chinmaya mission dfw -...

35

Upload: lykhuong

Post on 23-Mar-2018

288 views

Category:

Documents


5 download

TRANSCRIPT

2 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

3 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

INDEX

1. Guru stotram .............4

2.Bilwashtakam .............5

3.dvādaśa jyotirliṅgāni .............6

4.dakṣiṇāmurti stotraṁ .............7

5.śrī kālabhairavāṣṭakaṁ .............9

6.liṅgāṣṭakam .............10

7.śivapaṁcākṣarastotra .............11

8.śrīrudrāṣṭakam .............12

9.śivāṣṭottaraśata nāmāvaliḥ .............13

10.śivāparādhakṣamāpaṇa stotraṁ .............16

11.śivamānasapūjā .............19

12.rudrapraśnaḥ .............20

4 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

Guru stotram

। १ akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram | tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ ||1

। २ ajñānatimirāndhasya jñānāṁjanaśalākayā | cakṣurunmīlitaṁ yena tasmai śrīgurave namaḥ ||2

। ३ gururbrahmā gururviṣṇūḥ gururdevo maheśvaraḥ |

guruḥ sākṣāt parabrahma tasmai śrīgurave namaḥ ||3

। ४ sthāvaraṁ jaṅgamaṁ vyāptaṁ yatkiñcit sacarācaram | tatpadaṁ darśitaṁ yena tasmai śrī gurave namaḥ ||4

। ५ cinmayaṁ vyāpiyatsarvaṁ trailokyaṁ sacarācaram |

tatpadaṁ darśitaṁ yena tasmai śrī gurave namaḥ ||5

- । - ६ sarvaḥ śrutiśiroratnaḥ virājita-padāmbujaḥ| vedāntāmbuja-sūryoyaḥ tasmai śrī gurave namaḥ ||6

। - - ७ caitanyaḥ śāśvataḥ śāntaḥ vyomātīto niranjanaḥ | bindu-nāda-kalātītaḥ tasmai śrī gurave namaḥ ||7

। ८ jñāna śakti samārūḍhaḥ tatva mālā vibhūṣitaḥ | bhukti mukti pradāta ca tasmai śrī gurave namaḥ ||8

। ९ aneka janma samprāpta karma bandha vidāhine | ātma jñāna pradānena tasmai śrī gurave namaḥ ||9

। १० śoṣaṇaṁ bhava sindhośca jñāpanaṁ sārasampadaḥ |

guror pādodakaṁ samyak tasmai śrī gurave namaḥ ||10

। ११ na guroradhikaṁ tatvaṁ na guroradhikaṁ tapaḥ | tatva jñānāt paraṁ nāsti tasmai śrī gurave ṇamaḥ || 11

। १२ mannāthaḥ śrī jagannātaḥ madguruḥ śrī jagadguruḥ | madātma sarva bhūtātma tasmai śrī gurave ṇamaḥ ||12

। १३ gururādiranādiśca guruḥ parama daivatam | guroḥ parataraṁ nāsti tasmai śrī gurave ṇamaḥ ||13

। १४ tvameva mātā ca pitā tvameva tvameva bandhuśca sakhā tvameva | tvameva vidyā draviṇam tvameva tvameva sarvaṁ mama deva deva ||14

5 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

bilvāṣṭakaṁ

। १ । २ । ३ । ४ । ५ । ६ । ७ । । ८ ।

tridalaṁ triguṇākāraṁ trinetraṁ ca triyāyudham | trijanmapāpasaṁhāraṁ ekabilvaṁ śivārpaṇam || 1|| triśākhaiḥ bilvapatraiśca hyacchidraiḥ komalaiḥ śubhaiḥ | śivapūjāṁ kariṣyāmi hyekabilvaṁ śivārpaṇam || 2|| akhaṇḍa bilva patreṇa pūjite nandikeśvare | śuddhyanti sarvapāpebhyo hyekabilvaṁ śivārpaṇam || 3|| śāligrāma śilāmekāṁ viprāṇāṁ jātu cārpayet | somayajña mahāpuṇyaṁ ekabilvaṁ śivārpaṇam || 4|| dantikoṭi sahasrāṇi vājapeya śatāni ca | koṭikanyā mahādānaṁ ekabilvaṁ śivārpaṇam || 5|| lakṣmyāstanuta utpannaṁ mahādevasya ca priyam | bilvavṛkṣaṁ prayacchāmi hyekabilvaṁ śivārpaṇam || 6|| darśanaṁ bilvavṛkṣasya sparśanaṁ pāpanāśanam | aghorapāpasaṁhāraṁ ekabilvaṁ śivārpaṇam || 7|| kāśīkṣetranivāsaṁ ca kālabhairavadarśanam | prayāgamādhavaṁ dṛṣṭvā hyekabilvaṁ śivārpaṇam || mūlato brahmarūpāya madhyato viṣṇurūpiṇe | agrataḥ śivarūpāya hyekabilvaṁ śivārpaṇam || 8|| bilvāṣṭakamidaṁ puṇyaṁ yaḥ paṭhet śivasannidhau | sarvapāpa vinirmuktaḥ śivalokamavāpnuyāt ||

6 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

|| dvādaśa jyotirliṅgāni ||

saurāṣṭre somanāthaṁ ca śrīśaile mallikārjunam | ujjayinyāṁ mahākālamoṅkāramamaleśvaram ||

paralyāṁ vaidyanāthaṁ ca ḍākinyāṁ bhīmaśaṅkaram | setubandhe tu rāmeśaṁ nāgeśaṁ dārukāvane ||

vārāṇasyāṁ tu viśveśaṁ tryambakaṁ gautamītaṭe | himālaye tu kedāraṁ ghuśmeśaṁ ca śivālaye ||

etāni jyotirliṅgāni sāyaṁ prātaḥ paṭhennaraḥ | saptajanmakṛtaṁ pāpaṁ smaraṇena vinaśyati ||

eteśāṁ darśanādeva pātakaṁ naiva tiṣṭhati | karmakṣayo bhavettasya yasya tuṣṭo maheśvarāḥ ||

7 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

dakṣiṇāmurti stotraṁ

। १ । २ । ३ । ४ । ५ । ६

। ७ । ८ । ९ । १०

8 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

viśvaṁ darpaṇadṛśyamānanagarītulyaṁ nijāntargataṁ

paśyannātmani māyayā bahirivodbhūtaṁ yadā nidrayā yaḥ sākṣātkurute prabodhasamaye svātmānamevādvayaṁ tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye

|| 1|| bījasyāntarivāṅkuro jagadidaṁ prāṅnirvikalpaṁ punaḥ māyākalpitadeśakālakalanāvaicitryacitrīkṛtam | māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svecchayā

tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye || 2|| yasyaiva sphuraṇaṁ sadātmakamasatkalpārthakaṁ bhāsate

sākṣāttattvamasīti vedavacasā yo bodhayatyāśritān | yatsākṣātkaraṇādbhavenna punarāvṛttirbhavāmbhonidhau tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye

|| 3|| nānācchidraghaṭodarasthitahādīpaprabhābhāsvaraṁ jñānaṁ yasya tu cakṣurādikaraṇadvārā bahiḥ spandate |

jānāmīti tameva bhāntamanubhātyetatsamastaṁ jagat tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye || 4|| dehaṁ prāṇamapīndriyāṇyapi calāṁ buddhiṁ ca

śūnyaṁ viduḥ strībālāndhajaḍopamāstvahamiti bhrāntā bhṛśaṁ vādinaḥ | māyāśaktivilāsakalpitamahā vyāmohasaṁhāriṇe

tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye || 5||

rāhugrastadivākarendusadṛśo māyāsamācchādanāt sanmātraḥ karaṇopasaṁharaṇato yo'bhūtsuṣuptaḥ pumān | prāgasvāpsamiti prabodhasamaye yaḥ pratyabhijñāyate

tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye || 6|| bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi vyāvṛttāsvanuvartamānamahamityantaḥ sphurantaṁ

sadā | svātmānaṁ prakaṭīkaroti bhajatāṁ yo mudrayā bhadrayā tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye

|| 7|| viśvaṁ paśyati kāryakāraṇatayā svasvāmisaṁbandhataḥ śiṣyācāryatayā tayaiva pitṛputrādyātmanā bhedataḥ |

svapne jāgrati vā ya eṣa puruṣo māyāparibhrāmitaḥ tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye || 8|| bhūrambhāṁsyanalo'nilo'mbaramaharnātho himāṁśuḥ

pumān ityābhāti carācarātmakamidaṁ yasyaiva mūrtyaṣṭakam | nānyatkiñcana vidyate vimṛśatāṁ

yasmātparasmādvibhoḥ tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye || 9|| sarvātmatvamiti sphuṭīkṛtamidaṁ yasmādamuṣmin

stave tenāsya śravaṇāttadarthamananāddhyānācca saṅkīrtanāt | sarvātmatvamahāvibhūtisahitaṁ syādīśvaratvaṁ svataḥ

siddhyettatpunaraṣṭadhā pariṇataṁ caiśvaryamavyāhatam || 10||

9 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

|| śrī kālabhairavāṣṭakaṁ ||

। १ । २ । ३ । ४ । ५ । ६ । ७

। ८ । devarājasevyamānapāvanāṁghripaṅkajaṁ vyālayajñasūtraminduśekharaṁ kṛpākaram | nāradādiyogivṛndavanditaṁ digaṁbaraṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 1|| bhānukoṭibhāsvaraṁ bhavābdhitārakaṁ paraṁ nīlakaṇṭhamīpsitārthadāyakaṁ trilocanam | kālakālamaṁbujākśamakśaśūlamakśaraṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 2|| śūlaṭaṁkapāśadaṇḍapāṇimādikāraṇaṁ śyāmakāyamādidevamakśaraṁ nirāmayam | bhīmavikramaṁ prabhuṁ vicitratāṇḍavapriyaṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 3|| bhuktimuktidāyakaṁ praśastacāruvigrahaṁ bhaktavatsalaṁ sthitaṁ samastalokavigraham | vinikvaṇanmanojñahemakiṅkiṇīlasatkaṭiṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 4|| dharmasetupālakaṁ tvadharmamārganāśanaṁ karmapāśamocakaṁ suśarmadhāyakaṁ vibhum | svarṇavarṇaśeṣapāśaśobhitāṁgamaṇḍalaṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 5|| ratnapādukāprabhābhirāmapādayugmakaṁ nityamadvitīyamiṣṭadaivataṁ niraṁjanam | mṛtyudarpanāśanaṁ karāladaṁṣṭramokśaṇaṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 6|| aṭṭahāsabhinnapadmajāṇḍakośasaṁtatiṁ dṛṣṭipāttanaṣṭapāpajālamugraśāsanam | aṣṭasiddhidāyakaṁ kapālamālikādharaṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 7|| bhūtasaṁghanāyakaṁ viśālakīrtidāyakaṁ kāśivāsalokapuṇyapāpaśodhakaṁ vibhum | nītimārgakovidaṁ purātanaṁ jagatpatiṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 8|| kālabhairavāṣṭakaṁ paṭhaṁti ye manoharaṁ jñānamuktisādhanaṁ vicitrapuṇyavardhanam | śokamohadainyalobhakopatāpanāśanaṁ prayānti kālabhairavāṁghrisannidhiṁ narā

10 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

dhruvam || iti śrīmachaṁkarācāryaviracitaṁ śrī kālabhairavāṣṭakaṁ saṁpūrṇam ||

liṅgāṣṭakam ||

। । २ । । ४ । ५ । ६ । । ।

brahmamurārisurārcitaliṅgam nirmalabhāsitaśobhitaliṅgam | janmajaduḥkhavināśakaliṅgam tat praṇamāmi sadāśivaliṅgam || 1|| devamunipravarārcitaliṅgam kāmadaham karuṇākara liṅgam | rāvaṇadarpavināśanaliṅgam tat praṇamāmi sadāśiva liṅgam || 2|| sarvasugandhisulepitaliṅgam buddhivivardhanakāraṇaliṅgam | siddhasurāsuravanditaliṅgam tat praṇamāmi sadāśiva liṅgam || 3|| kanakamahāmaṇibhūṣitaliṅgam phanipativeṣṭita śobhita liṅgam | dakṣasuyajña vināśana liṅgam tat praṇamāmi sadāśiva liṅgam || 4|| kuṅkumacandanalepitaliṅgam paṅkajahārasuśobhitaliṅgam | sañcitapāpavināśanaliṅgam tat praṇamāmi sadāśiva liṅgam || 5|| devagaṇārcita sevitaliṅgam bhāvairbhaktibhireva ca liṅgam | dinakarakoṭiprabhākaraliṅgam tat praṇamāmi sadāśiva liṅgam || 6|| aṣṭadalopariveṣṭitaliṅgam sarvasamudbhavakāraṇaliṅgam | aṣṭadaridravināśitaliṅgam tat praṇamāmi sadāśiva liṅgam || 7|| suragurusuravarapūjita liṅgam suravanapuṣpa sadārcita liṅgam | parātparaṁ paramātmaka liṅgam tat praṇamāmi sadāśiva liṅgam || 8|| liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhet śivasannidhau | śivalokamavāpnoti śivena saha modate ||

11 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

śivapaṁcākṣarastotra

- -

- -

- -

- -

- - -

-

nāgendrahārāya trilocanāya bhasmāṅgarāgāya maheśvarāya | nityāya śuddhāya digambarāya tasmai nakārāya namaḥ śivāya || 1|| mandākini-salilacandana-carcitāya nandīśvara-pramathanātha- maheśvarāya | mandārapuṣpa-bahupuṣpa-supūjitāya tasmai makārāya namaḥ śivāya || 2|| śivāya gaurīvadanābja-vṛnda-

sūryāya dakṣādhvaranāśakāya | śrīnīlakaṇṭhāya vṛṣadhvajāya tasmai śikārāya namaḥ śivāya || 3|| vasiṣṭha-kumbhodbhava-gautamārya munīndra-devārcitaśekharāya | candrārka-vaiśvānaralocanāya tasmai vakārāya namaḥ śivāya || 4|| yakṣasvarūpāya jaṭādharāya pinākahastāya sanātanāya | divyāya devāya digambarāya tasmai yakārāya namaḥ śivāya || 5|| paṁcākṣaramidaṁ puṇyaṁ yaḥ paṭhecchivasannidhau | śivalokamavāpnoti śivena saha modate ||

12 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

|| śrīrudrāṣṭakam ||

। १ । २ । ३ । ४ । । ६ ७ । ८ ।

namāmīśamīśāna nirvāṇarūpaṁ vibhuṁ vyāpakaṁ brahmavedasvarūpam | nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ cidākāśamākāśavāsaṁ bhaje'ham || 1|| nirākāramoṁkāramūlaṁ turīyaṁ girā jñāna gotītamīśaṁ girīśam | karālaṁ mahākāla kālaṁ kṛpālaṁ guṇāgāra saṁsārapāraṁ nato'ham || 2|| tuṣārādri saṁkāśa gauraṁ gabhīraṁ manobhūta koṭiprabhā śrī śarīram | sphuranmauli kallolinī cāru gaṅgā lasadbhālabālendu kaṇṭhe bhujaṅgā || 3|| calatkuṇḍalaṁ bhrū sunetraṁ viśālaṁ prasannānanaṁ nīlakaṇṭhaṁ dayālam | mṛgādhīśacarmāmbaraṁ muṇḍamālaṁ priyaṁ śaṁkaraṁ sarvanāthaṁ bhajāmi || 4|| pracaṇḍaṁ prakṛṣṭaṁ pragalbhaṁ pareśaṁ akhaṇḍaṁ ajaṁ bhānukoṭiprakāśam | trayaḥ śūla nirmūlanaṁ śūlapāṇiṁ bhaje'haṁ bhavānīpatiṁ bhāvagamyam || 5|| kalātīta kalyāṇa kalpāntakārī sadā sajjanānandadātā purārī | cidānanda saṁdoha mohāpahārī prasīda prasīda prabho manmathārī || 6|| na yāvat umānātha pādāravindaṁ bhajantīha loke pare vā narāṇām | na tāvat sukhaṁ śānti santāpanāśaṁ prasīda prabho sarvabhūtādhivāsam || 7|| na jānāmi yogaṁ japaṁ naiva pūjāṁ nato'haṁ sadā sarvadā śambhu tubhyam | jarā janma duḥkhaugha tātapyamānaṁ prabho pāhi āpannamāmīśa śambho || 8|| rudrāṣṭakamidaṁ proktaṁ vipreṇa haratoṣaye | ye paṭhanti narā bhaktyā teṣāṁ śambhuḥ prasīdati || || iti śrīgosvāmitulasīdāsakṛtaṁ śrīrudrāṣṭakaṁ saṁpūrṇam ||

13 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

|| śivāṣṭottaraśata nāmāvaliḥ ||

- - - ।

karpūra-gauraṁ karuṇāvatāraṁ saṁsāra-sāraṁ bhujagendra-hāram| sadā vasantaṁ hyadayāravindaṁ bhavaṁ bhavānī sahitaṁ namāmi||

1. ॐ । 2. ॐ । 3. ॐ । 4. ॐ । 5. ॐ । 6. ॐ । 7. ॐ । 8. ॐ । 9. ॐ । 10. ॐ । 11. ॐ । 12. ॐ । 13. ॐ । 14. ॐ । 15. ॐ । 16. ॐ । 17. ॐ । 18. ॐ । 19. ॐ । 20. ॐ । 21. ॐ । 22. ॐ ।

23. ॐ । 24. ॐ । 25. ॐ । 26. ॐ

। 27. ॐ । 28. ॐ । 29. ॐ । 30. ॐ । 31. ॐ । 32. ॐ । 33. ॐ । 34. ॐ । 35. ॐ । 36. ॐ । 37. ॐ । 38. ॐ । 39. ॐ । 40. ॐ । 41. ॐ

। 42. ॐ ।

43. ॐ । 44. ॐ । 45. ॐ । 46. ॐ । 47. ॐ । 48. ॐ

। 49. ॐ । 50. ॐ । 51. ॐ । 52. ॐ । 53. ॐ । 54. ॐ । 55. ॐ । 56. ॐ । 57. ॐ । 58. ॐ । 59. ॐ । 60. ॐ । 61. ॐ । 62. ॐ । 63. ॐ ।

14 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

64. ॐ । 65. ॐ । 66. ॐ । 67. ॐ । 68. ॐ । 69. ॐ । 70. ॐ । 71. ॐ । 72. ॐ । 73. ॐ । 74. ॐ । 75. ॐ

। 76. ॐ । 77. ॐ । 78. ॐ । 79. ॐ । 80. ॐ । 81. ॐ ।

82. ॐ । 83. ॐ । 84. ॐ । 85. ॐ । 86. ॐ । 87. ॐ । 88. ॐ । 89. ॐ । 90. ॐ । 91. ॐ । 92. ॐ । 93. ॐ । 94. ॐ । 95. ॐ । 96. ॐ । 97. ॐ । 98. ॐ । 99. ॐ । 100. ॐ ।

101. ॐ ।

102. ॐ ।

103. ॐ ।

104. ॐ ।

105. ॐ ।

106. ॐ ।

107. ॐ ।

108. ॐ ।

1. om śivāya namaḥ | 2. om maheśvarāya namaḥ | 3. om śaṁbhave namaḥ | 4. om pinākine namaḥ | 5. om śaśiśekharāya namaḥ | 6. om vāmadevāya namaḥ | 7. om virūpākṣāya namaḥ | 8. om kapardine namaḥ | 9. om nīlalohitāya namaḥ | 10. om śaṁkarāya namaḥ | 11. om śūlapāṇine namaḥ | 12. om khaṭvāṁgine namaḥ | 13. om viṣṇuvallabhāya namaḥ | 14. om śipiviṣṭāya namaḥ | 15. om aṁbikānāthāya namaḥ |

16. om śrīkaṇṭhāya namaḥ | 17. om bhaktavatsalāya namaḥ | 18. om bhavāya namaḥ | 19. om śarvāya namaḥ | 20. om trilokeśāya namaḥ | 21. om śitikaṇṭhāya namaḥ | 22. om śiva priyāya namaḥ | 23. om ugrāya namaḥ | 24. om kapāline namaḥ | 25. om kāmāraye namaḥ | 26. om andhakāsurasūdanāya namaḥ

| 27. om gaṁgādharāya namaḥ | 28. om lalāṭākṣāya namaḥ | 29. om kalikālāya namaḥ |

15 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

30. om kṛpānidhaye namaḥ | 31. om bhīmāya namaḥ | 32. om paraśuhastāya namaḥ | 33. om mṛgapāṇaye namaḥ | 34. om jaṭādharāya namaḥ | 35. om kailāśavāsine namaḥ | 36. om kavacine namaḥ | 37. om kaṭhorāya namaḥ | 38. om tripurāntakāya namaḥ | 39. om vṛṣaṁgiṇe namaḥ | 40. om vṛṣabhārūḍhāya namaḥ | 41. om bhasmoddhūlita vigrahāya

namaḥ | 42. om sāmapriyāya namaḥ | 43. om svaramayāya namaḥ | 44. om trayīmūrtaye namaḥ | 45. om anīśvarāya namaḥ | 46. om sarvajñāya namaḥ | 47. om paramātmane namaḥ | 48. om somasūryāgnilocanāya namaḥ

| 49. om haviṣe namaḥ | 50. om yajñamayāya namaḥ | 51. om somāya namaḥ | 52. om paṁcavaktrāya namaḥ | 53. om sadāśivāya namaḥ | 54. om viśveśvarāya namaḥ | 55. om vīrabhadrāya namaḥ | 56. om gaṇanāthāya namaḥ | 57. om prajāpataye namaḥ | 58. om hiraṇyaretase namaḥ | 59. om durdharṣāya namaḥ | 60. om girīśāya namaḥ | 61. om anaghāya namaḥ | 62. om bhujaṁgabhūṣaṇāya namaḥ | 63. om bhargāya namaḥ | 64. om giridhanvane namaḥ | 65. om giripriyāya namaḥ | 66. om kṛttivāsase namaḥ | 67. om purārātaye namaḥ | 68. om bhagavate namaḥ | 69. om pramathādhipāya namaḥ | 70. om mṛtyuṁjayāya namaḥ | 71. om sūkṣmatanave namaḥ | 72. om jagadvyāpine namaḥ |

73. om jagadguruve namaḥ | 74. om vyomakeśāya namaḥ | 75. om mahāsenajanakāya namaḥ | 76. om cāruvikramāya namaḥ | 77. om rudrāya namaḥ | 78. om bhūtapataye namaḥ | 79. om sthāṇave namaḥ | 80. om ahirbudhnyāya namaḥ | 81. om digaṁbarāya namaḥ | 82. om aṣṭamūrtaye namaḥ | 83. om anekātmane namaḥ | 84. om sātvikāya namaḥ | 85. om śuddhavigrahāya namaḥ | 86. om śāśvatāya namaḥ | 87. om khaṇḍaparaśave namaḥ | 88. om rajase namaḥ | 89. om pāśavimocanāya namaḥ | 90. om mṛḍāya namaḥ | 91. om paśupataye namaḥ | 92. om devāya namaḥ | 93. om mahādevāya namaḥ | 94. om avyayāya namaḥ | 95. om haripūṣaṇee namaḥ | 96. om dantabhide namaḥ | 97. om trilocanāya namaḥ | 98. om avyagrāya namaḥ | 99. om dakṣādhvaraharāya namaḥ | 100. om harāya namaḥ | 101. om bhaganetrabhide namaḥ

| 102. om avyaktāya namaḥ | 103. om sahasrākṣāya namaḥ | 104. om sahasrapade namaḥ | 105. om apavargapradāya

namaḥ | 106. om anantāya namaḥ | 107. om tārakāya namaḥ | 108. om parameśvarāya namaḥ

| || iti śrīśivāṣṭottaraśata nāmāvaliḥ ||

16 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

śivāparādhakṣamāpaṇa stotraṁ

। १ । २ । ३ । ४ । ५ ।

६ । ७ । ८ ( ) । ९ । १० ( ) ।

17 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

११ । १२ । ( ) १३ ।

१४ । १५ । १६

ādau karmaprasaṅgātkalayati kaluṣaṁ mātṛkukṣau sthitaṁ māṁ viṇmūtrāmedhyamadhye kathayati nitarāṁ jāṭharo jātavedāḥ | yadyadvai tatra duḥkhaṁ vyathayati nitarāṁ śakyate kena vaktuṁ kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 1|| bālye duḥkhātireko malalulitavapuḥ stanyapāne pipāsā no śaktaścendriyebhyo bhavaguṇajanitāḥ jantavo māṁ tudanti | nānārogādiduḥkhādrudanaparavaśaḥ śaṅkaraṁ na smarāmi kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 2|| prauḍho'haṁ yauvanastho viṣayaviṣadharaiḥ pañcabhirmarmasandhau daṣṭo naṣṭo'vivekaḥ sutadhanayuvatisvādusaukhye niṣaṇṇaḥ | śaivīcintāvihīnaṁ mama hṛdayamaho mānagarvādhirūḍhaṁ kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 3|| vārdhakye cendriyāṇāṁ vigatagatimatiścādhidaivāditāpaiḥ pāpai rogairviyogaistvanavasitavapuḥ prauḍhahīnaṁ ca dīnam | mithyāmohābhilāṣairbhramati mama mano dhūrjaṭerdhyānaśūnyaṁ kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 4|| no śakyaṁ smārtakarma pratipadagahanapratyavāyākulākhyaṁ śraute vārtā kathaṁ me dvijakulavihite brahmamārge'susāre | jñāto dharmo vicāraiḥ śravaṇamananayoḥ kiṁ nididhyāsitavyaṁ kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 5|| snātvā pratyūṣakāle snapanavidhividhau nāhṛtaṁ gāṅgatoyaṁ pūjārthaṁ vā kadācidbahutaragahanātkhaṇḍabilvīdalāni | nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṁ kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 6|| dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṁ naiva liṅgaṁ no liptaṁ candanādyaiḥ kanakaviracitaiḥ pūjitaṁ na prasūnaiḥ | dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyopahāraiḥ kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 7||

18 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

dhyātvā citte śivākhyaṁ pracurataradhanaṁ naiva dattaṁ dvijebhyo havyaṁ te lakṣasaṅkhyairhutavahavadane nārpitaṁ bījamantraiḥ | no taptaṁ gāṅgātīre vratajananiyamaiḥ rudrajāpyairna vedaiḥ kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 8|| sthitvā sthāne saroje praṇavamayamarutkumbhake (kuṇḍale) sūkṣmamārge śānte svānte pralīne prakaṭitavibhave jyotirūpe'parākhye | liṅgajñe brahmavākye sakalatanugataṁ śaṅkaraṁ na smarāmi kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 9|| nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro nāsāgre nyastadṛṣṭirviditabhavaguṇo naiva dṛṣṭaḥ kadācit | unmanyā'vasthayā tvāṁ vigatakalimalaṁ śaṅkaraṁ na smarāmi kṣantavyo me'parādhaḥ śiva śiva śiva bho śrī mahādeva śambho || 10|| candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare sarpairbhūṣitakaṇṭhakarṇayugale (vivare) netrotthavaiśvānare | dantitvakkṛtasundarāmbaradhare trailokyasāre hare mokṣārthaṁ kuru cittavṛttimacalāmanyaistu kiṁ karmabhiḥ || 11|| kiṁ vā'nena dhanena vājikaribhiḥ prāptena rājyena kiṁ kiṁ vā putrakalatramitrapaśubhirdehena gehena kim | jñātvaitatkṣaṇabhaṅguraṁ sapadi re tyājyaṁ mano dūrataḥ svātmārthaṁ guruvākyato bhaja mana śrīpārvatīvallabham || 12|| āyurnaśyati paśyatāṁ pratidinaṁ yāti kṣayaṁ yauvanaṁ pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ | lakṣmīstoyataraṅgabhaṅgacapalā vidyuccalaṁ jīvitaṁ tasmāttvāṁ (māṁ) śaraṇāgataṁ śaraṇada tvaṁ rakṣa rakṣādhunā || 13|| vande devamumāpatiṁ suraguruṁ vande jagatkāraṇaṁ vande pannagabhūṣaṇaṁ mṛgadharaṁ vande paśūnāṁ patim | vande sūryaśaśāṅkavahninayanaṁ vande mukundapriyaṁ vande bhaktajanāśrayaṁ ca varadaṁ vande śivaṁ śaṅkaram ||14|| gātraṁ bhasmasitaṁ ca hasitaṁ haste kapālaṁ sitaṁ khaṭvāṅgaṁ ca sitaṁ sitaśca vṛṣabhaḥ karṇe site kuṇḍale | gaṅgāphenasitā jaṭā paśupateścandraḥ sito mūrdhani so'yaṁ sarvasito dadātu vibhavaṁ pāpakṣayaṁ sarvadā || 15|| karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vā'parādham | vihitamavihitaṁ vā sarvametatkṣmasva śiva śiva karuṇābdhe śrī mahādeva śambho || 16|| || iti śrīmad śaṅkarācāryakṛta śivāparādhakṣamāpaṇa stotraṁ saṁpūrṇam ||

19 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

śivamānasapūjā

। १ । २ ।

३ । ४ । । । ५

ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ nānāratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam | jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā dīpaṁ deva dayānidhe paśupate hṛtkalpitaṁ gṛhyatām || 1|| sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ bhakśyaṁ pañcavidhaṁ payodadhiyutaṁ rambhāphalaṁ pānakam | śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabho svīkuru || 2|| chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā | sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyetatsamastaṁ mayā saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3|| ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gṛhaṁ pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ | sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4|| karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā | śravaṇanayanajaṁ vā mānasaṁ vāparādham | vihitamavihitaṁ vā sarvametatkśamasva | jaya jaya karuṇābdhe śrīmahādevaśambho || 5||

|| iti śrīmacchaṅkarācāryaviracitā śivamānasapūjā samāptā||

20 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

rudrapraśnaḥ

` || atha śrī` rudrapraśnaḥ ||

` ` ` । ` ` ३ । ॐ ` " ` ` ` ` । ` ` ` śrī` gu`ru`bhyo nama`ḥ | ha`ri`ḥ o3m| om ga`ṇānā"ṁ tvā ga`ṇapa ti `viṁ ka vī`nāmu pa`maśra vastamaṁ| jye`ṣṭha`rājaṁ` brahma ṇāṁ brahmaṇaspata` ā na ḥ śrṛ`ṇvannū`tibhi ssīda` sāda naṁ ||

ॐ || om śrī mahāgaṇapataye namaḥ ||

ॐ ` || om namo bhagavate rudrā`ya ||

ॐ ` ` ` । ` om nama ste rudra ma`nyava u`tota` iṣa ve` nama ḥ| nama ste astu` dhanva ne bā`hubhyā mu`ta te` nama ḥ||

` ` ` ` । ` ` ` yā ta` iṣu ḥ śi`vata mā śi`vam ba`bhūva te` dhanu ḥ| śi`vā śa ra`vyā yā tava` tayā no rudra mṛḍaya||

` ` ` । ` ` ` ` yā te rudra śi`vā ta`nūragho`rā'pā pakāśinī | tayā nasta`nuvā` śanta mayā` giri śantā`bhicā kaśīhi||

` ` । ` ` ` `

21 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

yāmiṣuṁ giriśaṁta` haste` bibha`rṣyasta ve| śi`vāṁ gi ritra` tāṁ ku ru` mā hi sī`ḥ puru ṣaṁ` jaga t ||

` ` ` ` । ` ` ` śi`vena` vaca sā tvā` giri`śācchā vadāmasi | yathā na`ḥ sarva`mijjaga daya`kṣ `manā` asa t ||

` ` ` । " ` ` " ` adhya vocadadhiva`ktā pra tha`mo daivyo bhi`ṣak | ahī śca sarvā"ñja`mbhaya`ntsarvā"śca yātudhā`nya ḥ ||

` ` ` ` ` ` । ` ` ` ` ` ` ` a`sau yastā`mro a ru`ṇa u`ta ba`bhruḥ su ma`ṅgala ḥ | ye ce` `drā a`bhito di`kṣu śri`tāḥ sa hasra`śo'vai ṣā` ` heḍa īmahe ||

` ` ` ` । ` ` ` ` ` a`sau yo 'va`sarpa ti` nīla grīvo` vilo hitaḥ | u`tainaṁ go`pā a dṛśa`nna`dṛ śannudahā`rya ḥ ||

` ` ` । ` " u`tainaṁ` viśvā bhū`tāni` sa dṛ`ṣṭo mṛ ḍayāti naḥ | namo astu` nīla grīvāya sahasrā`kṣāya mīḍhuṣe" ||

` ` ` ` । ` ` - ` ` atho` ye a sya` satvā no`'haṁ tebhyo 'kara`n nama ḥ | pramu ñca` dhanva na`stva-mu`bhayo`rārtni yo`rjyām ||

` ` ` । ` ` ` ` yāśca te` hasta` iṣa va`ḥ parā` tā bha gavo vapa | a`va`tatya` dhanu`stava saha srākṣa` śate ṣudhe ||

22 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` ` ` । ` ` ` ` ni`śīrya śa`lyānā`ṁ mukhā śi`vo na ḥ su`manā bhava | vijyaṁ` dhanu ḥ kapa`rdino` viśa lyo` bāṇa vā `ta ||

` ` ` । ` ` ane śanna`syeṣa va ā`bhura sya niṣa`ṅgathi ḥ | yā te he`tirmī ḍhuṣṭama` haste ba`bhūva te` dhanu ḥ ||

` ` ` ` ` । ` ` " tayā`'smān vi`śvata`stvama ya`kṣmayā` pari bbhuja | nama ste a`stvāyu dhā`yānā tatāya dhṛ`ṣṇave" ||

` ` ` ` । ` ` u`bhābhyā mu`ta te` namo bā`hubhyā`m tava` dhanva ne | pari te` dhanva no he`tira`smānvṛ ṇaktu vi`śvata ḥ ||

` ` ` ` । atho` ya i ṣu`dhistavā`re a`smannidhe hi` tam |

` ` ` ` ` ` ` ` ` ` १ nama ste astu bhagavanviśveśva`rāya mahāde`vāya tryamba`kāya tripurānta`kāya trikāgnikā`lāya kālāgniru`drāya nīlaka`ṇṭhāya mṛtyuṁja`yāya sarveśva`rāya sadāśi`vāya śrīmanmahāde`vāya` nama ḥ ||1||

` ` ` ` ` ` ` ` ` ` ` ` ` ` `

23 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` २ namo` hira ṇyabāhave senā`nye di`śāṁ ca` pata ye` namo`

namo vṛ`kṣebhyo` hari keśebhyaḥ paśū`nāṁ pata ye` namo`

nama ḥ sa`spiñja rāya` tviṣī mate pathī`nāṁ pata ye` namo`

namo babhlu`śāya vivyā`dhine'nnā nā`ṁ pata ye namo`

namo` hari keśāyopavī`tine pu`ṣṭāṇa`ṁ pata ye namo`

namo bha`vasya he`tyai jaga tā`ṁ pata ye` namo`

namo ru`drāyā tatā`vine` kṣetrā ṇā`ṁ pata ye` namo`

namassū`tāyāha ntyāya` vanā nā`ṁ pata ye` namo`

namo` rohi tāya stha`pata ye vṛ`kṣāṇa`ṁ pata ye` namo`

namo ma`ntriṇe vāṇi`jāya` kakṣā ṇa`ṁ pata ye namo`

namo bhuva`ṁtaye vārivaskṛ`dhāyauṣa dhīnā`ṁ pata ye` namo`

nama u`ccairgho ṣāyākra`ndaya te pattī`nām pata ye` namo`

nama ḥ kṛtsnavī`tāya` dhāva te` satva nā`ṁ pata ye` nama ḥ ||2||

` ` ` ` ` ` ` " ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` `

24 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ३ nama`ḥ saha mānāya nivyā`dina āvyā`dhinī nā`ṁ pata ye` namo`

nama ḥ kaku`bhāya niṣa`ṅgiṇe" ste`nānā`ṁ pata ye` namo`

namo niṣa`ṅgiṇa iṣudhi`mate` taska rāṇā`ṁ pata ye` namo`

namo` vañca te pari`vañca te stāyū`nāṁ pata ye` namo`

namo nice`rave parica`rāyāra ṇyānā`ṁ pata ye` namo`

nama ḥ sṛkā`vibhyo` jighā sadbhyo muṣṇa`tāṁ pata ye` namo`

namo 'si`madbhyo` nakta`ṁcara dbhyaḥ prakṛ`ntānā`ṁ pata ye` namo`

nama uṣṇī`ṣine girica`rāya kulu`ñcānā`ṁ pata ye` namo`

nama` iṣu madbhyo dhanvā`vibhya śca vo` namo`

nama ātanvā`nebhya prati`dadhā nebhyaśca vo` namo`

nama ā`yaccha dbhyo visṛ`jadbhya śca vo` namo`

namo'sya dbhyo` vidhya dbhyaśca vo` namo`

nama` āsī nebhya`ḥ śayā nebhyaśca vo` namo`

nama ḥ sva`padbhyo` jāgra dbhyaśca vo` namo`

nama`stiṣṭha dbhyo` dhāva dbhyaśca vo` namo`

nama ḥ sa`bhābhya ḥ sa`bhāpa tibhyaśca vo` namo`

namo` aśve`bhyo'śva patibhyaśca vo` nama ḥ ||3||

` " ` ` ` ` ` ` ` ` ` ` " ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` ` " ` ` ` ` " ` ` ` ` ` ` ` ` ` ` `

25 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` " ` ` " ` ` ` ` ` ` ` ` ` ` ` ` ` ४ nama āvya`dhinī"bhyo vi`vidhya ntībhyaśca vo` namo`

nama` uga ṇābhyastṛ `tībhya śca vo` namo`

namo gṛ`tsebhyo gṛ`tsapa tibhyaśca vo` namo`

namo` vrāte"bhyo` vrāta patibhyaśca vo` namo`

namo ga`ṇebhyo ga`ṇapa tibhyaśca vo` namo`

namo` virū pebhyo vi`śvaru pebhyaśca vo` namo`

namo ma`hadbhya ḥ kṣulla`kebhya śca vo` namo`

namo ra`thibhyo 'ra`thebhya śca vo` namo`

namo` rathe"bhyo` ratha patibhyaśca vo` namo`

nama`ḥ senā"bhyaḥ sena`nibhya śca vo` namo`

nama ḥ kṣa`ttṛbhya ḥ saṁgrahī`tṛbhya śca vo` namo`

nama`stakṣa bhyo rathakā`rebhya śca vo` namo`

nama`ḥ kulā lebhyaḥ ka`rmāre"bhyaśca vo` namo`

nama ḥ puñjiṣṭe"bhyo niṣā`debhya śca vo` namo`

nama iṣu`kṛdbhyo dhanva`kṛdbhya śca vo` namo`

namo mṛga`yubhya ḥ śva`nibhya śca vo` namo`

nama`ḥ śvabhya`ḥ śvapa tibhyaśca vo` nama ḥ ||4||

` ` `

` `

` ` `

` ` `

` ` `

` ` `

` ` `

" ` ` `

` ` `

`

` ` `

` ` `

` ` `

26 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

ऊ` ` `

` ` ५ namo bha`vāya ca ru`drāya ca` nama ḥ śa`rvāya ca paśu`pata ye ca` namo` nīla grīvāya ca śiti`kaṇṭhā ya ca` nama ḥ kapa`rdine ca` vyu ptakeśāya ca` nama ḥ sahasrā`kṣāya ca śa`tadha nvane ca` namo giri`śāya ca śipivi`ṣṭāya ca` namo mī`ḍhuṣṭa māya` ceṣu mate ca` namo" hra`svāya ca vāma`nāya ca` namo bṛha`te ca` varṣī yase ca` namo vṛ`ddhāya ca saṁ`vṛdva ne ca` namo` agri yāya ca pratha`māya ca`

nama ā`śave cāji`rāya ca` nama`ḥ śīghri yāya ca` śībhyā ya ca` nama ū`rmyā ya cāvasva`nyā ya ca` nama ḥ srota`syā ya ca` dvīpyā ya ca ||5||

" ` `

` `

` ` `

` ` `

` ` `

` ` `

` `

` ` `

` ` `

` ` `

` ` `

` ` `

` ` `

` ` `

६ namo" jye`ṣṭhāya ca kani`ṣṭhāya ca` nama ḥ pūrva`jāya cāpara`jāya ca` namo madhya`māya cāpaga`lbhāya ca` namo jagha`nyā ya ca` budhni yāya ca`

27 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

nama ḥ so`bhyā ya ca pratisa`ryā ya ca` namo` yāmyā ya ca` kṣemyā ya ca` nama urva`ryā ya ca` khalyā ya ca` nama`ḥ ślokyā ya cā'vasā`nyā ya ca` namo` vanyā ya ca` kakṣyā ya ca` nama ḥ śra`vāya ca pratiśra`vāya ca` nama ā`śuṣe ṇāya cā`śura thāya ca` nama`ḥ śūrā ya cāvabhinda`te ca`

namo va`rmiṇe ca varū`thine ca` namo bi`lmine ca kava`cine ca` nama ḥ śru`tāya ca śrutase`nāya ca || 6||

` ` ` `

` ` ` ` ` `

` ` `

` ` ` ` ` `

` ` ` ` ` `

` ` ` ` ` `

` ` ` `

` ` ` ` ७ namo dundu`bhyā ya cāhana`nyā ya ca` namo dhṛ`ṣṇave ca pramṛ`śāya ca` namo dū`tāya ca` prahi tāya ca` namo niṣa`ṅgiṇe ceṣudhi`mate ca` nama stī`kṣṇeṣa ve cāyu`dhine ca` nama ḥ svāyu`dhāya ca su`dhanva ne ca` nama`ḥ srutyā ya ca` pathyā ya ca` nama ḥ kā`ṭyā ya ca nī`pyā ya ca` nama`ḥ sūdyā ya ca sara`syā ya ca` namo nā`dyāya ca vaiśa`ntāya ca` nama`ḥ kūpyā ya cāva`ṭyā ya ca` namo` varṣyā ya cāva`rṣyāya ca` namo me`ghyā ya ca vidyu`tyā ya ca` nama ī`dhriyā ya cāta`pyā ya ca` namo` vātyā ya ca` reṣmi yāya ca` namo vāsta`vyā ya ca vāstu`pāya ca || 7||

` ` ` ` ` `

` ` ` ` `

` ` `

` ` ` ` ` ` ` ` ` `

` ` `

` ` `

` ` `

28 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` `

` ` `

` ` `

` ` `

` ` ८ nama`ḥ somā ya ca ru`drāya ca` nama stā`mrāya cāru`ṇāya ca` nama ḥ śa`ṅgāya ca paśu`pata ye ca` nama u`grāya ca bhī`māya ca` namo agreva`dhāya ca dūreva`dhāya ca` namo ha`ntre ca` hanī yase ca` namo vṛ`kṣebhyo` hari keśebhyo`

nama stā`rāya` nama śśa`ṁbhave ca mayo`bhave ca` nama ḥ śaṁka`rāya ca mayaska`rāya ca` nama ḥ śi`vāya ca śi`vata rāya ca` nama`stīrthyā ya ca` kūlyā ya ca` nama ḥ pā`ryā ya cāvā`ryā ya ca` nama ḥ pra`tara ṇāya co`ttara ṇāya ca` nama ātā`ryā ya cālā`dyā ya ca` nama`ḥ śaṣpyā ya ca` phenyā ya ca` nama ḥ sika`tyā ya ca pravā`hyā ya ca || 8||

` ` `

` ` `

` ` `

` ` `

` ` `

` `

" ` `

` ` `

` ` `

` ` `

ऊ` `

` ` `

` `

` ` `

` ` ` `

29 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` ` ` ` ` ९ nama iri`ṇyā ya ca prapa`thyā ya ca` nama ḥ `lāya ca` kṣaya ṇāya ca` nama ḥ kapa`rdine ca pula`staye ca` namo` goṣṭhyā ya ca` gṛhyā ya ca` nama`stalpyā ya ca` gehyā ya ca` nama ḥ kā`ṭyā ya ca gahvare`ṣṭhāya ca` namo" hrada`yyā ya ca nive`ṣpyā ya ca` nama ḥ `vyā ya ca raja`syā ya ca` nama`ḥ śuṣkyā ya ca hari`tyā ya ca` namo` lopyā ya cola`pyā ya ca` nama ū`rvyā ya ca sū`rmyā ya ca` nama ḥ pa`rṇyā ya ca parṇaśa`dyā ya ca` namo 'pagu`ramā ṇāya cābhighna`te ca`

nama ākhkhida`te ca prakhkhida`te ca`

namo vaḥ kiri`kebhyo de`vānā` ` hṛda yebhyo` namo vikṣīṇa`kebhyo` namo vicinva`tkebhyo`

nama ānirha`tebhyo` nama āmīva`tkebhya ḥ || 9||

` । ` ` ` ` १०-१ drāpe` andha saspate` dari dra`nnīla lohita | e`ṣāṁ puru ṣāṇāme`ṣāṁ pa śū`nāṁ mā bhermā'ro` mo e ṣā`ṁ kiṁca`nāma mat || 10-1||

` ` ` ` । ` ` ` ` " १०-२ yā te rudra śi`vā ta`nūḥ śi`vā vi`śvāha bheṣajī | śi`vā ru`drasya bheṣa`jī tayā no mṛḍa jī`vase" || 10-2||

` ` ` ` " ` ` ` ` ` ` १०-३ i` `drāya ta`vase kapa`rdine" kṣa`yadvī rāya` prabha rāmahe ma`tim|| yathā na`ḥ śamasa ddvi`pade` catu ṣpade` viśva ṁ pu`ṣṭaṁ grāme a`sminnanā turam || 10-3||

` ` ` ` ।

30 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` ` ` ` ` १०-४ mṛ`ḍā no rudro`ta no` maya skṛdhi kṣa`yadvī rāya` nama sā vidhema te | yacchaṁ ca` yośca` manu rāya`je pi`tā tada śyāma` tava rudra` praṇī tau || 10-4||

` ` - ` । ` ` ` ` ` १०-५ mā no ma`hānta mu`ta mā no arbha`kaṁ mā na` ukṣa nta-mu`ta mā na ukṣi`tam | mā no 'vadhīḥ pi`taraṁ` mota mā`tara ṁ pri`yā mā na sta`nuvo rudra rīriṣaḥ || 10-5||

` ` ` ` ` । ` ` - ` १०-६ māna sto`ke tana ye` mā na` āyu ṣi` mā no` goṣu`

mā no` aśve ṣu rīriṣaḥ | vī`rānmā no rudra bhāmi`to'va dhī-rha`viṣma nto`

nama sā vidhema te || 10-6||

` ` ` ` ` ` । ` ` ` " १०-७ ā`rātte go`ghna u`ta pū ruṣa`ghne kṣa`yadvī rāya su`mnama`sme te astu | rakṣā ca no` adhi ca deva brū`hyadhā ca naḥ`

śarma yaccha dvi`barhā"ḥ || 10-7||

` ` - ` । ` ` ` ` " १०-८ stu`hi śru`taṁ ga rta`sada`ṁ yuvā naṁ mṛ`ganna bhī`ma-mu paha`tnumu`gram | mṛ`ḍā ja ri`tre ru dra` stavā no a`nyante a`smanniva pantu` senā"ḥ || 10-8||

31 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` ` । ` ` ` ` `

१०-९ pari ṇo ru`drasya he`tirvṛ ṇaktu` pari tve`ṣasya durma`tira ghā`yoḥ | ava sthi`rā ma`ghava dbhyastanuṣva` mīḍhva sto`kāya` tana yāya mṛuḍaya || 10-9||

` ` । ` ` ` ` ` `

` ` ` १०-१० mīḍhu ṣṭama` śiva tama śi`vo na ḥ su`manā bhava | pa`ra`me vṛ`kṣa āyu dhanni`dhāya` kṛtti`ṁ vasā na` āca ra` pinā ka`ṁ bibhra`dāga hi || 10-10||

` ` । ` ` ` १०-११ viki rida` vilo hita` nama ste astu bhagavaḥ | yāste sa`hasra he`tayo`nyama`smanniva pantu` tāḥ || 10-11||

` ` ` । ` ` ` १०-१२ sa`hasrā ṇi sahasra`dhā bā hu`vostava he`taya ḥ | tāsā`mīśā no bhagavaḥ parā`cīnā` mukhā kṛdhi || 10-12||

` ` ` ` " । ` ` ११-१ sa`hasrā ṇi sahasra`śo ye ru`drā adhi` bhūmyā"m | teṣā sahasrayoja`ne'va`dhanvā ni tanmasi || 11-1||

` ` " ` ११-२ ` " ` ` ` ११-३ ` ` ` ११-४ ` ` ` ११-५ ` ` ` ११-६ ` ` ` ११-७

32 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

` ` ` ११-८ ` ` ` ११-९ ` ` ` ` ` - ` ` ११-१० ` ` ` " ` ` ` ` ` ` `

` ` ` ` ` ` ` ` ` `

` ११-११ a`smin ma ha`tya rṇa`ve"'ntari kṣe bha`vā adhi || 11-2|| nīla grīvāḥ śiti`kaṇṭhā"ḥ śa`rvā a`dhaḥ kṣa māca`rāḥ || 11-3|| nīla grīvāḥ śiti`kaṇṭhā` diva ru`drā upa śritāḥ || 11-4|| ye vṛ`kṣeṣu sa`spiṁja rā` nīla grīvā` vilo hitāḥ || 11-5|| ye bhū`tānā`madhi patayo viśi`khāsa ḥ kapa`rdina ḥ || 11-6|| ye anne ṣu vi`vidhya nti` pātre ṣu` piba to` janān || 11-7|| ye pa`thāṁ pa thi`rakṣa ya ailabṛ`dā ya`vyudha ḥ || 11-8|| ye tī`rthāni pra`cara nti sṛ`kāva nto niṣa`ṅgiṇa ḥ || 11-9|| ya e`tāva ntaśca` bhūyā saśca` diśo ru`drā vi tasthi`re teṣā sahasra-yoja`ne'va`dhanvā ni tanmasi || 11-10|| namo ru`drebhyo` ye pṛ thi`vyāṁ ye"'ntari kṣe`

ye di`vi yeṣā`manna`ṁ vāto va`rṣamiṣa va`stebhyo` daśa` prācī`rdaśa dakṣi`ṇā daśa pra`tīcī`rdaśodī cīrdaśo`rdhvāstebhyo`

nama`ste no mṛḍayantu` te yaṁ dvi`ṣmo yaśca no` dveṣṭi` taṁ vo` jambhe dadhāmi || 11-11||

` ` । ` ` ` - ` " १ trya ṁbakaṁ yajāmahe suga`ndhiṁ pu ṣṭi`vardha nam | u`rvā`ru`kami va` bandha nānmṛ`tyo-rmu kṣīya` mā'mṛtā"t || 1||

` ` ` ` ` ` `

` ` २ yo ru`dro a`gnau yo a`psu ya oṣa dhīṣu`

yo ru`dro viśvā` bhuva nā''vi`veśa` tasmai ru`drāya` namo astu || 2||

` ` ` ` ` ।

33 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

" ` " ` ` " ३ tamu ṣṭu`hi` yaḥ svi`ṣuḥ su`dhanvā` yo viśva sya` kṣaya ti bheṣa`jasya | yakṣvā"ma`he sau"mana`sāya ru`draṁ nabho"bhirde`vamasu raṁ duvasya || 3||

` ` ` । ` " ` " ` ` ४ a`yaṁ me` hasto` bhaga vāna`yaṁ me` bhaga vattaraḥ | a`yaṁ me" vi`śvabhe"ṣajo` `vābhi marśanaḥ || 4||

` ` ` ` ` ` । ` ` ` । " ५ ye te sa`hasra ma`yuta`ṁ pāśā` mṛtyo` martyā ya` hanta ve | tān ya`jñasya mā`yayā` sarvā`nava yajāmahe | mṛ`tyave` svāhā mṛ`tyave` svāhā" || 5||

` । ` । " ` ६ ` oṁ namo bhagavate rudrāya viṣṇave mṛtyu rme pā`hi | prāṇānāṁ granthirasi rudro mā viśā`ntakaḥ | tenānnenā"pyāya`sva || 6|| namo rudrāya viṣṇave mṛtyu rme pā`hi

` ` || oṁ śānti`ḥ śānti`ḥ śānti ḥ ||

34 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA

35 CHINMAYA MISSION DFW – DWADASA JYOTIRLINGA 2011- STOTRAMALA