bhaiṢajyaguruvaidŪryaprabharĀjasŪtram

Upload: qadamali

Post on 05-Jul-2018

218 views

Category:

Documents


0 download

TRANSCRIPT

  • 8/16/2019 BHAIṢAJYAGURUVAIDŪRYAPRABHARĀJASŪTRAM

    1/7

    BHAIṢ  AJYAGURUVAIDŪRYAPRABHARĀJAṢŪTRAM

    Parallel Devanagari Version:

    भषजयग    रवद     यप   भस     त   म  ।bhaiṣ  ajyaguruvaidūryaprabharājaṣūtram |

    om   namah   ṣarvajñāya | namo bhagavate bhaiṣ  ajyaguruvaidūryaprabharājāya tathāgatāya ||

    evam    mayā śrutam | ekaṣmin ṣamaye bhagavān janapadacaryām    caramān  o'nupūrven  a yena

    vaiśālīm    (lī mahānagarīm    (rī tenānuprāpto'bhūt | tatra khalu bhagavān vaiśālyām    viharati

    ṣma vādyaṣvaravr   kṣ  amūle mahatā bhikṣ  uṣam  ghena ṣārdhamaṣ  t  abhirbikṣ  uṣahaṣraih   ṣ  at  !

    trim  śadbhiśca bodhiṣattvaṣahaṣraih   ṣārdham    rājāmātyabrāhman  agr   hapatiṣam  hatyā

    devanāgayakṣ  agandharvāṣuragarud  akinnaramahoragamanuṣ  yāmanuṣ  yaparṣ  adā ca

    parivr   tah   puraṣkr   to dharmam    deśayati ṣma | atha khalu mañjuśrīrdharmarājaputro

    buddhānubhāvenotthāyāṣanādekam  ṣamuttarāṣa gam    kr   tvā dakṣ  in  am    jānuman  d  alam    ṅ

    pr   thivyām    pratiṣ  t  hāpya yena bhagavām  ṣtenāñjalim    pran  amya bhagavantametadavocat!

    deśayatu bhagavam  ṣteṣ  ām    tathāgatānām    nāmāni" teṣ  ām    pūrvapran  idhānaviṣtaravibha gamṅ

    | vayam    śrutvā ṣarvakarmāvaran  āni viśodhayema paścime kāle paścime ṣamaye

    ṣaddharmapratirūpake vartamāne ṣattvānāmanugrahamupādāya | atha bhagavān mañjuśriye

    kumārabhūtāya ṣādhukāramadāt!ṣādhu ṣādhu mañjuśrīh  " mahākārun  ikaṣtvam    mañjuśrīh   |

    tvamaprameyām    karun  ām    janayitvā ṣamādheṣaṣe (# nānākarmāvaran  enāvr   tānām    

    ṣattvānāmarthāya hitāya ṣukhāya devamanuṣ  yān  ām   ca hitārthāya | tena hi tvam    mañjuśrīh   

    śr   n  u" ṣādhu ca ṣuṣ  t  hu ca manaṣi kuru" bhāṣ  iṣ  ye | evam   bhagavan" iti mañjuśrīh   

    kumārabhūto bhagavatah   pratyaśrauṣ   īt | bhagavām  ṣtaṣyaitadavocat !

    aṣti mañjuśrīh pūrvaṣmin digbhāge ito buddhakṣ  etrād daśaga gānadīvālukāṣamāniṅ

    buddhakṣ  etrān  yatikramya vaidūryanirbhāṣā nāma lokadhātuh   | tatra

    bhaiṣ  ajyaguruvaidūryaprabho nāma tathāgato'rhan ṣamyakṣam  buddho viharatividyācaran  aṣam  pannah   ṣugato lokavidanuttarah   puruṣ  adamyaṣārathiśca śāṣtā devānām    

    manuṣ  yān  ām    ca buddho bhagavān| taṣya khaku punarmañjuśrīh   bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya pūrvam    bodhiṣattvacārikām   carata imāni

    dvādaśa mahāpran  idhānānyabhūvan | katamāni dvādaśa mahāpran  idhānāni # prathamam    

    taṣya mahāpran  idhānamabhūtyadāhamanāgate'dhvani anuttarām    

    ṣamyakṣam  bodhimabhiṣam  budhyeyam" tadā mama śarīraprabhayā

    aprameyāṣam  khyeyāparimān  ā lokadhātavo bhrājeram  ṣtapyeran viroceran | yathā cāham   

    dvātrim  śadbhirmahāpuruṣ  alakṣ  an  aih   ṣamanvāgatah  "

    aśītibhiścānuvyañjanairalam  kr   tadehah  " tathaiva ṣarvaṣattvā bhaveyuh   || (dvitīyam    taṣya

    mahāpran  idhānamabhūt!yadāhamanāgate'dhvani anuttarām    

    ṣamyakṣam  bodhimabhiṣam  budhyeyam" tadā bodhiprāptaṣya ca me kāyah   anarghavaidūryaman  iriva antarbahiratyantapariśuddho vimalaprabhāṣam  pannah   ṣyāt |

    vipulakāyaṣtadupamena śriyā tejaṣā ca pratyupaṣthitah   ṣyāt | taṣyām  śujālāni

    raviśaśikarānatikrameyuh   te ca ye kecit ṣattvā lokadhātau jātāśca" ye cāpi puruṣ  āh  " te

    tamiṣrāyām    ratrāvandhakāre nānādiśam    gaccheyuh   | ṣarvadikṣ  u mama ābhayām    ṣpr   ṣ  t  āh   

    kuśalāni ca karmān  i kurvīran || tr   tīyam    taṣya mahāpran  idhānamabhūt!yadāhamanāgate!!!!!!

    tadā bodhiprātptaṣya ca me ye ṣattvā aprameyaprajñopāyabalādhānena aparimān  aṣya

    ṣattvadhātorakṣ  ayāyopabhogāya paribhogāya ṣyuh   | kaṣyaci(t ṣattvaṣya kenacid vaikalyam    

    na ṣyāt || caturtham    taṣya mahāpran  idhānamabhūt!yadāhamanāgate !!! tadā

    bodhiprāpto'ham    ye kumārgapratipannāh   ṣattvāh   śrāvakamārgapratipannāh   

    pratyekabuddhamārgapratipannāśca" te ṣattvā anuttare bodhimārge mahāyāne niyojayeran ||

    pañcamam    taṣya mahāpran  idhānamabhūt!yadāhamanāgate !!! tadā bodhiprāptaṣya ca meye ṣattvā mama śāṣane brahmacaryam    careyuh  " te ṣarve akhan  d  aśīlāh   ṣyuh   ṣuṣam  vr   tāh   |

    http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/node/3959http://www.dsbcproject.org/print/book/export/html/3762http://www.dsbcproject.org/node/3959

  • 8/16/2019 BHAIṢAJYAGURUVAIDŪRYAPRABHARĀJASŪTRAM

    2/7

    mā ca kaṣyaci(t śīlavipannaṣya mama nāmadheyam    śrutvā kvacid durgatigamanam    ṣyāt ||

    ṣ  aṣ  t  ham    taṣya mahāpran  idhānamabhūt!yadāhamanāgate !!! tadā bodhiprāptaṣya ca me ye

    ṣattvā hīnakāyā vikalendriyā durvarn  ā jad  aid  amūkā lam  gāh   kubjāh   śvitrāh   kun  d  ā andhā

    badhirā unmattā ye cānye śarīraṣthavyādhayah  " te mama nāmadheyam   śrutvā ṣarve

    ṣakalendriyāh   ṣuparipūrn  agātrā bhaveyuh   || ṣaptamam    taṣya mahāpran  idhānamabhūt!

    yadāhamanāgate !!! tadā bodhiprāptaṣya ca me ye nānāvyādhiparipīd  itāh   ṣattvā atrān  āaśaran  ā bhaiṣ  ajyopakaran  avirahitā anāthā daridrā duh  khitāh  " ṣace(t teṣ  ām    mama

    nāmadheyam    karn  aput  e nipatet" teṣ  ām    ṣarvavyādhayah   praśameyuh  " nīrogāśca

    nirupadravāśca te ṣyuryāva bodhiparyavaṣānam || aṣ  t  amam    taṣya mahāpran  idhānamabhūt!

    yadāhamanāgate !!! tadā yah   kaścinmātr   grāmo nānāśtrīdoṣ  aśataih   ṣam   lkiṣ  t  am    ṣtrībhāvam   

    vijugupṣitam    mātr   grāmayonim    ca parimoktukāmo mama nāmadheyam    dhārayet" taṣya

    mātr   grāmaṣya na ṣtrībhāvo bhavet yāva bodhiparyavaṣānam || navamam    taṣya

    mahāpran  idhānamabhūt!yadāhamanāgate !!! tadā bodhiprāpte'ham    ṣarvaṣattvān

    mārapāśabandhanabaddhān nānādr   ṣ  t  igahanaṣam  kat  aprāptān

    ṣarvamārapāśadr   ṣ  t  igatibhyo vinivartya ṣamyagdr   ṣ  t  au niyojya ānupūrvyen  a

    bodhiṣattvacārikām    ṣam  darśayeyam || daśamam    taṣya mahāpran  idhānamabhūta!!

    yadāhamanāgate!!! tadā bodhiprāptaṣya ca me ye kecit ṣattvā rājādhibhayabhītāh  " ye vābandhanabaddhāvaruddhāh   vadhārhā anekamāyābhirupadrutā vimānitāśca

    kāyikavācikacaitaṣikaduh  khairabhyāhatāh  " te mama nāmadheyaṣya śravan  ena madīyena

    pun  yānubhāvena ca ṣarvabhayopadravebhyah   parimucyeran || ekādaśamam   taṣya

    mahāpran  idhānamabhūta!yadāhamanāgate !!! tadā bodhiprāptaṣya ca me ye ṣattvāh   

    kṣ  udhāgninā prajvalitāh   āhārapānaparyeṣ  t  yabhiyuktāh   tannidānam    pāpam   kurvanti" ṣace(t

    te mam nāmadheyam   dhārayeyuh  " aham    teṣ  ām   varn  agandharaṣopetena āhāren  a śarīram    

    ṣam   tarpayeyam || dvādaśamam   taṣya mahāpran  idhānamabhūt!yadāhamanāgate!!! tadā

    bodhiprāptaṣya ca me ye kecit ṣattvā vaṣanavirahitā daridrāh   

    śītoṣ  n  adam  śamaśakrairupadrutā rātrim  divam    duh  khamanubhavanti" ṣace(t te mama

    nāmadheyem    dhārayeyuh  " aham   teṣ  ām    ca vaṣtraparibhogamupaṣam  hareyam" nānāra gaiṅ

    raktām  śca kāmānupanāmayeyam" vividhaiścaratnābharan  agandhamālyavilepanavādyatūryatālāvacaraih   ṣarvaṣattvānām   ṣarvābhiprāyān

    paripūrayeyam || imāni dvādaśa mahāpran  idhānāni mañjuśrīh   bhagavān

    bhaiṣ  ajyaguruvaidūryaprabhaṣtathāgato'rhan ṣamyakṣam  buddhah   pūrvam   bodhicārikām    

    caran kr   tavān ||

    taṣya khalu punarmañjuśrīh   bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya yat

    pran  idhānam    yacca buddhakṣ  etragun  avyūham    tanna śakyam    kalpena vā kalpāvaśeṣ  en  a vā

    kṣ  apayitum | ṣuviśuddham   tad buddhakṣ  etram    

    vyapagataśilāśarkarakat  halyamapagatakāmadoṣ  amapagatāpāyaduh  khaśabdamapagatamāt

    r   grāmam | vaidūryamayī ca ṣā mahāpr   thivī

    kud  yaprākāraprāṣādatoran  agavākṣ  ajālaniryūhaṣaptaratnamayī" yadr   śī ṣukhāvatī

    lokadhātuṣtādr   śī | tatra vaidūryanirbhāṣāyām    lokadhātau dvau bodhiṣattvau mahāṣattvau

    teṣ  āmaprameyān  āmaṣam  khyeyānām    bodhiṣattvānām    mahāṣattvānām   pramukhau" ekakah   

    ṣūryavairocano nāma" dvitīyaścandravairocanah  " yau taṣya bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya ṣaddharmakośam    dhārayatah   | taṣmāt tarhi

    mañjuśrīh   śrāddhena kulaputren  a vā kuladuhitrā vā tatra buddhakṣ  etropapattaye

    pran  idhānam    karan   īyam ||

    punaraparam   bhagavān mañjuśriyam    kumārabhūtamāmantrayate ṣma!ṣanti mañjuśrīh   

    pr   thagjanāh   ṣattvāh  " ye na jānanti kuśalākuśalam    karma | te lobhābhibhūtā ajānanto dānam    

    dānaṣya ca mahāvipākam" bālāgramūrkhāh   śraddhendriyavikalā

    dhanaṣam  cayakṣ  an  ābhiyuktāh   | na ca dānaṣam  vibhāge teṣ  ām   cittam    kramate | dānakāle

    upaṣthite ṣvaśarīramam  ṣacchedane iva vā manaṣo (duh  kham   bhavati | aneke ca ṣattvāh   yeṣvayameva na paribhuñjanti" prāgeva mātāpitr   bhāryāduhit n  ām    dāṣyanti" prāgevaṝ

  • 8/16/2019 BHAIṢAJYAGURUVAIDŪRYAPRABHARĀJASŪTRAM

    3/7

    dāṣadāṣīkarmakarān  ām" prāgevānyeṣ  ām    yācakānām" te tādr   śāh   ṣattvā itaścyutvā pretaloke

    upapatṣyante tiryagyonau vā | yaih   pūrvam    manuṣ  yabhūtaih   śrutam    bhaviṣ  yati taṣya

    bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya nāmadheyam" tatra teṣ  ām    

    yamalokaṣthitānām     tiryagyoniṣthitānām    vā taṣya tathāgataṣya nāma ṣu(ṣam  #

    mukhībhaviṣ  yati | ṣaha ṣmaran  amātren  a ataścyutvā punarapi manuṣ  yaloke upapatṣyante"

     jātiṣmarāśca bhaviṣ  yanti | te te durgatibhayabhītā na bhūyah   kāmagun  ebhirarthikābhaviṣ  yanti" dānābhiratāśca bhaviṣ  yanti dānaṣya ca varn  avādinah   | ṣarvamapi

    parityāgenānupūrven  a karacaran  aśīrṣ  anayanam    ca mām  ṣaśon  itam    (ca

    yācakānāmanupradāṣyanti" prāgeva anyam    dhanaṣkandham ||

    punaraparam   mañjuśrīh   ṣanti ṣattvāh   ye tathāgatānuddiśya śikṣ  āpadāni dhārayanti" te

    śīlavipattimāpadyante" dr   ṣ  t  ivipattimācāravipattim    vā kadācidāpadyante | śīlavipannā ye

    punah   śīlavanto bhavanti" śīlam    rakṣ  anti" na punarbahuśrutam    paryeṣ  yanti" na ca

    tathāgatabhāṣ  itānām   gambhīramarthamājānanti| ye ca punarbuhuśrutāh  " te ādhimānikā

    bhaviṣ  yanti mānaṣtabdhāh  " pareṣ  āmīrṣ  yāparāyan  āh   ṣaddharmamavamanyante pratikṣ  ipanti

    | mārapakṣ  ikāṣte tādr   śā mohapuruṣ  āh   ṣvayam    kumārgapratipannāh   | anyāni cānekāni

    ṣattvakot  iniyutaśataṣahaṣrān  i mahāprapāte prapātayanti | teṣ  āmevam  rūpān  ām    ṣattvānām   

    bhūyiṣ  t  hena narakavāṣagatirbhaviṣ  yati | tatra yaiṣtaṣya bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya nāmadheyam    śrutam   bhaviṣ  yanti" teṣ  ām    tatra

    narake ṣthitānām    buddhānubhāvena taṣya tathāgataṣya nāmadheyam    ṣumukhībhaviṣ  yati | te

    tataścyutvā punarapi manuṣ  yaloke upapatṣyante ṣamyagdr ṣ  t  iṣampannā vīryavantah

    kalyān  āśayāh   | te gr   hānutṣr    jya tathāgataśāṣane pravrajitvā ānupūrven  a bodhiṣattvacārikām    

    paripūrayiṣ  yanti ||

    punaraparam   mañjuśrīh   ṣanti ṣattvāh   ye ātmano varn  am    bhāṣ  ante matṣarin  ah  "

    pareṣ  āmavarn  amuccārayanti | ātmotkarṣ  akaparapam  ṣakāh   ṣattvāh   paraṣparaṣatkr   tvāh   

    tryapāyeṣ  u bahūni varṣ  aṣahaṣrān  i duh  khamanubhaviṣ  yanti | te

    anekavarṣ  aṣahaṣrān  āmatyayena tataścyutvā gavāśvoṣ  t  ragardabhādiṣ  u tiryagyoniṣ  u

    upapadyante | kaśādan  d  aprahāren  a tād  itāh   kṣ  uttarṣ  apīd  itaśarīrā mahāntam    bhāram    vahamānā mārgam    gacchanti | yadi kadācit manuṣ  yajanmapratilābham    pratilapṣyante" te

    nityakālam    nīcakuleṣ  u upapatṣyante" dāṣatve ca paravaśagatā bhaviṣ  yanti | yaih   pūrvam    

    manuṣ  yabhūtaiṣtaṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya

    nāmadheyam    śrutam    bhaviṣ  yati" te tena kuśalamūlena ṣarvaduh  khebhyah   parimokṣ  yante"

    tīkṣ  n  endriyāśca bhaviṣ  yanti pan  d  itā vyaktā meghāvinaśca | kuśalaparyeṣ  t  yabhiyuktā nityam    

    ca kalyān  amitraṣamavadhānam    lapṣyante" mārapāśamucchidya avidyān  d  akośam    bhindanti"

    kleśanadīmucchoṣ  ayanti"

     jātijarāvyādhimaran  abhayaśokaparidevaduh  khadaurmanaṣyopāyāṣebhyah   parimucyanti ||

    punaraparam   mañjuśrīh   ṣanti ṣattvāh   ye paiśunyābhiratāh   ṣattvānām    paraṣparam    

    kalahavigrahavivādān kārāpayanti | te paraṣparam    vigrahacittāh   ṣattvā

    nānāvidhamakuśalamabhiṣam  ṣkurvanti kāyena vācā manaṣā" anyonyamahitakāmā nityam    

    paraṣparamanarthāya parākrāmanti | te ca vanadevatāmāvāhayanti vr   kṣ  adevatām    

    giridevatām    ca | śmaśāneṣ  u pr   thag bhūtānāvāhayanti | tiryagyonigatām  śca prān  ino jīvitād

    vyavaropayanti | mām  ṣarudhirabhakṣ  ān yakṣ  arākṣ  aṣān pūjayanti | taṣya śatrornāma vā

    śarīrapratimām    vā kr   tvā tatra ghoravidyām    ṣādhayanti kākhordavetālānuprayogen  a

     jīvitāntarāyam    vā śarīravināśam    vā kartukāmāh   | yaih   punaṣtaṣya bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya nāmadheyam    śrutam   bhaviṣ  yati" teṣ  ām    na

    śakyam    kenāntarāyam    kartum | ṣarve ca te paraṣparam   maitracittā hitacittā

    avyāpannacittāśca viharanti ṣvakaṣvakena parigrahen  a ṣam   tuṣ  t  āh   ||

    punaraparam   mañjuśrīh   etāścataṣrah   parṣ  ado bhikṣ  ubhikṣ  un  yupāṣakopāṣikāh  " ye cānye

    śrāddhāh   kulaputrā vā kuladuhitaro vā āryāṣ  t  ā gaih   ṣamanvāgatā upavāṣamupavaṣanti"ṅekavārṣ  ikam    vā traimāṣikam    vā śikṣ  āpadam    dhārayiṣ  yanti"

  • 8/16/2019 BHAIṢAJYAGURUVAIDŪRYAPRABHARĀJASŪTRAM

    4/7

    yeṣ  āmevam  pran  idhānamevamabhiprāyam!anena vayam    kuśalamūlena paścimāyām    diśi

    ṣukhāvatyām    lokadhātau upapadyema yatrāmitāyuṣtathāgatah   | yaih   punaṣtaṣya bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya nāmadheyam    śrutam   bhaviṣ  yati" teṣ  ām    

    maran  akālaṣamaye aṣ  t  au bodhiṣattvā r   ddhyāgatā upadarśayanti" te tatra nānāra geṣ  uṅ

    padmeṣ  ūpapādukāh   prādurbhaviṣ  yanti | kecid punardevaloke upapadyante | teṣ  ām    

    tatropapannānām    pūrvakam    kuśalamūlam   na kṣ   īyate" na ca durgatigamanam    bhaviṣ  yati | tetataścyutvā iha manuṣ  yaloke upapatṣyante | rājāno bhaviṣ  yanti

    caturdvīpeśvarāścakravartinah   | te anekāni ṣattvakot   īniyutaśataṣahaṣrān  i daśaṣu kuśaleṣ  u

    karmapatheṣ  u pratiṣ  t  hāpayiṣ  yanti | apare punah   kṣ  atriyamahāśālakuleṣ  u

    brāhman  amahāśālakuleṣ  u prabhūtadhanadhānyakośakoṣ  t  hāgāraṣamr   ddheṣ  u ca kuleṣ  u

    upapatṣyante | te rūpaṣam  pannāśca bhaviṣ  yanti" eśvaryaṣam  pannāśca bhaviṣ  yanti"

    parivāraṣam  pannāśca bhaviṣ  yanti | yaśca mātr   grāmah   taṣya bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya nāmadheyam    śrutvā ca udgrahīṣ  yati" taṣya ṣa

    eva paścimah   ṣtrībhāvah   pratikā kṣ  itavyah   ||ṅ

    atha khalu mañjuśrīh   kumārabhūto bhagavantametadavocat!aham    bhagavan paścime kāle

    paścime ṣamaye teṣ  ām    śrāddhānām    kulaputrān  ām   kuladuhit n  ām   ca taṣya bhagavatoṝ

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya nāmadheyam    śrāvayiṣ  yāmi" antaśah   

    ṣvapnāntaramapi buddhanāmakam    karn  aput  eṣ  u upaṣam  hārayiṣ  yāmi | ye idam    ṣūtraratnam    

    dhārayiṣ  yanti vācayiṣ  yanti deśayiṣ  yanti paryavāpṣyanti" parebhyo viṣtaren  a

    ṣamprakāśayiṣ  yanti" likhiṣ  yanti likhāpayiṣ  yanti" puṣtakagatam vā kr tvā ṣatkariṣ  yanti

    nānāpuṣ  padhūpagandhamālyavilepanachatradhvajapatākābhih  " tat pañcara gikavaṣtraih   ṅ

    pariveṣ  t  ya śucau pradeśe ṣthāpayitavyam | yatraiva idam    ṣūtrāntam    ṣthāpitam    bhavati" tatra

    catvāro mahārājānah ṣaparivārāh" anyāni ca anekāni ca devakot  iniyutaśataṣahaṣrāni

    upaṣam  kramiṣ  yanti | tatredam    ṣūtram    pracariṣ  yati | te ca bhagavan idam    ṣūtraratnam    

    prakāśayiṣ  yanti | taṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya

    pūrvapranidhānaviśeṣ  aviṣtaravibhāgam ca taṣya tathāgataṣya nāmadheyam dhārayiṣ  yanti"

    teṣ  ām   nākālamaran  am    bhaviṣ  yati | na teṣ  ām    kenacit śakyamojo'pahartum" hr   tam    vā ojah   

    punarapi pratiṣam  harati | bhagavānāha! etametad mañjuśrīh  " evametat" yathā vadaṣi | yaśca

    mañjuśrīh   śrāddhah   kulaputro vā kuladuhitā vā taṣya tathāgataṣya pūjām    kartukāmah  " tena

    taṣya tathāgataṣya pratimā kārāpayitavyā" ṣapta

    rātrim  divamāryāṣ  t  ā gamārgaṣamanvāgatena upavāṣamupavaṣitavyam | śucināṅ

    śucimāhāram    kr   tvā śucau pradeśe (nānāpuṣ  pān  i ṣam  ṣtārya nānāgandhapradhūpite

    nānāvaṣtracchatradhvajapatākāṣamalam  kr   te taṣmin pr   thivīpradeśe ṣuṣnātagātren  a

    śucivimalavaṣanadhārin  ā nirmalacittena akaluṣ  acittena avyāpādacittena ṣarvaṣattveṣ  u

    maitracittena (upekṣ  ācittena ṣarvaṣattvānāmantike ṣamacittena bhavitavyam |

    nānātūryaṣam  gītipravāditena ṣā tathāgatapratimā pradakṣ  in   īkartavyā taṣya tathāgataṣya

    pūrn  apran  idhānāni manaṣi kartavyāni | idam    ṣūtram   pravartayitavyam | yam    cetayati" yam    

    prārthayati" tam    ṣarvābhiprāyam   paripūrayati | yadi dirghamāyuh   kāmayate" dirghāyuṣ  ko

    bhavati | yadi bhogam    prārthayate" bhogaṣamr   ddho bhavati | yadi aiśvaryamabhiprārthayate"

    tadalpakr   cchren  a prāpnoti | yadi putrābhilāṣ   ī bhavati" putram    pratilabhate | ye iha pāpakam    

    ṣvapnam    paśyanti" yatra vāyaṣah   ṣthito bhavati durnimittam    vā" yatra ama galaśatam   vāṅ

    ṣthitam    bhavati" taiṣtaṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya pūjā

    kartavyā | ṣarvaduh  ṣvapnadurnimittāmā galyāśca bhāvāh   praśamiṣ  yanti |ṅ

    yeṣ  āmagryudakaviṣ  aśaṣrapratāpacan  d  ahaṣtiṣim  havyāghrar   kṣ  atarakṣ  udvīpikāśīviṣ  avr   ścika

    śatapadadam  śamaśakādibhayam    bhavati" taiṣtaṣya tathāgataṣya pūjā kartavyā | te

    ṣarvabhayebhyah   parimokṣ  yante | yeṣ  ām   corabhayam   taṣkarabhayam" taiṣtaṣya

    tathāgataṣya pūjā kartavyā ||

    punaraparam   mañjuśrīh   ye śrāddhāh   kulaputrā va kuladuhitaro vā ye yāvajjīvam    

    triśaran  amupagr   hn  anti" ananyadevatāśca bhavanti" ye pañca śikṣ  āpadāni dhārayanti" ye cabodhiṣattvaṣam  varam    caturvaraśikṣ  āpadaśatam   dhārayanti" ye punarapiram    

  • 8/16/2019 BHAIṢAJYAGURUVAIDŪRYAPRABHARĀJASŪTRAM

    5/7

    niṣ  krāntagr   havāṣā bhikṣ  avah  " pañcādhike dve śikṣ  āpadaśate dhārayanti" yā bhikṣ  un  yah   

    pañcaśataśikṣ  āpadāni dhārayanti" ye ca

    yathāparigr   hītācchiṣ$āṣam  varādanyatarācchikṣ  āpadāt bhraṣ  t  ā bhavanti ṣaced

    durgatibhayabhītāh  " taṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya

    nāmadheyam    dhārayeyuh  " na bhūyaṣteṣ  ām   tryapāyagamanaduh  kham    pratikā kṣ  itavyam |ṅ

    yaśca mātr   grāmah   praṣavanakāle tīvrām    duh  khām    kharām    kat  ukām   vedanām   vedayati" yātaṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya nāmadheyamanuṣmaret"

    pūjām   ca kuryāt" ṣā ṣukham    ca praṣūyate" ṣarvā gaparipūrn  am    putram    (ca janayiṣ  yatiṅ

    abhirūpah   prāṣādiko darśanīyaṣtīkṣ  n  endriyo buddhimān | ṣa ārogyaṣvalpābādho bhaviṣ  yati"

    na ca śakyate amanuṣ  yaiṣtaṣya ojo'pahartum ||

    atha khalu bhagavānāyuṣ  mantamānandamāmantrayate ṣma!śraddadhāṣi tvamānanda

    pattīyaṣi yadaham    taṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣyārhatah   

    ṣamyakṣam  buddhaṣya gun  ān varn  ayiṣ  yāmi # athavā te kā kṣ  ā vā vimatirvā vicikitṣā vā atraṅ

    gambhīre buddhagocare # athāyuṣ  mānānando bhagavantametadavocat!na me bhadanta

    bhagavan atra kā kṣ  ā vā vimatirvā vicikitṣā vā tathāgatabhāṣ  iteṣ  u ṣūtrānteṣ  u |tat kaṣyaṅ

    hetoh   # nāṣti tathāgatānāmapariśuddhakāyavā bhanah  ṣamudācāratā | imau bhagavanṅ

    candraṣūryau evam    maharddhikau evam    mahānubhāvau pr   thivyām    prapatetām" ṣa

    ṣumerurvā parvatarājah   ṣthānāccalet" na tu buddhānām    vacanamanyathā bhavet | kim    tu

    bhadanta ṣanti ṣattvāh   śraddhendriyavikalāh   | idam    buddhagocaram    śrutvām    evam    

    vakṣ  yantikathametannāmadheyaṣmaranamātrena taṣya tathāgataṣya tāvanto gunānuśamṣā

    bhavanti # te na śraddadhanti na pattīyanti" pratikṣ  ipanti| teṣ  ām    dīrgharātramanarthāya na

    hitāya na ṣukhāya vinipātāy bhaviṣ  yati | bhagavānāha!aṣthānamānanda anavakāśah  " yena

    taṣya tathāgataṣya nāmadheyam śrutam" taṣya ṣattvaṣya durgatyapāyagamanam bhavet"

    nedam   ṣthānam    vidyate | duh  śraddhānīyam    ca ānanda buddhānām    buddhagocaram | yat

    tvamānanda śraddadhāṣi pattīyaṣi" tathāgataṣyaiṣ  onubhāvo draṣ  t  avyah   | abhūmiratra

    ṣarvaśrāvakapratyekabuddhānām ṣthāpayitvā ekajātipratibaddhān bodhiṣattvān

    mahāṣattvāniti | durlabhah   ānanda manuṣ  yapratilābhah  " durlabham    triratne

    śraddhāgauravam" ṣudurlabham    tathāgataṣya nāmadheyaśravan  am | taṣya

    bhagavataṣtathāgataṣya bhaiṣ  ajyaguruvaidūryaprabhaṣya ānanda bodhiṣattvacaryāma(ryā

    a pramān  am" upāyakauśalyamapyapramān  am" apramān  am    cāṣya

    pran  idhānaviśeṣ  aviṣtaram | ākā kṣ  amān  o'ham    taṣya tathāgataṣya kalpam   vā kalpāvaśeṣ  am  ṅ

    vā bodhiṣattvacārikāyām    viṣtaravibha gam    nirdiśeyam | kṣ   īyeta ānanda alpam" na tvevaṅ

    śakyam    taṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya

    pūrvapran  idhānaviśeṣ  aviṣtarāntamadhigantum ||

    tena khalu punah   ṣamayena taṣyāmeva parṣ  adi trān  amukto nāma bodhiṣattvo mahāṣattvah   

    ṣam  nipatito'bhūt ṣam  niṣ  an  n  ah   | utthāyāṣanādekām  ṣamuttarāṣa gam    kr   tvā dakṣ  in  am    ṅ

     jānuman  d  alam    pr   thivyām    pratiṣ  t  hāpya yena bhagavām  ṣtenāñjalim   pran  amya

    bhagavantametadavocat!bhaviṣ  yanti bhadanta bhagavan ṣattvāh   paścime kāle paścimeṣamaye nānāvyādhiparipīd  itā dīrghavyādhinā (kṣ   īn  agātrāh   kṣ  uttarṣ  ābhyām    

    śuṣ  kakan  t  hoṣ  t  hā maran  ābhimukhā rorudyamānebhirmitrajñātiṣālohitaih   parivāritā

    andhakārām    diśam   paśyanto yamapuruṣ  airākarṣ  yamān  āśca | taṣya kalevare mañcaśayite

    vijñānam   yamaṣya dharmarājaṣyāgratāmupanīyate | yacca taṣya ṣattvaṣya

    ṣahajānubaddhameva yatkim  cit tena puruṣ  en  a kuśalamakuśalam   vā kr   tam   bhavati" tat

    ṣarvam    ṣulikhitam    kr   tvā yamaṣya dharmarājaṣya upanāmyate | tadā yamo'pi

    dharmarājaṣtam   pr   cchati" gan  ayati yathākr   tam   cāṣya kuśalamakuśalam    vā

    tathājñāmājñāpayati | tatra ye te mitrajñātiṣālohitāṣtaṣyāturaṣyārthāya tam    bhagavantam    

    bhaiṣ  ajyaguruvaidūryaprabham    tathāgatam    śaran  am    gaccheyuh  " taṣya ca tathāgataṣya

    pūjām   kuryuh  " ṣthānametadvidyate yat taṣya tadvijñānam    punarapi pratinivarteta"

    ṣvapnāntaragata ivātmānam    ṣam   jānīte | yadi vā ṣaptame divaṣe yadi vā (ekavim  śatimedivaṣe yadi vā pañcatrim  śatime divaṣe yadi vā ekonapañcāśatime divaṣe taṣya vijñānam   

  • 8/16/2019 BHAIṢAJYAGURUVAIDŪRYAPRABHARĀJASŪTRAM

    6/7

    punarapi nivarteta" ṣmr   timupalabheta | taṣya kuśalamakuśalam    vā karmavipākam    

    ṣvayameva pratyakṣ  am   bhavati | jñātvā ṣa jīvitahetau na kadāpi pāpamakuśalam    karma

    kariṣ  yati | taṣmācchrāddhena kulaputren  a vā kuladuhitā vā taṣya bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya pūjā kartavyā ||

    athāyuṣ  mānānandaṣtrān  amuktam   nāma bodhiṣattvametadavocat!katham    kulaputra taṣya

    bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya pūjā kartavyā # trān  amukto bodhiṣattva āha!ye

    bhadanta ānanda mahato vyādhitah   parimocitukāmāh  " taiṣtaṣyāturaṣyārthāya ṣapta divaṣāni

    āryāṣ  t  ā gaṣamanvāgatamupavāṣamupavaṣitavyam" bhikṣ  uṣam  ghaṣya ca āhārapānaih   ṅ

    ṣarvopakaran  airyathāśakti pūjopaṣthānam   kartavyam | bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya nāmadheyam    triṣ  kr   tvā rātryām    triṣ  kr   tvā divaṣe manaṣi

    kartavyam | navacatvārim  śadvāre idam    ṣūtramuccārayitavyam | ekonapañcāśad dīpāh   

    prajvālayitavyāh   | ṣapta pratimāh   kartavyā | ekaikayā pratimayā ṣapta ṣapta dīpāh   

    prajvālayitavyāh   | ekaiko dīpah   śakat  acakrapramān  ah   kartavyah   | yadi ekonacatvārim  śatime

    divaṣe āloko na kṣ   īyate" veditavyam    ṣarvaṣam  paditi | pañcara gikāh   patākāh   ṅ

    ekonapañcāśadadhikāh   kartavyāh   ||

    punaraparam   bhadanta ānanda yeṣ  ām    rājñām    kṣ  atriyān  ām    mūrdhābhiṣ  iktānāmupadravā vāupaṣargā vā pratyupaṣthitā bhaveyuh  " vyādhipīd  ā vā ṣvacakrapīd  ā vā paracakrapīd  ā vā

    nakṣ  atrapīd  ā vā candragrahaṣūryagrahapīd  ā vā akālavātavr   ṣ  t  ipīd  ā vā avagrahapīd  ā vā

    ṣamutthitā" amā galyā vā ṣam  krāmakavyādhirvā vipad vā ṣamupaṣthitā" tena rājñāṅ

    kṣ  atriyen  a mūrdhābhiṣ  iktena ṣarvaṣattveṣ  u maitracittena bhavitavyam" bandhanagatāśca

    ṣattvā mocayitavyāh   | taṣya ca bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya

    yathāpūrvoktapūjā karan   īyā | tadā taṣya rājñah   kṣ  atriyaṣya mūrdhābhiṣ  iktaṣya etena

    kuśalamūlena ca taṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya

    pūrvapran  idhānaviśeṣ  aviṣtaren  a tatra viṣ  aye kṣ  emam    bhaviṣ  yati ṣubhikṣ  am | kālena

    vātavr   ṣ  t  iśaṣyaṣam  pado bhaviṣ  yanti" ṣarve ca viṣ  ayanivāṣinah   ṣattvā ārogāh   ṣukhitāh   

    pramodyabahulāh   | na ca tatra viṣ  aye duṣ  t  ayakṣ  arākṣ  aṣabhūtapiśācāh   ṣattvānām   

    vihet  hayanti | ṣarvadurnimittāni ca na paśyanti | taṣya ca rājñah   kṣ  atriyaṣyamūrdhābhiṣ  iktaṣya āyurvarn  abalārogyaiśvaryābhivr   ddhirbhaviṣ  yati |

    athāyuṣ  mānānandaṣtrān  amuktam    bodhiṣattvamevamavocat!katham    kulaputra parikṣ   īn  āyuh   

    punarevābhivivardhate # trānamukto bodhiṣattva āha!nanu tvayā bhadanta ānanda

    tathāgataṣyāntikācchrutam!ṣanti akālamaran  āni | teṣ  ām    pratikṣ  epen  a mantrauṣ  adhiprayogā

    upadiṣ  t  āh   | ṣanti ṣattvā vyādhitāh   | na ca guruko vyādhih   bhaiṣ  ajyopaṣthāpakavirahitah   |

    yadi vā vaidyā (bhaiṣ  ajyam kurvanti | idam prathāmamakālamaranam |

    dvitīyamakālamaran  am    yaṣya rājadan  d  ena kālakriyā | tr   tīyamakālamaran  am   ye'tīva

    pramattāh   pramādavihārin  ah  " teṣ  ām    manuṣ  yā ojo'paharanti | caturthamakālamaran  am    ye

    agnidāhena kālam    kurvanti | pañcamam    cākālamaran  am    ye ca udakena mriyante |

    ṣ  aṣ  t  hakālamaran  am    ye (ṣim  ha vyāghravyālacan  d  amr   gamadhyagatā vāṣam    kalpayanti

    mriyante ca | ṣaptamamakālamaran  am    ye giritat  āt prapatanti | aṣ  t  amamakālamaran  am   ye

    viṣ  akākhordavetālānuprayogen  a mriyante | navamamakālamaran  am    ye kṣ  uttr   ṣ  opahatā

    āhārapānamalabhamānā ārtāh   kālam   kurvanti | etāni ṣam  kṣ  epato'kālamaran  āni tathāgaten  a

    nirdiṣ  t  āni | anyāni ca aprameyān  yakālamaran  āni ||

    atha khalu tatra parṣ  adi dvādaśa mahāyakṣ  aṣenāpatayah   ṣam  nipatitā abhūvan yaduta

    kim  bhīro nāma mahāyakṣ  aṣenāpatih  " vajraśca nāma mahāyakṣ  aṣenāpatih  " mekhilo nāma

    mahāyakṣ  aṣenāpatih  " antilo nāma mahāyakṣ  aṣenāpatih  " anilo nāma mahāyakṣ  aṣenāpatih  "

    ṣan  t  hilo nāma mahāyakṣ  aṣenāpatih  " indalo nāma mahāyakṣ  aṣenāpatih  " pāyilo nāma

    mahāyakṣ  aṣenāpatih  " mahālo nāma mahāyakṣ  aṣenāpatih  " cidālo nāma

    mahāyakṣ  aṣenāpatih  " caundhulo nāma mahāyakṣ  aṣenāpatih  " vikalo nāma

    mahāyakṣ  aṣenāpatih   | ete dvādaśa mahāyakṣ  aṣenāpatayah   ekaikānucaraparivāritāekakan  t  hena bhagavantamevamāhuh  !śrutamaṣmābhiśra bhagavatā buddhānubhāvena

  • 8/16/2019 BHAIṢAJYAGURUVAIDŪRYAPRABHARĀJASŪTRAM

    7/7

    taṣya bhagavato bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya nāmadheyam | na

    bhūyo'ṣmākam    durgatibhayam | te vayam    ṣahitāh   ṣamagrā yāvajjīvam    buddham    śaran  am    

    gacchāmah   " dharmam    śaran  am    gacchāmah  " ṣam  gham    śaran  am   gacchāmah   |

    ṣarvaṣattvānāmarthāya hitāya ṣukhāya autṣukyam    kariṣ  yāmah   | yo viśeṣ  en  a grāme vā

    nagare vā janapade vā aran  yāyatene vā edam    ṣūtram   pracārayiṣ  yati" yo vā taṣya bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya nāmadheyam    dhārayiṣ  yati" pūjopaṣthānam   kariṣ  yati" tāvattam    ṣattvam    rakṣ  iṣ  yāmah  " paripālayiṣ  yamah  " ṣarvāmā galyācca parimocayiṣ  yāmah  "ṅ

    ṣarvaeṣ  āmāśām    paripūrayiṣ  yāmah   | atha khalu bhagavām  ṣteṣ  ām    yakṣ  aṣenāpatīnām   

    ṣādhukāramadāt!ṣādhu ṣādhu mahāyakṣ  aṣenāpatayah  " yad yūyam    taṣya bhagavato

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya kr   tajñatāmanuṣmaramān  ānām    

    ṣarvaṣattvānām    hitāya pratipannāh   ||

    athāyuṣ  mānānando bhagavantametadavocat!ko nāmāyam    bhagavan dharmaparyāyah   #

    katham    cainam   dhārayāmi # bhagavānāha!tena hi ānanda dharmaparyāyamidam   

    bhaiṣ  ajyaguruvaidūryaprabhaṣya tathāgataṣya pūrvapran  idhānaviśeṣ  aviṣtaramiti dhāraya"

    dvādaśānām    mahāyakṣ  aṣenāpatīnām   pran  idhānamiti dhāraya ||

    idamavocadbhagavāna | āttamanā mañjuśrīh   kumārabhūtah  " āyuṣ  mām  śca ānandah  "trān  amukto bodhiṣattvah  " te ca bodhiṣattvāh  " te ca mahāśrāvakāh  " te ca

    rājāmātyabrāhman  agr   hapatayah  " ṣarvāvatī parṣ  at" ṣadevamānuṣ  āṣuragandharvaśca loko

    bhagavato bhāṣ  itamabhyanandan ||

    āryabhaiṣ  ajyaguruvaidūryaprabharājam    nāma mahāyānaṣūtram ||