Transcript
Page 1: vaacaMyama:. vaa@yaM sa%yaM ip`yaihtM ca yat\. svaaQyaayaaByasanaM caOva vaa=\mayaM tp ]cyato.. [it (Bagavad\gaIta.17.15). Bai+kavyao vanavaaisanaaM ramaadInaaM BaarWajadXa-navaNa

1

XabdivamaXa-: - Kcp`%yayaantXabdanaamavalaaoknama\.

Da. iva. Aar\. manaaoja:, ]pinadoXak:, icanmayaXaaoQasaMsqaanama\

vaacaMyama:.

vaacaMyamaao naama maaOnava`tI. Aqa maaOnamaBaaYaNaima%yamar:. maunao: kma- Baavaao vaa maaOnama\. du:KoYvanauiWgnamanaa: sauKoYau

ivagatspRh:. vaItragaBayak/aoQa: isqatQaImau-inarucyato (Bagavad\gaIta.2.57) [it gaItakarao@%yaa isqarica<ao

vaItragaadaO manvai~ivaYNauharItaidYau mauinaXabd: p`yaujyato. tWdacaarao maaOnama \. Xaas~ivaiht: sa=\klpivaXaoYaao

va`tma\. maaOnaM va`tmasyao%yaqa-:. ‘vaaica yamaao va`to’ (3.2.40) [it saU~oNa vaa@Cbdo kma-Nyauppdo ‘yama ]prmao’

(Bvaa.984) [%yasmaawatao: Kcp`%yayaao ivaQaIyato va`to gamyamaanao. vaacaM yacCit inayamayatIit vaacaMyamaao maaOnava`tI.

vaacaao inayamanamaip tp [it gaItakarao vadit - AnauWogakrM vaa@yaM sa%yaM ip`yaihtM ca yat\. svaaQyaayaaByasanaM caOva

vaa=\mayaM tp ]cyato.. [it (Bagavad\gaIta.17.15).

Bai+kavyao vanavaaisanaaM ramaadInaaM BaarWajadXa-navaNa-naap`sa=\gaaduwRtmaudahrNamavalaaokyantu. vaacaMyamaana\

sqaiNDlaXaaiyanaXca yauyauxamaaNaanainaXaM maumauxaUna\. AQyaapyantM ivanayaa%p`Naomau: pd\gaa BarWajamauinaM saiXaYyama\.. [it

(Bai+kavyama\ 3.41). to pdatyaao ramaadya: iXaYyaO: sah vat-maanaM vaacaMyamaana\ = maaOnava`tana\ BaUXaaiyanaao

yaaogaaByaasainaYzana\ maaoxaaiBalaaiYaNa: pazyantM BarWajamauinaM ivanayaona p`Namaint smaoit Baava:. ‘vaacaMyamapurndraO ca’

(6.3.69) [it inapatnaat\ pUva-pdsya Amantta.

kXcana sandoh:, maumauxaUNaaM maaOnava`tpalanao ikM p`yaaojanama\ ? EaUyatama\. laaokvyavaharo XabdmaivaYayaIkR%ya &anamaova

naastI%yaiBap`Oit, ‘na saao|ist p`%yayaao laaoko ya: XabdanaugamaadRto. Anauivawimava &anaM sava -M Xabdona Baasato..’ [it

vaa@yapdIyakar: (ba`*makaNDma\.124). tqaa GaTpTaidvya@tInaaM vyavaharivaYayatayaa: &apkM Xabda

BavantI%yaiBap`Oit ‘Aqa -p`vaRi<at%vaanaaM Xabda eva inabanQanaimait (ba`*makaNDma\.13). Aqa-gatjaait: =

GaT%vapT%vaadya: vaacyaa, Xabdgatjaait: = GaTXabd%vapTXabd%vaadya: vaaicaka. tqaa ca Xabd&anaaQaInama\

Aqa-&anama\. At: XabdanaaM p`aQaanyama\ [%yaiBap`o%yaah ‘yaqaaqa -jaatya: savaa-: XabdakRitinabanQanaa:’ [it

(ba`*makaNDma\.15). evaM vaacyavaacakBaavaapnnasya naama$pa%maksya inaiKlap`pHcasya janmaaidinayaaimaka maa~a$pa

ivavat-Xai@t: saUxmavaagaa%makoYau AiQaiYzta [%yaiBap`Oit ‘XabdoYvaovaaiEata Xai@tiva -Xvasyaasya inabainQanaI’ [it

(ba`*makaNDma\.119). tdupYTmBak$poNa saMsaar: Xabdadova jaat [it vaod&a: jaanaint [%yaah ‘Xabdsya

pirNaamaao|yaima%yaamnaayaivadao ivadu:’ [it (ba`*makaNDma\.121). [dM kt-vyaimait inayaaogaaidsaklavyavahara:

XabdinabanQanaa: [%yaiBap`o%yaah ‘[itkt -vyata laaoko savaa- XabdvyapaEayaa’ [it (ba`*makaNDma\.122).

Aqaa-d\ krcarNaaidiBa: baa(krNaOrnauiYztsya tqaa caxauraidiBairind`yaO: Eautsya dRYTsya spRYTsya AaGa`atsya

risatsya vaa KlvaiBavyai@t: vaacaa ik/yato. vaaica inaruwo [ind`yaaqa-sainnakYao- sa%yaPyaiBavya@taO kayaa-Baavaa%k/maoNa

ttao baa(vyaaparainnavaR<a: puruYa: BaUyasaa ekaga`tyaa Aa%masaaxaa%karaya yatto. Atao vaagvyaaparsyaova

tinnaraoQasyaaip mah%p`yaaojanaM vat-to.

Page 2: vaacaMyama:. vaa@yaM sa%yaM ip`yaihtM ca yat\. svaaQyaayaaByasanaM caOva vaa=\mayaM tp ]cyato.. [it (Bagavad\gaIta.17.15). Bai+kavyao vanavaaisanaaM ramaadInaaM BaarWajadXa-navaNa

2

tdastama\. vaacaMyamaXabdsya p`yaaogamanya~ dRXyatama\. Bai+kavyao ramalaxmaNayaao: hnaUmata sa=\gamaao vaNya-to. t~

sauga`Ivasa#yaM laaBaayaoit hnaUmaana\ vadit. vaacaMyamaao|hmanaRto sa%yamaotd\ ba`vaIima to. eih sava-MsahM ima~M sauga`IvaM kuru

vaanarma\.. [it (Bai+kavyama\ 6.102).

vaailasauga`Ivayaao: vaOranaukqanaM yanmayaa~ ivavaRtM t%sava-M sa%yama\. At: sava-MsahM sauga`IvaM vaanarM ima~M kuru [it Baava:.

p`agvat\ ‘vaacaMyamapurndraO ca’ (6.3.69) [%yamant%vaM inapa%yato. kao|yaM sava-MsahXabdao maQyao Eaut:

Kcp`%yayaantvad\Baait. sa%yaM, tiWYayao Aga`o ivaXadM vaxyaama:.

rGauvaMXao sautIxNamaunao: tpstPyatao vaNa-naap`sa=\gao. vaacaMyama%vaa%p`NaitM mamaOYa kmpona ikiHca%p`itgaR( maUQna-:. dRiYTM

ivamaanavyavaQaanamau@taM puna: sahsa`aica-iYa sainnaQa<ao.. [it (rGauvaMXama\ 13.44). eYa: sautIxNa: vaacaMyamaao =

maaOnava`tI. mama p`NaitM ikiHcanmaUQna-: kmpona pitgaR( ivamaanaona yad\ vyavaQaanaM = itraoQaanaM tsmaanmau>aM dRiYTM puna:

sahsa`aica-iYa = saUyao- sainnaQa<ao = samya=\inaQa<a [%yaqa-:.

Kcp`%yayaantXabda: kitcana ivaVnto. kitpyaOrudahrNaO: toYaaM sva$pM t%p`yaaogaHcaavagantuM Xaxyaama:. AtstoYaaM

p`%yaokoYaaM ivaYayao [-YadIYa%p`stUyaaga`o sarama:.


Top Related