by kavi- namas tasmai bhagavate - harekrsna.de

21
ी कृ ӿ-चैतж-चКԧ-सह-नाम-Ԓों || Śrī Kṛṣṇa-Caitanya-Candrasya-Sahasra-Nāma-Stotraṁ || The 1000 Names of Śrī Caitanya Mahāprabhu by Kavi-Karṇapūra नमԒԥै भगवते चैतжाय महाΝने | कलिकӎषनाशाय भवालҁतारणाय च ॥ १॥ namas tasmai bhagavate caitanyāya mahātmane | kali-kalmaṣa-nāśāya bhavābdhi tāraṇāya ca || 1|| Գणा हलरदासेन ीऱपाय कालशतम | तΨवं कथलयԉालम सावधान ं लनशामय ॥ २॥ brahmaṇā hari-dāsena śrī-rūpāya prakāśitam | tat sarvaṁ kathayiṣyāmi sāvadhānaṁ niśāmaya || 2|| ुΤैवं वैӿवा सवे ऻӴा ेमलवԸिा |

Upload: others

Post on 14-May-2022

18 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: by Kavi- namas tasmai bhagavate - harekrsna.de

श्री कृष्ण-चतैन्य-चन्द्रस्य-सहस्र-नाम-स्तोत्र ं

|| Śrī Kṛṣṇa-Caitanya-Candrasya-Sahasra-Nāma-Stotraṁ ||

The 1000 Names of Śrī Caitanya Mahāprabhu

by Kavi-Karṇapūra

नमस्तस्म ैभगवत ेचतैन्याय महात्मन े| कलिकल्मषनाशाय भवालितारणाय च ॥ १॥ namas tasmai bhagavate caitanyāya mahātmane | kali-kalmaṣa-nāśāya bhavābdhi tāraṇāya ca || 1||

ब्रह्मणा हलरदासने श्रीरूपाय प्रकालशतम ् | तत्सवं कथलयष्यालम सावधान ंलनशामय ॥ २॥ brahmaṇā hari-dāsena śrī-rūpāya prakāśitam | tat sarvaṁ kathayiṣyāmi sāvadhānaṁ niśāmaya || 2||

श्रतु्ववै ंवषै्णवााः सव ेप्रहृष्ााः प्रमेलवह्विााः |

Page 2: by Kavi- namas tasmai bhagavate - harekrsna.de

सादरं पलरपप्रच्छाः प्रमेगद्गदया लगरा ॥ ३ ॥ śrutvaivaṁ vaiṣṇavāḥ sarve prahṛṣṭāḥ prema-vihvalāḥ | sādaraṁ paripapracchuḥ prema-gadgadayā girā || 3||

वषै्णवाना ंलह कृपया स्मतृ्वा वाक्य ंलपतसु्तदा | सणोन्त्य भगवदू्रप ंनामालन कथयालम व ै॥ ४ ॥ vaiṣṇavānāṁ hi kṛpayā smṛtvā vākyaṁ pitus tadā | saṇontya bhagavad-rūpaṁ nāmāni kathayāmi vai || 4||

ध्यानम ् | ॐ अस्य श्रीकृष्णचतैन्यसहस्रनामस्तोत्रस्य नारायणाः ऋलषाः अनषु्पु ् छन्दाः श्रीमभगवगवभगवल्दवेता श्रीराधाकृष्णप्रीतय ेश्रीकृष्णचतैन्य नामसहस्रपथ ेलवलनयोगाः | ॐ नमाः प्रमेसमचु्चयाय गोपीजनवल्लभाय महात्मन े| dhyānam | oṁ asya śrī-kṛṣṇa-caitanya sahasra-nāma-stotrasya nārāyaṇaḥ ṛṣiḥ anuṣṭup chandaḥ śrīmad-bhagavad-bhaktir-devatā śrī-rādhā-kṛṣṇa-prītaye śrī-kṛṣṇa-caitanya nāma-sahasra-pathe viniyogaḥ | oṁ namaḥ prema-samuccayāya gopījana-vallabhāya mahātmane |

ॐ लवश्वम्भराः सदानन्दो लवश्वलजलिश्वभावनाः | महानभुावो लवश्वात्मा गौराङ्गो गौरभावनाः ॥ ५ ॥ oṁ viśvambharaḥ sadānando viśva-jid viśva-bhāvanaḥ | mahānubhāvo viśvātmā gaurāṅgo gaura-bhāvanaḥ || 5||

हमेप्रभो दीर् घबाहुदीर् घग्रीवाः शलुचवघसाुः | चतैन्यश्चतेनश्चतेलश्चत्तरूपी प्रभाुः स्वयम ् ॥ ६ ॥ hema-prabho dīrgha-bāhur dīrgha-grīvaḥ śucir vasuḥ | caitanyaś cetanaś cetaś citta-rūpī prabhuḥ svayam || 6||

Page 3: by Kavi- namas tasmai bhagavate - harekrsna.de

राधाङ्गी रालधकाभावो राधान्वशेी लप्रयवंदाः | नीलतज्ञाः सवघधम घज्ञो भल्मान ् परुुषोत्तमाः ॥ ७ ॥ rādhāṅgī rādhikā-bhāvo rādhānveśī priyaṁvadaḥ | nītijñaḥ sarva-dharmajño bhaktimān puruṣottamaḥ || 7||

अनभुावी महाधयै घाः शास्त्रज्ञो लनत्यनतूनाः | प्रभावी भगवान ् कृष्णश्चतैन्यो रसलवग्रहाः ॥ ८ ॥ anubhāvī mahādhairyaḥ śāstra-jño nitya-nūtanaḥ | prabhāvī bhagavān kṛṣṇaś caitanyo rasa-vigrahaḥ || 8||

अनालदलनधनो धाता धरणीमन्दनाः शलुचाः | वराङ्गश्चञ्चिो दक्षाः प्रतापी साधसुङ्गताः ॥ ९ ॥ anādi-nidhano dhātā dharaṇī-mandanaḥ śuciḥ | varāṅgaś cañcalo dakṣaḥ pratāpī sādhu-saṅgataḥ || 9||

उन्मादी उन्मदो वीरो धीरग्राणी रसलप्रयाः | र्ाम्बरो दण्डधराः सन्न्यासी यलतभषूणाः ॥ १० ॥ unmādī unmado vīro dhīra-grāṇī rasa-priyaḥ | raktāmbaro daṇḍa-dharaḥ sannyāsī yati-bhūṣaṇaḥ || 10||

दण्डी छत्री चक्रपालणाः कृपालाः सवघदश घनाः | लनरायधुाः सवघशास्ता कलिदोषप्रनाशनाः ॥ ११ ॥ daṇḍī chatrī cakra-pāṇiḥ kṛpāluḥ sarva-darśanaḥ | nirāyudhaḥ sarva-śāstā kali-doṣa-pranāśanaḥ || 11||

गरुुवय घाः कृपालसन्धलुव घक्रमी च जनाद घनाः | म्लचे्छग्राही कुनीलतघ्नो दुष्हारी कृपाकुिाः ॥ १२ ॥ guru-varyaḥ kṛpā-sindhur vikramī ca janārdanaḥ | mleccha-grāhī kunīti-ghno duṣṭa-hārī kṛpākulaḥ || 12||

Page 4: by Kavi- namas tasmai bhagavate - harekrsna.de

ब्रह्मचारी यलतवरो ब्रह्मण्यो ब्राह्मणाः सधुीाः | लिजराजश्चक्रवती कलवाः कृपणवत्सिाः ॥ १३ ॥ brahmacārī yati-varo brahmaṇyo brāhmaṇaḥ sudhīḥ | dvija-rājaś cakravartī kaviḥ kṛpaṇa-vatsalaḥ || 13||

लनरीहाः पावकोऽथ घज्ञो लनधू घमाः पावकोपमाः | नारवन्द्यो हराकारो भलवष्णनु घरनायकाः ॥ १४ ॥ nirīhaḥ pāvako'rtha-jño nirdhūmaḥ pāvakopamaḥ | nāra-vandyo harākāro bhaviṣṇur nara-nāyakaḥ || 14||

दानवीरो यदु्धवीरो दयावीरो वकृोदराः | ज्ञानवीरो महावीराः शालिवीराः प्रतापनाः ॥ १५ ॥ dāna-vīro yuddha-vīro dayā-vīro vṛkodaraḥ | jñāna-vīro mahā-vīraḥ śānti-vīraḥ pratāpanaḥ || 15||

श्रीलजष्णरु्भ् घलमको लजष्णाुः सलहष्णशु्चारुदशघनाः | नरो वरीयान ् दुदघशो नविीपसधुाकराः ॥ १६ ॥ śrī-jiṣṇur bhramiko jiṣṇuḥ sahiṣṇuś cāru-darśanaḥ | naro varīyān durdarśo navadvīpa-sudhākaraḥ || 16||

चन्द्रहास्यश्चन्द्रनखो बलिमदुदरो बिी | सयू घप्रभाः सयू घकाशंाुः सयूा घङ्गो मलणभषूणाः ॥ १७ ॥ candra-hāsyaś candra-nakho balimad udaro balī | sūrya-prabhaḥ sūryakāṁśuḥ sūryāṅgo maṇi-bhūṣaṇaḥ || 17||

कम्भकुण्ठाः कपोिश्रीलन घम्ननालभाः सिुोचनाः | जगन्नाथसतुो लवप्रो रत्नाङ्गो रत्नभषूणाः ॥ १८ ॥ kambhu-kaṇṭhaḥ kapol-aśrīr nimna-nābhiḥ sulocanaḥ | jagannātha-suto vipro ratnāṅgo ratna-bhūṣaṇaḥ || 18||

Page 5: by Kavi- namas tasmai bhagavate - harekrsna.de

तीथा घथी तीथ घदस्तीथ घस्तीथा घङ्गस्तीथ घसाधकाः | तीथा घस्पदस्तीथ घवासस्तीथ घसवेी लनराश्रयाः ॥ १९ ॥ tīrthārthī tīrtha-das tīrthas tīrthāṅgas tīrtha-sādhakaḥ | tīrthāspadas tīrtha-vāsas tīrtha-sevī nirāśrayaḥ || 19||

तीथा घिादी तीथ घप्रदो ब्राह्मको ब्रह्मणो र्भ्मी | श्रीवासपलण्डतानन्दो रामानन्दलप्रयङ्कराः ॥ २० ॥ tīrthālādī tīrtha-prado brāhmako brahmaṇo bhramī | śrīvāsa-paṇḍitānando rāmānanda-priyaṅkaraḥ || 20||

गदाधरलप्रयो दासो लवक्रमी शङ्करलप्रयाः | योगी योगप्रदो योगो योगकारी लत्रयोगकृत ् ॥ २१ ॥ gadādhara-priyo dāso vikramī śaṅkara-priyaḥ | yogī yoga-prado yogo yoga-kārī tri-yoga-kṛt || 21||

सवघाः सवघस्वदो भमूा सवा घङ्गाः सवघसम्भवाः | वालणबा घणायधुो वादी वाचस्पलतरयोलनजाः ॥ २२ ॥ sarvaḥ sarvas-vado bhūmā sarvāṅgaḥ sarva-sambhavaḥ | vāṇir bāṇāyudho vādī vācaspatir ayoni-jaḥ || 22||

बलुद्धाः सत्य ंबिं तजेो धलृतमान ् जङ्गमकृलताः | मरुालरव घध घनो धाता नहृलराः मानवध घनाः ॥ २३ ॥ buddhiḥ satyaṁ balaṁ tejo dhṛtimān jaṅgamakṛtiḥ | murārir vardhano dhātā nṛhariḥ māna-vardhanaḥ || 23||

लनष्कमा घ कमघदो नाथाः कमघज्ञाः कमघनाशकाः | अनर् घाः कारकाः कमघ लक्रयाहघाः कमघबाधकाः ॥ २४ ॥ niṣkarmā karma-do nāthaḥ karma-jñaḥ karma-nāśakaḥ | anarghaḥ kārakaḥ karma- kriyārhaḥ karma-bādhakaḥ || 24||

Page 6: by Kavi- namas tasmai bhagavate - harekrsna.de

लनग ुघणो गणुवानीशो लवधाता सामगोऽलजताः | लजतश्वासो लजतप्राणो लजतानङ्गो लजतलेन्द्रयाः ॥ २५ ॥ nirguṇo guṇavān īśo vidhātā sāma-go'jitaḥ | jita-śvāso jita-prāṇo jitānaṅgo jitendriyaḥ || 25||

कृष्णभावी कृष्णनामी कृष्णात्मा कृष्णनायकाः | अितैो ितैसालहत्यो लिभावाः पािको वशी ॥ २६ ॥ kṛṣṇa-bhāvī kṛṣṇa-nāmī kṛṣṇātmā kṛṣṇa-nāyakaḥ | advaito dvaita-sāhityo dvi-bhāvaḥ pālako vaśī || 26||

श्रीवासाः श्रीधराहव्यो हिनायकसारलवत ् | लवश्वरूपानजुश्चन्द्रो वरीयान ् माधवोऽच्यतुाः ॥ २७ ॥ śrīvāsaḥ śrīdharāhavyo hala-nāyaka-sāra-vit | viśvarūpānujaścandro varīyān mādhavo'cyutaḥ || 27||

रूपास्ाः सदाचारो गणुज्ञो बहुभावकाः | गणुहीनो गणुातीतो गणुग्राही गणुाण घवाः ॥ २८ ॥ rūpāsaktaḥ sadācāro guṇa-jño bahu-bhāvakaḥ | guṇa-hīno guṇātīto guṇa-grāhī guṇārṇavaḥ || 28||

ब्रह्मानन्दो लनत्यानन्दाः प्रमेानन्दोऽलतनन्दकाः | लनन्द्यहारी लनन्द्यवजी लनन्द्यघ्नाः पलरतोषकाः ॥ २९ ॥ brahmānando nityānandaḥ premānando'ti-nandakaḥ | nindya-hārī nindya-varjī nindya-ghnaḥ paritoṣakaḥ || 29||

यज्ञबाहुलव घनीतात्मा नामयज्ञप्रचारकाः | कलिवय घाः सलुचनाशंाुः पयांसाुः पावकोपमाः ॥ ३० ॥ yajña-bāhur vinītātmā nāma-yajña-pracārakaḥ | kali-varyaḥ sucināṁśuḥ paryāṁsuḥ pāvakopamaḥ || 30||

Page 7: by Kavi- namas tasmai bhagavate - harekrsna.de

लहरण्यगभ घाः सकू्ष्मात्मा वरैाज्यो लवरजापलताः | लविासी प्रभावी स्वाशंी परावस्थाः लशरोमलणाः ॥ ३१ ॥ hiraṇya-garbhaḥ sūkṣmātmā vairājyo virajā-patiḥ | vilāsī prabhāvī svāṁśī parāvasthaḥ śiromaṇiḥ || 31||

मायाघ्नो मालयको मायी मायावादी लवचक्षणाः | कृष्णाच्छादी कृष्णजल्पी लवषयघ्नो लनराकृलताः ॥ ३२ ॥ māyā-ghno māyiko māyī māyāvādī vicakṣaṇaḥ | kṛṣṇācchādī kṛṣṇa-jalpī viṣaya-ghno nirākṛtiḥ || 32||

सङ्कल्पशनू्यो मायीशो मायािशेी व्रजलप्रयाः | व्रजाधीशो व्रजपलतगोपगोकुिनन्दनाः ॥ ३३ ॥ saṅkalpa-śūnyo māyīśo māyādveśī vraja-priyaḥ | vrajādhīśo vraja-patir gopa-gokula-nandanaḥ || 33||

व्रजवासी व्रजभावो व्रजनायकसत्तमाः | गपु्तलप्रयो गपु्तभावो वालिताः सतु्किाश्रयाः ॥ ३४ ॥ vraja-vāsī vraja-bhāvo vraja-nāyaka-sattamaḥ | gupta-priyo gupta-bhāvo vāñchitaḥ satkulāśrayaḥ || 34||

रागानगुो रागलसन्ध ूरागात्मा रागवध घनाः | रागोद्गताः प्रमेसाक्षी भट्टनाथाः सनातनाः ॥ ३५ ॥ rāgānugo rāga-sindhū rāgātmā rāga-vardhanaḥ | rāgodgataḥ prema-sākṣī bhaṭṭa-nāthaḥ sanātanaḥ || 35||

गोपािभट्टगाः प्रीतो िोकनाथलप्रयाः पटुाः | लिभजुाः षड्भजुो रूपी राजदप घलवनाशनाः ॥ ३६ ॥ gopāla-bhaṭṭa-gaḥ prīto lokanātha-priyaḥ paṭuḥ | dvi-bhujaḥ ṣaḍ-bhujo rūpī rāja-darpa-vināśanaḥ || 36||

Page 8: by Kavi- namas tasmai bhagavate - harekrsna.de

कालशलमश्रलप्रयो वन्द्यो वन्दनीयाः शलचप्रसाूः | लमश्रपरुन्दरालधसो रर्नुाथलप्रयो रयाः ॥ ३७ ॥ kāśi-miśra-priyo vandyo vandanīyaḥ śaci-prasūḥ | miśra-purandarādhiso raghunātha-priyo rayaḥ || 37||

साव घभौमदप घहारी अमोर्ालरव घसलुप्रयाः | सहजाः सहजाधीशाः शाश्वताः प्रणयातरुाः ॥ ३८ ॥ sārvabhauma-darpa-hārī amoghārir vasu-priyaḥ | sahajaḥ sahajādhīśaḥ śāśvataḥ praṇayāturaḥ || 38||

लकिलकलञ्चदभावात घाः पाण्डुगण्डाः शचुातरुाः | प्रिापी बहुवाक ्शदु्धाः ऋजवुघक्रगलताः लशवाः ॥ ३९ ॥ kila-kiñcid-abhāvārtaḥ pāṇḍu-gaṇḍaḥ śucāturaḥ | pralāpī bahu-vāk śuddhaḥ ṛjur vakragatiḥ śivaḥ || 39||

र्त्तालयतोऽरलवन्दाक्षाः प्रमेवलैचत्यिक्षकाः | लप्रयालभमानी चतरुाः लप्रयावती लप्रयोन्मखुाः ॥ ४० ॥ ghattāyito'ravindākṣaḥ prema-vaicitya-lakṣakaḥ | priyābhimānī caturaḥ priyāvartī priyonmukhaḥ || 40||

िोमालञ्चताः कम्पधराः अश्रमुखुो लवशोकहा | हास्यलप्रयो हास्यकारी हास्ययगु ् हास्यनागराः ॥ ४१ ॥ lomāñcitaḥ kampa-dharaḥ aśru-mukho viśoka-hā | hāsya-priyo hāsya-kārī hāsya-yug hāsya-nāgaraḥ || 41||

हास्यग्रामी हास्यकरलस्त्रभङ्गी नत घनाकुिाः | ऊर्ध्घिोमा ऊर्ध्घहस्त ऊर्ध्घरावी लवकारवान ् ॥ ४२ ॥ hāsya-grāmī hāsya-karas tri-bhaṅgī nartanākulaḥ | ūrdhva-lomā ūrdhva-hasta ūrdhva-rāvī vikāravān || 42||

Page 9: by Kavi- namas tasmai bhagavate - harekrsna.de

भवोल्लासी धीरशािो धीरङ्गो धीरनायकाः | दवेास्पदो दवेधामा दवेदवेो मनोभवाः ॥ ४३ ॥ bhavollāsī dhīra-śānto dhīraṅgo dhīra-nāyakaḥ | devāspado deva-dhāmā deva-devo manobhavaḥ || 43||

हमेालद्रहेमिावण्याः समुरेुब्र घह्मसादनाः | ऐरावतस्वणघकालिाः शरघ्नो वालितप्रदाः ॥ ४४ ॥ hemādrir hema-lāvaṇyaḥ sumerur brahma-sādanaḥ | airāvata-svarṇa-kāntiḥ śara-ghno vāñchita-pradaḥ || 44||

करोभोरूाः सदुीर्ा घक्षाः कम्पर्भ्चूक्षनुालसकाः | नामग्रन्थी नामसङ्ख्या भावबद्धस्तषृाहराः ॥ ४५ ॥ karobhorūḥ sudīrghākṣaḥ kampa-bhrū-cakṣu-nāsikaḥ | nāma-granthī nāma-saṅkhyā bhāva-baddhas tṛṣā-haraḥ || 45||

पापाकषी पापहारी पापघ्नाः पापशोधकाः | दप घहा धनदोऽलरघ्नो मानहा लरपहुा मधाुः ॥ ४६ ॥ pāpākarṣī pāpa-hārī pāpa-ghnaḥ pāpa-śodhakaḥ | darpa-hā dhana-do'ri-ghno māna-hā ripu-hā madhuḥ || 46||

रूपहा वशेहा लदव्यो दीनबन्धाुः कृपामयाः | सधुक्षराः सधुास्वादी सधुामा कमनीयकाः ॥ ४७ ॥ rūpa-hā veśa-hā divyo dīna-bandhuḥ kṛpāmayaḥ | sudhakṣaraḥ sudhāsvādī sudhāmā kamanīyakaḥ || 47||

लनम ुघ् ो मलु्दो म ु् ो म ु् ाख्यो मलु्बाधकाः | लनाःशङ्को लनरहङ्कारो लनवरैो लवपदापहाः ॥ ४८ ॥ nirmukto mukti-do mukto muktākhyo mukti-bādhakaḥ | niḥśaṅko nirahaṅkāro nirvairo vipadāpahaḥ || 48||

Page 10: by Kavi- namas tasmai bhagavate - harekrsna.de

लवदग्धो नविावण्यो नविीपलिज प्रभाुः | लनरङु्कशो दवेवन्द्याः सरुाचाय घाः सरुालरहा ॥ ४९ ॥ vidagdho nava-lāvaṇyo navadvīpa-dvija prabhuḥ | niraṅkuśo deva-vandyaḥ surācāryaḥ surāri-hā || 49||

सरुवयो लनन्द्यहारी वादघ्नाः पलरतोषकाः | सपु्रकाशो बहृद्बाहुलम घत्रज्ञाः कलवभषूणाः ॥ ५० ॥ sura-varyo nindya-hārī vāda-ghnaḥ paritoṣakaḥ | suprakāśo bṛhad-bāhur mitra-jñaḥ kavi-bhūṣaṇaḥ || 50||

वरप्रदो वरपाङ्गो वरयगु ् वरनायकाः | पषु्पहासाः पद्मगलन्धाः पद्मरागाः प्रजागराः ॥ ५१ ॥ vara-prado varapāṅgo vara-yug vara-nāyakaḥ | puṣpa-hāsaḥ padma-gandhiḥ padma-rāgaḥ prajāgaraḥ || 51||

ऊर्ध्घगाः सत्पथाचारी प्राणद ऊर्ध्घगायकाः | जनलप्रयो जनाह्लादो जनकऋलष जनस्पहृाः ॥ ५२ ॥ ūrdhva-gaḥ satpathācārī prāṇa-da ūrdhva-gāyakaḥ | jana-priyo janāhlādo janakaṛṣi jana-spṛhaḥ || 52||

अजन्मा जन्मलनियो जनानदो जनाद्रघधीाः | जगन्नाथो जगद्बन्धजु घगद्दवेो जगत्पलताः ॥ ५३ ॥ ajanmā janmanilayo janānado janārdra-dhīḥ | jagan-nātho jagad-bandhur jagad-devo jagat-patiḥ || 53||

जनकारी जनामोदो जनकानन्दसाग्रहाः | कलिलप्रयाः कलिश्लाघ्याः कलिमानलववध घनाः ॥ ५४ ॥ janakārī janāmodo janakānanda-sāgrahaḥ | kali-priyaḥ kali-ślāghyaḥ kali-māna-vivardhanaḥ || 54||

Page 11: by Kavi- namas tasmai bhagavate - harekrsna.de

कलिवय घाः सदानन्दाः कलिकृत ् कलिधन्यमान ् | वधा घमनाः श्रलुतधराः वध घनो वलृद्धदायकाः ॥ ५५ ॥ kali-varyaḥ sadānandaḥ kali-kṛt kali-dhanyamān | vardhāmanaḥ śruti-dharaḥ vardhano vṛddhi-dāyakaḥ || 55||

सम्पदाः शारणो दक्षो र्णृाङ्गी कलिरक्षकाः | कलिधन्याः समयज्ञाः कलिपणु्यप्रकाशकाः ॥ ५६ ॥ sampadaḥ śāraṇo dakṣo ghṛṇāṅgī kali-rakṣakaḥ | kali-dhanyaḥ samaya-jñaḥ kali-puṇya-prakāśakaḥ || 56||

लनलश्चिो धीरिलितो धीरवाक ्प्रयेसीलप्रयाः | वामास्पशी वामभावो वामरूपो मनोहराः ॥ ५७ ॥ niścinto dhīra-lalito dhīra-vāk preyasī-priyaḥ | vāmāsparśī vāma-bhāvo vāma-rūpo manoharaḥ || 57||

अतीलन्द्रयाः सरुाध्यक्षो िोकाध्यक्षाः कृतकृताः | यगुालदकृद ्यगुकरो यगुज्ञो यगुनायकाः ॥ ५८ ॥ atīndriyaḥ surādhyakṣo lokādhyakṣaḥ kṛtakṛtaḥ | yugādi-kṛd yuga-karo yuga-jño yuga-nāyakaḥ || 58||

यगुावतो यगुासीमाः कािवान ् कािशल्धकृ ्| प्रणयाः शाश्वतो हृष्ो लवश्वलजद ्बलुद्धमोहनाः ॥ ५९ ॥ yugāvarto yugāsīmaḥ kālavān kāla-śakti-dhṛk | praṇayaḥ śāśvato hṛṣṭo viśva-jid buddhi-mohanaḥ || 59||

सन्ध्याता ध्यानकृद ्ध्यानी ध्यानमङ्गिसलन्धमान ् | लवस्रतुात्मा हृलदलस्थर ग्रामलनयप्रग्राहकाः ॥ ६० ॥ sandhyātā dhyāna-kṛd dhyānī dhyāna-maṅgala-sandhimān | visrutātmā hṛdi sthira- grāmaniya-pragrāhakaḥ || 60||

Page 12: by Kavi- namas tasmai bhagavate - harekrsna.de

स्वरमचू्छी स्वरािापी स्वरमलूत घलवभषूणाः | गानग्राही गानलिो गायको गानवध घनाः ॥ ६१ ॥ svara-mūrcchī svarālāpī svara-mūrti-vibhūṣaṇaḥ | gāna-grāhī gāna-lubdho gāyako gāna-vardhanaḥ || 61||

गानमान्यो ह्यप्रमयेाः सत्कता घ लवश्वधकृ ्सहाः | क्षीरालिकमथाकाराः प्रमेगभ घझषाकृलताः ॥ ६२ ॥ gāna-mānyo hy aprameyaḥ satkartā viśva-dhṛk sahaḥ | kṣīrābdhi-kamathākāraḥ prema-garbha-jhaṣākṛtiḥ || 62||

बीभत्सभुा घवहृदयाः अदृश्यो बलहिदश घकाः | ज्ञानरुद्धो धीरबलुद्धरलखिात्मलप्रयाः सधुीाः ॥ ६३ ॥ bībhatsur bhāva-hṛdayaḥ adṛśyo barhi-darśakaḥ | jñāna-ruddho dhīra-buddhir akhilātma-priyaḥ sudhīḥ || 63||

अमयेाः सवघलवभगवानबु घर्भ्बू घहुलशरो रुलचाः | उरुश्रवााः महादीर्ो वषृकमा घ वषृाकृलताः ॥ ६४ ॥ ameyaḥ sarva-vid bhānur babhrūr bahu-śiro ruciḥ | uru-śravāḥ mahā-dīrgho vṛṣa-karmā vṛṣākṛtiḥ || 64||

श्रलुतस्मलृतधरो वदेाः श्रलुतज्ञाः श्रलुतबाधकाः | हृलदस्पशृ आस आत्मा श्रलुतसारो लवचक्षणाः ॥ ६५ ॥ śruti-smṛti-dharo vedaḥ śruti-jñaḥ śruti-bādhakaḥ | hṛdi spṛśa āsa ātmā śruti-sāro vicakṣaṇaḥ || 65||

किापी लनरनगु्राही वदै्यलवद्याप्रचारकाः | मीमासंकालरवदेाङ्ग वदेाथ घप्रभवो गलताः ॥ ६६ ॥ kalāpī niranugrāhī vaidya-vidyā-pracārakaḥ | mīmāṁsakārir vedāṅga vedārtha-prabhavo gatiḥ || 66||

Page 13: by Kavi- namas tasmai bhagavate - harekrsna.de

परावरज्ञो दुष्पारो लवरहाङ्गी सता ंगलताः | असङ्ख्ययेोऽप्रमयेात्मा लसलद्धदाः लसलद्धसाधनाः ॥ ६७ ॥ parāvara-jño duṣpāro virahāṅgī satāṁ gatiḥ | asaṅkhyeyo'prameyātmā siddhi-daḥ siddhi-sādhanaḥ || 67||

धमघसतेधु घम घपरो धमा घत्मा धमघभावनाः | उदीण घसशंयलच्छन्नो लवभलूताः शाश्वताः लस्थराः ॥ ६८ ॥ dharma-setur dharma-paro dharmātmā dharma-bhāvanaḥ | udīrṇa-saṁśaya-cchinno vibhūtiḥ śāśvataḥ sthiraḥ || 68||

शदु्धात्मा शोभनोत्कण्ठोऽलनदशे्याः साधनलप्रयाः | ग्रन्थलप्रयो ग्रन्थमयाः शास्त्रयोलनम घहाशयाः ॥ ६९ ॥ śuddhātmā śobhanotkaṇṭho 'nirdeśyaḥ sādhana-priyaḥ | grantha-priyo granthamayaḥ śāstra-yonir mahāśayaḥ || 69||

अवणो वण घलनियो नाश्रमी चतरुाश्रमाः | अलवप्र लवप्रकृत ् स्ततु्यो राजन्यो राज्यनाशकाः ॥ ७० ॥ avarṇo varṇa-nilayo nāśramī catur-āśramaḥ | avipra vipra-kṛt stutyo rājanyo rājya-nāśakaḥ || 70||

अवश्यो वश्यताधीनाः श्रीभल्व्यवसायकाः | मनोजवाः परुलयता भल्कीलत घरनामयाः ॥ ७१ ॥ avaśyo vaśyatādhīnaḥ śrī-bhakti-vyavasāyakaḥ | manojavaḥ purayitā bhakti-kīrtir anāmayaḥ || 71||

लनलधवजी भल्लनलधदुघिघभो दुग घभावकृत ् | कत घनीाः कीलत घरतिुाः अमतृो मरुजलप्रयाः ॥ ७२ ॥ nidhi-varjī bhakti-nidhir durlabho durga-bhāva-kṛt | karta nīḥ kīrtir atulaḥ amṛto muraja-priyaḥ || 72||

Page 14: by Kavi- namas tasmai bhagavate - harekrsna.de

शृङ्गाराः पञ्चमो भावो भावयोलनरनिराः | भल्लजत ् प्रमेभोजी च नवभल्प्रचारकाः ॥ ७३ ॥ śṛṅgāraḥ pañcamo bhāvo bhāva-yonir anantaraḥ | bhakti-jit prema-bhojī ca nava-bhakti-pracārakaḥ || 73||

लत्रगत घलस्त्रगणुामोदलत्रवािी प्रीलतवध घनाः | लनयिा श्रमगोऽतीताः पोषणो लवगतज्वराः ॥ ७४ ॥ tri-gartas tri-guṇāmodas tri-vāñchī prīti-vardhanaḥ | niyantā śrama-go'tītaḥ poṣaṇo vigata-jvaraḥ || 74||

प्रमेज्वरो लवमानाहघाः अथ घहा स्वप्ननाशनाः | उत्तारणो नामपणु्याः पापपणु्यलववलज घताः ॥ ७५ ॥ prema-jvaro vimānārhaḥ artha-hā svapna-nāśanaḥ | uttāraṇo nāma-puṇyaḥ pāpa-puṇya-vivarjitaḥ || 75||

अपराधहराः पाल्याः स्वलस्तदाः स्वलस्तभषूणाः | पतूात्मा पतूगाः पतूाः पतूभावो महास्वनाः ॥ ७६ ॥ aparādha-haraḥ pālyaḥ svasti-daḥ svasti-bhūṣaṇaḥ | pūtātmā pūta-gaḥ pūtaḥ pūta-bhāvo mahā-svanaḥ || 76||

क्षते्रज्ञाः क्षते्रलवजयी क्षते्रवासो जगत्प्रसाूः | भयहा भयदो भास्वान ् गौणभावसमलन्वताः ॥ ७७ ॥ kṣetra-jñaḥ kṣetra-vijayī kṣetra-vāso jagat-prasūḥ | bhaya-hā bhaya-do bhāsvān gauṇa-bhāva-samanvitaḥ || 77||

मलण्डतो मण्डिकरो वजैयिीपलवत्रकाः | लचत्राङ्गलश्चलत्रतलश्चत्रो भ्लचत्तप्रकाशकाः ॥ ७८ ॥ maṇḍito maṇḍala-karo vaijayantī-pavitrakaḥ | citrāṅgaś citritaś citro bhakta-citta-prakāśakaḥ || 78||

Page 15: by Kavi- namas tasmai bhagavate - harekrsna.de

बलुद्धगो बलुद्धदो बलुद्धब ुघलद्धधगृ ् बलुद्धवध घनाः | प्रमेालद्रधकृ ्प्रमेवहो रलतवोढ रलतस्पशृाः ॥ ७९ ॥ buddhi-go buddhi-do buddhir buddhi-dhṛg buddhi-vardhanaḥ | premā-dridhṛk prema-vaho rati-voḍha rati-spṛśaḥ || 79||

प्रमेचक्षाुः प्रमेगह्नाः प्रमेहृत ् प्रमेपरूकाः | गम्भीरगो बलहवा घसो भावानलुितगो पलताः ॥ ८० ॥ prema-cakṣuḥ prema-gahnaḥ prema-hṛt prema-pūrakaḥ | gambhīra-go bahir vāso bhāvānuṣṭhita-go patiḥ || 80||

नकैरूपो नकैभावो नकैात्मा नकैरूपधकृ ्| श्लथसलन्धाः क्षीणधमघस्त्य्पाप उरुश्रवाः ॥ ८१ ॥ naika-rūpo naika-bhāvo naikātmā naika-rūpa-dhṛk | ślatha-sandhiḥ kṣīṇa-dharmas tyakta-pāpa uru-śravaḥ || 81||

उरुगाय उरुग्रीव उरुभाव उरुक्रमाः | लनधू घतो लनम घिो भावो लनरीहो लनरनगु्रहाः ॥ ८२ ॥ uru-gāya uru-grīva uru-bhāva uru-kramaḥ | nirdhūto nirmalo bhāvo nirīho niranugrahaḥ || 82||

लनधू घमोऽलनाः सपु्रतापस्तीव्रतापो हुताशनाः | एको महभूगवतव्यापी पथृग्भतूाः अनकेशाः ॥ ८३ ॥ nirdhūmo'gniḥ supratāpas tīvra-tāpo hutāśanaḥ | eko mahad-bhūta-vyāpī pṛthag-bhūtaḥ anekaśaḥ || 83||

लनण घयी लनरनजु्ञातो दुष्ग्रामलनवत घकाः | लवप्रबन्धाुः लप्रयो रुच्यो रोचकाङ्गो नरालधपाः ॥ ८४ ॥ nirṇayī niranujñāto duṣṭa-grāma-nivartakaḥ | vipra-bandhuḥ priyo rucyo rocakāṅgo narādhipaḥ || 84||

Page 16: by Kavi- namas tasmai bhagavate - harekrsna.de

िोकाध्यक्षाः सवुणा घभाः कनकाब्जाः लशखामलणाः | हमेकुम्भो धमघसतेिुोकनाथो जगद्गरुुाः ॥ ८५ ॥ lokādhyakṣaḥ suvarṇābhaḥ kanakābjaḥ śikhāmaṇiḥ | hema-kumbho dharma-setur loka-nātho jagadguruḥ || 85||

िोलहताक्षो नामकमा घ भावस्थो हृद्गहुाशयाः | रसप्राणो रलतज्यिेो रसालिरलतराकुिाः ॥ ८६ ॥ lohitākṣo nāma-karmā bhāva-stho hṛd-guhāśayaḥ | rasa-prāṇo rati-jyeṣṭho rasābdhi-ratir ākulaḥ || 86||

भावलसन्धभु घल्मरे्ो रसवषी जनाकुिाः | पीताब्जो नीिपीताभो रलतभो्ा रसायनाः ॥ ८७ ॥ bhāva-sindhur bhakti-megho rasa-varṣī janākulaḥ | pītābjo nīla-pītābho rati-bhoktā rasāyanaḥ || 87||

अव्य्ाः स्वणघराजीवो लववणी साधदुश घनाः | अमतृ्याुः मतृ्यदुोऽरुद्धाः सन्धाता मतृ्यवुञ्चकाः ॥ ८८ ॥ avyaktaḥ svarṇa-rājīvo vivarṇī sādhu-darśanaḥ | amṛtyuḥ mṛtyu-do 'ruddhaḥ sandhātā mṛtyu-vañcakaḥ || 88||

प्रमेोन्मत्ताः कीत घनत्त घाः सङ्कीत घनलपता सरुाः | भल्ग्रामाः सलुसद्धाथ घाः लसलद्धदाः लसलद्धसाधनाः ॥ ८९ ॥ premonmattaḥ kīrtanarttaḥ saṅkīrtana-pitā suraḥ | bhakti-grāmaḥ susiddhārthaḥ siddhi-daḥ siddhi-sādhanaḥ || 89||

प्रमेोदराः प्रमेवाहू िोकभता घ लदशाम्पलताः | अिाः कृष्णो बलहगौरो दशघको रलतलवस्तराः ॥ ९० ॥ premodaraḥ prema-vāhū loka-bhartā diśāmpatiḥ | antaḥ kṛṣṇo bahir gauro darśako rati-vistaraḥ || 90||

Page 17: by Kavi- namas tasmai bhagavate - harekrsna.de

सङ्कल्पलसद्धो वािात्मा अतिुाः सच्छरीरभतृ ् | ऋड्धाथ घाः करुणापाङ्गो नदकृद ्भ्वत्सिाः ॥ ९१ ॥ saṅkalpa-siddho vāñchātmā atulaḥ sac-charīra-bhṛt | ṛḍdhārthaḥ karuṇāpāṅgo nada-kṛd bhakta-vatsalaḥ || 91||

अमत्सराः परानन्दाः कौपीनी भल्पोषकाः | अकैतवो नाममािी वगेवान ् पणू घिक्षणाः ॥ ९२ ॥ amatsaraḥ parānandaḥ kaupīnī bhakti-poṣakaḥ | akaitavo nāma-mālī vegavān pūrṇa-lakṣaṇaḥ || 92||

लमताशनो लववता घक्षो व्यवसाया व्यवलस्थताः | रलतस्थानो रलतवनाः पश्चात्तषु्ाः शमाकुिाः ॥ ९३ ॥ mitāśano vivartākṣo vyavasāyā vyavasthitaḥ | rati-sthāno rati-vanaḥ paścāt tuṣṭaḥ śamākulaḥ || 93||

क्षोभणो लवरभो मागो माग घधगृ ् वत्मघदशघकाः | नीचाश्रमी नीचमानी लवस्तारो बीजमव्ययाः ॥ ९४ ॥ kṣobhaṇo virabho mārgo mārga dhṛg vartma-darśakaḥ | nīcāśramī nīca mānī vistāro bījam avyayaḥ || 94||

मोहकायाः सकू्ष्मगलतमघहजे्याः सत्त्रवध घनाः | समुखुाः स्वापनोऽनालदाः सकृुत ् पापलवदारणाः ॥ ९५ ॥ moha-kāyaḥ sūkṣma-gatir mahejyaḥ sattra-vardhanaḥ | sumukhaḥ svāpano'nādiḥ sukṛt pāpa-vidāraṇaḥ || 95||

श्रीलनवासो गभीरात्मा शृङ्गारकनकादृताः | गभीरो गहनो वधेा साङ्गोपाङ्गो वषृलप्रयाः ॥ ९६ ॥ śrīnivāso gabhīrātmā śṛṅgāra-kanakādṛtaḥ | gabhīro gahano vedhā sāṅgopāṅgo vṛṣa-priyaḥ || 96||

Page 18: by Kavi- namas tasmai bhagavate - harekrsna.de

उदीण घरागो वलैचत्री श्रीकराः स्तवनाहघकाः | अश्रचुक्षजु घिाब्यङ्ग पलूरतो रलतपरूकाः ॥ ९७ ॥ udīrṇa-rāgo vaicitrī śrīkaraḥ stavanārhakaḥ | aśru-cakṣur jalābyaṅga pūrito rati-pūrakaḥ || 97||

स्तोत्रायणाः स्तवाध्यक्षाः स्तवनीयाः स्तवाकुिाः | ऊर्ध्घरेताः सलन्नवासाः प्रमेमलूत घाः शतानिाः ॥ ९८ ॥ stotrāyaṇaḥ stavādhyakṣaḥ stavanīyaḥ stavākulaḥ | ūrdhva-retaḥ sannivāsaḥ prema-mūrtiḥ śatānalaḥ || 98||

भ्बन्धिुोकबन्धाुः प्रमेबन्धाुः शताकुिाः | सत्यमधेा श्रलुतधराः सवघशस्त्रभतृावंराः ॥ ९९ ॥ bhakta-bandhur loka-bandhuḥ prema-bandhuḥ śatākulaḥ | satya-medhā śruti-dharaḥ sarva-śastra-bhṛtāṁvaraḥ || 99||

भल्िारो भल्गहृाः प्रमेागारो लनरोधहा | उद्घणूो र्लूण घतमना आर्लून घतकिेवराः ॥ १०० ॥ bhakti-dvāro bhakti-gṛhaḥ premāgāro nirodha-hā | udghūrṇo ghūrṇita-manā āghūrnita-kalevaraḥ || 100||

भवर्भ्ालिजसन्दहेाः प्रमेरालशाः शचुापहाः | कृपाचाय घाः प्रमेसङ्गो वयनुाः लस्थरयौवनाः ॥ १०१ ॥ bhava-bhrānti-ja-sandehaḥ prema-rāśiḥ śucāpahaḥ | kṛpācāryaḥ prema-saṅgo vayunaḥ sthira-yauvanaḥ || 101||

लसन्धगुाः प्रमेसङ्गाहाः प्रमेवश्यो लवचक्षणाः | पद्मलकञ्जल्कसङ्काशाः प्रमेादारो लनयामकाः ॥ १०२ ॥ sindhu-gaḥ prema-saṅgāhaḥ prema-vaśyo vicakṣaṇaḥ | padma-kiñjalka-saṅkāśaḥ premādāro niyāmakaḥ || 102||

Page 19: by Kavi- namas tasmai bhagavate - harekrsna.de

लवर्ो लवगतारालतना घपके्षो नारददृताः | नतस्थो दलक्षणाः क्षामाः शठजीवप्रतारकाः ॥ १०३ ॥ virakto vigatārātir nāpekṣo nāradadṛtaḥ | nata-stho dakṣiṇaḥ kṣāmaḥ śaṭha-jīva-pratārakaḥ || 103||

नामप्रवत घकोऽनथो धमोगवुा घलदपरुुषाः | न्यग्रोधो जनको जातो वनैत्यो भल्पादपाः ॥ १०४ ॥ nāma-pravartako'nartho dharmo-gurv-ādi-puruṣaḥ | nyag-rodho janako jāto vainatyo bhakti-pāda-paḥ || 104||

आत्ममोहाः प्रमेिीधाः आत्मभावानगुो लवराट ्| माधयु घवत ् स्वात्मरतो गौरख्यो लवप्ररूपधकृ ्॥ १०५ ॥ ātma-mohaḥ prema-līdhaḥ ātma-bhāvānugo virāṭ | mādhurya-vat svātma-rato gaurakhyo vipra-rūpa-dhṛk || 105||

राधारूपी महाभावी राध्यो राधनतत्पराः | गोपीनाथात्मकोऽदृश्याः स्वालधकारप्रसाधकाः ॥ १०६ ॥ rādhā rūpī mahā-bhāvī rādhyo rādhana-tatparaḥ | gopīnāthātmako'dṛśyaḥ svādhikāra-prasādhakaḥ || 106||

लनत्यास्पदो लनत्यरूपी लनत्यभावप्रकाशकाः | ससु्थभावश्चपिधीाः स्वच्छगो भल्पोषकाः ॥ १०७ ॥ nityāspado nitya rūpī nitya-bhāva-prakāśakaḥ | sustha-bhāvaś capala-dhīḥ svaccha-go bhakti-poṣakaḥ || 107||

सवघत्रगस्तीथ घभतूो हृलदस्थाः कमिासनाः | सवघभावानगुाधीशाः सवघमङ्गिकारकाः ॥ १०८ ॥ sarvatra-gas tīrtha-bhūto hṛdi-sthaḥ kamalāsanaḥ | sarva-bhāvānugādhīśaḥ sarva-maṅgala-kārakaḥ || 108||

Page 20: by Kavi- namas tasmai bhagavate - harekrsna.de

इत्यतेत्कलथत ंलनत्य ंसाहस्र ंनामसनु्दरम ् | गोिोकवालसनो लवष्णोगौररूपस्य शालङ्गघनाः ॥ १०९ ॥ ity etat kathitaṁ nityaṁ sāhasraṁ nāma-sundaram | goloka-vāsino viṣṇor gaura rūpasya śārṅginaḥ || 109||

इद ंगौरसहस्राख्याम ् आमयघ्न ंशचुापहम ् | प्रमेभल्प्रद ंनणृा ंगोलवन्दाकष घकं परम ् ॥ ११० ॥ idaṁ gaura-sahasrākhyām āmaya-ghnaṁ śucāpaham | prema-bhakti-pradaṁ nṛṇāṁ govindākarṣakaṁ param || 110||

प्राताःकािे च मध्याह्न ेसन्ध्याया ंमध्यरालत्रके | याः पठेत्प्रयतो भक्त्या चतैन्य ेिभत ेरलतम ् ॥ १११ ॥ prātaḥ-kāle ca madhyāhne sandhyāyāṁ madhya-rātrike | yaḥ paṭhet prayato bhaktyā caitanye labhate ratim || 111||

नामात्मको गौरदवेो यस्य चतेलस वत घत े| स सवं लवषय ंत्यक्त्वा भावानन्दो भवदे्ध्रवुम ् ॥ ११२ ॥ nāmātmako gaura-devo yasya cetasi vartate | sa sarvaṁ viṣayaṁ tyaktvā bhāvānando bhaved dhruvam || 112||

यस्म ैकस्म ैन दातव्यम ् दान ेत ुभल्हा भवते ् ॥ लवनीताय प्रशािाय गौरभ्ाय धीमत े॥ ११३ ॥ yasmai kasmai na dātavyam dāne tu bhakti-hā bhavet | vinītāya praśāntāya gaura-bhaktāya dhīmate || 113||

| तस्म ैदये ंततो ग्राह्यलमलत वषै्णवशासनम ् | | tasmai deyaṁ tato grāhyam iti vaiṣṇava-śāsanam |

Page 21: by Kavi- namas tasmai bhagavate - harekrsna.de

॥ इलत श्रीकलवकण घपरूलवरलचतम ् श्रीकृष्णचतैन्यचन्द्रस्यसहस्रनामस्तोत्र ंसपंणू घम ् ॥

॥ iti śrī kavi-karṇapūra-viracitam śrī kṛṣṇa-caitanya-candrasya sahasra-nāma-stotraṁ

saṁpūrṇam ॥

Thus ends the sacred hymn of the Thousand Names

of Śrī Kṛṣṇa-Caitanya as composed by Kavi-Karṇapūra

भज गौराङ्ग कोहो गौराङ्ग लोहो गौराङे्गर नाम रे भज गौराङ्ग भज गौराङ्ग भज गौराङ्ग नाम रे

bhaja gaurāṅga, koho gaurāṅga

loho gaurāṅgera nāma re

bhaja gaurāṅga, bhaja gaurāṅga

bhaja gaurāṅga nāma re

(Kṛṣṇadasa Kavirājā)

“Just shout the name ‘Gaurāṅga! Gaurāṅga! Gaurāṅga!’ and

dance with abandon. The happiness that I am giving is beyond

compare. This transcendental happiness is pure, positive, ecstatic,

eternal spiritual bliss. It is totally beyond illusion.” (NDM)

Worship Gaurāṅga! Speak Gaurāṅga! And chant the name of

Gaurāṅga! Worship Gaurāṅga, worship the name of Gaurāṅga! (CB)