chandrasya ashtaavimshati naama stotra - · pdf filechandrasya ashtaavimshati naama stotra ......

1
Chandrasya Ashta Vimshati Storam v2 www.bharatiweb.com 1 chandrasya ashTaavimshati naama stotra asya shree chandrasya aShTaavimshati naama stotrasya goutama rushihi | somo devataa | viraaT bandhaha | chandrasya shruNu naamaani shubha daani maheepatay | yaani shrutvaa naro dukkhaan muchyatay naatra samshayaha || 1 || sudhaakarashcha somashcha gourabjah kumudapriyaha | lokapriyah shubhra bhaanush chandramaa rohiNee patihi || 2 || shashee himakaro raajaa dvijaraajo nishaakaraha | aatreya induh sheetaamshuroshadheeshah kalaanidhihi || 3 || chaivaatrako ravaabhraataa kshirodaarNava sambhavaha | nakshatra naayakah shambhuh shirashchooDaamaNirvibhuhu || 4 || taapahartaa nabhodeepo naamaanyotaaniyah paThet | pratyaham bhakti samyuktastasya peeDaa vinashyati || 5 || taddinay cha paThedyastu labhet sarvam sameehitam | grahaadeenaam cha sarveshaam bhavet chandrabalam sadaa || 6 || || iti shree chandrasya ashTaavimshati naama stotram ||

Upload: dangnhi

Post on 06-Feb-2018

216 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: chandrasya ashTaavimshati naama stotra - · PDF filechandrasya ashTaavimshati naama stotra ... nakshatra naayakah shambhuh shirashchooDaamaNirvibhuhu | ... chandrasya ashta vimshati

Chandrasya Ashta Vimshati Storam v2 www.bharatiweb.com

1

chandrasya ashTaavimshati naama stotra

asya shree chandrasya aShTaavimshati naama stotrasya

goutama rushihi | somo devataa |

viraaT bandhaha |

chandrasya shruNu naamaani shubha daani maheepatay | yaani shrutvaa naro dukkhaan muchyatay naatra samshayaha || 1 ||

sudhaakarashcha somashcha gourabjah kumudapriyaha |

lokapriyah shubhra bhaanush chandramaa rohiNee patihi || 2 ||

shashee himakaro raajaa dvijaraajo nishaakaraha | aatreya induh sheetaamshuroshadheeshah kalaanidhihi || 3 ||

chaivaatrako ravaabhraataa kshirodaarNava sambhavaha |

nakshatra naayakah shambhuh shirashchooDaamaNirvibhuhu || 4 ||

taapahartaa nabhodeepo naamaanyotaaniyah paThet | pratyaham bhakti samyuktastasya peeDaa vinashyati || 5 ||

taddinay cha paThedyastu labhet sarvam sameehitam |

grahaadeenaam cha sarveshaam bhavet chandrabalam sadaa || 6 ||

|| iti shree chandrasya ashTaavimshati naama stotram ||