bhagwat mahatmya sanskrit

26
शीमदागवत माहातमय पथमोऽधयायः कृ षण दैपायनं वनदे कृ षणं वनदे पृथासुतम् सचचीदाननदरपाय िवशवोतपतयािदहेतवे तापतयिवनाशाय शीकृ षणाय वयं नुमः ॥१॥ यं पवजनतमनुपेतमपेकृ तयं दैपायनो िवरहकातर आजुहाव पुतोितनमयतया तरवोऽिभनेदुसतं सवरभूतहदयं मुिनमानतोऽिसम ॥२॥ नैिमषे सूतमासीनिभवाद महामितम् कथामृतरसासवादकु शलः शौनकोऽबवीत ॥३॥ शौनक उवाच अजानधवानतिवधवंसकोिटसूयरसमपभ सुताखयािह कथासारं मम कणरसायनम् ॥४॥ भिकजानिवरागापो िववेको वधरते महान् मायामोहिनरासशच वैषणवेः िकयते कथम् ॥५॥ इह घोरे कलौ पायो जीवाशचासुरतां गतः कलेशाकानतसय तसयैव शोधने िकं परायणम् ॥६॥ शेयसां यद्भवेचछर ेयः पावनांना पावनम् कृ षणपािपकरं शवतसाधनं तददाधुना ॥७॥ िचनतामिणलोकसुखं सुरदुः सवगर समपदम् पयचछित गुरः पीतो वैकु णठं योिगदुलरभम् ॥८॥ सूत उवाच पीितः शौनक िचते ते होते विचम िवचायरच सवरिसदानतिनषमनं संसारभयनाशनम् ॥९॥ भकतयोवधरनं यचकृ षणसंतोषहेतुकम तदहं तेऽिभधासयािम सावधानतया शृणु ॥१०॥ कालवयालमुखगसतासिनणारशहे तवे शीमदागवतं शासं कलौ कीरेन भािषतम ॥११॥ एतसमदपरं िकतचीनमनः शुदधयै िवदते जनमातरे भवेतपुणयं तदा भागवतं लभेत ॥१२॥ परीिकते कथां वकु सभायां संिसथते शुके सुधाकु मभं गृहीतवैव देवासतसमागमन ॥१३॥ शुकं नतवावदन सवे सककायरकु शलाः सुराः कथासुधां पयचछसव गृहीतवैव सुधािममाम ॥१४॥ एवं िविनमये जाते सुधा राजा पीयताम पासयामो वयं सवे शीमदागवतामृतम् ॥१५॥ कव सुधा कव कथा लोके कव काचः कव मिणमरहान बहारातो िवचायैवं तदा देवातजहास ॥१६॥ अभकांसतांशच िवजाय ददौ कथामृत शीमदागवती वातार सुराणामिप दुलरभा ॥१७॥ राजो मोकं तथा वीकय पुरा धाताित िविसमतः सतयलोक तुलां बद् धवाऽतोलयतसाधनानयजः ॥१८॥ लघूनयनयिन जातािन गौरवेण इदं महत् तदा ऋिषगणाः सवे िवसमय परमं ययुः ॥१९॥ मेिनरे भगवदूपं शासं भागवतं कलौ पठनाचछर वणातसदो वैकु णठफलदायकम ॥२०॥ सताहेन शुतं चैततसवरथा मुिकदायकम सनकादैः पुरा पोकं नारदाय दयापरैः ॥२१॥ यदिप बहसमबनधाचछु तमेततसुरिष रणा

Upload: kulkarni278

Post on 08-Feb-2016

267 views

Category:

Documents


24 download

DESCRIPTION

bhagwat

TRANSCRIPT

  • ; *

  • .

  • .

    ; ;

  • .

  • \

  • \

  • .

    \

  • \

  • \ \

  • .

    \

  • ;