bg 01 sanskrit

24

Upload: radhavenkat

Post on 15-Dec-2015

45 views

Category:

Documents


1 download

DESCRIPTION

Gita chapter 1

TRANSCRIPT

Bg 1.1dhṛtarāṣṭra uvāca

dharma-kṣetre kuru-kṣetresamavetā yuyutsavaḥ

māmakāḥ pāṇḍavāś caivakim akurvata sañjaya

Bg 1.2sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṁvyūḍhaṁ duryodhanas tadā

ācāryam upasaṅgamyarājā vacanam abravīt

Bg 1.3paśyaitāṁ pāṇḍu-putrānām

ācārya mahatīṁ camūmvyūḍhāṁ drupada-putreṇa

tava śiṣyeṇa dhīmatāBg 1.4

atra śūrā maheṣv-āsābhīmārjuna-samā yudhi

yuyudhāno virāṭaś cadrupadaś ca mahā-rathaḥ

Bg 1.5dhṛṣṭaketuś cekitānaḥkāśirājaś ca vīryavānpurujit kuntibhojaś ca

śaibyaś ca nara-puṅgavaḥBg 1.6

yudhāmanyuś ca vikrāntauttamaujāś ca vīryavān

saubhadro draupadeyāś casarva eva mahā-rathāḥ

Bg 1.7asmākaṁ tu viśiṣṭā ye

tān nibodha dvijottamanāyakā mama sainyasya

saṁjñārthaṁ tān bravīmi te

Bg 1.8bhavān bhīṣmaś ca karṇaś ca

kṛpaś ca samitiṁ-jayaḥaśvatthāmā vikarṇaś casaumadattis tathaiva ca

Bg 1.9anye ca bahavaḥ śūrā

mad-arthe tyakta-jīvitāḥnānā-śastra-praharaṇāḥsarve yuddha-viśāradāḥ

Bg 1.10aparyāptaṁ tad asmākaṁbalaṁ bhīṣmābhirakṣitamparyāptaṁ tv idam eteṣāṁbalaṁ bhīmābhirakṣitam

Bg 1.11ayaneṣu ca sarveṣu

yathā-bhāgam avasthitāḥbhīṣmam evābhirakṣantubhavantaḥ sarva eva hi

Bg 1.12tasya sañjanayan harṣaṁkuru-vṛddhaḥ pitāmahaḥ

siṁha-nādaṁ vinadyoccaiḥśaṅkhaṁ dadhmau pratāpavān

Bg 1.13tataḥ śaṅkhāś ca bheryaś ca

paṇavānaka-gomukhāḥsahasaivābhyahanyanta

sa śabdas tumulo ’bhavatBg 1.14

tataḥ śvetair hayair yuktemahati syandane sthitau

mādhavaḥ pāṇḍavaś caivadivyau śaṅkhau pradadhmatuḥ

Bg 1.15pāñcajanyaṁ hṛṣīkeśo

devadattaṁ dhanañ-jayaḥpauṇḍraṁ dadhmau mahā-śaṅkhaṁ

bhīma-karmā vṛkodaraḥ

Bg 1.16-18anantavijayaṁ rājā

kuntī-putro yudhiṣṭhiraḥnakulaḥ sahadevaś ca

sughoṣa-maṇipuṣpakaukāśyaś ca parameṣv-āsaḥśikhaṇḍī ca mahā-rathaḥdhṛṣṭadyumno virāṭaś ca

sātyakiś cāparājitaḥdrupado draupadeyāś ca

sarvaśaḥ pṛthivī-patesaubhadraś ca mahā-bāhuḥ

śaṅkhān dadhmuḥ pṛthak pṛthak

Bg 1.19sa ghoṣo dhārtarāṣṭrāṇāṁ

hṛdayāni vyadārayatnabhaś ca pṛthivīṁ caivatumulo ’bhyanunādayan

Bg 1.20atha vyavasthitān dṛṣṭvā

dhārtarāṣṭrān kapi-dhvajaḥpravṛtte śastra-sampāte

dhanur udyamya pāṇḍavaḥhṛṣīkeśaṁ tadā vākyam

idam āha mahī-pate

Bg 1.21-22arjuna uvāca

senayor ubhayor madhyerathaṁ sthāpaya me ’cyuta

yāvad etān nirīkṣe ’haṁyoddhu-kāmān avasthitān

kair mayā saha yoddhavyamasmin raṇa-samudyame

Bg 1.23yotsyamānān avekṣe ’haṁ

ya ete ’tra samāgatāḥdhārtarāṣṭrasya durbuddher

yuddhe priya-cikīrṣavaḥ

Bg 1.24sañjaya uvāca

evam ukto hṛṣīkeśoguḍākeśena bhārata

senayor ubhayor madhyesthāpayitvā rathottamam

Bg 1.25bhīṣma-droṇa-pramukhataḥ

sarveṣāṁ ca mahī-kṣitāmuvāca pārtha paśyaitān

samavetān kurūn iti

Bg 1.26tatrāpaśyat sthitān pārthaḥ

pitṝn atha pitāmahānācāryān mātulān bhrātṝn

putrān pautrān sakhīṁs tathāśvaśurān suhṛdaś caiva

senayor ubhayor apiBg 1.27

tān samīkṣya sa kaunteyaḥsarvān bandhūn avasthitān

kṛpayā parayāviṣṭoviṣīdann idam abravīt

Bg 1.28arjuna uvāca

dṛṣṭvemaṁ sva-janaṁ kṛṣṇayuyutsuṁ samupasthitam

sīdanti mama gātrāṇimukhaṁ ca pariśuṣyati

Bg 1.29vepathuś ca śarīre meroma-harṣaś ca jāyate

gāṇḍīvaṁ sraṁsate hastāttvak caiva paridahyate

Bg 1.30na ca śaknomy avasthātuṁbhramatīva ca me manaḥ

nimittāni ca paśyāmiviparītāni keśava

Bg 1.31na ca śreyo ’nupaśyāmihatvā sva-janam āhavena kāṅkṣe vijayaṁ kṛṣṇana ca rājyaṁ sukhāni ca

Bg 1.32-35kiṁ no rājyena govindakiṁ bhogair jīvitena vā

yeṣām arthe kāṅkṣitaṁ norājyaṁ bhogāḥ sukhāni ca

ta ime ’vasthitā yuddheprāṇāṁs tyaktvā dhanāni ca

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ

mātulāḥ śvaśurāḥ pautrāḥśyālāḥ sambandhinas tathā

etān na hantum icchāmighnato ’pi madhusūdana

api trailokya-rājyasyahetoḥ kiṁ nu mahī-kṛte

nihatya dhārtarāṣṭrān naḥkā prītiḥ syāj janārdana

Bg 1.36pāpam evāśrayed asmān

hatvaitān ātatāyinaḥtasmān nārhā vayaṁ hantuṁdhārtarāṣṭrān sa-bāndhavānsva-janaṁ hi kathaṁ hatvāsukhinaḥ syāma mādhava

Bg 1.37-38yady apy ete na paśyanti

lobhopahata-cetasaḥkula-kṣaya-kṛtaṁ doṣaṁmitra-drohe ca pātakam

kathaṁ na jñeyam asmābhiḥpāpād asmān nivartitumkula-kṣaya-kṛtaṁ doṣaṁprapaśyadbhir janārdana

Bg 1.39kula-kṣaye praṇaśyanti

kula-dharmāḥ sanātanāḥdharme naṣṭe kulaṁ kṛtsnam

adharmo ’bhibhavaty utaBg 1.40

adharmābhibhavāt kṛṣṇapraduṣyanti kula-striyaḥstrīṣu duṣṭāsu vārṣṇeyajāyate varṇa-saṅkaraḥ

Bg 1.41saṅkaro narakāyaiva

kula-ghnānāṁ kulasya capatanti pitaro hy eṣāṁlupta-piṇḍodaka-kriyāḥ

Bg 1.42doṣair etaiḥ kula-ghnānāṁ

varṇa-saṅkara-kārakaiḥutsādyante jāti-dharmāḥ

kula-dharmāś ca śāśvatāḥ

Bg 1.43utsanna-kula-dharmāṇāṁmanuṣyāṇāṁ janārdana

narake niyataṁ vāsobhavatīty anuśuśruma

Bg 1.44aho bata mahat pāpaṁkartuṁ vyavasitā vayamyad rājya-sukha-lobhena

hantuṁ sva-janam udyatāḥ

Bg 1.45yadi mām apratīkāram

aśastraṁ śastra-pāṇayaḥdhārtarāṣṭrā raṇe hanyus

tan me kṣema-taraṁ bhavetBg 1.46

sañjaya uvācaevam uktvārjunaḥ saṅkhye

rathopastha upāviśatvisṛjya sa-śaraṁ cāpaṁ

śoka-saṁvigna-mānasaḥ