brahma vidya - meditation guide

Upload: adesh

Post on 25-Feb-2018

222 views

Category:

Documents


0 download

TRANSCRIPT

  • 7/25/2019 Brahma Vidya - Meditation Guide

    1/5

    ba`+ivaVa AQyaaitmak

    Svasanapa`kar

    AaiNa Qyaana saaQanaacaI duima-L

    yaaogaSaasa

    P pa`aqaimak Ayaasa ! maata" dovaaya nama #$ ! ipata"

    dovaaya na%ma # ! maataa ipataaya nama #$ ! &a`I gaur'

    vaonama # &a`I gaNaoSaaya nama # gaur(ba`) gaur(iva-*Na gaur'do-vaao

    ma,oSvara # gaur(va- saaaata parba+` tasma. &a`I

    gaur(vao nama # ba`+ivaVa namask"tyama madgaurao#

    carNamataqaa //aana pa`aptya- pa`sqaanama # ra0amaagao- kraogyama # //

    sa%tau*1ao,ma k"ta/aao,ma222222 k" 3aaqaao-,ma pauna # pauna # 4 pa`Na

    naad tao0aao taItaama ba`+ivaVa namaao nama # 44 ! sa,naavavatau # sa,naao auna5tau

    sa,vaIya- krvaava ,. 4 tao0aisvanaavaiQatamastau 4 maa

    ivaiQd*aava6- 4 ! Saa%ita # Saa%ita #Saa%ita

    !

    mailto:Bauna@taumailto:Bauna@tau
  • 7/25/2019 Brahma Vidya - Meditation Guide

    2/5

    ,rI ! &a`I gaur(yaa. nama # 4 ,rI ! 4

    saucanaa # SarIr paNa- iva&a`a%ta isqataItaAa7ao Aa,o Asao vaa1o7a taov,aiva&a`a%itapaa8 m,Naa

    9:; < smarNavaQa-k = Svasanapa`kar 9THE MEMEORYDEVELOPING BREATHING EXERCISE)x

    na%tar m,Naavayaacao iva&a`a%taI paa8

    AakaSa ivaSvaaSaI sa%%baQa > yaaogya0aaNaIva A*1a%ga ra0a%maagaa-taI7a pai,7aIpaayarI # sa%taao*a< Aataa maI k7panaa krtaao k I< % maa?yaa @ao5yaavarma7aa k idvyapa`kaSa idsata Aa,o> maa?yaa @ao5yaacaavarI7a aaga 0a@ iSaiqa7a ?aa7aa Aa,o> kpaaL,I

    0a@ ?aa7ao Aa,o> @aoLo 0a@ AaiNa iSaiqa7a?aa7ao Aa,ota BBBsa%paNa- cao,ra iSaiqa7a ?aa7aa Aa,o>>dataavar kaoNatyaa,I pa`karcaa daba0aaNavata naa,I> 0aba@a sa.7a ?aa7aa Aa,o>0aba@yaacao snaayau iSaiqa7a pa@7ao Aa,ota$maa?ao ,ata va baa, AitaSaya 0a@

    vaa1ta Aa,o> paNa ,o kaya C ma7aa iktaIAa7,adkark vaa1ta Aa,o> paNa ,o k aya Cma7aa iktaI

    Svasanapa`karana%tar

    mailto:Dao@yaavarmailto:Dao@yaacaamailto:Dao@yaavarmailto:Dao@yaacaa
  • 7/25/2019 Brahma Vidya - Meditation Guide

    3/5

    Aa7,adkark vaa1ta Aa,o$$$$$$ ma7aa sava-DasauEa%maya vaa1ta Aa,oBBBBivaSao*ata #maa?aa sau%dr

    cao,ra Aana%ddayak ismata,asyaa%naIFu7ana gao7aa Aa,o> maa?yaa A%taaa-gaata

    ma7aa k pa`karcaI GmaI- 0aaNavata Aa,oAaiNa ,yaa GmaI-cyaa AaoHaata maa?yaasava- ivava%canaa kaL0yaa $ AdcaNaI va aItaIdr vaa,na 0aata Aa,ota BBB>ma7aa sava-Da AitaSaya sauEamaya vaa1ta Aa,o BBBB < Aataa %maa?yaa @ao5yaavarI7aidvyapa`kaSa Eaa7aI yaota Aa,o> % maa?aI ataI

    sa.7a ?aa7aI Aa,o> paao1sauQda sa.7a ?aa7aoAa,o>,L,L ,a idvya pa`kaSa maa?yaasa%%paNa- Sairrata pasar(na paayaapaya-tapaaoca7aa Aa,o>=< Aataa ,a idvya pa`kaSa ma7aa maa?yaamaanaovar idsata Aa,o> maI Eaa7aI maa?yaasau%dr maor'd%@ak@o pa,ata Aa,o> AaiNama7aa Asao vaa1tao k I maI ka sau%dr avyaQabaQabyaak@o pa,ata Aa,o> ,yaaQabaQabyaavar saya-ikrNa pa@una ,od"Sya AitaSaya manaaorma idsata Aa,o>ma7aa idvya pa`kaSaacao $ 7ak7akNaaro $Asa%Eya AgaiNata 7a,ana 7a,ana iJ8pakoidsata Aa,o>pa`kaSa > pa`kaSa $ maa?ao sava- SarIr ,yaa

    idvya pa`kaSaanao ar(na gao7ao Aa,o >= 0aov,a maa?aI d"*1I /aanamaya Asatao$

    Ana%ta Asatao$$ AaQyaaitmakAsatao

    mailto:Dao@yaavarIlamailto:Dao@yaavarIla
  • 7/25/2019 Brahma Vidya - Meditation Guide

    4/5

    0aov,a maI maa?yaa ta"itaya naoDaanaopaa,taao > 9 ,yaa d"*1Inaoca Aataa% maI pa,ata Aa,o ; 0aov,a maI

    AaQyaaitmak d"*1Inao paa,taao taov,ama7aa maa?ao sa%paNa- SarIridvya pa`kaSamaya idsatao$=

    < AaiNa ma7aa Asao 0aaNavatao kI$ maa?yaaSarIrataI7a Asa%Eya $ AgaiNatapaoSaIpa.%kI pa`tyaok

    paoSaI 0aNa ka,I k pa`kaSa $ k idvaa $ k%maSaa7a Aa,o> maa?yaa maQaI7aidvya pa`/aocaa

    pa`kaSa ,yaa pa `tyaok maSaa7aItana

    maa?yaak@o yaota Aa,o> ,yaa pa`kaSaacaomaa?yaamaQaI.7a idvya 0yaaotaISaI Ata1naatao Aa,o AaiNa ,yaa idvya 0yaaotaIcaamaa?yaamaQaI7a AgnaISaI tasaaca maoL Aa,omaa?yaa Aistatvaacyaa Amtaaa-gaata ,apa`omar(paI idvya AgnaI Aa,o>

    < AaiNa Aataa maI Aana%dI va k"ta/a Aa,o>%maa?yaa nakLta maI k 7a,ana SvaasaHaotaao va dIHa- Gsaasaa dotaao>= < Aataa paun,a maI k ao1asaa SvaasaHaoG(na 7a,ana G(saasaa dotaao>=

    9K; < ca.tanyadayak Svasanapa`k ar 9THEREVITALIZING BREATHING EXERCISE)

    natar m,Naavayaacao iva&a`a%taI paa8pa`kaSa ivaSvaaSaI sa%baiQatayaaogyainascayaI A*1a%ga ra0a maagaa-taI7adusarI paayarI k"ta/ataa

  • 7/25/2019 Brahma Vidya - Meditation Guide

    5/5

    < maI sava- Aa,o BB sava- BBB ka,I,Ikmatartaa naa,IB>> ksa7aI,I G(NaIvanaa,IBB>kaoNataI,I ar Haa7aNao Sa5yanaa,I>> maI sava- Aa,oB>> JJJ< % maI paNa- Aa,o>=< maI ba7avaana Aa,o>=

    < maI Sa5taISaI7aAa,o> Sa5taInaopairpaNa-C maa?yaa SairrataI7a pa`tyaok paoSaI ,Imaa?yaasaa8I kaya- krNaarI k Sa5taIdayakya%MaNaa Aa,o> %maI Sa5taInaoar7ao7aaAa,o>> 0yaapaasana ,oivaSva bana7ao Aa,o tyaa parmaatmyaacaa

    maI Aa,o>

    J

    mailto:Sa@yamailto:Sa@taISaIlamailto:Sa@taInaomailto:Sa@taIdayakmailto:Sa@taInaomailto:Sa@yamailto:Sa@taISaIlamailto:Sa@taInaomailto:Sa@taIdayakmailto:Sa@taInao