Transcript
Page 1: Nitya Parayana Slokas - Vaidika · PDF fileNitya Parayana Slokas prabhaata SlOkaM karaagrE vasatE lakShmeeH karamadhyE saraswatee | karamoolE sthitaa gauree prabhaatE karadarSanam

Nitya Parayana Slokas

prabhaata SlOkaM

karaagrE vasatE lakShmeeH karamadhyE saraswatee |

karamoolE sthitaa gauree prabhaatE karadarSanam ||

prabhaata bhoomi SlOkaM

samudra vasanE dEvee parvata stana maMDalE |

viShNupatni namastubhyaM, paadasparSaM kShamasvamE ||

sooryOdaya SlOkaM

brahmasvaroopa mudayE madhyaahnEtu mahESvaram |

saahaM dhyaayEtsadaa viShNuM trimoortiMca divaakaram ||

snaana SlOkaM

gaMgE cha yamunE chaiva gOdaavaree saraswatee

narmadE siMdhu kaavEree jalEsmin sannidhiM kuru ||

bhasma dhaaraNa SlOkaM

SreekaraM cha pavitraM cha SOka nivaaraNam |

lOkE vaSeekaraM puMsaaM bhasmaM tryailOkya paavanam ||

bhOjana poorva SlOkaM

brahmaarpaNaM brahma haviH brahmaagnau brahmaNaahutam |

brahmaiva tEna gaMtavyaM brahma karma samaadhinaH ||

ahaM vaiSvaanarO bhootvaa praaNinaaM dEha-maaSritaH |

praaNaapaana samaayuktaH pachaamyannaM chaturvidham ||

tvadeeyaM vastu gOviMda tubhyamEva samarpayE |

gRuhaaNa sumukhO bhootvaa praseeda paramESvara ||

bhOjanaanaMtara SlOkaM

agastyaM vainatEyaM cha SameeM cha baDabaalanam |

aahaara pariNaamaarthaM smaraami cha vRukOdaram ||

Page 1 of 4

Vaidika Vignanam (http://www.vignanam.org)

Page 2: Nitya Parayana Slokas - Vaidika · PDF fileNitya Parayana Slokas prabhaata SlOkaM karaagrE vasatE lakShmeeH karamadhyE saraswatee | karamoolE sthitaa gauree prabhaatE karadarSanam

saMdhyaa deepa darSana SlOkaM

deepaM jyOti parabrahma deepaM sarvatamOpaham |

deepEna saadhyatE sarvaM saMdhyaa deepaM namOstutE ||

nidraa SlOkaM

raamaM skaMdhaM hanumantaM vainatEyaM vRukOdaram |

SayanE yaH smarEnnityam duswapna-stasyanaSyati ||

kaarya praaraMbha SlOkaM

vakratuNDa mahaakaaya sooryakOTi samaprabhaH |

nirvighnaM kuru mE dEva sarva kaaryEShu sarvadaa ||

gaayatri maMtraM

OM bhoorbhuvassuvaH | tathsa'viturvarE''NyaM |

bhargO' dEvasya' dheemahi | dhiyO yO na'H prachOdayaa''t ||

hanuma stOtraM

manOjavaM maaruta tulyavEgaM jitEndriyaM buddhimataaM variShTam |

vaataatmajaM vaanarayoodha mukhyaM SreeraamadootaM shirasaa namaami ||

buddhirbalaM yaSodhairyaM nirbhayatva-marOgataa |

ajaaDyaM vaakpaTutvaM cha hanumat-smaraNaad-bhavEt ||

Sreeraama stOtraM

Sree raama raama raamEtee ramE raamE manOramE

sahasranaama tattulyaM raama naama varaananE

gaNESa stOtraM

SuklaaM baradharaM viShNuM SaSivarNam chaturbhujam |

prasannavadanaM dhyaayEt sarva vighnOpaSaaMtayE ||

agajaanana padmaarkaM gajaanana maharniSam |

anEkadaMtaM bhaktaanaa-mEkadaMta-mupaasmahE ||

Siva stOtraM

trya'MbakaM yajaamahE sugandhiM pu'ShTivardha'nam |

urvaarukami'va baMdha'naan-mRutyO'r-mukSheeya maamRutaa''t ||

guru SlOkaM

Page 2 of 4

Vaidika Vignanam (http://www.vignanam.org)

Page 3: Nitya Parayana Slokas - Vaidika · PDF fileNitya Parayana Slokas prabhaata SlOkaM karaagrE vasatE lakShmeeH karamadhyE saraswatee | karamoolE sthitaa gauree prabhaatE karadarSanam

gururbrahmaa gururviShNuH gururdEvO mahESwaraH |

guruH saakShaat parabrahmaa tasmai Sree guravE namaH ||

saraswatee SlOkaM

sarasvatee namastubhyaM varadE kaamaroopiNee |

vidyaaraMbhaM kariShyaami siddhirbhavatu mE sadaa ||

yaa kuMdEMdu tuShaara haara dhavaLaa, yaa Subhra vastraavRutaa |

yaa veeNaa varadaMDa maMDita karaa, yaa SwEta padmaasanaa |

yaa brahmaachyuta SaMkara prabhRutibhir-dEvaiH sadaa poojitaa |

saa maam paatu saraswatee bhagawatee niSSEShajaaDyaapahaa |

lakShmee SlOkaM

lakShmeeM kSheerasamudra raaja tanayaaM SreeraMga dhaamESwareem |

daaseebhoota samasta dEva vanitaaM lOkaika deepaaMkuraam |

SreemanmaMdha kaTaakSha labdha vibhava brahmEMdra gaMgaadharaam |

tvaaM trailOkyakuTuMbineeM sarasijaaM vaMdE mukuMdapriyaam ||

vEMkaTESvara SlOkaM

SriyaH kaaMtaaya kaLyaaNanidhayE nidhayErthinaam |

Sree vEMkaTa nivaasaaya Sreenivaasaaya maMgaLam ||

dEvee SlOkaM

sarva maMgala maaMgalyE SivE sarvaartha saadhikE |

SaraNyE tryaMbakE dEvi naaraayaNi namOstutE ||

dakShiNaamoorti SlOkaM

guravE sarvalOkaanaaM bhiShajE bhavarOgiNaam |

nidhayE sarvavidyaanaaM dakShiNaamoortayE namaH ||

aparaadha kShamaapaNa stOtraM

aparaadha sahasraaNi, kriyaMtEharniSaM mayaa |

daasOya miti maaM matvaa, kShamasva paramESvara ||

karacharaNa kRutaM vaa karma vaakkaayajaM vaa

SravaNa nayanajaM vaa maanasaM vaaparaadham |

vihita mavihitaM vaa sarvamEtat kShamasva

Siva Siva karuNaabdhE Sree mahaadEva SaMbhO ||

Page 3 of 4

Vaidika Vignanam (http://www.vignanam.org)

Page 4: Nitya Parayana Slokas - Vaidika · PDF fileNitya Parayana Slokas prabhaata SlOkaM karaagrE vasatE lakShmeeH karamadhyE saraswatee | karamoolE sthitaa gauree prabhaatE karadarSanam

kaayEna vaachaa manasEMdriyairvaa

buddhyaatmanaa vaa prakRutEH svabhaavaat |

karOmi yadyatsakalaM parasmai naaraayaNaayEti samarpayaami ||

bauddha praarthana

buddhaM SaraNaM gacCaami

dharmaM SaraNaM gacCaami

saMghaM SaraNaM gacCaami

SaaMti maMtraM

asatOmaa sadgamayaa |

tamasOmaa jyOtirgamayaa |

mRutyOrmaa amRutaMgamayaa |

OM SaaMtiH SaaMtiH SaaMtiH

sarvE bhavantu sukhinaH sarvE santu niraamayaaH |

sarvE bhadraaNi paSyantu maa kaSchidduHkha bhaagbhavEt ||

OM saha naa'vavatu | sa nau' bhunaktu | saha veerya'M karavaavahai |

tEjasvinaavadhee'tamastu maa vi'dviShaavahai'' ||

OM SaaMtiH SaaMtiH SaaMti'H ||

viSESha maMtraaH

paMchaakShari - OM namaSSivaaya

aShTaakShari - OM namO naaraayaNaaya

dvaadaSaakShari - OM namO bhagavatE vaasudEvaaya

Web Url: http://www.vignanam.org/veda/nitya-parayana-slokas-plainenglish.html

Page 4 of 4

Vaidika Vignanam (http://www.vignanam.org)


Top Related