -Sa TP181 Rは sa の前で Ir > cikIrSa (TP26 r + s + 母 > r + S + 母)

Page 9: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

9/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.24 saṃjaya uvāca: evamukto hṛṣīkeśo guḍākeśena bhārata senayorubhayormadhye sthāpayitvā rathottamam saṃjaya uvāca: (略)

evam uktaḥ hṛṣīkeśaḥ guḍākeśena -- bhārata -- ind. -a(√vac_pp.) -a(m.) -a(m.) -a(m.) sg.nom. 〃 sg.inst. sg.voc.

thus say load thick-haired バラタ =クリシュナ =アルジュナ senayaḥ ubhayoḥ madhye sthāpayitvā ratha-uttamam -A(f.) -a(a.) -a(n.) √sthA_caus. -a(m.) du.gen. 〃 sg.loc. _abs. sg.acc.

army both middle having placed an excellent chariot サンジャヤは続けた.

「バラタの子孫(ドルドーダナ王)よ!

アルジュナにこのように言われたクリシュナは、両軍の間に最強の戦車を止め、 --

1.25 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām uvāca pārtha paśyaitānsamavetānkurūniti

bhīṣma-droṇa-pra-mukha-taḥ sarveṣāṃ ca mahī-kṣitām -a(m.) -a(m.) ind. -a(a.) kSit < (√kSi) (infront face) pl.gen. pl.gen. ビーシュマ ドローナ at the head of all earth to govern √bhI_fear 副詞を作る Tp90 王

uvāca pārtha paśya etān sam-avetān kurūn iti √vac -a(m.) √dRz etad -a(-√I_pp.) -u(m.) ind. pf. sg.voc. 2sg.ipv. pl.acc. pl.acc. pl.acc. say アルジュナ see this come together クル族 thus ビーシュマ、ドローナや全ての王たちの前に(戦車を止めて・・・) 『アルジュナよ! ここに集まったこれらクル族のものたちを見よ!』 と言いました.

1.26 tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā

tatra apaśyat sthitān pārthaḥ pitṝn atha pitāmahān

ind. √dRz -a(√sthA_pp.) -a(m.) -tR(m.) ind. -a(m.) 3sg.impf. pl.acc. sg.nom. pl.acc. pl.acc. there see standing アルジュナ father moreover paternal grandfather ācāryān - mātulān - bhrātṝn - putrān - pautrān - sakhīn - tathā -a(m.) -a(m.) -tR(m.) -a(m.) -a(m.) -i(m.) ind. pl.acc. 〃 〃 〃 〃 〃 leader maternal uncle brother son son’s son friend also -√car √puS_thlive

アルジュナはそこに、父やさらに祖父、指導者、母方の伯父、兄弟、息子、孫、

友人たちを目にしました.

Page 10: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

10/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.27 śvaśurānsuhṛdaścaiva senayorubhayorapi tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān

śvaśurān - suhṛdaḥ ca eva senayoḥ-ubhayoḥ api -(m.) -a(m.) ind. -A(f.) -a(a.) ind. pl.acc. pl.acc. du.loc. 〃

father-in-law friend just army both more tān - samīkṣya saḥ kaunteyaḥ sarvān-bandhūn-ava-sthitān tad sam-√IkS tad -a(m.) -a(a.) -a(m.) -a(-√sthA_pp.) pl.acc. _abs. sg.nom. 〃 pl.acc. 〃 〃

them look at he アルジュナ all relative stay √bandh

アルジュナは、義父や友人たちを、また、両軍の中に全ての親族がいるのを見て・・・.

1.28 kṛpayā parayāviṣṭo viṣīdannidamabravīt dṛṣṭvemāṃ svajanāṃ kṛṣṇa yuyutsūṃ samupasthitāam

kṛpayā parayā - ā-viṣṭaḥ vi-ṣīdan-idam-abravīt -A(f.) -A(f.) -a(-√viz_pp.) -at(-√sad_pt.) idam √brU sg.inst. 〃 sg.nom. sg.nom. sg.acc. _aor. lament extreme rempli de afflict this tell √kRp = filled viSIda+at(pt.)>visIdat

dṛṣṭvā imām sva-janām kṛṣṇa yuyutsūm sam-upa-sthitām

√dRS idam -a(a.) -a(m) -u(√yudh_Des.) -a(-√sthA_pp.) _abs. pl.acc. pl.acc. sg.voc. pl.acc. pl.acc. see this relationship クリシュナ wishing to fight come to

Des 意欲活動(Tp179)+名詞造語法(Tp214) 彼(アルジュナ)は、大きな悲しみで一杯になり、苦悩し、こう言いました.

『クリシュナよ! 私は、戦おうとしてここに集まった身内の者たちを見て --

1.29 sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati vepathuśca śarīre me romaharṣaśca jāyate

sīdanti mama gātrāṇi mukhaṃ ca pari-śuṣyati

√sad aham -a(n.) -a(n.) -√zuS 3pl.pres. sg.gen. sg.acc. sg.acc. 3sg.pres exhaust my member the mouth be thoroughly dried up

of the body vepathuḥ ca śarīre me roma-harṣaḥ ca jāyate -u(a.) -a(n.) aham -a(a.) √jan sg.nom. sg.loc. sg.gen. sg.nom. 3sg.pres. trembling body my thrill generate √vip √hRS_excite

-- 私の肉体は疲れ果て、口は渇ききっています.

そして、身震いし、ぞくぞくしてきます. --

Page 11: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

11/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.30 gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ

gāṇḍīvaṃ sraṃsate hastāt-tvak ca eva pari-dahyate -a(n.) √sraMs -a(m.) -c(f.) ind. -√dah_pass. sg.nom. 3sg.pres. sg.abl. sg.nom. 3sg.pres.

ガーンディーヴァ’ fall hand skin truly burn = アルジュナの弓

na ca śaknomi-ava-sthātuṃ bhramati iva ca me manaḥ

√zak -√sthA √bhram ind. aham -a(n.) 1sg.pres. _inf. 3sg.pres. 1sg.gen. sg.nom not be capable of remain wandering like my heart √man

-- 弓(ガーンディーヴァ)は手から落ち、皮膚は熱く燃えるようです.

もう立っていることもできません.

そして私の心はさ迷っているようです. --

1.31 nimittāni ca paśyāmi viparītāni keśava na ca śreyo 'nupaśyāmi hatvā svajanamāhave

nimittāni ca paśyāmi viparītāni keśava -a(n.) √dRz -a(-pari-√i_pp.) -a(a.) pl.acc. 3sg.pres. pl.acc. sg.voc.

omen’ perceive to turn out badly having long hair

= クリシュナ na ca śreyaḥ anu-paśyāmi hatvā svajanam-āhave -as(n.) -√dRz √han -a(m.) -a(m.) sg.acc. 1sg.pres. _abs. sg.acc. sg.loc.

not superior’ see kill relationship battle

-- そして、悪くなる兆しが見えます. クリシュナよ!

戦で親族たちを殺して、よいことはありますまい. --

1.32 na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca kiṃ no rājyena govinda kiṃ bhogairjīvitena vā

na kāṅkṣe vi-jayam kṛṣṇa na ca rājyaṃ sukhāni ca √kAGkS -a(m.) -a(m.) -a(n.) -a(n.) 1sg.pres. sg.acc. sg.voc. sg.acc. pl.acc.

not desire’ victory クリシュナ kingdom happiness √ji_conquer

kiṃ naḥ rājyena govinda kiṃ bhogaiḥ jīvitena vā kim aham -a(n.) -a(m.) kim -a(m.) -a(√jIv_pp.) ind.

sg.nom. pl.dat. sg.inst. sg.voc. sg.nom. pl.inst. sg.inst. * us kingdom ゴーヴィンダ what enjoyment’living or, indeed = クリシュナ

*kim + [inst.]:不必要を表す Tp273 what for

-- クリシュナよ! 私は、王国も諸々の幸せも望みません.

ゴーヴィンダ(クリシュナ)よ! 王国が一体、何になるというのでしょうか.

また、楽しみや生活が実に何になるというのでしょうか. --

Page 12: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

12/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.33 yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca ta ime 'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca

yeṣām arthe kāṅkṣitaṃ naḥ rājyaṃ bhogāḥ sukhāni ca yad -a(n.) -a(√kAGkS_pp.) aham -a(n.) -a(m.) -a(n.) pl.gen. sg.loc. sg.nom. 1pl.gen. sg.nom. pl.nom. 〃

reason/advantage desiered our kingdom enjoyment ’happiness √arth_obtain

te ime ava-sthitāḥ yuddhe prāṇān* tyaktvā dhanāni ca

tad idam -a(-√sthA_pp.) -a(a.) -a(m.) Tp20 √tyaj -a(n.) pl.nom. 〃 sg.loc. pl.acc. _abs. pl.acc. they these stay battle life abandon property

-- 私たちは、彼らのために王国と諸々の喜びや幸せを望みました.

その人々が、命や財産を投げ捨てて戦の場にいます. --

1.34 ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā

ācāryāḥ pitaraḥ putrāḥ tathā eva ca pitāmahāḥ -a(a.) -tR(m.) -a(m.) ind. ind. -a(m.) pl.nom. 〃 〃 pl.nom. leader father son like just paternal grandfather √car √puS_thrive

mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sam-bandhinaḥ tathā -a(m.) -a(m.) -a(m.) -a(m.) -in(a.) ind. pl.nom. 〃 〃 〃 〃

maternal uncle/ father-in-law / son’s son/ wife's brother connected with like √puS_thrive

-- 実に、指導者や、父や息子、また、祖父、母方の伯父、義父、孫、

妻の兄弟、さらに縁者たちが --

1.35 etānna hantumicchāmi ghnato 'pi madhusūdana api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte

etān na hantum icchāmi ghnataḥ api madhu-sūdana

etad √han √iS -at(√han_pt.) ind. -u(m.) -a(m.) pl.acc. _inf. 1sg.pres. pl.acc. sg.voc. them not kill desire kill even destroyer of the demon = クリシュナ api trai-lokya-rājyasya hetoḥ kiṃ nu mahī - kṛte

ind. num. -a(m.) -a(a.) -u(a.) ind. -I(f.) -a(√kR_pp.) sg.gen. 〃 sg.loc. 3 world kingdom reason whether indeed land for the sake of √rAj_reign

-- 私は、彼らを殺したくありません. たとえ彼らが(私を)殺そうとしても.

クリシュナよ! また、三国王権のためであっても、ましてやこの国土の

ためであったとしても. --

Page 13: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

13/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.36 nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājanārdana pāpamevāśrayedasmānhatvaitānātatāyinaḥ

ni-hatya dhārtarāṣṭrān naḥ kā prītiḥ syā-janārdana

-√han -a(m.) aham kim -i(f.) -a(m.) _abs. pl.acc. 1pl.gen. sg.nom. 〃 sg.voc. kill ドリタラーシュトラ一族 our what pleasure exciting =クリシュナ pāpam eva ā-śrayet asmān hatvā etān ātatāyinaḥ

-a(n.) ind. -√zri aham √han etad -in(a.) sg.nom. 3sg.opt.* pl.acc. _abs. pl.acc. 〃 sin just rest on/ cling to us kill this take another's life

-- クリシュナよ! ドリタラーシュトラの一族を殺して、我々に何の喜びがありましょうか.

我々の命を奪おうとするものたちを殺せば、我々に罪がふりかかるだけでしょう. --

1.37 tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava

tasmāt na ārhāḥ vayam hantum dhārtarāṣṭrān sva-bāndhavān tad -a(a.) aham √han -a(m.) -a(m.) sg.abl. pl.nom. pl.nom. _inf. pl.acc. 〃

therefore not worthy we killing ドリタラーシュトラ one's own relation or friend √bandh

svajanam hi kathaṃ hatvā sukhinaḥ syāma mādhava -a(m.) ind. ind. √han -in(m.) √as -a(m.) sg.acc. _abs. sg.nom. 1pl.opt. sg.voc. relations because how kill hapiness be マドゥの子孫=クリシュナ

-- だから、我々にはドリタラーシュトラの息子やその縁者たちを殺す意味はありません.

クリシュナよ! 親族を殺して、どうして幸せがあるというのでしょうか. --

1.38 yadyapyete na paśyanti lobhopahatacetasaḥ kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam

yadi api ete na paśyanti lobha - upahata - cetasaḥ ind. etad √dRz -a(m.) -a(-√han_pp.) -as(n.)* pl.nom. 3pl.pres. pl.nom.*

in case that these not see desire affected heart √lubh Tp38

kula-kṣaya - kṛtaṃ doṣaṃ mitra-drohe ca pātakam -a(m.) -a(√kR_pp.) -a(m.) -a(m.) -a(√pat_pp.) sg.acc. 〃 sg.loc. sg.acc. family decay done vice betrayal of friendship causing to fall √duS_become bad √druh_hurt

-- 心が欲に毒された彼らが、もし見ないとしても・・・

親族を破滅させ、友人関係を損なう悪徳を --

* Tp116-117 語幹 = √zri + a > zraya zraya + I (opt.標識) > zraye zraye + t (3sg.opt.語尾) > zrayet

Page 14: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

14/16 © 2015 KAWANE,Yusuke All Rights Reserved.

*uta ind.

often used for the sake of emphasis especially at the end of a line after iti or a verb (Monier)

1.39 kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana

kathaṃ na jñeyam asmābhiḥ pāpāt asmān ni-vartitum ind. -a(√jJA_grd.) aham -a(a.) idam -√vRt sg.nom. pl.inst. sg.abl. sg.abl. _inf. how not should be known us vicious this escape Tp199 √vRt_turn

kula-kṣaya - kṛtaṃ doṣaṃ pra-paśyadbhiḥ janārdana -a(m.) -a(√kR_pp.) -a(m.) -at(-√dRz_pt.) -a(m.) sg.acc. 〃 pl.inst. sg.voc.

family decay done vice intelligent exciting men √duS = クリシュナ

-- どうして我々は、この罪から逃れることを、知らなくていいのでしょうか.

クリシュナよ! 我々は、親族を破滅させることの罪を知っていながら. --

1.40 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavatyuta

kula-kṣaye pra-ṇaśyanti kula-dharmāḥ sanātanāḥ -a(m.) -√Naz -a(m.) -a(a.) sg.loc. 3pl.pres. pl.nom. 〃

family decay perish family law eternal √kSi

dharme naṣṭe kulaṃ kṛtsnam a-dharmaḥ abhi-bhavati uta -a(m.) -a(a.) -a(n.) -a(n.) -a(m.) -√bhU ind. sg.loc. loc.abs. sg.acc. 〃 sg.nom. 3sg.pres. law perish family all injustice predominate *

√Naz

-- 一族が崩壊すると、一族の永遠の正義が滅びます.

正義が滅びると、不正義が一族の全てを支配します. --

1.41 adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ

adharma-abhi-bhavāt kṛṣṇa pra-duṣyanti kula-striyaḥ -a(m.) -a(m.) -a(m.) -a(a.) -I(f.) sg.abl. sg.voc. 3pl.pres. pl.nom. injustice predominate クリシュナ deteriorate family woman √bhU √duS strīṣu duṣṭāsu vārṣṇeya jāyate varṇa-saṃ-karaḥ -I(f.) -A(√duS_pp.) -a(m.) √jan -a(m.) -a(m.) pl.loc. pl.loc.abs. sg.voc. 3sg.pres. sg.nom. woman deterioration クリシュナ generate color mixing together √varN saM-√kṝ_mix

-- 不正義が支配すると・・クリシュナ! 一族の女たちは堕落します.

女たちが堕落して・・クリシュナよ! 種族の混交が起こります. --

Page 15: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

15/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.42 saṃkaro narakāyaiva kulaghnānāṃ kulasya ca patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ

saṃ-karaḥ narakāya eva kula-ghnānāṃ kulasya ca -a(m.) -a(m.) ind. -a(m.) -a(m.) sg.nom. sg.dat. pl.gen. sg.gen. mixing together hell just family destroying family √kR √han

patanti pitaraḥ hi eṣām lupta-piṇḍa-udaka-kriyāḥ √pat -a(m.) ind. idam -a(√lup_pp.) -a(m.) -a(n.) -A(f.) 3pl.pres. pl.nom. pl.gen. pl.nom. fall father because these deprived roundish water sacrificial act foof √kR

-- 種族の混交は、実に、一族を破壊した者と、その一族を地獄へと向わせます.

なぜなら、父祖たちは、お供えの団子や水をもらえないので、地獄に落ちる

からです. --

1.43 doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ

doṣaiḥ etaiḥ kula-ghnānāṃ varṇa-saṃ-karakārakaiḥ -a(m.) etad -a(m.) -a(m.) -a(m.) -a(m.) pl.inst. 〃 pl.gen. pl.inst.

vice these family destroying color mixing together √duS_become bad √han √varN_color √kR

ut-sādyante jāti-dharmāḥ kula-dharmāḥ ca śāśvatāḥ -√sad_caus.pass. -i(f.) -a(m.) -a(m.) -a(m.) -a(m.) 3pl.pres. pl.nom. 〃 〃

destroy generic justice family justice eternal √dhR_hold

-- 種族の混交という、一族を破滅させる者たちの、これらの悪徳によって、

永遠の出生の正義と、一族の正義が破壊されます. --

1.44 utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana narake niyataṃ vāso bhavatītyanuśuśruma

utsanna-kula-dharmāṇām manuṣyāṇām jana-ardana

-a(ut-√sad_pp.) -a(m.) -a(m.) -a(m.) -a(m.) pl.gen. 〃 sg.voc.

destroy family justice human クリシュナ √dhR_hold √man_think √jan

narake niyataṃ vāsaḥ bhavati iti anu-śuśruma -a(m.) -a(a.) -a(m.) √bhU ind. -√zru sg.loc. sg.acc.副詞化 sg.nom. 3sg.pres. 1pl.pf. hell always dwelling be thus hear -√yam_hold back

-- クリシュナよ! 一族の正義が滅びた者たちの住むところは、

必ず地獄である・・と私達は聞きました. --

Page 16: atha śrīmadbhagavadgītā - sanskrit.kawaney.comsanskrit.kawaney.com/sanskrit/wp-content/uploads/2015/01/BG_Ch01S.pdfdhṛtarāṣṭraḥ uvāca dharma-kṣetre kuru-kṣetre sam-avetā

16/16 © 2015 KAWANE,Yusuke All Rights Reserved.

1.45 aho bata mahat pāpaṃ kartuṃ vyavasitā vayam yad rājya-sukha-lobhena hantuṃ svajanam udyatāḥ

aho bata mahat pāpam kartum vy-ava-sitāḥ vayam ind. -a(a.) -a(a.) √kR -a(m.) aham sg.acc. 〃 _inf. pl.nom. 〃

Ah! alas! big vicious do decided we √mah_magnify -√so_finish yat rājya-sukha-lobhena hantum sva-janam ud-yatāḥ yad -a(m.) -a(n.) -a(m.) √han -a(m.) -a(-√yam_pp.)

sg.acc. sg.inst. _inf. sg.acc. pl.nom. kingdom happiness desire killing relations undertake √rAj_reign √lubh sva=own √jan

-- ああ! 我々は、何と大きな悪事をなそうと決心したのだろうか!

王国の幸せを貪って、一族を殺そうとするなんて. --

1.46 yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet

yadi mām a-pratīkāram a-śastram śastra-pāṇayaḥ ind. aham -a(m.) -a(m.) -a(m.) -i(m.) 1sg.acc. sg.acc. sg.acc. pl.nom. if me not resist not weapon weapon in the hand -√kR √zas √paN_buy dhārtarāṣṭrāḥ raṇe hanyuḥ tat me kṣema-taraṃ bhavet -a(m.) -a(m.) √han tad aham -a(n.) √bhU pl.nom. sg.loc. _opt. sg.nom. 1p.gen. sg.nom. _opt. sons of Dhr. battle kill my greater happiness to be

√raN_rattle

-- もし、武器を手にしたドリタラーシュトラの息子たちが、抵抗もしない、武器もない私を

戦において殺そうとするなら、それは、私にとってこの上ない幸せです.』

1.47 evamuktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ

evam uktvā ajunaḥ saṅkhye ratha-upa-sthe upa-ā-viśat ind. √vac -a(m.) -a(n.) -a(m.) -√viz _abs. sg.nom. sg.loc. sg.loc. 3sg._impf. thus say アルジュナ battle seat of chariot fall into

-√sthA vi-sṛjya sa-śaram cāpam śoka-saṃ-vigna-mānasaḥ -√sRj -a(m.) -a(m.) -a(a.) -a(-√vij_pp.) -a(m.) _abs. sg.acc. sg.acc. sg.nom. let go furnished bow sorrow terrified mind

with an arrow √zuc (サンジャヤ)

戦いの場で、アルジュナはこう言って、矢を番えていた弓を落とし、戦車の座に崩れ落ちました.

彼の心は悲しみでかき乱されていました.」