Transcript
Page 1: Nityashodashikarnava With Setubandha - Transliteration

oṃ tatsadbrahmaṇe namaḥ |

vāmakeśvaratantrāntargatanityāṣoḍaśikārṇavaḥ

śrībhāskararāyonnītasetubandhākhyavyākhyānasahitaḥ |

tatra prathamo viśrāmaḥ |

śrīgambhīravipaścitaḥ piturabhūdyaḥ konamāmbodare

vidyāṣṭādaśakasya marmabhi(vi)dabhūdyaḥ śrīnṛsiṃhād guroḥ |

yaśca śrīśivadattaśuklacaraṇaiḥ pūrṇābhiṣikto'bhavat

sa tretā tripurā trayīti manute tāmeva nāthatrayīm || 1 ||

vāmakeśvaratantrasthe nityāṣoḍaśikārṇave |

pūrvottaracatuḥśatyau vyācaṣṭe bhāskaraḥ sudhīḥ || 2 ||

nityāṣoḍaśikārṇavanāmani tantre śivaikaparatantre |

atigahane phaṇipaṭale spanditumapi kaḥ kṣamo manujaḥ || 3 ||

yadyapyevamathāpi tu pūrvācāryaiḥ pradarśitaṃ setum |

dṛḍhabandhairuddhartuṃ gurubhaktyaiva pravartito'smi balāt || 4 ||

nityāṣoḍaśikāmbhodheḥ paraṃ pāraṃ yiyāsavaḥ | viśrāmairaṣṭabhiryuktaṃ setubandhaṃ bhajantvimam || 5 ||

ā prācaḥ kāmarūpāddruhiṇasutanadaplāvitādā pratīco

gāndhārātsindhusārdrādrapuvaracari(raci)tādā ca setoravācaḥ |

ā kedārādudīcastuhinagahanataḥ santi vidvatsamājā

ye ye tāneṣa yatnaḥ sukhayatu samajānkaścamatkartumīṣṭe || 6 ||

iha khalu nikhilajanābhilaṣaṇīyaṃ sukhameva puruṣārthaṃ | tacca

kṛtrimamakṛtrimaṃ ceti dvividhaṃ krameṇa

kāmamokṣapadābhyāmabhilapyate | tadubhayasādhanatvāddharmo

dharmasādhanatvādartho'pi sarvābhilaṣita eveti parasparaṃ

taratamamāvāpannā api puruṣairarthyamānatvāviśeṣāccatvāro'pi p. 2)

puruṣārthā eva | yattu svavimarśaḥ puruṣārtha iti kalpasūtraṃ

Page 2: Nityashodashikarnava With Setubandha - Transliteration

tanmokṣasyaivākṛtrimasukhatvānmukhyatvābhiprāyeṇetyaviruddham

| te ca tādṛśajñānavijñānasādhyāḥ tāni ca

tādṛśatādṛśacittaikasādhyāni | citteṣu tādṛśatvaṃ tu

śuddhitāratamyāt | tataśca vividhakarmaparipākāyattavividhacittaśālino

janānanujighṛkṣuḥ paramakāruṇiko bhagavānparameśvaraḥ parasparavilakṣaṇā api sākṣātparamparayā vā

paramapuruṣārthaikaprayojanikā vidyāḥ pravartayāmāsa | tathā ca śrutiḥ īśānaḥ sarvavidyānām | yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai

vedāṃśca prahiṇoti tasmai | atra cakārāditaravidyāsamuccayaḥ |

tasmai vedānpurāṇāni dattavānagrajanmane | ityupabṛṃhaṇadarśanāt |

smṛtirapi - aṣṭādaśānāmetāsāṃ vidyānāṃ bhinnavartmanām ||

ādikartā kaviḥ sākṣācchūlapāṇiriti śrutiḥ |

tataśca jagadāptaparamaśivapraṇītatvāviśeṣeṇa sarvāsāṃ

vidyānāmadhikāribhedena prāmāṇyameveti spaṣṭaṃ sūtasaṃhitādau |

adhikāraśca yathā nāstikānāmevā'rhatādidarśaneṣu traivarṇikādereva

vaidikamārgeṣviti puruṣabhedenaiva vyavasthitastathaikasyāpi puruṣasya

cittaśuddhitāratamyādapi kaścidvyavasthitaḥ | varṇabhedenevā'śramabhedenāpi dharmavyavasthādarśanāt | evaṃ ca

yāni tattadvidyāpraśaṃsakāni vacanāni tāni tattadadhikāriṇaṃ pratyeva

pravartakāni | yāni ca tannindakāni tāni tattadanadhikāriṇaṃ prati

nivartakāni | na punarnahi nindānyāyena vidheyastāvakāni |

atibālyadaśāyāṃ bālakrīḍanake pravartayatāmeva pitrādīnāṃ

tasyaivādhyayanādhikāre tādṛśakṛīḍāyāṃ tāḍanakartṛtvadarśanāt |

tadayaṃ mathito'rthaḥ jātamātrasya traivarṇikasya puruṣasya

krīḍādhikāre nivṛtte'kṣarābhyāsaḥ | tataśchandobhāṣājñānārthaṃ

kāvyādhyayane pravartakānyadoṣaṃ

guṇavatkāvyamityādīnyagnipurāṇavacanāni | vyutpannasya tu

kāvyālāpāṃśca varjayediti niṣedhaḥ | kāvyādhyayanajanyaprayojanasya

jātatvenottarabhūmikāyāmevādhikārāttāṃ vihāya

pūrvabhūmikāyāmevā'yuḥ kṣapayato'niṣṭaṃ bhavatīti tadarthaḥ | tato

dehādyatiriktatvenā'tmano jñānārthaṃ nyāyaśāstrādhyayane vidhiḥ śuṅgenā'tmānamanvicchetyādiḥ | śuṅgaṃ

!!p. 3) heturavayasamudāyātmakanyāya iti yāvat |

dehādibhinnatvenā'muṣmikayātāyātakṣamatayā'tmani jñāte tu

tādṛśaphalakakarmasvadhikārādānvīkṣikīṃ tarkavidyāmanurakto

nirarthikāmityādayo niṣedhāḥ pūrvabhūmikāṃ niṣedhanti |

Page 3: Nityashodashikarnava With Setubandha - Transliteration

dharmamevā'caretprājña ityādividhaya uttarabhūmikāyāṃ pravartayanti |

tadupayogitvena pūrvamīmāṃsāyā vede karmakāṇḍasya cādhyayanaṃ

tena dharmārthakāmeṣu sādhiteṣu caturthapuruṣārthalipsayā

pūrvabhūmikātyāgāya nāstyakṛtaḥ kṛteneti karmanindā | etāśca sarvā

ajñānabhūmikā ityucyate | etāḥ parasparāntarbhāvena saptaiveti

vasiṣṭhaḥ | etaduttarāstu jñānabhūmikāḥ | atha tadvijñānārthaṃ sa

gurumevābhigacchedātmā vā are draṣṭavya ityādayo brahmajñānavidhaya

uttarabhūmikāpravartakāḥ | uttarabhūmikāstu bahvya iti kecit |

vadanti bahubhedena jñānino yogabhūmikāḥ | iti vacanāt |

saptaiveti tu bhagavānvasiṣṭhaḥ | avabodhaṃ vidurjñānaṃ tadidaṃ

sāptabhūmikamityukteḥ | tannāmāni vividiṣā vicāraṇā tanumānasā

sattvāpatīrasaṃsaktiḥ padārthābhāvinī turyageti | tallakṣaṇāni tu

vāsiṣṭhe jñānaśāstre draṣṭavyāni [draṣṭavbāni] | tadupayogitayā ca

veda upaniṣatkāṇḍasyottaramīmāṃsāyāścādhyayanam |

brahmajñānaṃ ca dvividhaṃ śābdamaparokṣānubhavarūpaṃ ca |

śāstradṛṣṭirgurorvākyaṃ tṛtīyaḥ svātmaniścayaḥ | antargataṃ tamaśchettuṃ śābdo bodhonahi kṣamaḥ || ityādijñāpakāt |

tena śābdabhūmikālāmottaraṃ tatrā'yuṣkṣapaṇaniṣedhārthāḥ pāṇḍityānnirvidya bālyena tiṣṭhāsedityādayaḥ | saptabhūmikāntargatadvitīyatṛtīyayośca madhye bhaktirūpaikā mahatī

bhūmikā tadupayogitvena bhaktimīmāṃsādhyayanam | bhaktiśca

pañcamabhūmikāntamanuvartate |

tallāmottaramaparokṣānubhavarūpaṣaṣṭhabhūmikālābhaḥ | saiva ca

jīvanmuktiḥ | tadavyavahitottarameva ca videhakaivalyaṃ jñānādeva tu

kaivalyamityatra jñānapadasyānubhavaparatvāt | nyāyādiśāstreṣu

svasvabhūmikālābhamātreṇa mokṣaproptivarṇanaṃ

tūttarottarabhūmikānāmapahnavenaiva | puruṣārthaprāptau

vilambaśaṅkayā pravṛttyabhāvanirāsena tasyādoṣatvāt | yāni ca

karmaṇaiva hi saṃsiddhiḥ, yamevaiṣa

p. 4) vṛṇute tena labhya ityādīni vacanāni teṣvevakāraḥ svasvabhūmikāsādhya uttarabhūmikādhikārarūpaphale

sādhanāntaranirāsārtho na punaruttarabhūmikābhāvabodhakaḥ | jñānādeva tvityatra tvanubhavātparataḥ sādhanāntararūpāyā

Page 4: Nityashodashikarnava With Setubandha - Transliteration

bhūmikāyā abhāvāttadabhāvabodhaka eveti sarveṣāṃ

tattadvidyāpravartakānāmṛṣīṇāṃ na mitho virodhaḥ | etāsāṃ ca

bhūmikānāmekaikasyā avāntarabhūmikā api bhūyasya

eveyattayā'pariccheyā buddhimadbhiranubhavaikavedyāḥ santyeva |

taduktam - ityavasthā mayā proktāḥ saptājñānasya rāghava |

ekaikā śatasaṃkhyā'tra nānāvibhavarūpiṇī || iti |

evamanekāsu bhūmikāsvekaikā'pi bahubhirjanmabhireva sādhyate |

tadevamaparimitairjanmabhirmahatā prayatnena parabrahmaṇaḥ śābdatattvaniścayabhūmikāparyantaṃ krameṇa sanyagārūḍhasya

saṃsāre nātyantamāsaktirnāpi dṛḍho nirveda ityākārikā vilakṣaṇā cittaśuddhiḥ saṃpadyate | so'yaṃ bhaktimārge'dhikārī |

na nirviṃṇṇo nacā'sakto bhaktiyogo'sya siddhidaḥ |

iti vacanāt |

sā ca bhaktirdvividhā - gauṇī parā ceti | tatrā'dyā saguṇasya brahmaṇo

dhyānārcanajapanāmakīrtanādirupā saṃbhavatsamuccayikā |

parabhaktistvetajjanyānurāgaviśeṣarūpā | ādyāyā api

bahavo'vāntarabhūmikāḥ | tāsu prathamā yoṣāmagniṃ

dhyāyītetyādibhāvanāsiddhiḥ | dvitīyā mano

brahmetyupāsītetyādivihitopāstiḥ | tṛtīyā tvīśvaropāstiḥ | īśvarasyāpi

sūryagaṇeśaviṣṇurudraparaśivaśaktibhedena

bahuvidhatvāttattadupāstayo'pi bhinnā eva bhūmikāḥ | śaktirapi

cchāyāvallabhālakṣmyādibhedenānantavidhaiva | anena krameṇaitā

bhūmikā anantairjanmabhirārūḍhasya paścātripurasundaryāṃ

gauṇabhaktyudayastatra samyaṅnirūḍhasya tasyāṃ parabhaktyudayā iti

sthitiḥ |

śaivavaiṣṇavadaurgārkagāṇapatyādikaiḥ kramāt |

mantrairviśuddhacittasya kaulajñānaṃ prakāśate ||

p. 5) sarvebhyaścottamā vedā vedebhyo vaiṣṇavaṃ param |

vaiṣṇavāduttamaṃ śaivaṃ śaivāddakṣiṇamuttamam ||

dakṣiṇāduttamaṃ vāmaṃ vāmātsiddhāntamuttamam |

siddhāntāduttamaṃ kaulaṃ kaulātparataraṃ nahi || iti vacanāt ||

Page 5: Nityashodashikarnava With Setubandha - Transliteration

anyānyapīdṛśe bhūmikākrame mūlabhūtāni vacanāni bahūni

lekhyānyapi vistarabhayānna likhitāni | katicittu saubhāgyabhāskare

pradarśitānyasmābhiḥ | śrīmahātripurasundaryāśca gauṇīṃ bhaktiṃ

setikartavyatākāṃ nirūpayitumaidaṃparyeṇa sundarītāpanīpañcakaṃ

bhāvanopaniṣatkaulopaniṣadguhyopaniṣanmahopaniṣaccetyādayo

vedaśirobhāgāḥ pravṛttāḥ | vede ca pūrvakāṇḍasya

śeṣabhūtatayā'śvalāyanādikalpasūtrāṇāṃ manvādismṛtīnāṃ ca

pravṛttivadupaniṣatkāṇḍaśeṣatvena paraśurāmādikalpasūtrāṇāṃ

yāmalāditantrāṇāṃ ca pravṛttiḥ | purāṇānāṃ tu kāṇḍadvayaṃ

pratyapi śeṣatvena pravṛttiḥ | tataśca smṛtitantrapurāṇānāṃ

vedamūlakatvenaiva prāmāṇyam | ye ca

pratyakṣaśrutiviruddhāstattadekadeśāsteṣāṃ virodhādhikaraṇanyāyena

yāvanmūlaśnutidarśanamananuṣṭhānalakṣaṇamaprāmāṇyam | yāni tu

sarvāṃśenāpi vedaviruddhānyeva kānicitantrāṇi pāśupataviśeṣapāñcarātraviśeṣādīni tāni nedṛśīṃ

bhūmikāmārūḍhasya | api tu śrautasmārtakarmabhūmikādhikāriṇa eva

kenacitpāpena tataścyutau teṣvadhikāraḥ |

ata eva -pāñcarātraṃ bhāgavataṃ tathā vaikhānasābhidham ||

vedabhraṣṭānsamuddiśya kamalāpatiruktavān ||

ityādinā katipayānāmeva parigaṇanamupapadyate |

tena - śrutibhraṣṭaḥ śrutiproktaprāyaścitte bhayaṃ gataḥ | krameṇa śrutisiddhyarthaṃ manuṣyastantramāśrayet ||

ityatra tantrasāmānyapadaṃ tādṛśaviśeṣaparam |

patyurasāmañjasyādityadhikaraṇamapi tādṛśatantraparameva | yāni tu

rāmakṛṣṇanṛsiṃharudraparaśivasundaryādyupāsanābodhakānyagastyādi

tantrāṇi tanmūlabhūtānāṃ rāmatāpanyādyupaniṣadāṃ

pratyakṣatvādeva

p. 6) teṣāṃ nāprāmāṇyaśaṅkākalaṅkāvakāśaḥ | tatra

sundaryupāstistāvaddvividhā | bahiryāgāntaryāgabhedāt | antaryāgo'pi

trividhaḥ - sakalaḥ sakalaniṣkalo niṣkalaśceti | tenaitāścatasro bhūmikāḥ | pūrvapūrvabhūmikārūḍhasyaivottarottarabhūmikāyāmadhikāraḥ pūrvavat | ye tu bahiryāgasya bhedāḥ kevalo yāmalo

miśraścakrayugvīrasaṃkara iti pañcoktā abhigamanādayo

daurvodhyādayaśca pañca pañca tantrabhedenoktāstairbhedairviśiṣṭo

Page 6: Nityashodashikarnava With Setubandha - Transliteration

bahiryāgaḥ sarvopyekaiva bhūmikā deśakālaśaktyādibhedamātreṇaiva

teṣāṃ vyavasthā na punaścittaśuddhibhedena | bhūmikābhede

cittaśuddhitāratamyarayaiva niyāmakatvāt | evaṃ ca sundarītantreṣvapi

yāni kulārṇavajñānārṇavasvacchandaparānandabhairavīdakṣiṇāmūrti prabhṛtīni teṣu prāyeṇa vahniryāgasyaiva prapañco bhūyān | āntarasya

tvalpaḥ | vāmakeśvaratantre tu tadvaiparītyameveti

sarvatantrottamatvādāntaropāstiśīlasyaivopāsakamūrdhanyasyātrā-

dhikāraḥ | tadetaduktaṃ śrīmadācārya bhagavatpādaiḥ -

catuḥṣaṣṭyā tantraiḥ sakalamabhisaṃdhāya bhuvanaṃ

sthitastattatsiddhipasavaparatantraḥ paśupatiḥ | punastvannirbandhādakhilapuruṣārthaikaghaṭanā-

svatantraṃ te tantraṃ kṣititalamavātītaradidam || iti |

catuḥṣaṣṭitantrāṇi nāmanirdeśenānūdya

punardevīkṛtapraśnasyāsminneva tantre darśanālliṅgādidameva

tantramasmiñśloke pañcaṣaṣṭitamatvenābhipretamityunnīyate |

jñānārṇavaparaṃ svatantrapadamiti tu gaurīkāntaḥ | anye tu

tantrarājatantrameva pañcaṣaṣṭitamam | svatantraviśeṣaṇasyehoktasya

tatraiva darśanālliṅgāt |

tathā ca smaryate - teṣāmanyonyasāpekṣyājjāyate mativibhramaḥ | tasmāttu nirapekṣaṃ me tantraṃ tāsāṃ vada prabho ||

itītyāhuḥ | vastutastu mokṣasya bahiraṅgasādhane bahiryāge tasya

tantrāntaroktakarmānapekṣatve'pyantaraṅgasādhane'ntaryā-ge'syaiva

nairapekṣyam | tantrāntareṣvetāvato'ntaryāgaprapañcasyābhāvādeva |

pratyuta tantrarājasyāpyatetsāpekṣataiva dṛśyate |

p. 7) yaduktaṃ tatraiva - nityāhṛdayasaṃproktasphuṭopāyena bhāvayet | iti |

nityāhṛdayamityetattantrottarārdhasya yoginīhṛdayasya saṃjñā | atra

bahiryāgāṅgānāmalpānāṃ

kathane'pyantaraṅgopāstidārḍhyaśīlānāṃ tāvataiva paripūrtiḥ kalpayituṃ śakyate | na ca tantrarāje'nyeṣāṃ sāpekṣatāyāḥ kathanātsarvavedāntapratyayanyāyena

guṇopasaṃhārasyā'vaśyakatvācca kathaṃ tāvataiva pūrtiriti vācyam |

Page 7: Nityashodashikarnava With Setubandha - Transliteration

sarvatantropasaṃhārasyāśakyatvādeva tathā kalpanāt | ata eva

sarvatantropasaṃhārasyāsaṃbhavādeva -

vahvalpaṃ vā svagṛhyoktaṃ yasya yāvatprakīrtitam |

tasya tāvati śāstrārthe kṛte sarvaḥ kṛto bhavet ||

iti nyāyasiddhaṃ vacanamupapadyate | sāpekṣatvacanaṃ tu

tantrāntareṇa dīkṣitānāṃ yāvacchakyatantrāntaroktāṅgopasaṃhāre

phalabhūmā'sti, tantrarājoktadīkṣāvatāṃ tu tāvanmātreṇa

phalabhūmetyanyopasaṃhāro'narthaka ityetatparam |

yānyavaśyāpekṣyāṇyaṅgāni tāni kalpasūtrādeva grāhyāṇi | kalpasūtrāṇāṃ tattacchākhāpekṣitārtha samarpaṇārthatvenaiva

praṇayanasiddhāntāt | ata eva

mantradīkṣāpuraścaraṇādīnāmanayoścatuḥśatyorakathanāt-

tadarthamanyasāpekṣatve svātantryabhaṅga iti nirastam | vastutastu

dīkṣādayo'pyatraiva tantre dhvanitā iti tatra tatra vakṣyāmaḥ | nahi

nityāhṛdayoktapadārtha svīkārasya dhvananamātreṇa

tantrarājasvātantryavādināṃ tadbhaṅgaḥ | guṇopasaṃhāranyāyenānyadīyagrahaṇasyaiva sāpekṣyatārūpatvāt |

kaṇṭharaveṇa dhvanito'rtha stu kathitaprāya eveti tasyānyato grahaṇaṃ na

svātantryavighātakam | kalpasūtrasya tu

kaṇvādipañcadaśaśākhāsvekasya kātyāyanīyasyeva paraśurāmīyasya

nikhilasundarītantreṣvaṅgatvāttantrarājādiṣvapi taduktārthagrahaṇasya

niṣpratyūhatayā

samapradhānabhūtatantrāntarasāpekṣatvābhāvamātreṇānapekṣa-

tvasyāpyupapatteretattantre'pi taduktārthasya yāvadapekṣamaviruddhaṃ

grahaṇamanapodya (hya)m | anyathā padārthavyutpattisāpekṣatvenāpi

nairapekṣyabhaṅgāpatteḥ | tena saṃdhyāsnānādikaṃ

kalpasūtrādagrāhyameveti dik | tadidaṃ vāmakeśvaratantraṃ

pūrvottaracatuḥśatīyugalātmakameva manyante |

upakramopasaṃhārayostantrārambhasamāpticihnadarśanāt | paraṃ tu

tantrasāre

p. 8) cakrasaṃskāravidhirvāmakeśvaratantrokta ityuktam | stotrāṇi ca

kānicidetattantranāmnaivopalabhyante | saubhāgyaratnākare likhitā ṣaṭśatī

lalitārcanacandrikādau likhitavacanānyapyetattantranāmnaiva santi |

teṣāmaṣṭaśatyāmadarśanātkva niveśa iti cintyam | ata

evāsvarasādṛjuvimarśinyāmuktam -

Page 8: Nityashodashikarnava With Setubandha - Transliteration

śrīvāmakeśvaraṃ nāma śāstraṃ tantraṃ prakāśate |

madhye śāstrasya tasyāsti nityaṣoḍaśikārṇavaḥ || tatra ca dve catuḥśatyāviti |

manoramāyāṃ tu nityānāṃ ṣoḍaśānāṃ ca nava tantrāṇi kṛtsnaśaḥ | iti ślokavyākhyāvasare

nityāṣoḍaśikārṇavasundarīhṛdayavāmakeśvaratantrāṇi pṛthaggaṇitāni |

paraṃ tu tadyoginīhṛdaya eva

vāmakeśvaratantre'sminnajñātārthāstvanekaśa iti

nirdeśasvarasaviruddham | pūrvottaracatuḥśatyo rekavākyatā tvavivādā |

pūrvottarasamākhyābalāt | pūrvatantre kathitānāṃ

karaśuddhyādinyāsānāmuttaratantre'kathanena tatroddhṛtāyā mūrtividyāyāḥ pūrvatantre'nuddhārādinā ca jñāpakena

parasparasākāṅkṣatvācca | ubhe ca catuḥśatyau yadyapi

prācīnairbahubhirvyākhyāte eva paraṃ tu tāṣṭīkā asthāne vistṛtāḥ sthāne saṃkucitāḥ kvacinnyāyavirudhāḥ kvacitsaṃpradāyaviruddhāḥ kvacinmūlasvarasaviruddhāḥ kvacittyaktamūlaślokāḥ kvacittantrāntaraviruddhāḥ kvacitpakṣapātakaluṣitā iti tattadaṃśānparihṛtyātīva niṣkṛṣyetarāṃśeṣu tatpradarśitadiśaiva

saṃkṣipya vyākhyātumayamudyogaḥ saphala iti sahṛdayā vidāṃkurvantu |

ityanubandhacatuṣṭayanirūpaṇam |

athātropāsyāyāḥ parameśvaryāstrīṇi rūpāṇyupāstiyogyāni

sthūlaṃ sūkṣmaṃ paraṃ ceti | tatrā'dyaṃ karacaraṇādyavayavaśīlaṃ

[-śaliṃ] mantrasiddhimatāṃ cakṣurindriyapāṇīndriyayoryogyam |

tataḥ padmanibhāṃ devīṃ bālārkakiraṇāruṇām |

ityādinā vakṣyamāṇam | dvitīyaṃ mantrātmakaṃ puṇyavatāṃ

śravaṇendriyavāgindriyayoryogyam |

p. 9) śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā | ityādinā

rahasyanāmasūktaṃ, sarva

mantramūlabhūtamātṛkāsarasvatyādyātmakaṃ ca |

ata eva - etasyāṃ sādhitāyāṃ tu siddhā syānmātṛkā yataḥ |

Page 9: Nityashodashikarnava With Setubandha - Transliteration

iti pañcamapaṭalānte vakṣyati | tṛtīyaṃ vāsanātmakaṃ

puṇyavatāṃ manaso yogyaṃ caitanyamātmano rūpamityādinā ṣaṣṭhe

vakṣyamāṇam | etatritayātītaṃ tu vāṅmanasātītaṃ

muktairahaṃtayā'nubhūyamānamakhaṇḍaṃ rūpam | tatra

nityāṣoḍaśikārṇavaṃ prāripsamānaḥ paramaśivastasya nirvighnaṃ

parisamāptyarthaṃ mukhyasyāpyakhaṇḍarūpasya vāgatītatvena

sākṣātstotumaśakyatvātsthūlārundhatīnyāyena sūkṣmarūpadvārā

tadārādhanarūpaṃ maṅgalamācarati gaṇeśagrahanakṣatretyārabhya

naumi śrītripurāmahamityantairdvādaśabhiḥ ślokaiḥ | asya

devyārādhanarūpasya stavasyāpyanekaślokasamudāyarūpatvena

tadavighnatāyai maṅgalāntaramāvaśyakamityāśayena prathamato

gaṇeśasmaraṇamācaritam | nacaivamanavasthāpatiḥ | gaṇeśapadasya

dvādaśaślokībahirbhāvābhāvena tadanavatārāt |

nityāṣoḍaśikārṇavāddvādaśaślokyā bahirbhāvastviṣṭa eva |

devyuvācetyādinaiva tadārambha ityasya suvacatvāt | nahyevaṃ

grahanakṣatretyādinaiva ślokārambha iti vaktuṃ śakyam | etena

mahāgaṇapatyupāstervighnanirāsadvārā vidyopāstyaṅgatvaṃ

kvalpasūtroktaṃ dhvanitam |

gaṇeśagrahanakṣatrayoginīrāśirūpiṇīm |

devīṃ mantramayīṃ naumi mātṛkāṃ pīṭharūpiṇīm || 1 ||

gaṇeśā vighneśvarādigaṇeśvarāntā

ekapañcāśadvināyakamūrtayaḥ | grahanakṣatrarāśayaḥ prasiddhāḥ | yoginyo ḍākinyādyāḥ sapta devatā | pīṭhāni

kāmarūpādicchāyāchatrāntānyekapañcāśat | evaṃ saptādhikaṃ

sārdhaśataṃ devatāḥ | etāsāmeva laghuṣoḍhānyāsākhyaḥ svadehe

prakṣepaḥ parameśvarabhāvāpādako'ṣṭame paṭale vakṣyate gaṇeśaiḥ prathamo nyāsa ityādinā sa eva parameśvara ityantena |

īdṛśadevatāsamūharūpiṇīm | devīṃ vyavahārarūpām | mantramayīṃ

mantrapracurāmiti mātṛkāviśeṣaṇāni |

p. 10) akārādikṣakārāntavaikharīrūpāyā mātṛkāsarasvatyā eva

saptakoṭimahāmantraghaṭakatvāt | laukikavaidikavyavahāraghaṭakatvācca |

evaṃ gaṇeśādyāḥ pīṭhādyāśca pratyekamekakākṣararūpāḥ | graheṣu

tu sūryaḥ ṣoḍaśasvararūpaḥ | maṅgalabudhaguruśukraśanaiścarāḥ kādivargapañcakarūpāḥ candrarāhū antasthoṣmarūpau kṣakāra ekaḥ

Page 10: Nityashodashikarnava With Setubandha - Transliteration

keturūpaḥ | lakārastu lakāreṇaiva gatārtha iti saṃpradāyaḥ |

nakṣatreṣu yathā yugmamekaṃ trayaṃ vedā ekamekaṃ dvayaṃ tataḥ || ekaṃ yugmaṃ yugmamekaṃ yugmaṃ yugmaṃ yugaṃ kramāt ||

ekaṃ yugmaṃ trayaṃ caikaṃ trayamekaikamekakam |

yugmamekaṃ yugaṃ trīṇi yugmaṃ binduvisargayuk || iti |

aśvinyādikrameṇākārādivarṇeṣu kramādyugmamekamityādi

yojyam | aṃ āṃ ityakṣaradvayātmikā'śvinī | ikārarūpā bharaṇī īṃ

uṃ ūṃ ityakṣaratrayarūpā kṛttiketyādirarthaḥ | paraṃ tu

binduvisargasvarau kṣakārānte yojanīyau | tena laṃ kṣaṃ aṃ aḥ ityakṣaracatuṣkarūpā revatī sidhyati | yoginyastu ḍaralakasahayādyākhyā

sapta | tāsāṃ svarūpaṃ tu svarāḥ ṣoḍaśa, kakārādyā dvādaśa,

ḍakārādyā daśa, vakārādyāḥ ṣaṭ, vakārādyāścatvāro

hakārakṣakārau samaṣṭiścetyevaṃrūpaṃ kramādbhavati | lakāraḥ pūrvavat |

rāśiṣu yathā catuṣkaṃ tritayaṃ trīṇi dvitayaṃ dvitayaṃ dvayam |

pañcakaṃ pañcakaṃ pañca pañcakaṃ pañcakaṃ tataḥ || catvāri merurmīne syuḥ kanyāyāṃ pañca śādayaḥ | iti |

meruḥ kṣakāro yakārādicatuṣkaṃ ceti mīnarāśiḥ | śakārādipañcakaṃ binduvisargau ca kanyārāśirityarthaḥ | spaṣṭamanyata

| atraikaikasyānekarūpātmakatve parasparaviruddhānāmapi

rūpāṇāmabhede ca na vipratipattavyam | devatāmahimno'pratarkyatvāt |

mantrāṇāmacintyaśaktiteti kalpasūtrāt |

uktaṃ ca bhārate'pi-

acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet | iti |

śrutirapi naiṣā takreṇa matirāpaneyeti |

tasmādīdṛśanikhilaprapañcātmakadevatāsamūhābhinnāṃ

p. 11) mātṛkāsarasvatīṃ staumīti ślokārthaḥ | atra mātṛkāyā eva

viśeṣyatve gaṇeśādidevatāsamūhaṣaṭkarūpatvaviśeṣaṇamapi liṅgaṃ

tasyāmevoktarītyā tatsaṃbhavāt | uttaraśloke mātṛkāyāḥ parameśvaratvaviśeṣaṇatvamapi liṅgaṃ laghuṣoḍhānyāsasya

parameśvarabhāvāpādakatvāt | yāstu devatāḥ prapañco bhuvanaṃ

mūrtimantradaivatamātṛkā ityukte mahāṣoḍhānyāse

Page 11: Nityashodashikarnava With Setubandha - Transliteration

kīrtyamānāstāsāmapi sarvāsāṃ mātṛkāvarṇarūpatvātprakṛtaśloke

devīmantramātṛkāpadaistadekadeśaparāmarśālliṅgādupalakṣaṇa-

vidhayā mahāṣoḍhoditāśeṣadevatāgaṇasevitamitivacanāntaroktatada-

bhedo'pyatrānusaṃdheyaḥ | yattu prāñcaḥ sahasrāṇi sahasraśo ye rudrā

iti śrutyoktāḥ śrīkaṇṭhādayo rudragaṇāḥ pañcāśadiha

gaṇeśapadenābhidhīyanta iti vyācakhyuḥ | pare tu indrajyeṣṭhā marudgaṇā iti śrutyuktā ekonapañcāśanmarudgaṇā gaṇeśapadena

gṛhyanta iti vyācakṣate | tadubhayamapi cintyaṃ, tayoḥ śrutyo

rudragaṇamarudgaṇasadbhāve prāmāṇye'pi prakṛtagaṇeśapadena

teṣāmeveha grahaṇe mānābhāvāt | na

cākārādimātṛkāsvarūpatvātteṣāmiha grahaṇam |

mātṛkāsvarūpatāyāḥ keśavādigaṇeṣu

kāminyāditripurāgaṇādiṣvapyaviśiṣṭatvena teṣāmapi gaṇeśapadena

parāmarśāpatteḥ | na ca rudravācakeśapadena gaṇapadasya karmadhāraye

śrīkaṇṭhādigaṇaparatvamevāsya sidhyati | vighneśvarādiparatve tu

ṣaṣṭhītatpuruṣāpattyā niṣādasthapatyadhikaraṇavirodha iti vācyam |

vighneśvarādiṣu gaṇeśapadasya rūḍhatvena rathakārādhikaraṇanyāyena

teṣāmeva parāmarśasyocitatvāt | niṣādasthapatipadasya pakṣadvaye'pi

yaugikatvena vaiṣamyāt | kiṃ ca grahādipadānāmapi gṛhṇanti gṛhyanta

ityādivyutpattyā viṣayendriyādiparatvamevā'padyeta na punaḥ sūryādiparatve teṣu sūryādiparatvamevāṅgīkurvadbhirapi

bhavadbhirākasmikatayā tatprāyapāṭhaṃ

laghuṣoḍhādevatāpratyabhijñāṃ cānādṛtya kathamarthāntaraṃ

varṇyata ityāścaryam | api ca

devyārādhanapratyūhanirāsakatvadyotanasvārasyabhaṅgaḥ | vighnanirāsakānāṃ bahūnāṃ sattve'pi gaṇeśārādhanenaiva

śrīvidyārādhanapratyūhaṃ nirasyediti niyamasya kratvarthatvena

dyotanasyā'vaśyakatvāt | ata eva kalpasūtre vacanam itthaṃ

sadgurorāhitadīkṣo mahāvidyārādhanapratyuhāpohāya gāṇanāyakīṃ

paddhatimāmṛśediti | evaṃ gaṇapatimiṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ

p. 12) śrīlalitāyāḥ kramamārabheteti kalpasūtravacane tvāpratyayena

vājapeyeneṣṭvā bṛhaspatisavena yajetetyādāvivāṅgāṅgibhāvasya

spaṣṭaṃ bodhanāt | gaṇeśakramasya lalitākramopakārakatvakathanena

lalitākramasyaiva phalavattvoktyā ca viparītāṅgāṅgibhāvaśaṅkāyāḥ phalavadaphalanyāyena nirāsāt | etasyaiva revatīṣu

vāravantīyamagniṣṭomasāma kṛtvā paśukāmo hyetena yajetetivat |

Page 12: Nityashodashikarnava With Setubandha - Transliteration

iyāstvito viśeṣaḥ lalitopāsteryāvajjīvakartavyatvena

brāhmamuhūrtotthānādikarmasu paraspara

virodhenopāstyantarasyāsaṃbhavāllalitākramārambhātpūrvameva

katipayadivasairyathāśaktisaṃkhyākajaparūpā

mahāgaṇapaterupāstiranvārambhaṇīyāvatsakṛdeva kāryā | ata

evoktavacane kramamārabhetetyārambhasyaiva parataḥ kīrtanamupadyate |

nacaivaṃ sati śyāmākramavimṛṣṭiḥ sadā kāryetivacanāntareṇa

rājaśyāmalopāsterapi lalitākramaprakaraṇe vidhānena

tadaṅgatvāduktarītyā virodhātsamuccayasya kathamupapattiriti vācyam |

śyāmalāyāntarapakaraṇānta evaṃ nityasaparyāṃ kurvalaṃkṣaṃ

japtvetyādinā lakṣajapasyaiva vidhānenopakramasthasya sadetipadasya

tatparimitakālamātraparatvāvaśyaṃbhāve pāṭhakramabodhena

lalitopāsteḥ pūrvameva śyāmalopāsteḥ kartumucitatvāt | ata eva

pradhānadvārā rājaprasādanaṃ hi nyāyyamitivacane rājopāsteḥ pūrvaṃ pradhānopāstipradarśanamupapadyate | atra hi śabdena

lokaprasiddhimanusaratā bhagavatā paraśurāmeṇa

pradhānopasarpaṇamantereṇaiva rājānusaraṇasyāpi loke bahulaṃ

darśanāttadupāsteḥ kṛtākṛtatā'pi sūcitā | paraṃ tu

tadupāstipūrvakarājopāstau phalabhūmā laukikanyāyena

ṣoḍaśigrahaṇapakṣa iva vaidika nyāyenāpi sidhyati | evameva

saṃgītamātṛkāmiṣṭvā kolamukhīṃ vidhivadvariyasyediti vihitā

daṇḍanāthopāstirapi lakṣajapaparimitā śyāmalopāstyā

vaddhakramatvāttadvadeva vikalpiteti jñeyam | nahyevaṃ

gaṇeśopāstervikalpaḥ | tasyāḥ pradhānārambhaṃ prati nityāṅgatvāt |

tasmādīdṛśāvaśyakāṅgadhvanamavirodhādapi na gaṇeśapadasya

śrīkaṇṭhādiparatvavarṇanaṃ yuktamiti dik | yadvā, uttaratantre

pradhānadevatāyā mūlavidyāyāśca pratyekaṃ

p. 13) gaṇeśādipañcātmakatvaṃ mūla eva vakṣyate | prakṛtaśloke ca

laghuṣoḍhoktadevatāsamūhaṣaṭke prāthamikānāṃ pañcānāmeva

pīṭhadevatābhyo vimajya kīrtanālliṅgāddevī mityasya

mantramayīmityasya vā viśeṣyatvaṃ suvacam | tatra

devatāviśeṣakastavanapakṣe mantramayīṃ mantrapradhānāṃ mātṛkāṃ

jaganmātaramiti vyākhyeyam |

ekādaśādhikaśatadevatātmatayā punaḥ | gaṇeśatvaṃ mahādevyāḥ |

Page 13: Nityashodashikarnava With Setubandha - Transliteration

ityādibhiretai rāśisvarūpiṇīmityantaiḥ sārdhaiḥ saḍbhiḥ ślokervakṣyamāṇayā diśā gaṇeśādipañcātmikām | mantrasya

viśeṣyatāpakṣe devīṃ dyotamānām |

akathāditripaṅkyātmā tārtīyādikrameṇa ca |

sā gaṇeśo mahāvidyā |

ityādibhī rāśitvaṃ cāntyavarjitairityantaiḥ sārdhaistribhiḥ ślokairvakṣyamāṇayā diśā gaṇeśādipañcātmikāmityarthaḥ | nacānayoḥ pakṣayorgaṇeśādipadānāṃ

rūḍhyarthaparityāgasyā'vaśyakatve śrīkaṇṭhādiparatvavyākhyayā

kimaparāddhamiti vācyam | uktopabṛṃhaṇānurodhena

rūḍhityāgasyādoṣatvāt | śrīkaṇṭhādiparatvenopabṛṃhaṇasya

tairapyalekhanāt | pīṭharūpiṇīmityasya, ojāpūkākhyapīṭheṣu

svarūpamasyā iti devīpakṣe, mantrapakṣe tu lakṣaṇayā

kūṭarūpiṇīmityartho varṇanīyaḥ | pīṭhe śrīcakre rūpamasyā iti

vā'rthaḥ | evaṃ traya evārthāḥ prāmāṇikāḥ | yattu prāñcaḥ pīṭhaśabdaṃ jagadādhāraparatvena yoginīśabdaṃ brāhmyādiparatvena

gaṇeśaśabdaṃ śrīkaṇṭhādiparatvenetaradyathāprasiddhameva

vyākhyāyaiṣā sakīlakasaṃpradāyarītyaikā vyākhyetyuktvā

niṣkīlakasaṃpradāyarītyā tvanyā api pañcavidhā vyākhyā ucyanta iti

pratijñāya varṇamantrasaṃvicakradhāmaparatvenemaṃ ślokaṃ

pañcadhā vyācakṣate, tatsarvaṃ mūrkhapratāraṇamātram | tathāhi

īcchājñānākriyāśāntāścatasro

vāmājyeṣṭhāraudyāmbikāścatasrastatsamaṣṭī dve evaṃ dve pañcakaṃ

kramādakārahakārābhyāṃ jāte ityakārahakārayoḥ sāmarasyamekamityekādaśasaṃkhyā gaṇeśapadenocyo |

taduktam akāraḥ sarvavarṇāgryaḥ prakāśaḥ paramaḥ śivaḥ | hakāro'ntyaḥ kalārūpo vimarśākhyaḥ prakīrtitaḥ ||

p. 14) ityādirītyā varṇasaṃkhyāmātraṃ ślokārūḍhaṃ kṛtvā varṇoddhāraḥ | gaṇeśo hakāro grahaḥ sakāraḥ | nakṣatrapade kakāra eko

vipakṣito'nyaduccāraṇārtham | yoginī lakāraḥ | rāśirhakāraḥ | rūpiṇīmityatra repheṃkārāveva vivakṣitāvityādirītyā

hādividyoddhāraḥ | devīmityekameva vivakṣitam |

itaratsarvamuccāraṇārtham | dyotamānāmityarthaḥ | tena

Page 14: Nityashodashikarnava With Setubandha - Transliteration

suṣumṇāntarvartitejodaṇḍarūpāyāḥ saṃvida uddhāraḥ | devīpadenaiva

tejastritayamupalakṣitamiti dhāmatrayoddhāraḥ | pīṭhapadenaiva

cakroddhāra ityādiprakārāṇāṃ bhavaduktānāṃ sarvatra pradaryituṃ

śakyatvāt | gaṇeśādipadānāṃ hakārādiparatve kośābhāvena yasya

kasyāpi padasya yaḥ kaścideva svāmilaṣito'rthaḥ svānupayuktaḥ sarvopyuccāraṇamātrārthatvādavivakṣita iti kalpanāyā

atyantamaprāmāṇikatvāt | tatra saṃmatatvena yasya kasyacideva

vacanasyānanvitasya lekho'pi bālasaṃmohanamātram | ata eva

taddūṣaṇābhiniveśo'pi granthavistaramātraphalakatvādanucita

evetyuttaratra sarvatrāpi bahuśo dṛśyamānā api tādṛśo vyākhyā no

dṛśyante'smābhiḥ | lokavedādhikaraṇanyāyena

padapadārthavyutpattyanurodhenā'patata

evārthajñānasyābhyudayakāritvāt | vaiduṣyabalādunnītasya

sakalavidvaccamatkārakasyāpyarthasyātathātvāt | upadarśitasyo

pahasanīyasyārthasya tu kaimutikanyāyenāpekṣyetvāditi draṣṭavyam |

kāśmīrāstu gaṇeśaḥ kālarūpī vināyako yoginyo vaśinyādyā

ityāhuriti viśeṣaḥ | atra śloke devīstutiḥ pratijñātā | sā ca

guṇiniṣṭhaguṇābhidhānam | tantrasya sarvasyāpi

guṇābhidhānarūpatvāttantraṃ prastaumītyapyarthaḥ | tatra ca viṣayo

devīṃ mantramayīmiti padābhyāṃ darśitaḥ | devatāniṣkarṣo

mantraniṣkarṣaśceha viṣaya iti yāvat | uttaraślokeṣu prayojanāni

prapañcayiṣyante || 1 ||

praṇamāmi mahādevīṃ mātṛkāṃ parameśvarīm |

kālahallohalollolakalanāśamakāriṇīm || 2 ||

kālasya hallohalo vegastasyollolo lolatvamadharottarakaraṇaṃ tasya

kalanā tatkartṛko bandhaḥ | yadvā ullolakalanā

padapūrvottarasaṃbandhastasya śamaṃ nāśaṃ karotīti tatheti

sāṃpradāyikāḥ | vastutastu hataṃ karotīti hat | tatkaroti

p 15) tadācaṣṭa iti ṇyantāddhataśabdātkvip | sa cāsau lohalaśca, lohalaḥ syādasphuṭavāgityamaraḥ hallohalaścāsāvullolaśca | athormiṣu |

mahatsūllolakallolāvityamaraḥ | tena kalanā'kramaṇamityapi suvyākhyam |

sarvasyaiva jagataḥ kālena kavalīkārāttadaviṣayatvapradānaṃ

kālātītaśivabhāve paryavasyati | ata eva (śiva)

kartṛkakālakarmakakalanā'pi devīprabhāvādevetyuktamācāryaiḥ

Page 15: Nityashodashikarnava With Setubandha - Transliteration

karālaṃ yatkṣveḍaṃ kavalitavataḥ kālakalanā |

na śaṃbhostanmūla tava janani tāṭaṅkamahimā || iti |

samudre sthūlataraṅgasya vegenā'patataḥ parāvartanasyāsādhyatvātkālacapeṭāyā api

tādṛśatvadyotanāyollolapadena taduktiḥ | taraṅgākramaṇamātreṇa

taraṇanipuṇasyāniṣṭādarśanāddhataṃ karotīti viśeṣaṇam | hanturapi

sphuṭavaktṛtve pūrvasūcanayātannirāsopāyaḥ saṃbhāvyeteti

tadvyudāsāya lohaleti | atrāpi pūrvaślokavadviśeṣyatraividhyam | tena

mahādevīśabdo mahāvidyāparaḥ | vadedānīṃ mahādevyā

ekaikākṣarasādhanamiti caturthapaṭale prayogāt | mahādevyādipadatraya

ekasya viśeṣyatve, itaraddvayaṃ viśeṣaṇatvena yojyam || 2 ||

yadakṣaraikamātre'pi saṃsiddhe spardhate naraḥ | ravitārkṣyendukaṃdarpaśaṃkarānalaviṣṇubhiḥ || 3 ||

yasyā mātṛkāyā vidyāyā vaikamātrasyākṣarasyāpi

samyaksiddhau ravyādibhiḥ saptabhirnaraḥ spardhate

tanniṣṭhāsādhāraṇaguṇalābhāt | mātṛkāvivekādāvekaikākṣarasyāpi

pārthakyena sādhanaprakārāṇāmukteḥ | vidyāyāmapyekaikākṣarasādhanasya caturthe vakṣyamāṇatvāt |

ravestejaḥprakarṣadhyeyādhiṣṭhānatvakarmapravartakatvādayo guṇāḥ | tārkṣyasya viṣṇubhāravoḍhṛtvaviṣaharatvavegātiśayādayaḥ | indordevatātṛptikāritvanikhilauṣadhijīvakatvāhalādakattvādayaḥ | kaṃdarpasya manaḥkṣobhakatvāntarhitatvasaundaryādayaḥ | śaṃkarasyākhilāvidyādhipatvaviśvādhikatvaviśvasevyatvādayaḥ | analasya prāṇijaṭharāntasthitatvahavirvoḍhṛtvasarvasaṃhārakatvādayaḥ | viṣṇorviśvapālakatvalakṣmīrpatitvamāyitvādayaḥ | evamavayavaphalaiḥ kaimutikanyāyenāvayavinaḥ stutiḥ | nanvevaṃ sati

śivaviṣṇvorjagadvyāpāre niyuktayordharmasya jagadvyāpāralābha

p. 16) upāsakānāmayuktaḥ | jagadvyāpāravarjamitivaiyāsikasūtravirodhāditi cet | na |

daharādividyopāsakānāṃ jagadvyāpārālābhe'pi

tripurasundaryupāsakānāṃ tasyāpi sulabhatvāt | idaṃ ca tasmai śrīlalitā

devī svasāmrājyaṃ prayacchatītyetacchlokavyākhyāvasare

saubhāgyabhāskare sopapattikamupapāditamasmābhiḥ | manoramāyāṃ

Page 16: Nityashodashikarnava With Setubandha - Transliteration

tvekākṣaramātra ityasyārtho gurumukhādavagantavya ityuktam |

nāthacaraṇāstu trimūrtīśākṣaraṃ tathātvenopadiśanti | tasyaiva

devīrūpatayā pariṇāmasya tatraitallayasya ca vakṣyamāṇatvāt | devīpakṣe

yasyā devyā ekākṣaramātrasya vāgbhavādeḥ siddhāvityādirarthaḥ | mātrapadena bindvādirāhityena bījatvābhāve'pīti dhvanyam | ata eva

bhayādaikāramātramuccaritavataḥ satyavacaso vāksiddhiḥ | klībapadaśravaṇena vismayādādyākṣaramātramuccaritavataḥ sudarśanākhyasya devīprasāda iti kathayordevībhāgavate tṛtīyaskandhe

prasiddheḥ || 3 ||

yadakṣaraśaśijyotsnāmaṇḍitaṃ bhuvanatrayam |

vande sarveśvarīṃ devīṃ mahāśrīsiddhamātṛkām || 4 ||

yasyā mātṛkāyā akṣareṣu yaḥ śaśī, anusvāraḥ | candraparyāyāṇāṃ sarveṣāmanusvāre saṃketāt | binduriti yāvat | tasya

jyotsneva jyotsnā vistārastena trailokyaṃ maṇḍitaṃ | bindoḥ sakāśādeva

sakalajagadutpatteḥ kāmakalāvilāsādau kathanāt | bhuvanatrayaṃ

jñātṛjñānajñeyarūpam | tannānārūpaṃ grāhyagrāhakabhedāditi

śāktasūtre tathaiva vibhāgadarśanāt yadvā yasyā vidyāyā akṣareṣu ye

śaśino bindutrayaṃ tasya jyosnayā śaktyā bhuvanatrayaṃ maṇḍitaṃ

vyaktavācyatāmāpannaṃ rudreśvarasadeśākhyā ityādinottaratantre

bindutrayasya katipayattvabodhakatvakathanāt | yadvā yasyā devyā

akṣarasya

nityasya śaśino bhālasthasya jyosnayā

sarvordhvasthatvātsakalabhuvanatrayaprakāśa iti | akṣarāṇyeva śaśina iti tu

prāñcaḥ vidyāntargatasakārasya candrabījatvāttasyaiṣā stutirityapyanye |

tāṃ mahāśrīsiddhamātṛkāṃ śrīkaṇṭhādijananīṃ vā vande || 4 ||

yadakṣaramahāsūtraprotametajjagattrayam |

brahmāṇḍādikaṭāhāntaṃ tāṃ vande siddhamātṛkām || 5 ||

p. 17) yasyā mātṛkāyā akṣarairaikapañcāśatsaṃkhyairmahāsūtrairbrahmāṇḍādikaṭāha-

paryantaṃ sthūlatamādisūkṣmatamāntaṃ protaṃ syūtam | sarvasyāpi

jagato vācakāḥ śabdā mātṛkā saṃghaṭitā eveti bhāvaḥ | vidyāpakṣe

tadantargatāvakārahakārau grāhyau | tayormadhye sarvasya jagato

Page 17: Nityashodashikarnava With Setubandha - Transliteration

nirūḍhatāyā vakṣyamāṇatvāt | etadvai tadakṣaraṃ gārgi

sūryācandramasau vidhṛtau tiṣṭhata iti śrutau tathā

nirṇayādityuktamakṣaramambarāntadhṛterityadhikaraṇe | siddhamātṛkāmiti

siddhā ca sā mātṛkā ca siddhā mātṛkā yayeti vā | siddhānāṃ

mātaramiti vā'rthaḥ || 5 ||

yadekādaśamādhāraṃ bījaṃ koṇatrayodbhavam |

brahmāṇḍādikaṭāhāntaṃ jagadadyāpi dṛśyate || 6 ||

yasyā mātṛkāyā ekādaśamekārākṣaraṃ koṇatrayavadudbhavo

lekho yasya tat | nāgaralipyāṃ sāṃpradāyikairekārasya

trikoṇākāratayaiva lekhanāt | tadbrahmāṇḍādijagatprati ādhāro bījaṃ ca

sadadyāpi saṃdhiśāstrairdṛśyate | akāraḥ parama śivaḥ | tasya strī, ī |

puṃyogalakṣaṇo ṅīṣ | tayoḥ saṃyogenaikāraniṣpattiḥ | śivaśaktisamāyogasyaiva jagadvījatvāttadabhedena tāḍaśākṣarasyāpi

tadbījatvam | sundarītāpinyāṃ prathamopaniṣadi gāyatryantargatasya

saviturvareṇyamiti padadvayasya jagadutpādakottamārthakasya paryā

evaikāra iti śravaṇāt | ādhāramiti napuṃsakamārṣam |

ādhārabījamityekapadatvena keṣāṃcitpāṭhastu

ṭīkāntarāsaṃmatatvāttantrarājavisaṃvādācca nā'deyaḥ | yattu

triṃśikāśāstre vacanam-

anuttarānandacitiricchāśaktau niyojitā |

trikoṇamiti tatprāhurvisargāmodasundaram || iti,

tatrāpyanuttarecchāpadayorakārekāravevārthau sāṃpradāyikau |

evaṃ kādividyāyāmapi dvitīyākṣarasyaiṣā stutiḥ | etadvai

tadakṣaramityuktaśrutāvapyekārastaditi ca bhinne pade | tena

tatrāpyekārasyaiva sarvajagadādhāratvena stutiḥ | kecittu

yadekādaśamakṣaraṃ yonyākāraṃ tasminsarvaṃ jagadadyāpi

siddhairdṛśyata iti yojayanti | yonijanyatvāṃśe pratyakṣasiddhatvoktiriti tu

kāśmīrāḥ | atra

p. 18) mātṛkāvidyādevīnāṃ madhye yasyā viśiṣya yasmiñśloke

kathanaṃ na dṛśyate tasyāstaditarābhyāṃ sahābhedābhiprāyeṇa tasyā

Page 18: Nityashodashikarnava With Setubandha - Transliteration

api stavanamupakramāvirodhāya draṣṭavyam || 6 ||

akacādiṭatonaddhapayaśākṣaravargiṇīm |

jyeṣṭhāṅgabāhupādāgramadhyasvāntanivāsinīm || 7 ||

ādiśabdo'kārāditraye'nveti tenākārādayaḥ ṣoḍaśa

kakārādayaścakārādayaśca pañca pañca | evamunnaddhaśabdaḥ saṃnaddhavācaka ārambhaparaṣṭakāratakārayoranvetīti te'pi pañca

pañca | payaśākṣarātmakāśca te vargāśca |

phalaśabdasya yaścā'dirvargaśabdādireva ca |

bhakāro manuśabdādiḥ pavarga iti kathyate ||

ityādikālikāpurāṇavacanātpavargaḥ pādayaḥ pañca | yavargo

yādayaścatvāraḥ |śavargaḥ śādayaḥ ṣaḍityarthaḥ | īdṛśavargāṣṭakavatī vakṣyamāṇasthānāṣṭakavāsinītyuktyā

yathāsaṃkhyanyāyena jyeṣṭhāṅge śirasi svarā dakṣiṇabāhau kavarga

ityādi sidhyati | jyeṣṭhāṅgaṃ ca bāhū ca pādau cāgraṃ

cetyādirvigrahaḥ | jyeṣṭhaṃ prathamamaṅgaṃ

śīrṣādighaṇṭikāntabhāgaḥ | agraṃ caramamaṅgaṃ

hṛdayādisīvanyantabhāgaḥ | madhyaṃ kaṇṭhādistanāntabhāgaḥ | śarīrapadavācyaṃ hyetadbhāgatrayātmakaṃ prakāṇḍameva mukhyam |

keśā hastau pādau ceti krameṇa bhāgatrayasya śākhāḥ | ata eva

kāmakalānyāse kūṭatrayasya tattacchākhaviśiṣṭatattadbhāgeṣu triṣveva

krameṇa nyāsaḥ saṃgacchate | tenāgraṣadasya pārśvadvayapṛṣṭhabhāji

(nābhi) jaṭharātmakastṛtīyo bhāga evārtho yujyate | etaddyotanāyaiva

śīrṣasya prathamāṅgatvena nirdeśaḥ | tena bāhvagre pādāgre

cetyagrapadasya pratyekamanvayena prācāṃ vyākhyānamapavyākhyānam

| pratyuta bāhvoḥ pādayośca mūlādyagrāntaṃ

kavargādernyasanīyatvāttadviruddhaṃ ca | svāntaṃ hṛdayam | tantrarāje hi

jyeṣṭhāṅgabāhuhṛtpṛṣṭhakaṭipādanivāsinīmiti pāṭhaḥ | tatra hi

śīrṣādipādānto'vayavakrama āśrita iha tantre tu nyāsānurodhena

mātṛkākrama ādṛtaḥ | tena

mātṛkānyāsānuṣṭhānāntamāvaśyakatvena sūcitam |

bhūtaśuddhiprāṇapratiṣṭhayostena

Page 19: Nityashodashikarnava With Setubandha - Transliteration

p. 19) baddhakramatvāt | manoramāyāṃ tvetatstotravyākhyārambhe

cityāṣoḍaśikārṇave mahātmabhiḥ kāśmīrādibhirvyākhyātatvātsaiva

vyākhyā svena likhyata iti vadatā subhagānandanāthena pāṭhabhedo

nāstīti dhvanitam | atra śloke mātṛkādevatayoranyonyamabhedo varṇitaḥ || 7 ||

tāmīkārākṣaroddhārāṃ sārātsārāṃ parātparām |

praṇamāmi mahādevīṃ paramānandarūpiṇīm || 8 ||

īkārarūpairakṣaraiḥ prādhānyenoddhāro yasyāstāṃ

kādividyārūpāṃ mahādevīṃ mahāvidyāṃ praṇamāmi | tathā ca

bahvṛcairāmnāyate catvāra īṃ bibhrati kṣemayanto daśagarbhaṃ carase

dhāpayante | tridhātavaḥ paramā asya gāvo divaścaranti pari sadyo antāniti

| atra hi kādividyāyā īkāracatuṣṭayavattvaviśeṣaṇadvāroddhāraḥ kṛtaḥ | athavā, īkārākṣaramutkarṣeṇa dharatītyarthe karmaṇyaṇ | udupasṛṣṭāddhārayateḥ pacādyacyuddhārā, īkārākṣarasyoddhāreti vā

| atrekāravattvasya stutiprayojakaguṇatvena kīrtanātṛtīyaślokokto mahimā

smāritaḥ | vede'pi

tatprādhānyenoddhārastādṛśamahimātiśayadyotanābhiprāyagarbha iti

dhvanitam | abindukasya tasya kīrtanāttu kādividyaivātra tantre viṣaya ityapi

sūcitam | tasyā eva triśatīghaṭakatvenātyuttamatvāt | sundarītāpinyāṃ

prathamopanipadi kādividyākūṭānāmeva pratyekaṃ

gāyatrīsamānārthakatvaṃ pratipādya tatprakṛtitayaivetarāsāṃ

vidyānāmuddhārācca | tathā ca brahmāṇḍapurāṇe śrīvidyeva tu

mantrāṇāṃ tatra kādiryathā pareti | tadetadāha sārātsārāṃ

parātparamiti | mathito guṇapuñjaḥ sārastadvānapi sāraḥ | arśa

āditvādac | sāravanmantrānapekṣādhikasāravatīm |

utkṛṣṭāddhādividyāmantrādapyutkṛṣṭāṃ cetyarthaḥ pūrvoktabhūmikābhedāḥ pūrve'pi sārā utkṛṣṭāśca

tebhyo'pyādhikyoktyā tādṛśa evādhikārītyapi dhvanitam | evaṃ

prathamaśloke sūcitaṃ viṣayasāmānyamiha viśeṣaparatvenopasaṃhṛtam |

etena hādividyāyāmevāsmiṃstantre viṣayatāṃ varṇayanto nirastāḥ | vakṣyamāṇamantroddhāratadarthavarṇanaparāṇāṃ ślokānāṃ

kādividyānuguṇya eva svārasvācca | ṣaṣṭhaśloke taireva

vidyāntargatavarṇasyaiṣā stutirityukteśca | trikoṇākṣarasya

Page 20: Nityashodashikarnava With Setubandha - Transliteration

hādividyāyāmabhāvenaitadaviṣayībhūtavidyāntargatavarṇastuteranupayo

gāt |

p. 20) īkārākṣara uddhāro yasyā hṛllekhāyāstāmiti

bhuvaneśvarīparatvena vyākhyānamapi nātīva svarasam |

etattantraprayojanamāha parameti | parama ānando mokṣaḥ | etasyaivā'nandasyānyāni bhūtāni mātrāmupajīvantīti śruteḥ | taṃ

rūpayati prayacchatītyarthaḥ | ata evā'huḥ kāśmīrāḥ īkārasya

binduvisargātmanaḥ śivaśaktyoḥ sāmarasyarūpasya svātmatvena

bhāvanāyāṃ paramānandānubhava iti || 8 ||

adyāpi yasyā jānanti na manāgapi devatāḥ | keyaṃ kasmātkva keneti sarūpārūpabhāvanām || 9 ||

evaṃ mantrarūpaṃ niṣkṛṣya devatārūpaṃ viṣayaṃ niṣkṛṣyā'ha

adyāpīti | devatā api yasyāstripurasundaryāḥ sarūpārūpabhāvanāṃ

manāgīṣadapi adyāpi anādikālamārabhyādyāvadhyapi na jānanti |

manuṣyāḥ sāmastyenālpakālena na jānantīti kimu vaktavyamityarthaḥ | devatāpadamindriyaparamiti tu pāñcaḥ | devyā bhāvanā dvividhā

sarūpā'rūpā ceti | sthūlarūpānusaṃdhānātmikā prathamā |

pararūpānusaṃdhānātmikā caramā | yā tu

sūkṣmarūpānusaṃdhānātmikā madhyamā vidhā sā pārthakyena

pūrvaśloka evokteti nehoṭṭāṅkitā | tataśca catuḥśatadviye

bhāvanādvayaṃ krameṇa viṣaya iti dhvanitam | tādṛśaṃ

bhāvanādvayaṃ pratyekaṃ caturvidhamityāha keyamityādinā | iyaṃ

sthūlā devī kā kiṃ svarūpā | iyaṃ kasmādutpannā | iyaṃ kva tiṣṭhati |

iyaṃ kena saha tiṣṭhati | evaṃ parāyāmapi catvāraḥ prakārā yojyāḥ | keyamiti nāma | kasmātkāraṇātkena hetuneti catvāra eva prakārā iti kecit |

tatra hetukāraṇayorbhedaścintyaḥ | anye tu adyāpi darśanayogyakāle'pi na

jānanti | paraśivasāmarasyakāle tu kathaṃ tāṃ jānīyurityarthaṃ

varṇayanti tadarūpabhāvanayā punaruktam | paraśivasamarasatāyā

rūpāntareṇa sārvakālikatvādayuktaṃ ca || 9 ||

vande tāmahamakṣayyāmakārākṣararūpiṇīm |

devīṃ kulakalollolaprollasantīṃ parāṃ śivām || 10 ||

Page 21: Nityashodashikarnava With Setubandha - Transliteration

akāro vai sarvā vāgitiśrutyā'kṣarāṇāmakāro'smītyādismṛtyā ca sarvavarṇānāmakāra

p. 21) evākṣaramavināśisvarūpam | tadasyā eva rūpam |

vimarśasya prakāśābhedāt | ata evākṣayyāṃ kṣetumaśakyām | kullaṃ

suṣumṇāmārgaḥ | kalasya nādārṇavasyollolā mahātaraṅgāḥ | tatra teṣu

collasantī | kulāni ṣaṭtriṃśattattvāni | kalāścatuḥṣaṣṭhiriti vā | kulaṃ

śarīraṃ pṛthivyāṃ līyamānatvāt | kalaikadeśaḥ | ullolamūrdhvordhvaṃ

prollasanti vaikharyātmanetyartha iti tu kāśmīrāḥ | īdṛśīṃ tāmahaṃ

vanda ityarthaḥ | akṣayyakṣakārākṣararūpiṇīmiti kvacitpāṭhaḥ | tatpakṣe'kṣayyaśabdo'khaṇḍaparaḥ kṣakāraviśeṣaṇaṃ tasya

kakāraṣakārayogātmakatvasya tantrāntarasiddhasyā(sya) nirāsāyeti

vyākhyeyam || 10 ||

vargānukramayogeṇa yasyāṃ mātraṣṭakaṃ sthitam |

vande tāmaṣṭavargotthamahāsiddhyaṣṭakeśvarīm || 11 ||

vargāṇāṃ pūrvoktānāmanukramayogeṇa

kramānusārisaṃbandhena yasyāmekavacanādekasyāmapi

mātṛkāyāmaṣṭau mātaro brāhmyādayaḥ sthitāstādṛśāṣṭavargajanyāṇimādimahāsidhyaṣṭakasvāminīṃ tāṃ

devīṃ vande | mahāsiddhyaṣṭakaśabdena vāgdevatāṣṭakaṃ kecidāhuḥ |

sarve varṇātmakā mantrāste ca śaktyātmakāḥ priye |

śaktistu mātṛkā jñeyā sā ca jñeyā śivātmikā ||

iti vacanādvarṇābhedaḥ kāśmīrāstu mātṛkāyā aṣṭau

vargāstadadhiṣṭhā aṣṭamātarastāsāṃ

pratyekotthāṇimādyaṣṭasiddhayaśca saṃbhūya catuḥṣaṣṭistāsāṃ

vyaṣṭiśaktīnāṃ kāraṇabhūtā samaṣṭiśaktiḥ svātmatvena siddheti

vyācakṣate | anyo'pyasya prapañcaḥ prācāṃ ṭīkāsu draṣṭavyaḥ || 11 ||

kāmapūrṇajakārāḍhyaśrīpīṭhāntarnivāsinīm |

caturājñākośabhūtāṃ naumi śrītripurāmaham || 12 ||

Page 22: Nityashodashikarnava With Setubandha - Transliteration

sṛṣṭisthitilayakāriṇyo brahmādirūpāstisrantatsamaṣṭireketyevaṃ

catasraḥ śaktayo vāmājyeṣṭhāraudryambiketināmikāḥ santi |

tāsāmevādhiṣṭhānabhūtāścatvāraḥ pīṭhāḥ kāmarūpaṃ

pūrṇagirirjālaṃdharamuḍḍīyānaṃ ceti |

tatrā'dyayornāmaikadeśanyāyena nirdeśaḥ | jakāreṇā'ḍhyo yuktaḥ svaghaṭitapadavācyatvasaṃbandheneti tṛtīyaḥ |

p. 22) jakārākhyetipāṭha ākhyāśabdo nāmadheyaprathamākṣaraparaḥ | jakāra ākhyā yasyeti samānādhikaraṇa eva bahubrīhiḥ | jakāra

ākhyāyāṃ yasyeti vyadhikaraṇastu nā'dartavyaḥ | ākhyāpadasya

pūrvanipātāpatteḥ | jakārādyeti tu tantrarāje pāṭhaḥ | śrīpīṭhapadenoḍyānaṃ gṛhyate | pīṭhānāmanekatve'pi caturṇāmeva

prādhānyātpārthakyena nirdeśaḥ teṣvapyambikādhiṣṭhānatvena

pradhānatamatvānnirupapadenaiva pīṭhapadena caturthasya nirdeśaḥ | abhiyustrānāṃ nāma śrīpadapūrvaṃ prayuñjīta |

śrīśailaśrīcakraśrīvidyāśrīpurādikavaditiślokoktamaryādānuro-

dhāya śrīkāraḥ | catasra ājñāścatvāro vedāḥ | tathā ca kaurme

himavantaṃ prati devīvākyam

mamaivā'jñā parā śaktirvedasaṃjñā purātanī |

ṛgyajuḥsāmarūpeṇa sargādau saṃpravartate ||

ityādi | tāḥ kośabhūtāḥ khaḍgadhanāderivā'dhārabhūtāḥ pratipādikā iti tāvat | yasyāḥ seti bahubrīhiḥ | tena

tatsārabhūtamakhaṇḍaṃ brahmetyarthaḥ | caturājñānāṃ kośabhūteti

vā | vedajaniketyarthaḥ | etadubhayamapi parabrahmaṇo'sādhāraṇaṃ

liṅgamiti hi śāstrayonitvādhikaraṇe varṇakadvaye pratipāditam | athavā

caturājñāścatvāra āmnāyāḥ pūrvadakṣiṇapaścimottarākhyāsteṣāmevottamatvātprādhānyeneha

nirdeśaḥ | tena cāsya tantrasyā'mnāyasārapratipādakanvoktyā

tatsiddhāntānusārikalpasūtrasyaitadavirodhitvenāpekṣitāṃśe tasyaiva

grahaṇaṃ nānyasya tantrasyeti dhvanitam | tathā ca kalpasūtrārambhe

smaryate pañcabhirmukhaiḥ pañcā'mnāyānparamārthasārabhūtānpraṇināya tatrāyaṃ siddhānta

ityādi | r urdhvāmnāyasyāpi catuḥpadamupalakṣaṇam | tādṛśīṃ

tripurāmahaṃ naumītyarthaḥ | atra sarveṣāṃ vedāntānāmadvaite

brahmaṇi tātparyāttadanuyāyināmāmnāyānāmapyakhaṇḍa nandaṃ

Page 23: Nityashodashikarnava With Setubandha - Transliteration

brahmaiva prādhānyena viṣayaḥ | tadidamāmnāyasāratvoktyā sūcitam |

kośapadenāpi śleṣeṇa pañcakośāntaratvenā'nandamayakośātītatvena

tadevoktam | tripuretipadasyāpi sa evārthaḥ taduktamabhiyuktaiḥ-

trimūrtisargācca purābhavatvātrayīmayatvācca puraiva devyāḥ laye trilokyā api pūrakatvātprāyo'mbikāyāstripureti nāma || iti |

p. 23) tenāsminstotre saguṇadvārā nirguṇa brahmaiva stutamiti dhvanitam |

ata eva tantrarāje dvādaśaślokyuttaraṃ paṭhyate-

iti dvādaśabhiḥ ślokaiḥ stavanaṃ sarvasiddhikṛt | devyāstvakhaṇḍarūpāyāḥ stavanaṃ tava tadyataḥ || iti |

kiṃ bahunā sarvasminnasmiṃstantre saguṇādyupāstidvārā

muktopasṛpyaṃ brahmaivopāsyatvena prastūyata ityapi dhvanitam | tadidaṃ

prathamaśloke sūcitamihopasaṃhartuṃ namāmi tripura mityanuktvā naumi

śrītripurāmityuktam | ahaṃśabdaścāhaṃkāra vācakaḥ |

vaikārikastaijasaśca tāmasaścetyahaṃ tridhā |

iti prayogāt | sa cāhaṃkāro dvividhaḥ paro'paraśceti |

jīvairdehādāvabhilapyamāno'paraḥ | parasmiṃśca brahmaṇi ṣaṭtriṃśattattvātmakasya jagataḥ sṛṣṭyanukūleṣu jñānecchāyatneṣu

prāthamikasarvaviśvaviṣayaka udito'hamityabhimānaḥ paraḥ | jñānarūpasya brahmaṇa īdṛśaparāhaṃtāviṣayakatvamātreṇa

dharmadharmibhāvaṃ prakalpya tādṛśo dharmastripurasundarīpadena

tadabhinno dharmī kāmeśvarapadeneha vyavahriyat ityetadapi

tripurāpadasāmānādhikaraṇyenāhaṃpadanirdeśāddhvanitam | anyathā

prathamaśloka iva naumītyetāvataiva karturlābhādiha

tadarthakatve'haṃpade vaiyarthyāpatteḥ | nacaivamahaṃpadād

dvitīyāpattiḥ | svarāderākṛtigaṇatvenāvyayatvasvīkāreṇa tallopāt |

ahagipralayaṃ kurvannityādayaḥ prayogāstu

śabdārthayorabhedamabhipretya namāṃsi kurma ityādivacchabdaparā

ityavadheyam || 12 ||

evaṃ maṅgalācaraṇamukhenaiva śāstrasya viṣayaprayojanādikaṃ

nirvarṇya tadvijñānārthaṃ sa gurumevābhigacchedityādiśrutiṣvekāreṇa

dhvanitasya pustakādyupāyāntaraparisaṃkhyāpūrvakaṃ

gurvāvaśyakatvasya dyotanāya svayamadvitīyo'pi paramaśivo dvividhaṃ

Page 24: Nityashodashikarnava With Setubandha - Transliteration

vigrahaṃ prakāśavimarśabhedena viracya vimarśāṃśena praṣṭṭatvaṃ

prakāśāṃśena vaktṛtvaṃ ca svīkṛtya tantramavatārayitumārabhate-

śrīdevyuvāca | iti |

taduktaṃ svacchandatantre-

p. 24) guruśiṣyapade sthitvā svayameva sadāśivaḥ | praśnottaraparairvākyaistantraṃ samavatārayat || iti |

atrāḍāgamastvāgamaśāstrasyānityatvānna kṛtaḥ | kalpasūtre'pi

bhagavānparamaśivabhaṭṭārakaḥ śṛtyādyaṣṭādaśa vidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā

bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhirmukhaiḥ pañcā'mnāyānpraṇināyeti | tena paramaśivaḥ svayameva

vimarśāṃśena svātmānaṃ pṛcchatītyarthaḥ | śrībhairava

uvācetyasyāpi svayameva prakāśāṃśena svātmānamuttara yatītyarthaḥ | prakṛte liṭā kathitaṃ bhūtatvaṃ tu vaktavyasya sadātanatvāt | ata eva

tantrarāja uttarapaṭaleṣu vakṣyamāṇo'pyarthaḥ pūrvapaṭaleṣu prokta iti

bhūtārthakapade naiva tatra tatra nirdiśyate | anadyatanatvaṃ

tvakālakalitatvāt | parokṣatvaṃ tvanindriyagocaratvādupapadyata iti

sāṃpradāyikāḥ | evaṃ sarvatrāpi yojyam |

atha trayodaśabhiḥ ślokairdevīpraśnaḥ-

bhagavansarvamantrāśca bhavatā me prakāśitāḥ | catuḥṣaṣṭiśca tantrāṇi mātṝṇāmuttamāni ca || 13 ||

sarvamantrāḥ saptakoṭisaṃkhyāḥ | mātṝṇāṃ śaktīnāma |

uttamāni nikhila puruṣārthapradatvāt || 13 ||

atha sārdhairaṣṭabhistantranāmānyuddiśati-

mahāmāyā śambaraṃ ca yoginī jālaśambaram |

tattvaśambarakaṃ caiva bhairavāṣṭakameva ca || 14 ||

atra ṛjuvimarśinyāṃ mahāmāyātantraṃ śambaratantraṃ ceti

tantradvayaparaṃ vyākhyātam | lakṣmaṇena tu

Page 25: Nityashodashikarnava With Setubandha - Transliteration

mahāmāyāśambarākhyamekaṃ tantramityuktam | artharatnāvalyāṃ tu

dvayamapi noktam | mahālakṣmīmataṃ devetyādi vakṣyamāṇaṃ

ślokadvayaṃ kaiścitparityaktam | anyaistu svīkṛtaṃ paraṃ tu sarveṣāmeva

mata catuḥṣaṣṭisaṃkhyāsaṃpattirdurupapādā | vastutastu

tatsaṃpattyarthamevāsmiñśloke pūrvārdhe catvāri tantrāṇi | tattvaśambarakamekaṃ bhairavāṣṭakaṃ caikamiti ṣaṭ tantrāṇi |

kecittu asitāṅgo ruruccaṇḍaḥ krodha unmatta eva ca |

kapālī bhīṣaṇaśceti saṃhāraścāṣṭa bharaivāḥ ||

[ṃissing page no. 25 se 40 taka]

p. 41) pa catuṣkoṇaṃ vāmārūpabhramitrayamiti ṣaṣṭhapaṭale

vakṣyamāṇaṃ tatsarvaṃ karṇikāvṛttadvayamelanenaiva

tritvābhiprāyakamiti bahavo vyācakṣate | vastutastu vakṣyamāṇe

prakārāntareṇa śrīcakralekhanāvasare -

bahiḥ padmadvayaṃ kuryādaṣṭaṣoḍaśakacchadam |

guṇavṛttaṃ tataḥ kuryāccaturasraṃ ca tadbahiḥ ||

iti vacane tataḥpadasvārasyena padmadvayādbahireva trīṇi vṛttānīti pratītestadanurodhenātratyasya pariveṣamityekavacanāntasyāpi padasya

grahaṃ saṃmārṣṭityādāvivāvivakṣitārthakataiva yuktā | tataśca

vāsanāpaṭale bhramitrayamityanena padmadvayopalakṣaṇārthaṃ

karṇikāvṛttamelanena yathoktāvapi yāmale padmadvayasya

pṛthaggaṇanadarśanādvṛttatrayapadena karṇikātiriktameva

tadvyākhyātuṃ yuktamiti pañcaiva vṛttāni | ata eva jñānārṇave-

etadvāhye maheśāni vṛttaṃ pūrṇendusaṃnibham |

tadyutaṃ kuru mīnākṣi vasupatraṃ manoharam ||

tathā ṣoḍaśapatraṃ tu vilikhetsuravandite ||

tadbāhye devadeveśi trivṛttaṃ mātṛkānvitam |

ityatra tadbāhya iti padena spaṣṭaṃ karṇikāvṛttayugalamantareṇaiva

vṛttatrayamuktam | tadvyākhyātārastu kecidāhuḥ tadbāhya itiślokārthaṃ

Page 26: Nityashodashikarnava With Setubandha - Transliteration

svapustaka uparilikhitatvādakṣaralekhanaprakārasya tantrāntarasiddhasyāpi

prakṛtatantre kasmiṃścidapi cakre'kathanādakasmādihaiva

mātṛkānvitatvokterasāṃgatyādbahuṣu pustakeṣvanupalabdheśca

prakṣiptamevetyadhyavasīyate | tena jñānārṇavamate'pi trīṇyevaṃ

vṛttāni na pañceti | tadayuktam | tasya prakṣiptatve

bahirvṛttabodhakavacanāntarābhāvena vṛttadvayasyaivā'patteḥ | na

cākṣaralekhanasyākathanāttatprakṣiptatvaniścayo yuktaḥ |

caturasraṃ mātṛkārṇairmaṇḍitaṃ siddhihetave |

ityuttaragranthe tatkathanadarśanāt | na ca tasya catuḥṣaṣṭiryataḥ koṭyo

yoginīnāṃ bhavetpriye |

p. 42) ityādyarthavādavākyaprāye

paṭhitavākyatvādaudumbarādhikaraṇanyāyenārdhavādatvamiti

tatsamarthanaṃ yuktamiti bhramitavyam | dīrghasome saṃdṛṣṭvā dhṛtyā itividhivākyāntargatasya prāyapāṭhasya vidhurasya

dhṛtipadamātrasyāpyarthavādatvadarśanāt | uttaratra

ṣaḍadhvātmakatvoktyavasare varṇalekhanasya kaṇṭharaveṇoktatvācca |

nanu

matpustaka uparilikhitatvātkalpitamiti cet | asmatpustake madhya eva

likhitatvādakalpitamevāstviti na kiṃcidetat | saṃhitāditantrāntare spaṣṭaṃ

vṛttatritayamevopalabhyate na tatpañcakamiti cedastu vikalpena so'pyekaḥ pakṣaḥ | ata eva viśuddheśvaratantre -

etadbāhye vṛttamekaṃ likhedaṣṭadalānvitam |

tadbāhye'pyekavṛttaṃ syāddalaṣoḍaśakānvitam ||

tadbāhye vṛttamekaṃ tu sīmārthaṃ sādhakaścaret |

pārthivaṃ maṇḍalaṃ kuryāttritayaṃ dvārasaṃyutam ||

dvāradvādaśakaṃ kuryāccaturdikṣu samāhitaḥ |

ityādikaṃ vacanamupapadyate |

kādimate tu - bahiraṣṭadalāmbhojaṃ tadbahirdviguṇacchadam |

vidhāya ṣaḍbhirvṛttaiśca'

ityādinā vṛttaṣaṭkamuktam | paraṃ tu tatra bhrameṇa vṛttaṃ niṣpādya

susame caturasraka ityādinā caturdaśārāntacakralekhanārthamekaṃ

vṛttaṃ yaduktaṃ tena saha ṣaḍvṛttānītyuktaṃ manoramāyām |

Page 27: Nityashodashikarnava With Setubandha - Transliteration

tadvibhāgaścettham - caturdaśārādvahirekaṃ maryādāvṛttaṃ

tato'ṣṭadalasya karṇikāvṛttamaṭadalādbahiḥ ṣoḍaśārakarṇikāvṛttaṃ

tadbahistrīṇi vṛttānīti | anye tu - caturdaśārādbahirmaryādāvṛttamekaṃ

tatsaṃlagnamaṣṭadalakarṇikāvṛttaṃ tato'ṣṭadaleṣu kesarārthaṃ

vṛttamaṣṭadalādbahiḥ ṣoḍaśadalakarṇikārthaṃ vṛttaṃ

ṣoḍaśadalodareṣu kesarārthaṃ vṛttaṃ ṣoḍaśadalopari maryādāvṛttaṃ

ceti varṇayanti | saubhāgyaratnākare tu

caturdaśāramaryādāvṛttātiriktānyeva ṣaḍvṛttānīti tantrarājārthamabhipretya sapta vṛttānyuktāni |

caturdaśārāvyavahitavṛtte'pi trayaḥ pakṣāḥ sarvakoṇasparśaḥ sarveṣāṃ koṇānāmasparśaḥ ṣaṇṇāmeva sparśa itareṣāmasparśaśceti

| evaṃrītyā vṛttalekhane pakṣabhede sati yathāsaṃpradāyaṃ vyavasthā |

p. 43) tantrāṇāṃ bahurūpatvātkartavyaṃ gurusaṃmatam | iti vacanāt |

atha bhūgṛhalekhane pakṣabhedāḥ - bhūgṛhaṃ nāma caturasram |

taccaikarekhātmakamekameva | mūle bhūpuramityekavacanāt | caturasre

caturdvāri yoginyaḥ siddhidāyakā iti jñānārṇavena

paścimādikrameṇaiva prakaṭāścaturasraka iti saṃhitayā ca saṃvādācca |

tenaikarekhātmakaṃ pratidiśamekaikadvārayutaṃ bhūbimbamityekaḥ pakṣaḥ | kādimate tu pratidiśaṃ dvirekhaṃ prākpratyakceti

dvāradvayayutaṃ dakṣiṇottarataḥ pratyekaṃ rekhātrayeṇa

sthānadvayatutaṃ koṇeṣu tiryak

tūtraiścaturbhīrdvidhākṛtacatuṣpadayuktamuktam | so'yaṃ dvitīyaḥ pakṣaḥ | pratidiśaṃ rekhātrayayuktaṃ dvārasāmānyābhāvavaditi

tṛtīyaḥ yāmalaṃ tantraṃ kalpasūtraṃ śiṅgabhūpālīyā paddhatiḥ prapañcasārasaṃgraho vidyāraṇyapaddhatiḥ saundaryalaharyuktiścāsminneva pakṣe'nukūlāḥ | teṣu

dvāralekhanānukteḥ | viśuddheśvaratantre tu pratyekaṃ caturbhirdvāraiḥ sahitāni trīṇi bhūgṛhāṇyuktānīti dvādaśadvāraṃ trirekhaṃ

bhūgṛhamiti caturthaḥ pakṣa ityāhuḥ | mūle tu sarve'pi pakṣāḥ sūcitāḥ | caturasramityekavacanādekarekhāpakṣaḥ, cakranyāse rekhātrayakīrtanāt

(trirekhāpakṣa iti ) dvau pakṣau sūcitau |

pūjāprakaraṇe'ṇimādibrāhmyādyoreva pūjanakathanādaṇimāṃ

paścimadvāra ityādinā brahmāṇīṃ paścimadvāra ityādinā ca

paścimapūrvayoreva dvārānuvādāttṛtīyarekhāsthamudrāpūjanasyā

kathanāddvirekhāpakṣo'pi sūcitaḥ | vastutastu tantrarājokto

dvidvārakapakṣa eko'tiriktaḥ | anyeṣāṃ trayāṇāṃ

parasparopasaṃhārādeka eva pakṣa iti dvikoṭikavikalpa eva yuktaḥ |

Page 28: Nityashodashikarnava With Setubandha - Transliteration

trirekhātmake'vayavini caturasratvabhūbimbatvādayo hi dharmā vyāsajjya

vṛttayaḥ tisro rekhāstvavayavā eva | ata eva caturaśrādyarekhāyai

caturaśramadhyarekhāyai caturannāntyarekhāyai nama iti cakranyāsastho

vyavahāra upapadyate | caturaśrādyarekhetyarthasya svarasto bhānāt |

karmadhārayāṅkīkāre prathamacaturaśrāyetyeva vyavahārāpatteḥ | pārthivaṃ maṇḍalaṃ kuryāt tritayaṃ dvārasaṃyutamiti

viśuddheśvaravacane maṇḍalamityekavacanena

tryavayavārthatritayapadaviśeṣaṇena cāvayavinyeva bhūgṛhatvasiddheśca |

tataśca caturaśre caturdvārītyādivacaneṣu dvāre catuṣṭvaviśeṣaṇāni

caturaśra ityādyekavacanāntāni padānyapyavayavyabhiprāyeṇopapadyante

| bahuvacanāntāni

p. 44) kvaciddṛśyamānāni cedavayavabahutvābhiprāyeṇa

pāśādhikaraṇanyāyenopapādayituṃ śakyanta eveti kvatyo virodhaḥ | etena

dvāradvādaśakavidhāyakaṃ viśuddheśvaravacanaṃ vyākhyātam | nahi

tasminneva tantre śrutasya pārthivaṃ maṇḍalamityekavacanasya

dvāradvādaśakatvasya ca

parasparavirodho'vayavāvayavibhāvāśrayaṇamantareṇa nirvoḍhuṃ

śakyate | anyathaikasyāmeva rekhāyāṃ dvādaśadvārāpatteḥ | naca

tatkeṣāmapīṣṭam | tasmādyatsundarīmahodaye śaṃkarānandasya

vijṛmbhaṇaṃ saṃhitā

jñānārṇavavāmakeśvarādivākyānāmekavacanaghaṭitānāṃ

bahuvacanaghaṭitena viśuddheśvarīyavākyeṇa

śākhāntaropasaṃhāranyāyenā'gneyaṃ caturvā

karotītivannopasaṃhāraḥ | teṣāṃ vākyānāmasaṃdigdhatvena

viśeṣānapekṣitatvāt |

sāmānyavidhiraspaṣṭaḥ saṃhriyeta viśeṣataḥ ||

spaṣṭasya tu vidhernānyairupasaṃhārasaṃbhavaḥ |

iti tantravārtikāt |

muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ |

iti bahuvacanaghaṭitavidheḥ prayāge vapanaṃ

kuryādityekavacanaghaṭitavākyenopasaṃhārābhāvasya

Page 29: Nityashodashikarnava With Setubandha - Transliteration

dharmaśāstravidāmiṣṭatvācca |

caturdvāradvādaśadvārapadaghaṭitavākyayoḥ parasparaviruddhayorekavākyatāyā brahmaṇo'pyaśakyatvāceti,

tannā'dartavyam | uktarītyā

virodhābhāvenopasaṃhārasaṃbhave'ṣṭadoṣaduṣṭavikalpāyogāt |

sarvatīrtheṣviti prayāga iti vidhyostu naikavacanabahuvacanakṛto virodhaḥ, punaḥ saṃskāramācaret , saṃskārānācaretpunariti vidhyorekavākyatāyā

iṣṭatvāt | tatra sthitvā japellakṣamityasyaivaṃ lakṣatrayaṃ japtveti

vacanenopasaṃhārasya saubhāgyaratnākare'bhidhānācca |

lakṣamekamimaṃ japtveti

śrīkramasaṃhitāvacanasyāpyuktajñānārṇavavacanenopasaṃhāro-

kteśca | api tu sarvapadaprayāgapadopāttayāvadviśeṣaikaviśeṣakṛtaḥ | ata

eva na hiṃsyātsarvā bhūtānītyasya na brāhmaṇaṃ hanyādityanena

nopasaṃhāra iti prapañcitaṃ mīmāṃsāvādakautūhale'smābhiḥ | tasmānna

caturaśrapadaniṣṭhaikavacanabahuvacanayoścaturdvāradvādaśadvārakatva

viśeṣaṇayośca virodhaleśo'pi | dvārasāmānyābhāvapakṣastu

dvārapratiṣeḍhaparyudāsānyataramantareṇa yāmalakalpasūtrādau

dvārānuktimātreṇa

p. 45) kalpyamānaḥ sāhasamātraṃ,

caturaśrapadamātraghaṭitayāmalādividheḥ sadvāracaturaśravidhinā

soṣṇīṣavidherlohitoṣṇīṣavidhinevopasaṃhārasya nirābādhatvāditi

yuktamutpaśyāmaḥ |

evaṃ śrīcakralekhapamuta?diśya tasyāvāntarabhedena

navacakrātmakatvamupadiśati madhyaṃ tryasramityadhyuṣṭaślokaiḥ -

madhyaṃ tryasraṃ tathā'ṣṭāraṃ dve daśāre caturdaśa || 43 ||

tadbāhyato'ṣṭapatraṃ ca ṣoḍaśāraṃ mahīpuram |

sarvānandamayaṃ cā'dau sarvasiddhipradaṃ param || 44 ||

sarvarogaharaṃ cānyat sarvarakṣākaraṃ tathā |

sarvārthasādhakaṃ cakraṃ sarvasaubhāgyadāyakam || 45 ||

sarvasaṃkṣomaṇaṃ cānyat sarvāśāparipūrakam |

trailokyamohanaṃ ceti navadhā navabhirbhavet || 46 ||

Page 30: Nityashodashikarnava With Setubandha - Transliteration

madhyaṃ madhyasthānaṃ binduḥ | caturdaśa caturdaśāram |

trivṛttasya pratyekaṃ cakratvābhāvādagaṇanam |

sarvānandamayamityādīni bindvādīnāṃ navātāṃ cakrāṇāṃ krameṇa

namāni | tannirvacanāni tu vāsanāpaṭale vyaktī bhaviṣyanti |

ityevaṃprakāreṇaikaṃ cakraṃ navabhiravāntaracakrairnavavidhaṃ

bhavedityarthaḥ | ete'dhyuṣṭaślokāḥ kvaciṭṭīkāyāṃ na dṛśyante

pustakeṣu tūpalabhyante || 43 || 44 || 45 || 46 ||

athāsyaiva tryātmakatvamupadiśatyekena -

tataḥ sṛṣṭimahācakraṃ tṛtīyaṃ tu hutāśanaḥ | madhye sthitaṃ dvitīyaṃ tu saṃhāraḥ prathamaṃ ca yat || 47 ||

atra bindvādibhūgṛhāntānāṃ navānāṃ

prathamadvitīyatṛtīyaśabdaistredhā vibhajya nirdeśaḥ samaṃ

syādaśrutattvāditi nyāyena tritricakrāṇāmekīkaraṇenaiveti paryavasyati |

tathā tulyanyāyenaivaikasyāṃ tricakyāmapi tredhā vibhāgo'vāntaraḥ sidhyati | tena bindutrikoṇavasukoṇātmakaṃ cakratrayaṃ

saṃhāracakramityucyate | dve daśāre manvasraṃ ceti sthiticakram | dve

padme bhūgṛhaṃ ceti sṛṣṭicakram | tathā bhūgṛhaṃ suṣṭisṛṣṭiḥ | ṣoḍaśāraṃ sṛṣṭisthitiḥ | aṣṭāraṃ sṛṣṭisaṃhāraḥ |

p. 46) manvasraṃ sthitisṛṣṭiḥ | bahirdaśāraṃ sthitisthitiḥ | antardaśāraṃ

sthitisaṃhāraḥ | vasukoṇaṃ saṃhārasṛṣṭiḥ | tryasraṃ saṃhārasthitiḥ | binduḥ saṃhārasaṃhāra iti | tantrāntare tu bindvāditrayatrayasya

somasūryānalātmakatvaṃ krameṇoktam | tadapi svasaṃmatamiti

hutāśanapadena dhvanitam | etāsāṃ saṃjñānāṃ vāsanāvasare

saprayojanakatā'vaseyā || 47 ||

idānīṃ cakrarājārcanasya mahāntaṃ mahimānamupadiśati

evamityādibhiḥ saptadaśabhiḥ ślokaiḥ -

evametanmahācakraṃ mahāśrītripurāmayam |

kledanaṃ drāvaṇaṃ caiva kṣobhaṇaṃ mohanaṃ tathā || 48 ||

ākarṣaṇaṃ mahādevi jṛmbhaṇaṃ stambhanaṃ tathā |

vyādhidārdryaśamanaṃ sarvadurnītināśanam || 49 ||

Page 31: Nityashodashikarnava With Setubandha - Transliteration

śāntipuṣṭidhanārogyamantrasiddhikaraṃ param |

bhogadaṃ mokṣadaṃ caiva khecaratvapravartakam || 50 ||

sarvarakṣākaraṃ devi sarvānandakaraṃ tathā |

sarvakarmakaraṃ cāpi sarvakāryārthasādhakam || 51 ||

sarvāvaśakaraṃ devi sarvavedhakaraṃ param |

sarvatattvamayaṃ devi sarvajñānapradaṃ tathā || 52 ||

sarvasiddhipradaṃ caiva sarvaśreyaskaraṃ param |

sarvamantramayaṃ devi sarvayogīśvarīmayam || 53 ||

sarvapīṭhamayaṃ devi sarvajñānamayaṃ priye |

sarvadoṣaharaṃ devi sarvatīrthamayaṃ punaḥ || 54 ||

sarvavratamayaṃ caiva sarvāmṛtamayaṃ tathā |

sarvaduḥkhapraśamanaṃ sarvaśokanivāraṇam || 55 ||

sarvonmādakaraṃ devi sarvāhlādanakārakam |

sarvadaurbhāgyaśamanaṃ sarvavighnanivāraṇam || 56 ||

sarvasiddhipradaṃ cakraṃ sarvāśāparipūrakam |

p. 47) raudrābhicārakodaṇḍaṃ paramantraughabhakṣaṇam || 57 ||

parasiddhyākarṣaṇaṃ ca parājñākarṣaṇaṃ tathā |

parasainyastambhakaraṃ paravijñānamohanam || 58 ||

paracakrastambhakaraṃ śastrastambhakaraṃ tathā |

mahācamatkārakaraṃ mahābuddhipravartakam || 59 ||

mahāvāṇīkaraṃ devi mahāsaukhyapradāyakam |

mahāvaśyakaraṃ devi mahāsaubhāgyadāyakam || 60 ||

mahājvaraharaṃ devi mahāviṣaharaṃ tathā |

mahāmṛtyupraśamanaṃ mahābhayanivāraṇam || 61 ||

mahāvaśyakaraṃ devi mahāvedhakaraṃ puram |

mahāpurakṣobhakaraṃ mahāsukhaśubhapradam || 62 ||

Page 32: Nityashodashikarnava With Setubandha - Transliteration

mahālakṣmīmayaṃ devi mahāmāṅgalyadāyakam |

mahāprabhāvasaṃyuktaṃ mahāpātakanāśanam || 63 ||

evametasya cakrasya prabhāvo varṇito mayā |

na śakyate mahādevi kalpakoṭiśatairapi || 64 ||

mahācakramarcitamiti śeṣaḥ | maha pūjāyāmiti dhātoḥ pūjyaṃ

cakramityeva vā tadarthaḥ | cakrapūjanamiti tu paryavasito'rthaḥ | pūjanātmakakriyāyāḥ phalaprapañca uttaragranthaḥ | tripurāmayaṃ

devyā abhivyaktisthānam |

kledanamanārdrasvabhāvasyāpyārdratāsaṃpādakam | drāvaṇaṃ

ghanasvabhāvasyāpi ghṛtavaddravāpādakam |

kṣobhaṇamicchautkaṭyajanakam | mohanaṃ kṛtyākṛtyayorasphūrtikṛt | jṛmbhaṇamaṇormahattvā pādakam | stambhanaṃ niśceṣṭīkkaraṇam |

sarvāveśakaramāṇavāveśaśāktāveśaśāṃbhavāveśānāṃ janakam

| tallakṣaṇāni ca mādhi(li)nīvijayatantre -

uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ | yo bhavetsa samāveśo budhairāṇava ucyate ||

uccārarahitaṃ vastu cetasaiva vicintayan |

yaṃ samāveśamāpnoti śāktaḥ so'trābhidhīyate ||

p. 48) akiṃciccintakasyaiva guruṇā pratibodhitaḥ | utpadyate ya āveśaḥ śāṃbhavo'sāvudīritaḥ || iti |

sarvavedhakaraṃ sarvāvayavāvacchedanarañjanaṃ vedhastatkaram |

sarvasiddhipradamaṇimādipradam | sarvāmṛtamayaṃ

pañcavidhamokṣāvahaṃ, mṛtamaniṣṭaṃ tannivārakamiti kecit |

sarvonmādakaraṃ bhūtādyāveśajanyacittavikārakāri | sarvasiddhipradaṃ

cakramiti tu trikoṇacakrasya nirdeśaḥ | cakrapadasāmānādhikaraṇyāt | sarvāśāparipūrakaprāyapāṭhācca | tatphalaṃ

tvavayavadvārā'vayavinaḥ stutiḥ | aṣṭākapālādibhiriva

dvādaśakapālasya | tena na pūrvoktaḥ? viśeṣaṇena

paunaruktyaśaṅkāvakāśaḥ | paracakrastambhakaraṃ

śatrukṛtayantrāṇāṃ moghatāpādakam | mahāvaśyakaraṃ mahacca

tadāvaśyakaṃ ca tadrātyādatta iti vigrahaḥ | tena na paunaruktyam |

mahāvedhakaramajarasyāpi mahācidrajarjarīkaraṇam |

Page 33: Nityashodashikarnava With Setubandha - Transliteration

mahāpurakṣobhakaraṃ vaikuṇṭhāderapi kṣobhakam | spaṣṭamanyat | atra

cakrarājārcanenemāni phalāni bhāvayediti vidhiḥ pariṇamati | naca

bhāvyānekatvakṛto vākyabhedaḥ sarvakāryārthasādhakamityekena padena

sakalaphalakathanena tadabhāvāt | kledanādipadāni tu

sarvapadasyārthavivaraṇarūpāṇīti na tadvaiyarthyam | sarvebhyaḥ kāmebhyo jyotiṣṭoma iti vākyasthasarvapadavivaraṇārthatāyā ekasmai vā

anye yajñakratavaḥ kāmāyā'hriyanta iti vākyaśeṣe'ṅgīkāreṇaivameva

vākyabhedasya tāntrikaiḥ parihṛtatvāt || 48 || 49 || 50 || 51 || 52 || 53 || 54 || 55

||

56 || 57 || 58 || 59 || 60 || 61 || 62 || 63 || 64 ||

idānīṃ prakārāntareṇa laghumārgeṇa śrīcakrasādhanamupadiśati

athāta ityādibhiḥ saptadaśabhiḥ ślokaiḥ -

athātaḥ saṃpravakṣyāmi tripurācakramanyathā |

tadarthaṃ devi kurvīta trihastaṃ maṇḍalottamam || 65 ||

asya kāryā tṛtīyena karṇikā cakralāñchitā |

padmadvayaṃ dvitīyena caturasraṃ ca śeṣataḥ || 66 ||

p. 49) athānantaram | ataḥ pūrvoktaprakārasya duravagāhatvāt | anyathā

pūrvoktaprakāravailakṣaṇyena | trihastamityatra

hastaśabdaścaturviṃśatyaṅgulavacanastāvatsaṃkhyākabhāga-

mātropalakṣaṇam tataśca samaparimāṇakadvisaptatibhāgātmakaṃ

maṇḍalottamaṃ caturasrākāraṃ samaṃ bhūbhāgaṃ

parigṛhṇīyādityarthaḥ | asya maṇḍalasya tṛtīyena bhāgena

caturadaśārāntacakracihnitā karṇikā kartavyā | madhyabhāge

karkāṭakāgraṃ saṃsthāpya tato dvādaśāṅgulavyavadhānena

rekhāmutpādya bhrāmayankarṇikāvṛttamutpādayet |

tenordhvabhāgādhobhāgayorekaikahastaparityāgena madhyabhāge

hastamātrā karṇikā bhavati | so'yaṃ tṛtīyo bhāgaḥ | tataśca karṇikāyā upari dvādaśāṅgulamadhaśca dvādaśāṅgulaṃ parigṛhya saṃbhūya

jātena hastenāṣṭadalaṣoḍaśadalapadmau kuryāt | tatra ca samaṃ

syādaśrutatvāditinyāyena karṇikordhvādhaḥ spṛṣṭāvyavahitaṣaṭṣaḍaṅgulabhūbhāge'ṣṭadalaṃ

tadubhayabhāgaspṛṣṭe tāvatyeva bhūbhāge ṣoḍaśadalaṃ bhavati |

so'yaṃ dvitīyo bhāgaḥ | śeṣato'vaśiṣṭena prathamena hastena caturasraṃ

kāryam | ṣoḍaśārordhvādhobhāgasaṃlagnadvādaśāṅgulabhūbhāge

Page 34: Nityashodashikarnava With Setubandha - Transliteration

bhūbimbaṃ bhavati | tatrāpi samaṃ syāditi

nyāyenābhitaścatuścaturaṅgule caturasrasya tṛtīyā rekhā, tadavyavahite

caturaṅgule dvitīyā rekhā, sarvabahirbhūte caturaṅgule bhūgṛhasya

prathamārekheti saṃhatyāvayavatrayātmakaṃ caturasraṃ yatra bhavati

so'yaṃ prathamo bhāgaḥ | atrā'dimena caturasrakamityanuktvā śeṣata

ityuktyā vṛttatrayasya prathamabhāgamadhya evānte lekhanaṃ na

dvitīyabhāgādāviti labdhaṃ guṇavṛttalekhottaraṃ yāvadavaśiṣyate

tatraiva caturaśratrayasya yathāvibhāgaṃ lekha iti tadarthasvarasāt | atra

bahirbhāgamārabhyāntarbhāgaparyantaṃ krameṇa

prathamadvitīyatṛtīyapadairvyavahārādbhūgṛhāvayavarekhāṇā- mapyanenaiva krameṇa cakranyāse nirdeśādāvaraṇapūjādāvayameva

kramo mukhya ityadadhvanat | tantrāntare tu maṇḍalasya

dvisaptatibhāgatve'pyavāntaravibhāgaḥ prakārāntareṇopalabhyate�

pañcacatvāriṃśadaṅgule bhūbhāge madhyakarṇikā | tadbahirūrdhvamadhaśca pṛthakpṛthaksārdhacatuṅgulamānena militvā

navāṅgule'ṣṭadalam | tadbahiścatuścaturaṅgule'ṣṭāṅgulaṃ(le)

ṣoḍaśāraṃ śeṣeṇa bhūgṛhamiti | prapañcasārasaṃgrahe tveṣa eva

prakāro'nusṛtaḥ || 65 || 66 ||

p. 50) atha karṇikāvṛtteṣṭau bhāgānāracayati sārdhaślokadvayena -

brahmasūtraṃ purā dattvā karṇikābhramamadhyataḥ | yāmyasaumyāyataṃ dadyāttatrasthaṃ sūtrasaptakam || 67 ||

vṛttamadhye prāgādipaścimāntamekaṃ sūtraṃ dattvā rekhāṃ

vilikhet | tadeva brahmasūtramityucyate | tatprayojanaṃ tu

śaktipaścimakoṇānāṃ vahnipūrvakoṇānāṃ ca

sthalanirṇayenā'nupūrvyasiddhiḥ | yāmyā dakṣiṇā dik | saumyodīcī |

tadvṛttamadhye tiryagrekhāsaptakaṃ likhediti phalitam | evaṃ sati

prathamarekhāyāḥ pūrvasyāṃ karṇikābhrabhāvadhika eko bhāgaḥ | saptamarekhāyāḥ paścimasyāṃ karṇikāmramaparyanto'nyo bhāgaḥ | saptarekhāsaṃdhibhūtāḥ ṣaḍbhāgā ityaṣṭau vīthyaḥ saṃpannāḥ | tāśca samaṃ syāditi nyāyena pratyekaṃ tritryaṅgulāḥ saṃpadyante |

tantrāntare tu karṇikāvṛttasya pañcacatvāriṃśadaṅgulatve'pi

tadavakāśasya punaraṣṭācatvāriṃ śadvibhāgānkṛtvā teṣu nava rekhā

likhedityuktam | devī stutomegaṅgāvallīstuteti pradarśyata iti |

kaṭapayavargamavairiha piṇḍāntyairakṣarairaṅkāḥ |

Page 35: Nityashodashikarnava With Setubandha - Transliteration

neñe śūnyaṃ jñeyaṃ tathā svare kevale kathite ||

iti prasiddhayā vararuciparibhāṣayā devītyādyakṣarāṇi | tena

devīpadenāṣṭācatvāriṃśadaṃśā ucyante | teṣu

navamistiryagrekhābhirjātānāṃ daśabhāgānāṃ parimāṇabodhakāni

stutoma ityādidaśākṣarāṇi | ṣaṭ ṣaṭ pañca trayastrayaścatvārastrayaḥ ṣaṭ ṣaṭ ṣaṭ ca prāgdikkrameṇa daśa vīthyaṃśā bhavantīti tadarthaḥ | etattantre'pi hastamātravṛttasyāṣṭācatvāriṃśaddhā vibhāge

satyekaikoṃ'śo'rdhāṅgulātmakaḥ saṃpadyate | tādṛśāḥ ṣaṭṣaḍaṃśāḥ prathamadvitīyayorvīthyoraṣṭamāditisṛṣu ca bhavantīti

tāvati viṣaye tantrāntarasaṃvādaḥ spaṣṭa eva | itarāṃśe'pi saṃvādo

mūlato vyaktī bhaviṣyati || 67 ||

tūryasūtraṃ tato lumpen madhyāṃśaḥ syāddvibhāgataḥ | tṛtīyapañcamau nāgabhūpāṃśau dvyaṃśavartitau || 68 ||

tena mānena saptaiva vathyastantreṣu madhyamam |

p. 51) caturthaṃ sūtraṃ lumpenmārjayet | tena saptaiva vīthyaḥ saṃpannāḥ | paraṃ tu tāsu caturthī vīthītaravīthyapekṣayā dviguṇaparimāṇā bhavatītyāha dvibhāgata iti | bhāgadvayātmaka eko madhyabhāga ityarthaḥ | ṣaḍaṅgulā turyavīthiti yāvat | idamupalakṣaṇaṃ

rekhāntarāṇāmaṃśato mārjanasya | tantrāntare

tṛtīyapañcamarekhayormadhyabhāgo

gaṅgāvallītyuktatrayodaśāṃśātmaka iha tu dvādaśāṃśātmako

bhavatītyatastadavirodhaṃ madhyabhāgābhivardhanenopadiśati

tṛtīyapañcamāviti | tṛtīyavīthyā nāgāṃ

śāṃstritriyavātmakānaṣṭāvaṃśānkṛtvā pañcamavīthyā

bhūpāṃśānsārdhasārdhayavātmakānṣoḍaśa

bhāgānkṛtvā'ṣṭasvekaḥ ṣoḍaśasu caika iti dvābhyāmaṃśābhyāṃ

varjitāvimau bhāgau kuryāt | tṛtīyavīthīṃ svāṣṭamāśena hrāsayet |

pañcamīṃ vīthīṃ svaṣoḍaśāṃśena hrāsayediti paryavasito'rthaḥ || 68

||

tṛtīyavīthyāḥ svāṣṭamāṃśanyūnīkaraṇaṃ dvedhā

saṃbhāvyate dvitīyasūtrasya [prāgapasāraṇāttṛtīyasūtrasya (?)]

pratyagapasāraṇācceti pañcamavīthyā nyūnīkaraṇamapi dvedhā |

tayordvitīya eva pakṣo'nusartavya ityāha tena māneneti | tṛtīyavīthyāṃ

niḥsāritaṃ[yavatra] yaṃ pañcamavathisthiḥ sārdhayavaśceti

Page 36: Nityashodashikarnava With Setubandha - Transliteration

sārdhayavacatuṣṭayarūpeṇa mānena ṣaḍaṅgulātmakaṃ madhyabhāgaṃ

punarapi vivardhayedityarthaḥ | tṛtīya pañcamarekhe eva

prākpratyagapasārayediti yāvat |

karṇikāvṛttasaṃbandhināmaṣṭācatvāriṃśadaṃśānāṃ madhye

trayodaśāṃśairmadhyabhāgastantrāntara iha

tvardhayavādhikaistrayodaśamirityalpataramantaraṃ bhavati |

tṛtīyavīthyāmevaikāṃśanyūnabhāvastantrāntare | atra tantre tu

tṛtīyapañcamavīthyormilitvā nyūnabhāva iti vailakṣaṇyaṃ tu

tantrabhedānna duṣyati | yattu tṛtīyavīthīsthāṃśāṣṭake

pañcamavīthīsthāṃśaṣoḍaśake ca dvā dvāvaṃśau pārthakyena

nyūnī kuryāditi vyākhyānaṃ tattantrāntareṇa

bhūyovisaṃvādāpatterupekṣitam | atredaṃ bodhyam

prathamasūtramaṣṭācatvāriṃśaddhā vibhajya tadubhayabhāge

pṛthakpṛthagaṃśatrayamiti militvā tasya ṣaḍbhāgānmārjayet | evaṃ

saptamarekhāyāmapi | dvitīyarekhāyā ubhayataḥ pañca pañcāṃśāniti

daśāṃśānmārjayet | ṣaṣṭharekhāyāṃ tyu (tū)

bhayataścaturaścaturāṃ'śānityaṣṭāvaṃśānmārjayet | taduktam-

ādye dvitīye ṣaṣṭhe ca saptame ca yathākramam |

mārjayedguṇabhogānte tripañca tu na mārjayet || iti ||

p. 52) so'yamartho madhyāṃśaḥ syāddvibhāgata iti caraṇenokta iti

suvyākhyam | karṇikāmadhyagatasūtrāntarāṃśo'pi

vibhāgatastantrāntaroktaguṇabhogākhyāvibhāgānusāreṇa lumpet |

syātpadamīṣadarthakaṃ niyamārthakaṃ vā'vyayamiti tadarthāt |

madhyāṃśe dvibhāgātmakatvasya tūryasūtralopādarthasiddhatvena

tatkathanasyānāvaśyakatvāditi draṣṭavyam |

tṛtīyasya dvitīyasya tvādyasūtrasya cāntayoḥ || 69 ||

prasārayedadhodhaḥsthaṃ tataḥ sūtradvayadvayam |

bhaume saptamake sūtre brahmasthāne ca saṃgatam || 70 ||

evaṃ saptānāṃ sūtrāṇāṃ madhye yattṛtīyaṃ sūtraṃ

tasyāntayoḥ karṇikāvṛttaspṛṣṭayoḥ prāntabhāgayorārabhya

paścimasyāṃ diśi bhaumaparyantaṃ sūtradvayaṃ prasārayet |

adhodhaḥsthaṃ śaktitrikoṇānuguṇaṃ yathā bhavati tathā | bhaumaṃ

Page 37: Nityashodashikarnava With Setubandha - Transliteration

nāma karṇikāvṛttam | tathā yaddvitīyaṃ

sūtramaspṛṣṭakarṇikamubhayatomārjitapañcapañcāṃśaṃ

tasyāntayorārabhya paścimasyāṃ diśi saptamasūtramadhyabhāgāvadhi

dve rekhe vilikhet | tato yadādyaṃ

sūtramaspṛṣṭakarṇikamubhayatomārjitatritribhāgaṃ tasyāntayorārabhya

pratyagdiśi mārjitaturyasūtrādadhaḥsthāne brahmasūtrasaṃgataṃ yathā

bhavati tathā rekhādvayaṃ likhet | ayaṃ ca koṇaḥ pañcamasūtramadhyabhāgātpūrvasyāṃ diśi kiṃcidadhikayavatrayopari

nipatatīti bodhyam | anye tu antaśabdastṛtīyasyetyanenānvayadaśāyāṃ

prāntaparaḥ | dvitīyādyābhyāmanvayadaśāyāṃ samīpapara

ityāhustadayuktam | pūrva(rvaṃ) prathamādirekhā (ṇā) maṃśatomārjanasya mūlārūḍhīkaraṇenāsmanmatarītyā sarvatra

prāntārthakatvenāvairūpyasya saṃbhavatastyāgāyogāt || 69 || 70 ||

evaṃ prācyena sūtratrayeṇa śaktitrayamutpādya pratīcyena tena

vahnitrayamutpādayati āpañcamāditi dvābhyām

āpañcamādadhaḥsthānāṃ trayāṇāṃ cāntato nayet |

bhaume prāthamike sūtre viśrāntaṃ ca tṛtīyake || 71 ||

sūtradvayaṃ cānya [tastu] tryasrāṇyevaṃ bhavanti ṣaṭ | caturdaśāraṃ deveśi daśāraṃ cātra sidhyati || 72 ||

p. 53) yathā prācyatiryagrekhātrayaprāntebhyaḥ pārśvarekhe dve dve adho

nīte evamanye api dve dve sūtre pañcamamārasyādhaḥsthānāṃ

trayāṇāṃ tiryaksūtrāṇāṃ prāntata ūrdhvaṃ nayet | tato yatṣaṣṭhaṃ

sūtramaspṛṣṭakarṇikamubhayatomārjitacatuścaturbhāgaṃ

tasyāntābhyāṃ pārśvarekhe ākṛṣya prācyāṃ

prāthamikatiryaksūtramadhyabhāge yojayet | tato yatsaptamaṃ

sūtramubhayatomārjitatritribhāgaṃ tadagrābhyāṃ dve rekhe ākṛṣya

pūrvasyāṃ diśi tṛtīyatiryaksūtrasya madhyabhāge melayet | evaṃ rītyā

pārśvarekhāyugalāni ṣaḍbhavanti | vastutastryasrāṇyevaṃ bhavanti

ṣaḍitya ṛjuvimarśinyukta eva pāṭhaḥ sādhuḥ | evaṃ prakāreṇa

śaktitrayavahnitrayābhyāṃ manvasrabahirdaśārākhye dve cakre saṃpanne

bhavataḥ || 71 || 72 ||

athāntardaśāraṃ dvābhyāmāha

sūtrāddvitīyakātṣaṣṭhādbrahmasūtrasya pārśvayoḥ |

Page 38: Nityashodashikarnava With Setubandha - Transliteration

sūtradvayadvayaṃ deyamadha ūrdhvakramātmakam || 73 ||

tatkoṭisaṃgataṃ paścātsūtrayugmaṃ prasārayet |

daśāraṃ devi saṃsiddhametaccakraṃ tṛtīyakam || 74 ||

dvitīyasūtrasya prāntābhyāmadho dve rekhe pūrvameva likhite iti

punastato rekhārambhāsaṃbhavānmadhyabhāga evā'kṣipyate | tena

dvitīyasūtrasya madhyabhāgādārabhyādhomukhyau

rakṣovāyukoṇābhimukhyena dve rekhe lekhye | tayoravadhimāha

brahmasūtrasyeti | prākpratyagāyataṃ yadbrahmasūtraṃ tasya pārśvayoḥ pārśvadvayavartirekhāvadhikatayetyarthaḥ | sāṃprataṃlikhitaśaktitraye

yā madhyaśaktistadīyapārśvarekhādvayāvadhīti yāvat | evaṃ

ṣaṣṭhasūtrasyāpi prāntābhyāṃ rekhādvayasyordhvakrameṇa

likhitatvāttanmadhyabhāgādārabhyaiveśāgnikoṇābhimukhyena dve rekhe

likhet | tayoravadhistu sāṃprataṃlikhitavahnitraye yo madhyamo

vahnistadīyapārśvayameva | tadidamavadhidvayaṃ tantreṇa bodhayituṃ

brahmasūtrasya pārśvayorityuktam | ṛgavastu dvitīya sūtrasya

ṣaṣṭhasūtrasya ca yo madhyabhāgastasya

brahmasūtraspṛṣṭatvāttatpārśvayorityanena tantreṇa

vahniyākkoṇaśaktipratyakkoṇayoreva sthānanirdeśa iti vyācakṣate | evaṃ

sūtradvayadvayaṃ dattvā paścādanantaraṃ sūtrayugme

tiryaksūtrayugalaṃ prasārayettiryaglikhet |

dvitīyasūtramadhyārabdhavahnipārśvadvayarekhākoṭispṛṣṭaṃ

p. 54) pañcamasūtrādupari yavatrayaparimitadeśavarti ca yathā bhavati

tathā tiryaksūtraṃ vilikhya vahniṃ sādhayet |

ṣaṣṭhasūtramadhyārabdhaśaktipārśvarekhādvayāgrasparśi

tṛtīyasūtrādadhoyavatrayaparimitadeśavarti ca yathā syāt tathā

tiryaksūtraṃ vilikhya śaktiṃ sādhayediti yāvat | evaṃ kṛte sati yadyapi

ṣaṭkoṇameva bhavati tathā'pi ṣaṭkoṇasya vidikcatuṣṭaye'pi catvāri

tryasrāṇi pūrvamardhasiddhāni ṣaṭkoṇapārśvarekhābhireva pūrṇāni

jātānītyāśayenāntardaśāraṃ manvasrāpekṣayā tṛtīyaṃ cakraṃ

samyaksiddhamityuktam || 73 || 74 ||

atha vasukoṇatrikoṇacakre dvābhyāmāha-

sūtrātpañcamakānmadhyādanyatsūtradvayaṃ nayet |

ūrdhvādhomukhamadhyasthatryasramarmadvayāvadhi || 75 ||

Page 39: Nityashodashikarnava With Setubandha - Transliteration

dadyāttṛtīyakaṃ sūtraṃ tayoranyonyasaṃgatam |

evaṃ caturthamaṣṭāraṃ madhyayoniśca pañcamī || 76 ||

pañcamasūtrasya madhyabhāgādārabhyaiśānāgneyābhimukhyena

dve sūtre likhet | vṛkṣātpatatyagrātpatatītyādāviva

kriyāvṛttyorapyapādānatvam | anāvṛttau vṛkṣapadasyeva tatsaṃbandhini

lakṣaṇā | tayoravadhimāha ūrdhveti | ūrdhvādhomukhaśabdābhyāṃ

sāṃprataṃlikhitaṣaṭkoṇamucyate | tanmadhyasthaṃ yattryasraṃ

prathamaśaktirūpaṃ tatpārśvarekhayoḥ prathamavahnipārśvarekhābhyāṃ saṃbandhātsaṃdhidvayaṃ tayoreva

dvitīyavahnipārśvarekhābhyāṃ yoge tṛtīyaśaktivācyarekhayā'pi

yogānmarmadvayaṃ cāsti | tādṛśamarmadvayādhaḥsamīpadeśo

lakṣaṇayā nirdiśyate | tadavadhi likhedityarthaḥ | vastutastu saṃdhireva

marmapadena lakṣyate | tasyaiva bhāvimarmatvāditi yuktam | tatastayoḥ pārśvarekhayoranyonyasaṃbaddhaṃ yayā syāttathā sūtraṃ

tiryaksūtraṃ dadyāt | tacca pārśvarekhādvayamapekṣya tṛtīyaṃ bhavatīti

| evaṃ sati caturdaśāramārabhya gaṇanāyāṃ caturthaṃ

vasukoṇātmakaṃ pañcamaṃ madhyayonyātmakaṃ ca cakraṃ

sidhyatītyasyāpakarṣeṇānvayaḥ || 75 || 76 ||

evaṃ sidhyati deveśi sarvacakraṃ manoharam |

tacchaktipañcakaṃ sṛṣṭyā layenāgnicatuṣṭayam || 77 ||

p. 55) pañcaśakticaturvahnisaṃyogāccakrasaṃbhavaḥ |

sarvaṃ karṇikāntargataṃ caturdaśārādibindvantam | bindoḥ karkāṭakena karṇikāvṛttanirmāṇadaśāyāmeva siddhatvāt |

athavā trikoṇe baindavaṃ śliṣṭamaṣṭāre'ṣṭadalāmbujam |

daśārayoḥ ṣoḍaśāraṃ bhūgṛhaṃ bhuvanāsrake ||

itibrahmāṇḍapurāṇoktarītyā caturṇāṃ cakrāṇāṃ pañcasu

cakreṣvantarbhāvābhiprāyeṇaitāvata eva sarvacakramiti vyapadeśaḥ | etena

bahirantardaśārayordvitīyatṛtīyāvaraṇatvābhyāṃ vyapadeśau mūle

kariṣyamāṇau saṃgacchete | sarvapadena nyūnamātravyavacchedo

nādhikasyeti tu kecit | ātmābhimukhatā sṛṣṭistādṛśāgraṃ

śaktipañcakaṃ, parāṅmukhatā lapastādṛśāgraṃ vahnicatuṣṭayam || 77

Page 40: Nityashodashikarnava With Setubandha - Transliteration

||

evaṃ navānāmuktarītyā samyagyogāccakrotpattiḥ |

tatraikamaṣṭakaṃ devi dve daśāre caturdaśa || 78 ||

caturdaśa daśadbaṃdvamaṣṭāvekaṃ maheśvari |

sṛṣṭisaṃhārayogeṇa śaktisthānānyanukramāt || 79 ||

sthitāni tripurācakre yadbodhādbhairavo bhavet |

ekamityādinā sṛṣṭikrameṇa tricatvāriṃśatastrikoṇānāṃ gaṇanam

| caturdaśetyādikaṃ tu saṃhārakrameṇa | śaktisthānāni trikoṇāni | yattu

saundaryalaharyāṃ

catuścatvāriṃśadvasudalakalāsratrivalayetyādigaṇanaṃ

tadbindusāhityābhiprāyeṇa | trayaścatvāriṃśadityeva vā tatra pāṭha

ityavirodhaḥ || 78 || 79 ||

yasya cakrasya bodhātsādhako'pi bhairavaḥ paramaśiva eva bhavati |

atra dvividhe'pi cakroddhāre bindoḥ kaṇṭharaveṇānuktistu yatra

kāmyaprayogaviśeṣeṣu pūrṇacakrasya navayonicakramātrasya vā

dvitīyapaṭale caturthapaṭale ca viniyogo vakṣyate tatra madhye

lekhanīyāṃśasya cintanīyāṃśasya vā vidhānasattve

bindurahitasyaivopasthityarthā, tadasattve tvarthādbinduprāptiḥ sarvaśūnyasyaiva bindurūpatvāditi |

bahiḥ padmadvayaṃ kuryādaṣṭaṣoḍaśakacchadam || 80 ||

p. 56) guṇavṛttaṃ tataḥ kuryāccaturasraṃ ca tadbahiḥ | caturdvārasamāyuktamevaṃ syāccakramuttamam || 81 ||

bahirmadhyamaṃ tṛtīyabhāgamabhito dvādaśadvādaśāṅgule

bhūbhāge | tato dvitīyabhāgaṃ hastātmakaṃ parito yathocitabhāge |

tadbahirvṛttatrayādbahiḥ kiṃcidvanā (dyavā)

dhikaikādaśāṅgulabhūbhāge | evaṃ sati śaktyā

śaktimityādipūrvoktaprakārāpekṣayottamaṃ sulabhalekhaṃ cakraṃ

bhavatītyarthaḥ | madhyasya karṇikāvṛttasya yāvatī kṣetraphalasaṃkhyā

yavayūkādiparamāṇvantānāṃ bhavati tasyāḥ sakāśāttricatvāriṃśattrikoṇānākrāntabhūmāgakṣetraphala-

saṃkhyāmapanīyāvaśiṣṭāyāstricatvāriṃśatā vibhajane yā

Page 41: Nityashodashikarnava With Setubandha - Transliteration

labdhasaṃkhyā bhavati tāvadbhiryavādibhiḥ pramitāyāḥ prathamaśakternirmāṇasya nipuṇataragaṇakāgraṇyekasādhyatvena

prathamaprakārasyetareṣāṃ dustaratvāditi bhāvaḥ | ete ca saptadaśa

ślokāḥ kasyāṃciṭṭikāyāṃ na dṛśyante | anyasyāṃ dṛśyante ca || 80 ||

81 ||

evaṃ cakroddhāramupadiśya vakṣyamāṇapūjopodghātatayā

mantroddhāramupadiśati saṃsthitā'tretyādinā catuścatvāriṃśatā

trailokyavaśakāriṇītyantena

saṃsthitā'tra mahācakre mahātripurasundarī |

śṛṇu devi yathā sā'tra pūjyate sādhakottamaiḥ || 82 ||

bāṇaliṅgādau hi sārvakālikaṃ śivatejaḥsāṃnidhyam |

pārthivaliṅgādau tu yāvadarcanakālameveti sthitiḥ | prakṛte

tūbhayathā'pītidyotanāyātreti vāradvayaṃ nirdeśaḥ | tena

svarṇādinirmite cakre sārvakālikaṃ devyāḥ sāṃnidhyaṃ bhuvi likhite tu

yāvadarcanakālamiti sidhyati | tataścā'likhetprathamaṃ cakramiti

vakṣyamāṇatve'pi na tatraiva pūjā'pi tu svarṇādinirmite'ṣīti dhvanitam |

svarṇādyādhārabhedena sāṃnidhye kālabhedāstantrāntare dṛśyamānā

apyanumatā eveti draṣṭavyam | etena mahācakrarājaṃ

sindūrakuṅkumalikhivaṃ

cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśyeti

kalpasūtramupapadyate || 82 ||

tatra prathamaṃ vaśinyādivāgdevatāṣṭakamantrānuddharati-

vargānukramayogeṇa devatāṣṭakasaṃyutā |

avargaḥ prathamo devi vaśinī tatra devatā || 83 ||

p. 57) akacaṭatapayaśākhyavargāṇāmanukrameṇa

saṃbandhopalakṣitavaśinyādivāgdevatāṣṭakena yuktā seti pūrvānvayi |

avargaḥ ṣoḍaśasvarātmakaḥ pratyakṣaraṃ binduyuktaḥ | binduyogaṃ vinā

bījatvāyogāt | ata eva śuddhamātṛkānyāsa ekaikabinduyutaḥ | sabindukamātṛkānyāsastu dvidvibinduyuta iti gurumukhaikavedyaḥ saṃpradāyaḥ | evamuttaratra kavargādimātranirdeśe'pi sabindukatohanīyā

| ata eva vaśinyādi nyāsaprakaraṇe kalpasūtraṃ sarvatra vargāṇāṃ

binduyoga iti | kariṣyamāṇavāgbhavapāśacāpādibījoddhāre'pyevameva

binduyogo draṣṭavyaḥ || 83 ||

Page 42: Nityashodashikarnava With Setubandha - Transliteration

tatparastu kavargo'yaṃ tatra kāmeśvarī sthitā |

modinī tu cavargasthā ṭavarge vimalā smṛtā || 84 ||

aruṇā tu tavargasthā pavarge jayinī tathā |

sarveśvarī yavarge tu śavarge kaulinīti ca || 85 ||

etā vargāṣṭake samyagaṣṭāveva hi devatāḥ | arcitāḥ puruṣasyā'śu prakurvanti vaśaṃ jagat || 86 ||

kavargādayaḥ pañca pañcavarṇāḥ | yavargaścaturvarṇaḥ | śavargaḥ ṣaḍvarṇaḥ | ata eva yādicatuṣkaṃ śādiṣaṭkamiti

kalpasūtramupapadyate | yavargaṣavargayorapi

pañcapañcavarṇātmakataiveti tu kecit |

tadarṇavasaṃhitāditantrairmahodadhyādibahugranthaiśca

viruddhatvādupekṣyam | kolinīpañcamaṃ devītyuttaragranthavirodhastu

tatraiva pariharipyate || 84 || 85 || 86 ||

atha vaśinyādīnāmasādhāraṇāni bījāni krameṇoddharati-

uddharetprathamaṃ rephaṃ tadadhaḥ kuṭilāntakam |

tadapyavanibījasthaṣaṣṭhasvarasamanvitam || 87 ||

ūrdhvamardhendubindvāḍhyaṃ kārayetparameśvari |

etattu vaśinībījaṃ yoginīnāṃ mukhe sthitam || 88 ||

ādau rephastataḥ kuṭilāntakaḥ | kuṭilaḥ pavargadvitīyaḥ phakāra |

phaḥ śikhī kuṭilo dhūmrā vāmapārśvo janārdana iti mātṛkākośāt |

tasyānte

p. 58) vidyamāno vakāraḥ | svārthe kan |

yadyapyadhastānnirūpitamūrdhvaṃ vakṣyata

ityādāvūrdhvādhaḥśabdau parapūrvoccāryavācakatvena prasiddhau

tathā'pi prakṛte'dhaḥśabdo na pūrvoccāryaparaḥ | tantrāntaravirodhāt |

api tu prathamavarṇādho dvitīyavarṇalekhanasya

lipisaṃpradāyasiddhatvātparoccāryapara eva | tadapi rephabakārobhayamapi

avanibīje pṛthyvyakṣare tiṣṭhati | lamityasya samudāyasyaiva

pṛthvībījatve'pi prakṛte saṃpradāyāllakārarūpaṃ vyañjanameva

Page 43: Nityashodashikarnava With Setubandha - Transliteration

grāhyam | tatsthamityanena bakārādho lakāralekha uktaḥ | lo māṃsaṃ

pūtanā pṛthvī mādhavī śakranāmaka iti kośaḥ | tataḥ ṣaṣṭhasvara

ūkāraḥ | taduttaraṃ binduranusvāraḥ | tato'rdhacandro nādaḥ | ardhacandralakṣaṇaṃ ca ṣaṣṭhe paṭale vakṣyate | atra hi

nādabindusahitākṣaralekhe'kṣaraśirasyardhenduṃ vilikhya tadupari

bindurlikhyata iti lipisaṃpradāyaḥ | tadabhiprāyeṇa mūle

bindvardhedvorvyutkrameṇa nirdeśaḥ | ata evordhvaśabdaḥ paroccāryaparaḥ saṃbhavannapyakṣaraśirobhāgaparatvenaiva vyākhyeyaḥ | ata eva ca

spaṣṭaṃ modinībījoddhāre vakṣyati ardhendumastakākrāntaṃ

bindunoparibhūṣitamiti yadvā, ardhendūttarako binduriti madhyamapadalopī

samāsaḥ | vastutastu avanibījasthapadena

lakārākārabindunādātmakasamudāye vihite lakārottarāṃśasya

ṣaṣṭhasvaravidhinā'pavāde satyanena bindunādayoḥ pratiprasavamātraṃ

kriyata iti yathāprāptasyaiva punarvidhāvasya tātparyaṃ na

kramāṃśe'pītyadoṣaḥ | tena rephabakāralakārokārānusvāranādaiḥ krameṇa ghaṭitaṃ rblūmityākārakaṃ vaśinībījaṃ bhavati | tadidaṃ

yoginīnāṃ tadvācakavaśinīpadasya mukhe sthitamārambhe prayojyam |

idamupalakṣaṇaṃ kāmeśvaryādibījānāmapi tattadvācakapadārambhe

prayoktavyatāyāḥ | tadabhiprāyeṇaiva yoginīnāmapi bahuvacanam |

etadbalādeva ca tattadbījottaraṃ tattannāmāpi prayoktavyamiti sidhyati |

tacca

nāma vāgdevatāpadottarakam | kalpasūtrānusārāt | tenaikaiko varga

ekaikaṃ bījamekaikaṃ nāmeti vargabījanāmnāṃ krameṇoccāraṇaṃ

siddham | yoginīnāṃ vaśinyādibījāṣṭakasya mukhe sthitaṃ teṣu

prathamamityarthaṃ iti kecit | yoginībhirjaptamityartha ityanye | evaṃ

śivāgnibindavo devītyādinā hṛllekhāramātmakadvitārayogaḥ

p. 59) sarveṣu śaktiyogaḥ kārya iti vakṣyate | sa ca klaptakrameṣu vargādiṣu

madhyabhāge niveṣṭumaśakyatvādante ca vacanāntareṇa

saptākṣarīyogasya vidhānādādāveva kāryaḥ | ata eva

bahirdaśārasthadevatāpūjākathanāvasara ādyavidyayeti dvitāryā

nirdeśa upapadyate | ante tu pādukāṃ pūjayāmiti saptākṣaraḥ pādukāmantro yojyaḥ | taduktaṃ tantrarāje evaṃ saptākṣarī proktā

śaktitantreṣu siddhidetyārabhya

sarvāsāmapi śaktīnāṃ devatānāṃ ca nāmabhiḥ | yojayennāmapūrvā sā siddhyai sādhāraṇā'nyathā || iti |

Page 44: Nityashodashikarnava With Setubandha - Transliteration

yattu dakṣiṇāmūrtisaṃhitāyāṃ saptaviṃśe paṭale smaryate

atyupahvaramevedaṃ jñātvā cakraṃ samarcayet |

pādukāṃ pūjayāmīti namaskāro'thavā bhavet ||

svāhā home tarpaṇe tarpayāmīti saṃsmaret || iti,

tatra pādukāmantranamaḥśabdayorvikalpane'pi

kalpasūtrānusārānnyāse namaḥ śabdo'rcane saptākṣarīti

vyavasthitavikalpo jñeyaḥ | tathā ca sūtram namaḥ sthāne

pūjāmantrasaṃnāma iti |

kādimate tu śaktitantrādbahirbhūtatantre tu namasā sthitiḥ | iti vyavasthoktā |

tena hrīṃ śrīṃ aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ ḷṃ ḹṃ eṃ

aiṃ oṃ auṃ aṃ aḥ rblūṃ vaśinīvāgdevatāpādukāṃ

pūjayāmītyākārakastrayastriṃśadakṣaro vaśinīpūjāmantraḥ sidhyati |

etadante namaḥpadaprayogaḥ paddhatikārāṇāṃ tu samuccaye

mānābhāvātsaṃhitādyuktavikalpavirodhācca nā'deyaḥ | evamuttaratrāpi draṣṭavyam || 87 || 88 ||

dvitīyavargaprathamamindrārūḍhaṃ maheśvari |

adhastānnābhasaṃ bijamāgneyasthaṃ samuddharet || 89 ||

caturthasvarasaṃyuktaṃ bindukhaṇḍendvalaṃkṛtam |

etatkāmeśvarībījaṃ trailokyakṣobhakārakam || 90 ||

dvitīye kavarge prathamaḥ kakāraḥ | sāmānye napuṃsakam |

akṣarābhiprāyaṃ

p. 60) vā | uddharedityanenānvayādvitīyāntaṃ vā | sa kakāra indraṃ

lakāramāruḍhaḥ | lakārasyādhastātparato nābhasaṃ gaganasaṃbandhi

bījaṃ hamiti samudāyaḥ ||

haḥ śivo gaganaṃ haṃso nāgaloko'mbikāpatiḥ | iti kośāt |

tadbījamāgneyasthaṃ ramityagnibījastham |

ro rastraḥ krodhinī rephaḥ pāvakastaijaso mahaḥ || iti kośaḥ |

Page 45: Nityashodashikarnava With Setubandha - Transliteration

agnirdevatā'syā'gneyam | agnerḍhak | atrā'gneye tiṣṭhatītyanena

bījayoryogokteḥ sasvarayośca svatantrayostadasaṃbhavādakārabindunādā

ubhayostantramiti sidhyati | saviśeṣaṇe hi vidhiniṣedhau viśeṣye

bādhādviśeṣaṇamupasaṃkrāmata iti nyāyāt | nābhasabījāgneyaśabdā

vyañjanamātraparā ityapi kecit | samudāye hi dṛṣṭāḥ śabdā avayave'pi

dṛśyanta iti nyāyāditi tadāśayaḥ | evamuttaratrāpi nyāyo vyākhyābhedo

vā saṃcāraṇīyaḥ | atra prathamasvaramātramapavadaticaturtheti |

caturthasvara īkāraḥ | tena klhrīmiti kūṭātmakaṃ bījaṃ bhavati | tataśca

hrīṃ śrīṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ klhrīṃ

kāmeśvarīvāgdevatāpādukāṃ pūjayāmīti trayoviṃśatyarṇaḥ kāmeśvarīmantraḥ | atra vaśinyādimantrāṇāmaṅgatvaṃ

pañcadaśīvidyāyā eva prādhānyam |

ataḥ pradhānavidyeyaṃ tripurā parameśvarī |

iti caturthapaṭale vakṣyamāṇatvāt | tataścāṅgeṣu

phalaśrutirarthavādaḥ syāditinyāyena

trailokyakṣobhakārakamityāderarthavādatvameva yadyapi bhavati tathā.pi

vaśinyādimantramātropāsanāyāṃ teṣāmeva

prādhānyāttadabhiprāyeṇa phalaśrutiḥ svārtha tātparyikā'pi saṃbhavati

| ata evā'gamāntaram

ekatra tatparāṇāṃ ca mantrāṇāṃ śeṣaśeṣitā | yadyapi syāttathā'pyete mantrāḥ syuḥ sarvasiddhidāḥ || iti |

aṅkatvenopāsyamānānāmapi vidyānāṃ phalamastyeva aṅgeṣu

phalaśrutiriti nyāyasya śuṣkakarmaviṣayatvāt | tadapavādāyaiva

svāminaḥ phalaśruterityātreya ityuttaramīmāṃsādhikaraṇapravṛtteḥ | māsāgnihotrādīnāṃ kauṇḍapāyināmayanaṃ pratyaṅgatve'pi

svatantrānuṣṭhāne prādhānyasya nyāyasiddhasyāpavādāyaivaikatra

tatparāṇāmityuktavacanapravṛtteriti tu mantradevatāprakāśakārā āhuḥ || 89 || 90 ||

p. 61) aruṇāpañcamasyādho vāruṇaṃ viniyojayet |

tadadho'pīndrabījaṃ tu sarvordhvamiparaṃ priye || 91 ||

ardhendumastakākrāntaṃ bindunopari bhūṣitam |

etattanmodinībījaṃ sarvasattvavaśaṅkaram || 92 ||

Page 46: Nityashodashikarnava With Setubandha - Transliteration

aruṇāvargastavargaḥ | aruṇā tu tavargasthetyukteḥ | tatra pañcamo

nakāraḥ | vāruṇaṃ vakāraḥ | vo vāṇī vāruṇaṃ meda utkārīśo'niruddhakaḥ | itivacanāt |

indrabījaṃ lakāraḥ | sarvasmāduktākṣarasamudāyādūrdhvamanantaramiparamikārāt-paraṃ

caturthasvaram | tena nvlīmiti bījam | modinyādisarveśvaryantāḥ pañca

mantrāḥ pratyekaṃ dvāviṃśatyarṇā veditavyāḥ || 91 || 92 ||

vāyavyamindrabījasthaṃ ṣaṣṭhasvarasamanvitam |

ardhendumastakākrāntaṃ bindunopari bhūṣitam || 93 ||

etatte kathitaṃ devi vimalābījavigraham |

sarvapāpakṣayakaraṃ sarvopadravanāśanam || 94 ||

vāyurdevatā'sya vāyavyaṃ bījam | vāyvṛtupitruṣaso yat |

yo vāṇī vasudhā vāyurvikṛtiḥ puruṣottamaḥ | iti kośādyakāraḥ | ylūmiti bījam | vigrahamiti sāmānye napuṃsakaṃ bahuvrīhireva vā

|| 93 || 94 ||

jakāraṃ kālamārūḍhaṃ tadadho jvalanākṣaram |

caturthasvarasaṃyuktaṃ bindunādasamanvitam || 95 ||

etattadruṇābījamaruṇaṃ sarvamohanam |

kālo makāraḥ | maḥ kālī kleśitaḥ kālo mahākālo yamo'ntakaḥ | iti kośāt |

jvalanākṣaraṃ rephaḥ | tena jmrīmiti bījam | atra mantre

bījasyāruṇāpadena na saṃdhiḥ || 95 ||

śivabījaṃ tadādisthamadhastāccendravāruṇau || 96 ||

p. 62) vāyavyamuparodbhinnaṃ saṃyojya parameśvari |

jayinībījamevedaṃ kalābinduvibhūṣitam || 97 ||

śivabījaṃ hakāraḥ | tasya hakārasyā'diḥ sakārastatstham ||

hasayoradhastādindro lakārastadadho vāruṇo vakāraḥ | tato vāyavyaṃ

yakāraḥ | tadidamupareṇokāraṣaṣṭhasvareṇodbhinnaṃ, kalā nādastena

Page 47: Nityashodashikarnava With Setubandha - Transliteration

bindunā ca yuktaṃ jayinībījaṃ nāmādisaptākṣaryantaiḥ saṃyojya

vadediti śeṣaḥ | tena hslvyūmiti bījaṃ bhavati || 96 || 97 ||

uddharenmodinīvarge caturthaṃ parameśvari |

adhaḥ kālāgnivāyavyānkrameṇa viniyojayet || 98 ||

dīrghāyurbījasaṃyuktānyathānukramayogataḥ | uparīśvarabindvantānekatra viniyojayet || 99 ||

etatsarveśvarībījaṃ sarvatraivāparājitam |

modinīvargaścavargaḥ | modinī tu ca vargasthetyukteḥ | tatra

caturthaṃ

jhakāramuddhṛtya tadadhaḥ krameṇa

kālāgnivāyavyānmakārarephayakārānupari dīrghāyurbījena

ṣaṣṭhasvareṇa saṃyuktān, īśvaro nādo binduścānte yeṣāṃ tānekatra

yojayedekī kuryāt |

ū dīpikā ratiḥ śāntiḥ krodhano madhusūdanaḥ | ardhīśaḥ kāmacāraśca dīrghāyurvāmakarṇakaḥ || iti kośaḥ |

ardhamātreśvaro nādaḥ kalārdhenduḥ sadāśivaḥ | iti ca |

tadidaṃ sarveśvarībījaṃ yathānukramayogato

yavarganāmapādukāmantrādikramānatikramaṇenopalakṣitaṃ pūjāyāṃ

viniyojayedityarthaḥ | tena jhanyūmitibījaviśiṣṭo dvāviṃśatyarṇo mantro

bhavati || 98 || 99 ||

kaulinīpañcamaṃ devi kālabījoparisthitam || 100 ||

sarvādhastādapi tathā vahnibījaṃ niyojayet |

caturthasvarasaṃyuktaṃ nādendusamalaṅkṛtam || 101 ||

etadbījavare bhadre kaulinīrūpamāsthitam |

p. 63) kaulinīvargaḥ śakārādiṣaḍakṣarātmako vargastatra

lakārasyaiva pañcamatve'pi tasya lakāreṇābhedādbījaghaṭakatvena

svatantratayā lakāranirdeśasya tantreṣu prāyeṇānupalambhācca

Page 48: Nityashodashikarnava With Setubandha - Transliteration

tatparityāgena gaṇanāyāṃ kṣakārātmako merureva pañcamo bhavati |

athavā kaulinīti śakāranāmaikadeśaḥ | śakāranāmasu

kulakaulinīśabdasya pāṭhāt | tasmātpañcama iti vigrahe lyablope pañcamī

| śakāraṃ parityajya gaṇanāyāṃ yaḥ pañcama ityarthaḥ | tena saha

ṣaṣṭha iti yāvat | yadvā kaulinyādipañcamamityatrā'dipadasya

madhyamasya lopī samāsaḥ | kaulinyādipade tvatadguṇasaṃvijñāno

bahuvrīhiḥ | śakāra ādiryeṣāṃ ṣakārādīnāṃ te kaulinyādayaḥ ṣakārādayaḥ pañcetyarthaḥ | teṣu pañcamaḥ kṣakāra iti | yadvā kaulinīti

devīviśeṣaṇaṃ saṃbuddhiḥ | īpañcamamiti cchedaḥ | īkāraḥ pañcamo

yasmāditi vigrahaḥ | mātṛkācakre kṣakārottaraṃ

punarakārādigaṇanāyāmīkārasya kṣakārapañcamatvādiha kṣakāra

īpañcamapadena sugrahaḥ | yattu kaulinīvargaḥ ṣavarga iti

mūrdhanyādivargaparatvenārtharatnāvalīkṛtāṃ vyākhyānaṃ

tacchavarge kaulinīti cetipūrvagranthaviruddham | vastutastu - tantrarāje

sarveśvarīkaulinyoryakāraṣakārādipañcapañcākṣarayogasyāṅgi-

kārāttadrītyā kaulinīpañcamapadena kṣakārasya nirdeśamātram |

tanmantrayostu yādicatuṣkaśādiṣaṭkayoga eva kāryaḥ | anyathā

pūrvagrantha(sya) yogavidhānaikaphalakasya virodhāpatteḥ | asmādeva

nirdeśājjñāpakādvikalpena

tantrarājapakṣasyāpyanuṣṭhānamanumatamityapi suvacam | tena prathamaṃ

kṣakārastataḥ kālabījaṃ makārastato vahnibījaṃ rephaścaturthasvara

īkāraḥ | induranusvāraḥ |

binduḥ śūnyaṃ pañcadaśo'nusvāraścandranāmakaḥ | iti kośāt |

tathā ca kṣmrīmiti bījam | trayoviṃśatyarṇaḥ kaulinīmantraḥ | yatpakṣe dvāviṃśatyarṇastadā pūrvamantrastrayoviṃśatyarṇo jñeyaḥ || 100 || 101 ||

evaṃ vāgdevatāmantrāṣṭakopasaṃhārapūrvakaṃ

trailokyamohanādicakreśvarīmantrānpratijānīte -

evametāni bījāni kramādaṣṭau maheśvari || 102 ||

kathitāni mayedānīṃ śṛṇu vidyāṅgarūpiṇīḥ | karaśuddhikarī vidyā tathā'ṅganyāsarūpiṇī || 103 ||

Page 49: Nityashodashikarnava With Setubandha - Transliteration

p. 64) ātmāsanagatā cāpi tathā cakrāsanasthitā |

sarvamantrāsanagatā sādhyasiddhāsanasthitā || 104 ||

devyāvāhanavidyā'pi mūlavidyāṃ śṛṇu priye ||

vidyāyāḥ pañcadaśyāḥ pradhānadevatāmantrasyāṅgarūpiṇīraṣṭau vidyāḥ śṛṇu navamīṃ

mūlavidyāṃ pradhānavidyāṃ ca śṛṇviti saṃbandhaḥ | aṣṭāvitipadasya

kākākṣinyāyenānvayāt | evametadvidyāṣṭakaṃ

mahāmāyādevyaṅgabhūtamācakṣata iti śruteḥ | aṅgarūpiṇīrityanena

pradhānajapānte'ṅgamantrā api japtavyā iti dhvanitam |

karaśuddhikarītyādīni mantrāṇāṃ krameṇa nāmāni |

aṅganyāsarūpiṇītyanena mūlavidyāṣaḍaṅganyāse tasyā viniyoma iti

dhvanitam | etāsu navasu saptamī vidyā mūrtividyetyucyate | sā cehaiva

vaktavyā'pi svatantratvātprayojanāntaradhvananārthaṃ vottaratantre

vakṣyata iti nātra parigaṇitā nāpyuddhṛteti draṣṭavyam || 102 || 103 || 104 ||

vāgbhavaṃ prathamaṃ devi kāmarājaṃ dvitīyakam || 105 ||

śāntāntaṃ kādisaṃyuktamaikārāntāntayojitam |

eṣā vidyā maheśāni karaśuddhikarī smṛtā || 106 ||

atroddhariṣyamāṇā nava mantrāḥ pratyekaṃ tritribījāḥ | tatra

prathamānāṃ bījānāṃ vāgbhavamiti niyatā saṃjñā | dvitīyānāṃ

kāmarājamiti purāṇeṣu tantreṣu ca tathāvyavahāradarśanāt | tatra yathā

devībhāgavate caturthaskandhe-

vāgbhavaṃ kāmarājaṃ ca māyābījaṃ tṛtīyakam |

citte yasya bhavettaṃ tu na kaścidbādhituṃ kṣamaḥ || ityādi |

jñānārṇave'pi dvitīyapaṭale -

vāgbhavenendumahasā vāgīśatvapradāyinī |

kāmarājena bījena śakragopasphurattviṣā ||

trailokyaṃ mohayantīyaṃ śaktibījena suvrate | ityādi |

tṛtīyānāṃ tu māyā śaktirityādiraniyatā saṃjñā | tatra niyate dve

Page 50: Nityashodashikarnava With Setubandha - Transliteration

saṃjñe vidhātumāha vāgbhavamiti | prathamabījoddeśena

vāgbhavasaṃjñāvidhiḥ | evamuttaratra |

p. 65) vāk, bhavatyasmāditi vāgbhavaṃ, kāmo rājate yatra tatkāmarājaṃ,

tṛtīyabījasya saṃjñādvayaṃ tu mūlavidyoddhāradaśāyāṃ vyaktī

kariṣyati | athavā vāgbhavoddeśena mātṛkāprathamākṣaravidhiḥ | kāmarājamuddiśya mātṛkādvitīyākṣaravidhiḥ | te cākṣare

saṃpradāyātsabinduke | śuddhamātṛkāyā api

saṃpradāyātsabindukatayā tata eva tatsiddhyabhiprāyeṇa bindoranuktiḥ | saṃpradāyaikasiddhatvena svaśāstre sabindukāyā eva

śuddhamātṛkātvamiti kaṇṭharaveṇākathanāttadabhiprāyeṇa tatra tatra

bindoruktiśca | tena tādṛśasthale binduyutamātṛkānyāsa iva

bindudvayoccāraṇamiti tu na bhramitavyam | śaktipadamadhyāhṛtya

taduddeśena tṛtīyaṃ bījamuddharati śāntāntamiti | śakārasyāntaḥ ṣakārastadantaṃ sakārākṣaramaikārasyānta okārastadanta aukārastena

yojitaṃ tataḥ kādinā kakārātpūrveṇa visargeṇa yojitaṃ cetsauḥ, iti bhavati | trayāṇāṃ pāṭhakrameṇa kramaḥ | tena aṃ āṃ sauḥ, iti tryakṣarī vidyā prathamacakrādhiśatripurādevyā anena karaśuddhiṃ

kṛtvetitāpanīyānusāreṇa karaśuddhau viniyokṣyamāṇā saṃpadyate || 105

|| 106 ||

e-o-madhyagataṃ bījaṃ vāgvidhānāya kevalam |

rudrayāmalatantre tu nirdiṣṭaṃ paramākṣaram || 107 ||

mādanaṃ śakrasaṃyuktaṃ caturthasvarasaṃyutam |

ūrdhvamardhendubindvāḍhyaṃ kāmarājaṃ samuddhṛtam || 108 ||

śāntāntaṃ kādisaṃyuktamaikārāntāntayojitam |

eṣā vidyā mahāvidyā yoginīnāṃ mahodayā || 109 ||

kulavidyā maheśāni sarvakāryārthasādhinī |

anayā vidyayā gauri rakṣāmātmani kārayet || 110 ||

ekārasya, okārasya ca madhye paṭhyamānaṃ dvādaśasvarūpaṃ

bījaṃ sabindukamaimiti vāgbhavam | e-oṅitimāheśvarasūtra ivātrāpi

prakṛtibhāvaḥ | tadidaṃ kevalaṃ binduhīnamapi vācaḥ sārasvatasya

kavitvasya vidhānāya prāptaye bhavati kimuta sabindukamiti bhāvaḥ | tathā

ca devībhāgavate tṛtīyaskandhe navame'dhyāye -

Page 51: Nityashodashikarnava With Setubandha - Transliteration

p. 66) aspaṣṭamapi yannāma prasaṅgenāpi bhāṣitam |

dadāti vāñchitānarthāndurlabhānapi sarvathā ||

ai ai iti bhayārtena dṛṣṭvā vyāghrādikaṃ vane |

binduhīnamapi proktaṃ vāñchitaṃ pradadāti vai ||

anakṣaro mahāmūrkho nāmnā satyavrato dvijaḥ | śrutvā'kṣaraṃ kolamukhātsamuccārya svayaṃ tataḥ ||

binduhīnaṃ prasaṅgena jāto'sau vibudhottamaḥ | aikāroccāraṇādeva tuṣṭā bhagavatī tadā ||

cakāra kavirājaṃ taṃ dayārdrā parameśvarī |

trailokye viśrutaścā'sītkaviḥ satyavrato dvijaḥ ||

anārādhya mahākālīṃ śuṣkārdrābhyāṃ maheśvarīm | ityādi |

athavā kevalaṃ bījāntarāsahakṛtam | ata eva vāgbījamātrasyaiva

puraścaryādikaṃ rudrayāmalākhye tantre svenaiva nirdiṣṭam |

karaśuddhyādividyānāmekaikaṃ parameśvari |

rudrayāmalatantre tu karma proktaṃ mayā purā ||

iti caturthe paṭale vakṣyamāṇatvāt | mādanaṃ madanasaṃbandhi,

kakāraḥ | kakāro madano brahmā krodhīśaḥ kulapālinī | iti kośāt |

śakro lakārastena saṃyuktam | caturthasvara īkāraḥ | tadidaṃ

kāmarājākhyaṃ klīmiti bījam | kāmarājamityanena rājyapradatvamuktaṃ

bhavati | etadapi tatraiva saptadaśe'dhyāye -

ekasminsamaye tatra vidallaṃ samupāgatam |

klībeti muniputrastamājuhāva tadantike ||

sudarśanastu tacchrutvā dadhāraikākṣaraṃ sphuṭam |

anusvārayutaṃ tacca provāca sa punaḥ punaḥ ||

bījaṃ vai kāmarājākhyaṃ gṛhītaṃ manasā tadā |

Page 52: Nityashodashikarnava With Setubandha - Transliteration

jajāpa bālako'tyarthaṃ dhṛtvā cetasi sādaram ||

ṛṣicchandovihīnaṃ ca nyāsadhyānādivarjitam | ityādi |

p. 67) śāntāntamityādi pūrvavat | tena aiṃ klīṃ sauḥ, ityākārako

bālāmantraḥ siddhaḥ | kulavidyetyetasyā eva saṃjñāntaram | tathā ca

prayokṣyate -

tato rakṣāṃ prakurvīta pūrvoktakulavidyayā | iti |

etasyā viniyogaṃ vidhatte anayeti | ātmani

rakṣāmātmaviṣayakarakṣaṇam | vidyeyaṃ rakṣākarīti śruteḥ | uttaratra

vakṣyamāṇo vidhistu kramavidhānārtha iti nānyataravaiyarthyam || 107 ||

108 || 109 || 110 ||

etasyā eva vidyāyāḥ śivamāyāgnibindumat |

bījamādipade yuktaṃ tadā'tmāsanarūpiṇī || 111 ||

etasyāḥ kulavidyāyā evā'dipada ādyabījasya sthāne yadā śivo

hakāraḥ, māyekāraḥ, agnī rephaḥ, binduranusvāra etairyuktaṃ hrīmiti

hṛllekhā bījaṃ yojyate, itaradbījadvayamavikṛtameva tadā harīṃ klīṃ

sauḥ, iti vidyā tasyā devyā ātmāsanasvarūpā bhavati | atra

māyāgnyorvyatyayena yogaḥ | bindoravyavahitāpū(cpū)rvatāyāḥ svareṣvanyataḥsiddhatvāt | haḥ śivo gaganaṃ haṃsa iti, ī

trimūrtirmahāmāyeti ca kośaḥ || 111 ||

punarvidyādyamasyordhvamantaraṃ tu śivānvitam |

trailokyamohinīyaṃ sā vidyā cakrāsanasthitā || 112 ||

punarvidyāśabdena tṛtīyavidyaivocyate | dvitīyavidyāyā eva

punaruccaritatvāt | ekadeśavikṛtamananyavadbhavatīti nyāyāt | tena

punarvidyāyā ātmāsanavidyāyā yadādyaṃ pūrvapaṭhitaṃ

bālāvidyātmakaṃ tadevāsyā'tmāsanamantrasyordhvamuttaratra

paṭhanīyam | dvitīyavidyaiveṣadvailakṣaṇyena caturthavidyā

bhavatītyarthaḥ | antaram tu vailakṣaṇyaṃ tu śivānvitaṃ hakārayoga eva |

seyaṃ cakrāsanavidyā saṃpadyate | hakāra yogastu

vinigamanāvirahātpratibījaṃ kāryaḥ | tatrāpi svarānte

vyañjanayogāsaṃbhavāt kḹptakramāṇāṃ ca vyañjanānāṃ viśleṣe

Page 53: Nityashodashikarnava With Setubandha - Transliteration

pramāṇābhāvātpratibījamādau hakāro yojya iti phalati | tathā ca haiṃ

hklīṃ hsauḥ iti mantro bhavati | kecittu vidyāyā bālāyā ādyaṃ

bījamasyordhvaṃ dvitīyaṃ bījam | asyāntarametadvahirvidyāśabdena

bālaiva ca kathaṃ labdheti cintyam | anye tu

punarvidyādimasyordhvamantamantaṃ

p. 68) śivānvitamiti paṭhitvā vidyādimasya mūlavidyāyā ādibhūtasya

vāgbhavasyordhvamantaṃ sakāraṃ kuryāt | haṃsamantre

sakārasyāntyatvābhiprāyeṇeha tathā nirdeśaḥ | antaṃ tṛtīyabījaṃ tu

śivānvitaṃ kuryāditi vyācakhyuḥ | tatkliṣṭamakhilatantraviruddhaṃ yadvā

tadvā cetyupekṣyam || 112 ||

punarādyāṃ mahāvidyāṃ śivacandrasamanvitām |

kṛtvā kāmapradā vidyā sarvamantrāsanasthitā || 113 ||

pūrvaśloka ādyapadena yā vidyā nirdiṣṭā tāmeva bālākhyāṃ

mahāvidyāṃ punarapyasya caturthasyāpyūrdhvaṃ paṭhet |

asyordhvapadayoranuvṛttiḥ kriyāyā adhyāhāraśca | yadanayorantaraṃ

tadāha sivacandreti | śivo hakāraścandraḥ sakārastābhyāṃ pratibījaṃ

prathamabhāgo samanvitāṃ kṛtvetyarthaḥ | tena hsaiṃ hsklīṃ hsauḥ iti pañcamo mantraḥ sidhyati |

so haṃsaḥ sahajā viṣṇurbhṛgvīśaścandrasaṃjñakaḥ | iti nandanakośaḥ |

caramabīje sakārāntarayogo nāstīti saṃpradāyaḥ | matāntarayostvādyapadena bālaiva kathaṃ parāmṛśyata iti cintyam | seyaṃ

sarvamantrāsanavidyā bhavati || 113 ||

pūrvaśloka ādyapadena yā vidyā nirdiṣṭā tāmeva bālākhyāṃ

mahāvidyāṃ punarapyasya caturthasyāpyūrdhvaṃ paṭhet |

asyordhvapadayoranuvṛttiḥ kriyāyā adhyāhāraśca | yadanayorantaraṃ

tadāha śivacandreti | śivo hakāraścandraḥ sakārastābhyāṃ pratibījaṃ

prathamabhāgo samanvitāṃ kṛtvetyarthaḥ | tena hsaiṃ hsklīṃ hsauḥ iti pañcamo mantraḥ sidhyati |

so haṃsaḥ sahajā viṣṇurbhṛgvīśaścandrasaṃjñakaḥ | iti nandanakośaḥ |

caramabīje sakārāntarayogo nāstīti saṃpradāyaḥ |

Page 54: Nityashodashikarnava With Setubandha - Transliteration

matāntarayostvādyapadena vālaiva kathaṃ parāmṛśyata iti cintyam | seyaṃ

sarvamantrāsanavidyā bhavati || 113 ||

devyātmāsanavidyāyāḥ pūrvoktāyā yathākramam |

antadeśe toyabinduśakraśaktīranukramāt || 114 ||

saṃyojya parameśāni sākamardhendunādataḥ | kevalākṣarabhedena sādhyasiddhāsanasthitā || 115 ||

devīsaṃbandhinyā ātmāsanavidyāyāḥ pūrvaṃ tṛtīyasthāne

kathitāyā yathākramaṃ prathamadvitīyabījayoḥ kramamanatikramyāntadeśe tṛtīyabījasthāne toyaṃ vakāraḥ śakro

lakāraḥ śaktirekāro binduścetyetānardhacandreṇa nādena

rodhinyādisaptakena ca sākamanukramātprasiddhakramānusāreṇa saṃyojya

paṭhet | seyaṃ ṣaṣṭhī vidyā tṛtīyavidyātaḥ kevalākṣarabhedenaiva

bhinnā satī sādhyasiddhāsanasthitā bhavati | na

punardvitīyaturīyapañcamavidyānāmivāsvatantravyañjanamātrabhedakṛt o bheda iti bhāvaḥ | atra toyaśabdena jalabījaṃ dantoṣṭhasthānakaṃ na tu

vaśinyāmiva pavargatṛtīyam | vakārādhikāre -

p. 69) khaḍgīśo jvālinī cakraṃ kalaśo vārināmakaḥ | iti kośāt ||

ekāro vāgbhavaḥ śaktirjhiṇṭīśoṣṭhau

bhagaṃ marut || iti ca |

tena harīṃ klīṃ blemiti mantraḥ sidhyati || 114 || 115 ||

saptamyā vidyāyā uttaratantre vakṣyamāṇatvādaṣṭamīmevoddharati-

haṃsabījasamārūḍhāmādyāmagnyāsanasthitām |

sarvārthasādhikā vidyā devyāvāhanakarmaṇi || 116 ||

haṃso hakāraḥ | samasya sarvasya bījaṃ bījasamam |

rājadantāditvātparanipātaḥ | tasyā'kṛtigaṇatvāt | jagadbījamiti yāvat |

tacca sakāra eva | sakārādhikāre -

jagadbījaṃ śaktināmā so'haṃvegavatī bhṛguḥ | iti nandanokteḥ |

Page 55: Nityashodashikarnava With Setubandha - Transliteration

prāñcastu haṃsamantraghaṭakaṃ vyañjanadvayamityeva

haṃsapadārthaḥ | tena hakārasakārau dvāvapi sidhyata ityāhuḥ | ye tu

haṃseti svarūpameva na bījanāmeti vyācakṣate teṣāṃ mate guhā hasā

mātariśvā'bhramindra iti śrutāviva prakṛte'pi bindupāṭho na syāt |

vastutastu haṃsaśabdo'yaṃ nānārthaḥ | tathā ca kośaḥ haḥ śivo

gaganaṃ haṃsa iti | so haṃsaḥ sahajā viṣṇuriti ca | paraṃ tvetatpakṣa

ekapadopāttayordvayorbījayo krame saṃpradāya eva śaraṇam |

hakārasakārāvārūḍhau pratibījaṃ yasyāṃ tāmādyāṃ

bālāvidyāmagnirūpe rephātmaka āsane pratibījaṃ sthitāṃ kṛtvā paṭhet

| ayaṃ bhāvaḥ mantraghaṭakasvaratrayasyāṅgabhūtāni tebhyaḥ pūrvaṃ

paṭhyamānāni yāni vyañjanāni tebhyaḥ pūrvaṃ hakārasakārau kuryāt |

tebhyaḥ paraṃ rephaṃ kuryāditi | hakārasakārābhyāṃ parato

rephātpūrvaṃ pūrvasiddhavyañjanānāṃ niveśa iti yāvat | tena

vāgbhave

pūrvasiddhavyañjanasyaivābhāvāddhakārasakārarephāṇāmavyavadhān

am | kāmarāje tu hasayoḥ parataḥ kakāralakārau tatparato rephaḥ | tṛtīyabīje tu hasayoḥ parataḥ pūrvasiddhasakārastato repha iti kramaḥ sidhyati | ṛjavastu īdṛśaṃ kramaṃ mūlānuktaṃ manyamānāstadarthaṃ

saṃpradāyameva śaraṇī kurvanti | tena

p. 70) hsraiṃ hsklrīṃ hssrauḥ, ityaṣṭamo mantraḥ siddhaḥ | seyaṃ vidyā

pradhānadevyā āvāhanākhye karmaṇi viniyokṣyate |

vidyeyamāhvānakarmaṇi sarvato'dhiketi śruteḥ || 116 ||

uktopasaṃhārapūrvakaṃ pradhānavidyoddhāraṃ pratijānīte -

evametā mahāvidyā devi sarvārthasiddhidāḥ | mahātripurasundaryā mūlavidyāṃ śuṇu priye || 117 ||

spaṣṭo'rthaḥ || 117 ||

mādanaṃ tadadhaḥ śaktistadadho bindumālinī |

aindramākāśabījasthamadhastājjvalanākṣaram || 118 ||

māyābindvīśvarayutaṃ sarvopariniyojitam |

ayaṃ sa vāgbhavo devi vāgīśatvapravartakaḥ || 119 ||

yadyapi pradhānavidyā api tantrāntare śrutiṣu ca

Page 56: Nityashodashikarnava With Setubandha - Transliteration

manucandrādibhedena bahuvidhā upalabhyante | tāsu ca na

parasparamaṅgāṅgibhāvaḥ | mānābhāvāt | ata eva notkarṣāpakarṣau |

tayostāttvikabhedavyāpyatvena vidyānāṃ tādṛśabhedābhāvena

tadayogācca | tatra na tāvacchabdāntarādbhedaḥ | vididhātorekatvāt |

nāpyabhyāsāt | tattvamasītyasya navakṛtvo'bhyāse'pi brahmavidyāyā

ekatvāt | manvādyupāsitatvarūpaguṇāntaravidhānena

punaḥśrūteranyaparatvācca | apaḥ praṇayatītyasyārthavādabhedārthaṃ

ṣaḍvāraṃ śravaṇe'pi praṇayanabhedābhāvāt | nāpi saṃkhyayā |

dvādaśa mahāvidyā iti saṃkhyābodhakavākya

upāsakaniṣṭhasaṃkhyāyā eva svāśrayopāsyatvasaṃbandhe tatra

kīrtanopapattau vāstavika-saṃkhyāsadbhāve mānābhāvāt |

brahmavi.ṇumaheśvarāstraya iti saṃkhyāyāḥ sṛṣṭhyādikṛtyaniṣṭhasaṃkhyayaiva saṃkhyāvattvabodhakatayā teṣāṃ

vāstavikābhedavighaṭanābhāvāt | nāpi manucandrādisaṃjñābhiḥ | tāsāmapyupāsakaniṣṭhānāmeva tatra bhānāt | kvacittantre

hādividyāyāḥ pañcadaśyā lopāmudreti saṃjñā, tantrāntare

kādividyāyāḥ saptadaśyāḥ seti darśanena tāsāmavyavasthitatvācca |

ekasyā evāgastyalopāmudrāsaṃjñādvayadarśanena vyabhicaritatvācca |

nāpi guṇāt | parasparānanvayināṃ guṇānāmadarśanāt | ye tu

tantrabhedādaṅgabhedā

p. 71) na te bhedakāḥ | agnihotrādīnāṃ

śākhābhedenāṅgavailakṣaṇyadarśane'pi tadabhedasya

śākhāntarādhikaraṇasidhatvāt | yadāhuḥ sarvaśākhāpratyayamekaṃ

karmeti | uttaramīmāṃsāyāmapi sarvavedāntapratyayaṃ

codanādyaviśeṣādityadhikaraṇa upaniṣadbhedenoktānāṃ

daharādividyānāmaṅgavailakṣaṇye'pyabheda eva hi sādhitaḥ | ata eva

parasparaṃ guṇopasaṃhāro yujyate | na ca tāsāṃ vidyānāṃ

mānasakriyārūpāṇāṃ tadadhikaraṇanyāyenaikajātīyatvasaṃbhave'pi

prakṛte mantrātmakāvayavidravyarūpāṇāṃ vidyānāṃ

tadavayavākṣaravailakṣaṇyena bhedo durapahnava iti vācyam | sarvāsāṃ

vidyānāṃ merusamudbhavatvenāvayavabhedasyāpyabhāvāt |

bhūmiścandraḥ śivo māyā śaktiḥ kṛṣṇādhvamādanau |

ardhacandraśca binduśca navārṇo merurucyate ||

iti jñānārṇavoktyā sarvāsāṃ

navāvayavātiriktāvayavaghaṭitatvābhāvāt | kvacidīṣadavayava * *?na

Page 57: Nityashodashikarnava With Setubandha - Transliteration

parimāṇabhede'pi dravyabhede mānābhāvāt | yo'haṃ bālye

pitarāvanvabhūvaṃ so'haṃ sthāvire

praṇaptṝnanubhavāmītipratyabhijñādyanusāreṇa tathā siddhāntitatvāt |

śivaviṣṇvādiśarīrarūpadravyabhede'pi tayorabhedadarśanācca | yuñjanti

harī iṣirasyetyṛca ṛksāmayoḥ pāṭhabhede'pyaikyasya

nidānasūtrādyanusāreṇa vṛttacandrodaye'smābhiḥ samarthitatvācca | ata

eva na viruddhadharmādhikaraṇatvamapi tāttvikābhede viruddham |

vyāvahārikaṃ bhedamādāyaivendrārjunayorivopapatteḥ | etenaikavidyopāstāvanyāsāṃ trividyānāmaṅgapūjāsu

viniyogadarśanāttāratamyamityapāstam | ekasyā eva vidyāyāḥ sthānabhedena pūjāyā darśane'pyabhedānapalāpāt | ata eva kalpasūtram

kāmeśvaryādicaturthī nityānāṃ ṣoḍaśī yoginīcakradevīnāṃ navamī

binducakrasthā cetyekaiva na tatra mantradevatābhedaḥ kāryastanmahādevyā eva caturṣu sthaleṣu viśeṣārcanamāvartata iti | tena

hādividyā niṣkīlā kādividyā tu sakīletyādirītyā hādividyāyā

utkṛṣṭatvoktiḥ pakṣapātamātrameva | niṣkīlīkaraṇamantrasya

hādividyādhikāre pāṭhe'pi guṇopasaṃhāranyāyena

sarvāṅgatānapāyāt | śrīvidyeva tu mantrāṇāṃ tatra kādiryathā

paretyādivacanaṃ tu

rahasyanāmasāhasrotkīrtanavidhiśeṣarūpatvānnāmakīrtanaprāśa-

styaikatātparyakaṃ

p. 72) na svārthe'pi tātparyaśāli | viśvasmādindra uttara

ityāderanyatātparyakānmantrādindrasya sarvottamatvasiddherabhāvāt |

kādirevottamā na hādirityādivacanānāṃ tattatprakaraṇe

vidyamānānāmapi na hi nindānyāyena vidheyastāvakamātratvena tata

utkarṣāsiddheḥ | etena vidyādvayamidaṃ bhadre durlabhaṃ bhuvanatraya

iti

jñānārṇavādivacanātkādihādipañcadaśyāvevottame | tayorapi madhye

kāmarājopāsitatvātkādipañcadaśyevottamottametyādaya uktayo

bhaktipāravaśyanimittakā vijñeyāḥ | tathā'pi

tripuropaniṣadādāvitaravidyāprakṛtitvena kādividyāyā eva

prathamamuddhṛtatvādvidyādvayaikaparamahopaniṣadyapi kāmo yoniḥ kamaletyādiśrutyā tasyā eva prathamamuddhārāccatvāra īṃ bibhrati

kṣemayanta ityasyāmṛcyapi

kādereboddhārāttādṛśabahuśrutyānuguṇyāya

tāmīkārākṣaroddhārāmiti śloke tasyā evopakrāntatvācca tāmeva

vidyāmupapiśati mādanamityādinā |

Page 58: Nityashodashikarnava With Setubandha - Transliteration

kāmo yoniḥ kamalā vajrapāṇirguhā

hasā mātariśvā'bhramindraḥ | punarguhā sakalā māyayā ca purūcyeṣā viśvamātā'dividyā ||

ityātharvaṇe śaunakaśākhīyā śrutiḥ | tatratyakāmādipadacatuṣṭayaṃ mādanādipadaiḥ krameṇa vyācaṣṭe |

madanasaṃbandhi bījaṃ mādanaṃ kakāraḥ | sa cākārasvaraviśiṣṭa eva |

uktaśrutau hasāḥ sakalā

ityeṣāmakāraviśiṣṭānāmanuvādājjñāpakāddhṛllekhānantargatahasak

alānāmakārayogasyā'vaśyakatvasiddheḥ | asminneva tantre ṣaṭśatyāṃ

pañcakūṭapañcamīvidyoddhāre -

kāmo viṣṇuyutaḥ śaktirmāyā śakraśca pārvati |

paścāddevi mahāmāyābījaṃ cāntye niyojayet ||

iti vāgbhavakūṭaśloke kāmasya viṣṇuyutatvaviśeṣaṇācca |

asmādeva jñāpakācchrīvidyākūṭeṣu sarveṣu sasvarā eva varṇāḥ paṭhanīyā iti saubhāgyaratnākarokteśca | teṣu hasau dvau dvau

kalāstrayastraya iti daśasvakārayogaḥ | tathā ca saṃpradāyārthaprakaraṇe

vakṣyati -

p. 73) śrīkaṇṭhadaśakaṃ tadvadavyaktasya hi vācakam | iti |

śaktirekādaśasvaraḥ | bindumālinī caturthasvaraḥ | īkārādhikāre -

śivottamaḥ śivā tuṣṭiścaturthī bindumālinī | iti kośāt

kamaleti tasyā eva saṃjñā | rasasārasaṃgrahe tu -

mādanaṃ prāṇarūpaṃ tu vikāsaḥ śiva ucyata ityādyuktam |

haṃsapārameśvare'pi -

mā śaktistu samākhyātā danaṃ svīkārakṛcchivaḥ | saiva mādanamityuktyā hakāraḥ śivasaṃjñakaḥ || ityādyuktam |

Page 59: Nityashodashikarnava With Setubandha - Transliteration

ṛjuvimarśinyāmapi - mādayati harṣayatīti mādanaḥ prāṇo

hakāraḥ prāṇasyaiva vṛttyantare'pāne prāṇo vāgraso'pāno madana iti

śruteśca | tasya hakārasyādhaḥ śaktiḥ pūrvoccāryaṃ bījaṃ sakāraḥ | bindumālinīśabdena kakāra eva gṛhyate saṃpradāyāditi vyākhyātam |

tatsarvaṃ pramāṇapathātītaṃ rājājñākalpamiti

śiṣyadandhanāyaivālaṃ na punarnyāyavidāṃ prāmāṇikānāṃ

toṣāyetyupekṣyam | kaulikārthaprakaraṇe vyomabījatrayātpārthakyena

mādanatrayasya nirdekṣyamāṇatvāttadviruddhaṃ ca | tasmānmādanaḥ kakāra eva | ata eva saubhāgyaratnākareṇāsya granthasya kāmarājapakṣe

sphuṭo'rthaḥ | lopāmudrāpakṣe tvityādinoktavacanānyeva likhatā

pakṣāntaramasphuṭārthakamiti dhvanitam | nacottaratantre

vakṣyamāṇāyāḥ ṣaḍarthyā hādividyānuguṇatvena prakṛtaślokasya

kādividyāparasyāpyanyathā nayanamucitamiti vācyam |

tasyāmādyayorarthayoḥ kādividyānuguṇya eva svārasyasya

vakṣyamāṇatvāt |

asaṃdigdhārthakopakramānusāreṇaivopasaṃhārapaṭhitavākye'rthavarṇa

nasya nyāyasiddhatvācca | tasmānmahatāmapi vākyamidaṃ

svopāsyavidyāpakṣapātamūlakatayā

lobhamūlasmṛtivadapramāṇamevetyavadheyam | aindraṃ vajrapāṇilakāraḥ | ākāśabīje hakāraśirasi tiṣṭhati | adhastāt, hakārādho

jvalanasyāgnerakṣaraṃ rephaḥ | māyā, īkāraḥ | binduranusvāraḥ | īśvaro'rdhacandraḥ | tairyutaṃ, sarvopariśabdena rodhinyādisaptakaṃ tasya

sarvopari paṭhyamānatvāt | tairapi nitarāṃ yojitaṃ kṛtvoddharet |

p. 74) so'yaṃ vāgbhavo bhavati | vede guhāmāyāśabdau lajjābījaparau |

yadi hādividyāparatvenāpyeṣa grantho yojanīya

ityāgrahastadaivamucyatām mādanaṃ kakāra eva | tadadhaḥ, tadeva

mādanamevādho yasya tat | tadṛśamakṣaraṃ śaktiḥ sakāraḥ | jagadbījaṃ

śaktināmeti sakāraparyāye kośāt | tadadhaḥśabde punaḥ pūrvavadbahuvrīhiḥ | bindumālinī bindumālāvatī

bindudvaṃdvapriyetyarthaḥ | hakāra iti yāvat | tathā ca hakārādhikāre

kośaḥ -

bindudvaṃdvapriyā devī meghaśyāmeśvaraḥ pumān || iti |

tataśca kasahā vaiparītyena paṭhanīyā iti phalitārtha iti | asminnarthe

tātparyagrāhakaṃ tṛtīyakūṭasthaṃ prāguddhārakrameṇeti padaṃ

suvacamiti vakṣyate | paraṃ tvaṣṭame paṭale

Page 60: Nityashodashikarnava With Setubandha - Transliteration

japāṅgasuṣuptyavasthāvibhāvanakathanāvasare pūrvārṇānāṃ

vilomenetyanena prātilomyenoddhṛtapūrvatvaṃ

tṛtīyakūṭasyāsādhāraṇaviśeṣaṇatvenānūdyamānaṃ virudhyeta |

prathamakūṭasyāpi prātilomyenoddhāre satyasādhāraṇyabhaṅgāpatteḥ || 118 || 119 ||

evaṃ prathamakūṭamuddhṛtya dvitīyakūṭamuddharati -

śivabījaṃ tridhā kṛtvā sṛṣṭisthitilayakramāt |

dvayamādyena rahitamādyādho madanākṣaram || 120 ||

punaḥ sthitiśivādhastādindrabījaṃ niyojayet |

tathā layaśivādho'pi jvalanārṇaṃ maheśvari || 121 ||

caturthasvarasaṃyuktaṃ bindukhaṇḍendusaṃyutam |

evametanmahābījaṃ kāmarājaṃ mahodayam || 122 ||

śivabījaṃ hakāraṃ triṣu sthāneṣvadho'dho nikṣipet | teṣāṃ

prathamādikrameṇa sṛṣṭiḥ sthitirlayaśceti saṃjñā uttaratra

vyavahārārthaṃ prayojanāntarārthaṃ ca kṛtāḥ | ādyena

rahitamitipadadvayasya dvivāramanvayasteṣāṃ hakārāṇāṃ madhya

ādyena rahitaṃ dvayamādyena rahitaṃ kuryāditi | prathamahakāreṇa

bhinnaṃ hakāradvayaṃ dvitīyatṛtīyobhayamādyena hakārādyena

sakāreṇa rahitaṃ kuryādityarthaḥ | anena

dvitīyatṛtīyahakārayoraprasaktasya sakārasāhityasya niṣedhena taditarasya

prathamahakārasya sakārasāhityamāvaśyakamiti

p. 75) sidhyati | ekaṃ vṛṇīte dvau vṛṇīte trīnvṛṇīte na caturo vṛṇīte na

pañcātivṛṇīta ityatra catuḥṣaḍādyārṣeyavaraṇaniṣedhena

pañcārṣeyavaraṇaprāptidarśanāt | na tu kāṃsyasya

tāpanamitiśaṅkhasmṛtāvīdṛśaniṣedhādeva

kāṃsyetaratāpanaprāpteraparārkeṇa vyākhyātatvācca | tacca

sakārasāhityaṃ prathamahakārasya pūrvapradeśāvacchedena na bhavatyapi

tu paratraiveti tu tasya sṛṣṭisaṃjñābalalabhyaṃ sṛṣṭeḥ pūrvaṃ

kṛtyāntarasyābhāvāt | layātparatastirodhānānugrahayoḥ sattvāt | tena

layaśivātparato jvalanārṇaniveśānāñjasyaṃ nirastam | idameva hi

sṛṣṭyādisaṃjñānāṃ prayojanam | vyavahāramātrasya

prathamadvitīyādipadairapyupapatteḥ | sthitiśivo dvitīyo hakārastadadha

Page 61: Nityashodashikarnava With Setubandha - Transliteration

indrabījaṃ lakāraḥ | layaśivastṛtīyo hakārastadadho jvalanārṇaṃ

rephamīkārabindvardhacandrādiyuktaṃ niyojayet | taditaṃ

kāmarājakūṭaṃ bhavati || 120 || 121 || 122 ||

tṛtīyaṃ kūṭamuddharati -

māyābījaṃ maheśāni mādanaṃ śakrasaṃyutam |

candrabījaṃ kevalaṃ tu viniyojya varānane || 123 ||

tyaktvā sṛṣṭikramaṃ devi prāguddhārakrameṇa tu |

saṃhārakramayogeṇa śaktibījaṃ samuddharet || 124 ||

atra māyābījaśaktibījayoranyataroddeśenetarasaṃjñāvidhirityekaḥ pakṣaḥ | asminpakṣe maheśānīti na saṃbuddhiḥ kiṃtu

bījaviśeṣaṇatvānnapuṃsakaṃ saddhṛllekhāparam | athavā māyābījaṃ

hṛllekhā | uktaśrutyanusārāt | idamekamakṣaram | mādanaṃ

śakrasaṃyutaṃ lakārayuktaḥ kakāraḥ kala, iti dvitīyam | candrabījaṃ

sakāraḥ kevalaṃ mādanavadakṣarāntareṇa yuktaṃ na bhavati | idaṃ

tṛtīyam | ye tu śakrasaṃyutamiti māyābījaviśeṣaṇatvena vyācakṣate

teṣāmanusvārottaraṃ halantarayogasyāprasaktatvādeva pūrvaṃ yoga

ityasya susamarthatve'pi candrabīje kevalaviśeṣaṇasvārasyahāniḥ | asmanmate tu mādanacandrabījayormadhyapaṭhitasya

viśeṣaṇasyobhayatrāpi

pakṣato'nvayaprāptestannirāsāya

kevalamitiviśeṣaṇenārthātpūrvatraivānvaya iti sidhyati | kiṃca,

mādanapadena vyavahitasya viśeṣaṇasya dūrānvayo vyutpattiviruddhaḥ | na

ca mavatpakṣe

p. 76) mādanātpūrvamapi śakrayogāpattiriti vācyam | pāṭhakrameṇa

tannirāsasaṃbhavāt | kulavidyoddhāre mādanaṃ śakrasaṃyuktamityatra

sarvairapi pāṭhakramasyaiva śaraṇīkārāt | athavā śakrasaṃyutamiti

māyāmādanayorubhayorapi viśeṣaṇam | tena tayormadhye śakro lekhyaḥ | tathā satyevobhayatra tadyoganiṣpatteriti | etattritayaṃ vaiparītyena

paṭhedityāha tyaktveti | prāco'vyavahitapūrvasya

kāmarājakūṭasyoddhāre yaḥ krama ānulomyarūpo'valambitastaṃ

sṛṣṭikramaṃ tyaktvā saṃhārakramasya prātilomyarūpasya

yogenedamuddharedityarthaḥ | hādividyāpakṣe prācaḥ prathamakūṭasyoddhārakrameṇeti saṃhārakramayogeṇetyasya viśeṣaṇaṃ

Page 62: Nityashodashikarnava With Setubandha - Transliteration

suvacam || 123 || 124 ||

evameṣā mahāvidyā mahātripurasundarī |

saṃsmṛtaiva maheśāni trailokyavaśakāriṇī || 125 ||

mahātripurasundarīdevatyāyāḥ śrīvidyāyāstadabhedena nirdeśo

vācyavācakayorabhedavivakṣayā mantrasya

devatāsūkṣmarūpatvābhiprāyeṇa vā | seyaṃ vidyā saṃsmṛtaiva

japitaiva trailokyaṃ vaśayati | lokatrayavaśīkārasya

paraśivaikadharmatvātparaśivabhāvaphalako'yaṃ vidyājapa iti yāvat |

tathā ca sundarītāpinyāṃ śrūyate pañcadaśākṣaraṃ traipuraṃ

yo'dhīte sa sarvānkāmānāpnoti sa sarvānbhogānāpnoti sa

sarvāllo/kānsṛjati sa sarvā vāco jṛmbhayati sa rudratvaṃ prāpnoti sa

vaiṣṇavaṃ bhittvā parabrahma vyāpnoti ya evaṃ vedeti | itthaṃ ca

sarvebhyaḥ kāmebhyo darśapūrṇamāsāvityatra karaṇabhāvyayoḥ kīrtanena bhāvanāyā iva prakṛte'pi tadākṣepācchrīvidyājapena

paraśivabhāvādikaṃ bhāvayedityarthaḥ | tataśca phalasaṃyogājjapasya

prādhānye siddhe phalavadaphalanyāyena vaśinyādimantrāṇā śrīvidyāṅgatvaṃ sidhyati | tena ca tatra tatsaṃnidhipaṭhitānāmarcitāḥ puruṣasyā'śu prakurvanti vaśaṃ

jagadityādiphalabodhakavākyānāmāmanahomārthavādanyāyena

prāśastyamātrabodhakatvaṃ saṃpadyate na phalavidhitvam | naca

vinigamanāvirahaḥ |

śṛṇu devi mahānityāmādau tripurasundarīm |

yayā vijñātayā gauri jagatkṣobhaḥ prajāyate || ityupakramāt |

tvameva tāsāṃ rūpeṇa krīḍase viśvamohinī | iti tantrānta

upasaṃhārāt |

saṃsthitā'tra mahācakre mahātripurasundarī ||

p. 77) ityādinā madhye punaḥ punaḥ parāmarśāccāsya tantrasya

prādhānyena tripurasundaryupāsanāvidhāna eva tātparyāvagamāt | sā

copāsanā mānasakriyāviśeṣarūpā | jīvamukhyaprāṇaliṅgānneti

cennopāsātraividhyādāśritatvādiha tadyogāditibrahmasūtrādau

tathāvyākhyādarśanāt | devatāviṣayako'nurāga evopāsaneti kecit | tanna |

bhaktimānupāsītetyādividhau bhakterupāsanāto bhedena

nirdeśānupapatteḥ anurāgasyaiva bhaktipadavācyatvāt | athāto

bhaktijijñāsā, sā parā'nuraktirīśvare, iti śāṇḍilyasūtrāt |

Page 63: Nityashodashikarnava With Setubandha - Transliteration

tasmādanurāgavyāvṛttā kriyaivopāsanā | sā ca dvividhā

tanmantrajaparūpā tadyantrapūjārūpā ceti | japa mānase

cetidhātupāṭhasmṛtyā japasya mānasakriyārūpatvāvagamāt | pūjāyā

api dhyānādirūpāyāstathātvāt | upacārasamarpaṇarūpāyā api na

mametyākārakamānasasaṃkalpaikarūpatvāt | tataśca

tripurasundarīyantrapūjanasya saptadaśabhiḥ ślokaiḥ phalarāśeḥ pūrvaṃ

kathane jāgarūke sati kathaṃ phalavadaphalanyāyasya vinigamanāviraheṇa

parāhatiḥ | nacaivaṃ sati japasya pūjāṅgatvāpattiḥ |

japyenaiva tu saṃsidhyedbrāhmaṇo nātra saṃśayaḥ | kuryādanyaśra vā kuryānmaitro brāhmaṇa ucyate ||

itimanusmṛtyādau siddhikaraṇatāyā nirapekṣajapa eva

kathanāccakrarājārcanaṃ vidyājapo nāmnāṃ ca kīrtanamityādau

yajñānāṃ japayajño'smītyādau ca japācchrāntaḥ punardhāyeddhyānācchrāntaḥ punarjapedityādau ca pradhānaprāye

pāṭhāccopāṃśuyājāderiva japasya prādhānyasiddheḥ | tenottaratantre

cakrapūjāṃ vidhāyetthaṃ japaṃ kuryātsamāhita iti vacane kālārtha eva

saṃyogaḥ | darśasomayoriva dvayorapi kṛtārthatvāt | anyatra svatantrasyāpi

japasya pūjāyāṃ karaṇe tadaṅgatvameva vapanādivaditi tu

sāṃpradāyikāḥ | asminnevārthe jñāpakamuttarapaṭale spaṣṭī bhaviṣyati

|| 125 ||

evaṃ

sapādaśataślokaiścakroddhāramantroddhārāntamupadiśyedānīṃ

prathamapaṭalasamāptiparyantamekonāśītyā

ślokaiścakrapūjāmupadiśati etayaitasya cakrasyetyārabhya kṣamasveti

visarjayedityantena -

p. 78) etayaitasya cakrasya sādhako'rcanamārabhet ||

etayā kādividyayā hādividyayā vā, etasya pūrvoddhṛtasya cakrasya

śrīcakraṃ śivayorvapuriti vacanāccakrābhinnāyāstripurasundaryā

ityarthaḥ | tataśca mahādevyarcana evāsyā viniyogo nānyadevatārcana

ityarthaḥ |

atha pūjārambha āvaśyakāni sādhake katividviśeṣaṇāni vidhatte-

Page 64: Nityashodashikarnava With Setubandha - Transliteration

kuṅkumāruṇadehastu raktavastrādisaṃyutaḥ || 126 ||

tāmbūlapūritamukho naḥ naṃ ceditarādama |

karpūrakṣodadigdhāṅgo raktābharaṇamaṇḍitaḥ || 127 ||

raktapuṣpāvṛto yogī raktagandhānulepanaḥ | raktāstaropaviṣṭastu lākṣāruṇagṛhe sthitaḥ || 128 ||

sarvaśṛṅgāraveṣāḍhyastripurīkṛtavigrahaḥ | manaḥsaṃkalparakto vā sādhakaḥ sthiramānasaḥ || 129 ||

vastrādītyādipadena raktakusumasya strīveṣasya vā parigrahaḥ | yattu

raktapuṣpāvṛta ityuttaratra viśeṣaṇaṃ tasya

prātha(pāñca)mikakuṇḍagolotthaparatayā

sāṃpradāyikairvyākhyānānna paunaruktyam | atra

turīyacaraṇenā'tmapūjādhvaniḥ | sa ca caraṇo vyākulākṣaraḥ | tadvācanasaṃketastūttaratantra udghāṭayiṣyate'smābhiḥ | kṣodaścūrṇaḥ | tripurīkṛto nyāsādinā vigraho deho yena saḥ | īdṛśapadārthālābhe tvāha - manaḥsaṃkalparakta iti |

pūrvoktaviśeṣaṇānāṃ bhāvanāmātraṃ kuryādityarthaḥ | tataśca

kḷptākavyaḥ saṃkalpākalpo veti kalpasūtre vā śabdo

vyavasthitavikalpaparaḥ | sthiramānasa iti | bhūyāditi śeṣaḥ | punaḥ sādhakapadaṃ viśeṣaṇavidhiṣūddeśyasamarpaṇārtham || 126 || 127 || 128

|| 129 ||

bhūpradeśe same śuddhe gomayenopalepite |

puṣpaprakarasaṃkīrṇe dhūpāmodasugandhite || 130 ||

sindūrarajasā devi kuṅkumenāthavā punaḥ | ālikhetprathamaṃ cakraṃ samarekhaṃ manoharam || 131 ||

samatrikoṇaśaktyagraṃ samāsraṃ cātisundaram |

p. 79) same samīkṛte | tatkaraṇaprakārastu kuṇḍodyotādiṣu draṣṭavyaḥ | atra sama iti padena bhūprastāra evābhimato gamyate |

jñānārṇave'pyuktaṃ bhūpradeśe same śuddhe sindūrarajasā'pi vā |

kuṅkumasya rajobhirvā bhūmau cakraṃ samālikhet || iti |

Page 65: Nityashodashikarnava With Setubandha - Transliteration

atrāsama iti padacchedamāhurnavyāḥ | taduttaratantre nirasiṣyate | śuddhe

pipīlikādyaśucisaṃcārarahite |

aṅgāratuṣakeśāsthikṛmihīnā bhavecchuciḥ | bhūśuddhirmārjanāddāhātkālādgokramaṇādapi ||

ityādiprayogasārayājñavalkyādyukteḥ | gomayena na tu māhiṣeṇa |

puṣpaprakaraḥ puṣpāñjaliḥ | tena saṃkīrṇe yukte | kalpasūtroktamantreṇa

puṣpāñjaliṃ dattveti yāvat | uttaratantre gorocanādimelanaṃ vakṣyati |

tadalābhe sindūrakuṅkumayornirapekṣakaraṇatvam | prathamaṃ

pātrāsādanataḥ pūrvam |

ata eva vakṣyati -

śrīcakrasyā'tmanaścaiva madhye tvarghyaṃ pratiṣṭhayet | iti |

nyāsātpūrvamiti vā | kalpasūtrānuguṇyāt | pātrāsādanapūrvatāyāḥ pāṭhādeva lābhāt |

samānyṛjubrahmasūtrānatikrāntāni trikoṇānāṃ caturvahvīnāṃ

pañcaśaśaktīnāṃ cāgrāṇi yasmiṃstattathā |

samānyanyūnānadhikāni astrāṇi tricatvāriṃśatsaṃkhyāni yatra tat |

atisundaraṃ saṃdhimarmalakṣaṇairyathoktairlakṣitam || 130 || 131 ||

hemādipātre sādhāre sthāpayedarghyamambunā || 132 ||

rocanācandrakāśmīralaghukastūrikāyutam |

bhāvayedvahnisūryendubhūtāni parameśvari || 133 ||

japecca daśavāraṃ tattarpayettena yoginīḥ |

sāmānyārghyaṃ vidadhāti hemādīti | ādinā rūpyādiparigrahaḥ | tāni ca kulārṇave -

svarṇarūpyaśilākūrmakapālālābumṛnmayam |

nārikelaṃ śaṅkhamuktāśuktikācasamudbhavam ||

p. 80) puṇyavṛkṣakṛtaṃ ramyaṃ pātraṃ kuryādvicakṣaṇaḥ |

Page 66: Nityashodashikarnava With Setubandha - Transliteration

atisūkṣmamatisthūlaṃ bhinnaṃ chidraṃ vivarjayet ||

tāmrakāṃsyādibhirlohaiḥ pātraṃ naiva tu kārayet || iti |

atra kapālaṃ mahāśaṅkham |

mahāśaṅkhaṃ viśeṣeṇa bhuktimuktiphalapradam ||

iti saṃhitaikavākyatvāt |

muktāśuktiśabdena muktāphalājanakaśuktivyāvṛttiḥ | puṇyavṛkṣapadenāśvatthapalāśādikatipayavṛkṣetareṣāṃ

snuhīvibhītakādīnāṃ vyāvṛttiḥ | atisūkṣmapadena

caturaṅgulotsedhāttāvadvistārācca nyūnamucyate |

vasvaṅgulavihīnaṃ tu na pātraṃ kārayedbudhaḥ ||

iti tantrāntare niṣedhadarśanāt | utsedhavistārau

catuścaturaṅgulāvevaṃ vasvaṅgulateti sāṃpradāyikaistadvyākhyānāt |

cakre tarpaṇapūjanārthaṃ hastavyāpāro yāvatā pratibadhyate

tadatisthūlam | tadākārastu viśeṣārdhyātirikta aicchikaḥ | viśeṣe tu

bhagākārateti bhūtabhairavatantre dṛśyate |

yadyapi - suvarṇaraupyapātrāṇi sarvasiddhikarāṇi ca |

śāntike ca śilāpātra stambhane caiva mṛnmayam ||

nārikelaṃ tu vaśyādāvabhicāre tu kūrmajam |

śaṅkhaṃ jñānapradaṃ muktāśuktirvidyāpradāyinī ||

kapālālāvupātrāṇi yogasiddhikarāṇi ca |

puṇyavṛkṣajapātrāṇi sarvapāpaharāṇi ca ||

iti vacanairdvādaśavidhānāmapi pātrāṇāṃ kāmyatvaṃ pratīyate,

tathā'pi khādiravadubhayārthatvaṃ saṃyogapṛthaktvāviśeṣādvaktavyam

|

tathā ca smaryate ukteṣveteṣu deveśi pātramekaṃ prakalpayet | iti |

Page 67: Nityashodashikarnava With Setubandha - Transliteration

sādhāre, ādhāraṃ tripadaṃ prāhuḥ ṣaṭpadaṃ vā catuṣpadam |

athavā vartulākāraṃ kuryāddevi manoharam ||

ityuktalakṣaṇalakṣitādhārasahite | atra tripadādipakṣatraye krameṇa

triṣaṭcatuṣkoṇatā'vaśyakī | vartulapakṣe pādābhāva iti saṃpradāyaḥ | vartulapakṣe'pi

p. 81) tricatuḥṣaṭpadānāṃ vikalpa ityapyāhuḥ | taccā'dhāraṃ(?)suvarṇarupyatāmrādimayamiti jñānārṇave |

tatpramāṇaṃ tu yāvadviśeṣadarśanamaicchikameva | pātrapramāṇameva

tatpramāṇamityapi kecit | ambunā natu kāraṇena | tasyaiva

nirapekṣakaraṇatāpratīteḥ | yattvādimabindumiśraṇaṃ tantrāntare

smaryate tatsaṃskāragātraṃ maitrāvaruṇaṃ payasā śrīṇātītyādivat |

ato na nairapekṣyabhaṅgaḥ |

etena - śaṅkhaṃ tatra tu saṃsthāpya jalapūrṇaṃ sahetukam |

iti saṃhitāvacanaṃ vyākhyātam | rocanā gorocanam | candraḥ karpūram | kāśmīraṃ kesaram | labhuraguruḥ | rocanādipañcakaṃ

ghṛṣṭvā jale miśrayedityarthaḥ | vahnisūryendubhyo bhūtāni

tadutthānkiraṇāniti yāvat | dhūmrārcirādyā daśa vahnikalā ādhāre

tapinyādyā dvādaśa sūryakalāḥ pātre'mṛtādyāḥ ṣoḍaśa candrakalā

ambuni vibhāvayedityarthaḥ | manoramāyāṃ tu ādhārapātrajalāni

vahnisūryasomatvena rocanādipañcakaṃ

pṛthivyādipañcabhūtātmakatvena bhāvayediti vyākhyātam |

rocanādipītavarṇādyānuguṇyādidameva yuktam | tadityavyayaṃ

mūlavidyāṃ parāmṛśati | jalaṃ spṛṣṭvā tāṃ daśavāraṃ

japedityarthaḥ | vidyātṛtīyakhaṇḍamātraparaṃ tatpadamiti tu

manoramāyām | yoginīḥ, tripurasundaryāḥ ṣaḍaṅgadevatāḥ | tena

sāmānyārghyajalena tasminneva tarpayediti tu tatsaṃskāraḥ |

śuddhodakena saṃpūrya pūjayetkāraṇānvitam |

ṣaḍaṅgaṃ pūjayettatra sāmānyārghyamidaṃ priye ||

iti jñānārṇavāt |

yoginīpadaṃ ḍākinyādidhātudevatāparaṃ vā | uttaratantre tathaiva

vakṣyamaṇatvāt | devīparivārabhūtanikhilaśaktiparamiti tu manoramāyām

Page 68: Nityashodashikarnava With Setubandha - Transliteration

| evaṃ sāmānyārghye siddhe tadviniyogo'ṣṭame paṭale sāmānyārghyeṇa

deveśi mārtaṇḍaṃ paripūjayedityādirvakṣyate | yattu tatraiva

śrīcakrasyā'tmanaścaiva madhye tvarghyaṃ

pratiṣṭhayedityādinā'rghyasādhanamucyate tadviśeṣārghyasya, tasya

dravyaikakaraṇakatvāt | ata eva tatra vidhṛte tu punardravye ṣoḍaśendukalā

yajediti dravyadhāraṇasya siddhavatkṛtyānuvādaḥ

p. 82) saṃgacchate | yadapi tadante vacanaṃ tathaivārghyaṃ viśeṣeṇa

sādhayetsādhakottama iti tadātmapātragurupātrānyataravidhānaparam |

yathaiva sāmānyārghyaṃ tathaivedaṃ sādhayet | viśeṣeṇeti tu viśeṣa iti

tadarthāt | ata eva taduttarameva guru

pādālimāpūjyetyādinā'tmapūjāvidhānaṃ saṃgacchate | ata eva ca

jñānārṇave ātmānaṃ tu samabhyarcya bhūtānsaṃtrāsayettata iti

vacanenā'tmapūjāvidhānādevā'tmapātrāsādanasyā'kṣepaḥ | anyathā viśeṣārghyadravyeṇaivā'tmapūjane pradhānadevyai

nivedanātpūrvamucchiṣṭakaraṇadoṣāpatterityāhuḥ śaṃkarānandanāthādayaḥ | etena yadamṛtānandairvyākhyātaṃ

śrīcakrasyā'tmanaścaivetyādinā sāmānyārghyasyaiva vidhiḥ, vidhṛte tu

punardravya ityārabhya tathaivārghyaṃ viśeṣeṇetyabhivyāpya

viśeṣārghyasya vidhiriti tadanādeyam | sāmānyārghyetikartavyatāyāṃ

sūryakalāpūjottarāṃśasya lopāpattyā paramukhanirīkṣaṇāpatteḥ | arghyadvayamadhye pūrvasya

pūrvāṃśamātramuttarasyottarāṃśamātraṃ dvayamapi militvā

pūrṇetikartavyatā kīrtiteti varṇanasya granthasaṃdarbhaviruddhatvācca |

pūrvottaracatuḥśatyoraikatantryasya bhavatāmapi

saṃmatatvenaikasmiṃstantre dviḥsāmānyārghyavidhānasya

vaiyarthyāpatteśceti na kiṃcidetat | evaṃ

prakṛtacatuḥśatyāmambupadasyottaracatuḥśatyāṃ dravyapadasya ca

svārasyamavalambyāyaṃ grantho yojitaḥ | yadi punaritthamālocyate

saṃhitārṇavakalpasūtrādiṣu sāmānyārghye śaṅkhasyaiva

vidhānāddhemādivikalpasya viśeṣārghyādāveva

vidhānadarśanātprakṛtaśloke'pi tarpayettena yoginīrityanena

paradevatāditarpaṇakaraṇatvapratīteśca liṅgādayaṃ grantho'pi

viśeṣārghyapara eveti tadā'mbuneti sahārthe tṛtīyā | āṣṭamikagranthe

dravyeṇa viśeṣārghyavidhiḥ prakṛtagranthe tatraiva jalamiśraṇavidhiriti

vivekaḥ | tatparimāṇaṃ tu dakṣiṇāmūrtisaṃhitāyām bhāgatrayaṃ

viśeṣasya bhāgamātraṃ jalaṃ kṣipediti | sāmānyārghyasthāpanaṃ tu

mārtaṇḍapūjāyāṃ tasya karaṇatvena vidhānādevā'kṣipyata iti

Page 69: Nityashodashikarnava With Setubandha - Transliteration

draṣṭavyam | ambuna eva karaṇatvamiti tu manoramāśayaḥ | mukhyālābhe

pratinidhividhireṣa iti tu lalitārcanacandrikākāraḥ || 132 || 133 ||

dhyātvā puratrayaṃ devi bījatrayasamanvitam || 134 ||

sarvādyavidyayā devi karaśuddhiṃ tu kārayet ||

p. 83) puratrayaṃ sūryasomānalatrayarūpaṃ śrīcakraṃ

vidyābījatrayayuktaṃ dhyāyedityartha iti prāñcaḥ | puratrayamityasya

tripuramityartho bījatrayetyasya karaśuddhinyāse'nvayo'pi suvacaḥ | vastutastu tantrarāje pūrvoktaślokadvayottarametadardhasamānārthakaḥ ślokaḥ paṭhyate -

ādhāre hṛdaye randhre vidyākhaṇḍatrayaṃ smaret |

lohitaṃ tatprabhāvedhāllohitaṃ ca nijaṃ vapuḥ | iti ||

tasyārtho manoramāyāmuktaḥ - ādhārasthaprathamakūṭavahnitejasā khacitaṃ hṛdayagataṃ

taddvitīyakūṭasūryatejaḥprasaraṃ tenānuṣaktaṃ

brahmarandhragatatṛtīyakhaṇḍacandratejaḥprasaraṃ

cetyavibhaktākāramilitarūpamantarbahiśca tejastrayaṃ prāṇāyāmaṃ

kurvanbhāvayediti | ādyavidyāśabdena pūrvaṃ bālāvidyāyā eva

parāmarśaḥ kṛtaḥ so'tra mā prasāṅkṣītyata āha sarvādyeti | sarvāsu

pūrvoktāsvaṣṭavidhavidyāsvādibhūtayā karaśuddhikaryākhyayā

vidyayā karaśuddhiṃ kārayetkuryāt | etayā niṣādasthapatiṃ

yājayedityatrevā'cāryābhiprāyeṇa ṇijantakīrtanam | tatprakāraśca

kalpasūtre śrīkaṇṭhānantatārtīyamairdhyamāditalaparyantaṃ

kṛtakaraśuddhirityuktaḥ | bījatrayaṃ daṇḍakalitanyāyena dvirāvartya

madhyamābhyāṃ nama ityādi jātitrayottaramaṅguṣṭhādidvayaṃ

paṭhitvā tataḥ karatalakarapṛṣṭhābhyāṃ nama iti krameṇa pallavaṣaṭkaṃ

bījaṣaṭkānte saṃyojya karaśuddhiṃ kuryādityarthaḥ | so'yaṃ

karaśuddhinyāsa ityucyate | yattu paddhatikāraiḥ śikhādyastrāntamapyetaireva bījairnyāso likhyate tatra mūlaṃ ta eva

jānate | karaśuddhyādinyāsānāṃ kramaḥ kālaścottaratantre vakṣyate ||

134 ||

tata ātmāsanaṃ dadyāccakrāsanamatheśvari || 135 ||

Page 70: Nityashodashikarnava With Setubandha - Transliteration

sarvamantrāsanaṃ devi sādhyasiddhāsanaṃ tathā |

ātmāsanādipadāni tṛtīyādiṣaṣṭhāntavidyānāṃ nāmadheyāni |

tāsāṃ viniyogastu dvedhopalakṣyate | tatra kalpasūtre tāvaduktam

māyākāmaśaktīruccārya devyātmāsanāya nama iti svasyā'sanaṃ

dattvā śivayugbālāmuccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālāmuccārya sarvamantrāsanāya namo bhuvanāmadanau

klemuccārya sādhyasiddhāsanāya nama iti cakramantradevatāsanaṃ

tribhirmantraiścakre kṛtveti |

p. 84) saṃhitāyāṃ tu - karaśuddhividhiṃ kṛtvā caturāsanadevatāḥ | pādayorjaṅghayorjānvormūlādhāre ca vinyaset | ityuktam ||

jñānārṇave cānayoḥ prakārayoḥ samuccayo dṛśyate | mūle

tvātmāsanasya dadātinā vidhānādavaśiṣṭāsanatrayasya ca tato rakṣāṃ

prakurvītetyuttaraślokasthakarotinā vidhānena ca

kalpasūtraikavākyatāyāmeva svārasikaṃ tātparyamunnīyate || 135 ||

tato rakṣāṃ prakurvīta pūrvoktakulavidyayā || 136 ||

ṣaḍaṅganyāsayogena namaskārādiyuktayā ||

tataścaturāsananyāsānantaraṃ pūrvoktayā kulavidyayā

bālāvidyayā tryakṣaryā ṣaḍaṅgānāṃ

hṛdayaśiraḥśikhākavacanetratrayāstrāṇāṃ nyāsayogena

nyāsadaśāyāṃ yādṛśo yogastena caturthyantahṛdayādipadāni bījānte

prayujyeti yāvat | tadante namaskāraḥ | namaḥśabda ādiryeṣāṃ

tairnamaḥsvāhāvaṣaṭ huṃvauṣaṭ śabdairjātipadavācyatvena

prasiddhairyuktayā tayā rakṣāṃ kurvītetyarthaḥ | ṣaḍaṅgayogenaiva

bījatrayasya dvirāvṛttirākṣipyate | tataśca - aiṃ hṛdayāya namaḥ | klīṃ

śirase svāhā | sauḥ śikhāyai vaṣaṭ | aiṃ kavacāya hum | klīṃ

netratrayāya vauṣaṭ | sauḥ, astrāya phaṭ | iti ṣaḍbhirmantrairhṛdayādiṣu

tattanmudrayā nyasediti phalitārthaḥ | tathā ca caturāsananyāsānte

kalpasūtram-bālādvirāvṛttyā tridvyekadaśatridvisaṃkhyāṅgulivinyāsaiḥ kḷptaṣaḍaṅga iti |

dakṣiṇāmūrtisaṃhitāyāmapi -

kaniṣṭhāṅguṣṭharahitaistribhistu hṛdi vinyaset |

Page 71: Nityashodashikarnava With Setubandha - Transliteration

madhyamānāmikābhyāṃ tu nyasecchirasi mantravit ||

śikhā'ṅguṣṭhena vinyasyā daśabhiḥ kavacaṃ nyaset |

hṛduktairnetravinyāsaṃ vinyasetparameśvari ||

tarjanīmadhyamābhyāṃ tu tato'straṃ vinyasetpriye |

ātmarakṣākarīṃ vidyāṃ dviruccārya nyasedbudhaḥ || iti |

etena kumāryā tripureśānyā ṣaḍaṅgāni ca pūrvavat |

iti jñānārṇave pūrvapadena yadyapi karanyāso

hṛdayādinyāsaśceti dvividho'pi

p. 85) ṣaḍaṅganyāsaḥ parāmraṣṭuṃ śakyate | bālāprakaraṇe

dvividhasyāpyāmnānāt | pañcakāmanyāsānte -

etānvinyasya deveśi karanyāsamataḥ param |

mūlavidyādvirāvṛttyā saryāṅgulitaleṣu ca ||

ṣaḍaṅgakramayogetyukteḥ | tathā navayoninyāsānte'pi -

ṣaḍaṅgamācareddevi dvirāvṛttyā krameṇa ca |

tridvyekadaśakatridvisaṃkhyayā śailasaṃbhave ||

aṅgulīnāmityukteśca | tathā'pi tantrāntarasaṃvādāya

hṛdayādiṣaḍaṅgānyeva parāmṛśyante | ata eva prakṛtatantre'pi

ṣaḍaṅgapadaṃ hṛdayādiparameva | namaskārādītyādipadasvārasyācca |

kecittu namaskāraniyuktayeti mūlaṃ paṭhantaḥ pratyaṅgamantraṃ

devatānāmasaṃbodhanānte namaḥpadaṃ prayojyamiti vyācakṣate | anye tu

namaskārādītyeva paṭhanto'pi |

sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ | anantaśaktiśca vibhorvidhijñāḥ ṣaḍāhuraṅgāni maheśvarasya ||

iti vacanātsarvajñatāśaktidhāmne, ityādipadānyapi

yojanīyānītyāhuḥ | pare tu - bālāṃ saṃpūrṇāmuktvā

śrīmahātripurasundari māṃ rakṣa rakṣetyekameva mantraṃ jātiyuktaṃ

hṛdayādiṣu yojayanti | tadetattrayamapi tantrāntarasaṃvāda eva viśvasituṃ

Page 72: Nityashodashikarnava With Setubandha - Transliteration

yogyam | anyathā parasparavaimatyādeva parāhataṃ veditavyam | yattu

karaśuddhinyāsānte kalpasūtram kumārīmuccārya

mahātripurasundaripadamātmānaṃ rakṣa rakṣeti hṛdaye'ñjaliṃ kṛtveti,

na tatra ṣaḍaṅgacarcā'pīti pūrvokta eveha nyāso vivakṣita iti | atra

navyāḥ - jñānārṇavatantre hi bālāyāmeva nikhilāṅgopadeśātsaiva

prakṛtiḥ | tadanantarāmnātāstripurabhairavyādiśrīvidyāntāstadvikṛtayaḥ | tataśca codakena prātaḥkṛtyādinikhilāṅgavatṣaḍaṅganyāsasyāpi tata

eva prāptiḥ | prakṛtau ca bālābījānāṃ dvirāvṛttāvapi

vikṛtāvūhaprāpakanyāyaiḥ kūṭadvirāvṛttireva nāyyā | yattu prāñcaḥ nyāyena prāptasyohasya bādhanārthaṃ kumāryā tripureśānyā

ṣaḍaṅgāni ca pūrvavaditi vacanaṃ manyante, tanna | prakṛtitaḥ prākṛtanyāsakāṇḍamadhyasthatvena

p. 86) ṣaḍaṅganyāsaprāptāvapi

prākṛtanyāsottarabhāvivaikṛtanyāsāntargatacaturāsananyāsottaraṃ

tatprāptau pramāṇābhāvena tanmātraparatvena

vacanopapattāvūhabādhane'pi tasya vyāpāra iti kalpanāyogāditi vadanti |

tadasat | ṣaḍaṅgāni ca pūrvavadityaṃśenāpi bhavadabhīṣṭasiddhau

kumāryā tripureśānyā, ityaṃśasyohabādhakatvamantareṇa

sārthakyāyoga ityeva prācāmāśayāt | saṃhitāsūtrādivirodhasya

spaṣṭatvācca || 136 ||

vaśinyādinyāsamāha-

śirolalāṭabhrūmadhyakaṇṭhahṛnnābhigocare || 137 ||

ādhāre vyūhakaṃ yāvannyāsamaṣṭabhirācaret ||

atra gocaraśabdena svādhiṣṭhānaṃ cakramucyate |

prāṇyaṅgatvādekavadbhāvaḥ | ādhāre mūlādhāre | vyūhakaṃ

yāvadityasyā'dhārātpādāgrāntamityarthamāhuḥ sāṃpradāyikāḥ | aṣṭabhirvaśinyādivāgdevatāmantrairiti yāvat sūtre

rakṣāṣaḍaṅganyāsottaraṃ vaśinyādyaṣṭanyāsasyaiva

vidhānācchīrṣādisthānaikyadarśanācca prakṛtaśloke'pi sa eveti

niścīyate | uttaratantre tu dvivāraṃ karaśuddhyādinyāsacatuṣṭayaṃ

kartavyatvena vidhāya dvitīyavārakaraṇadaśāyāṃ

rakṣāṣaḍaṅgavāgdevatānyāsayormadhye śrīkaṇṭhādinyāsa āmnāyata

iti viśeṣaḥ | navyāstu gocarapadasya liṅgārthakatvaṃ prācīnairuktaṃ

Page 73: Nityashodashikarnava With Setubandha - Transliteration

pramāṇābhāvaparāhatamabhipretya mūlādhāre saptamīṃ

vāgdevatāmaṣṭamīṃ tu pādamūlādipādāgrāntaṃ nyasedityāhuḥ | tanna | gocaraśabdasya jalasaṃcārasthānaparatvenopasthaparatvasaṃbhavāt

|

maṇipūrottaramupasthitasya svādhiṣṭhānasya tyāgāyogācca |

saṃhitārṇavavāmakeśvaratantrādiṣvaikakaṇṭhyena paṭhitasya

gocarapadasya kalpasūtropabṛṃhaṇavaśena liṅgaparatayā sārthakye

saṃbhavati vaiyarthyāyogācca | tathā ca sūtram - yādicatuṣkaṃ

imnyū?muccārya sarveśvarīvāgdevatāyai nama iti liṅga iti | vyūhakaṃ

yāvaditi tu na sthānāntaraparam, api tu

śirolalāṭādyuktasthānasamūhaparameva | śīrṣādilalāṭāntaṃ

lalāṭādibhrūmadhyāntaṃ

bhrūmadhyādikaṇṭhāntamityādirītyā'dhārādiprapadāntamityevamuttar

ottarāṅgāvadhikatvabodhanārthamityapi suvyākhyam | sūtre tvetanna

dṛśyate | ayaṃ ca nyāso vaśinyādīnāṃ mānasapūjāṃ

p. 87) kṛtvā kārya iti navyāḥ | jñānārṇave nyāsaprakaraṇe

vaśinyādimantroddhāraślokeṣu -

vaśinīṃ pūjayedvācāṃ devatāṃ devi suvrate |

ityādeḥ smaraṇāditi tadākūtam | tadasat | teṣāṃ vacanānāṃ

mantroddhāra eva tātparyeṇa pūjāvidhāvapi tātparyakalpane

vākyabhedāt | mantrāṇāṃ pūjākaraṇatvasya

saptamāvaraṇārcanavidhāvuktasyānuvādamātratvena

pūjayedityāderupapatteḥ |

ṭavargānte vāyubījaṃ bhūmisaṃsthaṃ maheśvari |

vāmakarṇendubindvāḍhyaṃ vimalā vāgadhīśvarī ||

iti vimalāmantroddhāraśloke pūjānāmnānena tatpūjānāpatteśca

| tantrāntare kvāpi nyāsadaśāyāṃ tatpūjānukteśca | pūjāyā

mānasatvāṃśe sādhakānupanyāsācceti na kiṃcidetat || 137 ||

ita uttaramāvaśyakānāṃ ṣoḍhānyāsādīnāmuttarārdhe

vakṣyamāṇatvāttānapahāya tatrāvakṣyamāṇaṃ saguṇadhyānamāha -

tata ityādibhirdvāviṃśatyā | tatra śrutau sarvalakṣmīmayīmityāsyāgre

sarvalakṣaṇasaṃpannāmiti yadviśeṣaṇaṃ tadādau vivṛṇoti -

Page 74: Nityashodashikarnava With Setubandha - Transliteration

tataḥ padmanibhāṃ devīṃ bālārkakiraṇāruṇām || 138 ||

japākusumasaṃkāśāṃ dāḍimīkusumopamām |

padmarāgapratīkāśāṃ kuṅkumodakasaṃnibhām || 139 ||

sphuranmukuṭamāṇikyakiṅkiṇījālamaṇḍitām |

kālālikulasaṃkāśakuralālakasaṃkulām || 140 ||

pratyagrāruṇasaṃkāśavadanāmbhojamaṇḍalām |

kiṃcidardhendukuṭilalalāṭamṛdupaṭṭikām || 141 ||

pinākadhanurākārabhrūlatāṃ parameśvarīm |

ānandamuditollolalīlāndolitalocanām || 142 ||

sphuranmayūkhasaṃghātavilasaddhemakuṇḍalām |

sugaṇḍamaṇḍalābhogajitendvamṛtamaṇḍalām || 143 ||

viśvakarmādinirmāṇasūtravispaṣṭanāsikām |

tāmravidrumabimbābharaktoṣṭhīmamṛtopamām || 144 ||

p. 88) smitamādhuryavijitamādhuryarasasāgarām |

dāḍimībījavajrābhadantapaṅktivirājitām || 145 ||

ratnabījajagadbhāsijihvāmalasabhāṣiṇīm |

anaupamyaguṇopetacibukoddeśaśobhitām || 146 ||

kambugrīvāṃ mahādevīṃ mṛṇālalalitairbhujaiḥ | raktotpaladalākārasukumārakarāmbujām || 147 ||

karāmbujanakhajyotsnāvitānitanabhasthalām |

muktāhāralatopetasamunnatapayodharām || 148 ||

trivalīvalasaṃyuktamadhyadeśasuśobhitām |

lāvaṇyasaridāvartākāranābhivibhūṣitām || 149 ||

anarghyaratnaghaṭitakāñcīyuktanitambinīm |

nitambabimbadviradaromarājivarāṅkuśām || 150 ||

Page 75: Nityashodashikarnava With Setubandha - Transliteration

kadalīlalitastambhasukumārorumīśvaīm |

māṇikyamukuṭākārajānudvayavirājitām || 151 ||

lāvaṇyakadalītulyajaṅghāyugalamaṇḍitām |

gūḍhagulphapadadvaṃdvāṃ prapadājitakacchapām || 152 ||

tanudīrghāṅgulībhāsvannakhacandravirājitām |

śītāṃśuśatasaṃkāśakāntisaṃtānahāsinīm || 153 ||

lauhityajitasindūrajapādāḍimarāgiṇīm |

raktavastraparīdhānāṃ * pāśāṅkuśakarodyatām || 154 ||

raktapuṣpaniviṣṭāṃ tāṃ raktābharaṇabhūṣitām |

caturbhujāṃ trinayanāṃ pañcabāṇadhanurdharām || 155 ||

karpūraśakalonmiśratāmbūlāpūritānanām |

karaṇḍavāhinendreṇa dattatāmbūlapatrikām || 156 ||

mahāmṛgamadoddāmakuṅkumāruṇavigrahām |

sarvaśṛṅgāraveṣāḍhyāṃ sarvālaṃkārabhūṣitām || 157 ||

p. 89) brahmaviṣṇuśiroratnanighṛṣṭacaraṇāmbujām |

jagadāhlādajananīṃ jagadrañjanakāriṇīm || 158 ||

jagadākarṣaṇakarīṃ jagatkāraṇarūpiṇīm |

sarvamantramayīṃ devīṃ sarvasaubhāgyasundarīm || 159 ||

sarvalakṣmīmayīṃ nityāṃ paramānandananditām |

padmanibhāṃ saṃkocavikāsātmakarūpadvayavatīm |

bālārkakiraṇādyaiḥ pañcabhirupamānairetallabhyate -

yadvilakṣaṇaraktimābhinnaprakāśātmakasrigdhabahulalāvaṇyaṃ devyā

iti | kālairnīlairalikulatulyaiḥ kuralaiḥ saṃkucitāgrairalakaiḥ saṃkulāṃ

vyāptām | pratyagrāruṇa udyatsūryaḥ | kiṃcidardhenduraṣṭamīcandro na

tu dvitīyādisthaḥ | pinākākhyaṃ dhanuḥ śaivam | viśvakarmakṛta

ādinirmāṇe yatsūtraṃ tantustadvadvispaṣṭā, ṛjvī nāsā yasyāstām |

gṛhādinirmāṇe prathamata ṛjubrahmasūtranikṣepasya darśanāt | yadvā

viśvameva karma kāryaṃ tasyā'dinirmāṇe yāni sūtrāṇi

Page 76: Nityashodashikarnava With Setubandha - Transliteration

sūcakavākyāni vedāste śvāsarūpeṇa vispaṣṭā yasyāṃ tādṛśī nāsā yasyāstām | yasya niḥśvasitaṃ vedā iti śruteḥ | vedānādau nirmāya

tatastaireva sṛṣṭirutpāditetyapi siddhāntācca | tāmraṃ nepāladeśottham |

tasyaivottamatvāt | oṣṭhāvacchedenāmṛtopamām | smitamādhuryeṇa

mandahāsalakṣmīdhaureyeṇa | dāḍimībījameva yadi vajraṃ hīrakākhyaṃ

ratnaṃ syāttadā tattulyā dantāḥ syuḥ | yadvā vajraṃ kuliśaṃ

dārḍhyārthameṣopamā | api saṃcalitā dantā jāyante vajrasaṃnibhā iti

vaidyake prayogadarśanāt | bhujairlakṣitām | itthaṃbhūtalakṣaṇe tṛtīyā | vitānamullocākhyaṃ vastramasya saṃjātaṃ vitānitam | trivalīnāṃ

balenaiva samāyukto yo madhyadeśaḥ kaṭibhāgastena suśobhitām | etena

madhyasya saukṣmyaṃ trivalīnāṃ kanakapaṭṭikārūpatvaṃ ca dhvanyam |

āvarto'mbhasāṃ bhramaḥ | nitambasya bimbaṃ maṇḍalaneva

sthūlatvāddviradastasya romarājireva varo'ṅkuśo yasyāstām |

māṇikyamayaṃ mukuṭaṃ ṭopikā | prapadena pādāgreṇā'samantājjitaḥ kacchapaḥ kūrmo yayā | pāśāṅkuśābhyāṃ lasantau

karābūrdhvasthitau vāmadakṣau yasyāḥ | pañca bāṇāndhanuśca

dakṣavāmābhyāmadhaḥkarābhyāṃ dhārayatīti tathā |

p. 90) taduktaṃ saṃhitāyāṃ kamalākārasaṃpannāḥ pañca bāṇā manoharāḥ | yadhuliḍguṇasaṃpannamaikṣavaṃ hi śarāsanam ||

pravālavallīghaṭitaḥ pāśaḥ kṣaumaguṇānvitaḥ | candrarekhāsamaḥ svacchaḥ sṛṇirākarṣaṇakṣamaḥ ||

dakṣiṇādhaḥkare bāṇānvāmādhastu śarāsanam |

vāmordhve pāśamāraktaṃ dakṣordhve tu sṛṇiṃ param || iti |

pañca bāṇāstu kādimate -

kamalaṃ kairavaṃ raktaṃ kahlārendavire tathā |

sahakārakamityuktaṃ puṣpapañcakamīśvari || iti |

tena kamalānyevā'kārā iti saṃhitāvākye vigrahaḥ | aṅkuśastu

sauvarṇa iti gurumukhāgamaḥ | spaṣṭamanyat | īdṛśīṃ nityāṃ

mahānityāṃ tripurasundarīnāmnīṃ smṛtvetyuttareṇānvayaḥ || 138 || 139 ||

140 || 141 || 142 || 143 || 144 || 145 || 146 || 147 || 148 || 149 || 150 || 151 || 152

|| 153

Page 77: Nityashodashikarnava With Setubandha - Transliteration

|| 154 || 155 || 156 || 157 || 158 || 159 ||

mahātripuramudrāṃ tu smṛtvā'vāhanarūpayā || 160 ||

vidyayā'vāhya subhage namaskārādiyuktayā |

pūrvoktayā sādhakendro mahātripurasundarīm || 161 ||

cakramadhye tu saṃcintya tataḥ pūjāṃ samārabhet |

mahātripuramudrāṃ trikhaṇḍākhyāṃ mudrāṃ baddhveti śeṣaḥ | pūrvoktāvāhanavidyayā'nte namaskārādernama ihā'gacchā'gaccheti

vākyasya yojanaṃ kṛtvā cakrasya madhye bindusthāne devīmāvāhya

bindusthāṃ punarapi dhyātvā pūjāmārabheteti yathāśrutaṃ

kecidvyācakṣate | anye tu - mahātripuramudrāṃ

saṃkṣobhiṇyādiyonyantamudrānavakaṃ

mūlādhārādibrahmarandhrāntasthānanavake smṛtvā'vāhanavidyāyā

ante subhage nama iti pañcākṣarīṃ saṃyojya devīmāvāhya

pūjayedityartha ityāhuḥ | navyāstu -

āvāhya cakramadhye tu vidyayā hi trikhaṇḍayā |

p. 91) iti jñānārṇave cakramadhya iti padena

puṣpasaṃcayagarbhitāñjalinirmitatrikhaṇḍāmudrāmadhya-

khaṇḍātmakatrikoṇacakramadhyamucyate | tena puṣpeṣvāhūya tatra

mūrtiṃ prakalpya tāṃ pīṭhe puṣpāñjalidānena niviṣṭāṃ saṃcintya

pūjayediti vadanti | yuktaṃ caitat | āvāhanasya

paricchidyāvekṣaṇarūpatvena paricchedakamūrtisāpekṣatvāt |

mūrtikalpanasya ca mūrtividyākaraṇakatvasya

mūrtividyāmnānānyathānupapattyā'vaśyakatayā

hṛdantaḥsthitacaitanyamahaso bahirniḥsāraṇena mantreṇa mūrtiṃ

paricchinnatāmāpādya pīṭhe niveśanasyaivā'vāhanapadārthatvāt |

avadānādipradānāntasya bahvavayavakasyāpyekapadārthatvadarśanāt |

tataśca purvaiḥ purātanairgurubhiruktayā vakṣyamāṇamūrtividyayā

cakramadhye'ñjalimadhyasthatrikoṇacakre saṃcintya mūrtiṃ

prakalpyā'vāhanavidyayā bindāvāvāhya pūjayedityanvayaḥ | pāṭhakramasyārthakrameṇa bādhāditi vyākhyeyam | tena

kalpasūtraikavākyatā'pi saṃpadyate | vastutastu - sarvato vyāptāyā api

paraśivadīpteḥ svabuddhyanusāreṇaikadeśamātragrahaṇasyāpi

Page 78: Nityashodashikarnava With Setubandha - Transliteration

paricchinnatāpādanarūpatvenā'vāhanapadavācyatvasaṃbhavena na

mūrtikalpanamāvāhanapadārthasyāvayavaḥ | tataśca

trikhaṇḍāyāmāntaraṃ tejo namontayā'vāhanavidyayā'nīya

puṣpadvārā bindau nikṣipya tatra dhyānaślokoktarūpāṃ mūrtiṃ

saṃcintya pūjayedityevākliṣṭo'rthaḥ | mūrtividyāyāstvetattantrarītyā na

saṃcintanāṅgatvam | ata eva tasyāḥ pūrvamanuddhāraḥ saṃgacchate |

uttaratantre taduddhārastu nyāse viniyogārthaḥ | na cottaratantre

tāmuddhṛtya

|

mūrtividyā ca sā devi saptamī parikīrtitā |

iti saṃjñākaraṇaṃ mūrtikalpane viniyogajñāpanaikaphalakaṃ

vaktavyamiti vācyam | ādhāre vinyasenmūrtimityādipradeśeṣu

vyavahārārthatvena saṃjñāyāḥ sāphalyenānyathāsiddheḥ | tasmādartharatnāvalīkṛdukto namaskāreṇa yuktayeti pāṭha eva svīkāryaḥ | iha pūjāśabdena pañca vā daśa vā ṣoḍaśa vā

catuḥṣaṣṭirvopacārāḥ samuditā abhidhīyante | tena śaktibhedena

vyavasthito vikalpaḥ | dhyānāvāhanādikatipayapadārthāntarbhāvānantarbhāvābhyāṃ

tantrabhedena ṣoḍaśādisaṃkhyāyā bahurūpatve'pi

p. 92) saṃcintyā'vāhyetipadābhyāṃ dhyānāvahanayoḥ pūjātaḥ pṛthaṅnirdeśādeva jñāpakāttantrarājādiṣu gaṇitaḥ pādyārghyādikrama evehā'dartavyaḥ | jñāpakāntaraṃ ceha paṭalānte

vakṣyāmaḥ || 160 || 161 ||

śivāgnibindavo devi dinakṛdvahnibindavaḥ || 162 ||

yugapatkramarūpeṇa yojanīyā maheśvari |

māyārdhendukalāyuktaṃ bījayugmaṃ yadutthitam || 163 ||

māyālakṣmīmayaṃ tena yāvatpūjyāstu mātaraḥ ||

śivo hakāraḥ | agnirvahniśca rephaḥ | dinakṛcchabdena śakāraḥ | śakārādhikāre -

dinakṛcchayanaṃ śāstā subhagā visphuliṅginī |

Page 79: Nityashodashikarnava With Setubandha - Transliteration

iti kośāt | māyā turyasvaraḥ | sa śivāgnyordinakṛdvahnyośca parato

deyastato bindvardhendukalāḥ | īdṛśakrameṇotpannaṃ yadbījayugmaṃ

māyālakṣmīnāmakaṃ hrīṃ śrīmityākārakaṃ tena sarvā mātaraḥ pūjyāḥ | yāvaditi sākalyārthakamavyayam | idaṃ ca bījadvayaṃ

tāradvayamiti tāntrikairvyavahriyate | asyā dvitāryāḥ śaktipūjāmātre

viniyogātpuṃdevatāpūjāyāṃ strīdevatyanyāsādau vā na viniyogaḥ | śaktipūjāyāmapi yatra viśiṣya mantrāntaravidhiryathā vaśinyādīnāṃ

kāmeśvaryādīnāṃ ca pūjāyāṃ tatrāpi na tāradvayapravṛttiḥ | anākāṅkṣitatvādeva | viśeṣavihitena sāmānyasya bādhācca | ata eva

kāmākarṣiṇyādau svarāṇāṃ vidhānena tāradvayabādhe prāpte

punarvidhānaṃ samuccayārthamupapadyata iti tu nyāyasiddho'rthaḥ | tantrāntare paddhatikārāstu sarvatra dvitāraṃ viniyuñjate | kalpasūtre tu

sarveṣāṃ mantrāṇāmādau tritārīsaṃyogastritārī ca

vāṅmāyākamalā ityuktam | tatrāpi yāgamandirapraveśottaramevāsya

pāṭhastataḥ prākkṛtyamantreṣu na tadyoga āvaśyaka iti mantavyam || 162 ||

163 ||

pūjanīyā devatā mantraśeṣaṃ cā'ha -

tripurā tripureśī ca sundarī puravāsinī || 164 ||

śrīrmālinī ca siddhā'mbā mahātripurasundarī |

prakaṭāśca tathā guptāstathā guptatarāḥ parāḥ || 165 ||

p. 93) navadhā cakrayoginyo nāmabhistāḥ samarcayet |

tripurādīni nava padāni trailokyamohanādicakreśvarīṇāṃ

nāmadheyāni | tripureśītyatra tripureti bhinnaṃ padam | tadidamīśītyādiṣu

saptasu padeṣu viśeṣaṇatvenānvitaṃ samasyate | tena pūrvanipātaḥ puṃvadbhāvaśca | śrīpadena saha samāse tu na puṃvadbhāvaḥ | priyādigaṇe tasya pāṭhāṅgīkārāt | puravāsinīpade

viśeṣaṇatvenānvitamapi na samasyate | triśabdaḥ purā pūrvabhāge

yasyāḥ sā tripureti tadarthāt | tena tripuravāsinīti nāmadheyaṃ sidhyati |

tenāyamarthaḥ saṃpannaḥ - tripurā 1 tripureśī 2 tripurasundarī 3

tripuravāsinī 4 tripurāśrīḥ 5 tripuramālinī 6 tripurasiddhā 7 tripurāmbā 8

mahātripurasundarīti nava cakreśvarīṇāṃ nāmāni | prakaṭā ityādikaṃ

tu tattaccakrasthitāvaraṇadevatānāmaṇimāsiddhyādiyoginīnāṃ

Page 80: Nityashodashikarnava With Setubandha - Transliteration

samaṣṭirūpaṃ nāma | parā iti padena saṃpradāyāḥ kulakaulā nigarbhā

rahasyā atirahasyāḥ parāpararahasyā iti ṣaṇṇāṃ nāmnāṃ saṃgrahaḥ | tantrāntare'ṣṭamanavamāvaraṇadevatānāṃ parāpararahasyāḥ parāparātirahasyā iti nāmadayaṃ smaryate | tena vikalpaḥ | cakrayoginya

ityatra samūhavācakacakrapadenaitaddhvanitam

yoginīsamaṣṭivācakaprakaṭādipadottarameva yoginīpadasya prayogo

naikaikavyaktivācakāṇimādipadottaramiti |

tāścakreśvarīścakrayoginīśca | nāmabhiriti tripurādināmabhiḥ prakaṭādināmabhiraṇimādināmabhiścetyarthaḥ | tataścā'dau

tāradvayaṃ tatastattannāma tadante saptākṣarīti mantrakalpanāprakāraḥ | tripurādipadottaraṃ cakreśvarīpadaṃ prakaṭādipadottaraṃ

yoginīpadamaṇimādipadottaraṃ siddhipadaṃ kāmākarṣiṇyādipadottaraṃ

kalāpadaṃ ca prayoktavyamityādikaṃ tu saṃpradāyasiddhaṃ

jñāpakasiddhaṃ cetyapi tatra tatra vyaktī bhaviṣyati || 164 || 165 ||

atha prakaṭādiyoginīnāṃ viśiṣya nāmadheyāni

mantraghaṭanārthamuddiśannakhilopasaṃhāreṇa

svātmāvaśeṣavibhāvanāṃ pratyanuguṇatvātprathamaṃ cakraṃ

trailokyamohanaṃ

bhavatītyādiśrutigataprathamādipadānuguṇatvātsaṃhārakrameṇā'vara.

napūjāyā mukhyatvaṃ ca dhvanayannāha -

aṇimāṃ paścimadvāre laghimāmapi cottare || 166 ||

p. 94) pūrvadvāre tu mahimāmīśitvākhyāṃ tu dakṣiṇe |

vaśitvākhyāṃ tu vāyavye prākāmyāmīśadeśake || 167 ||

bhuktisiddhiṃ tathā'gneyyāmicchāsiddhiṃ tu nair-ṛte |

adhastātprāptisiddhiṃ tu sarvakāmāṃ tathordhvataḥ || 168 ||

evametā mahādevyo devi sarvārthasiddhidāḥ |

caturaśraprathamarekhāyāmaṇimādayo daśa siddhayaḥ pūjyāḥ | tāsvaṇimādicatuṣṭayamādyaṃ paścimādidakṣiṇāntadikṣu

vaśitvādikamantyaṃ catuṣṭayaṃ tu vāyvādinir-ṛtyantavidikṣu |

avaśiṣṭadvayamadharordhvayordiśoriti vivekaḥ | atra devatāntarapūjāyāṃ

siddhaṃ pūjyapūjakayormadhyaṃ prācīti niyamameva kḹptatvādihāpi

kecidādriyante | anye tu sokasiddhāmeva prācīmāśrayanto vadanti - yadā

Page 81: Nityashodashikarnava With Setubandha - Transliteration

paścimābhimukhaḥ pūjakastadā devīpṛṣṭhataḥ paścimaṃ tatpurataḥ pūrvam | yadā tu pūrvābhimukhastadā devīpurataḥ paścimaṃ

tatpṛṣṭhataḥ pūrvamitaradiṅmukhapakṣe pūrvābhimukhapūjāvadeva

digvyavasyeti gurumukhāmnāyaḥ | tataśca paścimābhimukhapūjāyāṃ

devyāḥ pṛṣṭhabhāge'ṇimāsiddhirdevyā vāmabhāge

laghimāsiddhirityādi | tayormadhyakoṇe vaśitvā |

laghimāmahimayormadhye pākāmyetyādirītyā

pūjanamitaradigabhimukhapūjāyāṃ tu devyāḥ purato'ṇimā dakṣiṇabhāge laghimā tayormadhye vaśitvetyādikrameṇa pūjanamiti |

tadubhayaṃ tantrāntarādarśanaprayuktasya nijadoṣasya

śrīdeśikacaraṇeṣvāropamātram | tathā ca jñānārṇave smaryate -

uttarāśāmukho devi yadā cakraṃ samuddharet |

uttarāśā tadā devi pūrvāśaiva nigadyate ||

īśānakoṇaṃ deveśi tadā'gneyaṃ na saṃśayaḥ | paścimābhimukho (makho) mantrī yadā cakraṃ samuddharet ||

paścimāśā tadā jñeyā purvāśaiva na saṃśayaḥ | vāyukoṇaṃ tadā'gneyamīśānaṃ rākṣasaṃ bhavet ||

dakṣiṇābhimukho mantrī yadā cakraṃ samuddharet |

pūrvāśaiva tadā dakṣā rakṣaḥkoṇaṃ tu vahnidik || iti |

kulārṇave'pi - yadāśābhimukho mantrī tripurāṃ paripūjayet ||

p. 95) devīpaścāttadā prācī pratīcī tripurāpuraḥ || iti |

tena nityakāmyobhayarūpapūrvābhimukhyena vā dvitīyapaṭale

vakṣyamāṇena kāmanābhedaprayuktadigantarābhimukhyena vā

kriyamāṇāyāṃ sarvasyāmapi tripurasundarīpūjāyāṃ

pūjyapūjakayormadhyaṃ pratīcīti niyamaḥ paryavasannaḥ | tataśca

devyāḥ purato'ṇimāsiddhiḥ | devī dakṣiṇabhāge laghimā |

anayormadhyakoṇe vaśitvetyādyākāraka ekarūpa eva niyamo jñeyaḥ | adhastāt, nir-ṛtivaruṇayormadhye | ūrdhvataḥ, īśānapūrvayormadhye |

taduktaṃ tattvavimarśinyām -

indreśānadiśormadhye sthānamūrdhvasya kīrtitam |

Page 82: Nityashodashikarnava With Setubandha - Transliteration

nir-ṛtyambupayormadhye sthānamanyasya kīrtitam || iti |

tataśca paścimanir-ṛtyormadhye prāptisiddhiṃ

saṃpūjyendreśānayormadhye sarvakāmāṃ siddhiṃ pūjayediti

paryavasyati | ye tu paddhatikārā anayoḥ siddhyoḥ sthānavyutkramamicchanti

teṣāṃ mūladevyādikanyāse mudrānyāsavidhāyakaṃ vākyaṃ

bhramamūlam |

puraḥ savye ca vaṃśe ca vāme caivāntarālake |

ūrdhvādho daśa mudrāśca | iti vidhāvūrdhvadiśaḥ prathamaṃ

kīrtanāt | pūrvadakṣapaścimottareṣvantarālacatuṣke cordhvamadhaśca

daśa mudrā nyasediti tadarthāt | nacaitāvatā vikalpa iti bhramitavyam |

vacanabalānmudrānyāsa eva tādṛśakramasyāṅgīkāre'pi pūjāyāṃ

tadāśrayaṇe mānābhāvāt | ūrdhvādhodiśoḥ kramavyutkramayorvyavasthitavikalpasya prapañcasārādau dṛṣṭatvācca |

tasmādiha tantre bhūgṛhatṛtīyarekhāyāṃ kaṇṭharaveṇa

pūjānāmnāne'pi nyāsajñāpitāyāṃ tatpūjāyāṃ siddhiṣu kḷpta eva

kramo yuktaḥ | astu vā dharmigrāhakamānenaiva diśoḥ kramasya

siddhatvānmudrāpūjāyāmapi nyāsakrama eva | siddhipūjāyāṃ

tvadhodiśyeva prāptisiddhiriti | atrāṇimādiśabdatrayaṃ ḍābantaṃ

nemannantam | siddhipadena saha samāse'pi na puṃvadbhāvaḥ saṃpradāyāt | īśitvāvaśitvāśabdāvapi

prākāmyāśabdaghaṭṭābantāvevetyapyāhuḥ | bhuktisiddhiṃ

tathā'gneyyāmityādijñāpakātsiddhyantā iti kalpasūtrācca siddhiśabdo

mantrāvayava eva || 166 || 167 || 168 ||

p. 96) caturaśradvitīyarekhāyāṃ pūjanīyā aṣṭau mātṝruddiśati-

brahmāṇīṃ paścimadvāre māheśīmapi cottare || 169 ||

pūrvadvāre tu kaumārīṃ dakṣiṇe vaiṣṇavīmapi |

vārāhīmapi vāyavye tathaindrīmaiśadeśake || 170 ||

cāmuṇḍāmapi cā'gneye mahālakṣmīṃ ca nair-ṛte |

mātṝraṣṭau maheśāni pūjayetsarvakāmadāḥ || 171 ||

Page 83: Nityashodashikarnava With Setubandha - Transliteration

pūrvavadeva digbhedena dve catuṣ.ke pūjye | ūrdhvādhodevate tu na staḥ | tathā ca mūladevyādinyāsaprakaraṇe vakṣyati ūrdhvādhovarjitaṃ punaḥ |

brahmāṇyādyaṣṭakaṃ dakṣajaṅghāyāṃ tāśca pūrvavat || iti |

atra pūjanaṃ nāma saṃpradāyātpuṣpāderbindośca prakṣepaḥ | tatra puṣpādeḥ sakṛtprakṣepastribhistribhirbindubhirekaikaṃ

tarpaṇamityeva

bahuvacanaṃ tridhā yajediti jñānārṇave bahuvacanatridhāśabdadvaye

tarpaṇāni mukhe devyāstrivāraṃ mūlavidyayeti

svatantratantravacanamapyupaṣṭambhakaṃ saṃbhavati |

so'yamubhayaprakṣepaḥ pūjanatarpaṇobhayātmaka iti tanmantre

dvayorapyullekhaḥ | hrīṃ śrīṃ brahmāṇīpādukāṃ pūjayāmi

tarpayāmītyādayo mantrā bhavanti | karmakārakavācakasya padasya

tantreṇa kriyādvayenānvayopapatteḥ | ata eva smārtakarmasu

gaurīmāvāhayāmi sthāpayāmi pūjayāmi nama

ityādīnmantrānkalpayanti śiṣṭāḥ | navyāstu brahmāṇīpādukāṃ

pūjayāmi brahmāṇīpādukāṃ tarpayāmīti prayogamāhuḥ | tatpakṣe

kimetau dvau mantrāvuta sarvo'yameko mantra iti vicāryam | ādye

mānābhāvaḥ | dvitāryāḥ pratyekaṃ yojanāpattiśca |

dakṣiṇahastasyānyatra vyāpṛtatādaśāyāmeva vāmahastasya

prāptatvādiha mantrabhedena pūjātarpaṇayoḥ kālabhede siddhe tarpaṇe'pi

dakṣiṇeta(ra)syā(prāptiḥ | naca tarpaṇe tattvamudrāyā) eva karaṇatvena

vidhānādvāmahastaprasaktiriti vācyam |

tarpaṇaṃ pūrvavaddadyāttrivāraṃ tattvamudrayā |

aṅguṣṭhānāmikābhyāṃ tu tattvamudreyamīritā ||

iti tantrāntare vacanadarśanena tadaprasakteḥ | nacāṅguṣṭhānāmikāyogādvāmahastasya pārvati |

tarpayetparameśānīmiti svatantratantravacanena tasyopasaṃhāra iti

p. 97) vācyam | asya pūjanatarpaṇayaugapadye nyāyaprāptasya

vāmahastasyānuvādakatvenopapatterupasaṃhārakatvāyogāt | ata eva

savyaiḥ pāṇibhistṛṇāni nirasyantīti cchandogānāṃ sūtre

bahi'pavamānīyaprasarpaṇe'dhvayarvādyanvārambhaṇe

dakṣiṇapāṇīnāṃ vyāpṛtatvādeva savyaprāpteḥ savyairityanuvādamātram | tena tātkālikapravṛttahomo'pi savyapāṇinaiveti

Page 84: Nityashodashikarnava With Setubandha - Transliteration

sāmavedikānāṃ siddhāntaḥ saṃgacchate | api ca

tarpayāmītyetadākāṅkṣayaiva kalpyamāno dvitīyāntapadasya prakṣepo hi

brahmāṇīmityākārakasyaivā'padyeta, na pādukāpadagarbhito

mānābhāvāt | pādukāṃ pūjayāmīti voccarediti saṃhitāvacanena

kriyāmātrasyaiva tarpaṇamantre lābhāt | antye

sakṛduccaritasyaivobhayākāṅkṣāpūrakatvena tadāvṛttau mānābhāvaḥ vastutastu uktasaṃhitāvākye

homasamabhivyāhārātpuraścaraṇāṅgatarpaṇa eva

tarpayāmītipadaprakṣepaḥ | asya tu tarpaṇasya pūjayatinaiva nirdeśasya

jātatvānna punastadvācakapadāpekṣā | ata eva pūjayedityeva

vidhivākyāni dṛśyante na punastarpayecceti | yattu navyāḥ puṣpaṃ

samarpayeddevi mudrayā jñānasaṃjñayeti vacanasyānayā puṣpapūjā

syāttathā tarpaṇapūjanamityanenopasaṃhārātpuṣpapūjāyāṃ

tarpaṇasāhityalābha ityāhustatra puṣpatarpaṇapūjanayordvayorapi

mūlavidyākaraṇakatvamātravidhānātkathamupasaṃhāra iti vicāryam |

astu saṃpradāyādeva sāhityaprāptistathā'pi

sāhityasyaikakālikatvarūpatayā samānakālikāṅgatvabodhane

tadvākyasya

paryavasānātpradhānabhūtapuṣpapūjābodhakapūjayāmipadasyaiva

prayogo na tarpayāmītyasya | ata eva navyaireva

kevalatarpaṇamadhikṛtyoktam

vidyamāne'pi puṣpākṣatasāhitye tarpaṇopasarjanatvena

tarpaṇaikaprayojanakatvena svatantrapūjātvābhāvānna tarpayāmīti

prayoge pūjayāmipadasāhityamiti | kiṃca tarpaṇamaryādayedaṃ

pūjāvayavatvātpūjayatinaiva nirdeṣṭuṃ śakyam | tathā ca kalpasūtraṃ

sarvacakradevatārcanāni

vāmakarāṅguṣṭhānāmikāsaṃdaṣṭadvitīyaśakalagṛhītaśrīpātrapratha

mabindusahapatitairdakṣiṇakarākṣatapuṣpakṣepaiḥ kuryāditi | nacāsya

śyāmāprakaraṇe pāṭhānna lalitāparatvam | etaduttaratra lalitājāpī

nekṣudaṇḍaṃ bhakṣayedityādinā lalitopāstyaṅgānāṃ katipayānāṃ

vidhāsyamānatayā lalitāprakaraṇasyottaratrāpyanuvṛtteḥ | naca

tathā'pyavāntaraprakaraṇena tadvādha iti vācyam |

asaṃkucitasarvapadaśrutyanugṛhītavākyena

p. 98) tasyāpi bādhasaṃbhavāt | kiṃca tathā

tarpaṇapūjanamityuktavākye'pi tarpaṇasyāpi pūjārūpatvena

kīrtanātpūjayāmipadaprayogeṇaivobhayalābho dhvanitaḥ | anyathā

puṣpaiḥ pūjayāmi bindubhistarpayāmīti bhavanmate prayoga āpadyeta |

Page 85: Nityashodashikarnava With Setubandha - Transliteration

tṛptikaraṇārthakatarpaṇapadasya binduparatvasaṃbhavāt |

mukhyadravyapratinidhyubhayasādhāraṇyena saṃskārādividhīnāṃ

sāmānavidhyasiddhyai kāraṇādipadaparityāgena tarpaṇapadaprayoga iti

suvacatvāt | ata eva tarpaṇaiḥ pūjayāmītyeva vā prayogaḥ syāditi

yatkiṃcidetat | tasmādvaidhapadānugrahāya brahmāṇīpādukāṃ

pūjayāmītyetāvanmātramevoktvā puṣpaṃ binduṃ ca

yathāsaṃpradāyaṃ prakṣipediti yuktam | yadi punaritthamālocyate

atyupahvaramevedaṃ jñātvā cakraṃ samarcayedityadhikṛtya svāhā homa

ityasya pāṭhādarcanāṅgahomasyāpi naivedyamadhye

vidhānāttatprāyapāṭho'pyarcanāṅgatarpaṇasyaivopasthāpaka iti tadā'pi

yatra tarpayettena yoginībhi(ri)tyādinā tarpayatidhātunaiva

tarpaṇavidhānaṃ tatraiva vā tarpaṇākhyasvatantropacāra eva vā'sya

vidheḥ prasaraḥ | naca saṃpradāyādihāpi tatprasaraḥ | pūjayateḥ puṣpaprakṣepamātravācakatvanirāsapūrvakaṃ

binduprakṣepasamuccayārthakatvabodhanenānyathāsiddhe'(ddha)sya

saṃpradāyasya tadaga(ṅga)mantra(ntre)padāntaraprakṣepabodhane'pi

vyāpārakalpane mānābhāvāt | ata eva kalpasūtre

prakṛtibhūtamahāgaṇapatyāvaraṇa etāvāneva mantra uddhṛtaḥ | yadāha

sarvatra devatānāmasu śrīpūrvaṃ pādukāmuccāryaṃ

pūjayāmītyaṣṭākṣaraṃ yojayediti | śrīpūrvapādukottaraṃ pūjayāmīti

yojane yadaṣṭākṣaraṃ vākyaṃ niṣpadyate taddevatānāmasu

yojayedityarthaḥ | etenoccāryetyantena caturakṣaryā vidhānāttaduttaraṃ

punarvidhīyamānamaṣṭākṣaraṃ tarpayāmipadasahitameva saṃpadyata iti

śaṅkā parāstā | ata eva kalpasūtre raśmimālākhaṇḍe

lalitāṅgapādukāmantroddhārasūtrāvayavaḥ svagurunāmato'ṣṭākṣarītyupapadyate | aṣṭākṣarapadasya pūjayāmi

tarpayāmītyākārakatveneha paribhāṣitatvapakṣe pādukāmantre

śrīpādukāṃ pūjayāmītyasya grahaṇānāpatteḥ | tena

nāmasvityasyoccāryetyanenānvaya ityuṣprekṣaṇamapi

pādukāmantravirodhādeva parāstamityalaṃ vistareṇa | paraṃ tu

brahmāṇyādipadottaraṃ mātṛpadasya prakṣepo yathāsaṃpradāyaṃ

nirṇeyaḥ | iti prathamāvaraṇam |

p. 99) tantrāntare mudrāṇāmihaiva pūjanasya kathane'pi prakṛtatantre tatra

tredhāvikalpasyāṣṭame paṭale vakṣyamāṇatvena tayā rītyā |

siddhimātṛgaṇābhyāmevā'varaṇasamāpteḥ suvacatvāt | etena śrutau

prathamaṃ cakraṃ prakṛtya sāṇimādyaṣṭakaṃ bhavati samātraṣṭakaṃ

bhavati saprakaṭaṃ bhavatīti gaṇadvayasyaiva kīrtanamupapadyate | nanu

Page 86: Nityashodashikarnava With Setubandha - Transliteration

rekhādvayātmakabhūpurapakṣa evaitatsamañjasam | ekarekhāpakṣe tu

siddhimātṛmudrāgaṇānāmekasyāmeva rekhāyāmananyagatikatvātpunaḥ punaḥ pūjanaṃ samañjasameva | rekhātrayagaṇatrayapakṣe

yathāsaṃkhyanyāyena nirṇayo yuktaḥ rekhātrayaṃ gaṇadvayamiti

bhavatpakṣe tu gaṇadvayapūjāyāḥ sthānanirṇayānāpattiḥ | yathāsaṃkhyanyāyābhāvāt | anyatamarekhādvayagrahaṇa ādimadhye

madhyāntya ādyantye vā rekhe grāhye ityatra vinigamanāvirahaḥ | cakranyāse nirṇītatvādādimadhyayorgrahaṇe

tūpasthitatvāviśeṣānmudrāgaṇasyāpi tṛtīyarekhāyāṃ pūjanāpattiriti

cet | na, rekhātrayamadhyavīthīdvaye siddhi (mātṛ)gaṇayoḥ pūjane

doṣābhāvāt | yathāsaṃkhyanyāyānuguṇyāt | ata evoktaṃ

saubhāgyaratnākare pūrṇābhiṣekaprakaraṇe

caturasrarekhātrayāntarālagatavīthīdvayastheṣu siddhidaśakasthāneṣu

brāhmyādyaṣṭakasthāneṣvityādi | nacaivaṃ sati

ṣoḍaśāṣṭadalapadmayordaladvayamadhyāvakāśānāmapi

ṣoḍasāṣṭasaṃkhyākatvāviśeṣādvakṣyamāṇadevatāpūjane

sthānasaṃdehāpattiriti vācyam | ata eva

jñāpakāddaladvayamadhye'vakāśo na kārya iti kalpanāt | etena

yo'sminyantre maheśāni kesarāṇi prakalpayet, ityādinā

bhūtabhairavatantrokto niṣedho'pyupapadyate | yadi punarmūle siddhigaṇe

mātṛgaṇe ca dvayordvayoreva dvārayoranuvādāttantrarājasaṃmataṃ

dvirekhameva bhūpuraṃ prakṛtatantrakṛtāmiṣṭamityevocyate tadā

tantrarājoktarītyaiva rekhādvaye gaṇadvayaṃ pūjayet | tayośca madhya

ekaiko gaṇa evaitattantrarītyā pratyekamāvaraṇamityapi vakṣyāma

ityavadheyam || 169 || 170 || 171 ||

atha ṣoḍaśadale pūjanīyā devatā uddiśati -

kāmākarṣaṇarūpāṃ ca buddhyākarṣaṇarūpiṇīm |

ahaṃkārākarṣṇīṃ ca śabdākarṣaṇarūpiṇīm || 172 ||

sparśākarṣaṇarūpāṃ ca rūpākarṣaṇarūpiṇīm |

rasākarṣaṇarūpāṃ ca gandhākarṣaṇarūpiṇīm || 173 ||

p. 100) cittākarṣaṇarūpāṃ ca dhairyākarṣaṇarūpiṇīm |

smṛtyākarṣaṇarūpāṃ ca nāmākarṣaṇarūpiṇīm || 174 ||

bījākarṣaṇarūpāṃ ca tathā'tmākarṣiṇīṃ parām |

Page 87: Nityashodashikarnava With Setubandha - Transliteration

amṛtākarṣiṇīṃ devīṃ śarīrākarṣṇīṃ tathā || 175 ||

ṣoḍaśāre mahādevi vāmāvartena pūjayet |

māyālakṣmīkalābhistu kalāṣoḍaśakaṃ tvidam || 176 ||

atra rūpā rūpiṇītyādayaḥ śabdāḥ ślokapūraṇārthā nāmno'narthakatvadyotanārthā vā na punarnāmāvayavāḥ | kāmākarṣiṇītyetāvanmātrameva nāmadheyam | vāmāvarteneti

aprādakṣiṇyenetyarthaḥ | devyagradalamārabhyeti tu

tantrāntarasiddho'rthaḥ | caturdaśāraprakaraṇe paścimādeveti

vakṣyamāṇamapyatra jñāpakam | ata eva pūrvadalamārabhyeti

vyākhyā'pyasādhvī | saṃpradāyādivirodhāt | vāmamārgeṇeti

kvacitpāṭhaḥ | tatpakṣe'pyayamevārthaḥ | ye tvartharatnāvalīkṛta

īdṛśāttatra tatrānuvādātsundarīpūjanaṃ vāmamārgeṇaiva praśastaṃ

na dakṣiṇamārgeṇetyāhuste mānābhāvādupekṣyāḥ | savyāpasavyamārgasthā

dakṣiṇādakṣiṇārādhyetilalitāsahasranāmavirodhācca | jāyamāno vai

brāhmaṇastribhir-ṛṇavā jāyata ityādiśrutyā nityasya ṛṇāpākaraṇasya

vāmamārge viraheṇa ninditatayā muktau vilambena ca śiṣṭānāṃ tatra

niṣkampapravṛttyayogācca | yadapi vīradravyakaraṇakaṃ pūjanameva vāmo

mārga iti vyavaharanti tadapi tantrānālokanajanitabhramavilasitaṃ

dakṣiṇamārgārcane'pi kāraṇādereva karaṇatvāt | brīhiyavayoriva

vaikalpikadravyāntaravidhānābhāvāt | guḍodādīnāṃ pratinidhitvena

mukhyālābha eva tatrādhikārāt | śaktaḥ prathamakalpasya nānukalpaṃ

samācarediti niṣedhabalena prathamādhikāriṇa itarānuṣṭhānāyogāt |

kastarhi vāmo mārga iti cet | saubhāgyabhāskare'smābhirnirṇīta eveti

gṛhāṇa | māyālakṣmīkalābhiriti | māyālakṣmyau pūrvoktaṃ

tāradvayam | tasya punaḥ kīrtanaṃ kalābhirmā bādhītyetadartham |

kalātaḥ pūrvoccāraṇalābhārthaṃ ca | kalāśabda iha

ṣoḍaśasaṃkhyākasvarapara iti vṛddhāḥ | kalāṣoḍaśakamiti |

kaletyetāsāṃ devīnāṃ nāma | tacca saṃpradāyānnityāpadapūrvakam

|ṣoḍaśapadaṃ yathāsaṃkhyanyāyenaikaikasyāṃ

devyāmekaikamakṣaraṃ krameṇa yojayeditidyotanārtham | tathā ca hrīṃ

śrīm, aṃ kāmākarṣṇīnityākalāpādukāṃ

p. 101) pūjayāmītyādyākārakā mantrā bhavanti | kecitu kalāpadottaraṃ

devīpadamapi yojayanti | tatrāmṛtākarṣiṇīṃ devīmiti mūlasthaṃ

devīpadaṃ jñāpakamityapi suvacam || 172 || 173 || 174 || 175 || 176 ||

Page 88: Nityashodashikarnava With Setubandha - Transliteration

athāṣṭadale pūjanīyā devatā upadiśati -

anaṅgakusumāṃpūrve dakṣiṇe'naṅgamekhalām |

paścime'naṅgamadanāmuttare madanāturām || 177 ||

anaṅgarekhāmāgneye nair-ṛte'naṅgaveginīm |

anaṅgāṅkuśāṃ vāyavya īśāne'naṅgamālinīm || 178 ||

aṣṭapatre mahāpadmaveṣṭite vai prapūjayet ||

mahāpadmaveṣṭite ṣoḍaśadalapadmāntargate'ṣṭapatre padme |

hrīṃ śrīmanaṅgakusumāpādukāṃ pūjayāmītyādayo mantrāḥ | iti tṛtīyāvaraṇam || 177 || 178 ||

atha caturdaśāracakre pūjanīyā devatā āha -

sarvasaṃkṣobhiṇīṃ śaktīṃ sarvavidrāviṇīṃ tathā || 179 ||

sarvākarṣaṇaśaktiṃ ca sarvāhlādanakāriṇīm |

sarvasaṃmohinīṃśaktiṃ sarvastambhanakāriṇīm || 180 ||

sarvajambhanaśaktiṃ ca tathā sarvavaśaṃkarīm |

sarvarañjanaśaktīṃ ca sarvonmādanarūpiṇīm || 181 ||

sarvārthasādhanīṃ śaktiṃ sarvasaṃpattipūriṇīm |

sarvamantramayīṃ śaktiṃ sarvadvaṃdvakṣayaṃkarīm || 182 ||

vāmāvartakrameṇaiva paścimādeva dakṣiṇam |

gṛhītvā pūjayedetā devīstribhuvaneśvarīḥ || 183 ||

paścimāddevyagramārabhya | lyablope pañcamī | dakṣiṇaṃ

gṛhītvā svadakṣiṇapūrvādikrameṇa, aprādakṣiṇyeneti tu

paryavasito'rthaḥ | ye tu paścimābhimukhapūjāyāṃ

devīpṛṣṭhādārabhya devīdakṣiṇaṃ gṛhītvā pūjayet |

pūrvābhimukhapūjāyāṃ devīpurata ārabhya dakṣiṇaṃ gṛhītvā pūjayediti vyācakṣate | teṣāṃ mahānpramādaḥ | iha

pūjyapūjakayormadhyaṃ

Page 89: Nityashodashikarnava With Setubandha - Transliteration

p. 102) pratīcīti niyamasya pūrvamuktatvena sarvatraikarūpyasaṃbhavāt ||

179 || 180 || 181 || 182 || 183 ||

atha bahirdaśāracakre pūjanīyā devatā upadiśati -

sarvasiddhipradā devī sarvasaṃpatpradā tathā |

sarvapriyaṃkarī cāpi sarvamaṅgalakāriṇī || 184 ||

sarvakāmapradā devī sarvasaubhāgyadāyinī |

sarvamṛtyupraśamanī sarvavighnanivāriṇī || 185 ||

sarvāṅgasundarī devī sarvaduḥkhavimocinī |

tathaiva devadeveśi punarevā'dyavidyayā || 186 ||

dvitīyāvaraṇe devi devīdaśakamarcayet |

atra sarvasiddhipradetyādibhiḥ prathamāntaiḥ padairgaṇayitvā,

ityākārakaṃ yaddevīdaśakaṃ tadarcayedityanvayaḥ | tathaiva

vāmāvartenaiva | ādyavidyayā mantrāntarāvayavatvenā'dibhāga eva

niviśamānayā dvitāryā na tu karaśuddhikaryā bālayā vetyartha iti

bhramitavyam | tatprakaraṇasya vicchinnatvena tadanupasthiteḥ | punarasyāḥ kathanaṃ tu tantrāntaroktairvāsanāvasare

jñāpayiṣyamāṇairṇakārādivarṇarūpairmantrairdvitārī mā

bādhītyetadartham | tenāsmādeva jñāpakātsarvatra

tantrāntaroktamātṛkāyoga āvaśyaka iti dhvanitam | dvitīyāvaraṇa iti |

evaṃ sidhyati deveśi sarvacakaṃ manoharamitipūrvoktaśloke

sarvacakrapadena manvasrādibindvantacakrasamūhasyaiva

parāmṛṣṭatvāttatra saṃhārakrameṇa bahirdaśārasyaiva

dvitīyatvādityamuktiḥ | etenottaracakrasyāntardaśārasya tṛtīyatvena

kariṣyamāṇo nirdeśo'pi vyākhyātaḥ | nanvanayā rītyā

bahirantardaśārayordvitīyatṛtīyacakratvopapattāvapi

dvitīyatṛtīyāvaraṇatvaṃ nopapadyata iti cet | atra maunatulyameva

vyācakṣete prāñcaḥ | vayaṃ tu brūmaḥ navāvaraṇamarcanamidamiti tu

tantreṣu ghaṇṭāghoṣaḥ | tāni cā'varaṇāni

purādibindvantacakrasthadevatārūpāṇīti bahavaḥ | tadanupapannam |

bindudevatāyāḥ pradhānatvena svasya svāvaraṇatvāyogāt | nacaivaṃ sati

Page 90: Nityashodashikarnava With Setubandha - Transliteration

tasyā navamayoginītvaṃ bindornavamacakratvaṃ ca kathamiti śaṅkyam,

yoginītvāvaraṇadevatātvacakrādhiṣṭhātṛtvānāṃ samaniyatatve

p. 103) mānābhāvāt | ata eva ṣaḍaṅgayuvatidevatā eva

prathamāvaraṇamiti jñānārṇavānuyāyino navyāḥ | etattantre tu bhūpure

rekhādvayadevatāgaṇayugalasya pārthakyena gaṇanayā

binducakrānantarbhāvenaiva navāvaraṇasaṃkhyopapadyate | vṛttatraye

keralasaṃpradāye kāsāṃciddevatānāṃ

pṛthakpūjanadarśanāttadabhiprāyeṇa navā'varaṇānītyapi kecit |

āyudhadevatānāṃ pārthakyenā'varaṇatvakalpanayā vā sūpapādam |

ṛjuvimarśinyāmāyudhāvaraṇapūjāmāhetyavatārikāvākye

prayogadarśanāt | anayā'pi rītyā'varaṇeṣu

prathamatvāderaniyatatvadyotanārthaṃ manvasrasyaiva prāthamye

bahirdaśārāderdvitīyatvādyūpapattirityāśayena dvitīyāvaraṇa ityuktiḥ | yadvā caturthapaṭalānte saṃkṣepārcana prakārasya

manvasrādibindvantārcanapakṣasyāpi kathanena tadabhiprāyeṇeyamuktiḥ | tenā'varaṇapūjāsamarpaṇamantre -

abhīṣṭasiddhiṃ me dehi śaraṇāgatavatsale |

bhaktyā samarpaye tubhyamamukāvaraṇārcanam ||

ityatrāmukapadasthāne tattadāvaraṇasaṃkhyāpadasya

prathamadvitīyādirūpasya niveśanīyatayā bhūpurādigaṇanayā

caturthasyāpi manvasrasya saṃkṣepārcane prathamatvātprathamādiśabdā

evohanīyatvena dhvanitā iti draṣṭavyam || 184 || 185 || 186 ||

athāntardaśāradevatā āha -

sarvajñā sarvaśaktiśca sarvaiśvaryapradā tathā || 187 ||

sarvajñānamayī devī sarvavyādhivināśinī |

sarvādhārasvarūpā ca sarvapāpaharā tathā || 188 ||

sarvānandamayī devī sarvarakṣāsvarūpiṇī | punareva maheśāni sarvepsitaphalapradā || 189 ||

daśaiva devatāḥ khyātāḥ svanāmasadṛśodayāḥ | evametā mahādevyo devi sarvārthasiddhidāḥ || 190 ||

Page 91: Nityashodashikarnava With Setubandha - Transliteration

pūrvoktena vidhānena tṛtīyāvaraṇe'rcayet |

svamātmīyaṃ yannāma tatsadṛśa udaya udyogo yāsāṃ tāḥ svanāmasadṛśodayāḥ | idaṃ ca pūrvottarāvaraṇadevatāsu sarvāsu

yathāyogyamanveti | nāmno yādṛśārthapratipādakatvaṃ

p. 104) tādṛśārthaviṣayakodyogaśālinya iti yāvat | pūrvoktena

vāmāvartadvitārīyogādirūpeṇa vidhānena prakāreṇa | tṛtīyāvaraṇe,

aṇimādito gaṇanayā vistṛtārcane saptame'pi

caturdaśārādisaṃkṣiptārcane tṛtīyātmake || 187 || 188 || 189 || 190 ||

athāṣṭāsradevatāpūjāmāha -

madhyacakre maheśāni śṛṇu pūjāṃ yathākramam || 191 ||

vaśinīmapi kāmeśīṃ modinīṃ vimalāmapi |

aruṇāṃ jayinīṃ cāpi sarveśīṃ kaulinīmapi || 192 ||

ekaikaṃ devatānāma proktabījasamanvitam |

adhastāddevadeveśi vāmāvartena pūjayet || 193 ||

yāvaddakṣiṇamārgaṃ tu raktapuṣpairmaheśvari |

cakroddhāradaśāyāṃ hi śaktyā śaktiṃ vinirbhidya bhūyo

vahnipureṇa te saṃpuṭīkṛtyetyanena navayonicakramādāvuddhṛtya

tatparitastattatparitaścānyāni cakrāṇyuddhṛtāni | ataḥ sarvamadhyasyatvādaṣṭakoṇameva madhyacakra ityanena kathyate | tatra

vaśinyādikāḥ śaktīḥ pūjayediti yattāṃ pūjāṃ śṛṇvityanvayaḥ | pratijñāntaraṃ ca tattanmantroddhārasya bahugranthāntaritatvena

tatsmāraṇāya sāvadhānīkartum | adhastātpūrvagranthe proktāni yāni

bījāni taiḥ samanvitamityarthaḥ | ekaikaṃ

devatānāmasvasvādhastādbhāge svasvabījasamanvitamiti

rītyehaivādhastātpadaṃ yojayanti kecit | pare tu paratraiva

yojayanto'dhastāddevīpurata ārabhya vāmāvartena dakṣiṇāntaṃ pūjayet

| atra pūrvādidikkalpanā nāstīti bhāva iti vyācakṣate | raktapuṣpairiti

tvanuvādamātramiti prācāmāśayaḥ | vāgdevatāpūjāyāṃ

raktapuṣpāvaśyakatādyotanāyeyamuktiriti tu yuktam || 191 || 192 || 193 ||

Page 92: Nityashodashikarnava With Setubandha - Transliteration

athāṣṭakoṇatrikoṇamadhyavīthyāṃ

caturdikṣvāyudhapūjāmupadiśati-

paścimottarapūrvāśādakṣiṇāśākrameṇa tu || 194 ||

cakramadhye catuṣke tu krameṇa paripūjayet |

kāmabāṇānmaheśāni dhanustatpāśameva ca || 195 ||

Page ṇo. 105-112 ṃissing

p. 113) sarvebhyaḥ kāmebhyo jyotiṣṭoma iti vākye sarvakāmapadena

sarvajñatvākāśagamanādiphalānāmanabhidhānasiddhāntāt | iyāṃstu

viśeṣaḥ tatra vākyaśeṣeṇa sarvakratuphalasāṃnidhyamatra tu pāṭhata

eveti | idaṃ tu karma puraścaraṇātmakameva | taduktaṃ saubhāgyaratnākare

etaduttaraṃ vakṣyamāṇānāṃ karmaṇāṃ

kāmyaprayogatvātkāmyaprayogasya

vidyāsiddherapekṣitatvādvidyāsiddheḥ puraścaraṇamūlakatvātpuraścaraṇamanuktvā

kāmyaprayogakathanānaucityādakṣamālābhedanirūpaṇādakṣa-

mālāyāḥ puraścaraṇaprakaraṇa eva

vaktavyatvādvighnabāhulyakathanādevaṃvidhavighnānāṃ

siddhipratibandhakatayā puraścaraṇakāla evāniṣṭatvātkāmyakarmasu

tūktavighnānāmeva phalatvenābhidhānādvratasthaḥ svasthamānasa iti

niyamanaḥsthairyayoḥ puraścaraṇakāla evātyantamāvaśyakatvenāvaiva

kathanasyaucityādityādi | sundarīmahodaye'pi - vratastha ityanena cāyaṃ

puraścaṇajapa iti sūcyate | anantaraṃ ca

tadaṅgabhūtadeśahomādyanabhidhāyaiva yatkāmyaprayogābhidhānaṃ

tatteṣāṃ puraścaraṇānantarameva kartavyatādyotanārthamityuktam |

tataścāsya karmaṇaḥ puraścaraṇarūpatvena

kāmyakarmaviniyogayogyatāpādakatvasāmarthyenaiva

phalākāṅkṣāyāḥ śānteḥ sakalaṃ vaśī kuryādityasya

sakalakāmyakarmakṣamo bhavatītyevārthaḥ paryavasyati | tataśca

kramapūjanena tādṛśayogyatāṃ bhāvayediti prāthamikavidherarthaḥ | evaṃ phalasaṃyogena kramapūjāyā eva prādhānyena

sāṃgrahaṇīvatprakaraṇitve siddhe tatprakaraṇapaṭhiteṣu -

Page 93: Nityashodashikarnava With Setubandha - Transliteration

samāśritya japedvidyāṃ lakṣamātraṃ sadā śuciḥ | yoṣito drāvayantyeva manastasya suniścitam |

ityādividhiṣu

phalāśravaṇātphalavadaphalanyāyenā'manahomānāmiva

lakṣatrayajapasyāṅgatvam | evaṃ ca pratyahaṃ cakrarājārcanapūrvakaṃ

kayācitsaṃkhyayā japaṃ kurvannirantaramaikarūpyeṇa

lakṣatrayasamāptiparyāptadivasānabhivyāpyārcanānuṣṭhānaṃ

cakrasādhanapadenocyata iti siddham | etaduttaraṃ coccāvacāni

kāmyapūjanāni kathayitvā tadante paṭalasamāptiparyantaṃ

prāyaścittātmakāni puṣpaviśeṣakaraṇakapūjanānyuktvā pañcadaśe

paṭale ratnanirmitapuṣpapūjāviśeṣānphalaviśeṣārthamuktvā ṣoḍaśe

paṭale kramaprāptaṃ tribījasādhanaṃ tatsādhyakāmyakarmāṇi coktvā

saptadaśe paṭale mantrasādhanamuktam | tatsvarūpaṃ cārcanāṅgako

navalakṣasaṃkhyāko vidyājapaḥ |

p. 114) cakraṃ samarcayeddevi sakalaṃ niyatavrataḥ | bāhyamadhyagataṃ vā'pi madhyaṃ vā cakramarcayet ||

upacāraiḥ samārādhya sahasraṃ prajapedbudhaḥ | tadagre saṃsthito mantrī tato'nantaphalaṃ labhet ||

dhyātvā'thavā cakrarājaṃ manaḥpūjāsamanvitaḥ | japārambhaṃ sudhīḥ kuryānmahāpātakahā bhavet ||

ityupakramya mānasopāṃśvādijapabhede phalabhedamuktvā

navalakṣajapaṃ vidhāya-

navalakṣapramāṇaṃ hi japettripurasundarīm |

rudramūrtiḥ svayaṃ kartā hartā sākṣānna saṃśayaḥ ||

sarvavandyaḥ sadā susthaḥ sarvasaubhāgyavānbhavet ||

ityuktvā deśahomāderabhidhānāt | atrārcanasya

japārambhamātrāṅgatvamevaṃ gaṇapatimiṣṭvā lalitopāstimārabheteti

kalpasūtravākya iva spaṣṭaṃ pratīyate | ata evālpārambhaḥ kṣemakara iti

nyāyena sahasraṃ prajapedityuktiḥ, navacakrāṇāṃ saṃhāracakrasyaiva

vā sthiticakrasyaiva vā bāhyapūjāyā mānasapūjāyāśca vikalpaḥ

Page 94: Nityashodashikarnava With Setubandha - Transliteration

saṃgacchate | tataśca prathamadivasa eva kṣetraparigrahādirūpaṃ pūrvaṃ

pūrvāṅgajātaṃ saṃpādya paścāduktānyatamarītyā

cakrārcanamavakāśānusāreṇā'racya sahasramātrāṃ vidyāṃ japtvā

dvitīyadinamārabhyā'madhyāhnaṃ tricaturādyanyatamaniyatasaṃkhyayā

navalakṣasamāptiparyantaṃ tatparyāptadivaseṣu pūjanaṃ vinaiva japaṃ

kṛtvā homādikaṃ kuryāt | tadidaṃ mantrasādhanamarcanāṅgake bhavati |

cakrasādhane tu japasya prādhānyābhāvādeva

tadaṅgahomādyabhāvāttatprakaraṇe tadakathanaṃ saṃgacchate |

mantrasādhane japārambha evārcanavidhānālliṅgādetadviparīte

cakrasādhane'rcanasya prātyahikatvaṃ labhyate | anena vidhinā

yastvitivacanena nityārcanasyaiva setikartavyatākasya

parāmarśānnityārcanasya ca prātyahikatvāttallābhaḥ | astu vā

mantrasādhane'pyarcanasya prātyahika tvam | paraṃ tu

madhyacakrādibhedena vikalpitatvam | cakrasādhane tu sakalacakrapūjaiva

kāryā na saṃkṣiptetyeva viśeṣaḥ | ata eva mūle

sakalacakrārcanamātramekamuktvā tadbhedānanabhidhāyaiva

cakrasādhanavarṇanam, arcanabhedānāṃ tu caturthapaṭalānte kathanaṃ

saṃgacchate |

tasmāccakrasādhanamantrasādhanayorarcanajapayoraṅgāṅgibhāva-

vaiparītyāddhomādisadasadbhāvācca

p. 115) vailakṣaṇyamiti jñānarṇavasvarasataḥ siddham |

prakṛtatantramapyasminnartha eva svarasamiti spaṣṭī bhaviṣyati | yadi

paraṃ

saṃhitāditantrāntareṣu lakṣatrayajapāṅgatvenāpi

homādividhānamastītyālocyate tadā vācanikaṃ homasyāṅgatpaṃ svī

kriyatām | mantrasādhane homasya sākṣātpradhānāṅgatve'pi

cakrasādhane tasyāṅgāṅgatvaṃ

vacanabalādvaimṛdhāṅgaprayājādīnāmiva bhaviṣyati | saṃhitāyāṃ

cakrasādhanaprakaraṇādbahirlakṣatrayajapavidhānātprakaraṇāntara-

nyāyena tasya karmāntaratvaṃ vā suvacamiti siddham | prācīnāstvitthaṃ

manyante cakrasādhanākhyaṃ karmaiva nāsti | puraścaraṇamiti saṃjñā tu

pariśeṣānmantrasādhanasyaiva | yattu jñānārṇave

cakrasādhanakathanapratijñānaṃ tatra cakrasādhanamitipadaṃ

lakṣatrayajapottaravakṣyamāṇakāmyapūjānāmeva vācakam |

pratijñāvyavahitottaraṃ kathyamāno japastu mantrasādhanameva | sa ca

saptadaśe paṭale vaktuṃ yukto'pi svatantratvādihaiva kathitaḥ | ata eva

saubhāgyaratnākare cakrasādhanaprakaraṇāllakṣatrayajapamutkṛṣya

Page 95: Nityashodashikarnava With Setubandha - Transliteration

navalakṣajapakathanaprakaraṇe saṃkhyāśe vikalpenāsya niveśaḥ kṛtaḥ | sundarīmahodayakṛtā tu tadutkarṣamasahamānena lakṣatrayajapasya

mantrasādhanatvamaṅgīkṛtyaiva kāmyapūjādhikārasiddhyarthamihaiva

kathanamityuktam | paraṃ tu tatpakṣe vaikalpikanavalakṣajapasyāpyatraiva

kathanāpattiriti codye kāmyapūjāsvetāvanmātreṇāpyadhikāra iti

dhvananāya tadakathanamityuttaramityādi | tadidaṃ

jñānārṇavavāmakeśvaratantrasvārasikārthaviruddhakalpanamiti

spaṣṭameva | nanvevaṃ sati bhavanmate

dakṣiṇāmūrtisaṃhitāsvarasavirodhaḥ | tatra hi ekonatriṃśe paṭale śṛṇu

devi pravakṣyāmi śrīvidyāmantrasādhanamiti pratijñāya

ratnapuṣpapūjāṃ, pūjayedratnakhacitaiścampakaiḥ svarṇajaiḥ priye,

ityādinā saṃkṣipyoktvā mantrasādhanāṅgadeśaṃ mālāścābhidhāya

lakṣatrayajapaṃ taddaśāṃśahomādikaṃ coktvā paścāt, athavā

navalakṣaṃ tu japedvidyāṃ samāhita ityādinā

navalakṣajapataddaśāṃśahomādividhiṃ vistareṇa

paṭalasamāptiparyantamuktvā taduttarapaṭale -

athātaḥ saṃpravakṣyāmi cakrarājasya sādhanam |

evaṃ saṃsiddhavidyāyā viniyogakramaṃ śṛṇu ||

iti pratijñāya kāmyapūjāḥ kathayitvā tadanta eva saṃkṣipya

tribījasādhanamuktvā paṭalaḥ samāpitaḥ | atra ca lakṣatrayajapasya

mantrasādhanatvaṃ kāmyapūjānāmeva

p. 116) cakrasādhanatvamiti spaṣṭaṃ pratīyata iti cet | satyama | tantrakartuḥ svatantrecchatvena paryanuyogānarhatvameveha samādhānaṃ

kathamanyathā ratnapūjāyā mantrasādhanaprakaraṇe kathanaṃ

kāmyapūjāprāye bījasādhanakathanaṃ

navalakṣatrilakṣajapayoraucchikavikalpāyogena śaktāśaktabhedena

vyavasthāyāmāvaśyakyāṃ satyāmādau navalakṣajapasya

paścāttrilakṣajapasya kathane yukte'pi vaiparītyena tatkathanaṃ ca

saṃdarbhaśuddhimurī kuryāt | īdṛśaikatantrāvalambanena

saṃdarbhaśuddhimatordvayoranyathā karaṇamayuktaṃ ca |

lakṣatrayajapaśca cakrasādhanātmakāttasmātkarmāntaramiti tūktameva |

yastu cakrājasādhanapratijñāślokastatra pūrvārdhottaraṃ

tatkathanaprakārastruṭitaḥ sarvajñatvānmanasaiva vopasthāpitaḥ | ata

evottarārdhe cakrasādhanakathanopasaṃhāracihnamevaṃ

saṃsiddhacakrasya viniyogakramaṃ śṛṇviti | saṃsiddhacakrasyeti vaktavye

Page 96: Nityashodashikarnava With Setubandha - Transliteration

vidyāyā ityuktistu vidyācakradevīnāmabhedābhiprāyeṇa bahuśo

vyavahāradarśanādaviruddhaiva | athavā

pūrvoktalakṣatrayamātrasyātratyaivaṃpadenotkṛṣya parāmarśa iti

tantrāntarāvirodhāya vyākhyeyam | yadvā mā'stu saṃhitātantrasyaivaṃ

vyākhyā | nahi sarveṣāṃ tantrāṇāma virodhenaikavākyatā kenāpi

sukarā | jñānārṇavavāmakeśvaratantrayostu pūrvavarṇito'rtho

yuktiyukta eveti | nanu trilakṣajapasya cakrasādhanāṅgatve

taduttarasādhyakāmyārcanānāmiva

navalakṣajaparūpamantrasādhanottaraṃ kāmyajapānāmāmnānaṃ

kutastantreṣu na dṛśyata iti cet | dṛśyata eva saubhāgyaratnākaramate

pañcacatvāriṃśallakṣajaparūpaṃ kāmyam | asmanmate tu jñānārṇave

saptadaśapaṭala eva hometikartavyatākathanottaraṃ nityahomaṃ purā kṛtvā kāmyahomamayā'caredityādinoccāpa ca

dravyakaraṇakahomānāmuccāvacaphalārthatayā

vidhānadarśanāttānyevaṃ mantrasādhanottarakriyamāṇakāmyakarmaṇi japarūpameva kāmyamapekṣitamiti nirbandhe mānābhāvāt |

navalakṣajapavidhānottaraṃ taduparyuktadeśānvidhāya yatpunaḥ smaryate

-

tatra sthitvā japellakṣaṃ sākṣāddevīsvarūpakaḥ | tato bhavati vidyeyaṃ trailokyavaśakāriṇī ||

iti tatkāmyajapavidhānaparamiti suvacatvādvā | yattu

saubhāgyaratnākareṇoktam

atratyalakṣaśabdaścakrasādhanaprakaraṇoktalakṣatrayasmārakaḥ, dakṣiṇāmūrtisaṃhitaikavākyatvāditi,

p. 117) tanna | avyavahitapūrvoktanavalakṣasmārakatvaṃ vihāyātidūrasya

smārakatvokteratisāhasatvāt |

saṃkhyānirdeśābhāvenaikavacanānyathābhāvasya

pakṣadvaye'pyaviśeṣāt | yadyapi tanmate pūrvagrantho na

navalakṣajapaparaḥ kiṃ tu pañcacatvāriṃśallakṣakāmyajapaparaḥ | sa ca

nātra parāmraṣṭuṃ śakyate | punaḥsmāraṇe prayojanābhāvāt |

dūrasthasmāraṇasya tvanupadavakṣyamāṇahomādisaṃbandhalābhaḥ prayojanamiti bhavati dakṣiṇāmūrtisaṃhitaikavākyatvamiti tathā'pi

śrīkramasaṃhitāyāṃ -

lakṣamekamimāṃ japtvā sarvapāpaharo bhavet |

Page 97: Nityashodashikarnava With Setubandha - Transliteration

ityādinaikalakṣajapasyaiva puraścaraṇatvamuktamiti bhavadbhireva

pūrvamabhihitatvāttadekavākyatvāccaikavacanabhaṅgamantareṇaivaikalakṣ ajapa evātra puraścaryātvenokta iti bhavanmatarītyā suvacamiti na

kiṃcidetat | sundarīmahodayamate tu pūrvagrantho navalakṣajapapara eva |

paraṃ tu na sa japo vidyāsiddhiphalakaḥ kiṃtu śivasārūpyaphalakaḥ | caturdaśapaṭaloktalakṣatrayajapa eveha punaḥ siṃhāvalokananyāyenocyate

|

tasya phalaṃ vidyāsiddhiḥ | ekalakṣajapapuraścaraṇasyaiva sato yoṣito

drāvayantyeva manastasya suniścalamityādinā vighne sati

dvitīyalakṣatātṛtīyalakṣatāparyantatvavidhānānna

lakṣamityekavacanāntatānupapattiḥ | agre ca kiṃśukairhavanaṃ

kuryāddaśāṃśena varānana ityādinā vidhīyamānā

niṣkāmasakāmahomāstu ubhayavidhapuraścaraṇāṅgabhūtā jñeyāḥ | evaṃ ca trilakṣaṃ vidyāsiddhyai puraścaraṇaṃ kṛtvā'nantaraṃ

navalakṣapuraścaraṇaṃ kāryamiti siddhaṃ puraścaraṇadvayam | evaṃ ca

dakṣiṇāmūrtisaṃhitaikavākyatā'pi labhyata iti, tadapi

śrīkramasaṃhitaikavākyatvāyaikalakṣajapasyaiva

vidhānasaṃbhavādayuktameva | yattu ekalakṣasyaiva sato vighne

satyuttaralakṣaparyantatvavidhānamiti, tanna | tathā sati vighnābhāve

satyekalakṣasyaiva dvilakṣasyaiva vā puraścaryātvāpatteḥ | tathāca

tvadabhilaṣitaikavākyatvabhaṅgastadavasthaḥ | kiṃca

navalakṣatrilakṣayorvikalpo hi dakṣiṇāmūrterabhimataḥ | tvayā ca

samuccayaḥ kathita iti kīdṛśamekavākyatvamiti vicārayatarāṃ

kāmyajapāntaraparatvena lakṣajapavidhivyākhyāne tu na ko'pi doṣaḥ | nacāsminpakṣe navalakṣajapāṅgahomādikathanottaramasya kathanāpattiriti

vācyam | tathātve taddaśāṃśahomādiprāptyarthaṃ

navalakṣavikṛtitvasvīkārāpattiḥ |

p. 118) iṣṭāpattau tu homāśritaguṇakāmānāmāṣṭamikanyāyena

prāptirna syāt | ato japadvayasya samānavidhyalābhāyehaiva

tatkathanasyā'vaśyakatvādityādikaṃ nyāyavidbhirūhyamityalaṃ

vistareṇa |

prathamapaṭale ca cakroddhārasya pūrvaṃ

varṇitatvāttatpūjāyāścāvyavahitapūrvamupasthitatvāccakrapūjā eva

katicitkāmyāḥ prathamaṃ vivakṣustadadhikārasiddhaye cakrasādhanaṃ

prathamamupadiśati saptabhiḥ ślokaiḥ -

Page 98: Nityashodashikarnava With Setubandha - Transliteration

śrībhairava uvāca -

śṛṇu devi pravakṣyāmi mantrayogaṃ yathāvidhi |

yatrānena vidhānena sādhakena prapūjyate || 1 ||

deśe vā nagare grāme tatra kṣobhaḥ prajāyate |

mantrayogaṃ cakrasaṃnāham |

mantracakrayorabhedābhiprāyeṇaivamuktiḥ | yogaḥ saṃnahanopāyadhyānasaṃgatiyuktiṣvityamaraḥ | cakrasādhanamiti yāvat |

anena pūrvoktena, vidhānena prakāreṇa, sādhakena cakrasiddhīcchunā |

yatra prapūjyate tatra kṣobho vighno jāyate | prapūjyata

ityanenā'pūjanameva cakrasādhanasvarūpamiti darśitam | idaṃ ca

mantrasādhanameveti prācīnapakṣe mantrayogaśabdo yathāsthitaḥ | prapūjyata ityasya prajapyata ityartho varṇanīyaḥ | pūjārambhamātreṇa

grāmīṇānāṃ strīṇāṃ manaḥkṣobhāttatkaṭākṣapātādibhiḥ sādhakasya cittavyāmohāddhetubhaṅgo bhavati | tato dhairyeṇa tadagaṇane

nāgarībhirvighnaḥ | tasyāpyavahelane

taddeśavartinībhirdūrasthābhiretatsamīpamāyātābhirvighno

bhavatītyarthaḥ | prāñcastu deśādigrahaṇena svecchayā yatra kutrāpi

puraścaraṇārthamavasthātavyamiti dhvanyate | tena ca paśuśāstroktāyāḥ parvatāgranadītīratīrthāyatanādyāvaśyakatāyā bādha iti vyācakṣate |

tanna | yatra vā kutraciddeśe liṅgaṃ vai

paścimāmukhanityādinā'sminneva tantre'nyatra ca

deśaniyamavidhānasya bahulamupalambhāt || 1 ||

kṣobhaprakāramevā'ha -

jvalatkāmāgnisaṃtāpapratāpottaptamānasāḥ || 2 ||

pipīlikāsthinyāyena dūrādāyānti yoṣitaḥ | mantrasaṃmūḍhahṛdayāḥ sphurajjaghanamaṇḍalāḥ || 3 ||

p. 119) taddarśanānmahādevi jāyante sarvayoṣitaḥ |

tvagasṛṅmāṃsamedosthimajjākhyā hi dhātavaḥ pūrvapūrvasyāntastiṣṭhanti | evamatiguptatayā'vasthito'pi mṛtaśarīrastho

Page 99: Nityashodashikarnava With Setubandha - Transliteration

majjadhātuḥ pipīlikābhirasthnāmantarākramya bhujyata eva | so'yaṃ

pipīlikāsthinyāyaḥ | anayā rītyā sādhako giriguhāntaravasthito'pi

yoṣidbhirākramya mohayitvā bhujyata ityarthaḥ | spaṣṭamanyat || 2 || 3 ||

japte lakṣaikamātre tu kṣubhyante bhūtalāṅganāḥ || 4 ||

yadi na kṣubhyatītthaṃ hi sādhakasya mano manāk |

saṃkṣubhyanti tataḥ sarvāḥ pātāle nāgakanyakāḥ || 5 ||

pūrvoktā hi pūjā nityaṃ kāryā | kaulācārasusaṃyuktairvīraistu

saha pūjayet | nityamityuttaratantre vacanāt | evaṃ ca

cakrasādhanākhyapūjāyāstadabhede tadvikṛtirūpakarmāntaratve vā

prātyahikatāyāstadaṅgajapasya ca tata eva prāptiḥ | tataścoktarītyā'rcane

kriyamāṇe yadyekalakṣavidyājapaparyāptakālaparyantamarcanamavighnaṃ

syāttadā bhūmaṇḍalavāsinyaḥ sarvā api yoṣitaḥ kṣobhayanti |

lakṣaikamātra ityatra pūrvakālaiketi samāse'pi bāhulakaḥ pūrvanipātābhāvaḥ | ekamātraśabdenaiva vā lakṣaśabdasya samāsaḥ | tathā'pi sādhaka īṣadapyakṣubdho yadi

dvitīyalakṣasamāptiparyantamarcayediti śeṣaḥ tadā nāgakanyā

bhuvamāgatya vighnamācaranti | atra japasyārcanāṅgatvena

prāptidyotanāyaiva japta iti siddhavannirdeśaḥ | dvitīyalakṣajapasya

kaṇṭharaveṇākathane'pyuttaratraivaṃ lakṣatrayaṃ

japtvetyupasaṃhārālliṅgāddvitīyatṛtīyalakṣapadāderadhyāhāraḥ |

spaṣṭaṃ ca jñānārṇave - tadā dvitīyalakṣaṃ tu prajapetsādhakottamaḥ | tṛtīyalakṣe saṃprāpte bhrāmayanti surāṅganāḥ | iyādi ||

etena lakṣaikamātra iti

mātrapadasvārasyāddvitīyatṛtīyalakṣayoranupādānāccaikalakṣātmakam

evedaṃ karma | tatraiva lokatrayāṅganākṛtā vighnāḥ krameṇa bhavanti |

evaṃ lakṣatrayamiti karmāntaramiti vyākhyā nopādeyā | ekā dīkṣā tisro

dīkṣā ekaṃ vṛṇīte dvau vṛṇīta ityādāviva saṃbhavatyekavākyatve

vākyabhedāyogāt |

p. 120) tatrāntaravisaṃvādācca | yadapi vyākhyānamimāni trīṇi karmāṇyekadvitrilakṣarūpāṇīti tadapyata eva nā'dartabyam | evaṃ sati

yatsaubhāgyaratnākareṇoktaṃ vāmakeśvaratantra ekalakṣātmakamapi

puraścaraṇamuktamattīti vadantīti, tadyadyetadvyākhyābhiprāyeṇa tadā

Page 100: Nityashodashikarnava With Setubandha - Transliteration

tadapi cintyameva | pañcamapaṭale vakṣyamāṇayuktyabhiprāyeṇa

cedyuktameva || 4 || 5 ||

tāsāmapi yadā nāsau kṣobhaṃ yāti manāgapi |

tataḥ svarganivāsinyo vidravanti surāṅganāḥ || 6 ||

evaṃ lakṣatrayaṃ japtvā vratasthaḥ sādhakottamaḥ | saṃkṣobhayati deveśi trailokyaṃ sacarācaram || 7 ||

tāsāmapi nāgakanyābhirapi | saṃbandhasāmānye ṣaṣṭhī | darśaneneti śeṣa ityanye | tatastṛtīyalakṣajapārambhottaram | evamuktarītyā

lakṣatrayaṃ japtvā lakṣatrayajapasamāptiparyantaṃ kramapūjāṃ kṛtvā | vratastho balavattaravighnasamūhe'pyaskhalitabrahmacaryaḥ | ata eva

sādhakottamaścakrasādhanakarmaṭhaṣvegragaṇyaḥ saṃkṣobhayati

svāyattī kurute | manoramāyāṃ tu

trailokyakṣobhaṇakṣamānitipadamaśeṣabhuvanaprathākarāniti

vyākhyātam || 6 || 7 ||

evaṃ siddhacakrasya

kāmyārcanādyātmakāṃstricatvāriṃśatprayogānāha likhitvetyādinā

paṭalasamāptiparyantam | tatra kāmanīyaphalaṣāḍvidhyāttatsādhanāni

karmāṇyapi ṣaḍbhavanti |

śāntivaśyastambhanavidbeṣaṇoccāṭanamāraṇabhedāt | tatra

śāntirupadravanivṛttiḥ | vaśyaṃ rājādīnāṃ svāyattīkaraṇam |

stambhanaṃ pravṛttinirodhaḥ | vidveṣaṇaṃ srehabhaṅgaḥ | uccāṭanaṃ

sthānāntaraprāpaṇam | prasiddhamanyat | pare tu

rakṣāśāntijayalābhanigrahanidhanabhedātṣāḍvidhyamāhuḥ | prasajjyamānopadravaprāgabhāvaparipālanaṃ rakṣā | prasaktopadravadhvaṃsaḥ śāntiḥ raṇadyūtādivijayo jayaḥ | vāṇijyādibhiriṣṭaprāptirlābhaḥ | vyādhyutpādanaṃ nigrahaḥ | śeṣaṃ

prasiddham | atra stambhanasya rakṣāyāṃ vaśyākarṣayorjaye

vidveṣoccāṭanayornigrahe'ntarbhāvamicchanti | yadyapi

kāmanānantyāttatsādhanānantyena ṣaṭsaṃkhyātikrame'pi na

tārkikāṇāmiva kvāpi hānistathā'pi ṣaṭsveva karmasu

prātisvikamaṅgaviśeṣāṇāṃ

p. 121) tatrāntare vidhānāttattatkarmāntarbhāve tattadaṅgaprāptiḥ phalam |

tāni cāṅgāni saubhāgyaratnākare trayoviṃśe taraṅge draṣṭavyāni |

Page 101: Nityashodashikarnava With Setubandha - Transliteration

tatra vaśyaprayogamāha dvābhyām -

likhitvā vipulaṃ cakraṃ tanmadhye pratimāṃ yadā |

nāmnā likhati saṃyuktāṃ jvalantīṃ cintayettataḥ || 8 ||

śatayojanamātrasthā tvadṛṣṭā'pi ca yā bhavet |

bhayalajjāvinirmuktā sā'pyāyāti vimohitā || 9 ||

bindusthāne vaśakarmabhūtāyāḥ pratikṛterlekhanāya

binduvirahitaṃ vipulaṃ śrīcakraṃ likhet | tatra

lekhanakaraṇadravyākāṅkṣāyāṃ vaśye sindūrādiraktadravyeṇa

lekhyamiti sāmānyavidhinā vā sindūrarajasā devi kuṅkumenāthavā

punariti prakṛtau vihitasya codakādvā kṛtvā sindūrarajasā cakraṃ tatra

vicintayeditidakṣiṇāmūrtisaṃhitāyāmasminneva karmaṇi sindūravidhānācchākhāntarādhiyaraṇanyāyena karmaikye sati

guṇopasaṃhārādvā sindūrādereva prāptiḥ saṃbhavatītyāśayena mūle

tadanuktiḥ | yattu gorocanādibhirdravyaiścakrarājaṃ samālikhediti

jñānārṇave'syaiva karmaṇaḥ prakaraṇe vacanaṃ tadyadyapi

stambhanakarmaṇa evānuguṇaṃ pītadravyatvāttathā'pi

vācanikatvāttadapi vaikalpikaṃ lekhanadravyam | ata eva

jñāpakādvaśyādiṣaṭkarmabhedena niyatānāmaṅgānāṃ tantrāntareṣu

prakaraṇāntare kathitānāmiha na pāptirityapi suvacam | etena

ṣaṭkarmabhūtakāmyacakrārcanaviśeṣāṇāṃ

cakrasādhanāntarādhikārakakāmyacakrārcanānāṃ ca

trayoviṃśadvātriṃśataraṅgayorbhedena lekhanaṃ saubhāgyaparatnākare

saṃgacchate | nāmnā saṃyuktāmiti pratimāviśeṣaṇam | nāmnaśca

kāmarājakūṭena vidarbhaṇamāvaśyakam | jvalantīṃ nāmasahitāṃ

mahābījavidarbhitāmiti tantrāntarāt | mahābījaśabdena

kāmarājabījamucyata iti śrīvidyānandanātho vyācakhyau |

vidarbhaprakārastu śāradātilake mantrārṇaṃdvadbamadhyasthaṃ

sādhyanāmākṣaraṃ likhet | vidarbha eṣa vijñeya iti | tadyathā

ṣaḍakṣarasya kūṭasya dvitīyatṛtīyākṣarayormadhye lakṣmīti sādhyanāmnaḥ prathamākṣaraṃ caturthapañcamākṣarayormadhye

sādhyadvitīyākṣaraṃ lekhyamiti | sādhyanāmākṣarādhikye tu

pratipradhānamiti nyāyena

p. 122) mantraṃ punaḥ punarāvartya sādhyanāmākṣarāṇi sarvāṇi

Page 102: Nityashodashikarnava With Setubandha - Transliteration

vidarbhayet | mantravidarbhaṇasya nāmasaṃskārarūpatvāt |

artharatnāvalīkārāstu - pratimāyā hṛddeśe mūlavidyāṃ likhitvā tasyā

hṛllekhāyā hakāramadhye sādhakanāma ṣaṣṭhyantaṃ vilikhya tadadho

rephahakārayormadhye sādhyanāma dvitīyāntamākarṣayeti kriyāpadaṃ ca

likhediti vyācakṣate | tatra mūlaṃ ta eva jānate |

mantrasāmānyavidhitastato'pyadhikānāṃ lekhanīyākṣarāṇāṃ lābhāt

|

taduktam - jīvaḥ prāṇo jīvamantrātmamantrau

śaktirnetre śrotrayugmaṃ ca jihvā |

sādhyaḥ kartā karma tattakriyā ca

dbe gāyatryau mantrayantraprabhedāt ||

prāṇakṣepo yantrahṛdbhūya(tsūrya)bījaṃ

rakṣāvarṇo mātṛkābhūtavarṇāḥ | ityaṅgānāṃ viṃśatirlekhanīyā

yantre yantre saṃpradāyānusārāt || iti |

anayoḥ ślokayorarthastu tṛcabhāskare savistaraṃ varṇito'smābhiḥ | etasyāpi yantratvādviṃśatilekhanasyeṣṭatve tu nityārcane'pi cakrarāje

tallekhanāpattirduruddharā ? tatrāpīṣṭāpattau saṃpradāya eva śaraṇamiti

dik | jvalantīṃ kāmāgninā dahyamānāṃ vicintayet |

mantrapāvakaśikhāvimohitāmityeke | sā ca śikhā tadyonyantarāloditā

cintyetyapi kecit | tatsarvaṃ tantrāntarasaṃvāda eva viśrambhaṇīyam |

śatayojaneti śāśabdo'nekaparaḥ | yojanānāṃ sahasraṃ ta iti tantrāntarāt

| spaṣṭamanyat | nacāsminprayoge cintayeditividhivaśāccintanamātrameva

phalasaṃbandhātpradhānaṃ nārcanamaśravaṇāditi vācyam |

cakralekhanoktyaiva tadarcanalābhāt | yathā tāvatsauryādivākyeṣu

nirvapatiśravaṇaṃ vāyavyādivākyeṣvālabhatiśravaṇaṃ ca

yajaterlakṣakaṃ darśadaikṣaprakṛtikatve liṅgaṃ ca tatheha

cakrapadamātreṇa tadarcanasya nityārcanaprakṛtikatvasya ca lābha iti

saṃpradāyāt | evamuttaratrāpi | ete ca sarve prayogāḥ saptadināvadhikā iti

kecit | sakṛdeva vā yāvatphalodayamāvṛttirveti tu yuktam | kvacitprayoge

saptāhāddāsavatkiṃkaro bhavedityuktamastīti cet | kiṃ tāvatā

ṣaṇmāsāndhyānayogenetyapyuktamastyeveti || 8 || 9 ||

p. 123) prayogāntaramāha dvābhyām -

Page 103: Nityashodashikarnava With Setubandha - Transliteration

tanmadhyago'thavā bhūtvā mantrī saṃcintayedyadā |

sarvamātmānamaruṇaṃ sādhyamapyaruṇīkṛtam || 10 ||

tataḥ saṃjāyate devi sarvasaubhāgyasundaraḥ | vallabhaḥ sarvalokasya sādhakaḥ parameśvari || 11 ||

atheti prayogāntarārambhe, veti vikalpe | tanmadhyagaḥ, cakramadhye

sthitaḥ | aruṇamudyatsūryasahasratulyam | sādhyaṃ

vaśakriyākamaibhūtam | aruṇīkṛtaṃ svatejaso vyāptyeti

cvipratyayalabhyo'rthaḥ |

tantrāntare'pi - udyatsūryasahasrābhamātmānamaruṇaprabham |

sādhyamapyaruṇībhūtaṃ cintayetparameśvari || iti |

artharatnāvalīkārāstu - svīyāṃ kuṇḍalinīṃ vahannāḍyā bahirānīya sādhyanāsikādvārā praveśya tatkuṇḍalinyaikīkṛtya tayā

kavalīkṛtaṃ sādhyajīvaṃ svāsana(bhinna)tāṃ nītvā

svabrahmarandhrendumaṇḍalādāraktāmeva sudhādhārāṃ niḥsārya tayā

sarvamātmānaṃ sādhyasahitamāplāvayediti varṇayanti |

tadarṇavasaṃhitayorna dṛśyate | sādhyavaśīkārāṃśe pūrvaprayogeṇa

sahāsya vikalpaḥ | saundaryādikamapyasya phalam || 10 || 11 ||

sarvaraktopacāraistu pūjayenmudrayā yutam |

yasya nāmnaiva saṃyuktaṃ sa bhaveddāsavadvaśī || 12 ||

mudrāśabdo yadyapi nānārthastathā'pi prakṛte

gurumukhaikavedyaṃ yadyonimudrābandhanākhyaṃ mantradoṣanirāsāya

yatsāṃpradāyikairanuṣṭhīyate tadeveha grāhyam |

mudrāsaṃnaddhavigraha iti tantrāntare svaśarīre mudrayā

saṃnāhavidhānālliṅgāt | vyākhyātaṃ ca tathaiva ṛjuvimarśinyāṃ

nāmnaiva saṃyuktaṃ vidarbhitaṃ yathā tathā | tatprakāraśca

pūrvamuktaḥ | yasya nāma vidarbhitamiti jñānārṇavādiyameva

vyākhyocitā | ye tu sādhyasādhakayornāmadvayaṃ vaśī kurviti

kriyāpadaṃ ca lekhyamiti vyācakṣate teṣāṃ mūlaṃ mṛgyam || 12 ||

prayogāntaramāha tribhiḥ -

Page 104: Nityashodashikarnava With Setubandha - Transliteration

p. 124) adṛṣṭāyāstu saṃyojya nāma cakrasya madhyagam |

viracya yonimudrāṃ ca tāmākarṣayati kṣaṇāt || 13 ||

yakṣiṇīṃ vā'tha gandharvīṃ kiṃnarīṃ vā sureśvarīm |

siddhakanyāṃ nāgakanyāṃ yakṣakanyāṃ ca khecarīm || 14 ||

vidyādharīmapsarasamṛṣikanyāmathorvaśīm |

madanodbhavavikṣobhasphurajjaghanamaṇḍalām || 15 ||

adṛṣṭāyā yakṣiṇyādyanyatamarūpāyā yannāma

vyavahārayogyaṃ taccakrasya madhyagaṃ yathā tathā saṃyojya

cakramadhye tadvācakaprātipadikamātraṃ vilikhya na tu mantreṇa saha

vidarbhātmaka iha saṃyogaḥ | adṛśyastrīnāmavarṇāścakramadhye

vilikhya tviti saṃhitokteḥ | etāvāneva ca pūrvaprayogādasya viśeṣaḥ | yonimudrāviracane tu tantrāntare viśeṣo na śrūyate | ye tu

mantradoṣanirāse kathitaṃ yonimudrābandhanamapi

proktasaṃkṣobhiṇyādidaśakāntargatameveti manyante te

tvasāṃpradāyikā ityuktaṃ śrīharṣadīkṣitaiḥ | tasmādiha saṃpradāya

eva yāvadviśeṣadarśanaṃ śaraṇam | yakṣiṇī yakṣato bhinnaiva jātiḥ | ato

na yakṣakanyāpadena paunaruktyam | apsarasamityanenaiva

siddhe'pyurvaśīgrahaṇaṃ gobalīvardanyāyena | idaṃ ca

yakṣiṇīmityādiślokadvayasthaṃ padajātaṃ tāmityekavacanāntasya

viśeṣaṇam | kecittu vakṣyamāṇaprayogasthasya sarvayoṣita ityasya

viśeṣaṇaṃ manyamānā imaṃ prayogaṃ bhānuṣīmātraviṣayaṃ

manyante tattantrāntaraviruddham || 13 || 14 || 15 ||

ślokārdhenaiva prayogāntaramāha -

mahākāmakalādhyānātkṣobhayetsarvayoṣitaḥ |

yadeva kāmakalādhyānaṃ kratvarthatvena pūrvaṃ vihitaṃ tadeva

kāmanoddeśena kriyamāṇaṃ kāmyamapi bhavati | tataśca

saṃyogapṛthaktvanyāyenobhayārthamidaṃ dhyānam | sarvayoṣito

lokatrayasthāṅganāḥ |

mahākāmakalādhyānayogāttu suravandite |

kṣobhayetsvargabhūrlokapātālatalayoṣitaḥ ||

Page 105: Nityashodashikarnava With Setubandha - Transliteration

iti jñānārṇavāt | atra tuśabdabalātprathamaprayogādetasya

bhinnatā sūcitā, tena prakṛtatantre'dhyuṣṭaślokaireka eva prayoga iti

bhramo galahastitaḥ |

p. 125) athārcanamantareṇaiva katicitprayogānvavaktumārabhate -

rocanākuṅkumābhyāṃ vā saptabhāgaṃ tu candanam || 16 ||

aṣṭottaraśataṃ japtvā tilakaṃ dhārayedbudhaḥ | tato yamīkṣate vakti spṛśate cintayecca yam || 17 ||

arthena ca śarīreṇa sa vaśaṃ yāti dāsavat |

rocanā gorocanaṃ kuṅkumaṃ kesaram | anayoranyonyaṃ

bhāgasāmyaṃ samaṃ syādaśrutatvāditi nyāyāt | candanaṃ tu

militābhyāmetābhyāṃ samabhāgam |

rocanābhāgamekaṃ tu bhāgamekaṃ tu kuṅkumam |

atha bhāgadvayaṃ devi candanaṃ mardayetsamam ||

iti tantrāntarāt |

ye tu rocanākuṅkumayorbhāgadvayaṃ candanabhāgamekameva

yojayediti vyācakṣate te nirmūlatvādupekṣyāḥ | artheneti sahārthe tṛtīyā || 16 || 17 ||

tathā puṣpaṃ phalaṃ gandhaṃ pānaṃ vastraṃ maheśvari || 18 ||

aṣṭottaraśataṃ japtvā yasyāḥ saṃpreṣyate striyāḥ | sadya ākṛṣyate sā tu vimūḍhahṛdayā satī || 19 ||

haṭhākṛṣṭiriyaṃ bhadre na kvacitpratihanyate |

puṣpamiti patrāderupalakṣaṇam | phalamannatāmbūlādeḥ | gandhaṃ

karpūrādeḥ | pānaṃ dadhidugdhādeḥ | vastraṃ bhūṣaṇādeḥ | yasyā

ityatra liṅgamavivakṣitam | evaṃ pūrvaprayoge'pi yamīkṣata ityatra |

haṭhākṛṣṭiriti | yadi sādhyena paramantrastambhanāḥ prayogā

Page 106: Nityashodashikarnava With Setubandha - Transliteration

anuṣṭhīyante tadā tatsiddhiprābalyātsādhakaprayogasya pratihatiḥ syādeva

| ayaṃ tu prayogo balavatā'pi na pratihanyata ityarthaḥ | bhadra iti

saṃbuddhiḥ saptamī vā || 18 || 19 ||

atha sārdhairekādaśabhiḥ ślokairekaṃ prayogamupadiśati -

likhedrocanayaikānte pratimāmavanītale || 20 ||

surūpāṃ cāruśṛṅgāraveṣābharaṇabhūṣitām |

tadbhālagalahṛnnābhijanmamaṇḍalayojitām || 21 ||

p. 126) janmanāmamahāvidyāmaṅkuśāntarvidarbhitām |

sarvāṅgasaṃdhisaṃlīnamālikhya madanākṣaram || 22 ||

tadāśābhimukho bhūtvā tripurīkṛtavigrahaḥ | baddhvā tu kṣobhiṇīmudrāṃ vidyāmaṣṭaśataṃ japet || 23 ||

niyojya dahanāgāre candrasūryakalālaye |

gomayena rahaḥsthāne bhūmimupalipya tatra gorocanena

sādhyastrīpratimāṃ śṛṅgārarasānuguṇairveṣeṇā'bharaṇaṃ yuktāṃ

samyagvilikhya tasyā bhālamārabhya yoniparyantaṃ

tadīyajanmanāmasahitāṃ śrīvidyāṃ kromityaṅkuśabījavidarbhitāṃ

kṛtvā likhet | aṅkuśabījaṃ janmanāmādyākṣaraṃ vidyākṣaradvayaṃ

punaraṅkuśaṃ janmanāmadvitīyākṣaraṃ vidyātṛtīyacaturthākṣare

ityādirītyā likhet | tatastatpratimāyā dehe yāvanti saṃdhisthānāni tāvatsu

sthaleṣu punaḥ punardvitīyakūṭameva vilikhya tadbījaṃ

dāḍimīpuṣpābhaṃ tattatsaṃdhiṣu līnaṃ vibhāvya sādhyastrī yasyāṃ

diśi tiṣṭhati tadābhimukhyena devatābhāvāpādakānnyāsānkṛtvā vakṣyamāṇalakṣaṇāṃ kṣobhiṇīmudrāṃ (baddhvā) tadbījaṃ

(candrasūryakalālaye dahanāgāre niyojya vidyāmaṣṭaśataṃ japediti sa)

mudāyārthaḥ | atra gomayalepaḥ saṃhitoktaḥ -

liptagomayabhūmau tu likhedrocanayā tataḥ || iti |

janmamaṇḍalaśabdo yoniparaḥ | kecittu

bhālapadamājñācakropalakṣakaṃ (janma) maṇḍalapadaṃ

mūlādhāraparamiti vadantaḥ ṣaṭcakreṣu vidyāṃ likhedityāhuḥ |

Page 107: Nityashodashikarnava With Setubandha - Transliteration

tadayathākṣaram | ye tvaṅkuśottaraṃ vidyākṣaradvayaṃ tato

janmanāmākṣaramiti vyācakṣate teṣāṃ pāṭhakrarmaparityāge mūlaṃ

cintyam | dāḍimīpuṣpaprabhatvaṃ tvarṇavoktam - līnaṃ

dāḍimapuṣpābhe cintayeddehasaṃdhiṣviti | madanākṣarapadasya

klīṃbījaparatvena vyākhyānamanādeyam |

sarvāṅgasaṃdhisaṃlīnaṃ kāmakūṭaṃ samālikhet |

itisaṃhitāvirodhāt |

evaṃ - kṣobhiṇībījamudrābhyāṃ vidyāmaṣṭaśataṃ japet |

yojayettāṃ kāmagehe candrasūryakalāvṛte ||

itivacanānmūlastho dahanāgāraśabdo madanamandiraparaḥ | tatra

yojanaṃ tu

p. 127) mudrāyā eva yogyatābalāt | kecittu - dahanāgāraśabdena

sādhakasya mūlādhāramucyate | tatra yojanaṃ sādhyāyā ityāhuḥ | pare

tu candrasūryakalāyuktāgnimaṇḍalaṃ śrīcakramevetyāhuḥ | tadubhayamapi saṃhitāviruddham || 20 || 21 || 22 || 23 ||

athā'kṛṣyamāṇāṃ sādhyāṃ varṇayati -

tato vicalitāpāṅgāmanaṅgaśarapīḍitām || 2 ||

dūrīkṛtasvacāritrabhayalajjānayāṅkuśām |

ākṛṣṭahṛdayāṃ naṣṭadhairyāmuḍḍanijīvitām || 25 ||

vapraprāsādanigaḍanadīyantrasurakṣitām |

proccalanmadakallolaprasphurajjaghanasthalīm || 26 ||

śakticakroccalacchaktivalanākavalīkṛtām |

navānurāgasaṃdhānavepamānahṛdambujām || 27 ||

manodhikamahāmantrapavanāpahṛtāṃśukām |

vimūḍhāmiva vikṣubdhāmiva śrāntāmiva drutām || 28 ||

likhitāmiva niḥsaṃjñāmiva pramathitāmiva |

galitāmiva saṃbhrāntāmivoḍḍāmaritāmiva || 29 ||

Page 108: Nityashodashikarnava With Setubandha - Transliteration

vihastāmiva saṃkīrṇāmivā'kulitamānasām |

nilīnāmiva niśceṣṭāmivānyatvaṃ gatāmiva || 30 ||

bhramanmahānilodbhūtayantrākārāṃ nabhasthale |

bhramantīmānayennārīṃ yojanānāṃ śatairapi || 31 ||

vicalitāvapāṅgau netrayorantau yasyāstām | sve, ātmīyā janāḥ | cāritramācāraḥ | nayo nītiḥ | dūrīkṛtā ātmīyādinayāntāḥ pañcāṅkuśā yayā tām | uḍḍīnaṃ jīvitaṃ dehabhānaṃ yasyāstām |

vapraḥ prākāraḥ | prāsādo bhūbhujāṃ gṛham | nigaḍaḥ śṛṅkhalādaṇḍo dbāranirodhakaḥ | nadīyantramantargatirtanadīkā parikhā

| etaiḥ surakṣitāmapi proccaladbhirmadamayaiḥ kallolairmahātaraṅgaiḥ prasphurantī jaghanasthalī yasyāstām |

śakticakrātsādhakopāsyadevīparivārāduccalantyāḥ śakteścakrāntargatānyatamāyā valanayā vyāptyā kavalīkṛtāṃ

svāyattīkṛtāṃ,

p. 128) śakticakraṃ tadīyamūlādhāraṃ tasmāduccalantyāḥ śakteḥ kuṇḍalinyā iti kecit | manaso'pyadhikavegena

mantravāyunā'pahṛtamākṛṣṭamaṃśukaṃ yasyāstām |

vimūḍhāmivetyādayaścaturdaśevakārāścaturdaśadhotprekṣārthāḥ |

manye śaṅke dhruvaṃ prāyo nūnamityevamādibhiḥ | utprekṣā vyajyate śabdairivaśabdo'pi tādṛśaḥ ||

ityālaṃkārikavacanena tasyotprekṣāvyañjakatvāt | uḍḍābharitāṃ

bhūtāviṣṭāṃ, vihastāṃ vyākulām | vihastavyākulau samāvityamaraḥ | anyatvaṃ gatāmiva, anyādṛśīmiva | spaṣṭamanyat || 24 || 25 || 26 || 27 || 28 ||

29 || 30 || 31 ||

atha dvau rakṣākaraprayogāvāha -

athavā mātṛkāṃ sarvāṃ likhitvā cakrabāhyataḥ | dhārayedbāhumūle yaḥ so'vadhyaḥ sarvajantuṣu || 32 ||

bhūrjādipatre cakraṃ vilikhya mātṛkābhirbahirāveṣṭya saṃpūjya

yo dhārayetsa vyāghrādiduṣṭajantuṣvavadhyo bhavati | uktaṃ ca

Page 109: Nityashodashikarnava With Setubandha - Transliteration

jñānārṇave -

mātṛkā vilikheccakrabāhyataḥ sakalāḥ priye |

bhūrjapatre svarṇapatre raupyapatre'tha tāmrake ||

so'vadhyaḥ sarvajantūnāṃ vyāghrādīnāṃ viśeṣata | iti ||

saṃhitāyāmapi - athavā mātṛkāścakrabāhye saṃveṣṭya mantravit |

taccakraṃ pūjayetsamyagityādi || 32 ||

atha nikāyinyāyena pūrvapūrvavikārānuttarottarānprayogānkaticidāha -

tathaiva hi maheśāni svasaṃjñākramayogataḥ | candanāgurukarpūrairajarāmaratāṃ vrajet || 33 ||

tathaiva pūrvaprayogavadeva | svanāmayojanaṃ candanādyaireva

lekhanamiti tu viśeṣaḥ | saṃhitāyāṃ tu kastūrīkesarayorapi melanamuktam

| atra nāmalekhanādītikartavyatāvistaro

granthavistaraikaprayojanako'rtharatnāvalyāṃ draṣṭavyaḥ || 33 ||

punarvaśyaprayogānevā'ha -

p. 129) evaṃ devi vidhānena rocanāgurukuṅkumaiḥ | likhitaṃ cakrayogena(ṇa) yasminkasminnapi sthitam || 34 ||

sādhyanāma svanāmnā tu cakrasyāntarvidarmitam |

karoti sakalā/llokānacirātpādavartinaḥ || 35 ||

pūrvoktarītyā mātṛkāveṣṭitaṃ cakraṃ rocanādyairvilikhya

tanmadhye svanāmnā vidarbhitaṃ sādhyanāma vilikhya pūjayet | sarve

janāḥ pādasamīpavartino bhavanti | cakrayogena(ṇa) lekhanopāyena

bhūrjādyādhāraniyamo dehe dhāraṇaṃ ca kṛtākṛtamityāha-yasminniti ||

34 || 35 ||

madhyaṃ gatena bījena mahākāmakalātmanā |

ekamekamavaṣṭabhya sādhyanāmākṣaraṃ priye || 36 ||

bahirapyakhilaireva veṣṭayenmātṛkākṣaraiḥ |

Page 110: Nityashodashikarnava With Setubandha - Transliteration

hemamadhyagataṃ kṛtvā dhārayedvāmake bhuje || 37 ||

śikhāyāmathavā vastre dhārayedyatra tatra vā |

karoti dāsabhūtaṃ hi trailokyaṃ sacarācaram || 38 ||

saṃmohayati rājānaṃ vājinaṃ duṣṭakuñjaram |

cauraṃ kesariṇaṃ sarvaṃ paracakraṃ mahāgraham || 39 ||

śatrūnvajrāśaniṃ śastraṃ vetālaṃ rākṣasaṃ tathā |

bhūtapretapiśācāṃśca dhāritā cakrarūpiṇī || 40 ||

mahākāmakalātmakaṃ bījaṃ caturthasvarastena madhyaṃgatena

trikoṇāntarlikhitena sādhyanāmākṣaramekamekamavaṣṭabhya

saṃpuṭīkṛtya

vahiścakrārdhānnavayonicakrādbahirmātṛkābhirveṣṭayediti tu

vimarśinyāṃ vyākhyātam | ratnāvalīkārastu-madhyaṃgatena

mūlavidyāmadhyasthena bījena kāmarājakūṭena sādhyanāmākṣarāṇi grathayitvā trikoṇāntarvilikhya bahiḥ kāmakūṭādbahistrikoṇamadhya eva

mātṛkābhiḥ sādhyanāmākṣaragrathanarītyaiva veṣṭayediti vyācakhyau |

vastutastu - mūle cakrasyetipadābhāve'pi nikāyinyāyena

pūrvayāgaprakṛtikatvāddhāritā cakrarūpiṇītyupasaṃhārācca cakrasye

tyasyopasthitau tasya madhyaṃ tasya bahirityevārthaḥ | yattu saṃhitāyāṃ

vacanam -

p. 130) kāmakūṭena deveśi saṃdarbhya pṛthagakṣaram |

sādhyanāmnāṃ trikoṇāntarveṣṭayenmātṛkābahiḥ || iti,

tatrāpi cakraṃ vilikhyetyasya pūrvaślokādanuvṛttestadavirodhenaiva

cakrādbahirityeva vyākhyeyam | tena prakṛtitaḥ prāptasya bādho na kṛto

bhavati | caturthasvarāvaṣṭambho mātṛkāvaṣṭambhaśca

mānābhāvātsaṃhitāvirodhācca nopādeya iti yuktam | atrā'dau

kāmakūṭaṃ tato devadattaprathamākṣaraṃ punaḥ kūṭaṃ vakāraḥ punaḥ kūṭaṃ dakāraḥ kūṭaṃ ttakāraḥ kūṭamiti grathanakramaḥ | saṃhitāyāṃ sādhyanāmnāmitibahuvacananirdeśādanekasādhyoddeśena

sakṛdevāyaṃ prayoga iti dhvanitam | tadanusāreṇa

sādhyanāmnāmakṣaramityeva prakṛte vigrahaḥ | sacarācaramityatra

tacchabdaścakraṃ parāmṛśatīti vimarśinyāmuktaṃ tadayuktamiti

spaṣṭam || 36 || 37 || 38 || 39 || 40 ||

Page 111: Nityashodashikarnava With Setubandha - Transliteration

tena krameṇa saṃdarbhya purāṇāṃ nāma sundari |

madhye catuṣpathe cāpi caturdikṣu nidhāpayet || 41 ||

mahānkolāhalastatra tato lokasya jāyate |

yoṣitāṃ ca viśeṣeṇa vidviṣṭānāmapīśvari || 42 ||

pūrvokta eva prayoge sādhyanāmākṣarāṇāṃ sthāne

srughnapāṭaliputrādinagaranāmākṣarāṇīti viśeṣaḥ | nanvevaṃ sati

nagarasyaiva sādhyatvātpūrveṇaiva siddhamityata āha-madhye ceti |

nagarasya madhyabhāge catuṣpathe pūrvādidikcatuṣṭaye ca nikhana

nārthaṃ ṣaṭcakrāṇi kāryāṇīti viśeṣānna gatārthateti bhāvaḥ | atra

saṃhitāyāṃ dikṣu pūrvādiṣu kramādityukteḥ prakṛte

cakāraśravaṇācca ṣaṇṇāṃ samuccaya eva na vikalpaḥ | sarvaṃ

nagarameva svavaśe tiṣṭhatīti tātparyārthaḥ || 41 || 42 ||

etanmadhyagatāṃ pṛthvīṃ saśailavanakānanām |

catuḥsamudraparyantāṃ jvalantīṃ cintayetpriye || 43 ||

ṣaṇmāsāndhyānayogena jāyate madano'paraḥ | dṛṣṭvaivā'karṣayellokāndṛṣṭvaiva kurute vaśe || 44 ||

dṛṣṭyā saṃkṣobhayennārīṃ dṛṣṭvaivāpaharedviṣam |

dṛṣṭyā karoti vāgīśaṃ dṛṣṭyā sarvaṃ vimohayet || 45 ||

p. 131) dṛṣṭyā karoti cā'veśaṃ dṛṣṭyā sarvaṃ vimocayet |

dṛṣṭyā cāturthikādīṃśca nāśayedviṣamajvarān || 46 ||

etasya cakrasya madhyagatāṃ sarvāṃ pṛthvīṃ cintayet |

ṣaṇmāsānityatyantasaṃyoge dvitīyā |

jvarapadamasādhyarogamātropalakṣaṇam || 43 || 44 || 45 || 46 ||

etatprapūjitaṃ rātrau cakraṃ sindūrarañjitam |

karoti mahadākarṣaṃ sudūrādapi yoṣitām || 47 ||

sindūreṇa rañjitaṃ likhitam | rātrau sindūralikhitaṃ

pūjayedekacittata itisaṃhitaikavākyatvāt | tena haridrādinā vilikhya

sindūraṃ pūrayediti vyākhyānamanādeyam | mahaditi cakraviśeṣaṇam |

Page 112: Nityashodashikarnava With Setubandha - Transliteration

mahatāmākarṣamiti vā mahamutsavaṃ dadātīti mahaḥ | sa cāsāvākarṣa

iti vā || 47 ||

sadā dikṣu vidikṣvevaṃ yadā devi prapūjyate |

diganukramayogena(ṇa) tadā sarvaṃ jagadvaśe || 48 ||

yāṃ diśaṃ sarvāṃ vaśayitumicchustāddigabhimukhaḥ sadā'khaṇḍaṃ pūjayet | evaṃ krameṇa sarvaṃ jagadvaśayati | atra

diṅnāmaiva sādhyanāmetyāhuḥ || 48 ||

bhūrjapatre vilikhyaitannave nirvivarodare |

rocanāgurukāśmīrairmadhye saṃdarbhayetpuram || 49 ||

vipulaṃ deśamathavā viṣayaṃ maṇḍalaṃ tathā |

svanāmasahitaṃ kṛtvā yadi bhūmau nidhāpayet || 50 ||

dhārayedathavā haste kaṇṭhe vā bāhumūlataḥ | śikhāyāmathavā vastre yatra tatra sthitaṃ ca vā || 51 ||

cakrametanmahābhāge purakṣobhaṇamuttamam |

nūtane nicchidre bhūrje cakraṃ vilikhya tanmadhye svanāmnā

vidarbhitaṃ nagaradeśamaṇḍalakhaṇḍānyatamaṃ kṛtvā vilikhya

saṃpūjya nikhananadhāraṇādyanyatamaṃ kuryādityarthaḥ || 49 || 50 || 51 ||

arkakṣīraṃ kuṅkumaṃ ca dhattūrakarasaṃ tathā || 52 ||

p. 132) rocanālaktakaṃ lākṣārasaṃ mṛgamadotkaṭam |

ekīkṛtvā cakrametallikhyate yasya saṃjñayā || 53 ||

tasya coragrahavyādhiripusiṃhāhivājijam |

yakṣarākṣasavetālabhūtapretapiśācajam || 54 ||

lūtāvṛścikakīṭānāṃ kāmalāśītikodbhavam |

bhayaṃ na vidyate tasya paramantrābhicārajam || 55 ||

nityaṃ saṃdhāraṇāddevi kālamṛtyuyamādayaḥ | na śaktā hiṃsituṃ samyagromaikamapi sarvathā || 56 ||

Page 113: Nityashodashikarnava With Setubandha - Transliteration

arkakṣīrādidravyasaptakaṃ melayitvā tena cakraṃ vilikhya yasya

nāma madhye likhyate tasya sarvopadravanivṛttiḥ | tena tasya nityaṃ

dhāraṇe

tu yāvaccharīrasaṃparkastāvatkālamṛtyurapi taṃ na bādhata ityarthaḥ | ihālaktakapadena barbūratvagādidravyayogajanyo rasaḥ | lākṣārasasya

pṛthagupādānāt | tayoḥ sāmānādhikaraṇyenānvayastu nopādeyaḥ |

unmattarasalākṣārkakṣīrakuṅkumarocanāḥ | kastūryalaktasahitā ekīkṛtya tu saṃlikhet ||

iti saṃhitāvirodhāt |

kāmalā jvarapatnī | śītikā śītajvaraḥ | akārapraśleṣeṇa ko

brahmātmānilārkeṣvitikośādvāyuvācakakakāreṇa cāśītisaṃkhyā

vātajanyā rogā vā gṛhyante || 52 || 53 || 54 || 55 || 56 ||

athavā madhyago devīṃ trikoṇobhayagāṃ tathā |

adhastānnāmasaṃyuktāṃ rocanākuṅkumāṅkitām || 57 ||

nidhāpayecca saptāhāddāsavatkiṃkaro bhavet |

trikoṇasya koṇatraye madhye ceti caturvāraṃ vidyā vilikhya

tadadhaḥ sthānacatuṣke sādhyanāmāpi punaḥ punarlikhediti vyācakṣate |

kāmakūṭaṃ caturvāraṃ likhedityapi kecit | pakṣadvaye'pi

mūlākṣarārūḍhatā cintyā | trikoṇodaragāmiti kvācitkaḥ pāṭhaḥ | tatpakṣe trayaḥ koṇā udaraṃ ceti samāsaḥ suvacaḥ | trikoṇobhayagāmityeva tu tantrāntarasaṃvādī pāṭhaḥ || 57 ||

p. 133) aṅkitāṃ likhitāṃ nityaṃ dhārayedujjighṛkṣatām || 58 ||

nāmnā sarvajñamūto'pi mūko bhavati tatkṣaṇāt |

ye tāvatsvena sahojjidhṛkṣanti udgrāhaṃ kartumichanti śāstrīye

laukike vyavahāre vā vivaditumicchanti tannāmasahitaṃ cakraṃ

pītadravyeṇa bhūrjādau vilikhya pūrvābhimukhaḥ pītaireva puṣpaiḥ pūjayitvā dhārayet | prativādimukhastambho bhavati | tadukta jñānārṇave

Page 114: Nityashodashikarnava With Setubandha - Transliteration

-

pītadravyaiḥ samālikhya pītapuṣpaiḥ samarcayet |

pūrvāśābhimukho bhūtvā stambhayetsarvavādinaḥ ||

sahasravadano devi mūko bhavati tatkṣaṇāt | nāmnā yasya sa vāgmī hi pāṣāṇa iva jāyate || iti |

kvacidindradiṅmukha iti mūlapāṭhaḥ || 58 ||

māraṇaprayogamāha -

mahānīlīrasenāpi nāma saṃyojya pūrvavat || 59 ||

dakṣiṇābhimukho vahnau dagdhvā mārayate kṣaṇāt |

nīlīrasena cakraṃ vilikhya brāhmaṇabhinnasyādhārmikasya

dveṣyasya nāma pūrvoktarītyā saṃyojya dakṣiṇābhimukho'bhyarcya

vahnau dahet ripurbhriyate || 59 ||

mahiṣāśvapurīṣābhyāṃ gomūtreṇāṅkitaṃ likhet || 60 ||

nāmnā'ranālamadhyasthaṃ vidviṣṭaḥ sarvajantuṣu |

mahiṣapurīṣāśvapurīṣayo rasaṃ gomūtreṇa saṃmelya tena cakraṃ

vilikhya tatra devadattayajñadattau vidveṣayetyādi vilikhyābhyarcya

taccakraṃ sauvīramadhye nikṣipet | atha kāñjike |

āravālakasauvīretyamaraḥ | yasya nāmnā'ṅkitaṃ sa sarvajantuṣu

vidviṣṭo bhavatītyanvayaḥ | mahiṣāśveti tu mithovairasya

govyāghrāderupalakṣaṇamityanye | purīṣadvayameva lekhanadravye |

gomūtreṇa tu cakrasya secanamātramityapi kecit | tadubhayamapi

saṃhitādiviruddham || 60 ||

yuktvā rocanayā nāma kākapakṣeṇa saṃlikhet || 61 ||

nīlakarpaṭake samyagnīlasūtreṇa veṣṭayet |

lambamānaṃ tadākāśe paramuccāṭanaṃ bhavet || 62 ||

Page 115: Nityashodashikarnava With Setubandha - Transliteration

p. 134) nīlavastre gorocanadravyeṇa kākapakṣotthalekhanyā cakraṃ

vilikhya

tatra sādhyanāma saṃyojya pūjayitvā tadvastraṃ nīlasūtreṇā'veṣṭya

yaṣṭau vaddhvā'kāśe lambayet | uccāṭanaṃ bhavati || 61 || 62 ||

dugdhalākṣārocanābhirmahānīlīrasena ca |

likhitvā dhārayeccakraṃ cāturvarṇyaṃ vaśaṃ bhavet || 63 ||

dugdhādidravyasyetaretarayogadvaṃdvavaśāccakārācca

parasparamiśritamekameva lekhanadravyam | taduktaṃ saṃhitāyām -

mahānīlīrasodbhinnārocanādugdhamiśritaiḥ | lākṣārasarlikheccakraṃ caturvarṇānvaśaṃ nayet || iti |

atrodbhinnā pañcamaṃ dravyaṃ yojanīyaṃ vidhīyate |

mahānīlīrocanābhyāṃ

dugdhalākṣārasādibhirityatrā'dipadenāpyetadeva dravyaṃ

jñānārṇave'pyabhipretaṃ dṛśyate | tadanurodhena mūle cakāro'pi

tatsamuccayārtha eva vyākhyeyaḥ | sureśvarakṛtaśabdapradīpākhye

bhiṣakkośe-audbhinnaṃ kṣārikāyāṃ syātkaḍāhalavaṇe'pi ceti | etena

catvāri dravyāṇi caturṇāṃ varṇānāṃ vaśīkaraṇe

yathāsaṃkhyamanviyantīti vimarśi nīkāroktirnirastā

śvetaraktapītanīlavarṇānāṃ mṛdādīnāṃ smṛtyādiṣu viprādibhedena

vyavasthādarśanaṃ teṣāṃ bhramamūlaṃ, tattu tantrāntare

viśeṣadarśanānnivartyam || 63 ||

etenaiva vidhānena jalamadhye vinikṣipet |

saubhāgyamatulaṃ tasya snānapānādinā bhavet || 64 ||

etenaiva dugdhādidravyapañcakakaraṇakalekhanādirūpeṇaiva |

ādipadena mukhaprakṣālanaṃ ye ye pibanti te te vaśagā bhavantīti tu

tantrāntarasiddho'rthaḥ | yattu vimarśinyāmuktaṃ dīkṣābhiṣekasamaye

kanakapaṭṭacakraṃ kumbhe nikṣepyam | abhiṣekottaraṃ ca taccakraṃ

gurave

deyamityayabhartho'nena labdha iti tattantrāntare na dṛṣṭam || 64 ||

etanmadhyagatāṃ devīṃ nāgarīṃ vā surāṅganām |

saptāhātkṣobhayetsatyaṃ jvalamānāṃ vicintya tām || 65 ||

Page 116: Nityashodashikarnava With Setubandha - Transliteration

devīṃ rājamahiṣīm | nāgarīṃ nagare bhavāṃ yāṃ kāṃcit | tāṃ

cakrāntarjvalitāṃ cintayedityādiruktacara evārthaḥ || 65 ||

p. 135) mahāpātakayuktātmā yadi devīṃ prapūjayet |

śamīdūrvāsahāśvatthapallavairatha vā'rkajaiḥ || 66 ||

māsena hanti kaluṣaṃ saptajanmakṛtaṃ naraḥ |

śamyādipallavacatuṣṭayaṃ militameva pūjāyāṃ karaṇam |

dvaṃdvāvagatasāhityasyopādeyaviśeṣaṇatvena vivakṣitatvāt | ata eva

mallikāmālatījātīkundaiśca

śatapatrakairitijñānārṇavaślokavyākhyāvasare mallikādīnāṃ

samuditānāṃ pūjāsādhanatvamityuktaṃ śaṃkarānandaiḥ | sahā

kumārī taraṇirityamaraḥ | arkajairiti tu tatpuṣpasyāpyupalakṣaṇamiti vadanti

|| 66 ||

atha sārdhaiḥ saptabhiḥ ślokaistrayodaśa prayogānāha-

likhitvā pītavarṇena cakrametadyadā'rcayet || 67 ||

pūrvāśābhimukho bhūtvā stambheyetsarvavādinaḥ | sindūreṇāpyullikhitaṃ pūjayeduttarāmukhaḥ || 68 ||

yadā tadā'sya vaśago loko bhavati sarvathā |

gairikeṇa tadālikhya pūjayetpaścimāmukhaḥ || 69 ||

so'pi sarvāṅganākarṣavaśyakṣobhakaro bhavet |

dakṣiṇābhimukho bhūtvā kṛṣṇaṃ cakre samarcayet || 70 ||

yasya nāmnā tasya nityaṃ mantrahānistu jāyate |

tadbaddigantarāleṣu pūjitaṃ parameśvari || 71 ||

stambhavidveṣaṇavyādhiśatrūccāṭanakārakam |

rocanālikhitaṃ devi dugdhamadhye vaśaṃkaram || 72 ||

kṣiptaṃ gomūtramadhye tu śatrūccāṭanakārakam |

tailamadhyagataṃ cakraṃ vidveṣaṇakaraṃ param || 73 ||

Page 117: Nityashodashikarnava With Setubandha - Transliteration

takramadhyagataṃ cāpi vidveṣaṇakaraṃ bhavet |

jvalajjvalanamadhyasthaṃ sarvaśatruṃvināśanam || 74 ||

atra pītapuṣpairevārcanaṃ, digantarāleṣu vidikṣu,

agnirākṣasavāyavyaśaṃbhukoṇeṣu pūjitamityarṇavavākyālloke

kḷptatvāccānenaiva krameṇa stambhanādiphalāni yojyāni | tena

pūrvottarāparadakṣiṇakramasya pūrvaṃ

kḷptatvādīśānādyāgneyāntaḥ

p. 136) krama iti kalpanā parāstā | īśānādivāyavyāntaḥ krama iti

ratnāvalīkārasya tu mahānpramādaḥ niryuktikatvāt | tadvadityanena

stambhanādikarmānuguṇaṃ pītadravyādikaṃ lekhane karaṇamuktam |

tadanirṇaye prakṛtitaḥ prāptaṃ rocanādikameva jñeyam || 67 || 68 || 69 || 70 ||

71 || 72 || 73 || 74 ||

athavā devadeveśi yadekānte catuṣpatham |

tatsamīpe likheccakraṃ sindūreṇa mahāprabham || 75 ||

sarvabāhyata ārabhya yāvanmadhyaṃ maheśvari |

akārādikṣakārāntāṃ mātṛkāṃ tatra vinyaset || 76 ||

pūjayedrātrisamaye kula cārakrameṇa yaḥ | tatkṣaṇātsa maheśāni sādhakaḥ khecaro bhavet || 77 ||

ekānte paśujanavarjite catuṣpathasamīpadeśe sindūrarajasā cakraṃ

vilikhya tatra mātṛkā api bāhyamārabhya madhyaparyantaṃ likhitvā

kulācārarītyā mapañcakasāhityena rātrau pūjanena

khecaratvasiddhirbhavati | mātṛkālekhastu - aṇimāyāḥ sthāne

svābhimukhāgraṃ koṇaṃ kṛtveśānāgneyābhimukhyena dve

vāmadakṣiṇarekhe vibhāvya madhyabindorupari yathā tiryagrekhā patati

tathā pūrvarekhāṃ vibhāvya tāsāṃ sthāne'kathādiṣoḍaśaṣoḍaśa

mātṛkā vilikhya koṇatraye halakṣā/llikhediti kecit |

aṇimādyakhiladevatānāmāsanasthāne pratyekaṃ vāgurākāreṇa

sarvamātṛkāḥ punaḥ punarlekhyā ityanye | vastutastu-caturasraṃ

mātṛkārṇairmaṇḍitaṃ siddhihetave vivṛttaṃ

mātṛkānvitamityādijñānārṇavādijñāpakātkeralasaṃpradāyasiddhaḥ śrīcakre mātṛkālekhaprakāro'sti, tasyāyaṃ vidhiriti yuktam | sa ca

Page 118: Nityashodashikarnava With Setubandha - Transliteration

prakāraḥ sundarīmahodaye draṣṭavyaḥ || 75 || 76 || 77 ||

pūjayitvā maheśāni tadvadekatarau girau |

ajarāmaratāṃ satyaṃ labhate nātra saṃśayaḥ || 78 ||

eka eva taruryasmiṃstādṛśe parvate prāguktarītyaiva

pūjanādajarāmaratvaṃ bhavati | ekatara iti pāṭhaṃ svīkṛtyāsahāya iti

vyākhyānamarṇavāditantrāntaraviruddham || 78 ||

p. 137) atha samastasiddhīnāṃ sādhakamekameva prayogamāha-

mahābhūtadine vā'pi śmaśāne yadi pūjayet |

pūrvavanniśi deveśi sādhakaḥ sthiramānasaḥ || 79 ||

pādukākhaḍgavetālasiddhadravyamanaḥśilāḥ | añjanaṃ vivaraṃ ceṭī yakṣī dūragatistathā || 80 ||

yatkiṃcitsiddhisaṃtānaṃ vidyate bhuvanatraye |

tatsarvameva sahasā sādhayetsādhakottamaḥ || 81 ||

iti śrīnityāṣoḍaśikārṇavasya dvitīyaḥ paṭalaḥ |

_______

mahābhūtadinaṃ caturdaśī | sā'pi kṛṣṇaiveti kecit | sā'pi

bhaumayuktaivetyapare | sthiramānaso nirbhayaḥ | pādukārūḍhasya

jaloparyapi gamanam | khaḍge svayameva prahṛtya punaḥ svāyattatā |

vetālavaśīkāraḥ | siddhānāṃ sahavāsaḥ | icchāmātreṇa

dravyāṇāmanardhyāṇāṃ nirmāṇam | manaso nigrahaḥ | śilā cintāmaṇilābhaḥ | añjanaṃ vyavahitadarśanadam | vivaraṃ

pātālabilādripraveśaḥ | ceṭīyakṣyordevatāviśeṣayoḥ svādhīnīkaraṇam

| dūradeśe kṣaṇena gamanam | anyadapi

yatsiddhisaṃtānamaṇimādirūpamanantavidhaṃ bhuvanatrayavarti

tatsarvamanenaiva prayogeṇa sādhayet | ata eva sa sādhakeṣūttamaḥ | saṃhitāyāṃ tvasminneva prayoge māsaṣaṭkaparyantamāvṛttiruktā |

tantrāntareṣvetaduttaraṃ bahujanmakṛtapāpakṣayaphalakāni

prāyaścittātmakāni pūjanānyuktāni tānyapyanenaiva prayogeṇa

sādhanīyānītyāśayena yatkiṃcidityuktam | anuktaṃ sarvamityarthaḥ |

Page 119: Nityashodashikarnava With Setubandha - Transliteration

yatkiṃcitprācīnamagnīṣomīyādityatra yatkiṃcitpadasya

tathārthavarṇanadarśanāditi sarvaṃ śivam || 79 || 80 || 81 ||

iti śrībhāskaronnīte nityāṣoḍaśikāmbudheḥ | vyākhyāne setubandhākhye viśrāmo'bhūddvitīyakaḥ || 2 ||

atha tṛtīyo viśrāmaḥ |

____

evamekāśītiślokātmakena dvitīyapaṭalena cakrasādhanaṃ

tatsādhyāṃstricatvāriṃśatprayogāṃśca nirvarṇya mudrāṇāmapi

phalasya cakrasādhanottarameva siddhiṃ didhvanayiṣurihaiva tāsāṃ

viracanaprakāraṃ didaśaṃyiṣuḥ paramaśivo vimarśāṃśena

praśnamavatārayati -

śrīdevyuvāca bhagavaṃstripurāmudrāḥ sūcitā na prakāśitāḥ |

kathaṃ viracanaṃ tāsāṃ kriyate vada śaṃkara || 1 ||

sūcitāḥ prathamapaṭale pūjāyāṃ kartavyatvena vihitāḥ || 1 ||

śrībhairava uvāca - śṛṇu devi pravakṣyāmi mudrāḥ sarvārthasiddhidāḥ |

yābhirviracitābhistu saṃmukhā tripurā bhavet || 2 ||

saṃmukhati svāṅgāccopasarjanādityanena pakṣe ṭāp || 2 ||

āvāhanasya pūjāyāṃ prathamamupasthitatvena tadupayoginīṃ

vakṣyamāṇanavamudrasamaṣṭirūpāṃ trikhaṇḍāmudrāṃ

prathamamāha-

parivartya karau spṛṣṭāvaṅguṣṭhau kārayetsamau |

anāmāntargate kṛtvā tarjanyau kuṭilākṛtī || 3 ||

Page 120: Nityashodashikarnava With Setubandha - Transliteration

kaniṣṭhike niyuñjīta nijasthāne maheśvari |

trikhaṇḍeyaṃ mahāmudrā tripurāhvānakarmaṇi || 4 ||

parasparāntaḥpraveśitāṅgulikau hastau mithaḥ samukhau kṛtvā dakṣatarjanyā vāmānāmikāgraṃ vāmatarjanyā dakṣānāmikāgraṃ ca

gṛhṇīyāt | tataḥ kaniṣṭhikāyugalaṃ madhyamāyugalamaṅguṣṭhayugalaṃ

ca parasparābhimukhyena saralaṃ kuryāt | seyaṃ

yugalātmakakhaṇḍatrayeṇa yuktā trikhaṇḍā tripurāyā āhvāne viniyuktā

| atra parasparāntaraṅgulīnāṃ praveśa eva parivartanapadenoktaḥ | spṛṣṭau

saṃyuktāvaṅguṣṭhau samau saralaprasarau | anāme antargate yayoste

tarjanyau kuṭilākṛtī ākuñcitāgre kṛtvā kaniṣṭhike dve niyuñjīta

parasparaṃ yojayet | atra nijasthānapadaṃ lakṣaṇayā

madhyasthānasthitamadhyamāṅguliparam | madhyame api niyuñjītetyarthaḥ | trikhaṇḍāpadasya yaugikatayā vā tallābhaḥ | ata evoktaṃ jñānārṇave -

p. 139) pāṇidvaye maheśāni parivartanayogataḥ | yojayitvā tarjanībhyāmanāme dhārayetpriye ||

madhyame yojayenmadhye kaniṣṭhe tadadhastataḥ | aṅguṣṭhāvapi saṃyojya tridhā yugmakrameṇa tu ||

trikhaṇḍā nāma mudreyaṃ tripurāhvānakarmaṇi | iti ||

naca prakṛtatantrarītya madhyamāyogasya

spaṣṭamakathanāddvikhaṇḍāyā eva vāmādikalātritayasvarūpatāyā

vakṣyamāṇatvāttrikhaṇḍeti nāmāstu | tantrabhedena

mantrayantramudrāderbhedasya bahuśo darśanāditi vācyam | avirodhe

saṃbhavati virodha vikalpayoranyāyyatvāt | ata evānāmāntargate ityatra

bahuvrīhiḥ | anāmābhyāmantargate ityapi kecit || 3 || 4 ||

madhyame madhyame kṛtvā kaniṣṭhāṅguṣṭharodhite |

tarjanyau daṇḍavatkṛtvā madhyamoparyanāmike || 5 ||

eṣā tu prathamā mudrā sarvasaṃkṣobhakāriṇī |

kaniṣṭhāṅguṣṭhayoragraparvaṇī parasparābhimukhyena saṃmelya

tadubhayaparvamadhyabhāge madhyamāgraparvāpi yojayet |

kaniṣṭhāmadhyamāṅguṣṭhānāmagraparvatrayaṃ parasparasaṃlagnaṃ

Page 121: Nityashodashikarnava With Setubandha - Transliteration

kuryāditi yāvat | tādṛśaṃ hastadvayaṃ saṃlagnaṃ kṛtvā dakṣānāmikāṃ vāmamadhyamāmadhyaparvopari vāmānāmikāṃ

dakṣamadhyamāmadhyaparvopari praveśayet | tarjanyau tu sarale eva

śūnya(bhūmya)bhimukhāgre kṛtvā saṃsthāpayet | idaṃ ca

madhyamoparītipadasvārasyāllabdham | seyaṃ mudrā

sarvasaṃkṣobhiṇyākhyā bhavati | eṣā tu prathametyanena yatra

mudrāṇāṃ pradarśanaṃ vidhīyate tatreta ārabhyaiva pradarśayenna

trikhaṇḍāmārabhyeti dhvanyate | idaṃ ca

mudrāviracanamakṣarasvārasyalabdhamuktam |

jñānārṇavo'pyasminnevārthe'nukūlaḥ -

vimukhau tu karau kṛtvā madhyame madhyage kuru |

aṅguṣṭhābhyāṃ kaniṣṭhābhyāṃ cā'pīḍya sarale tataḥ ||

tarjanyau daṇḍavatkuryānmadhyamasthe hyanāmike |

sarvasaṃkṣobhiṇī mudrā trailokyakṣobhakāriṇī || iti |

tantrarāje tvanyathoktam -

p. 140) kaniṣṭhānāmikāmadhyā nakhairanyonyasaṃgatāḥ | kṛtvā'ṅguṣṭhau kaniṣṭhāsthāvṛjū kuryācca tarjanī ||

sarvasaṃkṣobhiṇī mudrā trailokyakṣobhakāriṇī || iti |

prāñcastu madhyame madhyage eva na tu sthānāntaragate kuryāt |

nijasthāna eva te vasata iti yāvat | kaniṣṭhāṅguṣṭharodhite

ityanāmikāviśeṣaṇam | tarjanyau madhyamopari daṇḍavatkuryāditi

vyācakṣate | etatpakṣe dūrānvayaḥ katipayapadavaiyarthyaṃ

tantrāntaravisaṃvādaśceti spaṣṭam || 5 ||

etasyā eva mudrāyā madhyame sarale yadi || 6 ||

kriyate cenmaheśāni sarvavidraviṇī tadā |

etasyāḥ sarvasaṃkṣobhiṇyā madhyame api tarjanīvatsarale

bhavataścedityarthaḥ | na tu madhyame eva sarale iti |

madhyame tarjanīyukte sarale cetarā(ttadā) bhavet |

Page 122: Nityashodashikarnava With Setubandha - Transliteration

sarvavidrāviṇī mudrā drāvayettu carācaram ||

iti tantrāntarāt || 6 ||

madhyamātarjanībhyāṃ tu kaniṣṭhānāmike same || 7 ||

aṅkuśākārarūpābhyāṃ madhyame parameśvari |

iyamākarṣiṇī mudrā trailokyākarṣakāriṇī || 8 ||

sarvavidrāviṇyāmeva tarjanyormadhyamayoścā'kuñcitāgratve

sarvākarṣiṇī mudrā bhavati |

taduktam - madhyamātarjanīyugme vakre kuryātsulocane |

etasyā eva mudrāyāstadā'karṣaṇakāriṇī || iti |

atra madhyamātarjanībhyāmiti tṛtīyetthaṃbhūtalakṣaṇe |

vakrābhyāṃ tābhyāmupalakṣitā mudretyanvayaḥ | kaniṣṭhānābhike tu

same | pūrvamudrāsthābhyāṃ svābhyāmeva tulye | madhyama iti tu

parameśvaryā viśeṣaṇam | etāsāṃ mudrāṇāṃ madhye vāsanārūpeṇa

vāmādiśaktirūpatayā'vasthita ityarthaḥ | anye tu etasyā eva mudrāyā

ityanuvartya kaniṣṭhānāmike mudrāmadhyage madhyamātarjanībhyāṃ

sabhe ca kārye iti

p. 141) yojayanti | atra sāmyaṃ prameyatvādinaiva nirvāhyaṃ vakratvena

sāmye tu kaniṣṭhānāmike apyākuñcayediti vidhyarthaḥ syāt | tathā ca

tantrāntaravirodho'nuvṛttivirodhavaiyarthye ca || 7 || 8 ||

puṭākārau karau kṛtvā tarjanyāvaṅkuśākṛtī | parivartya krameṇaiva madhyame tadadhogate || 9 ||

krameṇa devi tenaiva kaniṣṭhānāmike api |

saṃyojya nibiḍāḥ sarvā aṅguṣṭhāvagradeśataḥ || 10 ||

mudreyaṃ parameśāni sarvāveśakarī smṛtā |

karayoḥ puṭākāratoktiḥ parasparaparāṅmukhatvasiddhyarthā |

anyathā'dṛṣṭārthatāpatteḥ | tena saṃpradāyādeva parāṅmukhatvalābha

Page 123: Nityashodashikarnava With Setubandha - Transliteration

ityuktamapāstam | evaṃ

parāṅmukhauparivartayetparasparāntaḥpraveśitāṅgulikau kuryāt |

tatastarjanyau parasparābhimukhyena kuñcitāgre kārye | tadadho madhyame

tadadho'nāmike tadadhaḥ kaniṣṭhike api tenaiva

krameṇāṅkuśākāratākrameṇa saṃyojya nibiḍāḥ sāndrā niravakāśā

aṅgulīḥ kṛtvā sarvordhvamaṅguṣṭhau nyubjau nidadhyāt |

kaniṣṭhānāmike ityatrālpāctaramiti kaniṣṭhāyāḥ pūrvanipātaḥ | seyaṃ

mudrā sarvāveśakarī sarvavaśaṃkarītyapyucyate || 9 || 10 ||

saṃmukhau tu karau kṛtvā madhyamāmadhyage'nuje || 11 ||

anāmike tu sarale tadbahistarjanīdvayam |

daṇḍākārau tato'ṅguṣṭhau madhyamānakhadeśagau || 12 ||

mudraiṣonmādinī nāma kledinī sarvayoṣitām |

dakṣakaniṣṭhāṃ vāmamadhyamayā vāmakaniṣṭhāṃ ca

dakṣamadhyamayā dṛḍhaṃ gṛhṇīyāt | tadgrahaṇaṃ ca dvedhā

saṃbhavati anāmikayoruttānakaniṣṭhikordhvamavasthāpanena

tadadho'sthāpanena ceti | tatra dvitīyapakṣānumatidyotanāya karau

saṃmukhau kṛtvetyuktam | anāmikayoḥ parasparābhimukhyena

saṃlagnatāya asminneva pakṣe saṃrakṣaṇāt | madhyage'nuje ityatra

saṃdhirārṣaḥ | anuje kaniṣṭhike | anujaśabdaḥ satīsaptamyekavacanānto

vā | tato'nāmādvayaṃ saralaṃ tadbahistatpārśvayordūretanīdvayamapi

saralam |

p. 142) madhyamayorākuñcitāgrayornakhopari nyubjau

daṇḍākārāvaṅguṣṭhau cedaṣā sarvonmādinī nāma mudrā bhavati || 11

|| 12 ||

asyāstvanāmikāyugmamadhaḥ kṛtvā'ṅkuśākṛti || 13 ||

tarjanyāvapi tenaiva krameṇa viniyojayet |

iyaṃ mahāṅkuśā mudrā sarvakāryārthasādhinī || 14 ||

asyā unmādinīmudrāyā anāmikāyugmamaṅkuśākāraṃ kṛtvā tarjanyāvapi tenaivāṅkuśākārarūpeṇaiva krameṇa yojayet | seyaṃ

mahāṅkuśā nāma mudrā bhavati || 13 || 14 ||

Page 124: Nityashodashikarnava With Setubandha - Transliteration

atha navabhiḥ khecarīmudrāmāha -

savyaṃ dakṣiṇahaste tu dakṣiṇaṃ savyahastataḥ | bāhū kṛtvā maheśāni hastau saṃparivartya ca || 15 ||

kaniṣṭhānāmike devi yuktvā tena krameṇa tu |

tarjanībhyāṃ samākrānte sarvordhvamapi madhyame || 16 ||

aṅguṣṭhau tu maheśāni kārayetsaralāvapi |

iyaṃ sā khecarī nāma mudrā sarvottamā priye || 17 ||

vāmabāhuṃ dakṣabhujopari dakṣaṃ hastapariveṣṭanakrameṇa

vāmahastoparyānīya mithaḥpraveśitāṅgulikau kṛtvā dakṣatarjanyā

vāme kaniṣṭhānāme vāmatarjanyā dakṣe kaniṣṭhānāme gṛhṇīyāt | madhyame tu sarvordhvaṃ sarale eva sthāpayet | seyaṃ khecarī nāma

mudrā

bhavati | taduktaṃ jñānārṇave -

vāmaṃ bhujaṃ dakṣabhuje dakṣiṇaṃ vāmadeśataḥ | niveśya yojayetpaścātparivartya krameṇa hi ||

kaniṣṭhānāmikāyugme tarjanībhyāṃ norodhayet |

madhyame sarale kṛtvā yonivatsaralau tataḥ ||

aṅguṣṭhau khecarīmudrā pārthivasthānayojitā | iti |

tantrarāje tu - savyadakṣakarau samyagvyatyasetkūrparau tataḥ ||

maṇibandhau ca badhnīyādañjaliṃ madhyapṛṣṭhayoḥ | vidhāya bhugne tarjanyāvaṅguṣṭhau kārayedadhaḥ ||

p. 143) kaniṣṭhānāmike kuryādvyatyaste karapṛṣṭhage |

iyaṃ sā khecarī mudrā lalitāprītikāriṇī || iti |

vāmabāhuṃ dakṣiṇabāhoradho

yojayedityartharatnāvalīvyākhyānaṃ tvarṇavavirodhādupekṣyam | yadapi

tarjanībhyāṃ madhyame samākrānte sarvordhve kuryāt | aṅguṣṭhau tu

Page 125: Nityashodashikarnava With Setubandha - Transliteration

saralau madhyamāṅgulībhyāṃ saṃspṛṣṭau daṇḍavatkuryāditi, tadapi

jñānārṇavaviruddhameva || 15 || 16 || 17 ||

mudrāmahimānaṃ varṇayati -

raciteyaṃ mahādevi sarvatejopahāriṇī | baddhayaivaitayā devi dṛśyate sādhakottamaḥ || 18 ||

yoginīsarvavṛndaistu jvalatpāvakasaṃnibhaḥ | ḍākinīrākiṇīvṛndairlākinīkākinīgaṇaiḥ || 19 ||

sākinīhākinībhistu dhyāteyaṃ parameśvari |

etayā jñātayā devi yoginīnāṃ bhavetpriyaḥ || 20 ||

yataḥ samayamudreyaṃ sarvāsāṃ parikīrtitā |

eṣa khecarīmudrābandho yataḥ sarvāsāṃ śaktīnāṃ

samayabandharūpastasmādetadbhavanena sarvatejopahārādikametajjñānena

devatāvallabhatvādikaṃ ca bhavatītyarthaḥ | samayaḥ saṅketaḥ | yo

yatsaṅketajñaḥ sa tatkūṭāntarbhāvīti vyaptiriti bhāvaḥ || 18 || 19 || 20 ||

athaitāmevā'śritya guṇaphalasaṃbandhamāha -

prayato'prayato vā'pi śucau deśe'thavā'śucau || 21 ||

utthito vopaviṣṭastu caṃkramanniścalo'pi vā |

ucchiṭo vā śucirbhūtvā bhuñjāno maithune rataḥ || 22 ||

mudrāyā madhyamāṅgulyau parivartya krameṇa tu |

pārthive sthānake yuktvā sadyaḥ khecaratāṃ vrajet || 23 ||

asyā eva mudrāyā madhyamayoḥ saralatāṃ nirasya parivartanaṃ

kṛtvā pārthivasthāne yojayet | tāvataiva khecaratvasiddhiḥ | atrādhikāritāvadekaprāyatyādi

p. 144) kamadhikaraṇatāvacchedakaṃ śucitvādikaṃ kālaniyamādayaśca

prayogāntara iva nā'vaśyakāṅgānītyarthaḥ | jñānārṇavamate tu

pārthivasthānayogaḥ khecarīśarīraghaṭakatvānnityo vāmakeśvaramate tu

Page 126: Nityashodashikarnava With Setubandha - Transliteration

kāmya iti viśeṣaḥ | pārthivasthānaṃ nāma

mūrdhasthitamahābindusthānamityāhuḥ | yattu prācāṃ ṭīkāsu

khecarītraividhyamiha varṇyate | tattadanusāreṇa mudrāyā iti śloko'pi

yojyate tatprakṛtānupayogānnoktamasmābhiḥ | khecarīśabdasya

nānārthatvena teṣvartheṣvekasya khecarītvasya saindhavatvāderivābhāvena

manonirodhaviśeṣādestadvibhājakadharmatvābhāvācca || 21 || 22 || 23 ||

parivartya karau spṛṣṭāvardhacandrākṛti priye |

tarjanyaṅguṣṭhayugulaṃ yugapatkārayettataḥ || 24 ||

adhaḥ kaniṣṭāvaṣṭabdhe madhyame viniyojayet |

tathaiva kuṭile yojye sarvādhastādanāmike || 25 ||

bījamudreyamacirātsarvasiddhipravartinī |

ādau mithaḥ spṛṣṭayoḥ karayoḥ parasparāntaḥpraveśitāṅgulikatvarūpaṃ parivartanaṃ kuryāt |

tatastarjanyaṅguṣṭhayugalamardhacandrākṛti kuryāt, galahastitavaditi yāvat |

yugapadityanena yugaladvayamapi tathā racayediti labhyate | tataḥ svādhobhāge kaniṣṭhikābhyāmavaṣṭabdhe kṛtvā madhyame

arthādagrabhāge yojayet | madhyamānāmikāsaṃdhidvaye

kaniṣṭhikāgradvayaṃ vinimayena praveśya madhyamayoḥ parasparanakhāgrasparśaṃ kārayediti yāvat | tataḥ sarvādhastādbhāge'nāmike vaktre kṛtvā yathā saukhyaṃ bhavati tathaiva

vyatyaste yojye | seyaṃ bījākhyā mudrā | asyāmeva

tarjanyoraṅkuśākāratā'ṅguṣṭhayornakhāgrayogaścoktastantrarāje -

madhyamāmadhyapārśvādhaḥ kaniṣṭhāgre viparyayāt |

anāmike'dho vyatyaste tarjanyāvaṅkuśākṛtī ||

itare tannakhāgrāgre bījamudreyamīritā || iti |

kecittu - kaniṣṭhikābhyāmavaṣṭabdhe madhyame adho viniyojayediti

vadantastarjanīmadhyamayoḥ saṃdhau kaniṣṭikāpraveśanaṃ manyante |

pare tu madhyamāvaṣṭabdhe kaniṣṭhike iti vyācakṣāṇāḥ kaniṣṭhāvaṣṭabdhapade bahuvrīhiṃ manyamānā madhyamādbaye

nā'kuñcitena kaniṣṭhikāyugalaṃ garbhī kuryāditi menire | tadubhayamapi

tantrāntaravisaṃvādādanādṛtyam |

Page 127: Nityashodashikarnava With Setubandha - Transliteration

p. 145) saṃbhavataḥ saṃvādasya tyāgāyogāt | jñānārṇave tu

bhūyovisaṃvādādbhinna eva prakāraḥ |

yathā-parivartyāñjaliṃ kṛtvā kaniṣṭhāgragate tataḥ | madhyame sthāpayeddevi kaniṣṭhe dhārayettataḥ ||

anāmikābhyāṃ sudṛḍhaṃ tarjanīmadhyamāyugam |

aṅguṣṭhābhyāṃ samāyojyamardhacandrākṛti priye ||

bījamudreyamākhyātā sarvānandakarī śive | iti || 24 || 25 ||

caramāṃ yonimudrāmāha -

madhyame kuṭilākāratarjanyuṣarisaṃsthite || 26 ||

anāmikāmadhyagate tathaiva hi kaniṣṭhike |

sarvā ekatra saṃyojyā aṅguṣṭhaparipīḍitāḥ || 27 ||

eṣā tu prathamā mudrā yonimudreti yā sthitā |

tarjanyau kuṭilākārāvaṅkuśāviva kṛtvā tādṛśatarjanyagrayorupari madhyame uttāne nikṣipet | tataḥ kaniṣṭhike

vyatyaste kṛtvā'nāmikābhyāṃ gṛhṇīyāt | evamanāmākaniṣṭhācatuṣṭhayamekīkṛtyāṅguṣṭhābhyāṃ nirundhyāt |

anāmikayornakhoparyaṅguṣṭhau nyubjau nidadhyāditi yāvat |

yadyapyakṣarasvārasyādīdṛśa evārtho labhyate, tantrabhedānmudrābhedo

na doṣāyetyapi suvacaṃ tathā'pi tantrāntarasaṃvādāyānāmike

madhyagate yayoste iti bahubrīhireva yuktaḥ | tataścānāmike vyatyaste

kṛtvā'ṅkuśākāratarjanyuttānamadhyamayormadhye praveśayet |

tayoradhaḥ kaniṣṭhike vyatyaste anāmikāpṛṣṭhasaṃlagne sthāpayet |

aṅguṣṭhapīḍanaṃ tu madhyamāmadhyaparvaṇoriti sidhyati | taduktaṃ

tantrarāje -

kaniṣṭhāṅguṣṭhasaṃśleṣānmahāyonistrikhaṇḍikā | iti |

seyaṃ yonimudrā bhavati | asyā navamyāḥ prathamatvena kīrtanaṃ

kathamityāśaṅkya bahudhā samādadhate - tatra prathamā

Page 128: Nityashodashikarnava With Setubandha - Transliteration

prathamakīrtanīyā | sarvottamatvādityartha iti kecit | pare tu bahiryāge

sarvasaṃkṣobhiṇomudrāyāḥ prāthamyamantaryāge tu yonimudrāyā eveti

vyavasthāpradarśanārthamityāhuḥ | tatra vinigamanāviraheṇa vaiparītyaṃ

p. 146) kuto neti vicāryam | yadvā - cakranirmāṇe bindoḥ prathamamutpannatvādbinducakre pradarśanīyatvādasyāḥ prāthamyam |

athavā - ekā caiṣā mahāmudrā yonimudrātvamāgatā |

tayā vibhaktaḥ svātmā tu saṃkṣobhādiprabhedataḥ ||

ityabhiyuktoktyā svetaramudrājanakatvātprāthamyamityapyāhuḥ | athavā-prathamapadena devyeva kathyate | ahamasmi prathamajā ṛtasyeti

śruteḥ | pūrvajā tripurāmbiketi smṛteśca | tatra jananāṃśe

gauṇatvātsarvakāraṇārthakaṃ prathamādipadameva tadvācakamiti

nirvivādam | tataścaiṣā mudrā prathamaiva devīsvarūpaivetyarthaḥ | yadvā-pūrvoktāsu daśasu mudrāsu trikhaṇḍāyā eva

prathamakīrtanātprathamaśabdena trikhaṇḍocyate | tataścaiṣā yonimudrā

trikhaṇḍaiva tataḥ kiṃcidvilakṣaṇetyarthaḥ | mahāyonistrikhaṇḍiketi

tantrarājokteḥ | itthamuktiścānāmikāmadhyagate iti pade bahuvrīhau

tātparyagrāhikā, tena tatpuruṣalaghīyastvanyāyasya nātra prasaraḥ athavā-

cakrapūjāyāḥ saṃhārakrama iva sṛṣṭikramo'pi tantrāntarasiddho'styeva

| nahi sṛṣṭikrameṇa pūjane'pi saṃkṣobhiṇyādikrameṇaiva mudrāḥ pradarśanīyā iti niyantuṃ yuktaṃ, navasu cakreṣu navamudrāṇāṃ

niyamitatvāt | ata eva madhyacakramātrapūjādisaṃkṣepapakṣe na

saṃkṣobhiṇyādikrameṇaiva mudrāpradarśanam | api tu

vaśyamudrādikrameṇaiva | tathā ca sṛṣṭikramābhiprāyeṇa prāthamyoktiḥ | tayā ca sṛṣṭikrameṇārcanadhvananamiti tattvam || 26 || 27 ||

mudrānirūpaṇamupasaṃharati -

etā mudrā maheśāni tripurāyā mayoditāḥ || 28 ||

pūjākāle prayoktavyā yathānukramayogataḥ |

iti nityāṣoḍaśikārṇavasya tṛtīyaḥ paṭalaḥ |

yathānukramapadena saṃhārakrame saṃkṣobhiṇyādikrameṇa

sṛṣṭikrame yonyādikrameṇa saṃkṣepātpuruṣārthatvamātre tā mā

Page 129: Nityashodashikarnava With Setubandha - Transliteration

bhūdityetadarthaḥ | tena

saṃyogapṛthaktvanyāyenā'sāmubhayārthatvasiddhiḥ | tatra

phalakāmaprayogastu siddhacakrasyaiva nānyasya

cakrasādhanottaramasyā'mnānāt |

p. 147) naca samidādiphalaśravaṇasyeva mudrāphalaśrutirarthavāda iti

mantavyam | prakaraṇapāṭhabahiḥpāṭhābhyāṃ vaiṣamyāt |

sundarītāpinyāmapi tṛtīyopaniṣadi svātantryeṇa mudrāṇāṃ kathanāditi

śivam || 28 ||

iti śrībhāskaronnīte nityāṣoḍaśikāmbudheḥ |

vyākhyāne setubandhākhye viśrāmo'bhūttṛtīyakaḥ || 3 ||

atha caturtho viśrāmaḥ |

----------

śrīgurupādukā vijayatetarām | evaṃ sārdhāṣṭāviṃśatyā

ślokairghaṭitena tṛtīyapaṭalena mudrāsvarūpaṃ nirvarṇya cakrasādhane

saparikare samāpte'vasaraprāptaṃ mantrasādhanaṃ vivakṣustasya

kūṭatrayātmakatayā tataḥ pūrvaṃ viśeṣaṇajñānavidhayopasthitānāṃ

kūṭānāṃ prātisvikaṃ sādhanaṃ vaktukāmasteṣāṃ sādhanaviṣaye

tatsvarūpanirūpaṇāyānyeṣvapi viṣayeṣu praśnamavatārayati dvābhyām

-

śrīdevyuvāca - bhagavansarvamākhyātaṃ mudrāṇāṃ

jñānamuttamam |

vadedānīṃ mahādevyā ekaikākṣarasādhanam || 1 ||

mahājñānaṃ prabhāvaṃ ca vyāptiṃ sthānaṃ bhavaṃ layam |

sthūlasūkṣmavibhedena śarīre parameśvara || 2 ||

jñānamiti karaṇe lyuṭ | mahādevyāḥ śrīmahāvidyāyāḥ | ekaikasyākṣarasya kūṭasya sādhanaṃ pratyekasiddhiprakāram | mahacc

Page 130: Nityashodashikarnava With Setubandha - Transliteration

tajjñānaṃ ca mahājñānam |

jñānajñeyayorabhedābhiprāyeṇetthamuktam | mahajjñānaṃ yasya tamiti

vā | jñāne mahattvaṃ ca svasiddhyuttaraṃ jñātavyāṃśānavaśeṣāt | yasminvijñāte sarvamidaṃ vijñātaṃ syāditi śruteḥ | prabhāvaṃ

jñānamāhātmyam | vyāptiṃ viśvātmanā pariṇāmam | sthānaṃ

jagataḥ sścitim | bhavaṃ janma | layaṃ saṃhāram |

bhavasthānayośchandonurodhena vaiparītyenoktiḥ | śarīre iti dvivacanam |

tenaita ekādaśa praśnāḥ | cakāro'nuktasamuccāyakaḥ | tena

karaśuddhyādividyānāṃ sādhanādikamāyudhamantrādikaṃ ca

kathayetyarthaḥ | atredaṃ bodhyam- dhauto'tiśvetaḥ susūkṣmatamo

mahārho mahāpaṭa iva nirguṇaḥ

p. 148) paraśivaḥ | tasyaivātiśvetenānnarasena sarvāṃśe lepena

ghanatāpādane sa eva ghaṭita ityucyate | tattulyaḥ śaktiyukta ucyate |

tatraivaṃ kariṣyamāṇacitrānuguṇyena sūkṣmākāreṇa

lāñchanāllāñchito bhavati | tattulyaḥ sūkṣmasṛṣṭiviśiṣṭaḥ paraśivaḥ sūtrātmetyucyate | tato vividharañjanena yogādrañjitaḥ paṭo virāṭpuruṣo

bhavati | atra paraśivākhyaṃ parabrahma svabhāvādanantaśaktikam |

taduktaṃ jñānavāsiṣṭe- sarvaśakti paraṃ brahma

nityamāpūrṇamavyayamityādi | tadgataśaktikadambasamaṣṭireva

tripurasundarī | devātmaśaktiṃ svaguṇairvigūḍhāmityādiśrutibhiḥ śaktiśaktimatorabhedācca na brahmaṇo nirdharmakatvabhaṅgaḥ | taduktaṃ

śrīpadmapādācāryaiḥ - ānando viṣayānubhavo nityatvaṃ ceti santi

dharmāḥ | apṛthaktve'pi caitanyātpṛthagivāvabhāsanta iti | ata eva

tādṛśaśaktiviśiṣṭhameva paraṃ brahmeti tāntrikasiddhāntaḥ | tena

śakterapi brahmakoṭāveva niveśaḥ | saṃkṣepaśārīrake'pi -

cicchaktiḥ parameśvarasya vimalā caitanyamevocyate | iti |

tataśca śuddhapaṭasyeva

lāñchanādyasaṃbhavātsāndratvāpādikāyā annarasasthānīyāyāḥ śaktereva sṛṣṭijanakatvam | paraśivasya sāṃnidhyamātreṇaiva

kāraṇatvaṃ yattu kāraṇatāvacchedakatāyāḥ paryāya eva | tataśca

śivaniṣṭhā śaktireva sṛṣṭyātmanā pariṇamate | yathā cāsminpakṣe

vivartavādibhirudbhāvitāni dūṣaṇānyalagnakāni syustathā

varivasyārahasyādau vistaraḥ | atrānnarasasya paṭe sarvāṃśena saṃbandho

janiṣyamāṇasṛṣṭidvayātmanā pariṇāmaśca vyāptiḥ | lāñchanaṃ

sūkṣmaṃ śarīram | rañjanaṃ sthūlam | dvayoḥ śarīrayorādyakṣaṇaṃ

Page 131: Nityashodashikarnava With Setubandha - Transliteration

saṃbandho bhavaḥ | tayoḥ kiṃcitkālamavasthānam |

sūkṣmaśarīramevotpattiḥ sthūlaśarīrameva sthitiriti vā | citrasya

kṣālanena punaḥ paṭasyānnarasagandhamātraviśiṣṭatvenāvasthānaṃ

layaḥ | evaṃprakāreṇa tattvānubhavo mahājñānam | tatphalarūpo

mokṣaḥ prabhāva iti vivekaḥ | kecittu mahājñānaṃ prakāśaḥ | prabhāvo

vimarśaḥ | vyāptistayoḥ sāmarasyam | sthānaṃ parā vāk | bhavaḥ paśyantī | layo madhyamā | sthūlaśarīraṃ vaikharīti vyācakṣate | tatra

mūlaṃ mṛgyam || 1 || 2 ||

śrībhairava uvāca - śṛṇu devi mahājñānaṃ sarvajñānottamaṃ

param |

yenānuṣṭhitamātreṇa bhavābdhau na nimajjati || 3 ||

p. 149) sarveṣāṃ pariṇāmānāṃ jñānānyapekṣyottamaṃ

pariṇāmiviṣayakaṃ mahājñānam | paraṃ paratattvaviṣayakaṃ śṛṇu |

yena jñānena | anuṣṭhitamātreṇa, uditamātreṇa | tādṛśajñānasya

sahakāryantarānapekṣaṇāditi bhāvaḥ || 3 ||

tripurā paramā śaktirādyā jñānāditaḥ priye |

sthūlasūkṣmavibhedena trailokyotpattimātṛkā || 4 ||

sarvasya jagataḥ pralayakālasyāvadhiparyantaṃ hi vinaṣṭaprāṇināṃ

karmāṇi sūkṣmarūpeṇāntarnigīryaikamevādvitīyaṃ brahma tiṣṭhati |

tatparipākavaicitryavaśādeva hi sisṛkṣādirūpā brahmaśaktiḥ pūrvamavyaktatayā sthitā'pi tadā vyaktī bhavati | seyameva tripurākhyā

paramā śaktiḥ sṛṣṭerādyā prathamā kāraṇabhūteti yāvat |

tato'pyādyaṃ yadyapi paraṃ brahmāsti tathā'pi

tatpralayaprathamakṣaṇamārabhya taccaramakṣaṇaparyantaṃ

vidyamānamapi na sṛṣṭikṣamamāsīt | iyaṃ tu sisṛkṣādirūpā śaktiḥ svayaṃ vyaktā satyuttarottaraṃ sṛṣṭiṃ vyadhādityāśayenāsyā

evā'dyatvena vyapadeśaḥ kṛtaḥ | iyaṃ śaktiricchārūpā'pi

nirviṣayakacinmātrabhavatvāttadrūpā'pi bhavati | iyameva hi

jñeyajñātrāditripuṭīkalpanakṣametyata uktaṃ jñānādita iti |

jñānajñātṛjñeyarūpatripuṭīta ityarthaḥ | ata eva tribhyaḥ puretivyutpattidhvananāya tripurāpadena viśeṣyanirdeśaḥ | jñāneti

bhinnaṃ padaṃ tripurāyā viśeṣaṇam | jñānarūpeti tadarthaḥ | ādita

ityasya sarvādibhūtād brahmaṇaḥ sakāśādityartha iti tu kecit |

Page 132: Nityashodashikarnava With Setubandha - Transliteration

jñānecchākriyātmakaśaktitritayasyā'dyā

tatsamaṣṭirūpaśāntātmiketyartha ityanye | seyaṃ śaktiḥ srakṣyamāṇasūkṣmatrailokyasthūlatrailokyayorutpattau mātṛkā mātā tajjaniketi yāvat | kecittu trailokyaṃ vidyākūṭatrayaṃ tadutpādikā

mātṛkā sthūlasūkṣmabhedena vaikharīmadhyamādibhedena dvividhā

jñānādito hakārarūpaśivājjātetyartha ityāhuḥ || 4 ||

nanu pralayakāle'nupalabhyamānayostrailokyayorutpattirna

saṃbhavati

| saṃbhave vā śaśaśṛṅgāderapi tathātvāviśeṣādutpattyāpattirityata

āha -

kavalīkṛtaniḥśeṣatattvagrāmasvarūpiṇī |

pralayakāle kavalīkṛtā nigīrṇā niḥśeṣāstattvagrāmāḥ ṣaṭtriṃśattatvasamūhā

p. 150) yena tādṛśasvarūpavatī | tataśca sūkṣmarūpeṇa

svāntaḥsthitameva viśvaṃ sṛṣṭikāle prakaṭayati nānyat | taduktaṃ

bhagavatā vasiṣṭhena -

yathā'ṇḍāntarjale ba(ma)hī sarvā'stīdaṃ tathā'tmani |

phalapatralatāpuṣpaśākhāviṭapamūlavān ||

vṛkṣabīje yathā vṛkṣastathedaṃ brahmaṇi sthitam | iti |

tathā ca phalavaśena śaśaśṛṅgādeḥ saṃskārarūpeṇāpyasattvakalpanayā na tadutpattiprasaṅga iti bhāvaḥ |

nanu nikhilaṃ viśvaṃ kavalayantyāḥ śakterapi sūkṣmākāreṇa

paraśiva eva nilīnatayā saśaktikajagatkāraṇatvenābhyupagantavyena

pareṇaivopapatteḥ kimantargaḍunā śaktikalpanena taddhetorevāstu

taddhetutvaṃ kiṃ tenetinyāyaviruddhenetyata āha-

tasyāṃ pariṇatāyāṃ tu na kaścitpara iṣyate || 5 ||

tuśabdaḥ pūrvapakṣavyāvartaka āvaśyakatvavyañjakaśca |

śaktipariṇāmakalpanasyā'vaśyakatvena tata evopapatteḥ pratyuta

paraśivakalpanameva vyarthatvānneṣyata ityarthaḥ | ayaṃ bhāvaḥ -

Page 133: Nityashodashikarnava With Setubandha - Transliteration

aupaniṣadānāṃ pakṣastu parasya cidrūpasya brahmaṇaḥ śaktirmāyākhyā | sā ca jaḍaiva | saiva ca jagataḥ pariṇāmyupādānam |

paraṃ brahma tu vivartopādānam | ata eva jagato'pi māyikatvājjaḍatvaṃ

mithyātvaṃ ca | advaitaśrutayastu pāramārthikavyaktirekaivetyevaṃparāḥ | sarvaṃ brahmetisāmānādhikaraṇyaṃ tu bādhāyāmityādiḥ | tāntrikāṇāṃ pakṣastu-paracinniṣṭhā yā cicchaktiraupaniṣadānāmapi

saṃmatā saivānantarūpatvānmāyetyucyate | parā'sya śaktirvividhaiva

śrūyate | māyā cāvidyā ca svayameva bhavatītyādiśruteḥ | tatpariṇāma

eva prapañcaḥ | ata eva ca cidrūpaḥ | cidbilāsaḥ prapañco'yamiti

jñānavāsiṣṭhāt | ata eva ca satyo'pi | sarvaṃ

brahmetisāmānādhikaraṇyasyātyantābheda eva svārasyāt |

nacādvaitaśrutivirodhaḥ | virodhāpādakasyaikasya bhedasyaiva

pithyātvāṅgīkārādityādiḥ | prakṛtiśca pratijñādṛṣṭāntānuparodhāt |

ātmakṛteḥ pariṇāmāt | tadananyatvamārambhaṇaśabdādibhya

ityādivaiyāsikasūtrāṇāmapyasminnevārthe svarasa iti spaṣṭameva |

p. 151) evaṃ ca pakṣadvaye'pi prapañcakāraṇatayā śakterāvaśyakatve

paraśiva evāntargaḍutvānnaupaniṣadaiḥ kalpyaḥ | nahi ghaṭaṃ prati

pariṇāmimṛttikāpekṣayā vivartarūpaṃ

kiṃcitkāraṇāntaramupalabhāmahe | ata evaikavijñānena sarvavijñānaṃ

pratijñāya yathā saumyaikena mṛtpiṇḍena

vijñātenetyādidṛṣṭāntapradarśanaṃ śrutiṣūpapadyata iti || 5 ||

nanu dāhakatvādiśaktervahnyādiniṣṭhatāyā darśanena

dharmiṇamantareṇa dharmarūpāyāḥ śakteravasthānāyogena

śaktitvanirvāhāyaiva dharmī paraśivaḥ kalpanīya ityata āha-

paro hi śaktirahitaḥ śaktaḥ kartuṃ na kiṃcana |

śaktastu parameśāni śaktyā yukto yadā bhavet || 6 ||

ayaṃ bhāvaḥ - na vayaṃ śaktivyasanitayā kalpayāmaḥ | api tu

kṣityādiprapañcasya kāryatvena kāraṇamantareṇa tadayogāt | tārkikā api

kṣityādeḥ sakartṛkatvaṃ kāryatayaivānumimate |

aupanipadānāmapyayamevārthaḥ saṃmataḥ | yadāhurbhūtapañcakaviveke vidyāraṇyaśrīpādāḥ -

nistattvā kāryagamyā'sya śaktirmāyā'gniśaktivat |

nahi śaktiṃ kvacitkaścidbudhyate kāryataḥ purā | iti ||

Page 134: Nityashodashikarnava With Setubandha - Transliteration

tataśca kāryatvānyathānupapattyā kalpyamānaḥ paraśivo

nirdharmakaścedanupapatteraparikṣayāttatraikā śaktirapi tatparikṣayāya

kalpanīyaiva | uktaṃ ca devībhāgavate -

śaktiḥ karoti brahmāṇḍaṃ sā vai pālayate'khilam |

icchayā saṃharatyeṣā jagadetaccarācaram ||

na viṣṇurna haraḥ śakro na brahmā na ca pāvakaḥ | na sūryo varuṇaḥ śaktāḥ sve sve kārye kathaṃcana ||

tayā yuktā hi kurvanti svāni kāryāṇi te surāḥ | kāraṇaṃ saiva kāryeṣu pratyakṣeṇāvagamyate || ityādi |

citiḥ svatantrā viśvasiddhiheturiti śaktisūtraṃ ca | naivaṃ

śaktikāraṇatāvādināmasmākaṃ paraśivasyākalpane

kāryatvānupapatteraparikṣayo'sti | dharmatvānupapattistvekasyaiva vastuno

dharmadharmyubhayātmakatvakalpanayā'pi supariharā |

śaktiśaktimatorabhedasyaupaniṣadairapyaṅgīkārāditi | paraḥ śaktirahitaścenna kāryaṃ kartuṃ

p. 152) śakto bhavati | upādānagocarāparokṣacikīrṣākṛtimattvasyaiva

kartṛtvarūpatayā tasyecchājñānākriyātmakaśaktitrayaghaṭitatvāt |

tādṛśaśaktisahitaścetkāryakṣamo bhavati | naivaṃ śakteḥ śivasāhitye'nvayavyatirekau saṃbhavataḥ | ato na

parasyā'vaśyakatetyarthaḥ || 6 ||

nanu jagatkartṛtvasyānyathopapattāvapi karmaṭhānāṃ

karmaphaladānārthaṃ jñānināṃ

mokṣārthamupāsakānāmupāstyarthaṃ ca paraśivaḥ kalpyaḥ | karmaṇāṃ jaḍatvena phaladātṛtvāyogāt, nirguṇasyaiva muktopasṛpyatvāt,

upāsyamantareṇopāsanāyogādityāśaṅkya nirasyati -

śaktyā vinā śive sūkṣme nāma dhāma na vidyate |

jñātenāpi mahādevi śarma karma na kiṃcana || 7 ||

dhyānāvaṣṭambhakāle tu na ratirna manaḥsthitiḥ |

Page 135: Nityashodashikarnava With Setubandha - Transliteration

upāsanā hi nāmakīrtanādirūpā nirdharmakasya na saṃgacchate |

śakyatāvacchedakalakṣyatāvacchedakayordharmarūpatvena tadabhāvavati

nāmnāmapravṛtteḥ | pade bodhakatvaśakterivārthe bodhyatvasyāpi

śaktiviśeṣarūpatayā tadaṅgīkāreṇaiva tannirvāhe

lāghavācchaktyaivoktarītyopapattau kṛtaṃ paraśivena | śaktyā

śakyatāvacchedakādirūpeṇa dharmeṇa | sūkṣme

pravṛttinimittaśūnyatvāddurjñeye, nāma vācakalakṣakaśabdajātam |

dhāma prakāśaḥ padajanyaṃ jñānam | na vidyate na saṃbhavatītyarthaḥ | etena cakrarājamadhye yo bindurlikhyate sa kāmeśvarasya svarūpamiti

rahasyaṃ dhvanitam | tadaṅke devyā yantraṇaṃ

gurumukhaikavedyamantareṇa kevalasya kāmeśvarasya na pṛthakpūjanam |

kāmeśvarasya sūkṣmatvena nāmadhāmobhayābhāvādeva | neti

netītiśrutyā sarvaniṣedhaśeṣatvenaiva tasya jñeyatayā saguṇatvābhāvāt

| ata eva kāmeśvarāyudhānāṃ gatyantarābhāvena devyāyudhaiḥ sahaiva

pūjanamaṣṭamapaṭale vakṣyati |

trikoṇarūpā yonistu bindunā baindavaṃ bhavet |

kāmeśvarasvarūpaṃ tadviśvādhārasvarūpakam |

ityādīni tantrāntaravacanānyamumevārthaṃ

pratipādayantītyanyadetat | nanu kalpitadharmasāhityena śabdānāṃ

pravṛttistajjanyajñānaviṣayatā ca saṃbhavatyeva | dharmeṣu

p. 153) dharmisamānasattākatvasyānāvaśyakatvādityata āha

jñātenāpīti | pareṇeti śeṣaḥ | yathākathaṃcitparaśivasya

jñānopapādane'pi tādṛśajñāne mokṣajanakatāyāḥ karmopayogasya

cāyogaḥ | tādṛśajñānasya sārvadikatvenātisulabhatvāt | tameva

bhāntamanubhāti sarvamitiśruteriti bhāvaḥ | tathā jñātena pareṇa śarma

sukhaṃ mokṣaḥ karma ca kimapi na bhavatītyarthaḥ |

ata eva - śivo'pi śavatāṃ yāti kuṇḍalinyā vivarjitaḥ | śaktihīno hi yaḥ kaścidasamarthaḥ smṛto budhaiḥ ||

iti devībhāgavatamupapadyate | nanu ghaṭamahaṃ

jānāmītyādijñāneṣu brahmaṇo bhāne'pi savikalpakajñānasya

puruṣārthasādhanatāṃ (na)brūmaḥ | kiṃ tu

sakaladharmaśūnyaikaviṣayakanirvikalpakasyetyata āha-dhyāneti |

śubhāśubhadharmahīnasyāsundaratvena tatra manaso raterayogānna

Page 136: Nityashodashikarnava With Setubandha - Transliteration

dhyānaṃ saṃbhavati | balātkārādvinā tatra manasaḥ pravartane'pi

katipayakṣaṇasthāyitvameva syānna cirakālasthitistena na

dhyānasyāvaṣṭambharūpaṃ sthairyaṃ nirvikalpasamādhyaparaparyāyaṃ

syāt | tadabhāve tu na puruṣārthasiddhiriti bhāvaḥ | saktestu

dharmadharmyubhayātmakatvena nāma dhāma śarma karma ratiḥ sthitiśceti

sarvamapyupapadyata ityarthāduktaṃ bhavati | ata eva bhāgavate -

evaṃ sarvagatā śaktiḥ sā brahmeti vivicyate |

saguṇā nirguṇā ceti dvividhoktā manīṣibhiḥ ||

saguṇā rāgibhiḥ sevyā nirguṇā tu virāgibhiḥ | dharmārthakāmamokṣāṇāṃ svāminī sā nirākulā ||

dadāti vāñchitānarthānarcitā vidhipūrvakam || iti || 7 ||

evaṃ paraśivamantareṇa parā śaktirnāstyeveti pratyavasthātāraṃ

jalpakathayā nirasyedānīṃ vādakathāmanusṛtya

vyāptibhavaśarīradvayapraśnānsamādhatte -

praviśya paramārgāntaḥ sūkṣmākārasvarūpiṇī || 8 ||

kavalīkṛtaniḥśeṣabījāṅkuratayā sthitā ||

vāmā śivetipadadvayamuttaraślokasthamihaivānveti | paraḥ paraśiva

eva mārgaḥ |

p. 154) svavyāptyādhāratvāt | parasya mārga iti vā | paraśivasya

yāvānmārgo vyāptisthānaṃ tāvataḥ sarvasyāpyantaḥ praveśena

śūnyākāramapi paraśivendumucchūnatāpādanena viddhataramiva kṛtvā sūkṣmābhyāmākārasvarūpābhyāṃ yuktā satī kavalīkṛtānāṃ

niḥśeṣāṇāṃ ṣaṭtriṃśatastattvānāṃ yāni bījāni

sūkṣmaśarīrarūpāṇi yāni ca sthūlaśarīrāṇi tattadaṅkurāṇi tattadrūpatayā sthitā satīyaṃ śivā vāmetyucyate | vāmā viśvasya

vamanāditi vyutpattiḥ | atrā'kāro'vayavasaṃsthānam | yathā vṛkṣasya

patrapuṣpaphalaśākhādimattā | svarūpaṃ vṛkṣatvamityanayorbhedaḥ | paṭe gandhātmanā'vasthito'nnaraso ghanatayā sarvaṃ pataṃ vyāpya

paścādutpatsyamānacitrabindubhāvena tatpaścāllāñchanarūpeṇa ca

pariṇata iveti bhāvaḥ || 8 ||

Page 137: Nityashodashikarnava With Setubandha - Transliteration

evaṃ vyāptiṃ bhavaṃ sūkṣmasthūle śarīre ca kathayitvā

sthānalayapraśnau samādhatte -

vāmā śivā tathā jyeṣṭhā śṛṅgāṭākāratāṃ gatā || 9 ||

raudrī tu parameśāni jagadgrasanarūpiṇī ||

aṅkurādiphalāntāvayavakaṃ yadrūpaṃ ṣaḍbhāvavikāreṣu

vipariṇāmāntametadātmanā pariṇāma eva sthitiḥ | idaṃ ca rūpaṃ

pradhānatvādvā śikharavatsarvāntyatvādvā daladvayarūpāṅkurasya

viṣāṇasāmyādvā śṛṅgapadena vyapadiśyate | īdṛśe rūpe'ṭatīti

śṛṅgāṭā devī | yattu śṛṅgāṭapadena trikoṇaṃ vyapadiśyate

tatrāpyeṣaiva vyutpattiḥ | viṣāṇākārarekhādvaye tiryagrekhāyā aṭanāt |

caturṇāṃ pathāṃ melane

jalodbhavaphalaviśeṣe'pyevamākāravattvādeva

nirūḍhalakṣaṇetyanyadetat | īdṛśadaśāpravṛttinimittavatī devī

jyeṣṭhetyucyate | evaṃ prapañcasthitikāle samāpte jagato grāsena yā

saṃhāraṃ kurute sā tādṛśapravṛttinimittakatvādraudrīpadena tripuraiva

vyavahriyata ityarthaḥ | dīpakācāryāstu -

svāgramāramyeśānāgneyāntaṃ prasṛpte rekhe vāmājyeṣṭhe | bindoḥ pūrvasyāṃ tiryagrekhā raudrī | etattritayasamaṣṭirambikā

śṛṅgāṭākāratāṃ trikoṇākāratāṃ yāteti vyācakṣate || 9 ||

nanu prapañcotpatteḥ pūrvameva tripuṭītaḥ pūrvatvādasyā yuktaṃ

tripurātvaṃ na sphityādidaśāyāmityāśaṅkya sarvadaiva

mahādevyāstripurātvamanapanodyamityāha dbābhyām -

p. 155) eṣā sā paramā śaktirekaiva parameśvarī || 10 ||

tripurā trividhā devi brahmaviṣṇvīśarūpiṇī || jñānaśaktiḥ kriyāśaktiricchāśaktyātmikā priye || 11 ||

trailokyaṃ saṃsṛjatyeṣā tripurā parikīrtyate ||

vāmājyeṣṭhāraudrya eva puṃveṣeṇā'viṣṭā brahmaviṣṇurudrā

bhavanti | tacchaktibhūtā bhāratīpṛthivīrudrāṇya eva jñānecchākriyā

ityucyante | kartṛtvaśarīraghaṭikā apyetā eva tisraḥ |

Page 138: Nityashodashikarnava With Setubandha - Transliteration

taduktam - yā sā śaktirjagaddhātuḥ kathitā brahmaṇaḥ parā |

icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate ||

evametaditi jñeyaṃ nānyatheti suniścitam |

jñāpayantī jhaṭityantajñānaśaktirnigadyate ||

evaṃbhūtamidaṃ vastu bhavatviti yathā punaḥ | jñātā tadeva tadvastu kurvatyatra kriyocyate ||

iti mālinīvijayatantre | svābhāvikī jñānabalakriyā ceti śrutirapi |

atra balamiccheti tadvyākhyātāraḥ | etāstisro'pi brahmaṇaḥ svabhāva eva

na tato bhinnā ityarthaḥ | tataśca sṛṣṭisamaye

jñānāditrayarūpatvāditarakāleṣvapi

vāmādibrahmāditrayarūpatvāttripurātvamasyā na vyāhanyata iti bhāvaḥ | puraśabdaḥ śarīrārthaḥ | trīṇi purāṇi yasyāḥ seti vigrahaḥ || 10 || 11 ||

layakāle'pyeṣā tripuraiveti dyotayalla/yaprakāramāha

sārdhaiścaturbhiḥ -

yadollasati śṛṅgāṭapīṭhātkuṭilarūpiṇī || 12 ||

śivārkamaṇḍalaṃ bhittvā drāvayantīndumaṇḍalam |

tadudbhavāmṛtasyandaparamānandananditā || 13 ||

kulayoṣitkulaṃ tyaktvā paraṃ puruṣameti sā |

nirlakṣaṇaṃ nirguṇaṃ ca kularūpavivarjitam || 14 ||

tataḥ svacchandarūpā tu paribhrāmya jagatpunaḥ | tenā'cāreṇa saṃtuṣṭā punarekākinī satī || 15 ||

p. 156) ramate svayamavyaktā tripurākhyātimāgatā |

tattvatrayavinirdiṣṭā varṇaśaktitrayātmikā || 16 ||

yadā sthitikālāvadheḥ samāptistadā kṣityādiprapañcasya

sthūlarūpatayā prathanarūpācchṛṅgāṭapīṭhātkuṭilarūpiṇī parāvartamānatayā pratyaṅmukhatvādvakrarūpiṇī satī śivā devī

śivarūpaṃ cārkamaṇḍalamucchūnabindukāmākhyaṃ ravimapi bhittvā

Page 139: Nityashodashikarnava With Setubandha - Transliteration

tadrūpaṃ parihṛtya tato'pi prāktanaṃ śūnyākāraṃ

bindumamṛtamayatvādindumaṇḍalamapi vidrāvya tatra vidyamāno yaḥ pīyūṣasrāvanibhaḥ paramānandastena nanditā

tatsamarasabhāvamāpadyate | etāvāhni prapañcasya layaprakāraḥ | kāmakalāsvarūpe hi yo mukhatvena pariṇamamāno binduḥ sa sūryarūpaḥ | tato'pi sūkṣmasturīyabindustu candrarūpa iti tāntrikāṇāṃ

samayarahasyam | imamevārthaṃ samāloktyalaṃkāreṇa svairiṇīvṛttāntaṃ

smārayanpunarvarṇayati - kulayoṣiditi | kulaṃ sajātīyasamūhaḥ | sājātyaṃ caikajñānaviṣayatvena tripuṭyāḥ | tatsaṃbandhinī yoṣit | sthūlaprapañcātmanā pariṇateti yāvat | pakṣe kulīnā strī, kulaṃ

prapañcaṃ tyaktvā, pakṣe svakīyaṃ sadvaṃśamavigaṇayya, paraṃ

puruṣaṃ paraśivam | pakṣe jāram | nirlakṣaṇamasādhāraṇadharmahīnaṃ,

pakṣe sāmudrikoktasulakṣaṇahīnam | nirguṇaṃ sattvādiguṇatrayātītaṃ,

pakṣe cāturyādiguṇarahitam | kulaṃ mātṛmeyādi tatprayuktaṃ rūpaṃ

saviṣagratvaṃ tena vivarjitaṃ nirviṣayacidrūpamiti yāvat | pakṣe

duṣṭavaṃśotpannamasundaraṃ ca | eti abhedena prāpnoti | pakṣe tena saha

ramate | sṛṣṭipralayayormuhurmuhurāvartanamāha - tata iti | tataḥ śivaśaktyoḥ samarasabhāvarūpānandaikaniketanasya pralayasyānantaram |

punarapi svacchandarūpā svairavṛttiśīlā, svecchayā svamittau

viśvamunmīlayatīti śaktisūtrāt | atra svapadaṃ cicchaktiparam | citiḥ svatantrā viśvasiddhiheturiti pūrvasūtre tasyā evopakrāntatvāt |

jagatparibhrāmya prapañcātmanā'nekadhā pariṇatā | punastenā'cāreṇa

svairiṇyācāreṇa saṃtuṣṭā svayamekākinī tyaktānekarūpā | pakṣe

tyaktadāsyādijanā | avyaktā vāṅmanasayoragamyā, pakṣe

janairanālokitā satī ramate sṛṣṭyādikrīḍāḥ kurute | avyaktatvameva

sphuṭayati - tattveti | ṣaṭtriṃśattattvāni vyaktāni | tāni

tattvatrayarūpeṇā'tmavidyāśivanāmakena pravilāpayati |

p. 157) taduktam - māyāntamātmatattvaṃ vidyātattvaṃ sadāśivāntaṃ

syāt |

śaktiśivau śivatattvaṃ turīyatattvaṃ samaṣṭireteṣām || iti |

tathā śabdasṛṣṭimekapañcāśanmātṛkārūpāṃ

svābhinnavidyākūṭatraye pravilāpayati | kūṭānāṃ

krameṇākathādihalakṣarūpatvāt | tathā cakrasṛṣṭiṃ

śaktivṛndarūpāmicchājñānakriyārūpasūkṣmaśaktitraye pravilāpayati

| evaṃ vyaktatāparihāradaśāyāmapi tritrirūpatvāttripuretikhyātimāgatā

| iha granthe mūlādhārapīṭhasthatrikoṇagā kulakuṇḍalinī

Page 140: Nityashodashikarnava With Setubandha - Transliteration

sūkṣmarūpeṇa suṣumṇāmārgāntaḥ praviśyānāhatamaṇḍalasthaṃ

raviṃ bhittvā sahasrārasthendumaṇḍalaṃ vidrāvyākulakuṇḍalinyā

saṃgatā tadutthāmṛtadhārābhirāpyāyitā parāvṛtya

svasthānamāyātītyapyartha uttaratantre vakṣyamāṇaḥ śleṣeṇoktaḥ || 12 ||

13 || 14 || 15 || 16 ||

īdṛśyā tripurayā sahābhedaṃ prakṛtavidyāyā upadiśati -

vāgīśvarī jñānaśaktirvāgbhave mokṣarūpiṇī | kāmarāje kāmakalā kāmarūpā kriyātmikā || 17 ||

śaktibīje parā śaktiricchaiva śivarūpiṇī | evaṃ devī tryakṣarī tu mahātripurasundarī || 18 ||

vāgbhavakāmarājaśaktibījeṣu triṣu jñānaśaktyātmikā

vāgīśvarī mokṣapradā, kriyāśaktyātmikā kāmakalā kāmapradā,

icchāśaktyātmikā parā śaktirdharmapradā krameṇa tiṣṭhati |

śivarūpiṇī dharmapradā | evaṃprakāreṇa śrīmahātripurasundaryeva

śrīvidyārūpetyarthaḥ || 17 || 18 ||

idānīṃ mahājñānaprabhāvapraśnau samādhatte -

pāramparyeṇa vijñātā bhavabandhavimocanī |

saṃsmṛtā pāpaharaṇī japtā mṛtyuvināśinī || 19 ||

pūjitā duḥkhadaurbhāgyavyādhidāridryaghātinī |

hutā vighnaughaśamanī dhyātā sarvārthasādhikā || 20 ||

īdṛśaṃ devītattvaviṣayakaṃ mahājñānaṃ

paramaśivādisvaguruparyantāvicchinnapāramparyopadeśakrameṇa labdhaṃ

cedeva bhavabandhaṃ mocayati | pustakāvalokanādinopāyāntareṇa labdhaṃ

tu na phalati | pratyutānarthāyaiva |

p. 158) pāramparyavihīnā ye jñānamātreṇa garvitāḥ | teṣāṃ samayalopena vikurvanti marīcayaḥ ||

ityuttaratantre vakṣyamāṇatvāt | pāramparyeṇetyuktyāḥ vidyāyā

gurumukhātsaptavidhānyatamadīkṣāpuraḥsaramevopadeśo grāhya iti

Page 141: Nityashodashikarnava With Setubandha - Transliteration

dhvanitam | evaṃ gurumukhādvijñāya tataḥ saṃsmṛtā punaḥ punaścintitā pāpaṃ harati |

japapūjāhomadhyānairmṛtyunāśādiphalapradā bhavatītyarthaḥ | jñānārṇave'pyuktam -

eṣā vidyā varārohe pāramparyakramāgatā |

bhavabandhaṃ nāśayati smṛtā pāpāpahāriṇī ||

japtā mṛtyuṃjayeśāni dhyātā sarvārthasādhinī |

duḥkhadaurbhāgyadāridryabhayaghnā pūjitā bhavet ||

mahāvighnaughaśamanī havanānnātra saṃśayaḥ || iti |

atra vidhīyamānā japahomādayaḥ svatantrā eva | pratyekaṃ

phalānvayāt | puraścaryāhomādayastu japāṅgamiti siddhāntaḥ | tatrāpi

samapradhānatvaṃ svīkṛtya

rājasūyādivatparasparasāhityamātramaṅgamityapi suvacam | atra

prāñcaṣṭīkākārāviṃśateḥ ślokānāṃ vyākhyāmatīva vistṛtya

yathecchameva svātantryeṇa varṇayanto'tratyapāramparyapadena

lopāmudrāsaṃtānakāmarājasaṃtānadivyasiddhamānavaughatadbhedādi

kaṃ bahu vistṛtya likhantaḥ svotprekṣitārtha īdṛśaparamparāyāta iti

vadanti | tatsarvaṃ

prāmāṇikamapyakṣarasvārasyānākrāntatvānmūlānupayuktatvādgranth

agauravabhayāccopekṣitamasmābhiḥ || 19 || 20 ||

evamaṣṭau praśnānsamādhāyāvaśiṣṭapraśnatrayaṃ samādhitsuḥ śiṣyāvadhānāyā'ha -

etasyāḥ śuṇu deveśi bījatritayasādhanam |

spaṣṭo'rthaḥ |

tatrā'dau vāgbhavabījasādhanaṃ puraścaraṇamāha -

dhavalāmbarasaṃvīto dhavalāvāsamadhyagaḥ || 21 ||

pūjayeddhavalaiḥ pūṣpairbrahmacaryarato naraḥ | dhavalaireva naivedyairdadhikṣīraudanādibhiḥ ||| 22 ||

Page 142: Nityashodashikarnava With Setubandha - Transliteration

p. 159) saṃkalpadhavalairvā'pi yathākāmaphalapradām |

saṃpūjya parameśāni dhyāyedbāgīśvarīṃ parām || 23 ||

dhavalāvāsaḥ saudhagṛham | idamupalakṣaṇaṃ śuklākalpādeḥ | ata

evoktaṃ tantrāntare -

śuklāmbaraparīdhāno gandhakastūrikāyutaḥ | muktāphalasphuraddhārabhūṣaṇaḥ śuklamālyadhṛt || iti |

brahmacaryarataḥ, aṣṭavidhamaithunatyāgī |

kṣīraudanādibhirityādipadena ghṛtagolakanārikelopakādiparigrahaḥ | dhavalapadārthasaṃgrahāsamarthasya tvāha - saṃkalpeti |

yathopapannāneva padārthāndhavalatvena vibhāvayedityarthaḥ | dhyāyediti |

dhyāyañjapedityarthaḥ | atra prāñcaḥ - dvibhujā śvetavarṇā bālārūpā pustakākṣamālādhāriṇī dhyeyetyāhuḥ | tadidaṃ

svakapolakalpitaṃ tantrāntarānavalokanakṛtamityupekṣyam | tathāca

jñānārṇave -

vāgbhavākhyāṃ japedvidyāṃ vāgīśīṃ saṃsmaranbudhaḥ | karpūradhavalāṃ śubhrapuṣpābharaṇabhūṣitām ||

atyantaśubhravasanāṃ vajramauktikabhūṣaṇām |

muktāphalāmalamaṇijapamālālasatkarām ||

pustakaṃ varadānaṃ ca dadhatīmabhayapradām |

evaṃ dhyāyenmaheśāni sarvavidyādhipo bhavet || iti |

japasaṃkhyā tu viśeṣādarśanādakṣaralakṣanyāyenaikalakṣarūpā

yāvadviśeṣadarśanaṃ nirṇeyā || 21 || 22 || 23 ||

evaṃ siddhamantrasyakāmyaprayogamāha -

bījarūpāmullasantīṃ tato'naṅgapadāvadhi |

brahmagranthiṃ vinirbhidya jihvāgre dīparūpiṇīm || 24 ||

tato mantrasiddhyuttaraṃ vāgbhavabījābhinnāṃ kuṇḍalinīrūpāṃ

vāgīśvarīṃ brahmagranthiṃ mūlādhāracakropari vidyamānaṃ granthiṃ

Page 143: Nityashodashikarnava With Setubandha - Transliteration

vinirbhidya, anaṅgo'śarīraḥ kāmeśātmā paraśivastasya padaṃ

brahmarandhraṃ tadavadhyullasantīmūrdhvaṃ yāntīṃ tato'mṛtaṃ

saṃsrāvya

p. 160) jihvāgre jyotīrūpatayā sthitāṃ cintayedityuttaraślokasthenānvayaḥ | yadyapi jñānārṇave -

mūlādibrahmaradhrāntaṃ sravatpīyūṣavarṣiṇīm |

tasmājjyotirmayīṃ dhyāyejjihvāgre'mṛtadhāriṇīm ||

pāṣāṇena samo vā'pi mūrkho jīvasamo bhavet |

ityatra prakṛtatantre vā kuṇḍalinī na śrūyate tathā'pi mūle

brahmagranthivibhedanālliṅgāttantrāntare'mṛtasrāvoktyā ca

sā'numīyate | brahmagranthipadaṃ brahmarandhraparamiti tu kecit |

prāñcastu puraścaraṇakāmyaprayogayorasaṃsargāgrahādidaṃ

sarvamekaprayogatvena vyācakṣate | tattantrāntarānākalanādupekṣyam || 24

||

atha navabhiḥ ślokairasya prayogasya phalaṃ varṇayati -

cintayennaṣṭahṛdayo grāmyo mūrkho'tipātakī |

śaṭho'pi yaḥ padaṃ spaṣṭamakṣaraṃ vaktumakṣamaḥ || 25 ||

jaḍo mūko'tidurmedhā gataprajño vinaṣṭadhīḥ | so'pi saṃjāyate vāggmī vācaspatirivāparaḥ || 26 ||

naṣṭaṃ kaluṣitaṃ hṛdayaṃ cittaṃ yasya saḥ | tyaktadhairya ityanye |

grāmyo nāgarikacāturyahīnaḥ | atipātakī pātakakṛtapratibandhavān |

jaḍaḥ, alasaḥ | atidurmedhā duḥsādharadhāraṇaḥ | gataprajñaḥ pratimāśūnyaḥ | vinaṣṭadhīrbhrāntabuddhirapyaṃparo vācaspatiriva

vāggmī samyagjāyate || 25 || 26 ||

satpaṇḍitaghaṭāṭopajetā'pratihataprabhaḥ | sattarkapadavākyārthaśabdālaṃkārasāravit || 27 ||

vātāhatasamudrormimālātulyairupanyaset |

sukumāratarasphāravṛttālaṃkārapūrvakam || 28 ||

Page 144: Nityashodashikarnava With Setubandha - Transliteration

padagumphairmahākāvyakartā deveśi jāyate |

satpaṇḍitānāṃ paṇḍitottamadiggajānāṃ ghaṭā samūhastasyā'ṭopo garvastasya jetā hartā |

svayamapratihatā'kuṇṭhitā'mlānā vā prabhā pratibhā mukhaśrīrvā

yasya saḥ | śāstraṃ caturvidhaṃ padaśāstraṃ padārthaśāstraṃ

vākyaśāstraṃ vākyārthaśāstraṃ ceti |

p. 161) anyeṣāṃ śāstrāṇāmihaivāntarbhāva iti tu vṛttacandrodayādau

vivecitamasmābhiḥ | teṣāmiha padavākyārthapadena grahaṇam | teṣāṃ

sattarkatvaṃ viśeṣaṇam | vedāviruddhā bādhitayuktimantīti tadarthaḥ | athavā padavākyapadenaiva teṣāṃ parāmarśaḥ | arthaśabda

uttaratrānvayī, arthālaṃkāraśabdālaṃkārāviti | eteṣāṃ sāraṃ

niṣkarṣaṃ vettīti tathā | satpadaṃ tarkādiṣaṭke kecidanviyanti | tatpakṣe

padavākyātirekeṇa śabdaḥ kīdṛśa iti praśne dhvanyātmakagītarūpa

ityuttaraṃ vācyam | vāteti |

caṇḍavātanirdhūtodadhitaraṅgasamūhatulyaiḥ śabdairupanyaset |

śāstranirmāṇamuktvā kāvyanirmāṇamapyāha sukumāreti |

saukumāryaṃ śabdagato guṇaviśeṣaḥ | vṛttaṃ

gurulaghvānupūrvīviśeṣaḥ | asaṃkārā yamakopamādayaḥ | padānāṃ

gumphairgrathanaviśeṣaiḥ | mahākāvyamiti daśānāṃ

rūpakāṇāmaṣṭādaśānāmuparūpakāṇāṃ

saṃkīrṇādīnāmapyupalakṣaṇam || 27 || 28 ||

vedavedāṅgavedāntasiddhāntajñānapāragaḥ || 29 ||

jyotiḥśāstretihāsādimīmāṃsāsmṛtivākyavit |

purāṇarasavādādigāruḍānekamantravit || 30 ||

pātālaśāstravijñānabhūtatantrārthatattvavit |

vicitracitrakamādiśilpānekavicakṣaṇaḥ || 31 ||

mahāvyākaraṇodāraśabdasaṃskṛtasarvagīḥ | sarvabhāṣārutajñānī samastalipikarmakṛt || 32 ||

nānāśāstrārthaśikṣādivettā bhuvanaviśrutaḥ | sarvavāṅmayavettā ca sarvajño devi jāyate || 33 ||

Page 145: Nityashodashikarnava With Setubandha - Transliteration

vedā ṛgvedādayaḥ karmakāṇḍāḥ | vedāṅgāni

cchandaḥkalpaniruktāni trīṇi | anyeṣāṃ pṛthaggrahaṇāt | vedāntā

upaniṣadaḥ | siddhāntaḥ pañcāmnāyātmakaṃ śāstram | jyotiḥśāstraṃ

gargādyaṣṭādaśasiddhāntarūpam | itihāso bhāratādiḥ | ādinā

rāmāyaṇavāsiṣṭhādikāvyāni | mīmāṃsāḥ pūrvottarabhaktibhedena

tisraḥ | smṛtayo manvādipraṇītāḥ | vākyaṃ vararucikṛtaṃ laukikaṃ vā |

purāṇāni ṣaṭtriṃśat | rasavādaḥ pāradādiviṣayakaḥ | ādinā

carakasuśrutādi |

p. 162) gāruḍamaindrajālam | pātālaśāstraṃ biladvārapraveśaviṣayakam

| citrakarma citralekhaḥ | ādinā gṛhanirmāṇādiviṣayakaṃ

viśvakarmaśāstram |śilpāneketyatra viśeṣaṇasya bāhulakaḥ paranipātaḥ | mahāvyākaraṇaṃ mahābhāṣyādi | sarvabhāṣā mahārāṣṭrādyā

māgadhyādyāśca | rutāni paśupakṣibhāṣāḥ | samastalipayo

yavanānyādayo'ṣṭādaśa lipayaḥ | nānāśāstrāṇi jainabauddhacārvākādīni | tadarthaṃ śikṣādiḥ, adhyāpanodgrāhaṇādiḥ pāṇinyādiśikṣāprātiśākhyādirvā | sarvavāṅmayāni yāvanādīni |

sarvajñastrikālajñaḥ || 29 || 30 || 31 || 32 || 33 ||

vāgbhavasādhanopasaṃhārapūrvakaṃ kāmarājasādhanaṃ

pratijānīte -

evametanmahādevi vāgbhavasya tu sādhanam |

tatastu śṛṇu vakṣyāmi kāmarājasya sādhanam || 34 ||

spaṣṭam || 34 ||

tathā kāmakalārūpā madanāṅkuragocare |

udyadādityabimbābhā samujjvalavapuḥ priye || 35 ||

sphuraddīpaśikhākārā bindudhārāpravarṣiṇīm |

atra prāñcaḥ sārdhaiḥ saptabhiḥ ślokairekaṃ prayogamāhuḥ | anye

tu tathetyekena padenaiva vāgbhavasādhanadharmātideśaṃ

vadantastāvataiva kāmarājasādhanamuktaprāyaṃ manyamānā

itarāṃśasarvamekakāmyaprayogaparatvena yojayanti | vastutastu-ādau

sārdhaślokena puraścaraṇaṃ tataḥ ṣaḍbhiḥ ślokaiḥ kāmyaprayogau dvau

Page 146: Nityashodashikarnava With Setubandha - Transliteration

varṇyete iti yuktam | jñānārṇavaikavākyatvalābhāt |

tadyathā - atha kāmakalāsaktaḥ sādhakaḥ parameśvari |

raktālaṃkārasubhago raktagandhānulepanaḥ ||

raktavastrāvṛtaḥ samyaṅmadhyakāmakalātmanā |

raktapuṣpaiśca vividhaiḥ kuṅkumādibhirarcayet ||

mūlādibrahmarandhrāntaṃ sphuraddīpasvarūpiṇīm |

bandhūkakusumākārakāntibhūṣaṇabhūṣitām ||

ikṣukodaṇḍapuṣpeṣuvaradābhayasatkarām |

p. 163) iti jñānārṇavoktaḥ puraścaryāprakāraḥ | sa evehocyate |

madanāṅkuro gocaro yatra tanmadanāṅkuragocaraṃ kāmabījam | athavā

madanāṅkuraḥ kāmabījam | bījasyāṅkurarūpatvāt | tadviṣaye

kāmakalā'pi tathā vāgīśvarīvatsādhanīyā | sā yathā

svavarṇasamānavasanābharaṇagandhapuṣpanaivedyādibhiḥ sādhitā

tatheyamapi svavarṇānuguṇaireva sādhyeti yāvat |

madanamandirāntarvartimāṃsaviśeṣo madanāṅkura iti prācāṃ

vyākhyānamamūlakatvādanādṛtyam | puraścaraṇe vanitāmūlādhāre

raktadhārāvarṣaṇavibhāvanāyā aprastutatvācca | tantrāntare

prakṛtabījaviṣayakakāmyaprayoge'pi tadanukteśca | prakṛtadevyāśca ko

varṇa ityākāṅkṣāyāmāha - udyadādityeti | bimbaṃ pakvatuṇḍīphalam |

tābhyāṃ sadṛśī | sādṛśyaṃ tu raktimnaiva bimbapadasamabhivyāhārāt

| tenodyadādityabimbamityekamevopamānaṃ manyamānānāṃ

prācāmādityadīpaśikhayoḥ parasparaviruddhatvādubhayatulyatā

kathamityākṣipya tatsamādhānārthaṃ vyavasthādikalpanamapāstam |

sphurantyā mūlādibrahmarandhraparyantaṃ vyāptāyā dīpakalikāyā

ivā'kāro yasyāḥ | antaryāge vibhāvyamānatejastantuvaditi yāvat |

bindoramṛtasya dhārāṃ pravarṣatīti tathā | anayā bhaṅgyā

tantrāntaroktamihaiva sūcitamiti draṣṭavyam || 35 ||

evaṃ siddhamantrasya kāmye viniyogamāha -

samastabhuvanābhogakavalīkṛtajīvitā || 36 ||

mahāsvamahimākrāntisvasthāhaṃkṛtibhūmikā |

Page 147: Nityashodashikarnava With Setubandha - Transliteration

krameṇa tu tato'naṅgaparyantaṃ prollasantyapi || 37 ||

śarīrānaṅgaparyantamekaivamubhayātmikā |

samastabhuvaneṣu trailokya ābhogo vistāraḥ svakīyāraktakāntibharitatā | tādṛśadhyānamiti yāvat | tena kavalīkṛtāni

svavaśe kṛtāni jīvitāni samastaprāṇināṃ yayā sā | tatropapattimāha -

maheti | mahatyā svamahimākrāntyā svīyamahattvavyāptyā svasthāyā

yathāsthānasthitāyā acañcalāyā vā'haṃkṛteḥ parāhaṃtāyā

bhūmikā'dhāraḥ | ayaṃ bhāvaḥ - puraścaraṇadaśāyāṃ

mūlādibrahmaradhrāntaṃ yo dhyātaḥ sāvayavo raktatejastantustanmahasā

sarvaṃ jagadaruṇīkṛtaṃ bhāvayet |

p. 164) tena trailokyaṃ vaśaṃ bhavati | kutaḥ | svavibhutvasya

sarvatrā'krāntyā sarvasyāpi svaśarīratvena

sarvatrāhaṃtābuddherudayena svaśarīrasyeva sarvaśarīrāṇāṃ

svavaśaṃvadatvāvaśyaṃbhāvāt | dhvastāhaṃkṛtīti pāṭhe'haṃkṛtiśabdena tattatprāṇināmahaṃkārā grāhyā na

parāhaṃtā | ahaṃ svatantro nānyādhīna

ityabhimānasyāgalitatvādityarthaḥ | ayaṃ trailokyavaśīkāraphalaka ekaḥ prayogaḥ | tathāca jñānārṇave -

tadīyakāntisindūrabharitaṃ bhuvanatrayam |

cintayetparameśāni trailokyaṃ mohayetkṣaṇāt ||

rājāno vaśamāyānti pannagā rākṣasāḥ surāḥ | kandarpa iva deveśi yoṣitāṃ mānahārakaḥ ||

manasā cintayedyoṣiddāsīva vaśagā bhavet | iti |

atra tadīyetyasya

pūrvopakrāntatejastanturūpadevīsaṃbandhītyarthaḥ | rājāna iti

bhūlokasya pannagā rākṣasā iti pātālasya surā iti svargasyopalakṣaṇaṃ

sattrailokyapadavivaraṇam | kandarpa ityādi cintayedityantena

prayogāntaram |

tasya phalaṃ yoṣidityādinoktam | tatra cintanīyārthasya spaṣṭamakathane'pi

prakṛtatantre tatkathayati - krameṇeti | tuśabdaḥ pūrvaprayogavyāvṛttyarthaḥ | tato

Page 148: Nityashodashikarnava With Setubandha - Transliteration

mūlādhāramārabhyānaṅgaparyantamaśarīrakāmeśvaraśivaparyantaṃ

krameṇa svādhiṣṭānādicakrakrameṇa prollasantyapi prakarṣeṇordhvaṃ

gacchantī punarapi brahmarandhrāccharīrānaṅgaparyantamāyāntī

cintanīyeti | svābhilaṣitāyāḥ striyāḥ śarīre mūlādbrahmarandhrāntaṃ

tasmātpunarmūlāntamevaṃ punaḥ punaryātāyātaṃ kurvatī

kāmakalādevī cintanīyeti yāvat | atra śarīrānaṅgapadena madanaśarīraṃ

śarīravānmadana iti vā pratipādyate | tacca

yonimaṇḍalamevetyetadbalādidaṃ cintanaṃ strīśarīra eveti labhyate |

evaṃprakāreṇaikaiva devī, ubhayātmikā prayogabhedena dvividhā,

cintanīyeti śeṣaḥ | prāñcastu - puraścaraṇaṃ prayogadvayaṃ ca

vivicyājānānā imāñślokānprakārāntareṇa vyācakṣate |

tadvistarabhayādanupayogācca na pradarśitam | asmadukto'rthaḥ kliṣṭo'pi

tantrāntarasaṃvādādādartavya iti || 36 || 37 ||

atha dvitīyaprayogasya phalamāha -

p. 165) tato bhavati deveśi sarvaśṛṅgāramāninām || 38 ||

rāgiṇāṃ sādhako devi bādhako madanādhikaḥ | taddṛṣṭipathagā nārī surī vā'pyathavā'surī || 39 ||

vidyādharī kiṃnarī vā yakṣī nāgāṅganā'thavā |

pracaṇḍatarabhūpālakanyakā siddhakanyakā || 40 ||

jvalanmadanaduḥprekṣyadahanottaptamānasā |

klinnā pracalitāpāṅgā vimūḍhā madavihvalā || 41 ||

niveditātmasarvasvā vaśagā devi jāyate |

kāmabījasya sādhako rāgiṇāṃ saundaryādyabhimānavatāṃ

bādhako bhavati | yato'yaṃ madanādapyadhikaḥ saundaryādiguṇaviśiṣṭaḥ, ata eva surāsurādikanyakāḥ sarvā api

sādhakadhyānopanītamadanajvālāduḥsahadahanātitaptamānasāḥ satyaḥ skhalanena klinnavastrā vimūḍhahṛdayā madavyākulāḥ satyaḥ sarvasvamātmānaṃ ca sādhakāya samarpya dāsībhūya vaśe

tiṣṭhantītyarthaḥ || 38 || 39 || 40 || 41 ||

prayogāntaramāha -

Page 149: Nityashodashikarnava With Setubandha - Transliteration

calajjalendusadṛśī bālārkakiraṇāruṇā || 42 ||

cintitā yoṣitāṃ yonau saṃkṣobhayati tatkṣaṇāt |

cañcalodakāntaḥpratibimbitāraktacandramaṇḍalavadeṣaiva devī

sādhyāyā yonau cintyetyarthaḥ || 42 ||

prayogāntaramāha -

saiva sindūravarṇābhā hṛdaye cintitā satī || 43 ||

saṃmohonmādanāviṣṭacittākarṣakarī smṛtā |

yoṣitāmityanuvartate | (tacca) hṛdaya ityanenānvīyate |

saṃmohonmādanāviṣṭaṃ cittaṃ yasyāstādṛśīṃ kṛtvā tadākarṣiketyarthaḥ || 43 ||

prayogāntaramāha -

niyojitā'thavā mūrdhni varṣantī raktabindubhiḥ || 44 ||

yoṣitāṃ mūrdhni śoṇitabindūnvarṣantī sthiteva

cintitā'pyākarṣaṇakarī bhavati || 44 ||

p. 166) dhāraṇāsaṃprayogeṇa karoti vaśagaṃ jagat |

uktarūpāyā devyā dṛḍhadhyānābhyāsamātreṇāpi

viśvavaśīkāra ityapi prayogāntaram | prāñcastu anenārdhadvayenaikaṃ

prayogaṃ vyācakṣāṇāḥ svamūrdhanyeva sthitāṃ raktabinduvarṣiṇīṃ

dṛḍhaṃ dhyāyedityāhuḥ | tattasyā mūrdhni

smaredvījamitijñānārṇavavirodhādupekṣyam |

atha rahasyataraṃ prayogaṃ vaktuṃ pratijānīte -

athānyaṃ śṛṇu vakṣyāmi prayogaṃ bhuvi durlabham || 45 ||

yena vijñātamātreṇa sādhako madanāyate |

Page 150: Nityashodashikarnava With Setubandha - Transliteration

jñātamātreṇa kimutānuṣṭhitenetyarthaḥ || 45 ||

sundarītāpinyāṃ tṛtīyopaniṣadyuktaṃ kāmakalācakramupadiśati -

kāmasthaṃ kāmamadhyasthaṃ kāmodarapuṭīkṛtam || 46 ||

kāmena kāmayetkāmaṃ kāmaṃ kāmeṣu nikṣipet |

kāmena kāmitaṃ kṛtvā kāmasthaṃ kṣobhayeddhruvam || 47 ||

pañcakāmeśvarīmantre yāni pañca bījāni hṛllekhā kāmabījaṃ

vāgbhavaṃ caturthabāṇaḥ strībījaṃ ceti | teṣāṃ krameṇa saṃjñā

jñānārṇave bālānyāsaprakaraṇe kathitāḥ kāmo manmathaḥ kaṃdarpo

makaradhvajo mīnaketuśceti | dakṣiṇāmūrtisaṃhitāyāṃ tu mīnaketuriti

makaradhvajasyaiva saṃjñāntaram | strībījasya tu mahākāma iti saṃjñā |

asyaiva tantrāntare mohana iti saṃjñā | evaṃ sthite

kāmarājabījasādhanaprakaraṇe paṭhitasya

kāmaṃ manmathamadhyasthaṃ kuryātkaṃdarpaveśmagam |

tatpuṭasthaṃ mīnaketuṃ mahākāme samastakam ||

itisaṃhitāślokasyāyamarthaḥ - pūrvapūrvabījamuttarottarabījenā'veṣṭayediti | idameva ca spaṣṭamuktaṃ

tantrāntare -

kāmaṃ prāṇaṃ prakurvīta manmathaṃ kārayettanum |

kaṃdarpaṃ mandiraṃ kṛtvā dvidhābhūtaṃ ca pārvati ||

makaradhvajaṃ nyaseddevi ṣaṭsthāneṣvasya suvrate |

mohanābhyantare kṛtvā'veṣṭayettasya māyayā || iti ||

p. 167) asyārthaḥ - ādau kāmaṃ hṛllekhābījaṃ vilikhya tadabhito

manmathaṃ klīṃkāraṃ likhet | tathā sati

kāmo'ntaḥsthitatvātprāṇasthānīyo manmathastu

bahiṣṭhatvāccharīrasthānīyo bhavati tatparito dvidhābhūtaṃ

kaṃdarpame(maiṃ)kāraṃ likhet | aiṃkārasya trikoṇākāratvena

taddvaiguṇye ṣaṭkoṇatā phalati | tataśca manmathaṃ garbhe saṃsthāpya

ṣaṭkoṇaṃ likhediti sidhyati | tadidaṃ prāṇino mandirasthānīyaṃ bhavati |

tato'sya ṣaṭkoṇeṣu makaradhvajaṃ brūṃ(blūṃ)bījaṃ ṣaḍvāraṃ likhet

Page 151: Nityashodashikarnava With Setubandha - Transliteration

| tacca vacanāntarātkoṇānāṃ garbha eva lekhyaṃ na bahirbhāge | tadidaṃ

sarvaṃ mohanasya strīmitibījasyābhyantare kuryāt |

strībījābhyantare'pīkārīyarekhādvayamadhya eva lekhyamityata uktaṃ

tasya māyayā'veṣṭayediti | kecittu - etadbahirmāyayā'dhyuṣṭavāraṃ

veṣṭayediti vyākhyan | tatra pramāṇaṃ mṛgyam |

saubhāgyaratnākarakārāstu - atra pañcamakūṭākṣaralekhane

tadakṣaravahnisthānagaṃ sakalayantraṃ yathā bhavati tathā

gurumukhādvijñāya samālekhyamiti tu saṃpradāyarahasyamityāhuḥ | tenaiteṣāṃ pakṣe takārarephamadhyāvakāśa eva makaradhvajāntaṃ

samastayantraṃ lekhyaṃ bhavati | jñānārṇave tu viśeṣaḥ kāmarājakūṭasādhanaṃ prastutya

etatkāmakalādhyānātpañca kāmā varānane |

mohayanti jagatsarvaṃ prayogaṃ śṛṇu pārvati ||

pūrvoktāḥ kāmā deveśi jñātavyāḥ pañcasaṃjñakāḥ | vidarbhyā'dyena kāmena manmathāntargataṃ kuru ||

kaṃdarpasaṃpuṭaṃ kṛtvā koṇagarbhagataṃ tataḥ | makaradhvajasaṃjñārṇaṃ sarvametadvarānane ||

mīnaketugataṃ kuryānmohayejjagatīmimām |

trailokyamohano nāma prayogo'yaṃ prakīrtitaḥ || iti |

atra prathamikakāmabījena yo vidarbha uktaḥ sa yadyadi vidarbho

dvyantaraḥ prokta itilakṣaṇalakṣito dvitīyapaṭale kathitastathā'pi prakṛte

mamāmukaṃ vaśaṃ kurvitivākyasyaiva bhuvaneśvarīgarbhe lekhanamiti

saṃpradāya iti dhvanitaṃ ratnākare | tallekhane tu yadyapi catvāraḥ pakṣāḥ puraścaraṇakaustubhe paramagurucaraṇaiḥ prapañcitā stathā'pi

p. 168) pakṣadvaya eva te paryavasyantīti nirūpitaṃ tṛcabhāskare'smābhiḥ | evaṃ ca bahutantrasaṃmataitadyantraparatvenaiva mūlastho

granthasaṃdarbho yojanīyaḥ | yathā, kāmena kāmanayopalakṣitaḥ sādhako

yaṃ kāmaṃ kāmanīyaṃ devadattādikaṃ kāmayedvaśīkartumicchettaṃ

kāmaṃ sādhyaṃ kāmasthaṃ kuryāt | pañcasu kāmeṣu

pramamopasthitahṛllekhāgarbha uktānyatararītyā likhet | tatastaṃ

hṛllekhārṇaṃ dvitīyasya kāmasya manmathabījasya madhyasthaṃ kuryāt |

atha taṃ manmathārṇaṃ tṛtīyakāmayoḥ kaṃdarpayoḥ

Page 152: Nityashodashikarnava With Setubandha - Transliteration

ṣaṭkoṇatāmāpannayorudare garbhe puṭīkṛtaṃ saṃpuṭitaṃ kuryāt |

tatastasya kaṃdarpasya kāmeṣu madanamandireṣu ṣaṭsu yoniṣu caturthaṃ

kāmaṃ makaradhvajaṃ nikṣipet | tatastaṃ ṣaṭkoṇaṃ kāmena mīnaketunā

pañcamabījena kāmitaṃ veṣṭitaṃ kuryāt | srakcandanādīnāṃ hi

kāmanāgarbhe'vasthānamevecchāviṣayatvamataḥ kāmitapadasya

veṣṭitamityartho yujyate | evaṃ kṛtvā sādhakaḥ kāmasthaṃ

prathamaikāmāntarlikhitaṃ sādhyaṃ dhruvaṃ niścalamapi

kṣobhayedvaśayediti | atra pañcānāmapi kāmānāṃ

viśeṣasaṃjñāntarasattve'pi yaḥ sāmānyasaṃjñayaiva durbodho

vyavahāraḥ sa punarasya yantrasya ka idaṃ kasmā

adāditiśrutigamyatādhvananena tasyā arthavivaraṇārthaḥ| idaṃ

sādhyatvenābhimataṃ vastu kaḥ kasmā adāditi praśnaḥ | kāmaḥ kāmāya, prathamakāmo dvitīyakāmāyādādityuttaram | hrīṃbīje sthitaṃ

sādhyaṃ klīṃbīje sthitaṃ bhavatīti yāvat | kāmo dātā, ayaṃ kāmaḥ svayamapyasmai dattavān | kāmaḥ pratigrahītā, taddattamidaṃ

tṛtīyakāmastrikoṇarūpaḥ svayameva svasya pratikūlo bhūtvā gṛhītavān |

pratyagagrasya prāgagratvameva prātikūlyam | eko'pyaiṃkāro dvidhā

bhūtvā prātikūlyaṃ cāvalambya ṣaṭkoṇo bhūtvā svagarbhe

sarvamasthāpayaditi yāvat | kāmaṃ samudramāviśa |

bahukoṇatvāttṛtīyakāma eva samudraḥ | tadantaḥ praviśeti caturthaṃ

kāmaṃ prati vakṣyamāṇasaṃbodhanapūrvakamuktiḥ | kāmena tvā

pratigṛhṇāmi kāmaitatte | he kāma blūṃkāra, etatte kṛtyam |

yatsamudramāviśyātvamapi bahurūpaḥ samudra evājāyathāḥ | naiva hi

kāmasyānto'sti na samudrasyeti śrutyantarāt | ataḥ samudre maryādāyā

āvaśyakatvāttvāmahaṃ kāmena strīṃbījena pratibadhnāmi | eṣā te

kāma dakṣiṇā, he kāma kāmuka sādhaka, eṣā, etadyantreṇa sādhitā

strīvyaktirvā tava dakṣiṇā'nu

p. 169) kūlā'stvitiśrutyarthāt | kecittu kāmaṃ sādhyaṃ kāmasthaṃ

mūlādhārasthaṃ vibhāvya tataḥ kāmamadhyasthaṃ svādhiṣṭhānasthaṃ

vibhāvya paścātkāmodareṇa maṇipūrodareṇa puṭitaṃ vicintya tadanu

kāmenānāhatena veṣṭitaṃ kāmayeccintayet | tataḥ kāmeṣu

kaṇṭhavadanabhrūmadhyalalāṭabrahmarandhreṣu kāmaṃ yathecchaṃ

sādhyaṃ krameṇa nikṣiptaṃ vibhāvayet | iti navasu sthaleṣu

sādhyavibhāvanamekaḥ prayogaḥ | prayogāntaramāha-kāmena kāmitamiti

| kāmena svecchayoktanavakānyatamasthale kāmitaṃ cintitaṃ kṛtvā kāmasthaṃ svecchāviṣayaṃ kṣobhayedityartha ityāhuḥ | pare tu kāmaṃ

hsīṃkāraṃ mūlādhāre brahmarandhre ca saṃcintyādhasthena

Page 153: Nityashodashikarnava With Setubandha - Transliteration

jvālābhirdahyamānaṃ sādhyamuparisthenāmṛtadhārābhiḥ plāvyamānaṃ cintayet | evameva manmathakaṃdarpābhyāṃ pratyekaṃ

dahyamānaṃ plāvyamānaṃ ca cintayet | so'yaṃ

kāmasthamityādipadatrayasyārthaḥ | kāmena kāmayetkāmam |

pūrvoktabījatrayeṇa sādhyamuktarītyā vaśayet | kāmaṃ kāmeṣu

vikṣipet | makaradhvajaṃ ṣaḍādhāreṣvapi nikṣipya dahanāplāvane kuryāt

| mīnaketunā'nāhata eva sādhyaṃ veṣṭitaṃ kṛtvā kāmasthamiṣayaṃ

kṣobhayedityartha iti vadanti | tadubhayaṃ śiṣyapratāraṇamātramiti

manīṣiṇa eva jānantu | anye tu - kāmarājakūṭasādhanaprakaraṇe

pāṭhālliṅgādanyatra kāmapadaiḥ prakṛtavidyādvitīyakūṭameva

grāhyamityāhuḥ | tatpūrvopadarśitaspaṣṭatarajñānārṇavavacanavirodhādanādeyam |

śrutivirodho'pi yathā - athātaḥ kāmakalācakraṃ vyākhyāsyāmo hrīṃ

klīṃ aiṃ blūṃ strīṃ ete pañca kāmāḥ sarvacakraṃ vyāpya vartante

madhyamaṃ kāmaṃ sarvāvasāne saṃpuṭīkṛtya blūṃkāreṇa vyāptaṃ

saṃpuṭaṣaṭcakraṃ kṛtvā'dimadvayena madhyavartinaṃ sādhyaṃ

baddhvā bhūrje yajati taccakraṃ yo vetti sa sakalalokaṃ karṣati sa

sarvaviṣaṃ stambhayati nīlīyutaṃ ca śatrūnmārayati gatiṃ stambhayati

lākṣāyutaṃ kṛtvā sakalalokaṃ vaśī karotīti | tataśca mūle kṣobhayediti

padamākarṣaṇādiphalopalakṣaṇaṃ vyākhyeyam || 46 || 47 ||

kāmarājabījasādhanopasaṃhārapūrvakaṃ śaktibījasādhanaṃ

pratijānīte -

etaddhi devadeveśi kāmarājasya sādhanam |

pravakṣyāmi samāsena śaktibījasya sādhanam || 48 ||

spaṣṭam || 48 ||

p. 170) vāgbhavādisādhana iva śaktisādhane

rūpādikṛtaviśeṣābhāvānmantrasādhanasāmānyaprakāra evāsyāḥ sādhane prakāra ityabhipretya puraścaraṇe dhyeyadevyā icchāśakteḥ svarūpaniṣkarṣamātramāha -

śaktibījasvarūpā tu sṛṣṭvā saṃharate yadā |

tripurasundari sarvaṃ jagatsṛṣṭvā paripālya saṃhāronmukhī yadā

bhavati tadā tādṛśasaṃjihīrṣāṃ pravṛttinimittīkṛtya

Page 154: Nityashodashikarnava With Setubandha - Transliteration

śaktibījapadavācyatāṃ saiva pratipadyata ityarthaḥ | puraścaraṇakāle'syā dhyānamuktaṃ jñānārṇave -

sṛṣṭisaṃhāraparyantaṃ śarīre cintayetparām |

sravatpīyuṣadhārābhirvarṣantīṃ viṣahāriṇīm ||

hemaprabhābhāsamānāṃ vidyunnikarasuprabhām |

sphuraccandrakalāpūrṇaṃ kalaśaṃ varadābhaye ||

jñānamudrāṃ ca dadhatīṃ sākṣādamṛtarūpiṇīm | iti |

atra tantre kūṭatraye'pi dhyānānuktiruktadhyānamātreṇa nirvāhaṃ

dhvanayati |

evaṃ puraścaraṇamuktvā siddhamantrasya kāmyaprayogamāha -

sṛṣṭisaṃhāraparyantaṃ śarīre paricintayet || 49 ||

kulapadmādakulapadmaparyantaṃ kuṇḍalinyāḥ prayāṇaṃ sṛṣṭiḥ | akulapadmātkulapadmaparyantaṃ parāvartanaṃ saṃhāraḥ | tayoravadhiṃ

svaśarīre cintayet || 49 ||

etasya phalamāha tribhiḥ -

tato bhavati deveśi vainateya ivāparaḥ | nāgānāṃ darśanādeva jaḍīkaraṇakārakaḥ || 50 ||

dehināmamṛtāsāradhīradhārādharopamaḥ | sthirakṛtrimaśaṅkādiviṣopaviṣanāśanaḥ || 51 ||

duṣṭavyādhigrahānīkaḍākinīrūpikāgaṇaiḥ | bhūtapretapiśācādyaistrinetra iva dṛśyate || 52 ||

jaṅgamaviṣavatsthāvarādīnyapi haratītyāha - sthireti | sthiraṃ

kākolādi,

p. 171) kṛtrimaṃ dravyayogodbhavaṃ, śaṅkā mayedaṃ bhakṣitamiti

bhramaḥ | tasyāpyupadravakāritvādviṣatvam | nāgādiviṣāṇi

Page 155: Nityashodashikarnava With Setubandha - Transliteration

mahāviṣāṇi, kṛmyantarabhavānyupaviṣāṇi | trinetra iveti tu

parikarāṅkurālaṃkāreṇa pralayakālāgnisāhityābhiprāyagarbhaṃ

sattannāṃśakatvaṃ dhvanayati | sugamamanyat || 50 || 51 || 52 ||

atha kūṭatrayasādhyaṃ prayogamāha -

athavā yena vidyeyaṃ paripūrṇā vicintyate |

janmamaṇḍalahṛtpadmamukhamaṇḍalamadhyagā || 53 ||

kevalaiva maheśāni padmarāgasamaprabhā |

tasyāṣṭaguṇamaiśvaryamacirātsaṃpravartate || 54 ||

kūṭatrayasya prātisvikasādhanottaraṃ kriyamāṇāḥ pūrvoktāḥ prayogā ekaikakūṭenaiva bhavanti | ayaṃ tu prayogastrayāṇāṃ

kūṭānāṃ melanena bhavati | ata eva caikaikakūṭasyoktarītyā pratyekaṃ

kṛtapuraścaraṇatrayasyaivātrādhikāraḥ | na punaḥ saṃpūrṇavidyāpuraścaraṇottaramevātrādhikāra iti bhramitavyam |

tathātva uttarapaṭala eva tatpuraścaraṇasya kathanīyatāpatteḥ | ata

evātrāthavetyuktiḥ kevalaivetyuktiśca saṃgacchate | paripūrṇā vidyetyuktistu kūṭatrayasamuccaye satyarthātparipūrṇaiva

bhavatītyāśayeneti jñeyam | ata evārṇave'tha trikūṭā saṃpūrṇetyatra

trikūṭeti viśeṣaṇamuktārthadyotakaṃ satsārthakam | etena pañcamapaṭale

vaktuṃ yogyo'pi prasaṅgātsvatantratvāccehaiva paraśivenokta iti

samādhānamapāstam | athaveti | pratyekaṃ kūṭatrayaṃ sādhitavatā

pratyekaṃ voktarītyā kūṭāni kāmanāyāṃ viniyojanīyāni

vakṣyamāṇarītyā samuccityaiva vā viniyojyānītyarthaḥ | paripūrṇā parasparasamuccitakūṭatrayā | janmamaṇḍalaṃ mūlādhārapadmam |

hṛtpadmamanāhatapadmam | mukhamaṇḍalamadhyamājñāpadmam | etāni

trīṇi sthānāni gachatīti tathā | triṣu sthaleṣu krameṇa trīṇi kūṭāni

padmarāgaprabhāṇyeva cintanīyānītyarthaḥ | paraṃ tu

pūrvakūṭasādhanānantaraṃ sma(sva)sthanā(lā)vadhi spaṣṭaṃ

cintanīyam | tṛtīyaṃ tu brahmarandhrāvadhi |

p. 172) ata eva jñānārṇave

pratyekakūṭamuttarottarakūṭasādhanānantaraṃ smaryate -

atha trikūṭā saṃpūrṇā mahātripurasundarī |

cintitā sādhakasyā'śu trailokyavaśakāriṇī ||

Page 156: Nityashodashikarnava With Setubandha - Transliteration

krameṇa nābhihṛdvaktramaṇḍalasthā'ruṇaprabhā |

padmarāgamaṇisvacchā cintanātsuravandite ||

tasyāṣṭaguṇamaiśvaryaṃ saubhāgyaṃ ca prajāyate || iti |

atha nābhimaṇḍale vāgbhavacintanoktiruktarītyā

mūlādhāracintanoktyā na virudhyate | idaṃ ca

ṛjuvimarśinyanusāreṇoktam | artharatnāvalyāṃ tu mūle'pi

nābhimaṇḍaletyeva pāṭha ādṛtaḥ | kevalaiveti pūrṇavidyāpuraścaraṇaṃ

vakṣyamāṇaṃ vinaivetyarthaḥ | aṣṭaguṇamaṇimādivaśitvāntam | ye tu

kūṭatrayasya cintane rūpabhedamāhuste tantrāntarāvirodhe'pi

prakṛtaprayoge tathātve mānābhāvādupekṣyāḥ || 53 || 54 ||

atha trikūṭābījāni pratyekaṃ sādhitavatāmatisulabhasādhyāni

katicitphalāni pañcabhirāha-

manasā saṃsmaratyasyā yadi nāmāpi sādhakaḥ | tadaiva mātṛkācakre vidito bhavati priye || 55 ||

yadaiva japate vidyāṃ mahātripurasundarīm |

tadaiva mātṛcakrājñā saṃkrāmatyasya vigrahe || 56 ||

sarvāsāṃ sarvasaṃsthānāṃ yoginīnāṃ bhavetpriyaḥ | putravatparameśāni dhyānādeva hi sādhakaḥ || 57 ||

yadā tu parameśāni paripūrṇāṃ prapūjayet |

prayacchanti tadaivāsya khecarīṃ siddhimuttamām || 58 ||

catuḥṣaṣṭiryataḥ koṭyo yoginīnāṃ mahaujasām |

cakrametatsamāśritya saṃsthitā vīravandite || 59 ||

etannāmno mānasasmaraṇamātreṇa

mātṛkācakrasārasvatasamūhaviṣaye vidito

p. 173) jñānavān | atha vā mātṝṇāṃ maṇḍale prasiddha ityarthaḥ | asyā

japamātreṇa mātṝṇāmājñā sādhake saṃkrāmati | ājñā kaleti kecit |

Page 157: Nityashodashikarnava With Setubandha - Transliteration

mantrasiddhirityanye | mātṝṇāmājñā yathā lokeṣvapratihatā

tatha'syāpītyapare | vastutastu - jñānārṇave dīkṣāprakaraṇe -

dṛṣṭyā'valokayettaṃ tu dṛṣṭyā dṛṣṭiṃ pramelayet |

ājñāsaṃkramaṇaṃ kuryādyāvanniścalatā bhavet ||

ityatroktamājñāsaṃkramaṇanāmakaṃ yadguroḥ kṛtyaṃ tanmātara

eva svayaṃ kurvantītyarthaḥ | śrīguruḥ śiṣyadṛṣṭyantaḥ svadṛṣṭyā paśyanyogamahimnā svatanoḥ sakāśātsvacaitanyaṃ svanetradvārā

bahirniṣkāśya śiṣyanetradvārā taccaitanyarūpaḥ svayaṃ śiṣyasya mano

vedhayet | tadidamājñāsaṃkramaṇaṃ gurumukhaikavedyaṃ rahasyam |

asyā dhyānamātrātsarvāsāṃ yoginīnāmasminputravātsalyaṃ bhavati |

sarvasaṃsthānāṃ bhūjalākāśapātālādinivāsinīnām |

asyāścakrapūjanamātreṇa khecarīsiddhiḥ | paripūrṇāṃ

prapūjayedityanena tatpratimāyāḥ pūjā mā prasāṅkṣīdata āha-

catuḥṣaṣṭiriti | ekaikamiti śeṣaḥ | trailokyamohanādisarvānandamayāntacakranavake praticakraṃ catuḥṣaṣṭiḥ koṭyo yoginyaḥ santītyarthasya tantrarāje spaṣṭatvāt || 55 || 56 || 57 || 58 || 59

||

īdṛśasyaiva prayogāntaramāha -

ādau saṃbandhini pade madhye bījāṣṭakaṃ bahiḥ | kalāṃ dhyātvā'ṅganāraṅge jāyate'naṅgavatpriyaḥ || 60 ||

atra yadyapyādimadhyānteṣu vyavasthayā kiṃcidbidhīyata iti

vākyacchāyayā bhāsate tathā'pi vṛddhairanyathā vyākhyātam | ādau

saṃbandhini pade prathamaniṣpanne cakre navayonicakra iti yāvat |

śrīcakralekhanāvasare tāvata evā'dau niṣpannatvāt | madhye bindusthāne |

kalāṃ kāmakalām | bahiraṣṭayoniṣu bījāṣṭakaṃ

vaśinyādibījāṣṭakaṃ cetyevamaṅganāyā raṅge yonimadhye vicintya

svayaṃ tasyā anaṅgavatpriyo bhavatītyarthaḥ | jñānārṇave tvatraiva

śloke kāmarāja ivāpara iti caturthaścaraṇaḥ paṭhyata ityeva viśeṣaḥ | atra

binducintanaṃ nāsti | kāmakalayā tasyāpoditatvāt || 60 ||

p. 174) evaṃ kaṇṭharaveṇoktānekādaśa praśnānsamādhāya cakāreṇa

kroḍīkṛtānanyānpraśnānsamādhatte -

Page 158: Nityashodashikarnava With Setubandha - Transliteration

karaśuddhyādividyānāmekaikaṃ parameśvari |

rudrayāmalatantre tu karma proktaṃ mayā purā || 61 ||

pūrvamasminneva tantra uddhṛtānāmapi karaśuddhyādividyānāṃ

puraścaraṇaṃ kāmyakarmāṇi ca nātra kathanīyāni | asya tantrasya

pradhānavidyārthameva pravṛtteḥ | anyāsāmuddhāramātraṃ

tvāvaśyakaṃ tāsāmihāṅgatvena viniyogāt | rudrayāmalatantrasya tu

bahudevatāviṣayakatvāttatraivaitāsāṃ vidyānāṃ sādhanādikaṃ karma

mayā pratyekaṃ puraiva kathitaṃ tāvanmātropāsakaistadeva tantraṃ

draṣṭavyamiti bhāvaḥ | ekaikapadaṃ pratyekārthakam |

rudrayāmaloktastāsāṃ sādhanaprakāraḥ sundaryupāstāvanupayuktatvādvistṛtatvāccātmābhirapi neha pradarśitaḥ || 61 ||

atha śivaśaktyorāyudhabījānyuddidhīrṣustatprabhāvaṃ varṇayati -

mādanairmadano bhūtvā pāśāṅkuśadhanuḥśaraiḥ | kṣobhayetsvargabhūrlokapātālatalayoṣitaḥ || 62 ||

tathaiva śāktairdeveśi tripurīkṛtavigrahaḥ | sādhayetsiddhagandharvadevavidyādharānapi || 63 ||

madanaḥ śivakāmeśvaraḥ | tatsaṃbandhibhirmādanaiḥ | śaktistripurasundarī tatsaṃbandhibhiḥ śāktaiḥ | śaivāyudhamantrasādhanātstriyo vaśyā bhavanti |

śāktāyudhamantrasādhanātpuruṣā iti bhāvaḥ || 62 || 63 ||

tatra śāktā mahāvajraprastāre janitāḥ śarāḥ | mādanāstvādiparataḥ sarvādhastānniyojitāḥ || 64 ||

mahāvajraprastāranāmā tantraviśeṣaḥ | tasmiṃstantre,

sarvādhastātsarvamantroddhārānte, ādiparataḥ śāktā mādanāśca

śarā janitāḥ | ādau śaktibāṇabījānyuddhṛtya

paścācchivabāṇabījānyuddhṛtānītyartha iti prāñco vyācakṣate |

vastutastu-prakṛtatantra ādicatuḥśatītaḥ parā yā catuḥśatī tasyāṃ

sarvānte śāktāḥ śarā uddhṛtā ityarthaḥ | uttaratantrānta uddhariṣyanta iti

yāvat |

Page 159: Nityashodashikarnava With Setubandha - Transliteration

p. 175) mādanāstu tantrāntara uddhṛtāstatraiva draṣṭavyā iti vyākhyātuṃ

yuktam | uttaratantrānte śaktibāṇabījānāmuddhāradarśanāt | tantrāntare

taduddhāro yathā -

thāntadvayaṃ samālikhya vahnisaṃsthaṃ krameṇa tu |

mukhavṛttena netreṇa bindunoparibhūṣitam ||

bāṇadvayamidaṃ proktaṃ mādanaṃ bhūmisaṃsthitam |

caturthasvarabindvāḍhyaṃ nādarūpaṃ varānane |

phāntaṃ śakreṇa saṃyuktaṃ vāmakarṇavibhūṣitam ||

bindunādasamāyuktaṃ sargavāṃścandramāḥ priye |

pañca bāṇānimānviddhi nāmāni śṛṇu pārvati ||

kṣobhaṇo drāvaṇo devi tathā'karṣaṇasaṃjñakaḥ | vaśyonmādau krameṇaiva nāmāni parameśvari || iti |

asyārthaḥ - thānto dakārastaddvayaṃ vahnisaṃsthaṃ

rephārūḍhaṃ kṛtvā tayorādyaṃ mukhavṛttenā'kāreṇa dvitīyaṃ tu

netreṇa vāmanetreṇa dīrghekāreṇa yojayitvā sabindukau kuryāt | drāṃ

drīmiti siddhaṃ bījadvayam | mādanaṃ kakāro bhūmisaṃsthitaṃ

lakārārūḍhaṃ turyasvarabindunādairyutaṃ klīm | phāntaṃ bakāraḥ | śakreṇa lakāreṇa vāmakarṇena ṣaṣṭhasvareṇa bindunādābhyāṃ ca

yuktaṃ blūm | candramāḥ sakāraḥ sargavānvisargasahitaḥ saḥ | evaṃ

pañca bījāni || 64 ||

śivaśaktyoḥ pāśabīje uddharati -

ādyantago mahāpāśaḥ pauruṣeyaḥ prakīrtitaḥ | rudraśaktiḥ kuṇḍalākhyā māyā strīpāśa ucyate || 65 ||

ādirmātṛkāprathamo'kārastasyāntaga ākāraḥ pauruṣeyaḥ puruṣasaṃbandhī mahāpāśaḥ | binduyogaprāptistu pūrvamevoktā na

vismartavyā | rudraḥ śiva eva śaktiḥ sāmarthyaṃ yasya sa hakāra iti kecit |

rudre śaktiryasya varṇasya sa rudravācako hakāra iti yuktam |

kuṇḍalavānkuṇḍalaḥ | matvarthīyo'cpratyayaḥ | tena kuṇḍalī sarpa

ityarthaḥ | tasyākhyā yasya tādṛśo bhujaṃgeśo bhujaṃgeśo rephaḥ | śrīkaṇṭhādinyāse hi rephasthāne bhujaṃgeśo nyasyate | tena

Page 160: Nityashodashikarnava With Setubandha - Transliteration

kuṇḍalākhyaśabdena

p. 176) repho gṛhyate | māyā, īkāraḥ | tena bhuvaneśvarībījameva

strīpāśa ityartha iti prāñcaḥ | vastutastu - māyāpadenaiva

saṃpūrṇabījasya lābhasaṃbhavānneyaṃ kusṛṣṭhiryuktā |

kuṇḍalākhyetistrīliṅgānupaṣattiśca syāt | ato rudrasyaivāparā śaktiḥ kuṇḍalinītyucyata | tadabhinneti māyāyāḥ stutiḥ | athavā kuṇḍalaṃ

dūrīkaraṇam | saṃhāra iti yāvat | viṣamā kuṇḍalanāmivāpitā | tadā

vidhiḥ kuṇḍalanāṃ vidhorapīti prayogāt | tena śivaniṣṭhā saṃhārākhyā śaktirityarthaḥ hṛñharaṇa iti dhātoreva

hrīṃbījaniṣpatteriti || 65 ||

cāpāṅkuśāvuddharati -

turīyamaruṇāvarge dvitīyamapi pārvati |

puṃstrīkodaṇḍayugalaṃ kāmo'gnirvyāpako'ṅkuśaḥ || 66 ||

vaśinyādyaṣṭake'ruṇāvargastavargaḥ | tatra caturthamakṣaraṃ

dhaṃ śivadhanuḥ | dvitīyaṃ thaṃ śaktidhanuḥ | kāmaḥ kakāraḥ | agnī

rephaḥ | vyāpakastrayodaśasvaraḥ saṃpradāyādbinduścetyartha iti

prāñcaḥ | atra vyāpakaśabdasya trayodaśasvarabodhakatve kośo mṛgyaḥ | vastutastu - praṇavādhikāre sarvabījotpādakaṃ ceti

nandanīyamātṛkākośadarśanātpraṇava eveha

sarvotpādakatvādvyāpakaśabdena parāmṛśyate | tena bindvarthaṃ

saṃpradāyo'pi na prārthanīya iti | ekameva cedamaṅkuśabījaṃ

strīpuṃsayorubhayorapi viśeṣānukteriti prāmāṇikāḥ | tena

ṣaṣṭhasvaratrayodaśasvarabhedenātrāpi dvaividhyaṃ

vadanvidyānandanāthaḥ kiṃmūlaka iti vicāryam || 66 ||

athā'yudhabījavanmudrāṇāmapi bījāni kuto

noddhṛtānītyāśaṅkyā'ha -

mudrā yāstripurāyāstu devi siddhyaṣṭakānvitāḥ | tā eva sarvacakreṣu pūjākāle pradarśayet || 67 ||

tripurāsaṃbandhinyo yā mudrāstāḥ svarūpeṇaiva

siddhyaṣṭakapradā na punarmantrasādhanādisāpekṣatayā | ataḥ pūjākāle praticakraṃ tā eva pradarśayet | evakāreṇa

Page 161: Nityashodashikarnava With Setubandha - Transliteration

mantrānāvaśyakatvadhvananādamantrakameva pradarśayedityarthaḥ | kecittu-mudrāpradarśanavidhimātrametaditi vyācakṣāṇā mantrarāhityasāhityayorudāsīna evāyaṃ śloka iti manyante | pare tu

siddhayo'ṇimādidaśakam | aṣṭakaṃ brāhmyādyaṣṭakam |

ābhyāmanvitā ityanena tatpūjanottarakāla ucyate | prapūjayedityeva tu

pāṭhaḥ |

p. 177) tena kālaviśiṣṭamudrāpūjāvidhirevāyamityāhuḥ | paraṃ tu

prakṛtapaṭale mantrasādhanakathanaprakaraṇe

mudrādarśanapūjanavidhyorasaṃgatatvasya kaḥ parihāra iti vicāryam |

siddhyaṣṭakānvitā ityanena kālabodhanaṃ kliṣṭaṃ ca | prathamapaṭalānte

mudrāpradarśanasyāṣṭamapaṭalānte tatpūjanasya ca kathanātpunaruktaṃ

ca || 67 ||

nanu karaśuddhyādividyānāṃ sādhanādiprakārastantrāntara

ivehāpi kuto na varṇyata ityata āha -

ataḥ pradhānavidheyaṃ tripurā parameśvarī |

naitasyāḥ sadṛśī kācidvidyā deveśi vidyate || 68 ||

ata iti nirdhāraṇaṣaṣṭhyāstasiḥ | etattantra uddhṛtānāmāsāṃ

vidyānāṃ madhya iyaṃ tripurā pradhānavidyā | anyā aṅgabhūtāḥ | tena

pradhānavidyopāstiprakaraṇe'ṅgavidyopāstikathanasyāsaṃgatatvāpattest

ā iha na varṇitā iti bhāvaḥ | na kevalamiyamāsveva pradhānā, api tu

sarvamantreṣvapītyāha - naitasyā iti || 68 ||

ata eva harismarayoretadupāstikṛtameva

mohinīrūpadhāraṇakartṛtvādirūpaṃ māhātmyaṃ

brahmāṇḍapurāṇakālikāpurāṇayoḥ krameṇa smaryata ityāha -

etāmeva purā'rādhya vidyāṃ trailokyamohinīm |

trailokyamohanaṃ rūpamakārṣīdbhagavānhariḥ || 69 ||

kāmadevo'pi deveśi mahātripurasundarīm |

samārādhyābhavalloke sarvasaubhāgyasundaraḥ || 70 ||

Page 162: Nityashodashikarnava With Setubandha - Transliteration

etacchralokadvayavivaraṇapara eva bhagavatpādaiḥ saundaryalaharyāṃ

haristvāmārādhya praṇatajanasaubhāgyajananīmiti śloka uktaḥ | uktaṃ ca

jñānārṇave -

etāmārādhya deveśi kāmaḥ saubhāgyasundaraḥ | hariśca parameśāni tripurārādhanātpriye |

trailokyamohano bhūtvā sthitikartā'bhavatsadā |

etatsamārādhanāttu brahmā sṛṣṭikaro'bhavat ||

candrasūryau varārohe sṛṣṭisaṃhārakārakau || iti || 69 || 70 ||

p. 178) etasyā vidyāyā atyuttamatvādevātyuttamo'pyahamasyā

upāsako'smītyāha -

mayā'pyetadvratasthena kriyate'dyāpi suvrate |

japyaṃ trisaṃdhyametasyāstadetatpadasiddhaye || 71 ||

trisaṃdhyaṃ saṃdhyāvandanākhyakarmatrayakāle | etadvratasthena

pratyakṣaparidṛśyamānasnānādiniyamayuktena mayā'pi

karmapāśavinirmuktenāpi lokasaṃgrahārthaṃ japyaṃ kriyate'to'nyena

karmapāśabaddhena lokenedṛśavratagrahaṇapūrvakaṃ

saṃdhyāvandanādikarmāṇi japaviśiṣṭāni yāvajjīvaṃ kartavyāni |

tadbrahmarūpaṃ yadetatpadaṃ madabhinnaṃ sthānaṃ tasya siddhaye

prāptyartham | asmiṃstantre'yameva snānasaṃdhyādikarmavidhiḥ | taditikartavyatā tu kalpasūtrādgrāhyetyuktaṃ prāk || 71 ||

idānīṃ cakrarājasyārcanabhedānphalasahitānāha -

madhyaprapūjanāddevi vākpatirjāyate naraḥ | tathaivāparakaṃdarpo bāhyamadhyāntapūjanāt || 72 ||

sarveṇa sarvadā sarvadevīyuktena pārvati |

sādhayetkhecarīṃ siddhimaṇimādiguṇānvitām || 73 ||

iti śrīnityāṣoḍaśikārṇavasya caturthaḥ paṭalaḥ |

tantrarāje hi pūjābhedaḥ pañcavidha uktaḥ -

Page 163: Nityashodashikarnava With Setubandha - Transliteration

pūjāviśeṣāndeveśi śṛṇu nityakramoditān |

aśaktānāṃ tu vistāre tathā'patsu ca śasyate ||

anyathā'narthakādi syātsaṃkocārcanamīśvari |

hetibhirmadhyamādyaṃ syāddvitīyaṃ navayoniṣu ||

caturdaśārānmadhyāntā caturthaṃ proktarūpataḥ | pañcamaṃ sarvaduḥkhārtināśanaṃ vāñchitapradam |

tatprakāraṃ tu deveśi kurukullārcane śṛṇu ||

iti pañcaprakārā'rcā proktā sarvārthasiddhidā || iti |

p. 179) āyudhādibindvantā 1 vaśinyādibindvantā 2

caturdaśārādibindvantā 3 bhūgṛhādibindvantā ceti caturvidhā pūjā |

pañcamī pūjā tu kurukullāpaṭale vakṣyate | sā ca

bhūgṛhāṣṭadalanavayonipūjārūpā | āsvekā saṃpūrṇaiva |

anyāścatasraḥ saṃkṣiptāḥ | vistṛtapūjāsamarthasya saṃkṣiptārcanena na

phalaṃ pratyutānarthāyeti samudāyārthaḥ | evaṃ sati mūle vidhīyamāne

madhyacakrārcanabāhyamadhyārcanasarvārcanabhedena traividhye

madhyārcanapadenā'yudhārcanaṃ navayonyarcanaṃ vā pratipādyata iti

vyākhyātuṃ yuktam | tena yadṛjuvimarśinyāmuktaṃ

trikoṇabindugatadevatācatuṣṭayamātrapūjanameva madhyapadenocyata iti

tanmānābhāvādanādeyam | vastutastu ṣaṣṭhe paṭale -

navayonyātmakamidaṃ cidānandaghanaṃ mahat |

cakraṃ navātmakamidaṃ navadhābhinnamantrakam ||

iti vacanena navayonicakramātrasyaiva

trailokyamohanādisarvānandamayāntacakrātmakatāyā

vakṣyamāṇatvādihatyamadhyapadena navayonyātmakaṃ cakrameva

grāhyam | evaṃ bāhyamadhyārcanapadena manvasrādibindvantapūjā

vivakṣitā | madhyapadenaṃ navayonirūpasaṃhāracakrasya bāhyapadena

tadbahiḥsthitasthiticakrasya copādātuṃ yuktatvāt |

trikoṇe baindavaṃ śliṣṭamaṣṭāre'ṣṭadalāmbujam |

daśārayoḥ ṣoḍaśāraṃ bhūgṛhaṃ bhuvanāsrake ||

Page 164: Nityashodashikarnava With Setubandha - Transliteration

iti vacanānuguṇyenāsyaiva sarvacakratvena pūrvaṃ vyavahṛtatvācca

| tena yatsundarīmahodayakāreṇoktaṃ bāhyamadhyagatapadena

sthiticakramātramucyata iti, yadapi ratnāvalyāmuktaṃ

ṣoḍaśārādyantardaśārāntavihitaṃ cakraṃ madhyapadenocyate

ṣoḍaśadalāṣṭadalapadmamātravinirmuktaṃ tu

bāhyamadhyagatapadenocyata iti, tadubhayamapi parāstam | ṣaṣṭhe paṭale

vakṣyamāṇasya cakratraividhyasyājñānenaivedṛśokteḥ | tasya padasya

tāvanmātre rūḍhau svenāpi pramāṇāntarasyālekhanācca |

prathamapakṣe pradhānadevatāpūjānāpatteśca |

madhyāntetyatrāntapadamavadhyarthakam |

bāhyānmadhyaparyantamityarthaḥ | sarvadevīyuktena, aṇimādiśaktiyuktena

| spaṣṭamanyat | jñānārṇave'pi traividhyamevoktam -

cakraṃ samarcayeddevi sakalaṃ niyatavrataḥ | bāhyamadhyagataṃ vā'pi madhyaṃ vā cakramarcayet || iti |

p. 180) atrā'dau navā'varaṇāni | tadabhāve manvasrādiṣaḍāvaraṇāni |

tadayoge trīṇyāvaraṇāni pūjayedityarthaḥ | idaṃ ca

saṃkṣiptārcanadvayaṃ prathamapaṭalānta eva saṃgatamapi noktam |

tatroktau hi cakrasādhanādiṣvapi taduttaraṃ kathyamānatvādarcana

āvaraṇavikalpaḥ prāpyate | ato mukhyapakṣa eva cakrasādhanādiṣu yathā

syādityevamarthaṃ tāvanmātrasyaiva tatroktau mukhyārcanasāpekṣeṣu

karmasāmānyeṣu gauṇārcanakathanasyāvasara

ityāśayenātraivārcanavibhāgaḥ kṛta iti sarvaṃ śivam || 72 || 73 ||

iti śrībhāskaronnīte nityāṣoḍaśikāmbudheḥ | vyākhyāne setubandhākhye viśrāmo'bhūccaturthakaḥ || 4 ||

śrīgurucaraṇārabindamilindo'ham || śrīḥ ||

atha pañcamo viśrāmaḥ |

evaṃ trisaptatyā ślokaiścaturthapaṭalena

bījasādhanādirahasyajātaṃ pratipādyāvasaraprāptaṃ

mantrasādhanādikaṃ vivakṣurvṛttakathanapūrvakaṃ

bartiṣyamāṇapraśnamavatārayati -

Page 165: Nityashodashikarnava With Setubandha - Transliteration

śrīdevyuvāca - sarvametattvayā proktaṃ tripurājñānamuttamam |

kāmatattvavidhijñānaṃ mokṣatattvapadāvadhi || 1 ||

idānīṃ japahomānāṃ vidhānaṃ vada śaṃkara |

yenānuṣṭhitamātreṇa mandabhāgyo'pi sidhyati || 2 ||

kāmaḥ paraśivastasya tattvaṃ vāstavasvarūpaṃ tasya vidhiḥ prakāraḥ sopapattikamiti yāvat | mokṣātmakaṃ tattvaṃ bhāvo

brahmabhāvaḥ | sa eva padaṃ tadavadhi | athavā kāma iti

trivargopalakṣaṇam | caturvidhapuruṣārthasadhanajñānamuktam |

sāṃprataṃ japahomādiprakāraṃ vada | yena puraścaraṇena

daivahīnasyāpi mantrasiddhirbhavati kimutānyeṣāṃ vaktavyam || 1 || 2 ||

p. 181) śrībhairava uvāca -

śṛṇu devi pravakṣyāmi tripurāmantrasādhanam |

japahomavidhānaṃ ca samīhitaphalapradam || 3 ||

mantrasādhane hi dvāvupāyau yāvajjīvaṃ niyato japaḥ puraścaraṇarūpaśca | aihike kāmyaprayoge tu puraścaraṇaṃ vinā

nādhikāraḥ | āmuṣmikamātrārthe puraścaraṇaṃ vinā'pi

nityajapamātreṇa nirvāha iti sthitiḥ || 3 ||

tatrā'dyamāha -

cakramabhyarcya sakalaṃ vidhivatparameśvari |

madhyaṃ vā kevalaṃ devi bāhyamadhyagataṃ ca vā || 4 ||

tadagrasaṃsthito mantrī sahasraṃ yadi vā japet |

vratasthaḥ parameśāni tato'nantaphalaṃ bhavet || 5 ||

trividhacakrārcaneṣu pūrvokteṣu śaktyanusāreṇaikaṃ kṛtvā pratyahaṃ sahasraṃ niyamaviśiṣṭo japedityarthaḥ | atra śloke yadi

vetyuktisvārasyāditthaṃ vyākhyātam | yadi tu vratastha itipadasyottaraśloka

ārabhetetipadasya ca svārasyamavalokyate tadā

jñānārṇavaikavākyatvāya puraścaraṇajapārambhamātraparamiti tu

Page 166: Nityashodashikarnava With Setubandha - Transliteration

dvitīyapaṭaloktamāstheyam | kecittu yonimudrāmābadhya yo japo

mantradoṣanirāsārthatvena sakṛtsahasrasaṃkhyākastantreṣu vihito dṛśyate

sa tāvanmātra eveha puraścaraṇatvena vidhīyata ityāhuḥ | tadbahūnāmasaṃmataṃ nirmānatvāt || 4 || 5 ||

madhyacakramātrapūjane'pyasamarthasyā'ha -

dhyātvā vā hṛdgataṃ cakraṃ tatrasthāṃ parameśvarīm |

pūrvoktadhyānayogena saṃcintya japamārabhet || 6 ||

pūrvaṃ prathamapaṭala uktaṃ tataḥ padmanibhāmityādinā'bhihitam || 6 ||

svarabhedena japabhedānāha -

nigadenopāṃśunā vā mānasenāpi suvrate |

pūrvoktanyāsasaṃyukto mudrāsaṃnaddhavigrahaḥ || 7 ||

nitarāṃ gadyata iti nigadaḥ | uccairnigadenetiśrutivihitoccāraṇenetyarthaḥ | upāṃśunā

svakarṇamātragocareṇa, mānasena manasaivoccāritairakṣaraiḥ | taduktaṃ

jñānārṇave -

p. 182) nigadaḥ parameśāni spaṣṭavācā nigadyate |

avyaktastu sphuradvakttra upāṃśuḥ parikīrtitaḥ ||

mānasastu varārohe cittāntargatarūpavān || iti |

eteṣu triṣūttarottaramadhikaphalam | uktaṃ ca -

vidhiyajñājjapo yajño viśiṣṭo daśabhirguṇaiḥ | upāṃśuḥ syācchataguṇaḥ sahasro mānasaḥ smṛtaḥ || iti |

japa mānasa itidhātvarthānuguṇyādantyo mukhyo'nyau tu gauṇāviti

draṣṭavyam | pūrvoktā nyāsā vaśinyādayaḥ | mudrā yonimudrā

gurumukhaikavedyā || 7 ||

japopayoginīṃ mālāmāha -

Page 167: Nityashodashikarnava With Setubandha - Transliteration

muktāphalāmalamaṇisphītavaidūryasaṃbhavām |

putrajīvakapadmākṣarudrākṣaskaṭikodbhavām || 8 ||

pravālapadmarāgādiraktacandananirmitām |

kuṅkumāgurukarpūramṛganābhivibhāvitām || 9 ||

akṣamālāṃ samāhṛtya tripurīkṛtavigrahaḥ |

padmarāgādītyādipadena māṇikyaharikādiparigrahaḥ | kuṅkumādinā vibhāvanaṃ tu mālāsaṃskāropalakṣaṇam | akṣamālāṃ

prapūjyātha candanena vilepayediti jñānārṇavāt | eteṣāṃ

maṇibhedānāṃ phalabhedasyā'gamāntareṣu kathane'pi

saṃyogapṛthaktvārthatvaṃ jñeyam | tathā ca jñānārṇave -

atha muktāphalamayī sāmrājyaphaladāyinī |

tathā muktāphalamayī tathā sphaṭikanirmitā ||

rudrākṣamālikā mokṣe bhavetsarvasamṛddhidā |

pravālamālikā vaśye sarvakāryārthasādhikā ||

māṇikyamālā vimalā sāmrājyaphaladāyinī |

putrajīvakamālā tu lakṣmīvidyāpradāyinī ||

padmākṣamālayā lakṣmīrjāyate ca mahadyaśaḥ | raktacandanamālā tu bhogadā vaśyadā bhavet || ityādi |

p. 183) akṣamālāpadenākārādikṣakārāntamātṛkāmālocyate |

akṣamālāṃ samāśritya mātṛkāvarṇarūpiṇīmiti jñānārṇavāt | etena

mālāmaṇisaṃkhyāyāṃ vikalpastatsaṃskārādijātaṃ ca

tantrāntarādgrāhyamityuktaṃ bhavati || 8 || 9 ||

idānīṃ navalakṣajapātmakaṃ puraścaraṇamāha sārdhaiḥ saptabhiḥ -

lakṣamekaṃ japeddevi mahāpāpaiḥ pramucyate || 10 ||

lakṣadvayena pāpāni saptajanmakṛtānyapi |

nāśayettripurā devī sādhakasya na saṃśayaḥ || 11 ||

Page 168: Nityashodashikarnava With Setubandha - Transliteration

japtvā lakṣatrayaṃ mantrī yantrito mantravigrahaḥ | pātakaṃ nāśayedāśu yadi janmasahasragam || 12 ||

japtvā vidyāṃ caturlakṣaṃ mahāvāgīśvaro bhavet |

pañcalakṣāddaridro'pi sājñādbaiśravaṇo bhavet || 13 ||

japtvā ṣaḍlakṣametasyā mahāvidyādhareśvaraḥ | japtvaiva sapta lakṣāṇi khecarīmelako bhavet || 14 ||

aṣṭalakṣapramāṇaṃ ca japtvā vidyāṃ maheśvari |

aṇimādyaṣṭasiddhīśo jāyate devapūjitaḥ || 15 ||

navalakṣapramāṇaṃ tu japtvā tripurasundarīm |

vidhivajjāyate mantrī rudramūrtirivāparaḥ || 16 ||

kartā hartā svayaṃ gauri loke'pratihataprabhaḥ | prasanno mudito dhīraḥ svacchandagatirīśvaraḥ || 17 ||

yantrito yantrātmakaśarīravān | ata eva jñānārṇave tato

lakṣatrayaṃ japtvā mantrayantrakalevara ityuktam | khecarīṇāṃ

yoginīnāṃ melaka ekīkaraṇasamarthaḥ | navalakṣajapaṃ kṛtvā rudratvaṃ

prāpnotīti śrutiṃ vyācaṣṭe-rudramūrtiriti |

svacchandagatirnikhilabrahmāṇḍeṣvapratihatagatiḥ || 10 || 11 || 12 || 13 || 14

||

15 || 16 || 17 ||

atha nigadādiṣu phalatāratamyamāha -

p. 184) nigadena tu yajjaptaṃ lakṣaṃ copāṃśunā samam |

mānasena maheśāni koṭijāpyaphalaṃ bhavet || 18 ||

eka upāṃśujapo nigadalakṣajapena samaḥ | eko mānasajapa

upāṃśukoṭijapena tulya ityarthaḥ | mānasajapetikartavyatā tvaṣṭamapaṭale

mūla evopadekṣyate || 18 ||

kṣetraviśeṣe japamāha -

Page 169: Nityashodashikarnava With Setubandha - Transliteration

yatra vā kutraciddeśe liṅgaṃ vai paścimāmukham |

svayaṃbhu bāṇaliṅgaṃ vā itaradvā'pi suvrate || 19 ||

tatra sthitvā japellakṣaṃ tripurīkṛtavigrahaḥ | tato bhavati deveśi trailokyakṣobhakārakaḥ || 20 ||

brahmāṇḍa iva piṇḍāṇḍe'pi svayaṃbhvādiliṅgānyuttarapaṭale

vakṣyante | tatparatvenaitadgranthavyākhyānaṃ ratnāvalīkārasya vyāmoha

eva | tatra sthitvetyaṃśasvārasyahāneḥ | ito'pyadhikānāṃ

sthalānāmāgamāntare'sminneva prakaraṇe kathanasyānupapatteśca |

taduktaparṇave -

yatra vā kutracidbhāge liṅgaṃ vai paścimāmukham |

svayaṃbhu bāṇaliṅgaṃ vā vṛṣaśūnyaṃ jale sthitam ||

paścimāyatanaṃ vā'tra itaradvā'pi suvrate |

śaktikṣetreṣu gaṅgāyāṃ nadyāṃ parvatamastake ||

pavitre susthale devi japedvidyāṃ prasannadhīḥ | tatra sthitvā japellakṣaṃ sākṣāddevīsvarūpakaḥ ||

tato bhavati vidyeyaṃ trailokyavaśakāriṇī | iti || 19 || 20 ||

japavidhimupasaṃhṛtya homaṃ vidhatte -

evaṃ japaṃ yathāśakti kṛtvā'dau sādhakottamaḥ | homaṃ kuryāddaśāṃśena kusumairbrahmavṛkṣajaiḥ || 21 ||

atra kṛtvetitvāpratyayena homasya japāṅgatvaṃ bodhyate |

vājapeyeneṣṭvā bṛhaspatisavena yajetetyatra vājapeyāṅgatāyā

bṛhaspatisave bodhanāt | naca homasyāpi

vighnanāśādiphalārthatvānnāṅgatvamiti vācyam | phalaśravaṇasya

bṛhaspatisave'pi

p. 185) tulyatvāt | naca

paurohityaphalakabṛhaspatisavo'ṅgabhūtāttasmādbhinna eveti vācyam |

prakṛte'pi tathākalpanopapatteḥ | prakaraṇāntaranyāyalabhyabhedasya

māsāgnihotrādāvuttaramīmāṃsakairnirastatvācca | ata evāṅgamantreṣu

Page 170: Nityashodashikarnava With Setubandha - Transliteration

phalaśravaṇamapi nārthavāda iti pakṣaḥ kāmeśvarībījoddhāre

prākpratipāditaḥ | homasyāpi prādhānyameva | sāhityamātraṃ

tvaṅgamityapi pakṣa ukta eva | pañcāṅgaṃ

puraścaraṇamityādivacanānyapyatraiva sādhakāni |

japahomatarpaṇamārjanabrāhmaṇabhojanarūpapañcāvayavakamiti

tadarthāt | hṛdayamupāṃśuyāja

ityavayavaprāyapāṭhādupāṃśuyājasya prādhānyamiti siddhāntāt |

yathāśakti sāmarthyamanatikramya | ādau japaḥ paścāddhomaḥ | sa ca

brahmavṛkṣajaiḥ kusumaiḥ palāśapuṣpairjapadaśāṃśaḥ kārya ityarthaḥ | atredaṃ vicāryaṃ puraścaraṇajapasya kiyatī saṃkhyā yaddaśāṃśo

homa ucyate, kiṃ prathamaṃ vihitaḥ sahasrajapo madhye vihita

ekādinavalakṣāntajapo'nte vihito lakṣajapaśceti trayamapi militvaikaṃ

puraścaraṇamuta trīṇyapi pratyekaṃ puraścaraṇāni athavaiteṣāṃ

madhye'nyatamamekameva dvayameva vā puraścaraṇamutaitebhyo'nyadeva

puraścaraṇamiti | tatra caramaḥ pakṣaḥ saubhāgyaratnākareṇāvalambitaḥ | tanmate lakṣatrayasya puraścaryātvāt | madhye vihitastu

ekādinavalakṣāntaḥ | saṃbhūya pañcacatvāriṃśallakṣaparimitaḥ kāmyajapa ityāhuḥ | navyāstu - ekādilakṣāṇāṃ pratyekaṃ

phalavattvakīrtanaṃ tvavayavadvārā'vayavino navalakṣajapasya

stutyarthaṃ, dvādaśakapālapuroḍāśavidherarthavādatvena

yadaṣṭākapālo bhavatītyādervaiśvānarādhikaraṇa upapādanāt |

navalakṣaprajaptā'pi tasya vidyā na

sidhyatītyāditattatstotravidhivākyaśeṣe navalakṣajapasya

mantrasiddhiphalakatvānuvādadarśanāt | ato navalakṣajapa eva

puraścaraṇamityāhuḥ | taccintyaṃ vaiśvānaraṃ dvādaśakapālaṃ

nirvapetputre jāta ityupakramya yadaṣṭākapālo

bhavatītyādibhiraṣṭādidvāpaśakapālānāṃ pṛthakpṛthakpañca

phalānyuktvā yasmiñjāta etāmiṣṭiṃ nirvapatītyupasaṃhāravākye

pañcāpi phalāni

vaiśvānareṣṭerbhavantītyuktyopakramopasaṃhārābhyāmekavākyatāprati

itestannirvāhā(yopakramopasaṃhā)-rayoradarśanena sarveṣāṃ

bhinnavākyatvopapatteḥ tataścaikalakṣadvilakṣādijapāḥ sarve'pi

p. 186) bhinnāni karmāṇi bhavantu | eteṣu caramasya navalakṣajapasya

sarvavyāpakatvena tato'piprakṛtastotrābhāve siddhyabhāvaḥ kimu tatra

nyūnajapaiḥ karmabhirityevaṃparatayā'pyuktavākyaśeṣopapatteḥ | kiṃca

bhinnakarmanavakapakṣa uttaratraivaṃ japaṃ yathāśakti kṛtvā'dau

sādhakottama iti yathāśaktivacanamupapadyate | sarvasyaikakarmatve tu na

Page 171: Nityashodashikarnava With Setubandha - Transliteration

tatsamañjasaṃ paraṃ tu pañcacatvāriṃśallakṣātmakamekaṃ karmeti

vadatāmekavākyatvasyāvaśyamaṅgīkāryatvādvaiśvānaranyāyavirodho

navyairudbhāvayituṃ yujyata eva | karmabhedapakṣe tu na tadvirodhaḥ | vastutastu - karmanavakapakṣe'nte punarlakṣajapavidhānaṃ

prathamakarmaṇā punaruktaṃ syāt | ante lakṣatrayasya vidhānamiti

ratnākarādivyākhyāne'pi tṛtīyakarmaṇā punaruktiḥ | ato madhye

navalakṣajapātmakamekameva puraścaraṇarūpam | ante

sthalaniyamaviśiṣṭamekalakṣajapātmakameva puraścaraṇatvena vidhīyata iti

yuktam | asminnapi pakṣe yathāśaktivacanasyopapatte

e(re)tadanupapattyaivā'dimadhyāntavidhibhirekaṃ karmetyutprekṣaṇaṃ

parāstam | trīṇyapi bhinnāni puraścaraṇānīti ratnāvalīpakṣastu sahasrasya

puraścaraṇatāyā nirastatvādeva nirastaḥ | antyo vidhirlakṣatrayasyeti

svīkārastu śaṃkarānandanāthādermahatsāhasamityuktam | ekalakṣajapaḥ kāmya iti pakṣe'pi yathāśaktivacanānupapattiḥ | etena śrīkramasaṃhitaika

vākyatvamapi labhyata ityādikaṃ tu dvitīyapaṭalārambha evoktaṃ,

dakṣiṇāmūrtisaṃhitāyāṃ lakṣatrayajapa ukta iti cet | tantrarāja

ekaviṃśatilakṣajapo'pyukta eveti kiṃ tena | prakṛtatantrarītyā tu dvividhaṃ

puraścaraṇamanābādhameveti | jñānārṇavo'pyasmaduktārtha eva

svarasa iti tūktameva || 21 ||

palāśakusumālābhe tvāha -

kusumbhakusumairvā'pi trimadhvaktairyathāvidhi |

tato bhavati vidyeyaṃ mahāvighnaughaghātikā || 22 ||

sarvakāmapradā devi bhuktimuktiphalapradā |

trimadhupadena kṣīramadhvājyamucyate śarkarāmadhvājyaṃ vā |

idaṃ ca palāśapuṣpapakṣe'pyanveti | tathāvidhītyanena

hometikartavyatā'nyato grāhyeti dhvanitam | bahudinasādhyajapeṣu

vighnānāmāvaśyakatvāttatparihārāya kayācitsaṃkhyayā japaṃ

p. 187) saṃsthāpya tāvaddaśāṃśahomādikaṃ samāpya

punaravaśiṣṭajapaṃ samāpayediti śiṣṭasaṃmato'rthaḥ | so'yaṃ

mahāvighnaughaghātiketyanena sūcitaḥ || 22 ||

atha homopayuktāni kuṇḍāni teṣāṃ saṃyogapṛthaktvanyāyena

ṛtvarthapuruṣārthobhayarūpatāṃ ca darśayati -

Page 172: Nityashodashikarnava With Setubandha - Transliteration

yonikuṇḍe bhagākāre vartule vā'rdhacandrake || 23 ||

navatrikoṇakuṇḍe vā caturaśre'ṣṭapatrake |

yonikuṇḍe bhavedvāggmī bhage cā'kṛṣṭiruttamā || 24 ||

vartule tu bhavellakṣmīrardhacandre trayaṃ bhavet |

navatrikoṇakuṇḍe tu khecaratvaṃ prajāyate || 25 ||

caturaśre bhavecchāntirlakṣmīḥ puṣṭirarogatā |

padmābhe sarvasaṃpattiracirādeva jāyate || 26 ||

aṣṭakoṇe tu subhage samīhitaphalaṃ bhavet |

khātanābhibhujakoṭimekhalāyonyādibhiḥ salakṣaṇairyutaṃ

kuṇḍamityucyate | taccāṣṭavidham | yonikuṇḍādibhedāt |

bhagākāramaśvatthapatrākāraṃ yonikuṇḍaṃ trikoṇamiti tayorbhedaḥ | aṣṭapatrakapade kakāraḥ koṇanāmaikadeśaḥ | tenāṣṭapatramaṣṭakoṇaṃ

ceti kuṇḍadvayaparam | uttaratra dvayoḥ pārthakyena phalavidhidarśanāt |

granthāntare tu pañcaṣaṭsaptāstrāṇi kuṇḍānyapyupalabhyante | trikoṇe

meghāvī bhavatīti śrutimanusṛtyā'ha - vāggmīti | ākṛṣṭirākarṣaṇam |

śrutau tu bhagāṅkaṃ kuṇḍaṃ kṛtvā'gnimādhāya hutvā vaśī

karotītyuktam | tena bhage cā'kṛṣṭiriti smṛtiḥ śrutyantaramūlikā'vaseyā

| vartule hutvā śriyamatulāṃ prāpnotīti śrutiṃ vyācaṣṭe - vartule tviti |

ardhacandre trayaṃ vāggmitvamākarṣaṇaṃ lakṣmīśca | padmābhaṃ

catuṣpatramaṣṭapatraṃ ceti dbividhaṃ granthāntare |

etannirmāṇaprakārasteṣāmāhutisaṃkhyābhedena parimāṇabhedaḥ khātanābhyādilakṣaṇāni ca jñānārṇave śāradātilakādau ca

draṣṭavyāni || 23 || 24 || 25 || 26 ||

idānīṃ puraścaraṇāṅgahomamāśrityaiva guṇakāmānāha -

mallikāmālatījātipuṣpairājyamadhuplutaiḥ || 27 ||

p. 188) hutairbhavati vāgīśo mūko'pi parameśvari |

atra puṣpāṇi hutvā vijayī bhavatīti śrutau puṣpapadaṃ

mallikāditrayaparam | vijayapadaṃ paravādijayaparamityarthaḥ |

Page 173: Nityashodashikarnava With Setubandha - Transliteration

mallikādikusumatrayasya dvaṃdvāvagataṃ

sāhityamupādeyaviśeṣatvādvivakṣitam | tataścaikaiko

homastritripuṣpakaraṇakaḥ | homasaṃkhyā tu

puraścaraṇajapadaśāṃśarūpaiva | nikhilakāmyadravyavidhānānte

yathāśakti japaṃ kṛtvā taddaśāṃśena homayeditijñānārṇavavacanāt |

tena nityadravyasya kiṃśukakausumbhānyatarasya bādhaḥ | godohaneneva

camasasya kāmyaṃ nityasya bādhakamitinyāyāt | yattu nityahomaṃ purā

kṛtvā kāmyahomaṃ samācaredityarṇavavacanaṃ tattu

naivedyāntargatahomottarakālavidhānaparaṃ na

punarnityadravyakaraṇakahomasamuccāyakam | ājyamadhuplutairiti tu

kṣīraśarkarayorbādhanāya | evaṃ sati yāvadapekṣitasya kāmyadravyasya

yadyalābhastadā kāmye pratinidheryathāśaktyupabandhasya ca

ṣāṣṭhanyāyaviruddhatvādaprāptau vācaniko'pavādaḥ | tathāca

kāmyahomaprakaraṇānte jñānārṇavavacanaṃ -

nānādravyaiḥ pṛthagbhūtairmiśritairvā varānane |

yathāśaktyā tu militairhomaṃ kuryādvicakṣaṇaḥ || iti |

evaṃ ca mallikāmālatībhiśca trimadhvaktairvacaḥpatiriti

saṃhitāyāṃ dravyadvayasyaiva grahaṇamalābhābhiprāyeṇeti jñeyam |

evamuttaratrāpyunneyam || 27 ||

karavīrajapāpuṣpāṇyājyayuktāni pārvati || 28 ||

hutvā'karṣayate mantrī svarbhūpātālayoṣitaḥ | candraṃ kastūrikāmiśraṃ hutvā kuṅkumamīśvari || 29 ||

tataḥ kaṃdarpasaubhāgyollāsasāmarthyavānbhavet |

atrāpi japākaravīrayoruktanyāyena samuccitya karaṇatvam |

dvaṃdvasamāsabalāt | jñānārṇave japāpuṣpairājyayuktaiḥ karavīraistathāvidhairityatra dvaṃdvābhāve'pi

prakṛtatantravacanenopasaṃhārātsāhityavivakṣā | atra jñāpakaṃ kṣīraṃ

madhu ca dadhyājyaṃ pṛthagghutvā varānana iti vacane pṛthakpade | tatrāpi

dvaṃdvābhāvenaiva pārthakye siddhe punaḥ pṛthagityukteḥ kaṇṭharaveṇa

pārthakyānuktau miśraṇānumitijñāpanārthatvāt | tena saṃhitāyāṃ

karavīrajapāpuṣpairājyāktairbhuvanatraya ityupapannam | etena

jñānārṇavīyavacane

Page 174: Nityashodashikarnava With Setubandha - Transliteration

p. 189) dvaṃdvābhāve sarvatrāviśeṣeṇa pṛthaksādhanatvamiti tu

śaṃkarānandanāthasya bhrama eva | tantrāntarādivirodhāt | candraṃ

karpūraṃ kuṅkumaṃ kesaram | etadubhayameva kāmyadravyam | kastūrikā

tu saṃskārikā | kaṃdarpasya yāni saubhāgyollāsasāmarthyāni tadvāniti

vigrahaḥ | uktaṃ ca jñānārṇave -

karpūraṃ kuṅkumaṃ devi miśraṃ mṛgamadena hi |

havanānmadano devi mantriṇā vijito bhavet ||

saubhāgyena vilāsena sāmarthyenāpi suvrate || iti || 28 || 29 ||

campakaṃ pāṭalādīni hutvā vai śriyamāpnuyāt || 30 ||

pāṭalādītyādipadena saṃhitoktānāṃ cāmpeyakusumānāṃ

pāṭalādiphalānāṃ ca parigrahaḥ | cāmpeyasya campakādbhinnatvāt |

jñānārṇave tu jagatīstambhanamapi phalamuktam | sundaramihodaye tu

campakaiḥ śrīḥ pāṭalaiḥ stambha iti vyākhyātaṃ

tadetattantravirodhādanādeyam || 30 ||

śrīkhaṇḍamaguruṃ cāpi karpūraṃ purasaṃyutam |

hutvā'marapuraṃdhrīṇāṃ devi kṣobhakaro bhavet || 31 ||

puro gugguluḥ | sa ca saṃskāraḥ śrīkhaṇḍāditrayasya |

jñānārṇave tu tasya pārthakyena dravyatvamuktam | eteṣāmapi

pārthakyena vā militānāṃ vā sādhanatvam | nānādravyairityuktavacanāt

| ekaphalārthatvenānekadravyāṇāmekena vidhinā vidhānasthale sarvatra

tasya pravṛtteḥ | dvaṃdvāvagatasāhityāpavādakamātraṃ taditi

sundarīmahodayakārāśayastu

tantrāntarānavalokanātsvakīyatantrasthapṛthakpadasvārasyādarśanāccety

uktam || 31 ||

dāso'pi labhate sadyo lakṣāmbhoruhahomataḥ | durbhagaḥ subhago bhūyāllakṣakahlārahomataḥ || 32 ||

ambhoruhaṃ kamalaṃ sakaṇṭakanālam | kahlāraṃ

niṣkaṇṭakanālamiti bhedaḥ | anayā lakṣasaṃkhyayā daśāṃśasaṃkhyā

nyūnā'dhikā vā bādhyate || 32 ||

Page 175: Nityashodashikarnava With Setubandha - Transliteration

hutvā palaṃ trimadhvaktaṃ kṛtvā smṛtvā maheśvarīm |

khecaro jāyate devi gatvā rātrau catuṣpathe || 33 ||

p. 190) rātrau catuṣpathe gatvā palaṃ māṃsaṃ

tantrāntaravaśācchāgasaṃbandhi trimadhvaktaṃ kṛtvā mantreṇa

maheśvarīṃ smṛtvā hutvā khecaro jāyata ityanvayaḥ || 33 ||

tathā dadhimadhukṣīramiśrāllā/jānmaheśvari |

hutvā na bādhyate rogaiḥ kālamṛtyuyamādibhiḥ || 34 ||

atra lājā homakaraṇadravyam | dadhyāditrayaṃ dravyasaṃskāraḥ | tenā'jyasya vaikalpikaśarkarāyāśca bādhaḥ | jñānārṇave tu

homo dadhimadhukṣīralājābhirvīravandite |

rogahantā kālahantā mṛtyuhantā na saṃśayaḥ ||

ityuktatvāccaturṇāmapi dravyatvamevetyuktaṃ sundarīmahodaye |

vastutastatrāpi dadhimadhukṣīrairlājā iti tṛtīyātatpuruṣa eva na catuṣpado

dvaṃdvaḥ | bhakṣyeṇa miśrīkaraṇamiti sūtreṇa samāsaḥ | prakṛtatantrāvirodhāya tathaiva vyākhyātuṃ yuktatvāt | etena

madhusarpirdadhikṣīralājairhomādarogateti dakṣiṇāmūrtisaṃhitāyāmapi

samāso vyākhyātaḥ | etatpakṣe tu na ghṛtabādha ityeva viśeṣaḥ | yamādibhirityādipadena parakṛtyādigrahaṇam | vyādhigrahaṇamiti

prācāṃ vyākhyāne rogavyādhyābherdeścintyaḥ | kālamṛtyuyamāstu

devatāviśeṣarūpatvādbhinnā eva || 34 ||

evaṃ mumukṣujanādhikārake granthe

kāmyakarmavistarasyānucitatvaṃ

manyamānastantrāntareṣūktānito'pyanavadhikānprayogānsaṃkṣipyā'h

a -

samastamantrakalpoktairdhyānahomajapādibhiḥ | prayogāḥ kathitā devi sidhyantyeva na saṃśayaḥ || 35 ||

samastānāṃ saptakoṭyādisaṃkhyānāṃ mantrāṇāṃ ye ye

kalpāstantrāṇi teṣūktā ya ye dhyānaikasādhyā homaikasādhyā

japaikasādhyā ādipadādarcanādisādhyāśca kāmyaprayogāste

Page 176: Nityashodashikarnava With Setubandha - Transliteration

sarve'pyanena sidhyantītyatra kriyatprātisvikaṃ vaktavyamatra ca na

saṃśayaḥ kārya ityarthaḥ || 35 ||

anyamantrakaraṇakāḥ prayogā anayā vidyayā kathaṃ

sidhyantītyāśaṅkyā'ha -

tattanmantrākṣarasthāne vidyāmetāṃ tu vinyaset |

etasyāṃ sādhitāyāṃ tu siddhā syānmātṛkā yataḥ || 36 ||

p. 191) tantrāntarokteṣvanyamantrakaraṇakaprayogeṣu yatra mantrāntarasya

viniyogastatra sarvatremāmeva pañcadaśīṃ vidyāṃ vinyaset | taṃ

mantraṃ niṣkāsyemaṃ mantraṃ tatsthāne prayuñjīta | athavā

mantrāntaraireva te prayogā anuṣṭhīyantām | na tanniṣkāsanenāyaṃ

mantrastatsthāne nidhīyatām | naca mantrāntarāṇāṃ puraścaryābhāvena

kathaṃ tadīyakāmyaprayogeṣvetadupāsakasyādhikāra iti vācyam |

sarveṣāṃ mantrāṇāṃ mātṛkāsarasvatīprakṛtikatvena

prakṛtibhūtanikhilākṣarasiddhau vikṛtisiddherāvaśyakatvāt |

śrīvidyāyāśca mātṛkayā sahābhedenaitatsiddhau tasyā api

siddhatvādityāha etasyāmiti | tataścaitatsiddhyaiva sarvamantrāṇāṃ

siddhatvātsarve'pi prayogā vidyopāsakānāṃ phaladā eveti viśiṣya

tattatkathanaṃ vyarthameveti bhāvaḥ || 36 ||

yadyanayā vidyayaiva te prayogāḥ sādhanīyā ityāgrahastadā

mantrāntarāṇāṃ sthāneṣveṣā vidyā na kevalā nidheyā'pi tu

mātṛkāpuṭitaiva prayojyetyāha -

gurupadiṣṭamārgeṇa mātṛkāntaritāṃ nyaset |

kartavyaṃ parameśāni sarvasiddhipradāyakam || 37 ||

mātṛkābhiḥ saṃpuṭīkaraṇamānulomyenaiva

vā'nulomapratilomatayā vetyetatsvagurumukhādvijñāya tadājñayā

sarvaṃ kartavyaṃ siddhiravaśyaṃ bhavatyevetyarthaḥ || 37 ||

nanu devatābhedena dhyānajapahomānāṃ parasparavilakṣaṇānāṃ

vyavasthitatvenaikenānyasya sādhane sarvasāṃkaryāpattyā

vyavasthāpakaśāstrāṇāmānarthakyāpattyā bahu vyākulī

syādityāśaṅkya sthūladhyānajapahomādipravīṇaiḥ sthūladṛgvyavasthāmantareṇaiva prayoktuṃ yujyate sūkṣmadṛśā

Page 177: Nityashodashikarnava With Setubandha - Transliteration

sarvasyaikarūpatvāditi samādhātukāmo gūḍhābhisaṃdhiḥ sūkṣmāṇi dhyānādīnyāha -

na dhyānaṃ mukhamudrādikalānāṃ parikalpanam |

dhyānaṃ śaktisamāveśātsumahatsāmarasyakam || 38 ||

mukhādīnāṃ varābhayamudrādīnāṃ raktādivarṇānāṃ ca

kalānāmavayavānāṃ parikalpanaṃ na dhyānaṃ, na

tāttvikamityavivakṣitaṃ vācyam | manasā parikalpitatvena kṛtrimatvādeveti

bhāvaḥ | idaṃ ca nahi nindānyāyena vāstavastutyartham | brahmasvarūpaṃ

yacchuddhacaitanyaṃ

tadevā'ṇavakārmaṇamāyīyākhyamalatrayarūpāvidyakabandhena

p. 192) yuktaṃ jīva ityucyate | tena jīve'pi brahmaṇi vidyamānā nikhilāḥ śaktayaḥ santyeva, paraṃ tu tāstirohitāḥ | tirodhānāpākaraṇe copāyā

āṇavaśāṃbhavaśāktabhedena trividhāḥ śivasūtre varṇitāḥ | tadanyatamopāyena svaniṣṭhānāṃ śaktīnāṃ sarvāsāmullāse sati

brahmaiva bhavati | tadidaṃ svaśaktipracayo viśvam |

śakticakrānusaṃdhānādviśvasaṃhāraḥ | mahāhradānusaṃdhānānmantravīryānubhavaḥ | śivatulyo jāyate |

bhūyaḥ syātproktamilanamityādisūtreṣu kṣemarājādibhiḥ savistaraṃ

nirūpitam | tadidamāha - dhyānamiti | śaktisamāveśāt,

svaśakticakrollāsāt | sumahato mahato mahīyaso brahmaṇaḥ sāmarasyamekībhāvaḥ | ajñāte kapratyayaḥ | tadeva

dhyānamakṛtrimamityarthaḥ || 38 ||

atha sūkṣmajapamāha -

saṃyatendriyasaṃcāraṃ proccarennādamāntaram |

eṣa eva japaḥ prokto naca bāhyajapo japaḥ || 39 ||

saṃyato niruddha indriyāṇāṃ jñānakarmendriyāṇāṃ saṃcāraḥ svasvaviṣayābhimukhī pravṛttiryasminkarmaṇi tadyayā bhavati

tathā'ntaramantarakṛtrimatayā prasarantaṃ nādamanāhataṃ proccaret | eṣa

eva japaḥ sarvavarṇaprakṛtibhūtanādābhyāsena sarvamantrāṇāṃ

yugapadeva siddhijanakatvāt | bāhyo

vaikharīrūpavarṇānupūrvīviśeṣoccāraṇarūpo japo na japo

nākhilamantrasiddhidāyakaḥ | tattadānupūrvīmātrasiddhijanakatvāditi

Page 178: Nityashodashikarnava With Setubandha - Transliteration

bhāvaḥ || 39 ||

atha sūkṣmahomamāha -

tāvadagnau na hotavyaṃ tattattantroditaṃ yathā |

yāvadātmamahāvahnau manaḥpūrṇāhutiṃ hunet || 40 ||

saṃkalpavikalpātmakasya manasa eva sarvajagatkalpakatāyā

jñānavāsiṣṭhādau savistaraṃ pratipādanānmana eva viśvarūpaṃ haviḥ | ātmaiva sarvabhakṣakatvādagniḥ | ata eva śaktisūtraṃ

cidvahniravarohapade channo'pi cinmātrayā meyendhanaṃ pruṣyatīti |

tataśca yāvadātmāgnau viśvasya pūrṇāhutirnahutā

tāvattattattantroktamagnau hotavyaṃ yattaddhotavyaṃ na bhavati |

haviṣo'prakṣaṇitvāt | manasyātmani hute tu bāhyahomo'pi homa

evetyarthaḥ | taduktam -

p. 193) antarnirantaramanindhanamedhamāne

homāndhakāraparipanthini saṃvidagnau |

kasmiṃścidadbhutamarīcivikāsabhūmau

viśvaṃ juhomi vasudhādiśivāvasānam || iti |

pūrṇāhutipadena viśvaviṣayakā manovikalpā vṛttirūpā yāvantastāvatāṃ sarveṣāṃ vilāpanamucyate |

homo viśvavikalpānāmātmanyastamayo mataḥ |

iti tantrarājokteḥ | āntarahomasyānyo'pi prakāro jñānārṇave

draṣṭavyaḥ || 40 ||

nanvīdṛśātmopāsakānāṃ sarvaprayogasāṃkaryasya yuktatve

tripuropāsakānāṃ kimāyātamityaha āha -

svasaṃvittripurā devī lauhityaṃ tadvimarśanam |

pāśāṅkuśau tadīyau tu rāgadveṣātmakau smṛtau || 41 ||

śabdasparśādayo bāṇā manastasyābhavaddhanuḥ | viśvapratītijanikāḥ śaktayaśca krameṇa yāḥ || 42 ||

Page 179: Nityashodashikarnava With Setubandha - Transliteration

svasaṃvitsvātmaivaṃ tripurā devī | tripuṭītaḥ pūrvakālīnatvāddyotamānatvācca | tasya svātmano

vimarśanamitarāviṣayakatve sati tadekaviṣayakamanusaṃdhānam | tacca

svātmanyanurāgarūpameveti lauhityamucyate | uktaṃ ca tantrarāje -

svātmaiva devatā proktā lalitā viśvavigrahā |

lauhityaṃ tadvimarśaḥ syādupāstiriti bhāvanā || iti |

ṣaṭtriṃśattattveṣu rāgātmakaṃ tattvaṃ pāśasya sūkṣmaṃ

rūpam | bandhakatvāviśeṣāt | aṅkuśasya vāsanātmakaṃ rūpaṃ dveṣaḥ krodhaḥ | dveṣyādvārakatvāt | yattūttarapaṭale'ṅkuśasya

jñānarūpatvaṃ vakṣyate tadvirodhastatraiva parihariṣyate |

śabdasparśādaya ityādipadena rūparasagandhāḥ | ete pañca tattvātmakā

viṣayā bāṇāḥ puṣpasāyakātmakāḥ | mukhe surūpatve sati pariṇāme

puruṣatvāt | tasya svātmano dhanurikṣukodaṇḍaṃ tu manastattvaṃ,

viṣayaparamārthasvarūpāṇāmindriyāṇāṃ tattadviṣayeṣu prerakatvāt |

yathācoktaṃ rahasyanāmasāhasre -

p. 194) rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā |

manorūpekṣukodaṇḍā pañcatanmātrasāyakā || iti |

viśvaviṣayakasphūrtijanikā yā manovṛttayastā eva krameṇa

caturasrādibinducakrāntakrameṇa vidyamānāḥ śaktayo jñeyāḥ | taduktaṃ vāsanāpaṭale -

anyāstu śaktayaścakragāminyo yāḥ samantataḥ | tāstu viśvavikalpānāṃ hetavaḥ samudīritāḥ || iti |

pañcābjāni saptārbudāni ṣaṭkoṭayaśca guptanāmikāḥ śaktayaścakranavake vidyamānatvena mantravaibhavapaṭale pratipāditāḥ | tā eva manovṛttirūpā ityarthaḥ |

lalitācakranavake pratyekaṃ śaktayaḥ priye |

catuḥṣaṣṭirmatāḥ koṭyastāḥ saṃbhūya puroditāḥ || iti |

natvetā vṛttayo'ṇimādyāvaraṇaśaktaya iti bhramitavyam || 41 || 42 ||

pūrvapaścimakau dvārau prāṇāpānātmakau smṛtau |

Page 180: Nityashodashikarnava With Setubandha - Transliteration

kālo dhāmāni bhūtāni nava cakrāṇyanukramāt || 43 ||

cakroddhārāvasare bhūgṛhe dvāracatuṣṭayakathane'pi

pūjāprakaraṇe'ṇimāṃ paścimadvāra ityādinā pūrvapaścimadiśoreva

dvārānuvādāddvidvārakapakṣābhiprāyeṇa bāsaneyam | prāṇavāyuḥ pūrvadvāramapānavāyuḥ paścimadvāramiti | kāla eko

jāgratsvapnasuṣuptyākhyaṃ dhāmatrayaṃ pañca bhūtāni ceti krameṇa

nava cakrāṇi | athavā dhāmāni turyāvasthayā saha catvāri |

kālaśabdenāṇimādiṣaṇṇavatiśaktivāsanoktā | ekaviṃśatiḥ sahasrāṇi ṣaṭśatānītyetāvatsaṃkhyākaśvāsasamaṣṭirūpasyāhorātrātmakakālas

ya sapādaśatadvayaśvāsarūpāḥ kālakhaṇḍāḥ ṣaṇṇavatirbhavanti | te

krameṇāṇimādiśaktirūpā iti rahasyaṃ saptaviṃśe paṭale

manoramāyāṃ spaṣṭam | tantrarāje kālādinavātmakatvasya

cakrāṇāmanuktāvapi tadvyākhyātṛbhiḥ pañcatriṃśe paṭale yantrāṇi mantrāḥ sarvatretiślokavyākhyāvasare cakranavakavāsanāmetāmeva

kathayitvā tatsaṃmatyarthaṃ nityāṣoḍaśikārṇave proktamiti granthena

kālo dhāmāni bhūtānītyardhameva likhitam | evaṃ sati

yatprācīnairvimarśinyādiṭīkākāraiḥ sarvairaikakaṇṭhyena

mūlasthapañcamapaṭalasya catuḥstriṃśatā ślokaireva samāptiṃ

manyamānairuttaratra paṭhyamānāndaśa

ślokānpustakeṣūpalabhyamānānsaṃgatānapekṣitānapi parityajadbhiḥ

p. 195) kimabhipretamiti ta eva dra(pra)ṣṭavyāḥ | yadi punaḥ sārdhatriṃśadadhikacatuḥśataślokaghaṭitāyā asyāḥ pañcapaṭalyāḥ pūrvacatuḥśatītisamākhyāsamarthanārthamidaṃ sāhasam |

prathamavakroddhārānte sārdhatrayāṇāṃ

dvitīyacakroddhārarūpāṇāṃ saptadaśānāmatratyānāṃ daśānāṃ ca

ślokānāṃ tyāga ityāśayaḥ syāt | tadā'pyayuktameva |

atiprācīnairmanoramākārairetattantrīyatvena

likhitaślokālliṅgātpustakeṣūpalambhācca katipayānāmaprakṣiptatve

niścite sati samākhyāyā evālpanyūnādhikabhāvāvivakṣayā gauṇatvena

nirvoḍhuṃ yuktatvāt | śāradātilakaprathamaśloke

pañcāśadarṇairitipadasya saṃkhyāyā naikaṭyādekapañcāśatparateti

śrīharṣadīkṣitairvyākhyātatvadarśanāt |

sūtasaṃhitāsthadvātriṃśacchabdasya

ekadhā ca dvidhā caiva tathā ṣoḍaśadhā sthitā |

dvātriṃśadbhedabhinnā vā yā tāṃ vande parātparām ||

Page 181: Nityashodashikarnava With Setubandha - Transliteration

ityatratyasya pañcatriṃśadvyañjanaparatvena vyākhyānācca |

ṣaḍaṣṭacaraṇādyātmakagāthāślokatvasyāpi katipayeṣu saṃbhavācca |

pratipaṭalaṃ śatameva ślokā itiniyamarakṣaṇāyedṛśanyāyasyaiva

manoramāyāmāśritatvācca | asmābhistu tanniṣkarṣo

nirarthakatvādupekṣitaḥ || 43 ||

atha devīpūjanavāsanāmāha -

karaṇendriyacakrasthāṃ devīṃ saṃvitsvarūpiṇīm |

viśvāhaṃkṛtipuṣpaistu pūjayetsarvasiddhaye || 44 ||

iti nityāṣoḍaśikārṇavasya pañcamaḥ paṭalaḥ |

--------

karaṇānāmāntarāṇāmindriyāṇāṃ

jñānakarmabhedabhinnānāṃ cakraṃ samūha eva śleṣācchakticakraṃ

tanmadhyasthāṃ devīṃ tripurasundarīṃ saṃvitsvarūpiṇīṃ

nirviṣayajñānaikarūpāṃ sarvasiddhaye sarvātmatvalābhāya taddvārā

samastatantroktaihikaprayogasiddhyarthaṃ pūjayet |

puṣpairityupacāramātropalakṣaṇam | te copacārā viśvāhaṃkṛtirūpāḥ | viśvasminṣaṭtriṃśattattvātmake sarvatrāhaṃbhāvo

brahmaivāhamityākārikā sārvadikī parāhaṃtābhāvaneti yāvat |

taduktaṃ tantrarāje -

p. 196) upacārāścalatve'pi tanmayatvāpramattatā || iti |

ananusaṃdhānāvaśyaṃbhāvasamaye svapnādāvapi

brahmamayatvabhāvanāviṣaye pramādābhāva eka eva sarve'pyupacārāḥ kimuta jāgraddaśāyāmiti tadarthaḥ | anyadapyuktaṃ tatraiva -

jñātā svātmā bhavejjñānamarghyaṃ jñeyaṃ bahiḥsthitam |

śrīcakraṃ pūjanaṃ teṣāmekīkaraṇamīritam || iti |

atra

kāmākarṣiṇyādikatipayanityākalāvāsanārūpakaraṇendriyamātrasyāva

yutyānuvādabalāttantrarāje gururādyā bhavecchaktirityārabhyeti

Page 182: Nityashodashikarnava With Setubandha - Transliteration

proktāstu vāsanā ityantairekaviṃśatyā ślokairuktānāṃ vāsanānāṃ

grahaṇamiti dhvanitam | tatprakāraśca tatraiva draṣṭavyo vistarabhayānneha

prapañcyate'smābhiḥ | evaṃ catuścatvāriṃśatā

ślokairmantrasādhanasyaiva prakāro bāhya āntaraśca saṃkṣipyoktaḥ | ita

uttaro granthasaṃdarbhantu prāyeṇā'ntaraikaviṣayako bhaviṣyatīti sarvaṃ

śivam || 44 ||

iti śrībhāskaronnīte nityāṣoḍaśikāmbudheḥ | vyākhyāne setubandhākhye viśrāmaḥ pañcamo'bhavat || 5 ||

atha ṣaṣṭho viśrāmaḥ

evaṃ sārdhatriṃśadadhikacatuḥśataiḥślokairbāhyameva yāgaṃ

prapañcyāntaryāgaṃ prapañcenopadeṣṭukāmaḥ paraśivastadviṣayakaṃ

devīpraśnamavatārayati -

śrīdevyuvāca -

devadeva mahādeva paripūrṇaprathāmaya |

vāmakeśvaratantre'sminnajñātārthāstvanekaśaḥ || 1 ||

tāṃstānarthānaśeṣeṇa vaktumarhasi bhairava |

dyotata iti devaḥ prakāśaikasvabhāva iti yāvat | tattvaṃ ca

jīvamātreṣvaviśiṣṭamatasteṣvapi devetyuktam | teṣvanusyūtatayā

krīḍamāna ityarthaḥ | eko devaḥ sarvabhūteṣu gūḍha ityādiśruteḥ | ata

eva mahādevo mahāprakāśarūpaḥ | eka eva

p. 197) mahānātmā devateti niruktāt : ānmahata ityātvam |

mahāprakāśatvādeva paripūrṇaprathāmayaḥ paritaḥ sarvaviṣayāvacchedena pūrṇā vyāptā prathā vistāra jñaptistanmaya

tadrūpa | brahmamayaṃ jagadityādāvabhede'pi mayaṭaḥ prayogāt |

jñānaikaśarīratve sati sarvaviṣayakatvasya

rahasyajātaviṣayakatvavyāpyatvātprakaṭārthānāmiva

rahasyārthānāmapyupadeśe tavaivādhikāra iti

Page 183: Nityashodashikarnava With Setubandha - Transliteration

tribhirviśeṣaṇairdhvanyo'rtha iti parikarālaṃkāraḥ | vāmāḥ sundarā

arthāsta evājñātā vāmakāsteṣu īśvaraṃ tadviṣayajñāpane samarthaṃ

yattantraṃ pūrvottaracatuḥśatīdvitayātmakaṃ tatra | ajñāte kapratyayaḥ | asminnitipadenottaracatuḥśatyā api vāmakeśvarāntargatatvadvārā

pūrvottarabhāgayoraikaśāstryamiti dhvanitam | tena

prakaṭarahasyārtharūpāvāntaraviṣayabhede'pi

tripurasundaryupāstirūpeṇa viṣayaikyānna śāstrabheda iti bhāvaḥ | ata eva

karmakāṇḍabrahmakāṇḍārthapratipādakayorapi

pūrvottaramīmāṃsayorvedārthaviṣayakatvāviśeṣādaikaśāstryamiti

dhvanitameka ātmanaḥ śarīre bhāvādityadhikaraṇe

śaṃkarabhagavatpādaiḥ | sundarā arthā bahiryāgāntaryāgabhedena

dvividhā apyajñātā eva sthitāḥ | teṣveka vidhā yadyapi

jñāpitāstathā'pyanekaśo'dyāpyajñātārthāḥ santīti tuśabdena

dhvanitam | anekaśa itiśaspratyayena rahasyārthasya

bāhulyamucitamityapyuktaṃ bhavati | bahvalpārthācchaskārakāditi sūtre

vārtikakṛtaucityārtha eva śaso niyamitatvāt | ye tu pūrvapaṭalānte katipaye

rahasyārthā uktāste tvalpa ityapyanekaśa ityanenaiva vyañjitam |

evamadhunā'pi ye ye

tāvadajñātārthāstāṃstānarthānniḥśeṣānvaktuṃ yogyo'si |

ajñātārthāstrividhāḥ | cakrasaṃketamantrasaṃketapūjāsaṃketabhedāt |

teṣvekaiko'pi punaravāntaraviṣayabhedādvaikalpikapakṣabāhulyācca

bahuvidhaḥ | tatra tāṃstānitivīpsayā trividhā arthā api vaktavyā iti

kathitam | aśeṣeṇetipadenāvāntaraviṣayasākalyamuktam | tena sarve'pi

sāṃketikārthāḥ pratyekaṃ sarvāṃśena vaktavyā ityarthaḥ | bhairavaḥ sarvaśaktibharitaḥ | tathāca śivasūtra udyamo bhairava iti | vārtikamapi -

udyamo'ntaḥparispandaḥ pūrṇāhaṃbhāvanāmakaḥ | sa eva sarvaśaktīnāṃ sāmarasyādaśeṣataḥ ||

p.198) viśvatobharitatvena vikalpānāṃ vibhedinām |

alaṃ kavalanenāṣītyanvarthādeva bhairavaḥ || iti |

yadvā bhairavo bhayaṃkaraḥ sarvaniyantocyate | bhīṣā'smādvātaḥ pavata iti śruteḥ | mahadbhayaṃ vajramudyatamityādiśrutāvupāttasya

bhayaṃkaratvasya parabrahmaliṅgatāyāḥ kampanādhikaraṇe varṇanāt |

bhairavatvādeva vidhyādyarthakaṃ vadetiloṭaṃ vihāya

vaktumarhasītyevoktam | brūyācchiṣyāya bhaktāya rahasyamapi deśika iti

vacanena yogyagurūṇāṃ yogyaśiṣyāyopadeśasyā'vaśyakatvādvadeti

Page 184: Nityashodashikarnava With Setubandha - Transliteration

dhvanyaḥ || 1 ||

śrībhairava uvāca -

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ param || 2 ||

tvatprītyā kathayāmyadya gopitavyaṃ viśeṣataḥ |

guhāyāṃ bhavaṃ guhyaṃ jīvātmaparamātmanoraikyam | ṛtaṃ

pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhye | yo veda

nihitaṃ

guhāyāṃ parame vyomannityādiśruteḥ | tatphalakatvādupāsanamapi

guhyam | tacca bāhyābhyantarabhedena dvividhamapi rahasyameva |

tayormadhye'pyatīva rahasyatvānmahāguhyam | ata eva paraṃ catuḥśatītaḥ paratra kathanīyam | bahiryāgānuṣṭhānaparamparayā

śuddhacittasyaivātrādhikārāt | ata eva vede'pyupaniṣada

upāsanākāṇḍasya vedāntasaṃjñā |

tadarthapratipādakaśāstrasyottaramīmāṃseti ca | yoginīhṛdayanāmakaṃ

yoginyāstripurasundaryā hṛccittaṃ pratyayate gacchati prāpnoti

devīmanogatamiti yāvat | devyupadeśamantareṇa jñātumaśakyamiti tu

dhvaniḥ | atirahasyatvādevādyāvadhi na kasyāpi kathitam | adyaiva tu

tvatprītyā tvayi snehavaśena madicchāśaktirūpāyāstavā'jñāyā

anatikramaṇīyatayā vā |

evaṃ tvayā'hamājñapto madicchārūpayā prabho |

iti tantrānte vakṣyamāṇatvāt | ahaṃ kathayāmi tvaṃ śṛṇu

viṣayāntaravyāpṛtaṃ mano mā kṛthāḥ | tādṛśānāṃ

duravagāhatvāditi dhvaniḥ | akathanīyasyāpyasya kathane hetvantaramāha -

gopitavyamiti | viśeṣebhyo gopanīyam | aviśeṣeṇa sarvebhyo na

vaktumarhaṃ katipayebhya eva tu vaktuṃ yogyamityarthaḥ | tava

sacchiṣyatvena

p. 199) tvayyagopanīyatvāt | brūyācchiṣyāya bhaktāya rahasyamapi deśika

iti vacanāditi bhāvaḥ | prāñcastu yato rahasyaṃ kathayāmyatastvayā'pi

viśeṣato gopanīyamiti hetuhetumadbhāvavaiparītyena vyācakṣate || 2 ||

idānīmetattantraṃ yogyebhyaḥ pracārayitumājñāpayati -

Page 185: Nityashodashikarnava With Setubandha - Transliteration

karṇātkarṇopadeśena saṃprāptamavanītalam || 3 ||

karṇākarṇikayaivedaṃ tantramavanītalaṃ prati samyakprāptaṃ

kurviti śeṣaḥ | saṃprāptaṃ yathā syāttathā gopitavyaṃ tvayeti

pūrveṇānvayo vā | avanī ca talaṃ ca tayoḥ samāhāro'vanītalam | avanī

madhyabhuvanam | talaṃ tadadhobhuvanam | ūrdhvabhuvane sthitvaiva

tviyamuktiḥ | ata eva svacchandatantre praśnottaraparairvākyaistantraṃ

samavatārayaditi prayogaḥ | ūrdhvadeśāpādānakādhodeśaprāpterevāvatārapadārthatvāt | tena

bhuvanatraye'pyetasya pracāraṃ kurvityarthaḥ | karṇāditi lyapo lope

pañcamī | tvatkarṇaṃ prāpya tvanmukhānniḥsṛtaṃ tvacchiṣyakarṇaṃ

prāpnotu | evamuttaratra | tena pustakādyupāyāntareṇa grahaṇaniṣedho

dhvanitaḥ | kurvityasyādhyāhārādimantareṇaiva pūrvameva

saṃprāptamastīti vyākhyānaṃ tvadyetipadasvārasikārthaviruddham || 3 ||

te ke ke viśeṣajanā yebhyo na deyaṃ yebhyaśca deyaṃ

tānasādhāraṇairdharmairviśinaṣṭi -

na deyaṃ paraśiṣyebhyo nāstikānāṃ na ceśvari |

na śuśrūṣālasānāṃ ca naivānarthapradāyinām || 4 ||

atra deyamityasyottaratra triṣvapi caraṇeṣu pratyekamanvayaḥ | nañaścaturvāraṃ prayogadarśanāt | tenaite catvāro niṣedhāḥ | tataśca

paraśiṣyatvanāstikatvāśuśrūṣutvānarthapradātṛtvākhyāścatvāro

dharmāḥ pratyekamanupadeśyatāvacchedakā iti sidhyati | anyathā

dharmacatuṣka ekadvyādinyunatāyāmapi tasyopadeśagrahaṇe'dhikāraḥ syāt | etena vidyā ha vai brāhmaṇamājagāma | gopāya mā

śevadhiṣṭe'hamasmi | asūyakāyānṛjave'yatāya na mā brūyā vīryavatī

tathā syāmitiyāskalikhitaśrutau nakārasya pratyekamanvayaḥ kārya

ityupabṛṃhitaṃ bhavati | vidyā śrīvidyā brāhmaṇaṃ brahmādhīte

brahma veda vā brāhmaṇastaṃ pratyājagāma | āgatyovāca |

brahmaśabdāttadadhīte tadvedetyaṇ |

p. 200) na śilpādijñānayukte vidvacchabdaḥ prayujyate |

mokṣaikahetuvidyā ca śrīvidyā nātra saṃśayaḥ ||

iti brahmāṇḍapurāṇādvidyāpadena prakṛtavidyaiva mukhyatayocyate

Page 186: Nityashodashikarnava With Setubandha - Transliteration

| etatpratipādakatvādvedādividyā gauṇya ucyante | sā vidyā kimuvācetyata

āha - gopeti | māṃ gopāya tvaṃ tava nidhirasmyaham | madgopanamātreṇa

tubhyaṃ sakalapuruṣārthāndāsyāmītyarthaḥ | gopanaṃ nāma kīdṛśaṃ

tadāha-asūyeti | śāstraguptaśca yo'bhyasūyati| asti nāsti diṣṭaṃ matiriti

ṭhak (?) | anṛju śuśrūṣāyāṃ vakraḥ | ayataḥ, asaṃyatāriṣaḍvargaḥ krodhalobhādyadhīna iti yāvat | īdṛśebhyo māṃ na brūyāḥ | tānpratyanuktau kiṃ syādata āha-vīryeti | tathā cedvīryavatī

yathoktaphaladānasamarthā syāṃ tadabhāve na syāmityarthaḥ | upabṛṃhitaṃ cedamātmapurāṇe -

brahmavidyā'tisaṃkhinnā brahmiṣṭhaṃ brāhmaṇaṃ yayau |

vārāṅganāsamāṃ mā hi mā kṛthāḥ sarvasevitām ||

gopāya māṃ sahaiva tvaṃ kulajāmiva yoṣitam |

śevadhistvakṣayaste'hamiha loke paratra ca ||

ityārabhya -

nindā guṇavatāṃ tadvatsarvadā'rjavaśūnyatā |

indriyādhīnatā nityaṃ strīsaṅgaścāvinītatā ||

karmaṇā manasā vācā gurau bhaktivivarjanam |

evamādyā yeṣu doṣāstebhyo varjaya māṃ sadā ||

evaṃ hi kurvato nityaṃ kāmadhenurivāsmi te |

vandhyā'nyathā bhaviṣyāmi lateva phalavarjitā || ityantena |

evaṃ ca nāstikādisaṃbandhamātreṇa gurorapi vidyānaiṣphalye

nāstikādīnāṃ tu vidyāprāptāvapi sutarāṃ phalābhāva uktaḥ | tataśca

nāstikāderupadeśe phalābhāva eva dūṣakatābījamiti yāvat | ata eva

teṣāmanadhikāravyavahāraḥ saṃgacchate |

phalabhoktṛtvasyaivādhikārapadavācyatvāt | kādimate'pi

sacchiṣyalakṣaṇānta evaṃvidho bhavecchiṣya itaro duḥkhakṛdgurorityuktvā

guruduḥkhapadatvaṃ dūṣakatābījamuktam |

p. 201) kulārṇave'pi - duṣṭānvavāyajaṃ duṣṭamityādinā

tyājyaśiṣyānuktvopasaṃhṛtam -

Page 187: Nityashodashikarnava With Setubandha - Transliteration

tasmādevaṃvidhaṃ śiṣyaṃ na gṛhṇīyātkathaṃcana |

yadi gṛhṇāti mohena tatpāpairvyāpyate guruḥ || iti |

tena śiṣyapāpaprāptidūṣakatābījamuktaṃ bhavati | itthaṃ ca sati

yaḥ paraśiṣyo'pi sannanyasminsadgurāvapi bhaktiyuktaḥ śuśrūṣayā

vatsarādhikamuṣita āstikatvādiguṇaviśiṣṭaśca tasya parityāge kiṃ

dūṣakatābījaṃ kathaṃ vā tasyānadhikāraḥ | nacoktaśrutismṛtibalādeveti vācyam |

anasūyatvācchuśrūṣutvādapāpatvācca |

kiṃca - madhulubdho yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ brajet |

jñānalubdhastathā śiṣyo gurorgurvantaraṃ śrayet ||

itivacanavirodhaḥ | paraśiṣyatvasyaivānadhikāritāvacchedakatve

gurvantarāśrayaṇavidhyasaṃbhavāt | naca bhavanmate'pi -

labdhvā kulaguruṃ samyaṅna gurvantaramāśrayet |

itivacanavirodha iti vācyam | tasya kauladharmalābhe

vaiṣṇavādidharmopadeṣṭāraṃ

nā'śrayediṃtyevaṃparatvenāpyupapatteḥ | athavā

kauladharmāṇāmatigahanatvena teṣāṃ sarveṣāmekasmādeva

gurorlābhasaṃbhave'pi tataḥkiṃcidanyasmātkiṃcidevaṃ

bahugurūpāstirna kāryetyarthaḥ | ekasmādgurosteṣāṃ

sarvāṃśenālābhe tu gūrvantarādapi jñānaṃ saṃpādyameva

madhulubdha iti vacanāt | ata eva śaktirahasye - kaulike guravo'nantā iti |

ekagurūpāstiriti kalpasūtramapi jñānapūrṇagurulābhaparameva | naca

vaiṣṇavādimatāntarapravīṇaguroḥ śiṣyaḥ paraśiṣyapadenocyata iti

vācyam | devatāntarabhakteḥ patyuta sundarībhaktyādhāyakatvena

sundarībhaktyudaye tasyāpi grahītuṃ yuktatvāt | vastutastu

sundarīdīkṣāvato bahiryāgapravīṇasyāntaryāgādhikāravicāre kathaṃ

devatāntarabhaktaḥ paraśiṣyapadena grahītuṃ yuktaḥ | naca kulārṇave

paraśiṣyaṃ ca pākhaṇḍaṃ dhūrtaṃ paṇḍitamāninamityādinā

parityāgaṃ vidhāya tasmingurau saśiṣye tu devatāśāpa āpatediti vipakṣe

daṇḍavidhānādeva tattyāga iti vācyaṃ, dūṣakatābījābhāve

p. 202) śāpasyāpi vaktumayuktatvāt | madhulubdha iti

vacanasyānavakāśāpatteruktatvācceti | cet | maivam | iha paraśiṣyapadena

Page 188: Nityashodashikarnava With Setubandha - Transliteration

parasminneva gurau yasya dṛḍhatarā bhaktirna svasmiṃstasya grahaṇāt | naca

tasya gurubhaktyabhāvādevānadhikāraḥ | pūrvagurau bhaktisattvena

gurubhaktisāmānyābhāvābhāvāt | athavā parasya

gurorabhimānadārḍhyādgurvantarāśrayaṇe yadi pūrvagurościttakṣobhaḥ syāttādṛśaśiṣyasyeha paraśiṣyapadena grahaṇam |

harau ruṣṭe gurustrātā gurau ruṣṭe na kaścana |

iti vacanena gurukopātmakapratibandhe sati prakṛtajñānenāpi

phalānudayasya suvacatvāt | tataśca pūrvaguroryadyanumatistadā

tādṛśaparaśiṣyāyāpi saguṇāya vaktavyameva | ata eva kulārṇave -

mantrāgamādyamanyatra śrutaṃ nāthe nivedayet |

gurvājñayā tadgṛhṇīyāttadaniṣṭaṃ vivarjayet ||

iti vacanaṃ saṃgacchate | naca yadā pūrvagururalpajñaḥ paragurusevāṃ ca śiṣyasya sarvathā nānumanyate tādṛśaśiṣyasya kā

gatiriti vācyam | tadā gurudvayajñānatāratamyaniścaye sati

pūrvagurorutpathapratipannatve tatparityāgasyaivārimantratyāgasyeva

kartuṃ yuktatvāt |

gurorapyavaliptasya kāryākāryamajānataḥ | utpathapratipannasya parityāgo vidhīyate || iti vacanāt |

tāratamyaniścaye svayamasamarthaścediha janmani mama

jñānādṛṣṭaṃ nāstīti niścitya pūrvagurumevopāsīnastiṣṭhet | tadayaṃ

mathito'rthaḥ - yadi paraśiṣyaḥ sakalaguṇasaṃpannaḥ svamupāste tadā

tadgurāvajīvati niḥśaṅkaṃ taṃ parigṛhṇīyāt | jīvati tu

tasminnutpathapratipanne sati tadanumatiṃ vinā'pi parigṛhṇīyāt | utpathamapratipanne tu tadanumatyaiva gṛhṇīyāditi | iyaṃ ca vyavasthā

mūla eva paraśiṣyebhya iti saṃpradānacaturthyā'nyatra ṣaṣṭhyā ca

sūcitā | parasvatvotpādana eva caturthī | tadabhāve ṣaṣṭhīti brāhmaṇāya

vāso dadāti rajakasya vāso dadātīti prayogayoḥ siddhatvāt | svatvasya

svāmitvanirūpitatvena svāmitvasya tajjanyaphalabhoktṛtvarūpatvena

p. 203) ca saṃpradānatvatadabhāvayoradhikārānadhikārasvarūpa eva

paryavasānāt | tataśca paraśiṣyāṇāṃ

Page 189: Nityashodashikarnava With Setubandha - Transliteration

svadīyamānajñānajanyaphalabhoktṛtvamastyanyeṣāṃ nāstīti

vibhaktidvayena sūcite sati na deyamitiniṣedho'tra

gurvanumatirahitaparaśiṣyaviśeṣaparo'nyatra sarvapara iti sidhyati |

prāñcastu - ye vidyāntareṣu

pāramparyeṇādhigatāśeṣarahasyaparamārthāḥ prāptapūrṇābhiṣekāśca te paraśiṣyā iha vivakṣitā ityāhuḥ | tatra

vidyāntarapadena kāmarājalopāmudrādividyāvibhedā vivakṣitā uta

bagalāśyāmalādividyāḥ | nā'dyaḥ | tāsāmabhedasya

vidyoddhārāvasara evopapāditatvena

tadīyapāramārthikarahasyasyāpyabhedena tadadhigame

hātavyārthābhāvena gurvantarāṣekṣāyā evābhāvāt | nāntyaḥ | bagalādiśaktyupāsteḥ sundaryupāstipūrvabhūmikārūpatvena

tadupāstyā sundarībhaktyudaye sati tasyāpi grāhyatvāt | asyāmeva

vidyāyāṃ pūrṇābhiṣekasadasadbhāvābhyāṃ vyavasthā tu

mānābhāvaparāhatā | yattu pūrṇābhiṣekakartā yo gurustasyaiva

pāduketi vacanaṃ tatpādukāmantrānte gurunāmayojanavidhau

bahugurukasya vikalpaprāptau niyāmakaṃ sanna

bhavadabhimatavyavasthāpanāyālam | yadapi nāstikānāṃ na deyamityarthe

gītāvacanaṃ likhyate na buddhibhedaṃ janayedajñānāṃ

karmasaṅginamiti tadapi cintyam | nāstikakarmaṭhayoratyantaṃ bhedāt |

guruśuśrūṣā śrotumicchā nirūḍhalakṣaṇayā gurusevocyate | tasyāḥ prāyeṇa gurvājñāvākyaśuśrūṣāpūrvakatvāt | tadviṣaye'lasānāṃ

vimukhānām | anartho'niṣṭaṃ tatpradāyināṃ ripūṇām | ata evendreṇa

pratardanāya brahmavidyopadeśe saṃdehaḥ kṛtaḥ | yadyapyasminguṇāḥ santi tathā'pyeṣa ripurhi na ityuktamātmapurāṇe | yadvā, artho dhanam |

tatpradāyibhinnā anarthapradāyinasteṣām | guruśuśrūṣayā vidyā

puṣkalena dhanena veti vacanāt || 4 ||

parīkṣitāya dātavyaṃ vatsarordhvoṣitāya ca |

etajjñātvā varārohe sadyaḥ khecaratāṃ vrajet || 5 ||

vatsarordhveti parīkṣāyogyakālopalakṣaṇam | śīlaṃ saṃvasatā

jñeyaṃ tacca kālena bhūyasetivacanāntarānuguṇyāt | tena tantrāntare

vatsaratrayaparīkṣoktirvyākhyātā | etadvakṣyamāṇaṃ saṃketatrayam | khe

parame vyomni caratīti khecarī devī

p. 204) tasyā bhāvaḥ khecaratā | tvatalorguṇavacanasyeti puṃvadbhāvaḥ | tathā ca śivasūtraṃ vidyāsamutthāne svābhāvike khecarīmudrā

Page 190: Nityashodashikarnava With Setubandha - Transliteration

śivāvastheti | idaṃ ca vyākhyātaṃ vārtikakāraiḥ -

vidyāyāḥ prāksamākhyātarūpāyāḥ śaṃkarecchayā |

svābhāvike samutthāne samullāse svabhāvaje ||

avasthā yā śivasyāntaravasthāturabhedinī |

sphurattāmeva saṃpūrṇasvānandocchalanātmikām ||

mudaṃ rātītyato mudrā khecarī cinnabhaścari |

vyajyate sādhakasyāsyā viśvottīrṇasvarūpiṇaḥ || iti |

yo veda nihitaṃ guhāyāṃ parame vyomannitiśrutiśca | tataśca ya eva

tanmahāguhyaṃ veda sa mahāguhyameva bhavatītyarthaḥ | brahma veda

brahmaiva bhavatīti śruteḥ || 5 ||

śāstrottarārdhamārabhate -

cakrasaṃketako mantrapūjāsaṃketakau tathā |

trividhastripurādevyaḥ saṃketaḥ parameśvari || 6 ||

yāvadetanna jānāti saṃketatrayamuttamam |

na tāvattripurācakre paramājñādharo bhavet || 7 ||

cakraṃ śaktisamūhastasya saṃketo rahasyaṃ rūpam |

mantrapūjayoḥ saṃketakau mantrasaṃketakaḥ pūjāsaṃketakaścetyarthaḥ | dvaṃdvānte śrūyamāṇaṃ padaṃ pratyekamabhisaṃbadhyate | triṣu

kapratyayastvajñātārthakaḥ | saṃketatrayajñāne brahma

bhavatītyanvayamuktvā vyatirekamāha-yāvaditi | tripurācakre

traipuraśaktisamūhamadhye | paramā ca sā'jñā ca paramājñā

vedāntargatavidhiniṣedhātmakaliṅādivācyā yāṃ śabdabhāvaneti

bhīmāṃsakā manyante | sā hi tripurasugdaryājñārūpaiveti samarthitaṃ

mīmāṃsāvādakautūhale'smābhiḥ | uktaṃ ca kūrmapurāṇe

himavantaṃ prati bhagavatyā -

mamaivā'jñā parā śaktirvedasaṃjñā purātanī |

ṛgyajuḥsāmarūpeṇa sargādau saṃpravartate || iti |

p. 205) tasyā dhara āśrayo devyeva | etadajñāne devīsvarūpo na

Page 191: Nityashodashikarnava With Setubandha - Transliteration

bhavedityarthaḥ | nijasaṃviddevatācakreśvaratvaprāptiriti śaktisūtre |

śuddhavidyodayāccakreśatvasiddhiriti śivasūtre'pyayamevārthaḥ pratipāditaḥ || 6 || 7 ||

tatrā'dau cakravāsanāṃ vaktuṃ pūrvavarṇitaṃ cakramanūdya

śiṣyāvadhānāya pratijānīte -

tacchaktipañcakaṃ sṛṣṭyā layenāgnicatuṣṭayam |

pañcaśakticaturvahnisaṃyogāccakrasaṃbhavaḥ || 8 ||

etaccakrāvatāraṃ tu kathayāmi tavānaghe |

śaktitrikoṇaiḥ pañcabhirvahnitrikoṇaiścaturbhiśca

militairmadhyacakramātramutpannaṃ tāsāṃ navayonīnāṃ

saṃveṣṭanarūpātsaṃyogādarthātpadmadvayabhūgṛhaiḥ | tena

pūrṇacakrasya navāvayavakasya yasya saṃbhavastadetaccakrāvatāraṃ

rekhārūpacakrasya mūlabhūtaṃ tāttvikaṃ rūpaṃ tava

kathayāmītyarthaḥ | śaktisṛṣṭilayavahniśabdānāmarthāḥ pūrvamevoktāḥ | prāñcastu śaktivahnīnāmeva

parasparasaṃśleṣaparatvena saṃyogapadaṃ vyācakṣate | tanmate

madhyacakramātrasya saṃbhava ityeva paryavasānāduttaratra

bāhyacakrasyāpi vāsanānāṃ varṇanīyatayā saṃdarbhavirodhāpattiḥ | naca tathā'pi binduvāsanānāmapi

varṇayiṣyamāṇatvāttatsaṃbhavasyehānuktau

saṃdarbhavirodhatāvasthyamiti vācyam | bindoḥ kāmeśvarābhinnasya

nirguṇaparaśivarūpatayāḥ pūrvamuktatvena tasyotpattyabhāvāt |

cakroddhāradaśāyāmeva karkāṭakena vṛttalekhanadaśāyāmardhato

bindusiddhyabhiprāyeṇa tadanuktervā || 8 ||

idānīṃ bindvādibhūgṛhāntacakrasamaṣṭisaṃbhavaṃ

sāmānyenā'ha -

yadā sā paramā śaktiḥ svecchayā viśvarūpiṇī || 9 ||

sphurattāmātmanaḥ paśyettadā cakrasya saṃbhavaḥ ||

pūrvatantre hi sṛṣṭikramaḥ kathitaḥ | tatra tripurā paramā

śaktirādyā jñānāditaḥ priye, ityanena jñānecchākriyātaḥ pūrvaṃ

Page 192: Nityashodashikarnava With Setubandha - Transliteration

sṛṣṭiprāgabhāvasya vinaśyadavasthatārūpā daśā'pi

kācittripurānāmnī parā śaktiḥ kathitaiva tāṃ smārayituṃ yadā sā

paramā śaktiriti siddhavatkṛtyeha nirdeśaḥ kṛtaḥ | sā devī svecchayā

svaniṣṭhāṃ

p. 206) sphurattāṃ yadā paśyati tadā cakrasya viśvābhinnasya

trikoṇādicakrasya saṃbhava utpattirbhavatītyarthaḥ | ayaṃ bhāvaḥ - mantrārthavādetihāsapurāṇādiprāmāṇyājjagataḥ sṛṣṭipralayau vartete

evetyavivādaḥ | tayośca vyaktibhedena parasparānantaryaṃ

ghaṭīyantrasthaghaṭānāmiva

punaḥpunarāvṛttiranādisiddhetyapyavivādameva | tataśca sṛṣṭiṃ

varṇayatā yaṃ kaṃcitpralayamārabhyaiva varṇanīyā | tatra pralayo

nāmānantaśaktikasya brahmaṇaḥ svarūpamātreṇa

kaṃcitkālamavasthānaṃ suṣuptikāle jīvasyeva pūrvasṛṣṭidaśāyāṃ ye

tāvañjñānānudayānna muktimāpannā jīvarāśayaste tattadadṛṣṭāni ca

pañca mahābhūtāni sthūlasūkṣmāṇi ca kārpāsabīje paṭā ivasūkṣmarūpeṇa pralayakālīnabrahmaṇi tiṣṭhanti | yathā'ḍāntajale

barhī(mahī)tyādipūrvalikhitavacanāt | ata eva cidbahniravarohapade

channo'pi cinmātrayā meyendhanaṃ pruṣyatītiśaktisūte bhāṣyaṃ

mātrāpadasyedamākūtaṃ yatkavalayannapi na sārvātmyena

grasate'pitvaṃśena saṃskārātmanā tatsthāpayatīti | tataśca suptasya

jīvasya svata evotthāne tadīyaṃ karmaiva yathā kāraṇaṃ

suṣuptikāle sakale vilīne tamobhibhūtaḥ sukharūpameti |

punaśca janmāntarakarmayogātsa eva jīvaḥ svapiti prabuddhaḥ ||

ityādiśrutisiddhaṃ tathā

pūrvasṛṣṭikālaprāṇyadṛṣṭavaśādevatā(?)saśaktike brahmaṇi prāthamikavṛttyudgama iti na tatra kāraṇāntaraṃ mṛgyam |

nacādṛṣṭasyaiva prathamavṛttiṃ prati kāraṇatve

pralayārambhamadhyakālayorapi tadāpattiriti vācyam | asya paryanuyogasya

suṣuptāvapi tulyatvāt | abhidhātādeḥ kālāntare vedanājanakatvasyāpi

darśanena kāraṇavaicitryādevopapatteśca | sā ca vṛttiricchārūpā

svaniṣṭhasphurattā darśanaviṣayiṇī svecchayā'tmanaḥ sphurattāṃ

paśyeditimūlasvarasāt | yadi punarātmanaḥ sphurattāmahaṃ

paśyeyamityākārakecchāṃ prati sphurattājñānasya kāraṇatvādichātaḥ pūrvaṃ jñānasyā'vaśyakatvānnecchāvṛtteḥ prāthamyamityucyate

tadā pāṭhakramādarthakramasya balavattyādātmanaḥ sphurattāṃ

Page 193: Nityashodashikarnava With Setubandha - Transliteration

dṛṣṭvecchediti vaiparītyena vyākhyeyam | uktaśrutau svapiti prabuddha

ityasya suptaḥ prabudhyatīti yākhyānavat | vastutastu tadaikṣata bahu syāṃ

prajāyetetiśratāvīkṣaṇasya bahu

p. 207) syāmityākārakatāpradarśanātprāthamikī

vṛttiricchājñānobhayarūpā | so'kāmayata bahu

syāmitivākyāntaraikavākyatvācca | kiṃ bahunā

tattamo'kurutetyādiśrutyantaraparyālocanayā saiva ca kṛtirūpā'pi |

icchātvajñānatvakṛtitvānāṃ sāṃkaryasyāpi śrutibalādaṅgīkāre

bādhakābhāvāt | sāṃkaryabhiyā teṣāmajātitvādvā sāṃkaryasya

jātyabādhakatvādvetyanyadetat | etena svābhāvikī jñānabalakriyā ceti

śrutirapyupapadyate | tatra balaśabdasyecchāparatvena

prācīnairvyākhyānāt | icchājñānakṛtīnāṃ dharmiṇā sahābhede

tatrotpadyamānāyā vṛtterapi trirūpatvasya nyāyasiddhatvāt | ekavacanena

karmadhārayadhvananādanyonyābhedasiddheśca | svecchayetyabhede tṛtīyā | icchābhinnekṣaṇavatītyarthaḥ | tasyāṃ vṛttau viṣayaṃ pradarśayati -

sphurattāmātmana iti | ātmaniṣṭhāṃ sphurattāmityarthaḥ | sā ca sṛṣṭireva

| tathāhi prakāśasya hyeṣa svabhāvo viṣayavyāptyaiva svasphurtiriti |

dīpaprabhātapacandrikāṇāṃ gṛhāṅgaṇādisaṃbandha ivāntarikṣe'pi

tṛṇaparṇapakṣādivyāptimantareṇaiva sphūrtyabhāvāt | naca dīpasya

viṣayasaṃbandhamantareṇāpi sphurtidarśanena tatroktaniyamavyabhicāra

iti

vācyam | dīpasya prabhāpaṭalāśrayaratnasyeva prakāśādbhinnatvāt |

naca tasya tadbhinnatve tejasyantarbhāvānāpattiḥ | ratnavadeva

tasyāpīṣṭatvāt | naca ratne gurutvadhanatvayordarśanena tasya

pārthivatve'pi dīpe tayorabhāvena pārthivatvānupapattiriti vācyam |

dhūmapaṭale tayoradarśanena tayoḥ pārthivatvavyāpyatvābhāvāt |

pañcīkaraṇaprakriyāyāḥ sarvatrāviśeṣe'pi pārthivāṃśādhikyenaiva

pārthivatvavyavahārasya nirvoḍhatayā dīpe ghanatāviśeṣadarśanena

prabhāpekṣayā pārthivāṃśādhikyasya svīkartuṃ yuktatvācca |

taijasatvavyavahārasya kāṃsyādāviva prakāśāśrayatvenopapatteśca |

etena candrasūryāvapi vyākhyātau | tataśca prakāśamātrasya

viṣayādhīnasphurtikatvādbiṣayasyāpi prakāśasaṃbandhenaiva

sphura(ṇātsphura)ṇajñānasyāpi prakāśasvarūpatvāttasya viṣayaiḥ saha

yaḥ saṃbandho viṣayaviṣayibhāvākhyastattvameva sphuraṇalakṣaṇam |

tadvattvaṃ ca pratiyogitvānuyogitvatādātmyānyatamasaṃbandhena | tena

jñānaṃ sphurati ghaṭaḥ sphurati tayoḥ saṃbandhaḥ sphuratītitrividhavyavahārasyāpyupapattiḥ | evaṃ brahmaṇo'pi

Page 194: Nityashodashikarnava With Setubandha - Transliteration

prakāśaikarūpatvena tanniṣṭhasphurattāyā viṣayitāsaṃbandhena

sṛṣṭirūpaviṣayatvaikasvarūpatvātsphurattāpadasya

p. 208) sṛṣṭirityartho yujyata eva | viṣayatatsaṃsarganiṣṭhayoḥ sphurattayornirāsāyā'tmana iti padam | seyaṃ sphurattārūpā sṛṣṭireva

kriyā | kṛtiḥ kriyā yatnaḥ sṛṣṭirityeteṣāṃ padānāmanarthāntaratvāt |

yatnatadviṣayayorabhedopacārādvā | ata eva vyāsena kṛte'pi purāṇādau

vyāsasya kṛtiriti vyavahāraḥ | tenecchayā sphurattāṃ

paśyedivipadatrayeṇecchākṛtijñānānāmaikyadhvananānicchāditrayasam

aṣṭirūpaśāntādevīsvarūpamīkṣaṇamityuktaṃ bhavati | tadayaṃ

niṣkarṣaḥ sṛṣṭimahaṃ vitanuyāmityākārikī prāthamikī

vṛttiricchājñānakriyātmikā śāntānāmnī yadā jātā tadā tatkāla eva

cakrasya saṃbhavaḥ | icchāmātraṃ prabhoḥ sṛṣṭiritivacanena

vilambābhāvāt | vṛtterapi sṛṣṭyantargatatvena tadātanatvasyā virodhācceti

|| 9 ||

athedṛśī śāntātmikā prathamā vṛttireva binducakrasya vāsaneti

pratipādayati-

śūnyākārādvisargāntādbindupraspandasaṃvidaḥ || 10 ||

prakāśaparamārthatvātsphurattālaharīyutāt |

prasṛtaṃ viśvalaharīsthānaṃ mātṛtrayātmakam || 11 ||

śūnyākāratvādibhiḥ pañcabhirviśeṣaṇairākṣiptaṃ parabrahma

viśeṣyam | tādṛśaviśeṣaṇapañcakaviśiṣṭabrahmaṇaḥ sakāśātprasṛtaṃ cakraṃ baindavaṃ

bhavatītyuttaraślokasyapadadvayākarṣaṇenānvayaḥ | prāñcastu

bindorjātaṃ baindavaṃ tatra jāta ityaṇū | bindusaṃbhūtaṃ

trikoṇacakramityartha ityāhuḥ | etatpakṣe trikoṇacakramiti vaktavye

baindavamityuktistu kvacidvāsanāyāṃ

bindutrikoṇayorabhedadhvananārtheti vaktavyam | trikoṇe baindavaṃ

śliṣṭamiti brahmāṇḍapurāṇāt | tatprayojanaṃ ca manvasre vyaktī

bhaviṣyati | cakrasya svarūpamāha - mātṛtrayātmakamiti | mātaro

viśvajananya icchājñānākriyānāmikā

devyastattritayasamaṣṭirevā'tmā svarūpaṃ yasya tat | uktāyāḥ prāthamikavṛttericchāditrayarūpatvāt |

mātṛpadenaivecchādiparāmarśastu vāmāditrayasamaṣṭirūpatāyāḥ

Page 195: Nityashodashikarnava With Setubandha - Transliteration

śleṣeṇa paśyantyādimātṛkātrayasamaṣṭirūpatāyāśca dhvananārtham |

mātṛrūpatvādeva viśvalaharīsthānaṃ ca viśvaṃ

ṣaṭtriṃśattatvātmakameva laharyastaraṅgāsteṣāṃ sthānamādhāraḥ | viśvasya laharītvoktyā tādṛśavṛtteḥ samudratulyatā

p. 209) dhvanitā | tādṛśavṛttyudgamottarameva krameṇa sarvasṛṣṭīnāṃ

jāyamānatvādviśvajanakamityarthaḥ | baindavapadasya trikoṇaparatvapakṣe

trikoṇasya baindavatvavidhānaṃ tvetatkāraṇaṃ parabrahmaiva

bindorvāsaneti dhvanīyatum | tena parabrahmaiva bindustasyekṣaṇātmā vṛttireva trkoṇamiti prācāṃ matasthitiḥ | vastutastu

prathamopasthitatvādbaindavapadasvārasyācchrutyānuguṇyāccāyaṃ

grantho binducakravāsanāpratipadanapara eva yuktaḥ |

nacaivaṃ satyuttaragranthe trikoṇavāsanāyā akathanena saṃdarbhavirodhaḥ | trikoṇavasukoṇayormelanena navayonicakrasyaikavāsanāvarṇanena

tadabhāvāt | trikoṇamātravāsanāyā ativistṛtatvena

brahmāṇḍapiṇḍāṇḍayoraikyabhāvanāsiddhyuttarakālaikavibhāvanīyata

yottamādhikārikatvenā'tmanaḥ sphuraṇaṃ paśyedityādinā

pārthakyenāgre vakṣyamāṇatvācca | tasmādicchā jñānā kriyeti

tryātmakamīkṣaṇameva binducakrasya vāsanā | tasminpūjanīyaṃ

yattadeva paraṃ brahma | tathācā'tharvaṇāḥ śaunakaśākhīyā

āmananti-aṣṭācakrā navadvārā | devānāṃ pūrayodhyā | tasyāṃ

hiraṇmayaḥ kośaḥ | svargo loko jyotiṣā'vṛtaḥ tasminhiraṇmaye kośe

tryare tripratiṣṭhite | tasminyadvyakṣamātmanvattadvai brahma |

taittirīyaśākhāyāṃ tu prathamāntamiti viśeṣaḥ | trailokyamohanādisarvasiddhipradāntacakrāṣṭakayuktaṃ

navayonighaṭitamanyeṣāmasādhyaṃ devatāvāsabhūtaṃ

śrīcakranagaraṃ yattatrāpyuttamaḥ kośo jyotirmayaḥ svargatulyastrikoṇanāmako'sti tasminkoṇe tridhā pratiṣṭhitaṃ

trisamaṣṭisvarūpaṃ binducakramasti | tasminbinducakre svātmanīva

yadyakṣaṃ mahābhūtaṃ pūjanīyaṃ tadbrahmaiveti vāsanāmajñā

jānanti | bhrājanādiviśeṣaṇaviśiṣṭāmaparājitākhyāṃ nagarīṃ prati

brahmaiva yasmādā viveśeti samudāyārthaḥ | brahmopāsakānāṃ

gantavyā punarāvṛttivarjitā'parājitākhyā nagarī kācidasti |

yasyāmaranāmakoṇyanāmakaśceti dvau hradau sudhāmayau vartete

ityādikaṃ tu śrīśaṃkarabhagavatpādaiḥ sūtrabhāṣyānte varṇitam |

tannagarābhinnamidaṃ śrīcakram | atra tripratiṣṭhita iti śabdo na tryarasya

viśeṣaṇaṃ tathātve tasminnitipadadvayasya vaiyarthyāpatteḥ | ato bindupara

Page 196: Nityashodashikarnava With Setubandha - Transliteration

eva | tena binducakrasya tryātmakatvavāsanā siddhā bhavatīti draṣṭavyam |

binducakrasya mūlabhūtamīkṣitṛ paraṃ brahma viśinaṣṭi śūnyākārādityādinā | śūnyā avidyamānā ākārā

ākṛtayo'vayavasaṃsthānaviśeṣā

p. 210) yasmiṃstacchūnyākāraṃ tasmānnirākārāditi yāvat | vividhaḥ sargo visargo nānāvidhā sṛṣṭistasyānto layo yasmiṃstadvisargāntam |

tasmātpralayakālīnāditi yāvat | spadi kiṃciccalana iti

dhātoralpacalanārthakaḥ spandaśabdaḥ | sa ca prakṛṣṭaḥ praspandaḥ, atyalpataracalanam | bindūnāṃ praspandā bindūpraspandāstādṛśāḥ saṃvido jñānasvarūpā jīvarāśayo

yasmiṃstasmādbindupraspandasaṃvidaḥ | yasya cidambhodherbindutulyā

aṃśā īśadbhinnā jīvā ityarthaḥ |

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ | itivacanāt |

bhedasyātyalpatvoktyā tasya bhānamātraṃ natu tattvataḥ so'stīti

dhvanitam | syandū prasravaṇa itidhātuto niṣpannaprasyandapadapāṭhe'pi

binduprasrāvā jīvā ityatho'pi na virudhyate | paramārthasya satyasya

bhāvaḥ paramārthatvaṃ pāramārthikaṃ rūpamiti yāvat | prakāśa eva

paramārthatvaṃ yasya tasmātprakāśaparamārthatvāt |

prakāśaikasvarūpādityarthaḥ | sphurattāḥ sṛṣṭaya eva laharya

ūrmayastābhiryutātsphurattālaharīyutāt | sṛṣṭestaraṅgasthānīyatvoktyā

cidambhodhestasyāścātyantābhedo bhāsamāno bhedastu kalpita iti sūcitam

| ata eva nānārūpaṃ brahma mā prasāṅkṣīdataḥ prakāśaikarūpatvamuktam | tenetareṣāṃ rūpāṇāṃ

viśvasaṃbandhitoktā |

asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcake |

ādyaṃ trayaṃ brahmarūpaṃ jagadrūpaṃ tato dvayam ||

ityabhiyuktokteriti | atha rahasyārtho yathā -

arthasṛṣṭiśabdasṛṣṭyoryugapadevāṅkuratacchāyayoriva

parasparasaṃpṛktayorutpattiḥ | padārthamātrasya śabdānuvidhatvāt |

vāgarthāviva saṃpṛktāvityabhiyuktokteḥ | tataśca sṛṣṭikāraṇe brahmaṇi śivaśaktirūpe'rthatvavacchabdatvamapyastīti vaktavyam | tatra cākāraḥ śivasya rūpaṃ hakāraḥ śaktirūpam | taduktaṃ saṃketapaddhatyām -

Page 197: Nityashodashikarnava With Setubandha - Transliteration

akāraḥ sarvavarṇāgryaḥ prakāśaḥ paramaḥ śivaḥ | hakāro'ntyaḥ kalārūpo vimarśākhyaḥ prakīrtitaḥ || iti |

tau cākārahakārau na vaikharīrūpāvivātispaṣṭasvarūpau | kiṃ tu

sūkṣmatamasvarūpau | vaikharīto'pi

sūkṣmasūkṣmatarasūkṣmatamānāṃ

madhyamāpaśyantīparārūpāṇāṃ

p. 211) trividhavarṇānāṃ sattvāt | guhā trīṇi nihitā neṅgayanti turīyaṃ

vāco manuṣyā vadantīti śruteḥ | anyo'pyasya rahasyataraḥ prapañco

varivasyārahasyavyākhyāne sphuṭīkṛto'smābhiḥ | tadidaṃ dyotayitu

māha-śūnyākārāditi | śūnyaścāsāvakāraśceti karmadhārayaḥ | visargo hakāra evāntaścaramāvayavo vā bandhako vā yasya sa

visargāntaḥ | ati adi bandhana itidhātupāṭhādantapadasya bandhakārthakatā

| hakārānubaddho'kāraḥ śaktirūpadharmānubaddhaḥ śivarūpo

dharmītyarthaḥ | visargāntapadenaiva vā ṣoḍaśaḥ svara ucyate | sa

cākārahakārobhayarūpa eva | tasya śūnyākārāditi viśeṣaṇam |

nirākārādityeva pūrvavadarthaḥ | prathamapakṣe śūnyapadasyākāra

evānvitatvena hakāre śūnyatvaṃ na māyādasminpakṣe tu dvayorapi

śūnyarūpatā labhyata iti viśeṣaḥ | kiṃca, visargānto

hyekamakhaṇḍamakārahakārobhayarūpasyāpyakhaṇḍatāpratītyā

tādṛśasya nirguṇabrahmarūpatā pratīyate | prathamapakṣe tu

svabhinnavarṇāntaravaiśiṣṭyena śabalabrahmatāpratītiḥ syāditi ca

viśeṣaḥ | tena prathamapakṣādaraḥ prācāṃ nā'dartavyaḥ | nirākārādityanuktvā śūnyākārādityuktyā'kārasyaikabindvākāratā

visargarūpahakārasya bindudvayākāratā ca dhvanitā | visargapadenaiva

ṣoḍaśasya svarasya lābhe'pyantapadaṃ vimarśānubaddhaḥ prakāśa

ityarthalābhāya | tenāyamartho dhvanitaḥ - yathā loke strīpuṃsayoḥ sāmarasyadaśāyāṃ yadā brahmarandhrasthitaḥ śuklabinduḥ kāmamandiraṃ praviṣṭaḥ śoṇabindunaikī bhavati tadaiva

bāhyāntaramānabihīnamānandamātrāvaśeṣabrahmaiva bhāsata

ityanubhavasiddham | śrutirapi - yathā priyayā saṃpariṣvakto na bāhyaṃ

kiṃcana veda na'ntaramiti | suṣuptidaśāyāmajñānavṛttirasti sāmarasye tu

na sā'pi tiṣṭhati | evaṃ sati tādṛśasāmarasyaniṣṭhasyā'nandātmakatve

sati garbhotpādakatvarūpasādhāraṇadharmasya

sṛṣṭhiprākkālīnaśivaśaktisāmarasye'pi

darśanāllaukikaprakriyayaivālaukikaprakriyā'pyūhyā | tatra yo

brahmarandhrasthito binduḥ sa niḥśeṣeṇa na kāmālayaṃ praviśati

Page 198: Nityashodashikarnava With Setubandha - Transliteration

kiṃtvaṃśena | anyathā punaḥsāmarasyānāpatteḥ | tataśca vidhibilasthito

bindusturīyabinduranāmā | tadaṃśo mandirasthitastu kāmākhyo binduryaḥ kāmeśvara ityupāsakaiścintyate | ata eva kāmamandiranāmadheyādīni

saṃbhavanti | na tataḥ pūrvam |

p. 212) śaktyā vinā śive sūkṣme nāma dhāma na vidyate | iti

pūrvamuktatvāt | kāmabindoḥ śoṇabindunā saha parasparānupraviṣṭatve

sati vispaṣṭatve bindudvayaṃ visargo hakāro vimarśa ityādisaṃjñā,

kevalaśivasyeva kevalaśakterapi sṛṣṭyādijanakatvāyogāt | anyathā

paraśivāṅgīkārasyaiva vaiyarthyāpatteḥ | pūrvaṃ kṛtaḥ paraśivanirāsastu śaktinirāsavādino jalpakathayā

mukhamudraṇamātrārtho natu vādakathayetyuktam | iyaṃ hakārarūpā

śaktireva ca kaletyucyate | hakāro'ntyaḥ kalārūpa iti

saṃketapaddhatyādivacanāt | seyaṃ kāmakalā bhavati | kāmaviśiṣṭā kaleti madhyamapadalopī samāsaḥ | kāmaścāsau kalā ceti karmadhārayo

vā nirdharmake'pi brahmaṇi tadabhinnaśakteraṅgīkārācchaktyantarbhūtasvarūpamātraṃ niṣkṛṣya

kevale turīyabindutā | tasyaiva śaktisaṃbandhamātraṃ

śakyatāvacchedakīkṛtya vivakṣāyāṃ kāmabindupadavācyatā | tasyaiva

saṃbandhasyābhedātmakasāmarasyatvena vivakṣāyāṃ

visargādipadavācyatā | tasyaiva sāmarasyasyā'nandāntarbhāvena

vivakṣāyāṃ kalāpadavācyatā |

īdṛśasamaṣṭirūpakāmakalāyāmīkārasya śaktiḥ | īkārasya

kāmakaletyapyata eva nāma | yastu vṛddhānāmīkāralekhane

kāmavisargakalānāmavayavabhāvena pradarśanopadeśaḥ sa

mandaprajñānāṃ budhdyārohāya kalpito na vāstavikaḥ |

upāyāḥ śikṣamāṇānāṃ bālānāmupalālanāḥ | asatye vartmani sthitvā tataḥ satyaṃ samīhate | iti bhartṛhariṇokteḥ |

ata eva kāmakalālekhanasya kālavakrādau yatra vidhistatrā'dau

bindustadadhastiryagbindudvayaṃ tadadho haṃsapadamiti likhanti

sāṃpradāyikāḥ | ānandasya

lekhanāsaṃbhavāttatkalābhivyaktisthānatvātkāmālayasya dyotako

haṃsapadākāralekhaḥ | idameva ca bhagavatpādaiḥ -

mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho

harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām |

Page 199: Nityashodashikarnava With Setubandha - Transliteration

ityatroktam |

tatra mukhabinduḥ kāmabinduḥ kucayugaṃ vimarśabindudvayam |

harasyārdhanārīśvarūpasyārdhamuttarārdhaṃ yoniriti tadarthaḥ | hakārārdhamityādāvapi hakārasya vimarśasyārdhaṃ

p. 213) śaktisaṃbandhyarthamiti tadarthaḥ | saparārdhamityasyāpi sa eva |

sakārātparo hakāra iti tadarthāt | tena hakāralekhanatatpradarśanamapi

gurūṇāṃ mandaprajñānugrahārthameva | tadidaṃ sarvaṃ dyotayituṃ

vimarśānubaddhaprakāśādityuktam | bandhanasyoktasāmarasyarūpatvāt |

īdṛśamantapadena dhvanitamevārthaṃ spaṣṭamāha-binduprasyandasaṃvida

iti | bindvoḥ sitaśoṇayoḥ prasyandaḥ svasthānāccalanaṃ prasrāvo vā

saṃvidrahasyarūpabhūtaṃ sāraṃ yasya tasmādityarthaḥ | tatratyaprakriyātulyaprakriyāpākāditi yāvat | mānuṣādiśarīreṣu

pāṣāṇādibhyo viśeṣabhūtaṃ rahasyaṃ sāraṃ saṃvideva | ataḥ saṃvitpadaṃ rahasyasāre gauṇam | itthaṃ ca

yasmādbindostrikoṇamutpannaṃ sa kāmakalārūpa iti dhvanyo'rthaḥ | ata

evopasaṃhāre vakṣyati -

cakraṃ kāmakalārūpaṃ prasāraparamārthataḥ || iti |

bindupraspandātmakamapyetanna bāhyadṛṣṭāntamanusṛtya jaḍaṃ

mantavyamityāha -

prakāśeti | prakāśaikasvabhāvatve vividhasvabhāvā sṛṣṭiḥ kasmādutpannetyata āha-sphurateti | samudralaharīṇāṃ

jalaikarūpatvavadbiśvamapi prakāśaikarūpameva |

cidvilāsaḥ prapañco'yaṃ sakhe te duḥkhadaḥ katham |

kimindravāruṇī rāma sitayā kaṭukī kṛtā || iti vāsiṣṭhāt |

sitayā kṛtendravāruṇī kaṭukī kimityanvayaḥ | tataśca

prakāśaikasvabhāvātiriktaṃ bhāsamānaṃ sarvaṃ bhrama eveti bhāvaḥ | so'yamatirahasyarūpo'rthaḥ śiṣyānujighṛkṣayā bhagavatīpreraṇayā

ceha likhitaḥ | yastu kāmakalāvilāsacidvallīkārādibhiḥ kāmakalāsvarūpaniṣkarṣaprakāro likhyate so'pi phalato'traiva paryavasyati

Page 200: Nityashodashikarnava With Setubandha - Transliteration

| upapādane paraṃ visaṃvādaḥ | so'pyupeyapratipattyarthā upāyā

avyavasthitā iti bhāṇānnātīva duṣyatīti mantavyam | prāñcastu -

visargasahitācchūnyādakārātkāmabindurutpannastasmātpraspando

bindudvayamutpannam | tasmātsaṃvit, hārdhakalotpannā |

prakāśaparamārthatvāt, prakāśasaṃparkeṇa vimarśe srāvasya jātatvāt |

sphurattālaharīyutāt, sphurattā vimarśaśaktistasyā laharī

bindudvayāntarālānniḥsṛtā hārdhakalā

tadyuktātkāmakalākṣarānmātṛtrayātmakaṃ

paśyantīmadhyamāvaikharīrūpaṃ baindavaṃ

sadāśivākhyaturīyabindorutpannaṃ madhyatrikoṇacakraṃ prasṛtamiti

vyācakṣate |

p. 214) tadidaṃ nirarthakameva

lakṣaṇādhyāhāravyavāyavipariṇāmavyavadhāraṇādinikhiladoṣaduṣṭa.

m sṛṣṭikramānanuguṇaṃ siddhāntaviruddhaṃ cetyupekṣyam || 10 || 11 ||

idānīṃ kramaprāptāmapi

trikoṇacakravāsanāmuttamādhikārikatvadyotanāyottaratraiva

vakṣyamāṇatvātparityajya prakṛtavibhāvanādhikārimātropayogitayā

vasukoṇacakrasaṃmelanenaiva trikoṇacakrabhāvanāvaśyakatvadhvananāya

dve api cakre saṃmelya navayonicakrasya vāsanāmāha -

baindavaṃ cakametasya trirūpatvaṃ punarbhavet |

dharmādharmau tathā'tmāno mātṛmeyau tathā pramā || 12 ||

navayonyātmakamidaṃ cidānandaghanaṃ mahat |

cakraṃ navātmakamidaṃ navadhābhinnamantrakam || 13 ||

vaindavāsanasaṃrūḍhasaṃvartānalacitkalam |

ambikārūpamevedamaṣṭārasthaṃ svarāvṛtam || 14 ||

etasya trirūpasya binducakrasyaiva vunaḥ punastrirūpatvam,

ekaikarūpasya tritrirūpatvaṃ bhavedityarthaḥ | navarūpatvamiti yāvat |

kecittu - ekameva trikoṇaṃ punarapi sṛṣṭilayabhedena śaktivahnitrikoṇatāṃ

prāpya tridhā'bhavadityartha ityāhuḥ | trirūpatvamityanena

bindostrikoṇotpattirukteti bhramo mā prasāṅkṣīdityata āha - dharmeti |

dharmādharmau puṇyapāpe | ātmānaścatvāra ātmā'ntarātmā

paramātmā jñānātmeti bhedāt | ete ca pīṭhanyāse

Page 201: Nityashodashikarnava With Setubandha - Transliteration

parasparabhinnadevatātvena prasiddhāḥ | teṣu trayāṇāṃ lakṣaṇāni

tāvadātmopaniṣadyātharvaṇairāmnātāni | dehe brahmā'tmā

bhoktā'ntarātmā sūkṣmo jīvaḥ paramātmeti tanniṣkarṣaḥ | jñānātmā tu brahmaiva jīvābhinnamiti bodhyam | yadyapi jīvātmāna ityevaṃ

vyākhyātuṃ yuktam | navayonicakrasya vāsanāyā api

navātmakatvamevā'vaśyakamitiniyamābhāvāt |

vakṣyamāṇaṣoḍaśadalāṣṭadalabhūgṛhavāsanāsu vyabhicārāttathā'pi

saṃbhavataḥ saṃkhyaikyasya sthūladṛśāṃ camatkārādhāyakatayā

bhaktyatiśayotpādakatvena tyāgāyoga iti nyāyena prācīnairityeva

vyākhyātam | navātmakamiti

viśeṣaṇamapyasyārthasyātmate(?)jñāpakam | mātṛmeyapramāstripuṭī, ajñāyi, jñātṝṇāṃ jīvānāmānantye'pi mātṛtvenaikyam |

p. 215) evaṃ meyapramayorapi | uktaprāthamikavṛttau dharmādharmau

kriyāṃśenā'tmāno mātāraścecchāṃśena meyaprame

jñānāṃśeneti vivekaḥ | evaṃ vasukoṇeṣu vaśinyādikrameṇa

dharmādayo madhyatrikoṇa prameti vivekaḥ | ekaikasminkoṇe tisrastisro

devatā iti vā tathetipadadvayena (dve) ṣaḍeketyevaṃ koṇatrayadevatā iti vā

bhramastathā'pi syādevetyataḥ kaṇṭharaveṇa nāmnā nirdiśati-

navayonyātmakamiti | idaṃ navayonyātmakaṃ cakraṃ navātmakaṃ

vāsanayā'pi navarūpam | navadhābhinnamantrakaṃ

vaśinyādimantrāṣṭakaṃ mūlavidyā cetimantranavakayuktam |

trikoṇasthadevatātraye'pyekasya mūlasyaiva tredhā vibhajya viniyogānna

navatvahāniḥ | taistairmantraiḥ saha tattadutpattidhvananāyaivamuktiḥ | bindureva baindavaṃ svārthiko'ṇ | tadevā'sanamīkṣaṇātmakavṛttirūpaṃ

tasminnārūḍhe saṃvartānalaḥ | pralayakālīnāgniḥ sarvajagadbhakṣakaḥ kālāgnirudraścitkalā tripurasundarī ca yasminnavayonicakre

tiṣṭhatastattathā | prāñcastu baindavaṃ

sadāśivātmakaturīyaṃbindurūpam | atraiva vakṣyati sadāśivāsanaṃ devi

mahābindumayaṃ paramiti kṣityādisadāśivāntatattvoparyeva

śivaśaktyoḥ sthitatvādityāhuḥ | asminpakṣa idaṃ ca viśeṣaṇaṃ

navayonicakragrahaṇe bindusahitasya grahaṇaṃ yathā

syādityevamarthamiti

vaktavyam |vāmājyeṣṭhāraudrīsamaṣṭirambikāśaktiḥ | idamupalakṣaṇamicchājñānākriyāsamaṣṭeḥ śāntāyāḥ paśyantīmadhyamāvaikharīsamaṣṭeḥ parāyā api | sā

cekṣaṇātmakavṛttirūpā | tajjanyatvānnavayonyātmakacakramapyambikāśāntāparārūpam | nava

Page 202: Nityashodashikarnava With Setubandha - Transliteration

yonayaḥ kāḥ kā ityata āha-aṣṭeti | aṣṭārasthaṃ vasukoṇeṣu sthitaṃ

satsvarāvṛtaṃ madhyatrikoṇam | taddhyakārādibindvantaiḥ pañcadaśabhiḥ svaraistridhā vibhaktairākalitatrirekhaṃ

visargasvarākrāntamadhyabhāgaṃ ca | evametāni nava yonaya ityarthaḥ | trikoṇamiti vihāya svarāvṛtayityuktistrikoṇacakreṇa sahaiva

svarāṇāmutpattiriti sphoraṇāya | vastutastu

trikoṇasahitamidamaṣṭāramambikārūpameva bindūtpannameva natu

bindutastrikoṇaṃ tasmādaṣṭāramiti krameṇeti trikoṇapārthakyasya

nirāsārtho'yaṃ granthaḥ | prāñcastu cakraṃ navātmakamityardhaṃ

trailokyamohanādisarvānandamayāntacakranavakaparatvena

karaśuddhyādicakreśvarīmantranavakaparatvena ca vyākhyāya

baindavāsanetiślokaṃ trikoṇamātraparatvena vyācakṣate |

p. 216) tannavayonicakraprakaraṇāsaṃgatatvādanādeyam | astu vā

prakaraṇasāṃgatyāyaṃ navayonyātmakacakrasyaiva

bhūgṛhādinavacakrātmakatvena stutiḥ | upapadyate ca |

trikoṇe baindavaṃ śliṣṭamaṣṭāre'ṣṭadalāmbujam |

daśārayoḥ ṣoḍaśāraṃ bhūgṛhaṃ bhuvanāsrake ||

itibrahmāṇḍapurāṇācchaktyanalātmakanavayonicakre eva navacakrī

| sā ca navayonitvāviśeṣātmakatavā navayonicakre'pyastītyarthaḥ | ata eva

cakrī prati nidhitvena bāhyamadhyagataṃ tadasaṃbhave madhyagatameva

cakraṃ pūjayedityuktaṃ prāk || 12 || 13 || 14 ||

athāntardaśārasya vāsanāmāha -

navatrikoṇasphuritaprabhārūpadaśārakam |

śaktyādinavaparyantadaśārṇasphūrtikārakam || 15 ||

navasaṃkhyāni trikoṇāni yasmiṃstannavatrikoṇamiti bahuvrīhiḥ | dvigupakṣe ṅībāpatteḥ | tena bindutrikoṇavasukoṇātmakaṃ

saṃhāracakramarthaḥ | navayonyātmakacakragrahaṇe

bindusāhityasyānupadameva jñāpitatvāt | anye tu navapadenaiva nava

yonayastrikoṇapadena lakṣaṇayā bindustayośca padayordvaṃdva iti

manyante | tadidamihatyatrikoṇapadasya binduparatvena

pūrvatanabaindavapadasya ca trikoṇaparatvena vyākhyānamapūrvam |

Page 203: Nityashodashikarnava With Setubandha - Transliteration

vastutastu navāvayavakāni trikoṇānīti madhyamapadalopī samāsaḥ nacaivaṃ navānāṃ daśaprabhākathanamasaṃmatamiti vācyam |

vāsanāviṣaye saṃkhyāsāmyasyāprayojakatvokteḥ | prayojakatve vā

ṣaṭtriṃśadakṣarāṇāṃ hādividyāyāṃ samaṣṭipārthakyakalpanayā

prācāṃ mate saptatriṃśattāyāḥ kāmakalāvilāsakārasaṃmatāyā iva

prakṛte navānāṃ samaṣṭyā saha daśasaṃkhyākatvamityasya

suvacatvādvā | yuktaṃ caitat | bindoḥ sūryatvena tacchāyāyā asaṃbhavāt

| evaṃ ca navatrikoṇānyekā samaṣṭirityevaṃ daśānāṃ sphuritā yāḥ prabhāstadrūpaṃ daśārakaṃ prathamadaśāracakraṃ

śaktyādivarṇadaśakasphūrtikārakaṃ bhavatītyarthaḥ | prakāśāṃśega

tatprabhārūpaṃ vimarśāṃśena makārādyakṣarasvarūpaṃ ca

vibhāvayediti yāvat | prapūrvaślokasthaṃ cakrapadameva viśeṣyatvena

sudūramanuvartate | śaktirmakāraḥ | pañcāmbā nava

nāthāśceticaraṇādinyāsakrame

p. 217) paṭhitānāṃ navānāṃ hasakṣamalavaraya-

ūmitinavākṣarasvarūpāṇāmunmanyākāśānandanāthādīnāṃ

madhye caturthasthāne paṭhitasya śaktyākāśānandanāthasya

makārasvarūpatvāt | sa ādiryeṣāṃ te nava makārādihakārāntāḥ, paryanto mātṛkāntyaḥ kṣakāra eka evaṃ daśārṇānāṃ

sphorakamityarthaḥ | lakārasya lakāreṇa

sahābhedābhiprāyeṇāntarmātṛkānyagrahanyāsādiṣu bahuṣu

nirāsadarśanāt, madhyatrikoṇe svarasphūrteruktatvena dvitīyadaśāre

kakārādidaśakasya manvasre ṭakārādicaturdaśānāṃ ca

sphurtervakṣyamāṇatvena taduttaropasthitamakārāderasmiṃścakre

sphuraṇasya vaktuṃ yuktatvācca | subhagārcāpārijātādiṣu

sarvajñādidevatāsu makārādiyogasya lekhanācca | etena kvacittantre

ramāśaktibījoddhāre candraḥ śaktirmahāśaktirbrahmāṇī kāmikādikamiti śloke rephe śaktipadaprayogadarśanādiha śaktipadena

repho gṛhyate tasyā'diryakārastadādyā nava teṣāṃ paryantaḥ kṣakāra

eka iti prācāṃ vyākhyānaṃ parāstam | śaktyādiśabdemaiva

yakāragrahaṇe prabhṛtivācakādipadāntarasyābhāvācca | kiṃca

yakārādinavakasya daśamasya ca pārthakyena nirdeśasvārasyaṃ

virudhyeta yakārādidaśakasyaiva nirdeṣṭuṃ yuktatvāt | asmatpakṣe tu

lakāraparityāgāya tathoktereva yuktatvādityavadheyam || 15 ||

atha bahirdaśārasya vāsanāmāha -

Page 204: Nityashodashikarnava With Setubandha - Transliteration

bhūtatanmātradaśakaprakāśālambanatvataḥ | dvidaśārasphuradrūpaṃ krodhīśādidaśārṇakam || 16 ||

vyomādibhūtapañcakaṃ śabdāditanmātrapañcakaṃ caivaṃ

yaddaśakaṃ tatprakāśastadabhivyaktistadālambanatvarūpadharmeṇa

tatsādhanatvenopalakṣitam | krodhīśaḥ kakāraḥ, śrīkaṇṭhādinyāse

krodhīśakakārayorekasthānakatvāt | tatprabhṛtidaśavarṇayuktaṃ cakraṃ

dvitīyadaśāraṃ sphuradrūpaṃ prakaṭitarūpamāsīdityarthaḥ | kecittu

yathā sūryasyā'tapo'ṅgaṇe, ātapasya prakāśo gṛhāntaḥ sphuratīti

tatsūryasyaiva cchāyādvayaṃ tathā saṃhāracakracchāyādvayaṃ

daśāradvayamiti mūlasthadvidaśārapadasvārasyamanusaranto manyante |

taduktaṃ kāmakalāvilāse-

p. 218) navakoṇaṃ madhyaṃ cetyasmiṃściddīpadīpite daśake |

tacchāyādvitayamidaṃ daśāracakradvayātmanā dṛṣṭam || iti |

tadanuyāninastu-bhūtatanmātretyardhaṃ prathamadaśāraparatvena

yojayanto dvitīyadaśāre

sphūradrūpapadenendriyadaśakaviṣayānvacanādiśabdādirūpāngṛhṇant

aḥ prathamadaśārasthaśabdādibhiḥ paunaruktyamāśaṅkya

śabdādipañcakasya sūkṣmasthūlabhedena

dvaividhyamāśrityāntardaśāre tanmātraśabdena sūkṣmaśabdādīnāṃ

bahirdaśāre sthūlaśabdānīnāṃ grahaṇena samādadhire | tadidaṃ

prathamapakṣavyākhyānavyājena pratyākhyānameva dhvanayati

mūlalāpanakleśasya taireva pradarśanāt || 16 ||

atha caturdaśāracakravāsanāmāha -

catuścakraprabhārūpasaṃyuktapariṇāmataḥ | caturdaśārarūpeṇa saṃvittikaraṇātmanā || 17 ||

khecaryādijayāntārṇaparamārthaprathāmayam |

caturavayavakāni cakrāṇi catuścakrāṇi | triguṇasacivastryakṣaramaya ityādāviva madhyamapadalopī samāsaḥ | ato

na

dvigoriti ṅīp | tāni cāvyavahitāni trikoṇādibahirdaśārāntānyeva |

bindustu sūryasthānīya evepti na tasya grahaṇam | nahi vṛkṣādhaḥ

Page 205: Nityashodashikarnava With Setubandha - Transliteration

śākhāphalapatrāṇāmiva sūryasyāpi cchāyā patati | eteṣu cakreṣu

saṃhatya yadyapi ekonatriṃśattrikoṇāni tathā'pi trikoṇasya

bindvabhedavivakṣāyā jñāpitatvādaṣṭāviṃśatireva bhavanti | vastutastu

trikoṇacakrasya pārthakyeneha vāsanāyā

akathanāttatpārthakyābhāvasyāmbikārūpamevedamityatra

kaṇṭharaveṇoktatvācca |

tadukteraṣṭāviṃśatiyonyātmakatāpādanasyai(va)prayojanatvācca |

prathamadaśārotpattau navatrikoṇetipadena kaṇṭharaveṇa

madhyatrikoṇasyodṛṅkanena tatra grahaṇe'pi prakṛte tadagrahaṇaṃ ca |

catuścakretyuktirapi binduraṣṭāraṃ daśāradvayamityetatparaiva | trikoṇasya

pūrvamakathanāt | īdṛśacatuścakrapadasvārasyavirodhādapi

baindavapadasya trikoṇaparatvena vyākhyānaṃ prāguktaṃ nā'dartavyam |

tataścāṣṭāviṃśatiyonīnāṃ yāḥ prabhāśchāyāstāsāṃ rūpaṃ

yatsaṃyuktaṃ parasparasaṃyuktaṃ svarūpamityarthaḥ | viśeṣaṇaṃ

viśeṣyeṇa bahulamiti bāhulako viśeṣyasya pūrvanipātaḥ dvayordvayostrikoṇacchāyayorekaikaḥ

p. 219) saṃyogaḥ iti yāvat | saṃyogasya dviniṣṭhatvena dvayoreva

melanasya

saṃyuktapadasvarasalabdhatvāt | vṛkṣādhaśchāyānāṃ melanasya

bahuśo darśanāt | tādṛśasvarūpātmako yaḥ pariṇāmaḥ kāryaṃ teneti

tṛtīyārthe tasiḥ | prabhārūpāṇāṃ saṃyukto yaḥ pariṇāmasteneti vā |

saṃvittirjñānaṃ karaṇaphalamiti yāvat | tena karmendriyaphalānāmapi

saṃgrahaḥ | teṣāṃ phalānāṃ yāni karaṇānīndriyāṇi tāni ca

jñānendriyapañcakaṃ karmendriyapañcakamantaḥkaraṇacatuṣkaṃ ceti

caturdaśa | tadātmanā tadabhinnena caturdaśārasvarūpeṇopalakṣitaṃ

cakraṃ khecaryādicaturdaśavarṇānāṃ pāramārthikī yā prathā

vistārastanmayaṃ tadvikārarūpamāsīdityarthaḥ | taṣṭaṃkāraḥ kapālī ca

somavāḥ khecarī dhvaniriti kośāt | ṭakārādivarṇāvikāra evedaṃ

cakramiti yāvat | yadyapi śrīkaṇṭhādiśaktiṣu ṭakārasthāne khecaryā

makārasthāne jayāyāśca nyāsena pañcadaśākṣarāṇyuktānīti

pratīyate tathā'pi makārotpatteḥ pūrvamuktatvāccaturdaśārasaṃkhbhādhikyāpātājjayā'nte

yeṣāmityatadguṇasaṃjñāno bahuvrīhirupeyaḥ | athavā jayā'nte yasya

jayānto makāraḥ | khecaryādayastrayodaśa jayānta ekaśceti dvaṃdvaḥ | jayāśabdenaiva bhakāra iti prācāṃ vyākhyāne tu mūlaṃ mṛgyam |

kālabhadro jayā vedhā itinandanādibahukośavirodhāt | kecittu

bindvādyantardaśārāntāni cakrāṇi catvāri bahirdaśārasthatrikoṇāni

Page 206: Nityashodashikarnava With Setubandha - Transliteration

daśetyevaṃ caturdaśānāmeṣā chāyā |

catuścakraprabhārūpaiścaturbhiḥ saṃyuktāni bahirdaśārasthatrikoṇāni

teṣāṃ pariṇāmata iti mūlārthaḥ | teṣāṃ

dūrasthatvādekaikacakrasyaikaikā chāyā bahirdaśārasya

saṃnihitatvādavayavaśaśchāyā patitetyupapattirityāhuḥ || 17 ||

atha bindvādicakrāṇāṃ vyaṣṭiveṣeṇoktāṃ

vāsanāmupasaṃharaṃstatsamuccitaṃ samaṣṭivāsanāntaramāha -

evaṃ śaktyanalākārasphuradraudrīprabhāmayam || 18 ||

pañcaśakticaturvahnyākāratayā sphuraccakramevaṃrūpaṃ

pūrvoktanānārūpaṃ sadapi raudrīprabhāmayaṃ samaṣṭiveṣeṇa

raudryāḥ śakte rūpāntaraṃ bhavati | evamitipadena

pūrvavāsanāvaiśiṣṭyenoddiśya

vāsanāntaravidhānāḍhuddeśyatāvacchedakasya

vidheyavyāpyatvaniyamādvyaṣṭisamaṣṭivāsanayoranuṣṭhāne samuccayaḥ sūcitaḥ || 18 ||

p. 220) athāvaśiṣṭacakratrayasya vāsanāmāha -

jyeṣṭhārūpaṃ catuṣkoṇaṃ vāmārūpaṃ bhramitrayam |

atra bhramitrayamityanena

vṛttatrayagarbhīkṛtamaṣṭadalaṣoḍaśadalapadmadvayaṃ lakṣyate | tacca

vāmāśaktirūpaṃ, bhūgṛhaṃ tu jyeṣṭhārūpam | raudrīśaktyanantaraṃ

jyeṣṭhāyā upasthitatvādādau bhūgṛhasyaiva vāsanoktā mūle |

naitāvatā vibhāvanadaśāyāṃ sa eva krama ādartavya iti mantavyam |

idānīmīdṛśyāṃ vistṛtabhāvanāyāmaśaktaṃ prati saṃkṣiptaṃ

vāsanāntaramāha -

cidaṃśo'ntastrikoṇaṃ ca śāntyatītā'ṣṭakoṇakam || 19 ||

śāntyaṃśā dvidaśāraṃ ca tathaiva bhumanārakam |

vidyākalāprabhārūpadalāṣṭakasamāvṛtam || 20 ||

pratiṣṭhāvapuṣā spaṣṭasphuradvyaṣṭadalāmbujam |

Page 207: Nityashodashikarnava With Setubandha - Transliteration

nivṛttyākāravilasaccatuṣkoṇavirājitam || 21 ||

ākāśādvāyurityādikrameṇa

vāyvādyoṣadhyantajanakatāvacchedakatāvacchedakaśaktiviśeṣā gaganādibhūtapañcakasthāḥ śāntyatītā śāntirvidyā pratiṣṭhā nivṛttiścetyaitannāmikāḥ kalāḥ santīti tu gurumukhāgamaḥ | antaḥśabdena bindurityucyate | sa ca trikoṇaṃ cetyetaddvayaṃ cidrūpam |

bindutrikoṇayorabhedasya pūrvaṃ jñāpitatvāt | antaḥsthitaṃ

yattrikoṇamiti vyākhyāne tu binduvāsanāyā alābhādanuvṛttirādaraṇīyā syāt | trayodaśaślokasthasya cakramityasyaitāvatparyantamadhikāraḥ | spaṣṭamanyat || 19 || 20 || 21 ||

asyā api vāsanāyāḥ kvacidekaikaṃ kvaciddvayaṃ

kvacittrayamityākārakaviṣamasaṃkhyāka cakraviṣayakatvena

gahanatvādihāśaktasyātisulabhaṃ vāsanāntaramāha -

trailokyamohanādye tu nava cakre sureśvari |

nādo binduḥ kalā jyeṣṭhā raudrī vāmā tathā punaḥ || 22 ||

viṣaghnī dūtarī caiva sarvānandā kramātsthitāḥ |

p. 221) bhṛgṛhamārabhyaiva pūjanasya pūrvamuktatvāttadanurodhenaiva

jhaṭityupasthitaye vāsanā uktāḥ | naveti bhinnaṃ padam | nādādayo nava

devatāviśeṣāścakre kramānsthitā ityanvayaḥ | navacakra ityekaṃ padaṃ

svīkṛtya jātāvekavacanamiti prāñcaḥ | tanna |

subupāttaikatvasaṃkhyānvayāya prātipadikasyaikajātiparatve

viśeṣaṇopāttanavatvasaṃkhyāyā jātāvanvayāyogāt || 22 ||

idānīṃ lāghavādetadvāsanādevatānāmabhireva

cakrāṇyanūdyeto'pi sulakṣaṃ vāsanāntaramāha -

niraṃśau nādabindū ca kalā cecchāsvarūpakam || 23 ||

jyeṣṭhā jñānaṃ kriyā śeṣamityevaṃ tritayātmakam |

niraṃśo'vayavavivakṣāśūnyaḥ samaṣṭirūpaḥ | sa cātra

pūrvoktekṣaṇātmakaḥ | tadrūpau nādabindū bhūgṛhaṣoḍaśārapadmau

bhāvanīyau | kalā'ṣṭadalapadmamicchārūpaṃ, jyeṣṭhā caturdaśāraṃ

Page 208: Nityashodashikarnava With Setubandha - Transliteration

jñānaśaktirūpam | śeṣaṃ raudrādisarvānandāntaṃ

bahirdaśārādibinducakrāntaṃ kriyāśaktirūpaṃ bhāvayet | etāsu

catasṛṣu vāsanāsu śiṣyāya yathādhikāramekaikāṃ vāsanāmupadiśet |

sa ca tathaiva bhāvayet, natu vāsanāntarasāṃkaryaṃ kuryāt | ato

vyavasthito vikalpaḥ | anyathā kasyā api vāsanāyā

dṛḍhābhyāsābhāvena cittajayarūpaphalānudayāpatteḥ | yogavāsiṣṭhādāvekatattvadṛḍhābhyāsasyaiva tadupāyatvakathanāt |

upāstīnāṃ cittajayadvāraiva puruṣārthatvāt |

aṅgāvabaddhānāmudgīthādyupāsanānāmapi kalpasūtrakāraiḥ kratuprayogamadhye'ṅgāntaravadanibandhanenānārabhyādhītaparṇatāder

iva na kratvarthatvamityasyaupaniṣadaiḥ siddhāntitatvāt | ata eva

tāsāmupāstīnāṃ kratuprakaraṇādbahiratharvavede vedaśirobhāge ca

pāṭhaḥ | kratvarthatve hi vrīhiyavapadaicchiko vikalpaḥ syāt |

tasmādadhikārānusāreṇa yāṃ

kāṃcidekāmebopāsanāmavalambyā'janmābhyasedityupāsanākāṇḍavi

dāṃ siddhāntaḥ | sa ca nyāyaḥ sarvo'pyatra saṃcāraṇīyaḥ | kalpasūtrakārairanibandhanasya pūrvacatuḥśatyāṃ pūjāprakaraṇe

vidhānābhāvasya tacchirobhāge pāṭhasya ca tulyatvāt | iyāṃstu viśeṣaḥ prātaranuvākādikāle'dhvayvāṃdibhiḥ kriyamāṇā upāstayaḥ kratumadhya eva na sārvakālikyaḥ | mano brahmetyupāsītetyādayastu

kratubahirbhūtāḥ

p. 222) sārvakālikyaḥ | atratyā upāstayastu pūjāmadhye tadbahiśca

bhavanti, pūjāyāḥ kāṇḍabhedena dviḥkathanālliṅgāt | taddhi

prakaraṇabahirbhāvāntarbhāvobhayasiddhyartham | ata evātra

pūjāsaṃketasya sarvānte nibandhanam | sarvādau nibandhane hītarayoḥ saṃketayostatprakaraṇe pāṭhāpattyopāstīnāṃ kratumadhya eva prayogaḥ sidhyet | nacātra vakṣyamāṇā pūjā māsāgnihotranyāyena

pūrvacatuḥśatīvihitapūjātaḥ karmāntaramiti vaktuṃ śakyam |

anupādeyaguṇasācivyābhāvena prakaraṇāntaralakṣaṇābhāvāt | kiṃca

karmabhede hi prakṛtivikṛtibhāvo nāmātideśādibhiḥ kalpanīyaḥ | sa na

cātra saṃbhavati |

ardhyasthāpanādyekaikapadārtharūpāṇāmapyaṅgānāmavayavaśo

vibhajyobhayatra kathanālliṅgāt | ekatra sarvāṅgopadeśo yatra tatraiva

prakṛtitvena prakṛte tadabhāvāt | ata eva ca

grahamedhīyasomavadanyatarasyāpūrvatvam | etena

cakrasaṃketamantrasaṃketavihitopāstīnāmeva

prakaraṇitvakalpanayottaratra

Page 209: Nityashodashikarnava With Setubandha - Transliteration

vihitapūjāyā etadaṅgatvamastvityapāstam | pūrvaṃ vihitāyāḥ pūjāyāḥ pradhānabhūtāyā eveha

vibhajyāṅgakathanapratyabhijñādibhiraikyasiddherbhāvyāntarākāṅkṣā bhāve'nyāṅgatvakalpanānudayāt | atratyopāstīnāṃ

phalaśravaṇābhāvena prakaraṇitvāyogācca | sadyaḥ khecaratāṃ

vrajeditiphalaśrutestu saṃketatrayoddeśena kathitatayā'tratyopāstimātrasya

pradhānatvanirṇāyakatvābhāvāt | tasmātpūrvottarakāṇḍabhedena

vibhajya kathitaṃ cakrārcanamekameva karma | tasya ca dvau prayogau -

upāstirahita ekastatsahito'nyaḥ | vede'pi trayyāṃ vihitānāmeva

karmaṇāmatharvaṇavede gopathabrāhmaṇe'thāto devayajanānyātmā

devayajanaṃ śraddhā

devayajanamityādinā'dhānādiviśvasṛjāmayanāntakarmaṇāṃ

pratyaṅgaṃ prāyeṇa vāsanānāṃ bhūyasīnāṃ kathane'pi teṣāṃ

kalpasūtrakārairanupasaṃhāreṇa tadrāhityasāhityābhyānekaikasya

karmaṇo dvau dvau prayogāviṣṭāveva | tau cādhikāribhedena vyavasthitau |

adhikārastu cittaśuddhitāratamyaprayukto bhinno bhinna iti tu

granthārambha

evoktam | tayorādyasya tu dvitīyo'śakya eva | dvitīyasya tvādyaḥ prayogaḥ suśakatvādaicchiko natūttarāśramiṇāṃ pūrvāśramadharma iva

niṣiddhaḥ | tataśca yadi dvitīyādhikāravānprathamaṃ dvitīyaṃ vā

prayogaṃ cikīrṣati tadā'tra kathitairalpairevāṅgaiḥ karmapūrtiḥ | ata

evāsya tantrasya tādṛśādhikāritvāttaṃ prati

pañcapañcikādipūjāvistārasyānapekṣitatvādihākathanaṃ,

p. 223) prathamādhikārikatantreṣveva tadāvaśyakatvadhvananāya

tatkathanam | asya tantrasya svatantratvamapi tādṛśādhikāridhāreyaṃ

pratyeva nopāsakasāmānyaṃ prati | tantrarājaṃ tvādyādhikāriṇaṃ

pratyeva svatantraṃ, dvitīyādhikāriṇaṃ prati tvetattantrāpekṣameva |

dvitīyādhikāriṇāmapi śaktitāratamyenānekavidhatvādvāsanāvikalpāḥ kathyamānā nānupapannāḥ | tasmādyo yo yādṛśopāstāvadhikārī sa

tādṛśīmeva gurumukhādvijñāyā' supterā mṛterdṛḍhataramabhyasyediti

siddham | adhikaṃ pūrvottaramīmāṃsānyāyavidbhirūhanīyāmiti dik || 23

||

idānīmuktāsu catusṛṣvapi vāsanāsvāvaśyakamaṃśaṃ

pūrayitumāha -

cakraṃ kāmakalārūpaṃ prasāraparamārthataḥ || 24 ||

Page 210: Nityashodashikarnava With Setubandha - Transliteration

uktarītyā kāmakalāyāḥ sakāśātsaṃpūrṇasya

cakrasyotpannatvātsarvaṃ cakraṃ kāmakalārūpameva, yo yatprasaraḥ sa

tadīyaparamārthikasvarūpaḥ | yathā ghaṭo mṛtprasarastasya

pāramārthikaṃ svarūpaṃ mṛdeva | vācārambhaṇaṃ vikāro

nāmadheyaṃ mṛttiketyeva satyamiti śruteḥ | ayameva

cārthastṛtīyakūṭe'pi kathita iti pradarśitaṃ varivasyārahasye |

tasmātsarvaṃ kāmakalātvena vibhāvayedityarthaḥ || 24 ||

evaṃ bahiścakrapūjādhikārikā vāsanāḥ kathayitvā

tato'pyuttamādhikāriṇo

brahmāṇḍapiṇḍāṇḍayoraikyabhāvanādārḍhyaśīlānprati taddeha eva

trividhāmāntaracakrabhāvanāmāha -

akule viṣusaṃjñe ca śākte vahnau tathā punaḥ | nābhāvanāhate śuddhau lambikāgre bhruvo'ntare || 25 ||

indau tadardhe rodhinyāṃ nāde nādānta eva ca |

śaktau punarvyāpikāyāṃ samanonmanagocare || 26 ||

mahābindau punaścaivaṃ tridhā cakraṃ tu bhāvayet ||

atrākulādīni mahābindvantānyekonaviṃśatiḥ sthānānyuktāni |

samanonmanagocara ityasya samanagocara unmanagocare cetyarthāt |

uttaratra

mūla eva tayoḥ svarūpabhedasya vakṣyamāṇatvāt | liṅgaśarīre hi

suṣumnānāḍīmāśritya dvātriṃśatpadmāni

p. 224) teṣvādyantayoḥ sahasrāre padme dve ūrdhvādhomukhe vartete |

sarvādhaḥsthitasahasradalakamaloparyaṣṭadalaṃ tadupari ṣaḍdalaṃ

tadupari

mūlādhārādīni cakrāṇīti sthitiḥ | tatra mūlādhārādhaḥ sthitaṃ

ṣaḍdalameva kulapadmaṃ, tadadhaḥsthite aṣṭadalasahasradale akule

kulapadmādbhinnatvāt | evaṃ cākulapadena dbayorapi grahaṇe

prasakte'ṣṭadalavyāvartanāya viṣusaṃjña ityakulasya viśeṣaṇam | viṣḷ vyāptāviti dhātorvyāpaka ityarthaḥ | vyāpakatvaṃ sarvādhaḥsthitatvamiti

yāvat | tenākulaviṣupadābhyāmekamevādhaḥsthitasahasrārapadmākhyaṃ

sthānamucyata iti prāñcaḥ | taccintyam

Page 211: Nityashodashikarnava With Setubandha - Transliteration

bhavallikhitasvacchandasaṃgrahavacana evādhaḥsahasrārasya

kulapadmatvokteḥ | adhaścordhvaṃ suṣumnāyāḥ sahasradalasaṃyutamiti

prakṛtya

śaktirūpaṃ mahādevi kulākulamayaṃ śubham |

paṅkajadvayamīśāni sthitaṃ śāśvatamavyayam ||

tayormadhye suṣumnāntastridaśā'dhārapadmakāḥ |

itivacanāt |

adhasthaṃ paṅkajaṃ kulamayamuparisthamakulamayamiti

yathākramamanvayasya spaṣṭatvāt | kiṃca, tatraivādhaḥpadmaṃ

sahasrāraṃ karṇikākesarānvitamiti prakṛtya karṇikāmadhyato devi

kuladevī ca saṃsthitetyuktirapi tasya kulapadmatvameva gamayati |

yadapyaṣṭadalapadmamakulamityuktam | tadapi na | tatraiva

tatpadmordhvaṃ

suṣumnāyā madhye tvekāṅgulopari | padmamaṣṭadalairyuktamiti prakṛtya

tanmadhye kaulaśaktyā tu saṃcitaṃ ca smarettata ityādyukteḥ | ekāṅgulapramāṇordhvaṃ ṣaḍdalaṃ kulapaṅkajamiti

vacanātṣaḍdalasyāpi kularūpatvam | ata eva

kulayoṣitkulaṃ tyaktvā paraṃ puruṣameti sā |

nirlakṣaṇaṃ nirguṇaṃ ca kularūpavivarjitam ||

iti pūrvacatuḥśatyāmadhaḥsthitapadmāni sarvāṇi tyaktvā

brahmarandhrasthitasahasrārapadmametītyeva pūrvācāryāṇāṃ

vyākhyopapadyate | tasmādevaṃ vyākhyeyaṃ kulabhinnamakulamiti na

tatpuruṣaḥ | api tu na vidyate kulaṃ yasmāditi bahuvrīhiḥ | yadapekṣayā

sthūlamadho vā kulapadmāntaraṃ nāsti sarvādhaḥsthitaṃ sarvādhikaṃ

ca kulapadmamityarthaḥ | tādṛśaṃ ca kulapadmamadhaḥsthitaṃ

sahasrārameva | anyeṣāṃ taduparyeva

p. 225) sthitatvādalpadalatvācca | evaṃ cākulapadenaivetaravyāvṛttau

viṣusaṃjña iti na tasya viśeṣaṇaṃ, viṣupadasya

sarvādhārārthakatvābhāvācca, saṃjñāpadasyālagnakatvācca |

tenāṣṭadalaṣaḍdalayoranyatarasya viṣuriti saṃjñaiva tantrāntare

syādityanumīyate | taduparisthamūlādhārādīnāṃ pārthakyena

Page 212: Nityashodashikarnava With Setubandha - Transliteration

nirdeśātsahasrāramūlādhāramadhyasthitavācakatvāvasāyāt |

prasiddhapadasamabhivyāhārasyāpi śaktigrāhakatvāt |

anyatarayorekataraniścayastu viśeṣadarśibhiḥ kāryaḥ | etenākule

viṣusaṃjñe ceti cakāro'pyupapadyate | nacaivaṃ satyājñācakra indau ceti

dbirbinduvibhāvanāpattiḥ | akulādimahābindvantasthānakaikavibhāvanapakṣe

tadāpattāvapibhāvanābhedavādināmasmākaṃ

tadanāpattervakṣyamāṇatvāt | kiṃca, caramapaṭale japaprakaraṇa

ekaikakūṭasya tritricakrābhedena vibhāvanamuktvā

kūṭāntyakāmakalāvayavasaparārdhakalātrayasyā'dhārahṛdājñāsthita

kuṇḍalinītrayasya cābhedana vibhāvanaṃ vidhīyata iti bhavadbhireva

vyākhyāsyate | tadidamasmatpakṣe kūṭāntyasvaratrayasya

kuṇḍalinītrayasya caikasthānanipātitatvādupapadyate | kulaviṣvorekatve tu

svādhiṣṭhānaviśuddhilalāṭamadhyasthāneṣvena

kūṭatrayāntyasvarapātāvaśyaṃbhāvāttattadadhaścakrasthitavahnyādiku

ṇḍalinītrayasya vaiyadhikaraṇyādabhedavibhāvanamasamañjasaṃ syāt |

kiṃ ca, mūlādhārādutthitasya nādasya mantraviṣuvādibhāvanaghaṭakatā

vakṣyate | sā cā'dyakūṭasyā'dhāre samāptāveva tadīyanādasya tata

utthānamupapadyate | svādhiṣṭhānāntamapakarṣe tu na tatsamañjasamiti |

śākte mūlādhārasthacaturdale, śaktirūpāyāḥ kuṇḍalinyāḥ sthānatvāt | vahnau svādhiṣṭhānasthaṣaḍdale, tava vahnervidyamānatvāt |

taduktamācāryabhagavatpādaiḥ -

mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ

sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari || iti |

yattu prāñcaḥ - svacchandatantre mūlādhāre karṇikāyāṃ

vahnibimbasya kathanātsvādhiṣṭhānakarṇikāyāṃ

hṛllekhārūpaśakteravasthānakathanāccaite eva krameṇa

vahniśaktipadavācye | tena mūle vahnau śākta iti vyatyayena

paṭhitavyamityāhuḥ | tadatīva sāhasam | vyatyayamantareṇāpyupapādanāt |

nāmau maṇipūrākhye daśadale anāhate hṛdayasye dvādaśadale | śuddhau

kaṇṭhasthaṣoḍaśadale viśuddhināmake |

p. 226) lambikāgre | antareṇa tāluke ya eṣa stana ivāvalambata

itiśrutiprasiddhendrayonipadavācye sūkṣmajihvāsthānīyāṣṭadalapadme |

bhruvo'ntare bhruvormadhyasthe dvidala ājñānāmake | atra sarvatra

pramāṇabhūtāni vacanāni prācāṃ ṭīkāsu draṣṭavyāni | indau bindau,

Page 213: Nityashodashikarnava With Setubandha - Transliteration

tadardhe'rdhacandre | bindvādīnāṃ sthānādīni mūla evānupadaṃ

vakṣyati | ete ca bindbādyunmanyantā bhāgā dehe mantre ca sādhāraṇāḥ | cakre'pi sādhāraṇā eveti prāñcaḥ | mātrārdhamātrākālavidhānādājñācakrordhvaṃ sthalavidhānācca

mantradehāvayavatve'pi cakrāvayavatve kiṃ mānam | kiṃ ca

bindvādyunmanyantasthale bhāvanīyāni kiṃ trailokyamohanādicakrāṇyeva

kiṃ vā tato bhinnāni | ādye tānyeva ṣunargaṇitānīti kīdṛśaṃ

cakrasādhāraṇyam | antye navātmakatvanavamantrakatvavirodhaḥ | bindrādyunmanyantāvayavakamekamevacakramiti | kalpanā'pi

pramāṇadārḍhya eva viśrambhaṇīyā | bindumapekṣya kalitaḥ sthānataśca bhinnānāmardhacandrādīnāṃ

bindāvantarbhāvasyāyuktatvācca | ardhacandrādyaṣṭakasya tu

nādanāmaikākṣarābayavatvaṃ

hṛllekhātrayasaṃbhūtaistithisaṃkhyaistathā'kṣarairityādijñāpakāt |

akṣarāṣṭakatvamapi saṃbhavatīti tu varivasyārahasyavyākhyāyāṃ

vistaraḥ | mahābindustu deha eva na mantre | evameteṣvekonabiṃśatau

sthāneṣu śrīcakraṃ triprakāraṃ punaśca bhāvayetpūrvasthānanavake

bhāvitānyeva cakrāṇyuttarasthānanavake tenaiva krameṇa punaścintayet |

punarapi tānyevaikonaviṃśe sthāne mahābindau cintayedityarthaḥ || 25 || 26

||

atha tisṛṇāṃ cakravibhāvanānāmadhikāribhedena sthānabhedaṃ

vyavasthāpayati -

ājñāntaṃ sakalaṃ proktaṃ tataḥ sakalaniṣkalam || 27 ||

unmanyante pare sthāne niṣkalaṃ ca tridhā sthitam |

akulādyājñāntasthānanavake

trailokyamohanādibindvantacakranavakaṃ krameṇa bhāvayet | ata eva

grahanyāse bhrūmadhyasya bindusthāne sudhāsūtimiti nirdeśaḥ kariṣyamāṇaḥ saṃgacchate | tadidaṃ vibhāvanaṃ sakalapadavācyam | ata

evātra sakalanāmakā aśuddhā upāsakā adhikāriṇaḥ | tata

ājñācakrānantaram | indumārabhyetyarthaḥ | indvādyunmanyantanavake

trailokyamohanādibindbantacakranavakasya

p. 227) krameṇa vibhāvanaṃ sakalaniṣkalamityucyate | tatra na kevalaṃ

śuddhā nāpi kevalamaśuddhā etādṛśamiśrāḥ pralayākalanāmakā

Page 214: Nityashodashikarnava With Setubandha - Transliteration

uṣāsakā adhikāriṇaḥ | pare sthāne mahābindau | tatroktacakranavakasya

parasparabhedamantareṇa

nirviṣayakasaṃvinmātrātmakakāmakalaikāvaśeṣeṇa vibhāvanaṃ

niṣkalamucyate | tatra śuddhā vijñānakevalanāmakā upāsakā

adhikāriṇaḥ | trividhopāsakānāṃ lakṣaṇādīni tu saubhāgyabhāskare

paśupāśavimocanītināmavyākhyānāvasare prapaścitānyasmābhiḥ | iyaṃ ca vyavasthā sakalādisaṃjñākaraṇenaiva mūlakṛtā sūcitā |

anyathā tāsāṃ vaiyarthyāpatteḥ | uttaratra vyavahāra upayogadarśanāt |

kalayāṃ'śenāṃśāṃśibhāvaghaṭakabhedamānena sthūlamālinyena

sahitaṃ sakalamityādivyutpattibhiraśuddhamiśraśuddhādhikārikatvasya

yaugikavṛttyā'pi sphoraṇācca | sakalādipadānyeva vā

sakalādhikārikamityādyarthaparāṇi na saṃjñāparāṇīni mantavyam |

tridhā sthitaṃ pūrvaṃ yattraividhyamuktaṃ tadanayā rītyā

vyavasthitamityarthaḥ | ayaṃ ca śrīmukhāgamalabdho'rtho

mūlārūḍhīkaraṇena viśadīkṛtaḥ | yeṣāṃ tu mate

viṣusaṃjñatvamakulaviśeṣaṇaṃ, tadanuyāyinastāvadindau

sarvānandamayacakrasya sakalabhāvanaṃ trailokyamohanacakrasya

miśrabhāvanaṃ cetyubhayorekameva sthānamāhuḥ | anyathā teṣāṃ

niṣkalabhāvanāyā anavakāśāpatteḥ | paraṃ tvājñāntaṃ

sakalamitimūlavirodhaḥ kathaṃ parihāryaḥ | idaṃ tu taiḥ suvacam -

ājñāyā anta ājñānta induḥ | ājñāntapadātpūrvamāṅaḥ praśleṣaḥ | sa cābhividhyarthakaḥ | indumabhivyāpyeti paryaṃvasito'rthaḥ | tata iti

padamapi nā'nantaryārthakamapi tu indumārabhyetyarthakam | lyablope

pañcamī | tatpadamājñāntaparāmarśītisvīkārasaṃbhavāditi |

prāñcastu

trailokyamohanādyunmanyantānsthūlasūkṣmasūkṣmatarāṃścakrabhāga

anakulādyunmanyanteṣu sthūlasūkṣmasūkṣmatareṣu bhāgeṣu

mahābindau ca bhāvayet | tatrākulaviṣumārabhyā'jñāntaṃ

caturasrāditrikoṇāntasthūlacakrāṣṭakabhāvanaṃ sakalam |

vindvādyunmanyantasthāneṣu binducakrasya

sūkṣmasūkṣmatarabhāgāṇāṃ vibhāvanaṃ sakalaniṣkalam |

mahābindau śūnyasaṃvido bhāvanaṃ niṣkalamiti vadanti | eteṣāṃ

mate'ṣṭāśasthānakamekaṃ vibhāvanaṃ tadavayavānāmeva tu

sakalādisaṃjñātrayamityabhisaṃdhiḥ | sa ca mahābindau punaścaivamiti

punaḥpadasya sakalādisaṃjñākarasya

p. 228) ca svarasaviruddhaḥ | etadbhramamūlikaiva tvakule

viṣusaṃjñakatvasya viśeṣaṇatayā yojanāya pravṛttiriti tadākūtarahasyam

Page 215: Nityashodashikarnava With Setubandha - Transliteration

|| 27 ||

idānīṃ bindvādyunmanyantānāṃ prātisvikaṃ

sthānākṛtirūpakālānāha -

dīpākāro'rdhamātraśca lalāṭe vṛtta iṣyate || 28 ||

dīpasyaivā'kāraḥ kāntiryasya sa dīpākāraḥ | ardhā mātrā yasya

sā'rdhamātraḥ | mātrā nāma hrasvasyoccāraṇakālaḥ | sa ca

ṣaṭpañcāśaduttaraśatadvayalavairbhavati | lavo nāma kālaparamāṇuḥ |

nalinīpatrasaṃhatyāḥ sūkṣmasūcyabhivedhane |

dale dale tu yaḥ kālaḥ sa kālo lavasaṃjñitaḥ ||

ataḥ sūkṣmatamaḥ kālo nopalabhyo bhṛgūdvaha | iti vacanāt |

ata evoktaṃ vṛttacandrodaye - lavānāṃ kālapīlūnāṃ

ṣaṭpañcāśacchatadbayam mātraiketi | tenāṣṭaviṃśatyuttarāḥ śataṃ

lavā bindoranusvārasya kālaḥ | vyañjanaṃ ttrardhamātrākamiti vacanāt |

lalāṭe lalāṭamadhye vṛtto vartulākṛtiḥ | induriti śeṣaḥ || 28 ||

ardhacandrastathākāraḥ pādamātrastadūrdhvataḥ | jyotsnākārā tathā'ṣṭāṃśā rodhinī asravigrahā || 29 ||

tathā svanāmasamānāvevā'kāsai kāntyākṛtī yasya saḥ | kāntyā

kṛtyā nāmnā'pyardhaccandra ityarthaḥ | tathā dīpavadākāro yasyeti tu

kecit | pādamātraścatuḥṣaṣṭilavakāloccāryaḥ | tadūrdhvato bindorupari |

idaṃ ca padamunmanānte śabdo vikāranyāyenānuvartante (?) |

jyotsrākārā candrikākāntiḥ | aṣṭāṃśā dvātriṃśallavakālā |

saṃpradāyacchaktirūpo'srastrikoṇo vigraho deho yasyāḥ | aśriśabdavadasraśabdo'pi rudhirāśruṇoriva koṇe'pi nirūḍhaḥ | tena

suprātasuśvetyādisūtre caturasrapadanyevāsrapadasya

nipātanābhāve'pyadoṣaḥ | rodhinīnāmanirvacanaṃ tantrāntare -

brahmādiparameśānāṃ paraprāptinirodhanāt | nirodhinīti sā prokteti || 29

||

bindudvayāntare daṇḍaḥ śevarūpo maṇiprabhaḥ | kalāṃśo dviguṇāṃśaśca nādānto vidyudujjvalaḥ || 30 ||

Page 216: Nityashodashikarnava With Setubandha - Transliteration

p. 229) daṇḍavadūrdhvādhovitatā rekhā, taddakṣiṇottarapārśvayoḥ saṃlagnau dvau bindū | sa ca daṇḍaḥ śevarūpaḥ | śevo nāma

godhūmaṣiṣṭavikāraḥ keśākāraḥ pāyasādisādhanatayā prasiddhaḥ | tadvatsūkṣmo mṛduścetyarthaḥ | vṛṣaṇadvayamadhyavartinī śirā śeva

ityanye | maṇipramaḥ saṃpradāyātpradmarāgamaṇikāntiḥ |

padmakiñjalkasaṃkāśaḥ sūryakoṭisamaprabhaḥ | iti tu tantrāntare |

kalāṃśo mātrāyāḥ ṣoḍaśāṃśaḥ | aṃśaśabda eva vehatyo

lavaparaḥ | tena ṣoḍaśalavakāla ityarthaḥ nāda iti viśeṣyasyādhyāhāraḥ | kalāṃśapadasyaivā'vṛttyā kalaścāsāvaṃśaśceti vigraheṇa

viśeṣyalābhaḥ | dhvanau tu madhurāsphuṭe | kala ityamaraṃ iti kecti |

nādāntastu dviguṇāṃśaḥ kalādviguṇamātrāṃśāṃśo

dvātriṃśo'ṣṭalavātmakakāloccārya iti yāvat || 30 ||

halākārastu savyasthabinduyukto virājate |

śaktirvāmasthabindūdyacchirākārā tathā punaḥ || 31 ||

(?) bindunā yuktaśca | savyaṃ dakṣiṇavāmayoḥ | uttarārdhe

vāmapadena vyavahāradarśanenehatyasavyaśabdo dakṣiṇaparaḥ | urdhvādhaḥprasṛta īṣādaṇḍaḥ svabhālavāmabhāge'dhomukhāgralāṅgalaśuṇḍaḥ svabhāladakṣiṇabhāga īṣādaṇḍamadhyapradeśe bindurīdṛśākāro

nādānta iti tu nāthamukhāvagato'rthaḥ| bindudvayamadhye

dakṣiṇabhāgasthabindusahita iti prācāṃ vākyasyā'śayaścintyaḥ |

nādasyānto layo yatra sa nādāntaḥ |

nāḍyāṃ brahmavile līnastvavyaktadhvanilakṣaṇaḥ | ityāditantrāntarāt |

etaduttaraṃ - bindurvṛttātmako devi sargo bindudvayātmakaḥ |

ityardhaṃ kvacitpustakeṣūpalabhyate | tasyāyamarthaḥ - bindvādinavakaśarīraghaṭakā yāvanto bindava ekaika ucyante te sarve

kāmākhyamukhahṛdabindurūpā yāvanti bindudvayā ucyante tāni sarvāṇi sitaśoṇavisargarūpāṇīti vāsanā jñeyeti | dakṣiṇottarayorbindudvayam |

tatra vāmabindoḥ śirasyūrdhvarekhā | īdṛśaḥ śaktyākāraḥ | vāmasthabindvityanena dakṣiṇabindvantarasyā'kṣepaḥ | vāmasthabindoḥ

Page 217: Nityashodashikarnava With Setubandha - Transliteration

sakāśādudyantyā ūrdhvaṃ gacchantyāḥ śirāyā ivā'kāro yasyā iti

vigrahaḥ | ita ārabhya rūpakālānuttaratra vakṣyati || 31 ||

p. 230) vyāpikā binduvilasattrikoṇākāratāṃ gatā |

bindudvayāntarālastha-ṛjurekhāmayī punaḥ || 32 ||

śaktitrikoṇasya svābhimukhakoṇe bindulekhanena vyāpikāyā

ākāro bhavatīti saṃpradāyaḥ | ūrdhvādadhaḥprasṛtā rekhā

tacchiromūlabhāgayoḥ saṃlagnau bindū, īdṛśī samanetyuttaraślokasthenānvayaḥ | antarālastha-ṛjurekhetyatra ṛtyaka iti

prakṛtivadbhāvaḥ || 32 ||

samanā binduvilasadṛjurekhā tathonmanā |

śaktyādīnāṃ vapuḥ sphūrjaddvādaśādityasaṃnibham || 33 ||

bindoḥ śirasyūrdhvarekhā lekhyā | so'yamunmanāyā ākāraḥ | samanāyāḥ śirasthitabindorapanaye samanā bhavatīti yāvat | ata eva

samanāto'tisūkṣmatvādutkrāntamanaskā | yogināmapi manasā

saṃkaṭena gamyeti bhāvaḥ | samanādayaḥ śabdāḥ pṛṣodarāditvādeva

sādhavaḥ | śaktyādīnāmunmanāntānāṃ catasṛṇāṃ

dvādaśasūryasamuccitakāntimanti vapūṃṣi || 33 ||

catuḥṣaṣṭistadūrdhvaṃ tu dviguṇaṃ dviguṇaṃ tataḥ | śaktyādīnāṃ tu mātrāṃśo manonmanyāstathonmanī || 34 ||

nādāntaparyantaṃ kālaḥ pūrvamuktaḥ | tadūrdhvaṃ

nādāntordhvaṃ śaktyādīnāṃ madhye prathamasyetyarthaḥ | catuḥṣaṣṭiścatuḥṣaṣṭitamo mātrāṃśaḥ, caturlavātmakaḥ śakteḥ kāla

ityarthaḥ | tataśara(?)nantarāṇāṃ tu dviguṇaṃ dviguṇamiti vīpsayā

pūrvapūrvadviguṇāṃśo mātrākāla ityarthaḥ | tataśca vyāpikāyāṃ

dvau lavau samānāyā eko lavaḥ | unmanāyāstu lavārdhātmakaḥ kālaḥ prasaktastamapavadati-manonmanyā iti | manonmanīti samanāyā eva

saṃjñāntaram | yathā samanāyāḥ kālastathaivonmanīkāla ityarthaḥ | ekalavātmaka eva kāla iti yāvat | samanāto'syā rūpakālakalāprānamiti

tattu samanāta ākṛtyā sūkṣmatvādbidyamāno'pi kālo durlakṣya

ityevaṃparam | ata eva mūle deśakālānavacchinnaṃ tadūrdhvaṃ

paramaṃ mahadityanenaitadūrdhvameva kālānavaccheda uktaḥ saṃgacchate

Page 218: Nityashodashikarnava With Setubandha - Transliteration

| prāñcastu dbiguṇaṃ dviguṇamiti na vīpsā kiṃtu śakterūrdhvaṃ

vyāpikāyāṃ dviguṇaṃ tato vyāpikānantaraṃ samanāyāṃ dviguṇamiti

pratyekamanvitaṃ

p. 231) padadvayaṃ, manonmanyā ityasya samanāparyantānāmityarthaḥ | tacca śaktyādīnāmityasya viśeṣaṇaṃ tataśconmanāyā iha

kālavidhirnāstyeva | tathonmanī | yathedānīgiyamakathitaviśeṣaṇā tathaiva

nirākārā niruccārā ceti yāvadityāhuḥ | tadidaṃ

manonmanyāstathonmanīti caraṇasya vaiyarthyena kliṣṭalāpanena ca

kaluṣitamuparitanaślokasvārasyaviruddhaṃ cetyupekṣitam | kiṃca,

uttarapaṭale vidyāyāṃ pañcadaśasvarānpratipādya svaravyañjanabhedena

saptatriṃśatprabhedinītyuktvā nādatrayeṇa saha saptatriṃśattā

vivecayiṣyate, tena jñāpakena nādasya pañcadaśasvarabahirbhūtasya

vyañjanatve siddhe vyañjanaṃ tvardhamātrikamiti

vacanādaṣṭāviṃśatyadhikaśatalavātmaka tā'pi jñāpitaiva |

nādāvayavasyonmanāyāḥ kālābhāve tvekalavanyūnatāpattyā

tadvirodha iti samanonmanayoḥ samānaḥ kāla ityeva vyākhyā yukteti

mantavyam | kiṃca, unmanyāṃ nādalayaḥ kālaviṣuvamiti vakṣyate tasyāḥ kālābhāve tatsaṃjñāsvārasyavirodhaḥ | tasya padasya

kālavyāptimadarthakatvāt || 34 ||

deśakālānavacchinnaṃ tadūrdhvaṃ paramaṃ mahat |

nisargasundaraṃ tattu parānandavighūrṇitam || 35 ||

tadūrdhvamunmanāyā ūrdhvadeśopalakṣitaṃ

mahābindusthānamiti yāvat | taddeśakālābhyāmanavacchinnaṃ

tatkṛtāvacchittirahitam | ata eva tadūrdhvamiti deśakathanaṃ

deśasyopalakṣaṇaparatayā vyākhyeyam | nisargasundaraṃ svabhāvata eva

cāru | parānandena śivaśaktisāmarasyātmakena vighūrṇitaṃ vyāptam |

prāñcastu - mahābindoḥ sthānasvarūpādikamiha tantre noktameva, tasya

viśvottīrṇatvena vāṅmanasāgocaratvāt | tena tadūrdhvaṃ padaṃ

hādividyāsthahakārādimahābindvantākṣarasthānasamūhordhvamityartha

kam | trividhabhāvanāsthalebhyo'pyūrdhvasthānasyaivamuktiriti

vyācakṣate | tatsaṃdarbhaviruddhaṃ viśvottīrṇādapi yatparatastatra

vāṅmanasayoḥ kathaṃ pravṛttiriti vicāryaṃ ca |

atrendvādimahābindvantasthānanisṭhadevatānāṃ tattallokānāṃ

tattatkalānāṃ ca vistāraḥ prācāṃ ṭīkāto'vaseyaḥ || 35 ||

Page 219: Nityashodashikarnava With Setubandha - Transliteration

athedānīṃ prāthamikavistṛtavāsanāvasare'nuktatvenāvaśeṣitāṃ

brahmāṇḍapiṇdāṇḍayoraikyabhāvanādārḍhyasiddhimaduttamādhikārik

atvadhvananāya sakalādibhāvanātrayottarameva

p. 232) varṇayituṃ saṃgatāṃ madhyatrikoṇavāsanāṃ vistareṇopadiśati

ātmanaḥ sphuraṇamityādibhirviṃśatyā ślaukaiḥ -

ātmanaḥ sphuraṇaṃ paśyedyadā sā paramā kalā |

ambikārūpamāpannā parā vāksamudīritā || 36 ||

pūrvaṃ yadā sā paramā śaktiriti śloke yā vṛttirīkṣaṇātmikā

śāntānāmnī viśvakāraṇatvena varṇitā tayā hi

śabdārthasṛṣṭidvayamutpādyate, tatrārthasṛṣṭerbrahmaviṣṇurudrāḥ kāraṇāni | ta eva śaktiṃ vinā kāryākṣamatvācchaktiviśiṣṭatayā

vibhāvyamānā vāmājyeṣṭhāraudrya ityucyante | tacchaktayastu

bhāratīpṛthivīrudrāṇītvena prasiddhā icchā jñānā kriyā ityucyante |

śabdasṛṣṭeḥ kāraṇāni paśyantīmadhyamāvaikharyaḥ | kāraṇānāmapi

kāraṇamīkṣaṇaṃ tataścekṣaṇa

icchāditrayasamaṣṭitvavadvāmāditrayasamaṣṭitvaṃ

paśyantyāditrayasamaṣṭhitvaṃ ca vaktavyameva,

kāraṇatvasamaṣṭitvayoranatibhedāt |

patrapuṣpaphalaśākhādisūkṣmarūpasamaṣṭereva vaṭabījatvāt |

tataścaikasyāmevekṣaṇavṛttāvicchāditrayajanakatvaṃ pravṛttinimitīkṛtya

yathā śāntāpadapravṛttistathā saiva

vṛttirvāmāditrayajanakatvādambikāpadavācyatvamapyāpannā,

paśyantyāditrayajanakatvaṃ śakyatāvacchedakīkṛtya

parāpadenāpyudīritā | tādṛśavṛttyāśrayabhūtā devyapi vṛttiṃ prati

pariṇāmyupādānatvātpariṇāmapariṇāminorabhedācchāntādipadairvyav

ahriyata ityarthaḥ | atra parametipadaṃ śāntāparamiti kecit || 36 ||

bījabhāvasthitaṃ viśvaṃ sphuṭīkartuṃ yadonmukhī |

vāmā viśvasya vamanādaṅkuśākāratāṃ gatā || 37 ||

icchāśaktistadā seyaṃ paśyantī vapuṣā sthitā |

bījabhāvo bījatvaṃ taddharmāvacchinnatayā sthitaṃ

svagarbhāntarbhūtaṃ bījāvadhānamiti śivasūtre sphurattātmā

Page 220: Nityashodashikarnava With Setubandha - Transliteration

parāśaktirbījaṃ viśvasya kāraṇamiti ṭīkākāroktaṃ rūpaṃ viśvaṃ

sphuṭīkartuṃ kāryatvāvacchinnatayā sthāpayituṃ bahirniḥsārayituṃ

yadonmukhyudyuktā viśvaṃ niḥsāritavatīti yāvat | tadā saiva

śaktirviśvavamanakartṛtvādvā'ṅkuśavadvakrarūpatvādvā

vāmetyucyate | vamanakriyādaśāyāṃ hi

tatkartṛkarmakārakayoryogādaṅkuśākāratā

233) bhavati | tataśca vāmāpadasyeṣṭasṛṣṭijanakatvaṃ

tādṛśasṛṣṭivyāpyavakratvaviśeṣo vā śakyatāvacchedaka ityarthaḥ | vastutastvaṅkuśākāratvakathanaṃ trikoṇasya vāmarekhopalakṣakaṃ,

tataśca vāmādidevīrūpatayā vāmarekhyā(khāṃ) bhāvayediti bhāvaḥ | evaṃ sṛṣṭijanakatvaṃ vā janakatāsaṃbandhena sṛṣṭireva veti

vinigamanāvirahādubhayasyāpi śakyatāvacchedakatve siddhe sṛṣṭiṃ

pravṛttinimittīkṛtya vāmāpadasya brahmāparaparyāyasya pravṛttiḥ | janakatvarūpasāmarthyātmikāṃ śaktiṃ pravṛttinimittīkṛtya tu

pitāmahaśaktibhāratīparyāyecchāpadasya pravṛttiḥ | śabdasṛṣṭijanakatvāttu paśyantīpadasyāpītyarthaḥ || 37 ||

jñānaśaktistathā jyeṣṭhā madhyamā vāgudīritā || 38 ||

ṛjurekhāmayī viśvasthitau prathitavigrahā |

sthitāviti nimittasaptamī carmaṇi dvīpinaṃ hantītivat | utpannasya

viśvasya sthitiṃ pravṛttinimittīkṛtya viṣṇuparyāyajyeṣṭhāpadasya

tacchaktipṛthivīparyāyajñānaśaktipadasya śabdasthitiṃ nimittīkṛtya

madhyamāpadasya ca pūrvavatpravṛttiḥ | kāryasya

kāraṇādbahiḥprasaraṇākriye iva hi cakre prasṛtastāpasaraṇāvadhi

kaṃcitkālamavasthānaṃ tvṛju | ato jyeṣṭhājñānāmadhyamāstrikoṇasya

ṛjurekhāmayyo bhāvanīyāḥ | sthitau nimitte prathitā

jñānādiśabdavācyatāmāpannā vigrahā

vibhinnatattaddharmāvacchinnaśarīrāṇi yasyāḥ setyarthaḥ || 38 ||

tatsaṃhṛtidaśāyāṃ tu baindavaṃ rūpamāsthitā || 39 ||

pratyāvṛttikrameṇaiva śṛṅgāṭavapurujjvalā |

kriyāśaktistu raudrīyaṃ vaikharī viśvavigrahā || 40 ||

saiva śaktirbindvātmakarūpātsṛṣṭyātmanā nirgatya sthityātmanā

Page 221: Nityashodashikarnava With Setubandha - Transliteration

kaṃcinkālaṃ sthitvā punarbaindavaṃ rūpamāsthātumudyuktā yadā

parāvartate tadā viśvasaṃhāradaśāṃ nimittīkṛtya pūrvavadraudrī kriyā

vaikharīti padāni tasyāṃ pravartante | tādṛśapadavācyadevītvena

sṛṣṭirekhotpattisthānābhimukhyena parāvṛttadakṣiṇarekhāṃ bhāvayet |

tenaikeva devī nānādharmavaiśiṣṭyena bhinnā satī

rekhātrayātmakaśṛṅgāṭavapuṣā trikoṇadehena śrīcakre śobhata

ityarthaḥ | yathā hi lipisaṃketitarekhābhiḥ kakārādivarṇānāṃ

p. 234) taiśca tadarthānāṃ smaraṇaṃ tathā trikoṇarekhābhiḥ sṛṣṭyādikṛtyānāṃ tatkartṛdevīnāṃ ca smaraṇaṃ yathā bhavati tathā

dṛḍhamabhyasya pūjayediti tu paryavasito'rthaḥ || 39 || 40 ||

evaṃ trikoṇasya vāmapūrvadakṣarekhāstisro bindureka ityevaṃ

caturṇāṃ krameṇecchājñānākriyāśāntā

vāmājyeṣṭhāraudryambikāḥ paśyantīmadhyabhāvaikharīparāścatasraścatasro devatā ityevaṃ

vāsanātrayaṃ tantreṇa saṃkalitamuktam | idānīmanenaiva krameṇa

vāsanāntarāṇi pārthakyenā'ha -

vāsanādviśvarūpasya svarūpe bāhyato'pi ca |

etāścatasraḥ śaktyastu kā pū jā o iti kramāt || 41 ||

pīṭhāḥ kande pade rūpe rūpātīte kramātsthitāḥ |

yādṛśī sṛṣṭirbrahmāṇḍātmikā tādṛśyeva ca svadeharūpā'pi |

brahmāṇḍasyāpi virāṭsaṃjñakajīvaviśeṣaśarīratvāt |

ato'smadādiśarīrasya taccharīrasya caikaiva prakriyā |

alpatvamahattvamātrakṛta eva tu bhedaḥ | ata evāsmaccharīrasyāpi

caturdaśalokātmakatvaṃ mahāṣoḍhāntargate bhuvananyāse prasiddham |

tataścaitābhiścatasṛbhireva śaktibhirviśvasya saṃpūrṇasya

sṛṣṭyādikṛtyatrayaviṣayatvena prakaṭanādetā eva bāhyasṛṣṭau

svarūpasṛṣṭau ca vartante | tatra bāhyasṛṣṭau kāmarūpaṃ

pūrṇagirirjālandhramoḍyānamiti pīṭhā etaddevīrūpā

lauhityanadāditaṭeṣu vidyamānāḥ kālikāpurāṇādiṣu varṇitāḥ prasiddhā eva | śarīre tvāha - kanda iti | kandaḥ suṣumṇāmūlaṃ tena

mūlādhāraṃ lakṣyate | padaṃ haṃsastena hṛdayaṃ, rūpaṃ bindustena

bhrūmadhyaṃ, rūpātītaṃ niṣkalaṃ tena brahmarandhram | taduktaṃ

svacchandasaṃgrahe -

Page 222: Nityashodashikarnava With Setubandha - Transliteration

kandaḥ kuṇḍalinīśaktiḥ padaṃ haṃsaḥ prakīrtitaḥ | rūpaṃ binduriti khyātaṃ rūpātītaṃ tu niṣkalam | iti |

tattatsthāneṣu kāmarūpādayaścatvāraḥ pīṭhā ityarthaḥ | kā pū jā o ityekaikamakṣaramekaikapīṭhanāmaikadeśaḥ | tasya sphuṭatvena

jñānāya saṃdhyabhāvaḥ | śaktaya ityatra madhyākāralopo

vṛttānurapiyacchandovyākaraṇayorvirodhe chando balīya iti paribhāṣāyāḥ so'ci lope cediti sūtre pāṇininā, iyādipūraṇa iti sūtre

p. 235) piṅgalena ca jñāpitatvāditi tu cchandaḥkaustubhe

varṇitamasmābhiḥ | kartari ktici kṛdikārāditi ṅīṣvā vidheyaḥ || 41 ||

eta eva pīṭhāḥ krameṇa kṣitipavanajalāgnimaṇḍalarūpā iti

dhvanayannāha -

caturasraṃ tathā binduṣaṭkayuktaṃ ca vṛttakam || 42 ||

ardhacandraṃ trikoṇaṃ ca rūpāṇyeṣāṃ kramāttviti |

pīto dhūmrastathā śveto rakto rūpaṃ ca kīrtitam || 43 ||

bhūtatvaṃ caturasraṃ pītavarṇaṃ kāmarūpaṃ pīṭhātmakaṃ,

vāyutattvaṃ tvabhitaḥṣaḍbindulāñchitaṃ vartulaṃ dhūmravarṇaṃ

pūrṇagiripīṭhābhinnaṃ, jalatattvamardhacandrākāraṃ śvetaṃ

jālandhrapīṭhātmakam | agnitattvaṃ trikoṇaṃ

raktamoḍyānapīṭharūpamityarthaḥ || 42 || 43 ||

atha tattatpīṭhasthitāni liṅgāni saviśeṣaṇānyāha -

svayaṃbhu bāṇaliṅgaṃ ca itaraṃ ca paraṃ punaḥ | pīṭheṣvetāni liṅgāni saṃsthitāni varānane || 44 ||

hemabandhūkakusumaśaraccandranibhāni tu |

svarāvṛtaṃ trikūṭaṃ ca mahāliṅgaṃ svayaṃbhukam || 45 ||

kāditāntākṣaravṛtaṃ bāṇaliṅgaṃ trikoṇakam |

kadambagolakākāraṃ thādisāntākṣarāvṛtam || 46 ||

Page 223: Nityashodashikarnava With Setubandha - Transliteration

sūkṣmarūpaṃ samastārṇavṛtaṃ paramaliṅgakam |

bindurūpaṃ parānandakandaṃ nityapadoditam || 47 ||

atra liṅgānītipadena līnamarthaṃ gamayatīti vyutpattyā

manobuddhyahaṃkāracittāni citsphuraṇādhāratvāducyante |

trikoṇasyāgradakṣavāmakoṇeṣu madhye caitāni catvāri liṅgāni

bhāvanīyānīti vṛddhāḥ | hemavarṇaṃ pītaṃ yandhujīvapuṣpavarṇaṃ

raktam | svarāvṛtaṃ ṣoḍaśasvarayuktam | trikūṭaṃ śikharatrayavat |

bindutrayātmakakūṭavadityanye | spaṣṭamanyat | evaṃ

liṅgatrayasvarūpamuktvā paraliṅgasvarūpamāha - sūkṣmeti |

sūkṣmarūpamuktaliṅgatrayasamaṣṭirūpaṃ, bindurūpaṃ

baindavacakravāsanātmakam | parānandakandaṃ parāyā mātṛkāyāḥ sārabhūtaṃ, padoditaṃ padāntamumukṣucittāduditamiti

p. 236) tu prāñcaḥ | vastutastu rūpātītasthānīyasyāpi paraliṅgasya

svayaṃbhvādisamaṣṭirūpatādyotanāya tattalliṅgasādhāraṇādhāreṣu

kandapadabinduṣvapyasādhyodayo'stīti kathayituṃ

bindurūpādiviśeṣaṇatrayamiti vyākhyeyam || 44 || 45 || 46 || 47 ||

bījatritayayuktasya sakalasya manoḥ punaḥ | etāni vācyarūpāṇi kulakaulamayāni tu || 48 ||

jāgratsvapnasuṣuptyākhyaturyarūpāṇyamūni tu |

etāni catvāri liṅgāni bījatritayena kūṭatrayeṇa yuktasya sakalasya

trayodaśākṣarasya turyasya manorvācyarūpāṇi vācyavācakayorabhedāttadabhinnānīti prāñcaḥ | vastutaḥ sakalaśabdena

pañcadaśākṣaryeva vaktuṃ yuktā | pūrvatantre

pratyekabījasādhanānyuktvā saṃpūrṇamantrasādhanakathanapare

granthe'syā eva grahaṇācca | turyavidyāyā anuddhāreṇāprakṛtatvācca |

bījatritayayuktasyetiviśeṣaṇasvārasyācca | tena pratyekasādhanānāṃ

prātisvikaṃ tisro vāsanāḥ pañcadaśīsādhakasya tu tritayasamaṣṭitvena

caturthī vāsaneti dhyeyam | kulaṃ sajātīyasamūhaḥ | sajātīyaiḥ kulaṃ

yūthamityamaraḥ | sājātyaṃ caikajñānaviṣayatvena | tena

mātṛmānameyānītyarthaḥ | kaulaṃ tatsamaṣṭiḥ | tanmayāni tadabhinnāni

| evaṃ jāgradādyavasthārūpāṇi | avasthālakṣaṇāni tu śivasūtrādiṣu

draṣṭavyāni || 48 ||

Page 224: Nityashodashikarnava With Setubandha - Transliteration

evaṃ saṃpūrṇacakravāsanāmuktvā tadadhiṣṭhitāyā devyā

vāsanāmāha -

atītaṃ tu paraṃ tejaḥ svasaṃvidudayātmakam || 49 ||

svecchāviśvamayollekhakhacitaṃ viśvarūpakam |

caitanyamātmano rūpaṃ nisargānandasundaram || 50 ||

atītaṃ taṃ bindurmatikramya sthitam | paraṃ tejastejasāṃ

prakāśakānāmapi sūryādīnāṃ manontānāṃ prakāśakaṃ jyotiṣāṃ

jyotiriti śruteḥ | svasaṃvitsvetarāviṣayakaṃ jñānam |

udayātmakamudayaikasvarūpaṃ ṣaḍbhāvavikārarahitam |

svecchayaivekṣaṇavṛttimātreṇaiva sāmagryantaramanapekṣyaiveti yāvat |

viśvamayollekho jagadātmakaṃ citraṃ tena khacitam |

taduktamabhiyuktaiḥ -

p. 237) nirupādānasaṃbhāramabhittāveva tanvate |

jagaccitraṃ namastasmai kalāślādhyāya śūline || iti |

viśvarūpakaṃ sarvātmakaṃ caitanyamātmano rūpaṃ

caitanyamātmeti śivasūtre prasiddhaṃ rūpaṃ nisargānandaḥ svābhāvikānando natu viṣayasaṃparkoditaḥ | tena sundaraṃ ramaṇīyam ||

49 || 50 ||

meyamātṛpramāmānaprasaraiḥ saṃkucatprabham |

śṛṅgāṭarūpamāpannamicchājñānakriyātmakam || 51 ||

meyādicatuṣṭayātmanā pariṇatatvena

vyayitatvādīṣatsaṃkucitatejaskam | tathāca śrutiḥ - pādo'sya viśvā

bhūtāni tripādasyāmṛtaṃ divi iti | śṛṅgāṭaṃ trikoṇarekhātrayaṃ

taddevatāsamūhaśca | etenaiva labdhatvādicchājñānakriyetyanena

tatsamaṣṭirūpo bindurucyate | tena yāni vāmādicatuṣṭayāni

pūrvamuktāni tāni sarvāṇyasyā eva rūpāṇītyuktaṃ bhavati || 51 ||

viśvākāraprathādhāranijarūpaśivāśrayam |

kāmeśvarāṅkaparyaṅkaniviṣṭamatisundaram || 52 ||

viśvātmanā prathā pariṇāmastasyā'dhāraḥ

Page 225: Nityashodashikarnava With Setubandha - Transliteration

pariṇāmyupādānaṃ nijaṃ svīyameva pariṇāmitāvacchedakaṃ rūpaṃ

tadātmako yaḥ śivaḥ sa evā'śrayo yasya tat | śivaviśiṣṭaśaktereva

jagatkāraṇatvācchivasya kāraṇatāvacchedakatvamiti bhāvaḥ | sa śiva eva

kāmakalāntargataḥ kāmākhyo binduritidyotanadvārā

śaktestadāśritatvasvarūpaniṣkarṣabhānāya tadeva punaḥ padāntareṇā'ha-kāmeti | aṅkasya

paryaṅkatvoktirapyānandaśayanādhāratvadhvananadvārā

kāmāṅkayantraṇaviśeṣaṃ dhvanayati | ata evātisundaramityuktamiti

rahasyam || 52 ||

icchāśaktimayaṃ pāśamaṅkuśaṃ jñānarūpiṇam |

kriyāśaktimaye bāṇadhanuṣī dadhadujjvalam || 53 ||

icchāyā evā'śātṛṣṇārāgādiparyāyatvena

bandhasādhanatvātpāśarūpatā | taduktamabhiyuktaiḥ -

āśā nāma nṛṇāṃ kācidāścaryamayaśṛṅkhalā |

yayā baddhāḥ pradhāvanti muktāstiṣṭhanti paṅguvat || iti |

p. 238) jñānaṃ viṣayāccittasya nivārakatvādaṅkuśastannivāraṇaṃ ca

viṣayavairāgyaṃ vinā na saṃbhavati | tacca dveṣa eva | viraktirviṣayadveṣa

iti vacanāt | tena yatpūrvapaṭalānte |

pāśāṅkuśau tadīyau tu rāgadveṣātmakau smṛtau |

śabdasparśādayo bāṇā manastasyābhavaddhanu |

ityuktaṃ tadaviruddham | bāṇadhanuṣoḥ saṃyojanakriyāyāḥ śabdādiviṣayamanoyogarūpakriyāyāścaikarūpatvānna

pūrvottaroktavāsanayorvirodhaḥ || 53 ||

āśrayāśrayibhedena aṣṭadhābhinnahetimat |

aṣṭāracakrasaṃrūḍhaṃ navacakrāsanasthitam || 54 ||

āśrayaḥ kāmeśvarastasya na pārthakyena pūjā tadāyudhānāṃ tu

devyāyudhaiḥ saha saṃmelanena pūjeti dhvanitam |

kāmeśvarāyudhavaiśiṣṭyenāpi tripurasundaryā eva nirdeśāt | tasyā eva

śṛṅgārarūpatoktestadrītyā'ṣṭāracakre saṃrūḍhatvaṃ

binducakrātītatvena tu rūpeṇa navacakrīrūpa āsane sthitatvam || 54 ||

Page 226: Nityashodashikarnava With Setubandha - Transliteration

evaṃ prakāreṇa saṃpūrṇasya cakrasya devyāścoktāṃ

vāsanāmupasaṃharannāvaraṇadevatānāṃ vāsanāmupadiśati -

evaṃrūpaṃ paraṃ tejaḥ śrīcakravapuṣā sthitam |

tadīyaśaktinikarasphuradūrmisamāvṛtam || 55 ||

evamuktaprakāreṇa paraṃ teja eva cakraśarīrakamabhūt |

tadīyānāṃ cakrasaṃbandhinīnāṃ śaktīnāmaṇimādīnāṃ

nikarātmanā sphurantībhirūrmibhirata eva

kāmeśvarīsarasvatyabhinnābhiḥ samāvṛtaṃ, bhāvayediti śeṣaḥ | atra

vāsanāsubhagodayādigrantheṣu tantrarājāditantrāntareṣūpaniṣatsu ca

bahuvidhā vāsanā upalabhyante tāḥ sarvā yadyapi

sarvavedāntapratyayādhikaraṇanyāyena brahmavidyāyā

bhedābhāvādupasaṃhartuṃ prācāṃ ṭīkākārāṇāṃ (vyākhyānaṃ

tathā'pi) granthavistaraikaphalakamityupekṣitamasmābhiḥ || 55 ||

athedānīṃ pratyāvaraṇaṃ bhedena pūjanīyānāṃ

daśamudrāṇāṃ vāsanā upadidikṣurmudrāpadaṃ nirvakti -

p. 239) cidātmabhittau viśvasya prakāśāmarśane yadā |

karoti svecchayā pūrṇavicikīrṣāsamanvitā || 56 ||

kriyāśaktistu viśvasya modanāddrāvaṇāttadā |

yadā tāvaccicchaktiḥ svātmābhinnāyāṃ bhittāvadhikaraṇe

svecchayā pūrvoktekṣaṇānantaraṃ vikārānpūrṇānicchantī

viśvamayollekhasya prakāśāmarśane karoti | tathā ca śaktisūtram

svecchayā svabhittau viśvamunmīlayatīti | atra

svecchayetipadamupādānādinairapekṣyaparatvena tadbhāṣye vyākhyātam |

taccekṣaṇamātreṇetyatraiva paryavasitam | tadā saiva kriyāśaktirbhūtvā

viśvasya modanadrāvaṇarūpadharmadvayaviśiṣṭā satī mudrākhyā

bhavatītyuttarārdhasthitapadadvayāpakarṣeṇānvayaḥ | ayaṃ bhāvaḥ - viśvasya hi ṣaḍbhāvavikārā yāskādibhiḥ parigaṇitā asti jāyate vardhate

vipariṇamate'pakṣīyate naśyatīti | teṣu prathamaḥ sattārūpo bhāvavikāro

viśvasya sārvakālikaḥ | pralayakāle'pi bījabhāvena viśvasya sattvāt |

tataścānye pañcaiva vikārāścikīrṣitāḥ | teṣu dvitīyo vikārā(sā)tmako

mi(vi)kāraḥ prakāśa ityucyate | asphuṭasphuṭīkāra iti tallakṣaṇāt | tṛtīyo

Page 227: Nityashodashikarnava With Setubandha - Transliteration

vikāra evā'marśanam | idaṃtayā dṛdayaṃgamībhāva

itivṛddhoktatallakṣaṇasyāvayavaśaḥ sākalyenedamitthamityākārakārakajñānaviṣayatāvacchedakadharme

paryavasitāyāṃ kulābhivṛddhāveva sāmañjasyāt | tathā ca

tripurasundaryāḥ svāntaḥsthitasṛṣṭisattāparyālocanottaraṃ viśvasya

dvitīyādivikāraviṣayiṇīcchotpadyate | seyaṃ vicikīrṣā | naca

vikārecchayorbhinnakartṛkatvena sanpratyayānāpattiḥ | sanprakṛtervyupasṛṣṭakaroterantarbhāvitaṇyarthatvāt | viśvātmanā svasyā

eva pariṇāma itisiddhāntānusāreṇa samānakartṛkatvasyāpyupapattervā |

tato viśvasyotpattyabhivṛddhī krameṇa karoti | te ete eva prakāśāmarśane

anumodate tato viśvaṃ drāvayati ca | anumodanaṃ nāma

svetarakriyamāṇakriyānukūlyaṃ, drāvaṇaṃ nāma ghanasya saṃkucitasya

praśithilāvayavatāprasāraḥ | so'yamekarasībhūtasya viśvasya

ṣaṭtriṃśaddhākaraṇātmakaḥ tadaikarasyaṃ

drāvaṇamitivṛddhoktalakṣaṇasyāpyatraiva paryavasāyayituṃ yuktatvāt |

itthaṃ

cedṛśamodanadrāvaṇātmakadharmadvayaviśiṣṭoktarūpakriyāśaktyabhin

nā tripurasundaryeva mudrāpadavācyeti || 56 ||

p. 240) atha mudrāsu sarvasaṃkṣobhiṇyā eva

prathamāvaraṇadarśanīyatvena prāthamye'pi

sarvavyāpakatvādyabhiprāyeṇa trikhaṇḍāmudrāyā eva tṛtīyapaṭale

pūrvaṃ varṇitatvena pūrvakḷptakramānusāreṇaiva vāsanā

upadidikṣustrikhaṇḍāyā vāsanāṃ prathamamāha -

mudrākhyā sā yadā saṃvidambikā trikalāmayī || 57 ||

trikhaṇḍārūpamāpannā tadā saṃnidhikāriṇī | sarvasya cakrarājasya vyāpikā parikīrtitā || 58 ||

tādṛśakriyāśaktyabhinnā saṃvidambikā cicchaktirūpā mātā

yadā trikalāmayī kalātrayapracurā jātā, īkṣaṇaviśiṣṭā jāteti yāvat |

tadā trikhaṇḍārūpamāpannā | mudrātvasāmānyadharma eva

sāmānādhikaraṇyenekṣaṇasyāpi melanena tādṛśadharmaviśiṣṭā devī

trikhaṇḍetyucyata ityarthaḥ | saṃnidhirdevatātejaḥsāṃnidhyaṃ,

sarvāvaraṇaśaktimarīcikāyā mahādevyā āhvāne viniyuktatvādeva

sarvacakravyāpikā bhavati | atrekṣaṇasya

vāmāditrayasamaṣṭirūpatvāttāḥ prakāśāṃśā dakṣiṇāṅgulayaḥ |

Page 228: Nityashodashikarnava With Setubandha - Transliteration

icchāditrayasamaṣṭirūpatvāttā vimarśāṃśā vāmāṅgulayaḥ | tāsāmekatra saṃyojanādīkṣaṇasya tādṛśatritayayugalaikyarūpatā ceti

vāsanā dhvanitetyāhuḥ | vastutastu

tantrabhedenāṅgulivinyāsavailakṣaṇyasya

bahulamupalambhātsarvānugamakadṛṣṭopapatterasaṃbhavātkvacirtsabhava

n

tyā api tasyā

mūlakṛtā'nullikhitatvenāprayojakatvādaṅgulivinyāsamārādupakāraka.

m kurvanmūloktāṃ vāsanāṃ saṃsmaredityevaṃ tu tattvam |

itaranmandajanaviśvāsāyaiveti dhyeyam || 57 || 58 ||

sarvasaṃkṣobhiṇīmudrāvāsanāmāha -

yoniprācuryataḥ saiṣā sarvasaṃkṣobhikā punaḥ | vāmāśaktipradhāneyaṃ dvāracakre sthitā bhavet || 59 ||

sā kriyāśaktyabhinnaiṣā'mbikāśaktireva yadā yoniprācuryataḥ pracurapadārthaniṣṭhatattaddharmāvacchinnakāryatānirūpitakāraṇatāvac

chedakadharmabāhulyenāvalokyate tadā sarvasaṃkṣobhikā bhavati |

sarvajaniketi yāvat | ata eva vāmāśaktipradhānā vā'valokyate tadā

sarvasaṃkṣobhikā bhavati | vāmāyāḥ sarjanābhimānitvāt |

ekaikasminnaṅguṣṭhe

kaniṣṭhikāmadhyamānāmāgrayojanenaikaikasmihnaste yonitrayamiti

p. 241) ṣaḍbhiryonibhiḥ kāraṇatāprācuryaṃ smartavyamiti bhāvaḥ | madhyamayoranāmayoḥ kaniṣṭhayośca yogādyonitrayameveti

prācāmuktistu pūrvacatuḥśaktyuktamudroddhāravirodhādanādaraṇīyā || 59 ||

sarvavidrāviṇīmudrāvāsanāmāha -

kṣubdhaviśvasthitikarī jyeṣṭhāprācuryamāsthitā |

sthūlanādakalārūpā sarvānugrahakāriṇī || 60 ||

sarvāśāpūrakākhye tu saiṣā sphuritavigrahā |

kṣubdhasyotpannasya viśvasya sthitikartrī | ata eva

sthityabhimānijyeṣṭhāprācuryamāsthitavatī | aṅgulīcatuṣṭayasya ṛjutvāt |

Page 229: Nityashodashikarnava With Setubandha - Transliteration

trikoṇa ṛjubhūtāyāḥ pūrvarekhāyāḥ sthitirūpatvāt | śabdasya

sūkṣmaṃ rūpaṃ nādaḥ, sthūlaṃ rūpamakṣaraṃ, tena sthūlanādau,

akārādyāḥ svarāste kalāsaṃkhyāḥ ṣoḍaśa |

akārādiṣoḍaśākṣararūpeti yāvat | saiṣetipadena

mudrāśarīraghaṭakasāmānyadharmavattvamucyate |

īdṛśaviśeṣasāmānyadharmayoryogena sarvānugrahakāriṇītyucyate |

anugraho nāma vidrāvaṇam || 60 ||

sarvākarṣiṇīmudrāvāsanāmāha -

jyeṣṭhāvāmāsamatvena sṛṣṭeḥ prādhānyamāśritā || 61 ||

ākarṣiṇī tu mudreyaṃ sarvasaṃkṣobhiṇi smṛtā |

saṃkṣobhadrāvaṇamudrāpadaśakyatāvacchedakakoṭipraviṣṭayordh

armayorubhayorapi sarvākarṣaṇamudrāpadaśakyatāvacchaidakakoṭau

praveśaḥ | paraṃ tu na tayoḥ samaprādhānyam | nāpi

viśeṣaṇaviśeṣyabhāve vinigamanāvirahaḥ | api tu

jyeṣṭhāviśiṣṭavāmāvattvameva niveśyam | tena sṛṣṭerviśeṣyatvena

niveśyatvā dvāmācihnasyāṅgulicatuṣṭayavakratvasya sarvopari

pradarśanamupapadyate | seyamākarṣiṇīti prasiddhā mudrā

sarvasaṃkṣobhiṇi sarvasaṃkṣobhaṇākhyacakre smṛtā sthitā || 61 ||

sarvāveśakarīmudrāvāsanāmāha -

vyomadvayāntarālasthabindurūpā maheśvari || 62 ||

śivaśaktyātmasaṃśleṣāddivyāveśakarī smṛtā | caturdaśāracakrasthā saṃvidānandavigrahā || 63 ||

p. 242) yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśa iti śrutau

prasiddhā bindurūpeṇa vidyamānā

parasparagāḍhāśliṣṭaśivaśatyubhayātmikā mudrā'ta

evā'nandavigrahā saṃviddivyāveśakarītyucyate | prāñcastu

ṣaṭcakrāntarālasthavyomapañcake dvayordvayormadhya ekaiko bindurasti

tadrūpetyartha ityāhuḥ || 62 || 63 ||

sarvonmādanamudrāvāsanāmāha -

Page 230: Nityashodashikarnava With Setubandha - Transliteration

bindvantarālavilasatsūkṣmarūpaśikhāmayī |

jyeṣṭhāśaktipradhānā tu sarvonmādanakāriṇī || 64 ||

daśāracakramāsthāya saṃsthitā vīravandite |

uktabindormadhye vilasantī sūkṣmarūpā śikhā tasya madhye

vahniśikhā nīvāraśūkavattanvītiśrutau prasiddhā | tanmayī

jyeṣṭhāśaktipradhānā | ata

evānāmātarjanīyugābhyāmṛjubhyāmupalakṣitā devyeva

sarvonmādanamudrā bahirdaśāre sthitā || 64 ||

iyameva vāmāśaktipradhānā

cedanāmātarjanībhirvakrābhirupalakṣitā mahāṅkuśetyucyata

ityevānayorbheda ityabhipretyā'ha-

vāmāśaktipradhānā tu mahāṅkuśamayī punaḥ || 6 ||

tadvadviśvaṃ vamantī sā dvitīye tu daśārake |

saṃsthitā modanaparā mudrārūpatvamāśritā || 66 ||

bindvantarālabilasatsūkṣmarūpaśikhāmayī |

atra modanaparetyavayutyānuvādo mudrāpadapravṛttinimittasya

sāmānyadharmasya viśeṣadharmaiḥ saha sāmānādhikaraṇyena

vācyatāvacchedakakoṭau praveśa ityasya smāraṇārthaḥ | sugamamanyat |

atra bindvantarāletyardhaṃ kvacitpustake na dṛśyate | prāñcastu

mūlādhārabrahmarandhrasthapadmakarṇikayormadhyagatau

svayaṃbhūliṅgaparaliṅgarūpau dvau bindū |

tadantarvilasantyāvambikāśāntārūpe amṛtakuṇḍalinyāveva śikhe

tanmayītyartha ityāhuḥ || 65 || 66 ||

khecarīmudrāvāsanāmāha -

dharmādharmasya saṃghaṭṭādutthitā vittirūpiṇī || 67 ||

p. 243) vikalpotthakriyāloparūpadoṣavighātinī |

vikalparūparogāṇāṃ hāriṇī khecarī parā || 68 ||

Page 231: Nityashodashikarnava With Setubandha - Transliteration

sarvarogaharākhye tu cakre saṃvinmayī sthitā |

dharmādharmau puṇyapāpādṛṣṭajanakakriye tayoḥ samāhāro

dharmādharmaṃ tasya saṃghaṭṭa

ekajñānīyaikadharmāvacchinnaviśeṣyatānirūpitaprakāritā |

tādṛśaprakāritākādayaṃ dharmo vā'dharmo veti saṃśayāditi yāvat |

utthitā tādṛśasaṃśayottaraṃ jātā, vittirūpiṇī viśeṣadarśanātmakapramārūpā

dharmatvavyāpyavihitatvavānayamityākārikā, ayaṃ dharma

evetyākārakaniścayarūpā vā | sā ca

gurudayālakṣyatantrādhyayanajanyā | vikalpo'sadviṣayakaṃ jñānam |

śabdamātrānupātī vastuśūnyo vikalpa iti yogasūtrāt |

pūrvoktasaṃśaye'dharmakoṭirityarthaḥ | adharmatvaviśiṣṭopāsteḥ khapuṣpatvāt | tadutthastajjanyo yaḥ kriyālopo

vikalpaprayuktāśraddhayā'nādareṇānyathākaraṇam | tena rūpyante

janyante ye doṣāḥ pāpādṛṣṭānyāmuṣmikaduḥkhapradāni teṣāṃ

vighātinī vikalpajanyarogāṇāmaihikaduḥkhapradānāmādhivyādhīnāṃ

ca hāriṇī tādṛśasaṃśaye'dharmakoṭyaṃśena janyāni yāni pāpāni ye

ca rogāsteṣāṃ sarveṣāṃ nāśaṃ kurvatī yā viśeṣadarśanātmikā

pramā tadabhinnā saṃvinmayī nirviṣayajñānaparākriyāśaktyabhinnā

tripurasundaryeva khecarīmudrā bhūtvā sarvarogahare cakre sthitetyarthaḥ | prāñcastu dharmaḥ śivaniṣṭhatvācchaktiḥ | adharmo

nirdharmakatvācchivaḥ | tatsaṃghaṭṭaḥ sāmarasyaṃ, vikalpaḥ saṃśayastadutthāḥ kriyā nityanaimittikakāmyarūpāstāsāṃ lope

yatpāpaṃ tadvighātinītyarthamāhuḥ | tena

bāhudvayaparivartanarūpasaṃghaṭṭaśivaśaktisāmarasyasyoktasaṃśayasy

a vā smārakaḥ saṃstadīyāṅgulisaṃyogasaciva uktamarthaṃ sākalyena

yathā smārayati tathā'bhyasya mudrāṃ pradarśayediti bhāvaḥ || 67 || 68 ||

bījamudrāvāsanāmāha -

śivaśaktisamāśleṣasphuradvyomāntare punaḥ || 69 ||

prakāśayantī viśvaṃ sā sūkṣmarūpasthitaṃ sadā |

bījarūpā mahāmudrā sarvasiddhimaye sthitā || 70 ||

p. 244) vaṭabījasyāntare'pi kiṃcidvyomāstyeva | tasya vibhutvāt |

Page 232: Nityashodashikarnava With Setubandha - Transliteration

tasminsūkṣmatame'vakāśe vṛkṣaḥ sarvo'pi sūkṣmasthastiṣṭhatīti

sthitiḥ | taddṛṣṭāntānuguṇyābhiprāyeṇa jagadbījasya

parasparābhinnāśleṣaśālinaḥ śivaśaktiyugulasyāntaḥ sphuradvyomāntara ityuktam | vastuto vyomno'pi sṛṣṭyantargatatvena

bījadaśāyāṃ tadutpatterabhāvena śivaśaktyorgarbha ityeva vivakṣitam |

viśvasya prāthamiko yaḥ sattātmako

bhāvavikārastadabhimānavaiśiṣṭyena devyeva bījamudretyucyata ityarthaḥ || 69 || 70 ||

yonimudrāvāsanāmāha -

saṃpūrṇasya prakāśasya lābhabhūmiriyaṃ punaḥ | yonimudrā kalārūpā sarvānandamaye sthitā || 71 ||

kāmakalāsvarūpavarṇanāvasare kalāpadavācyatvena yā

pradarśitā tadrūpeyaṃ yonimudrā | ata eva saṃpūrṇasya prakāśasya

paraśivasya lābhabhūmiḥ prāptikāraṇam | ata eva ca sarvānandamayacakre

sthitā || 71 ||

asyā eva yonidevatāyā mudrārūpatve hetumāha -

kriyācaitanyarūpatvādevaṃ cakramayaṃ sthitam |

icchārūpaṃ paraṃ tejaḥ sarvadā bhāvayedbudhaḥ || 72 ||

pūrvoktā yā kriyāśaktirmodanadrāvaṇaviśiṣṭā tadrūpaṃ

yaccaitanyaṃ tattve sati kalārūpatvasyaiva

yonimudrāpadavācyatvādityarthaḥ | mudrātvasāmānyasya

sarvamudrāśarīre niviṣṭatvāditi bhāvaḥ | atredaṃ bodhyam - vāsanā

nāma sūkṣmaṃ rūpāntaraṃ yathā'ṅkuśasya dveṣo jñānaṃ vā |

taccāsyaitādṛśameva rūpāntaramityarthe

laukikapramāṇānāmaprasarādalaukikārṣavacanapramāṇakamevā'stheya

m | tādṛśapramāṇadvayopalambhe tu dvayorapi prāmāṇyāviśeṣādeva

dve api vāsane eva | yattu vṛddhaistatra tatra sthūlarūpavāsanayoḥ sādhāraṇo dharmo hetutvena likhyate | yathā'ṅkuśasya jñānātmakatve

manomayagajanivārakatvādiḥ | so'pi hetūtprekṣāmātraṃ

hetvadhikaraṇanyāyena svārthatātparyahīna eva natu vāstavikaḥ | evaṃ sati

-

Page 233: Nityashodashikarnava With Setubandha - Transliteration

trirācāmati tadgṛhṇātyastibhātipriyatrayam |

yatpunaḥ parimārṣṭi dvirnāmarūpe jahāti tat ||

p. 245) ityādirītyā smṛtyuktanikhilāhnikakarmasu

līlāviśvaṃbharabodhasārādigrantheṣu kavibhiḥ svakapolakalpanayā

likhyamānā vāsanāḥ svarūpotprekṣāmātratvenālaṃkārāntaravaccamatkārādhāyikā api

yathā nānuṣṭhānopayoginyastathā prakṛte'pi mūle tantrāntare

cādṛṣṭāḥ prācīnairlikhyamānā api vāsanā

bhūyasyo'smābhirupekṣitā iti na tatra śraddhājāḍyena bhramitavyam |

idānīṃ yadā sā paramā śaktirityupakrāntāṃ

cakravāsanāmupasaṃharati-evamiti | parajyotiṣo devyā icchayaiva

sarvasyāsya cakrasyotpannatvādicchāviśiṣṭā devyeva sarvacakrarūpeti

sarvadā'supterā mṛteśca budho bhāvayedityarthaḥ || 72 ||

pūrvacatuḥśatyāṃ sakalaṃ bāhyagataṃ ceti trividhaṃ cakraṃ

pūrvapūrvāśaktasyottarottaraṃ pūjanīyatvena kathitam | tadidaṃ

savāsanaṃ pūjayiturapi tulyamitidhvananāya tattraividhyaṃ

tatprasaṅgānnavadhātvaṃ copadiśati -

tridhā ca nabadhā caiva cakrasaṃketakaḥ punaḥ |

trikoṇe baindavaṃ śliṣṭamitibrahmāṇḍapurāṇīyoktavacanarītyā

sakalacakraṃ manvasrādicakre bāhyamadhyagatapadavācye'ntarbhūtam |

bāhyamadhyagatasyāpi

śaktyanalātmakayoninavakatvāviśeṣānnavayonyātmakacakra

evāntarbhāvaḥ |

īdṛśārthaṃ manasi nidhāyāsaṃdehāya saṃkṣepavistarābhyāṃ

traividhyaṃ dvivāraṃ varṇayati -

vahninaikena śaktibhyāṃ dvābhyāṃ caikaḥ paraḥ punaḥ || 73 ||

taiśca vahnitrayeṇāpi śaktīnāṃ tritayena ca |

padmadvayena cānyaḥ syādbhūgṛhatritayena ca || 74 ||

pañcaśakticaturvahnipadmadvayamahītrayam |

iti pūrṇaṃ mahācakraṃ tatprakāraḥ pradarśyate || 75 ||

Page 234: Nityashodashikarnava With Setubandha - Transliteration

tatrā'dyaṃ navayoni syattena dvidaśasaṃyutam |

manuyoni paraṃ vidyāttṛtīyaṃ tadanantaram || 76 ||

aṣṭadvyaṣṭadalopetaṃ caturasratrayānvitam |

cakrasya triprakāratvaṃ kathitaṃ parameśvari || 77 ||

p. 246) vahnireko dve śaktī cetyekaḥ | parastvetaistribhiranyaiḥ ṣaḍbhiśceti

militvā navabhirbhavati | anyastvetairnavabhiḥ padmadvayabhūtrayābhyāṃ

ca militaḥ | asyaiva vivaraṇaṃ pañcaśaktīti | tena navayoninā

dvidaśārābhyāṃ ca saṃyutaṃ manuyoni dvitīyam | sugamamanyat |

binduyogastvanuktatvāviśeṣāccakratraye'pyanveti || 73 || 74 || 75 || 76 || 77 ||

asmiṃścakre prathamaṃ bindau pradhānadevatāṃ

pūjayitvā'varaṇadevatāsu pūjanīyāsu dvau kramau | tatra

navayonyādibhūgṛhāntapūjane sṛṣṭikramaḥ | sṛṣṭeranenaiva krameṇa

varṇitatvāt | tadvīparītastu saṃhārakramaḥ | ubhayavidhā'pi pūjā

yuktaivetidyotanāya kramadvaividhyamupapādayati -

sṛṣṭiḥ syānnavayonyādipṛthvyantaṃ saṃhṛtiḥ punaḥ | pṛthvyādinavayonyantamiti śāstrasya niścayaḥ || 78 ||

etatsamaṣṭirūpaṃ tu tripurācakramucyate |

yasya vijñānamātreṇa tripurājñānavānbhavet || 79 ||

|| 78 || 79 ||

idānīṃ kramaprāptaṃ navavidhatṣaṃ tannāmāni copadiśati -

cakrasya navadhātvaṃ ca kathayāmi tava priye |

ādimaṃ bhūtrayeṇa syāddvitīyaṃ ṣoḍaśacchadam || 80 ||

anyadaṣṭadalaṃ proktaṃ manukoṇamanantaram |

pañcamaṃ daśakoṇaṃ syātṣaṣṭhaṃ cāpi daśārakam || 81 ||

saptamaṃ vasukoṇaṃ syānmadhyatryasramathāṣṭamam |

navamaṃ tryasramadhyaṃ syātteṣāṃ nāmānyataḥ śṛṇu || 82 ||

Page 235: Nityashodashikarnava With Setubandha - Transliteration

trailokyamohanaṃ cakraṃ sarvāśāparipūrakam |

sarvakṣobhakaraṃ devi sarvasaubhāgyadāyakam || 83 ||

sarvārthasādhakaṃ cakraṃ sarvarakṣākaraṃ tathā |

sarvarogaharaṃ gauri sarvasiddhimayaṃ tathā || 84 ||

sarvānandamayaṃ cāpi navamaṃ śṛṇu sundari |

atra pūjyā mahādevī mahātripurasundarī || 85 ||

p. 247) paripūrṇaṃ mahācakramajarāmarakārakam |

atra trailokyamohanādayaḥ saṃjñā

yogarūḍhāstādṛśārthaviśiṣṭatvena bhāvanīyānītyetaddhvananārthaṃ

vakṣyamāṇanyāsopayogārthaṃ coktāḥ | nigadavyākhyātametat || 80 || 81 ||

82 || 83 || 84 || 85 ||

cakrasaṃketamupasaṃharati -

evameṣa mahācakrasaṃketaḥ parameśvari || 86 ||

kathitastripurādevyā jīvanmuktipravartakaḥ | iti śrīnityāṣoḍaśikārṇavasya ṣaṣṭhaḥ paṭalaḥ |

-----

svasya tripurādevyabhedābhiprāyeṇa svakathito'pyarthastayaiva

kathita ityuktam | tripurādevyā iti ṣaṣṭhī vā | etatsaṃketajñānaphalaṃ

jīvanmuktiriti sarvaṃ śivam || 86 ||

iti śrībhāskaronnīte nityāṣoḍaśikāmbudheḥ |

vyākhyāne setubandhākhye viśrāmaḥ ṣaṣṭha īritaḥ || 6 ||

atha saptamo viśrāmaḥ

evaṃ sārthaṣaḍaśītyā ślokaiścakrasaṃketamupadiśya

kramaprāptaṃ mantrasaṃketamupadidikṣuḥ śiṣyāvadhānāya pratijānīte

Page 236: Nityashodashikarnava With Setubandha - Transliteration

-

śrībhairava uvāca -

mantrasaṃketakaṃ divyamadhunā kathayāmi te |

yadvettā tripurākāro vīracakreśvaro bhavet || 1 ||

saṃketakamityajñātārthe kapratyayaḥ | adyāvadhi kenāpyajñātaṃ

te tvadīyaṃ mantrasaṃketaṃ te kathayāmi | vīrā upāsakāḥ | te ca

sakalādibhedena trividhāḥ |

p. 248) teṣu śuddhā uttamāḥ | ata eva te vīrasamūhasyeśvarāḥ | tādṛśo

mantrasaṃketajñānena bhavati | ata eva ca sa

tripurākārastripurāsārūpyamuktimān | upalakṣaṇametatsāyujyāderapi || 1

||

eka eva mantro navacakreśvarīrūpopādhibhedānnavadhā jātaḥ | te

ca mantrāḥ prathamapaṭala evoddhṛtāstānnāmamātreṇoddiśati -

karaśuddhikarī tvādyā dvitīyā cā'tmarakṣikā | ātmāsanagatā devī tṛtīyā tadanantaram || 2 ||

cakrāsanagatā paścātsarvamantrāsanasthitā |

sādhyasiddhāsanā ṣaṣṭhī māyālakṣmīparāmayī || 3 ||

mūrtividyā ca sā devi saptamī parikīrtitā |

aṣṭamyāvāhanī vidyā navamī bhairavī parā || 4 ||

mūlavidyā tathā'khyātā trailokyavaśakāriṇī |

āsu saptamī mūrtividyānāmnī tatra noddhṛtā | ekasyā

evānuddhāre bījaṃ tu tatraivā'vāhanaprakaraṇe varṇitamasmābhiḥ | tāmihoddharati - māyeti | māyā hṛllekhā | lakṣmīḥ śrībījam | parā

bālātṛtīyabījam | evamakṣaratrayātmikā mūrtividyā | bhairavī

bhairavasya paraśivasya patnī tripurasundarīrūpetyarthaḥ || 2 || 3 || 4 ||

etāsāṃ vidyānāṃ nyāsayorviniyogamāha -

evaṃ navaprakārāstu pūjākāle prayatnataḥ || 5 ||

Page 237: Nityashodashikarnava With Setubandha - Transliteration

etāḥ krameṇa nyastavyāḥ sādhakena kuleśvari |

pādāgrajaṅghājānūrugudaliṅgāgrakeṣu ca || 6 ||

ādhāre vinyasenmūrtiṃ tasyāmāvāhanīṃ nyaset |

mūlena vyāpakanyāsaḥ kartavyaḥ parameśvari || 7 ||

atra pūjākāla ityanena pūjāmadhyastho japakāla ucyate | uttarapaṭale

hi kālabhedena caturvidho nyāso vakṣyate | tatra japakāle

caturthaścaturdaśāvayavakaḥ karaśuddhyādiko nyāso vidhāsyate |

parānyāsottaraṃ cakreśvarīnyāsau kāryau |

p. 249) ante tu bādarāyaṇa iti nyāyāt |

kḹptakrame'vakḹptakramo'bhinava āpatannante niveśya iti tadarthāt | ata

eva caturṇāmapi nyāsānāṃ pūjākāla eva vidhiritipakṣāntare'pi

karaśuddhyādinyāsānta eva niveśaḥ | pūjākālaśabdo yathāśrutaṃ

evāstu na japakālopalakṣaka ityāgrahe

tvaṇimādinyāsottaramevaitayorniveśa iti mantavyam | evaṃ

pādāgrayorjaṅghayorjānunorūrvorgude liṅgāgre cetikrameṇa ṣaḍvidyā

nyasya mūlādhāre saptamīṃ vidyāṃ vinyasya saptamyā uparyaṣṭamīṃ

vidyāṃ vinyasya navamyā mūlavidyayā sarvāṅge vyāpakanyāsaḥ kartavya ityarthaḥ || 5 || 6 || 7 ||

nyāsāntaramāha -

akulādiṣu pūrvoktasthāneṣu paricintayet |

cakreśvarīsamāyuktaṃ navacakraṃ puroditam || 8 ||

akulaṃ viṣurādhāraṃ svādhiṣṭhānaṃ maṇipūramanāhataṃ

viśuddhirindrayonirājñā ceti navasthāneṣvapi krameṇa tattadvidyānte

tattaccakreśvarītattaccakranāmanī ullikhya nyaset | am, āṃ, sauḥ, tripurāsahitāya trailokyamohanacakrāya nama ityādayo mantrā ūhyāḥ | bāhyāṅgeṣu tattanmantrānte'nāmikāṅguṣṭhābhyāṃ sparśarūpo

nyāsaḥ | āntarāṅgeṣu tu sparśāsaṃbhavāccintanarūpa evetyāśayena

paricintayedityuktam | uktaṃ ca dakṣiṇāmūrtisaṃhitāyām -

puṣpairvā'nāmayā vā'pi manasā vā nyasedaṇum | iti |

Page 238: Nityashodashikarnava With Setubandha - Transliteration

atra ca devatāśarīre nyāsadaśāyāṃ puṣpaiḥ, svasya, bahiḥśarīre

nyāsadaśāyāmanāmayā, svasyaivāntaḥśarīre nyāsadaśāyāṃ

manasetivyavasthitavikalpārtho vāśabda iti saṃpradāyaḥ | anāmāyāmaṅguṣṭhayogo vacanāntaropasaṃhārasiddhaḥ | navāvayavakaṃ cakramiti madhyamapadalopī samāsaḥ | śrīcakramityarthaḥ | tenaikavacanopapattiḥ | ekavacananirdeśaprayojanaṃ tu

bindvardhacandrādiṣu dvitīyavāraṃ navacakreśvarīmantrāṇāṃ nyāso

mā prasāṅkṣīditi | anyathā teṣāmapi

trailokyamohanādincakravibhāvanasthalatvāviśeṣādakulādiṣvityādipadagr

āhyatvāviśeṣācca punarnyāsāntaraprasakteḥ | prāñcastvāhuḥ - navacakramityekavacanamārṣamiti || 8 ||

p. 250) tāsāṃ cakreśvarīṇāṃ krameṇa nāmānyāha -

āsāṃ nāmāni vakṣyāmi yathānukramayogataḥ | tatrā'dyā tripurā devī dvitīyā tripureśvarī || 9 ||

tṛtīyā ca tathā proktā devī tripurasundarī |

caturthī ca mahādevī devi tripuravāsinī || 10 ||

pañcamī tripurāśrīḥ syātṣaṣṭhī tripuramālinī |

saptamī tripurāsiddhiraṣṭamī tripurāmbikā || 11 ||

navamī tu mahādevī mahātripurasundarī |

tṛtīyayā sahaikyabhramo mā prasañjīti navamyāṃ mahatpadaṃ

viśeṣaṇam || 9 || 10 || 11 ||

etāsāṃ cakreśvarīṇāṃ śrīcakre krameṇa pūjāmupadiśati -

pūjayecca kramādetā nava cakre purodite || 12 ||

naveti bhinnaṃ padam | purodite pūrvatantre pūjanīyatayā kathite

śrīcakre trailokyamohanādicakrakramādetā nava cakreśvarīḥ pūjayedityarthaḥ | puroditapadenākulādinavakaṃ parāmṛśyata iti

prāñcaḥ | tanna | atideśenaiva prāpsyato'rthasya punarupadeśavaiyarthyāt |

pratyutāpūrvatādyaniṣṭāpatteśca || 12 ||

Page 239: Nityashodashikarnava With Setubandha - Transliteration

evaṃ navaprakārā'dyā pūjākāle tu pārvati |

ekākārā hyādyaśaktirajarāmarakāriṇī || 13 ||

ādyasya śivasya śaktirapyādyā pūjākāle navaprakārā'pi vastuta

ekākāraiva | evaṃ jñātā satyajarāmaratvaṃ datte | ajarāmareti

bhāvapradhānau nirdeśau || 13 ||

mantrasaṃketakastasyā nānākāro vyavasthitaḥ | nānāmantrakrameṇaiva pāramparyeṇa labhyate || 14 ||

tasyā ādiśaktermantrasaṃketako nānākāraḥ | tadīyavidyāyāḥ sāṃketikārthaḥ ṣaṭprakāraḥ | paraṃ tu tasyā mantro'pi naikaḥ | yenaikasyaiva mantrasya ṣaḍarthāḥ syaḥ | kiṃ tu nānāvidho mantro

lopāmudrākāmarājādibhedāt | tataśca kecidarthāḥ

p. 251) kādividyāyā eva | kecittu hādividyāyā eva |

kecittūbhayasādhāraṇāḥ | saṃhatya ṣaḍavidhaḥ saṃketaḥ | tatra kasyā

vidyāyāḥ ko'rtha iti tu pāramparyakrameṇaiva vyavasthā labhyata ityarthaḥ | prāñcastu hādividyāyā eva ṣaḍarthā ityabhimanyamānā ihatyaṃ

nānāmantrapadaṃ cakreśvarīmantraparatvena vyācakṣate | tadayuktam |

cakreśvarīmantrāṇāmuttaratrārthavarṇanābhāvāt,

saṃpradāyārthāderhādividyāyāmalagnakatāyāḥ pradarśayiṣyamāṇatvācca | pūrvatantre kādividyāyā evoddhṛtatvena

hādividyāyā eva ṣaḍarthītyabhimānasyopakramavirodhena tyājyatayā

vaiparītyābhimānasyaivā'patteśca | pūrvatantragranthasyāpi

hādiparatvena lāpane kliṣṭatāyāstatraiva pradarśitatvācca |

tasmādasmaduktavyavasthaiva niṣpakṣapāteti mantavyam || 14 ||

vakṣyamāṇārthanikarasya durgamatvātsāvadhānīkaraṇāya punaḥ pratijānīte -

ṣaḍvidhaṃ taṃ tu deveśi kathayāmi tavānaghe |

taṃ mantrārtham |

arthaṃ vibhajate -

bhāvārthaḥ saṃpradāyāryo nigarbhārthaśca kaulikaḥ || 15 ||

Page 240: Nityashodashikarnava With Setubandha - Transliteration

tathā sarvarahasyārtho mahātattvārtha eva ca ||

|| 15 ||

tatra prathamoddiṣṭaṃ bhāvārtha viśadayitukāmo bhāvārthapadaṃ

nirvakti |

akṣarārtho hi bhāvārthaḥ kevalaḥ parameśvari || 15 ||

akṣarāṇāṃ hi tāvadarthapratipādakatvaṃ svabhāvaḥ | tataśca yaḥ kevalastāryādinā'navagato'kṣarāṇāṃ vṛttyaiva

labhyo'kṣarārtho'kṣarasvabhāvalabhyatvātsa bhāvārtha ityucyata

ityarthaḥ || 16 ||

atha tamevārthaṃ pratipādayati navabhiḥ ślokaiḥ -

yoginībhistathā vīrairvīrendraiḥ sarvadā priye |

śivaśaktisamāyogājjanito mantrarājakaḥ || 17 ||

yoginyo vimarśāṃśabhūtecchājñānakriyātmikāḥ | sarasvatīpṛthivīrudrāṇyastisraḥ | bahuvacanasya kapiñjalanyāyena

trisaṃkhyāparatvāt | vīrā upāsakā

p. 252) aśuddhamiśraśuddhabhedena trayaḥ | vīrendrāḥ prakāśāṃśabhūtavāmājyeṣṭhāraudryābhinnā

brahmaviṣṇurudrāstrayaḥ | tritayabhoktā vīreśa iti śivasūtre

jāgarādidhāmatraye'pyapracyutasvātmānusaṃdhāno vīreśa

itilakṣaṇakathanāt | upacārāścalatve'pi

tanmayatvāpramattetitantrarāje'pyayamevārtha uktaḥ | tena

tādṛśavāsanādārḍhyaśīlā vīrendrāḥ | tādṛśavāsanāśaithilyāttāratamyena trividhā vīrā ucyanta ityuktaṃ

bhavati | śivaśaktyoḥ samāyogaḥ sāmarasyaṃ caikam | evaṃ daśa |

etairayaṃ mantrarājo janitaḥ | etadvācakākṣaradaśakaghaṭita ityarthaḥ | ayaṃ bhāvaḥ - asyāṃ hi vidyāyāṃ prañcadaśākṣarāṇi teṣu

hṛllekhākṣaratrayaṃ devyā vācakattrena prasiddhārthakameva |

hrīṃkāravācyā hrīṃkāravedyeti nāmatriśatyāṃ kathanāt |

tatparatvopapādanaṃ ca tantrarāje -

Page 241: Nityashodashikarnava With Setubandha - Transliteration

vyomnā prakāśamānatvaṃ grasamānatvamagninā |

tayorvimarśa īkāro bindunā tanniphālanam || iti |

dvitīyatṛtīyakūṭayorekaikamakṣaraṃ hakārasakārarūpaṃ tvagre

mūla eva vyākhyāsyate | ato'vaśiṣṭānyakṣarāṇi daśaivetyāśayena

daśabhireva mantraghaṭanamuktam | evaṃ caikaikasminkūṭe

yāvantyakṣarāṇi teṣāṃ yoginyādayo yathāyathamuktā ye'rthāsteṣāṃ

hṛllekhopasthitadevyā saha sāmānādhikaraṇyavaśādabheda

ekaikakūṭārthaḥ | sāmānādhikaraṇyaṃ ceha

viruddhavibhaktimattvābhāvarūpaṃ dadhimadhvityādāviva | tatra

kakāratrayaṃ brahmādiparam | lakāratrayaṃ pṛthivyādiparaṃ,

hakārasākārāvīkāraśca vīraparāḥ | ekākṣarakośādinā lakṣaṇayā

vā tattatparatāyā vidvadbhiḥ sūpapādatvāt | ekāraḥ sāmasyaparaḥ | śivaśaktivācakayorakārayoryogena janitatvāt | athavā'syāṃ vidyāyāṃ

saptatriṃśadakṣarāṇītyuttaratra vakṣyate | teṣu ca punaruktaparihāreṇa

gaṇanāyāṃ daśaiva śiṣyante - akāro lakāraḥ sakāro hakāra īkāra

ekāro rephaḥ kakāro nādo binduśceti kiṃ bahunā sarvavidhāsu

śrīvidyāsvapyetāvanta eva varṇāḥ |

taduktaṃ jñānarṇave bhūmiścandraḥ śivo māyā śaktiḥ kṛṣṇādhvamādanau |

ardhacandraśca binduśca navārṇo merurucyate ||

p. 253) mahātripurasundaryā mantrā merusamudbhavāḥ | iti |

eṣvakāra eko vyañjanaiḥ saha pārthakyābhāvābhiprāyeṇa na

pṛthaggaṇitaḥ | lakārādayastu bhūmyādipadaiḥ krameṇa gaṇitā eva | ato

na daśasaṃkhyāvirodhaḥ | tataścaite daśa varṇā yathāyathaṃ

yoginyādivācakatvena vyākhyeyāḥ | varṇapunaruktiśca

vyaktibahutvābhiprāyeṇopapādyā | teṣvekārasya

caramanirdeśādviśeṣyabodhakatvaṃ svīkṛtya yoginyādyabhinnaṃ

śivaśaktisāmarasyātmakaṃ brahmeti vākyārthaḥ | anayośca

pakṣayoruttaro'ṣṭaślokyātmako granthasaṃdarbhaḥ sarvo'pi prācāṃ

pakṣa iva vidyāyāḥ stutyartha eva | vastutastu - akṣarārtho hi bhāvārtha

ityādāvupakramyānte bhāvārtha iti manvata ityupasaṃhārānmadhye

dvitīyatṛtīyakūṭayo parāmarśācca liṅgādayaṃ granthasaṃdarbhaḥ

Page 242: Nityashodashikarnava With Setubandha - Transliteration

sarvo'pi pratikūṭamakṣaraśo'rthapratipādanapara eva nātra

stutimātraparatvāvakāśa iti spaṣṭaṃ pratīyate | tathā cāyaṃ ślokaḥ prathamakūṭamātrasyārthapratipādanaparaḥ | tataścaikaikaḥ kakārādivarṇo vīrendrādiparaḥ | kakārāditrayaṃ pratyekaṃ

bahuvacanāntamitidyotanāya yoginīrityādīni bahuvacanāntāni trīṇi padāni | ekārastvekavacanānta evetidyotanāya samāyogādityekavacanam |

hṛllekhayā viśeṣyalābhaḥ | tena yoginīsvarūpā vīrasvarūpā

vīrendrasvarūpā śivaśaktisāmarasyasvarūpā tripurasundarīti

prathamakūṭārthaṃ ityuktaṃ bhavati | kāśca, eśca yaśca lāśceti

dvaṃdvottaraṃ hrīṃkāreṇa karmadhārayaḥ | halṅyādinā sulopaḥ | samāse'pi saṃdhyabhāva ārṣaḥ | kakārādīnāṃ

bhinnapadatvasvīkāre'pyekāralakārayoḥ sulopa ārṣaḥ || 17 ||

etadevopapādayaṃstṛtīyakūṭaṃ vyācaṣṭe -

tanmayīṃ paramānandananditāṃ spandarūpiṇīm ||

nisargasundarīṃ devīṃ jñātvā svairamupāsate || 18 ||

tanmayīṃ yoginyādicatuṣṭayābhinnām |

adhamamadhyamavīrābhedādduḥkhasaṃparko mā prasāṅkṣīdata āha

parameti | paramatvaṃ duḥkhāsaṃpṛktatvaṃ tādṛśānandena nanditāṃ

hṛṣṭāṃ yuktāmabhinnāmiti yāvat | spandaḥ ṣaṭtriṃśattattvātmakaṃ

viśvam | tadrūpiṇīṃ tada bhinnām | asundareṇāpi

padārthenābhedādasundaratvaṃ syādata āha-nisargasundarīṃ

svabhāvamadhurām |

p. 254) ayaṃ tṛtīyakūṭalabhyo'rthaḥ | uttaratra tṛtīye piṇḍake

punarityupakramya kathitā viśvarūpiṇītyantenāsyārthasya

vivaraṇāliṅgāt | hṛllekhayā devīmanūdya sakalapadena sarvasyābhedo

vidhīyate | sarvaṃ khalvidaṃ brahmetyarthaḥ | sakalapade vibhaktilopa

ārṣaḥ | samāsāṅgīkāre tvekaprasaratābhaṅgaḥ | uddeśyavidheya

bhāvānaṅgīkāre'pyadoṣo vā | hṛllekhālabhyamarthamāha - devīmiti |

īdṛśīṃ devīṃ mantrato jñātvā jānantaḥ śābdabodhaviṣayīṃkurvantaḥ sādhakāḥ svairācāraṃ yathā tathopāsate

bhāvayanti | mukhaṃ vyādāya svīpatītivatsamānakāle ktvā || 18 ||

madhyamakūṭasyārthamāha -

Page 243: Nityashodashikarnava With Setubandha - Transliteration

śivaśaktyātmasaṃghaṭṭarūpe brahmaṇi śāśvate |

tatprathāprasarāśleṣabhuvi tvaindropalakṣite || 19 ||

jñāturjñānamayākārakaraṇānmantrarūpiṇīm |

śivaśaktyātmako yaḥ saṃghaṭṭaḥ sāmarasyaṃ tadrūpe brahmaṇi viṣaye jñāturjñānamayākāraścinmayatvaṃ

tatkaraṇāddhetormantrarūpiṇīṃ mantāraṃ trāyata

ityetadarthakamantrarūpāṃ, devīmiti pūrveṇānvayaḥ | etena cittaṃ mantra

iti śivasūtraṃ citireva cetanapadāvarūḍhā caityasaṃkocinī cittamiti

śaktisūtraṃ copapadyate | brahmaviṣayakajñānaṃ tu na

savikalpakamitidhvananāya tatprathetyādi | tasya brahmaṇaḥ prathāprasaro

vistṛtatvaṃ viśvamiti yāvat | tadāśleṣabhuvi

tatsaṃbandhādhāre'pyaindreṇedṛśaiśvaryeṇopalakṣite natu viśiṣṭa iti

tadarthaḥ | viśvajanakatvādidharmaviśiṣṭaviṣayakatvasyopalakṣitapadena

nirāsāddharmimātraviṣayakatvarūpākhaṇḍatvaṃ jñānasya sidhyati |

akhaṇḍatvaṃ ca savikalpakaprajñāvilakṣaṇaviṣayitāśālitvam |

evamuktvā ca madhyakūṭasya cchāyāvyākhyā sūcitā | hakāraḥ śivaḥ | sakāraḥ śaktiḥ |

katrayaṃ hadvayaṃ caiva śaivo bhāga prakīrtitaḥ | śaktyakṣarāṇi śeṣāṇi hrīṃkāra ubhayātmakaḥ ||

itibrahmāṇḍapurāṇāt |

ātmapadena

sāmarasyasyobhayābhedātmakatvasūcanādanayorakṣarayoḥ karmadhārayo

p. 255) dhvanitaḥ | haṃ ca tatsaṃ ca hasaṃ

parasparasamarasāpannaśivaśaktirūpam | grahmaṇīti tu kakārasyārthaḥ | kaṃ brahyeti śruteḥ | tupadena hasasya kakāreṇa saha karmadhāraya uktaḥ | hasaṃ ca tatkaṃ ca hasakaṃ samarasaśivaśaktyātmakaṃ brahma |

tatprathetyādinā hasakapadasya lakṣaṇayā dharmimātraparatvaṃ natu

śakyatāvacchedakaviśiṣṭaparatvamuktam | hasakaṃ hantīti hasakahā

tādṛśabrahmaviṣayakajñānavān | hantergatyerthatayā ye gatyarthāste

jñānārthā ityanuśāsanena ca tathopapatteḥ | so'yaṃ samāso

brahmaṇītiviṣayasaptamyoktaḥ | hanterjñānārthakatvaṃ jñāturiti padena

Page 244: Nityashodashikarnava With Setubandha - Transliteration

jñāpitam | hasakahanaṃ lāti ādatte svābhinnaṃ karotīti hasakahalā |

tadidaṃ jñānamayākārakaraṇādityanena dhvanitam | tasya hṛllekhayā

samāse puṃvadbhāvi rūpasiddhiḥ | so'yamavayavaśa ukta evārthaḥ saṃkṣipya mantrarūpiṇīmityanenoktaḥ | itthaṃ ca -

śivaśaktyabhidārūpā brahmaviṣṇuharātmikā |

vāṇyaparṇāramārūpā trividhopāsakātmikā ||

mithaḥsamarasāpannaśivaśaktyubhayātmanaḥ | brahmaṇo nirvikalpajñamādadānā nijātmanā ||

sarvatattvātmikā devī mahātripurasundarī | iti bhāvārthaḥ ||

|| 19 ||

tadidamāha -

teṣāṃ samaṣṭirūpeṇa parāśaktistu mātṛkā || 20 ||

teṣāmekaikakūṭārthatvena varṇitānāṃ viśeṣaṇānāṃ

samaṣṭirūpeṇaikīkṛtya yojanena parāśaktirmātā mantrārtho

bhavatītyarthaḥ || 20 ||

idānīṃ devyāṃ mantrābhinnatvaviśvābhinnatvayoruktyā

mantraviśvayoḥ prasaktaṃ

mṛdabhinnaghaṭaśarāvayorivābhedamekopādānopādeyatvenopapādayand

arśayitumāha

madhyabinduvisargāntaḥsamāsthānamaye pare |

kuṭilārūpake tasyāḥ pratirūpaṃ viyatkale || 21 ||

madhyaprāṇaprathārūpaspandavyomni sthitā punaḥ |

p. 256) madhyame mantrapiṇḍe tu tṛtīye piṇḍake punaḥ || 22 ||

rāhukūṭādvayasphūrjat |

kāmakalāyāṃ hyādau turīyabindustadadhaḥ kāmākhyo

Page 245: Nityashodashikarnava With Setubandha - Transliteration

bindustadadho visargākhyaṃ bindudvayaṃ tadadho hārdhakaleti sthitiḥ | tatra

turyavisargayormadhye yo binduḥ kāmākhyaḥ sa ca visargaśca

tayorantaścaitanyātmanā samyagāsthānaṃ yayostanmaye ye dve akṣare

kāmāntargato'kāro visargāntargato hakāraśca paraṃ tu te dve api na

vaikharīrūpe api tu pare parāmātṛkārūpe śūnyākāre iti yāvat |

mātṛkādyantage ityartha iti kecit | te ete kuṭilārūpake vakrārūpe

vāmārūpe sṛṣṭijanake iti yāvat | akulakulakuṇḍalinīrūpe iti kecit | tasyā

devyāḥ pratirūpaṃ rūpāntare arthaśabdātmake parabrahmaṇo dve rūpe |

tatraite akṣare śivaśaktyoḥ śabdātmakarūpe kulakuṇḍalinyā rūpāntare

iti kecit | tatkuṭilārūpake ityanena punaruktam |

īdṛśabahuviśaṣaṇairnirdiṣṭe akṣare nāmnā'pi nirdiśati viyatkale iti |

viyat, hakāraḥ | kalā prakāśo'kāraḥ | akārādhikāre prakāśaḥ paramaḥ śiva iti kośāt | viyacchabdenākāraḥ kalā hārdhakalā hakāra iti kecit |

taccintyam | īdṛśaṃ parārūpamakṣaradvayaṃ mantre'nyastīti

pradarśayati - madhyaprāṇeti | madhyame mantrapiṇḍe dvitīyakūṭe yo

madhyo hakāratraye madhyo dvitīyahakāraḥ sa eva ca prāṇaprathārūpaḥ prāṇo visargāntargataḥ parārūpo hakārastasya prathā prathanaṃ

sthūlatā vaikharyātmakatā tadrūpo yaḥ spandavyomā hakāraḥ, spandata

utpadyata iti spandaṃ, spandaṃ vyoma yasmātsa spandavyomā |

hakārādvyoma saṃbhūtamiti vakṣyamāṇatvāt | prathārūpo yaḥ spandastadātmakaṃ yadvyometi vā | tatra punaḥ sthitā hakārātmikā parā

mātṛkā | kecittu - madhyama iti padaṃ vāradvayaṃ yojayanto

madhyamakuṭe yo madhyamahakārastatreti vyācakṣāṇā madhyaprāṇapadaṃ visargamadhyacaitanyaparatvena vyākhyan | idaṃ ca

saṃpradāyamanurudhya vyākhyātam | anyathā prathamopasthitanyāyena

prathamahakāra eva sthiteti vyākhyātuṃ yuktatvāt | nanu

dvitīyakūṭamadhyamahakārastho'kārastṛtīyakūṭahṛllekhāsthahakāraśc

etidvayaparatvenaivāyaṃ saṃdarbhaḥ svarasaḥ | upakrama ādāvakārasya

paścāddhakārasya

nirdeśāttādṛśakramānurodhāyopasaṃhāragranthasyāpi

p. 257) varṇayituṃ yuktatvāt | vyomnīti saptamyāḥ para ityarthasyeṣṭatvāt |

tathaiva rāhukūṭādbayeti saptamyāḥ sukalpatvāt | ataḥ kathaṃ

saṃpradāyalabdhatvamarthasyeti cetsatyam | upakrama

upasthitasyākārahakārayoḥ kramasya

pratirūpamityekavacanāntaviśeṣaṇena vicchedāt | viyatkale ityanena

hakārottaramakāranirdeśena viparītakramasya vyavahriyamāṇatvena tenaiva

Page 246: Nityashodashikarnava With Setubandha - Transliteration

krameṇottaratra vyaktinirdeśasya nirābādhāt | ata eva saṃ te prāṇo

vāyunā gacchatābhityekavacanāntakriyāpadasya saṃ

yajatrairaṅgānītibahuvacanāntānvayāyogyatayaiva vicchede saṃ

yajñapatirāśiṣetyanenānvetuṃ yogyasyāpi nānuṣaṅgo'pi tu

padāntaramadhyāhartavyamiti siddhāntitaṃ bhedalakṣaṇe | viyatkale iti

padamapyupakrāntakramānusāreṇa vyācakṣāṇānāṃ prācāṃ tu mate

saṃpradāyarakṣaṇāya saṃpradāyāntaraṃ vyākhyātāṃśe'pi

śaraṇīkaraṇīyamiti dik | saṃpradāyasiddho'rthastu

madhyamatṛtīyakūṭayoḥ pratiniyatanirdeśājjñāpitaḥ | śrūyamāṇe

ṣoḍhānyāsīye grahanyāse śaṣasahā rāhukūṭamiti vakṣyate - vaktre

śādicaturvarṇaiḥ sahitaṃ rāhumeva ceti | tatrādvayau

prāthamikadvayādbhinnau sakārahakārau tayormadhye'pi yogyatayā

sakāra eva tṛtīyakūṭe hakārasyākārayogābhāvāt | ubhayatrāpi

punaḥśabdaḥ śrūyamāṇo dvitīyavāramityarthako

vaikharībhinnaparāmātṛkārūpatāṃ draḍhayati | akṣaramātre

dhvanyaṃśavarṇāśau vartete eva | tārkikamate suvarṇe

parasparasaṃsṛṣṭapārthivataijasāṃśavat | ata ea

tāratvamityādidhvanidharmāṇāṃ varṇeṣvanubhavaḥ | sa varṇe dhvaniḥ sarvavarṇajanako nāda eva | nāda eva hi prathamaṃ parārūpo

mūlādhārādutthito maṇipūrānāhatayorāgatya prāṇamanobhyāṃ

saṃyogātpaśyantīmadhyamātmanā pariṇataḥ kaṇṭhe

vaikharīrūpavarṇātmakatāmāpadyata iti siddhāntāt | tasmiṃśca nāde

sarvavarṇakāraṇībhūte sarve varṇāḥ sūkṣmarūpeṇa vartanta eva | bīje

phalapuṣpādivat | yathā bījarūpe saṃpuṭa ekasminnapi

pūrvārdhaparārdhātmanā dvidhā bhinne vividhāvayavakaḥ sarvo'pi

vṛkṣo'ntarasti tathā'kārahakārarūpeṇa dvidhā bhinne nādabrahmaṇi sarvo'pi varṇātmako laukikavaidikaprapañco'sti | ata

evākārahakārayormadhya eva sarvavarṇapāṭhaḥ | lakārasya

lakāreṇābhedāt | kṣakārasya kakāraṣakārayogarūpatvenāpārthakyāt |

p. 258) brahmaṇo'kārahakārasamāhārarūpatvādeva

śrutiṣbahaṃrūpataiva tasya pradarśyate | brahma vā idamagra

āsīttadātmānamevāvedahamiti bṛhadāraṇyake | tatrāhamahamityaitareye |

kastvamityahamiti hovācetyādyapi | virūpākṣapañcāśikāyāmapi -

svaparāvabhāsanakṣama ātmā viśvasya yaḥ prakāśo'sau |

ahamiti sa eva ukto'haṃtāsthitirīdṛśī tasya || iti |

Page 247: Nityashodashikarnava With Setubandha - Transliteration

brahmaṇo'haṃrūpatvādeva hi

tadupāsanā'pyahaṃgrahādirūpaivopadiśyate -ahamityeva

vibhāvayedbhavānīmityapi | kāraṇasyāhaṃrūpatvādeva hi sarvasminnapi

prapañce tadanugatirmṛda iva ghaṭaśarāvādiṣu | ata evāsmacchabdasya

sarvanāmatā | tapanīyaśrutirapi - ekamevedaṃ sarvaṃ tasmādahamiti

sarvābhidhānamiti | ata eva cedṛśārthasyātirahasyatvābhiprāyeṇa

tantrarāje-ādimāntyaṃ tu vedayediti saṃketenoktam | ādimo'kāraḥ, antyo

hakārastayoḥ samāhāro'hamiti tadarthāt |

mālinīśāstrasiddhāntatantrayorapi -

ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat |

gurorlakṣaṇametāvadādimāntyaṃ nivedayet || iti |

mātṛkācakrasaṃbodha iti śivasūtre varadarājenāpyuktam -

ato'kārahakārābhyāmahamityapṛthaktayā |

prapañcaṃ śivaśaktibhyāṃ kroḍīkṛtya prakāśate || iti |

anyo'pyasminnarthe rahasyaniṣkarṣo

varivasyārahasyavyākhyāne'smābhiḥ prakaṭīkṛtaḥ | anayā ca rītyā

sarvasyāpyakārahakārasāmarasyātmakatvena mantrasyāpi

tathātvānmantre tādṛśavarṇadvayamastītyavivādam | yathā hi vaṭavṛkṣe

janakabījasamānākāraṃ bījānantye'pi

sphuṭitajanakabījāṃśadvayamapi kvacidastyeva paraṃ tu taddurjñānaṃ

tathā prakṛte'pi

brahmasvarūpayornikhilaśabdaprapañcābhinnamātṛkāsarasvatyabhinnaśri

ividyājanakayornādātmakaparārūpayorakārahakārayoḥ kvāpyavasthiterāvaśyakatayā tayoranyairdurjñānatvena

bhaktānujighṛkṣayā sarvajñena karuṇāghanena jagadguruṇaiva

bahusaṃketena tau pradarśitau || 21 || 22 ||

p. 259) tatpradarśanasya prakṛtabhāvārthavarṇanaprakaraṇe

sāṃgatyamapyāha -

calattāsaṃsthitasya tu |

dharmādharmasya vācyasya viṣāmṛtamayasya ca || 23 ||

Page 248: Nityashodashikarnava With Setubandha - Transliteration

vācakākṣarasaṃyukteḥ kathitā viśvarūpiṇī |

calato bhāvaścalattā naśvaratā'nityateti yāvat |

dharmipradhāno'yaṃ nirdeśaḥ | asaṃsthito'samāpto nityaḥ | nityānityasyeti paryavasito'rthaḥ | prapañcarūpeṇānityasya brahmarūpeṇa

nityasyeti yāvat | ata eva tatpravṛttāvapyanirāsaḥ svasaṃvettṛbhāvāditi

śivasūtre kṛṣṇadāsenoktam -

avasthāyugalaṃ cātra kāryakartṛtvaśabditam |

kāryatā kṣayiṇī tatra kartṛtvaṃ punarakṣayam ||

kāryonmukhaḥ prayatno yaḥ kevalaṃ so'tra lupyate | ityādi |

dharmo brahmadharmatvācchaktiḥ | adharmo nirdharmakaḥ paraśivaḥ |

viṣaṃ saṃsāraḥ | amṛtaṃ mokṣaḥ | anityasaṃsārātmanā

pariṇataśaktervācyāyā vācakamakṣaraṃ hakāraḥ | nityamokṣātmakaparaśivasya vācyasya vācakamakṣaramakāraḥ | etadubhayasaṃyogānmantraḥ śivaśaktirūpaḥ | viśvamapi

śivaśaktijanyatvāttadrūpameva

ekopādānopādeyatvānmantraviśvayorabheda iti

tṛtīyakūṭoditārthasyopapattiruktā || 23 ||

evaṃ kūṭatrayasyāvāntaravākyatrayarūpasya trividhamarthaṃ

sopapattikaṃ nirvarṇya trayāṇāmekavākyatayā mahāvākyarūpasya

mantrasyārthaṃ pūrvamuktamupasaṃharannāha -

teṣāṃ samaṣṭirūpeṇa parāśaktiṃ tu bhātṛkām || 24 ||

kūṭatrayātmikāṃ devīṃ samaṣṭivyaṣṭirūpiṇīm |

ādyāṃ śaktiṃ bhāvayanto bhāvārtha iti manvate || 25 ||

teṣāmavāntaravākyatrayārthānāṃ samaṣṭhirūpeṇa

parasparākāṅkṣayā punarapi vākyaikavākyatākalpanena parāśaktiṃ

mātṛkāṃ mātṛkāsarasvatyabhinnāmādyāṃ śaktiṃ bhāvayanto

mantrajanyabodhaviṣayīkurvanta upāsakadhaureyāḥ svabhāvanīyamarthaṃ

mantrasya bhāvārtha iti manvate | kūṭatrayātmikāmiti tu

mantradevyorabhedābhiprāyeṇa |

Page 249: Nityashodashikarnava With Setubandha - Transliteration

tatrāṣyekaikakūṭamātropāsakānāmavāntaravākyārtha ekaika eva

bhāvanīyastrikūṭopāsakānāṃ

p. 260) tu mahāvākyārtho bhāvanīya iti dyotayituṃ

samaṣṭivyaṣṭirūpiṇīmityuktam | tenāvāntaravākyārtheṣu

viśeṣyalābhāya hṛllekhātrayāvaśyakatetyapi dhvanitam | evaṃ triprakāro

bhāvārtho varṇitaḥ | so'yaṃ kādipakṣa eva svarasaḥ śivaśaktisamāyogapadasyaikāra eva svārasyāt | hādipakṣe'pi

yoginīśivaśaktisamāyogapadānyatareṇa

hakārasakārānyataradakṣaramucyata iti yathākathaicidyojanīyām |

prāñcastu sarvo'pyayaṃ grantho hādividyāpara eveti manyamānāḥ prakārāntareṇa vyācakṣate | tathā hi-hṛllekhāsthairhakārarephekāraiḥ saha prathamakūṭe saptākṣarāṇi | yoginyo bhāratyādyā vīrā

brahmādyā iti trīṇi mithunāni | hakāro brahmā sakāro (bhāratī kakāro)

viṣṇurlakāraḥ pṛthivī hakāro rudro repho rudrāṇītyevaṃ

mithunatrayaparāṇi ṣaḍakṣarāṇi, samaṣṭirūpaṃ śāntāmbikātmakaṃ

mithunamīṃkāreṇaikenaiva vācyam | mūlasthaṃ vīrendrairiti padaṃ

bahuvacanāntaṃ kevalaṃ puṃliṅgamapi samaṣṭimithunasyaiva vācakam |

dvitīyakūṭe madhyamahakārastṛtīyakūṭārambhe paṭhanīyo'pi tṛtīyasya

śaktikūṭatvena śaktyakṣarārabdhatvalipsayā dvitīyasya

sthitikūṭatvadhvananalipsayā ca dvitīyakūṭa eva paṭhitaḥ | so'yamatra

paṭhito'pi tatratya eveti trīṇyapi kūṭāni saptasaptākṣarāṇi samānarūpāṇyeva saṃpadyante | tena

prathamakūṭavadevetarakūṭayorapyarthaḥ | iyāṃstu viśeṣaḥ- dvitīyakūṭasya sthitirūpatādhvananenaiva prathamacaramakūṭayoḥ sṛṣṭisaṃhṛtirūpatādhvananādekaikasminkūṭe punarapi

sṛṣṭādyavāntarabhedena traividhyādādyakūṭasthasya mithunatrayasya

krameṇa sṛṣṭisṛṣṭiḥ sṛṣṭisthitiḥ sṛṣṭisaṃhṛtirityetattrayābhimānitā |

dvitīyakūṭasthasya sthitisṛṣṭiḥ sthitisthitiḥ sthitisaṃhṛtirityetattrayābhimānitvam | tṛtīyakūṭasthasya tu

saṃhārasṛṣṭiḥ saṃhārasthitiḥ saṃhārasaṃhāra

ityetattrayābhimānitvam | ato na punaruktiḥ | vāgbhavakāmarājaśaktikūṭānāṃ krameṇa

pūrvāmnāyadakṣiṇāmnāyapaścimāmnāyarūpatvādīdṛśamithunanav

akasya nādanavakarūpatvācca na paunaruktyam |

tataścaitairvidyākṣarābhidheyamithunacatuṣṭayaiḥ śivaśaktisaṃparkaṃ

mithunīkṛtyāyaṃ mantrarājako hādividyārūpo janito bhāvita iti mūle

prathamaślokārthaḥ | athottarānmāyātmakaturīyakūṭasyārthamāha-

Page 250: Nityashodashikarnava With Setubandha - Transliteration

p. 261) tanmayīmiti |

bhāratyādibrahmādicaturmithunavācakabījatrayasamaṣṭirūpavācyāmityar

thaḥ | mantraśabdaṃ nirvakti - śivaśaktyātmeti |

mananatrāṇakartṛtvātturīyakūṭe mantratvamupapadyata iti bhāvaḥ | nanu sa

turīyamantraḥ kiṃlakṣaṇa ityata āha - teṣāmiti | trīṇi kūṭāni

paśyantīmadhyamāvaikharīrūpāṇi | iyaṃ tu parāmātṛkārūpetyarthaḥ | nanu turīyakūṭavācyā śaktirakārahakārobhayarūpā tau ca mantre kva

vasata ityata āha - madhyabindbiti | mantre'nayorvidyamānatvādeva

turīyavidyāyā viśvamayatvamityāha - calatteti | turīyāyā

viśvātmakatvādeva tāṃ parāmātṛkātvena vyaṣṭikūṭatrayaṃ

paśyantyādirūpatvena bhāvayanto yogino bhāvārthaṃ manvata iti |

tadidaṃ vyākhyānaṃ svarūpākhyānamevāsya pratyākhyānaṃ

prakīrtitamitinyāyodāharaṇākhyānam | etadanusāriṇāvanyāvapi dvau

pakṣau varivasyārahasye'smābhiḥ prapañcitau | evaṃ ṣaṭsu pakṣeṣu ya

eva viduṣāmupāsakānāṃ hṛdayaṃgama sa eva paraśivāśayo bhāvārtha

iti dik || 24 || 25 ||

atha kramaprāptaṃ saṃpradāyārthaṃ nirūpayati

sārdhadvāviṃśatyā ślokaiḥ -

saṃpradāyo mahābodharūpo gurumukhe sthitaḥ | viśvākāraprathāyāstu mahattvaṃ ca yadāśrayam || 26 ||

śivaśaktyādyayā mūlavidyayā parameśvari |

jagatkṛtsnaṃ yathā vyāptaṃ śṛṇuṣvāvahitā priye || 27 ||

pañcabhūtamayaṃ viśvaṃ tanmayī sā sanātanī |

tanmayī mūlavidyā ca tathā ca kathayāmi te || 28 ||

pūrvaṃ hi devyāṃ mantramayatvaviśvamayatve eva

prādhānyenokte mantratvaviśvatvayoḥ parasparābhāvavyāpyatve devyāṃ

tadubhayasāmānādhikaraṇyaṃ na

saṃgacchetetyatastadupapādānārthatvena

śivaśaktivācakākṣarajanyatvena mantraviśvayorabhedaḥ sādhito na

prādhānyena | idānīṃ tvekodumbarabījopādeyānāmapi

phalapatrakṛmikāṣṭhādīnāmatyantabhedadarśanāduktopapattimadṛḍhāṃ

manvānena bhagavatā mantrasya viśvātmanā

Page 251: Nityashodashikarnava With Setubandha - Transliteration

pariṇatatvādupādānopādeyabhāvenaiva mantraviśvayorabhedaḥ

p. 262) prādhānyena vivakṣitaḥ | athavā pūrvaṃ devyā mantreṇābhedo

mananatrāṇadvārā devīmantrayorabheda eveha prādhānyena vivakṣitaḥ | viśvaṃ ca ṣaṭtriṃśattattvamayam | tataśca pañcabhūtamayamityatra

bhūtapadaṃ tattvāntarāṇāmupalakṣaṇaṃ ṣaṭtriṃśato'pi pañcadhā

vibhāgasya vakṣyamāṇatvāttadabhiprāyakaṃ vā | viśvaṃ sā sanātanī

devī mūlavidyā ceti trayamapi ṣaṭtriṃśattattvamayamiti sthitiḥ | tatra

viśvasminprasiddhaṃ devyāmapi

viśvapariṇāmitvāttanmayatvamasaṃdigdhameva | mūlavidyāyāstu jagata

iva śivaśaktivācakākārahakārajanyatvāvirodhe'pi

kṛmikāṣṭhayorivātyantaṃ bhedasyaivāvaśyaṃbhāvāttayā

kṛtsnajagadākāratayā kathaṃ pariṇatam | yena tadabhedaḥ syāt | īdṛśyā durdharatvena saṃdigdhāyā mantrasya viśvākāraprathāyāmahattvaṃ

sarvottamatvamasaṃdigdhatvaṃ yadāśrayaṃ yena mahatā niścayātmakena

bodho bhāvyaṃ tasya mahābodhasya viṣayaḥ saṃpradāyārthapadenocyamānaḥ samīcīno nirdiṣṭaḥ prakṛṣṭaḥ sarvātiśāyī dāyo guruparamagurvādivaṃśaparamparāyāto'thā

dhanamiva sthito'to gurumukha eva sthito gurudayayaiva labhyo yathā

yādṛśastathā te kathayāmi parameśvari priye tvamavahitā śṛṇuṣveti

yojanā | mahato deśakālānavacchinnasya prakāśasya bodha iti prācāṃ

mahābodhapadavyākhyānaṃ tvānmahata itisūtravirodhādanādeyam |

śitraśaktyādyayeti hetugarbhaṃ viśeṣaṇam || 26 || 27 || 28 ||

hādividyāyāṃ prathamopasthitavarṇamārabhyaiva

pratijñātamarthamāha -

hakārādvyoma saṃbhūtaṃ kakārāttu prabhañjanaḥ | rephādagniḥ sakārācca jalatattvasya saṃbhavaḥ || 29 ||

lakārātpṛthivī jātā tasmādviśvamayī ca sā |

hakārādyātmanā pariṇatāyā vimarśaśakteḥ sakāśādākāśādi

utpannam | naca śabdādarthotpattivarṇanamidapūrvamiti vismayitavyam |

śabda iti cennātaḥ prabhavātpratyakṣānumānābhyāmiti

vaiyāsikasūtre'pi śabdādarthaprabhavaḥ śrutismṛtibhyāṃ sādhita

ityukteḥ | tadupapādanaṃ ca tadbhāṣye draṣṭavyam | kakārāttviti |

kāmakalākṣarādīkārātyarthaḥ |

Page 252: Nityashodashikarnava With Setubandha - Transliteration

kāmakaletipadasaṃbandhiprathamākṣaravācakasya

p. 263) kakārapadasya kāmakalāpadavācya īkāre nirūḍhalakṣaṇā | tasyābhivyañjakāḥ pañca makārā iti sūtra īdṛśalakṣaṇayaiva

makārapadena mudrākāraṇaśuddhyādergrahaṇadarśanāt |

kāmapūrṇajakārākhyetitantrārambhastave jakāreṇa jālaṃdharapīṭhasya

grahaṇācca | kāmakālākṣarasya rahasyataratve kaṇṭharaveṇa

taduccāraṇasyānucitatvena pārokṣyeṇa sāṃketikanirdeśasyaiva tatra

yuktatvācca | prāñcastu mantragataistribhiḥ kakārairvāyurutpanna iti

yathāśrutameva vyācakṣate | tadasat |

mahāmāyātrayeṇāpītyuttaragranthavirodhāt | tatra hīkārāṇāṃ

caturṇāmeva sparśacatuṣṭayabodhakatokteḥ | tattadbhūtajanakavarṇānāmeva tattadguṇalakṣakatvasya bhavedguṇavato

bījaṃ guṇānāmapi vācakamityanena spaṣṭaṃ vakṣyamāṇatvācca |

kakāracatuṣṭayasya vidyāyāmabhāvena

sparśacatuṣṭayalakṣakatvāsaṃbhavācca | krodhīśatritayenāsyetyanena

kakāratrayasya trividhopāsakabodhakatāyā eva vakṣyamāṇatvācca |

kakārasya vāyubījatvābhāvācca | naca yakārasyaiva vāyubījatvena

kāgakalāparatvena bhavadvyākhyāne'pi tadabhāvastulya iti vācyam |

brīhisadṛśanīvāravadīkāre yakārasādṛśyāt | ata

evaikasthānotpannatvaṃ parasparādeśasthānikatvaṃ ca sādṛśyena

śravaṇānubhavaśca saṃgacchate | kiṃ bahunā yavanānyā

lipisaṃketaikyamapi prasiddham | tatparasparasadṛśatvamūlakameva |

laukikānubhavanirṇaye tasyāpi pramāṇatvāt | kathamanyathā

pikanemādhikaraṇe mlecchaprasiddhimūlaka eva siddhāntaḥ saṃgacchatām

| yadyapi sarve'pyete hetava ukāre jalabījavakārasādṛśye tulyāstathā'pi

vidyāyāṃ vakārasyevokārasyāpyabhāvātsusadṛśālābhe

mandasadṛśānāṃ pūtakānāmiva dantyatvena vakārasadṛśasya

sakārasya jalatattvajanakatvoktirnyāyyaiva | ata evāsminpakṣe prasakte

bhavedguṇavatāṃ bījamitiniyamavirodhe mūlakṛtaivā'śaṅkā parihariṣyate | īdṛśaṃ hakārādibhyo vailakṣaṇyaṃ dyotayitumeva

kakārāttviti tuśabdastadarthaka eva sakārācceti cakāro'pi |

tasmātpañcabhūtajanakatvātsā vidyā viśvamayī viśvābhinnā bhavati ||

29 ||

nanvevaṃ sati vidyāyāṃ hakārādikaṃ vyañjakamekaikamevālaṃ

kiṃ teṣāṃ bāhulyenetyata āha -

Page 253: Nityashodashikarnava With Setubandha - Transliteration

p. 264) guṇāḥ pañcadaśā'khyātā bhūtānāṃ tanmayī śivā || 30 ||

apañcīkṛteṣu pañcasu bhūteṣvekaikaṃ bhūtamardhadvayātmakaṃ

kṛtvā tayorekamardhaṃ punaścaturdhā vibhajya

tānbhāgānsvasvetarabhūtacatuṣṭaye saṃmelyaikaika evāsādhāraṇo'pi

śabdasparśādiritareṣvapyupalabhyate | tatrāpyātmana ākāśaḥ saṃbhūta

ākāśādvāyurvāyoragniragnerāpo'bhdyaḥ pṛthivīti krameṇaiva

bhūtānāmutpatterjanakaniṣṭhaguṇānāmeva

janyaparamparāyāmanuvṛttirna janyaniṣṭhaguṇānāṃ

janakaparamparāyāṃ, kāraṇaguṇāḥ kāryaguṇānārabhanta ityeva

nyāyāt | itthaṃ cā'kāśaguṇasya

śabdasyā'kāśādikṣityantamanuvṛtteḥ pāñcavidhyaṃ vāyuguṇasya

sparśasya caturṣvevānuvṛtteścāturvidhyam | evaṃ rūpasya traividhyaṃ

rasasya dvaividhyaṃ gandhasyaikavidhyaṃ ceti saṃhatya bhūtānāṃ

guṇāḥ pañcadaśa bhavanti | teṣu guhādiṣu yaḥ śabdānukārī

pratiśabdaḥ śrūyate sa ākāśaśabdaḥ | vāyvādiśabdāḥ sparśādayaśca prasiddhā eva | evaṃprakāreṇa bhūtānāṃ guṇāḥ | pañcadaśasaṃkhyākā yasmātprasiddhāstasmācchivā vidyā'pi tanmayī

pañcadaśasaṃkhyākahakārādyakṣaramayītyarthaḥ | uktakrameṇaiva

hakārāḥ pañca, īkārāścatvāro rephāstrayaḥ sakārau dvau lakāra

ekaśca vidyāyāṃ vartanta iti bhāvaḥ | nanvevaṃ sati

lakāradvayamadhikaṃ kimiti paṭhyata iti cet |

bhuvanatrayasaṃbandhāttridhātvaṃ tu maheśvarīti tadgranthe

mūlakārairevāsyāḥ śaṅkāyāḥ samādhāsyamānatvāt | yadyapi

prathamadvitīyakūṭayorduspṛṣṭasaṃjño lakāra eva, mohārṇapadena

kvacittantre tayoruddhāradarśanāt | ata eva brahma sūtrīye devīpare bhāṣya

īḍa stutāvitidhātuto niṣpannamīlapadamityuktam | tataśca tṛtīyakūṭa eka

eva lakāra iti noktaśaṅkodayastathā'pi la (ḍa)

kāralakāralakārayoraikyābhiprāyeṇa prakṛtatantre

kūṭatraye'pīndrabījapadenaiva

hṛllekhāpūrvākṣaroddhāradarśanādāśaṅkāprasaktau prakārāntareṇa

samādhāsyata iti draṣṭavyaṣū || 30 ||

nanu tathā'pyuktarītyā

saptadaśavarṇānāmāvaśyakatve'pyadhikākṣarāṇāmakārakakārādīn

āṃ vaiyarthyamityata āha -

p. 265) yasya yasya padārthasya yā yā śaktirudīritā |

Page 254: Nityashodashikarnava With Setubandha - Transliteration

sā tu sarveśvarī devī sa ca sarvo maheśvaraḥ || 31 ||

nahi bījaprayojanābhyāṃ vinā kimapi vastu samasti

prayojanamanuddiśya na mando'pi pravartata iti nyāyāt | kimuta sarvatra

īśvara iti tadarthaḥ | tataśca vastumātre

svasvaprayojanajanakatvasāmarthyarūpā śaktirastyeva | sā

vimarśastadādhāraḥ prakāśa ityarthaḥ | uktaṃ ca laiṅge -

strīliṅgamakhilaṃ gaurī puṃliṅgaṃ nīlalohitaḥ || iti |

ayaṃ bhāvaḥ - nahi pañcadaśaguṇātmakameva viśvam | tasya

ṣaṭtriṃśattattvātmakatvenāto'dhikānāmapi padārthānāṃ sattvāt | te ca

sarve'pi śivaśaktyātmakatripurasundaryā vyāptā eva | vidyāyāśca

tadavyāpakatve vidyādevyorabhedaḥ kathaṃ sidhyet, śivaśaktyoriva

sarvaviśvavyāptyabhāvāt | ato'khilaviśvātmanā

prathanabodhanārthamakārakakārādyakṣarāṇyāvaśyakānīti |

prāñcastu - nanu pañcadaśākṣaryāṃ hakarasaleti

pañcaivākṣarāṇyalamanyāni daśa kimarthānītyata āha - guṇā iti | tanmayī pañcadaśasaṃkhyākasavyañjanasvaramayī pañcadaśākṣarāṇi pañcadaśaguṇatvena bhāvanīyānītyarthaḥ | nanu vidyāyāḥ pañcadaśātmakatvavāsanā vaktumaśakyā'saṃbhavādityata āha yasya

yasyeti | samastasya viśvasyaiva śivaśaktibhyāṃ vyāpyatvena

śivaśaktyātmakaviśvasya viśvaikadeśavyāptau kathamasaṃbhavitatā

kaimutikanyāyenaiva tatsiddheriti bhāva iti vyācakṣate | tadasat | uttaratra

hakārādivyañjanānāmeva bhūtaguṇātmakatvavāsanāyā

vivriyamāṇatvena tadvirodhāt | svarasahitavyañjanānāṃ

vyomādijanakatvasya pūrvamanuktatvācca | hakārādityatra

śrūyamāṇo'kārastu na kārapratyayaprakṛtiḥ | akāro vyaveto

vyañjanānāmiti taittirīyaprātiśākhyasūtreṇa prakṛtipratyayayormadhya

uccāraṇīyamātratvena vidhānām | hayavaraḍādisūtreṣvakārapāṭhasya

varṇātkāra ityatrākāraviśiṣṭasyaiva grahaṇamityetajjñāpanārthatvāt |

ata eva rādipha ityevoktaṃ na tvepha iti | yadyapi -

rakārādīni nāmāni rāmāttrastasya rāvaṇa |

ratnāni caiva rāmācca saṃtrāsaṃ janayanti me ||

p. 266) ityatra yathā'kāraviśiṣṭarephātmakavarṇasamudāya eva

kārapratyayaprakṛtiḥ, samudāyāttatprāptistu vaṣaṭkāra itijñāpakāt |

Page 255: Nityashodashikarnava With Setubandha - Transliteration

ekasya rephasyaiva prakṛtitve rādipha ityapavādavirodhena

kārapratyayānāpatteḥ | tadvadiha hakārādityādāvakāraviśiṣṭahakāra

eva prakṛtirityucyate tathā'pi

vidyāyāmakāraviśiṣṭarephābhāvādrephādagniriti

mūle'kāravaiśiṣṭyenānuvādānāpattiḥ | athavā tāvanmātre'kārasya

na prakṛtikoṭau niveśaḥ | tarhi tatprāyapāṭhāttadvaddhakārādāvapi

tathaivāstviti dik || 31 ||

nanu tathā'pi vidyāyāṃ pañcadaśākṣarāṇīti tantreṣu purāṇeṣu

ca śrūyamāṇo ghaṇṭāghoṣo virudhyate | ato nādhikākṣarasadbhāvo

yuktaḥ | yena nikhilaviśvavyāptistaddvāropapādyeta | tatsadbhāve vā

pañcadaśākṣarīsamākhyāvirodhaḥ | seyamubhayataḥpāśā rajjurityāśaṅkya vyavasthābhedādubhayamapi yujyata iti samādhatte -

vyāptā pañcadaśārṇaiḥ sā vidyābhūtaguṇātmikā |

pañcabhiśca tathā ṣaḍbhiścaturbhirapi cākṣaraiḥ || 32 ||

svaravyañjanabhedena saptatriṃśatprabhedinī |

saptatriṃśatprabhedena ṣaṭtriṃśattattvarūpiṇī || 33 ||

tattvātītasvabhāvā ca vidyaiṣā bhāvyate sadā |

uttaratra svaravyañjanabhedenetyuktyeha

svaravyañjanaikyenetyetadākṣiptam | aikyaṃ cāṅgaviśiṣṭasyāṅgina

ekatvābhiprāyeṇa | tataśca dvitīyatṛtīyau kevalasvarau niraṅgakāveva |

lakārīyākārā īkārāścobhaya ekaikāṅgaviśiṣṭāḥ ṣaṭ, saṃyogādimākṣarasyānusvārasya ca yājuṣaprātiśākhye

pūrvāṅgatvavidhānāt | itare sapta svarāḥ svapūrvāṅgaviśiṣṭāḥ | hṛllekhādyākṣarasya bahvṛcādiprātiśākhyarītyottarāṅgatvamapi

saṃbhavatītyanyadetat | nādatrayasya tu prātiśākhyādau

pārthakyenāṅgatvāvarṇane'pi

bindusaṃniyogaśiṣṭatvādbinduvadaṅgatvameva | evaṃ

dvāviṃśatervyañjanānāṃ svarāṅgatvena teṣāṃ ca

pañdaśatvāduktasamākhyopapattiḥ | eṣa vai saptadaśaḥ prajāpatirityetadupapādanaparāyāmāśrāvayeti caturakṣaramityādiśrutau

caturaśchayatāvādyakṣaralopaśceti

p. 267) smṛtāvanyatrāpyanayaiva rītyā'kṣaragaṇanasya prasiddhatvāt |

Page 256: Nityashodashikarnava With Setubandha - Transliteration

vidyā ca bhūtāni ca guṇāśceti dvaṃdvaḥ | vidyeti

tatvāntarāṇāmupalakṣaṇam | tena praṭtriṃśattatvātmikā sā

mūlavidyetyarthaḥ | cicchāyābhūtā vidyātmatāmāpannā ye guṇāḥ sattvādayastrayastadātmiketi vā | ātmavidyāśivatattvarūpeti tu phalitam |

bhūtaguṇavācakavyañjanaghaṭitā vidyetyeva vā tadarthaḥ | tena nātra

pañcadaśasvarāṇāṃ pañcadaśaguṇātmakatvaṃ kīrtitamiti

prācīnairiva mantavyam | hakārādivyañjanānāmeva guṇātmakatāyā

uttaratra kathanāt | ata eva saptatriṃśadakṣarāṇāṃ krameṇa

ṣaṭtriṃśattattvāni tattvātītamekamityevaṃrūpatottaraśloke kathyata iti

prācāṃ vyākhyā'pi na sādhīyasī | tasya granthasya taduttaratra

vivicyamānānāṃ saptatriṃśadakṣarārthānāṃ

saṃkṣepeṇoddeśyamātrārthatvāt | nahi saṃpradāyo mahābodharūpa

ityupakrameṇa saṃpradāyārtha īrita ityupasaṃhāreṇa ca

saṃpradāyābhidhaikārthamātrabodhakatvena madhyagranthasya

sarvasyaikavākyatāsiddhau

saṃpradāyārthātiriktabhavaduktavāsanayormadhye'vasaro'sti

vākyabhedāpatteḥ | ata rava vaiśvānareṣṭivākye putre jāta

ityupakramādyasmiñjāta

ityupasaṃhārāccaikavākyatāsiddhāvaṣṭākapālādivākyānāṃ madhye

paṭhitānāmapi dvādaśakapālaphalopapādakatvena taccheṣatvameva na

pārthakyena havirantaravidhāyakatvamiti svīkṛtaṃ pramāṇalakṣaṇe |

evamanayorvāsanayorvakṣyamāṇārthasya

saṃkṣipyopakramamātrārthatvena taccheṣatopapattau na

svātantryakalpanamupapattimaditi mantavyam | pañcadaśākṣarāṇi nyūnādhikasaṃkhyāvyavacchedāya kūṭabhedena vibhajate -

pañcabhiśceti | svareti | svayaṃ rājante svarāstairvyaṅgyāni vyañjanāni |

teṣu svarāḥ svatantratvāttairvyaṅgyaṃ vyañjanaṃ bhavet |

iti tantrarājokteḥ | evaṃ nirvacanavalenaiva

vyañjanānāmāpatadakṣarasaṃkhyāparipūraṇasāmarthyamapavadati -

bhedeneti | sarveṣāṃ bhinnapadatvakalpanayetyarthaḥ | nacaivaṃ sati

kakāratraye jaśtvāpattiḥ ekākṣarapade vyapadeśivadbhāvenā'patataḥ padāntatvasya suppitau ṭakitāvityādijñāpakairanityatvena tadabhāvāt |

saptatriṃśatsaṃkhyāḥ prabhedā avayavā asyāṃ santīti tathā |

saptatriṃśatprabhedaśabdādau matvarthīya

p. 268) inirdvitīye'rśa-ādyac | tena prabhedenetyatra na bahuvacanāpatiḥ |

Page 257: Nityashodashikarnava With Setubandha - Transliteration

iyaṃ vidyā saptatriṃśadavayavavatā samūhena ṣaṭtriṃśasattattvāni

nirūpayati bodhayati | tathā tattvātītaḥ svīyo'bhiprāyo vedyo'rtho

yasyāstādṛśī ceti yogibhiḥ kālatraye'pi bhāvyate cintyata ityarthaḥ | sadetyatra mayetyapi kvacitpāṭhaḥ | ekādaśasvara ekaścandrabīje dve

rephabhūbījakrodhīśabindunādāstrayastrayaḥ kāmakalāścatasro

vyomabījāni pañca śrīkaṇṭhā daśetyevaṃ

saptatriṃśatā'kṣaraistattvāni tadatītaṃ ca pratipādyate | so'yaṃ

saṃpradāyārthasaṃkṣepa ityarthaḥ | hādividyāyāṃ tvatratyaikā

kāmakalā, ekādaśasvara eka iti dvayamūnaṃ, candrabījamekaṃ

vyomabījamekaṃ dvau śrīkaṇṭhau ceti catvāryadhikāni |

tenaikonacatvāriṃśatsaṃpadyante | teṣu dvitīyakūṭamadhyamahakārasya

tṛtīyakūṭaprathamākārasya ca bhāvārthaprakaraṇe

kāraṇatvavarṇanāttadubhayaparityāgena saptatriṃśattā varṇanīyā |

yattūktaṃ kāmakalāvilāse -

ajvyañjanabindutrayasamaṣṭibhaidairvibhāvitākārā |

ṣaṭtriṃśattattvātmā tattvātītā ca kevalā vidyā || iti, ||

tatkatamatantrasthagaṇanamiti na jānīmaḥ | ye ca

prāñcastadanusāreṇa prakṛtatantrameva yojayanti te praṣṭavyā

nādatrayatyāge samaṣṭigrahaṇe'tra kiṃ mūlamiti | nanu

triṣaṣṭiścatuḥṣaṣṭirvā varṇāḥ śaṃbhumate matā ityādinā

pāṇiniśikṣāyāṃ varṇagaṇanāvasare nādasya gaṇanābhāvāttasya

dhvanimātrarūpatvena varṇatvābhāvātsvaratvavyañjanatvayośca

varṇatvavyāpyatayā tadabhāve tayorabhāvāvaśyaṃbhāvānmūle ca

svaravyañjanabhedenaiva saptatriṃśattokterna nādānāṃ teṣu gaṇanā

yujyate | tataśca ṣaṭtriṃśatprabheditāyā eva siddheḥ | saptatriṃśattānyathānupapattyā tattvātītapratipādakatvoktyā ca

samaṣṭilābhaḥ | tasya turīyatattvātmakatvāt |

māyāntamātmatattvaṃ vidyātattvaṃ sadāśivāntaṃ syāt |

śaktiśivau śivatattvaṃ turīyatattvaṃ samaṣṭireteṣām ||

ityabhiyuktavacanāt | naca samaṣṭitattvasya śodhyatvena

nityapariśuddhasya tattvātītasya kathaṃ tadātmakateti vācyam |

mahākāraṇadeharūpasya turīyasya sthūlasūkṣmakāraṇadeharūpāṇi ṣaṭtriṃśattattvānyatītasyāpyānandamayakośarūpatvena

Page 258: Nityashodashikarnava With Setubandha - Transliteration

p. 269) tasyānnamayaprāṇamayamanomayavijñānamayānandamayā me

śudhyantāṃ jyotirahaṃ virajā vipāpmā bhūyāsamiti mantre

śodhyeṣveva parigaṇanāt | ata eva na tasya brahmarūpatetyāśayena

tathātvaṃ manyamānānāmupavarṣādīnāṃ mataṃ

nirasyānyathaivā'nandamayādhikaraṇaṃ

varṇitamācāryabhagavatpādairiti cet | maivam | anusvāro vyañjanaṃ vā

svaro vetiśaunakasūtrabhāṣye bindorubhayānātmakatvoktyā

bindutrayasyāpi svaravyañjanabahirbhūtatvena prakṛte tadagaṇanāpatteḥ | naca yājuṣamātiśākhye śeṣo vyañjanānītisūtreṇa

svarabhinnavarṇatvasyaiva vyañjanalakṣaṇatoktyā bindorapi

vyañjanasyā'vaśyakatvaṃ śaunakasūtrasthavāśabdasya

nañarthakatvena vyākhyānamevānucitamiti vācyam | svarabhinnatvasya

nāde vikalpitatvena vyañjanatvasiddheḥ | naca nādasya dhvanyātmakatvena

varṇatvābhāva iti vācyam | ghaṭe mṛttvasyeva varṇeṣvapi

dhvanitvasyeṣṭatvena tasya varṇatvābhāvāvyāpyatvāt | naca tasya varṇatve

śikṣādau kathaṃ na varṇeṣu parigaṇanamiti vācyam | tadaparigaṇitasyāpi

dīrghaḹkārasyāsmanmate varṇatāyā iṣṭatvena

tairaparigaṇanasyāprayojakatvāt | nanu dīrghaḹkārasya

pārthakyenaikapañcāśanmātṛkāsu pāṭhādvarṇatvam ? tathā sati

kevalabindorupadhmānīyādeśca varṇatvānāpatteḥ | naca nādasya

varṇatve vyañjaneṣveva gaṇanāpattyā vyañjanaṃ svarāṅgamiti sūtreṇa

svarayogāpattiḥ | anusvāre svaratvasyāpi sattveneṣṭāpatteḥ | navārṇamerumantre kakārīyākārottaramapi pāṭhadarśanācca | nādasya

prācāṃ pakṣa ekalavanyūnārdhamātrākālatvena

vyañjanatvābhāvācca | tasmāttattacchāstrapravartakācāryaiḥ svaśāstramātropayuktakatipayavarṇagaṇane'pi nānyatra prasiddheṣu

varṇeṣu varṇatvaparisaṃkhyetyeva tu tattvam | atha bījabindudhvanīnāṃ ca

trikūṭeṣu grahātmiketi prakṛtatantra eva tasya dhvanitvena vyavahāro

dṛśyata iti cet |

hṛllekhātrayasaṃbhūtaistithisaṃkhyaistathā'kṣa(rairityādāvakṣaratvavya

vahā)ro'pyastīti kiṃ tena, dhvanitvasya sarvānusyūtatvācca | kiṃca |

nādasya kevaladhvanirūpatve tantreṣvarthavarṇanaṃ

tadavayavānāmaṣṭānāṃ vibhajya kālavarṇanaṃ ca na syāt | naca

rathaghoṣavatpadārthasmārakatvopapattiḥ | māhendrastotropākaraṇena saha

tasyaikakālatvavidhānena tatraiva tasya smārakatve'pi rathaghoṣāntare

tadabhāvāt | prakṛte ca nādasyārthaviśeṣe śaktividhānena sarvatra

p. 270) tathātvena vaiṣamyāt | kiṃ ca | śaunakādisūtroktasya

Page 259: Nityashodashikarnava With Setubandha - Transliteration

bindorvyañjanatvābhāvasya kāmakalāvilāsakṛtā'pi vyañjanebhyo

bindutrayaṃ pṛthaggaṇayatā'numatvena mūlasthavyañjanapadena

bindūnāmanupasthitāvapyuttaratra vivaraṇadaśāyāṃ

bindubhistribhirucyante rudreśvarasadāśivā ityarthavarṇanadarśanādeva

liṅgādatratyavyañjanapadena bindavo'pi vivakṣitā ityakāmenāpi bhavatā

vyākhyeyam | tadidaṃ nādatraye'pi tulyaṃ, śāntiḥ śaktiśca śaṃbhuśca

nādatritayabodhanā ityuttaratrārthavarṇanasya

vyañjanāntaravadardhamātrākālasya cāviśeṣāt | tasmānna kathaṃcana

nādatrayatyāge bījamākalayāmaḥ | tataśca tenaiva kādividyāyāḥ

saptatriṃśadavayavatve siddhe

tadanyathānupapatterabhāvātsamaṣṭigrahaṇamapyasamañjasameva |

tattvātītavācakasyāpyakṣarasya lābhāt |

vastutastattvātītapadasyā'nandamayakośaparatve mānābhāvāttasya

dehatrayātītatve'pi turīyatattvarūpatayā tattvātītatvāsaṃbhavācca

parabrahmaparatāyā eva vaktavyatayā na samaṣṭisaṃgrahāvaśyakatā |

pratyuta hādividyāyāṃ catvāriṃśatprabhedāpādakaṃ ca | samaṣṭeḥ svaravyañjanobhayābhinnatvena svaravyañjanabhedena

saptatriṃśatprabhedinītimūlavirodhaśca | tasmāddhādividyāyāṃ

prakṛtatantrānurodhena nādatrayasamaṣṭihānopādānābhyāṃ

saptatriṃśatprabheditāvarṇanaṃ gīrtrāṇagurūṇāmapi duḥśakamiti

mantavyam | etena kādividyāyāṃ hādividyāvatsaptatriṃśattā kathaṃ

syāditi cintayā saṃtapantī kādividyāyā eva pratyuta śūnyateti

bhrāmyantī tatparijihīrṣayā saptatriṃśattvamupapādayantī dvitīyasya

saṃdhyakṣaratvena tṛtīyasya dīrghatvena dvidvivarṇātmakatvena gaṇanaṃ

saṃpradāyasiddhamiti śiṣyebhya upadiśantī tattadguruparamparā

cidvallyādigranthaparamparā

cāmṛtānandanāthīyabhramavyāpāramūlakatvādandhenaiva nīyamānā

yathā'ndhā itinyāyānukāritvādeva nirastā veditavyā |

avaśiṣṭakāmakalātrayasyāpi

dīrghatvāviśeṣeṇākṣarādhikyāpādakatvācca | tasmātkāryākṣarāṇi saptatriṃśadityeva tatsamarthanaṃ yuktaṃ, vākyārthavarṇanaṃ tu

kāraṇavarṇayormelanenaiva padadvayaṃ parityajya

vākyārthavarṇanasyānucitatvādityalaṃ pallavitena || 32 | 33 ||

etāvatā prabandhena vidyāyā

bhūtaguṇāditattvātītāntapadārthajātasvarūpatvaṃ

saṃmugdhākāreṇoktaṃ tadevedānīṃ tattallakṣaṇakathanapūrvakaṃ

viśadīkṛtyopadiśati -

Page 260: Nityashodashikarnava With Setubandha - Transliteration

p. 271) pṛthivyādiṣu bhūteṣu vyāpakaṃ cottarottaram || 34 ||

bhūtaṃ tvadhastanaṃ vyāpyaṃ tadguṇā vyāpakāśrayāḥ | vyāpyeṣvavasthitā devi sthūlasūkṣmavibhedataḥ || 35 ||

pṛthivyādītyādipadenāptejovāyvākāśaparigrahaḥ | eteṣūttarottaraṃ vyāpakaṃ janakaṃ prayojakaṃ ca | mṛttikāyāḥ svajanye

ghaṭe vyāptidarśanādvyāpakapadenopādānakāraṇamucyate |

tadvanniṣṭhātyantābhāvāpratiyogitvarūpaṃ vyāpakatvamapyakṣatameva |

paraṃ tu tadvattvamabhedasaṃbandhena | abhāvastu

pariṇāmitvasaṃbandhāvacchinnapratiyogitāka iti viśeṣaḥ | adhastanaṃ

pūrvapūrvavyāpyaṃ janyaprayojyaṃ, prayojyaṃ ca

pariṇāmyabhāvavadavṛttitvarūpaṃ ca | abhāvavṛttitve

pūrvoktasaṃbandhābhyāmavacchinnameva |

tattasmātkāraṇādvyāpakāśrayā janakaprayojakasamavetā guṇā vyāpyeṣu janyaprayojyeṣvapyavasthitā bhavanti | te ca kāraṇe sthitā

guṇāḥ sthūlā ityucyante | ta eva kāryeṣu sthitāḥ sūkṣmā ityucyanta

ityarthaḥ || 34 || 35 ||

tāvatā prakṛte kimāyātamityāśaṅkya

ṣaṭtriṃśattattvavācakānyakṣarāṇi pradarśayati -

tasmādvyomaguṇaḥ śabdo vāyvādīnvyāpya saṃsthitaḥ | vyomabījaistu vidyāsthairlakṣayecchabdapañcakam || 36 ||

teṣāṃ kāraṇarūpeṇa sthitaṃ dhvanimayaṃ param ||

bhavedguṇavatāṃ bījaṃ guṇānāmapi vācakam || 37 ||

kāryakāraṇabhāvena tayoraikyavivakṣayā |

yasmādvyāpakaguṇā vyāpyeṣu tiṣṭhanti tasmādvyomno

vyāpakasya guṇaḥ śabdo vāyvādīnvāyutejojalapṛthivīrvyāpya tiṣṭhatīti

pañcavidhaḥ śabdo bhavati | ato vidyāsthaiḥ pañcabhirvyomabījairhakāraiḥ śabdapañcakaṃ lakṣayet | upāsaka iti

śeṣaḥ | śakyādaśakyopasthitirlakṣaṇeti prācāṃ pakṣa

upasthityāśrayaḥ sādhaka eva kartā | śakyasaṃbandharūpalakṣaṇāyā vṛttirūpatvāt | padaniṣṭhatvapakṣe'pi vivakṣātaḥ kārakavibhaktayo

Page 261: Nityashodashikarnava With Setubandha - Transliteration

bhavantītisiddhāntātpadasya karaṇatvavivakṣāyāmupāsakasya

prayojakakartṛtvam | nanu madhyamahakārasya vimarśavācakatvaṃ

bhāvārthaprakaraṇe

p. 272) kathitaṃ | tasyāpi śabdalakṣakatve yugapadvṛttidvayavirodha ityata

āha - teṣāmiti | teṣāṃ pañcānāṃ hakārāṇāṃ madhye

kāraṇarūpeṇa śrīcakrātmakajagatkāraṇakāmakalāśarīraghaṭakatvena

vā sthitaṃ visargarūpaṃ hakārākṣaraṃ tattu dhvanimayaṃ

nādaikamayam | ata eva paraṃ sūkṣmādapi sūkṣmaṃ

vāsanāmayaśarīramiti yāvat | sthūlatamasya vaikharīrūpahakārasyaiva

śabdalakṣakatvaṃ parārūpasya hakārasya vimarśaśaktivācakatvamiti

padavyaktibhedenārthadvayabodhakatvasyokterna vṛttidvayavirodha iti

bhāvaḥ | hādividyāpakṣe tvetadardhaṃ ṣaṣṭhahakāraprayojanavarṇanaparatvena

yojayanti paraṃ ṣaṣṭhaṃ hakārākṣaraṃ pañcānāṃ hakārāṇāṃ

kāraṇabhūto yo nādastadbodhakamiti | ṣaṭtriṃśatastattvānāmapi

yatkāraṇaṃ tattvātītaṃ nāda brahma tatparaḥ kāmarājamadhyamahakāra

ityapi tadarthaḥ suvacaḥ | bhāvārthaprakaraṇe kathitenārthena saha

saṃvādasaṃbhavāt | tasyārthasya tadvākyārthe'nanvitatvenehaiva

tadupayogasyā'vaśyakatvācca | nanvākāśavācakasya hakārasya

vāyvādiśabde lakṣaṇā kathaṃ śakyasaṃbandhābhāvādityata āha

bhavediti | yadguṇavadvācakaṃ yadakṣaraṃ

tattatsamavetaguṇalakṣakamitisāmānyaniyamānusāreṇa

vyomavācakahakārasya śabde lakṣaṇāsiddhau tasyaiva śabdasya

tattvāntarasaṃbandhe'pi pūrvakḷptā lakṣaṇā na vihanyate | nahi

yaṣṭiśabdena lakṣitānāṃ yaṣṭidharāṇāṃ deśāntaragamane

lakṣaṇāyāḥ kācana hāniḥ | naca teṣāṃ deśāntaragamane'pi

yaṣṭisaṃbandhānapāyāllakṣaṇā yukteti vācyam | śabdasya

vāyvāditiṣṭhatve'pi kārye kāraṇānuvṛtterāvaśyakatayā

vāyvādicatuṣṭaye'pyākāśānuvṛtteḥ sattvena

vyomasaṃbandhānapāyasya prakṛte'pi tulyatvāditi bhāvaḥ | ata eva

pradhānaṃ tejaso rūpaṃ tadbījena hi janyata iti (tejokṣarārthani) rūpaṇe

vakṣyati | svabodhyābhinnatvasya vācaka iva lakṣake'pi

sadbhāvapradarśanāya gauṇyā lakṣakaṃ nirdiśati-vācakamiti |

vācyavācakayoriva lakṣyalakṣakayorapyabheda iti bhāvaḥ | yadvā

guṇavatāṃ vācakaṃ bījaṃ guṇānāmapi vācakaṃ bhavatītyanvayaḥ | tena hakārasya śabdavatyeva śaktatvācchakyatāvacchedake śabde'pi

śakteranapāyācchabdasyāpi hakāro vācaka ityarthaḥ | tena

Page 262: Nityashodashikarnava With Setubandha - Transliteration

lakṣayedityupakramasthamapi padamupāsakakartṛkatvājjānīyādityarthakam

| kāryeti | vāyvākāśayoḥ kāryakāraṇabhāvenā'kāśasya

vāyvādāvanuvṛttivivakṣayā

p. 273) tadīyaśabde lakṣaṇā yujyate | yadvā, ākāśaṃ

śabdatanmātrājjātaṃ śabdaguṇaṃ

vidhiritisvacchandasaṃgrahoktarītyā'kāśācchabda iti naiyāyikarītyā vā

śabdākāśayoḥ kāryakāraṇabhāvena tayorabhedavivakṣayā

hakārasyā'kāśa iva śabde'pi śaktirlakṣaṇā vā yujyata ityarthaḥ | vastutastu guṇavatāṃ vācakaṃ sadeva bījaṃ guṇānāṃ vācakamapi

bhavatītyarthaḥ | viśiṣṭavācakamiti yāvat | mantre

bhūtavācakenākṣarāntarāṇāmanirdeśāt | śabdādīnāṃ

tanmātrapadaparityāgena guṇapadenaiva nirdeśātsattvarajastamaḥsvapi

vakṣyamāṇeṣvayameva nyāya iti dhvanitaṃ teṣāṃ guṇatvāviśeṣāt | nanu vyomādibodhakahakārādijanye bodhe śabdādiḥ kiṃ viśeṣyaḥ prakāro vā | nā'dyaḥ | sakṛduccaritanyāyāvirodhāya

hakārāderāvṛttyāpatteḥ | anekārthapadādanekaviśeṣya(pra)kāropasthityorāvṛttimantareṇāyogāt |

nāntyo vācyatāvacchedakatvena paryavasitairguṇaiḥ saha

vācakasyābhedāyogena vivakṣitārthāsiddheḥ | nahi

śabdavarṇākṣarādipadānāṃ vācyābhede'pi śabdādijātyā'bhedaḥ samastītyata āha-kāryeti | vācyavācyatāvacchedakayoḥ kāryakāraṇabhāvābhāve vivakṣitāsiddhāvapi prakṛte

vācyatāvacchedakasya vācyajanyatvena prakāratayā tasya bodhasvīkāre'pi

vācakābhedo'nāvṛttiścākṣarāṇāṃ yujyata iti bhāvaḥ || 36 || 37 ||

evaṃ vyomākṣarāṇi nirdiśya kramaprāptatvādvāyvakṣarāṇi vyācaṣṭe -

mahāmāyātrayeṇāpi kāraṇena ca bindunā || 38 ||

vāyvagnijalabhūmīnāṃ sparśānāṃ ca catuṣṭayam |

utpannaṃ bhāvayeddevi sthūlasūkṣmavibhedataḥ || 39 ||

mahāmāyātrayaṃ hṛllekhāghaṭakamīkāratrayaṃ kāraṇabinduḥ kāmakalā | īstrimūrtirmahāmāyetyadhikṛtya śivottamaḥ śivā tuṣṭiścaturthī bindumālinīti kośāt | śrīcakrasthabinduvyāvartanāya

kāraṇeneti | kāmakalātmakabindoścakrabinduṃ prati kāraṇatāyāḥ

Page 263: Nityashodashikarnava With Setubandha - Transliteration

pūrvamuktatvāt | tena cakrabindvabhinnasya kaulikārthe

vakṣyamāṇasyākṣarasya vyudāsaḥ | nirbinduka īkāraścaturtha iti yāvat |

sthūlo vāyugata ekaḥ |

p. 274) sūkṣmā agnyādigatāstraya ityevaṃ

sparśacatuṣṭayamīkāracatuṣṭayena jātaṃ vibhāvayedityarthaḥ | hādipakṣe tu tṛtīyakūṭasthaprathamākṣarastho'kāraḥ kāraṇabindupadenopādeyaḥ | tasya sarvakāraṇasya sparśakāraṇatāyāḥ kaimutikanyāyasiddhatvadhvananāya kāraṇeti viśeṣaṇam | binduḥ śūnyamakāraḥ | ata evākārādhikāre kāmeśīvāsinī viyaditi

viyatpadaṃ kośe bindupadenākāranirdeśo'kārāntaravyāvartanāya |

sarvakāraṇarūpākārasyaiva śūnyākāratvāt | prāñcastu

kāmakalāśarīraghaṭakena kāmākhyena binduneti vyācakṣate | tanna |

mahāmāyātrayātiriktarūpasya tasya hādividyāyāmadarśanāt |

trayaghaṭakasya tu sakṛdgaṇitasya punargaṇanāyogāt | anāpattyā

punargaṇane vinigamanāvirahāttrayāṇāmapi gaṇanāpattiḥ | iṣṭāpattau

saptatriṃśadādhikyaṃ, dvayostyāgena tatsamādhāne tvasmaduktarītyāṃ

kaḥ pradveṣaḥ | (yadyapi) pradveṣo dvayostyāgasya tulyatvāttathā'pi

bhavanmate samaṣṭigrahaṇena nādatrayasya dustyajatvena ca

saṃkhyāvirodhatādavasthyācca | ekākṣarāvayavānāṃ pārthakyena

vākyārthānvayitāyāḥ sakaladarśanakārāṇāmasaṃmatatvācceti na

kiṃcidetat || 38 || 39 ||

atha tejokṣarāṇi vyācaṣṭe -

rūpāṇāṃ tritayaṃ taduttribhī rephairvibhāvitam |

pradhānaṃ tejaso rūpaṃ tadbījena hi janyate || 40 ||

tritayaṃ tejojalakṣitigatam | nanu jalakṣitigatayo rūpayostejobījena

kathaṃ lakṣaṇetyata āha pradhānamiti | vyākhyātametat || 40 ||

atha jalākṣarāṇi vyācaṣṭe -

vidyāsthaiścandrabījaistu sthūlaḥ sūkṣmo rasaḥ smṛtaḥ | saṃbandho vidito loke rasasyāpyamṛtasya ca || 41 ||

(candrabījaiḥ sakāraiḥ | so haṃsaḥ) sahajā viṣṇubhṛgvīśaścandrasaṃjñakaḥ | iti kośāt |

Page 264: Nityashodashikarnava With Setubandha - Transliteration

(sthūlo vyāpako jalagataḥ | sūkṣmo vvāpyo bhūgataḥ | vidyāsthaiścandrabījairitibahuvacanābhyāmapi dvitvasaṃkhyaiva kathyate |)

vācyasya rasasya sthūlaḥ

p. 275) sūkṣma iti pratyekaikatvena dvitvasyaiva kathanāt |

tṛtīyarasasyābhāvācca | akṣīṇi me darśanīyāni pādā me sukumārā

ityādiprayogavaśena dvitve'pi bahuvacanasya sādhutāyā mahābhāṣye

varṇanāt | kukṣīśavāyukoṇeṣviti cakranyāsaprakaraṇasthasya

koṇadvayaparatāṃ vīrendrairiti bhāvārthaprakaraṇasthapadasya ca

śāntāmbikobhayamātraparatāṃ varṇayatāṃ prācāmapyasyārthasya

saṃmatatvācca | prakṛte'pi tanmata uttarārdhasyaiva

tṛtīyasakāravyākhyārūpatayā'tratyabahuvacanasya

dvitvasaṃkhyābodhakatvāvaśyaṃbhāvācca | etenātra

bahuvacanavaśātsaṃpradāyārthagranthaḥ sarvo'pi hādividyāpara eveti

manyamānānāṃ tatpakṣapātināṃ toṣa āpātaramaṇīyatvānnirastaḥ | padamapyadhikābhāvasmārakānnātiricyata ityāśayenā'ha-smṛta iti |

dvābhyāṃ sābhyāṃ dvau rasau smaredityarthaḥ | nanu

candrasūryāgnīnāṃ tejastvāviśeṣeṇāgnibījasya rephasyeva

candrabījasya sakārasyāpi rūpalakṣakatvameva yukta na rasalakṣakatvaṃ

śakyasaṃbandhābhāvādityata āha - saṃbandha iti | rasāmṛtayoḥ saṃbandhaḥ prasiddha evetyarthaḥ | amṛtapadaṃ sudhāparaṃ jalaparaṃ ca

|

ayaṃ bhāvaḥ - na tāvaccandramaṇḍalaṃ tejorūpam | api tu jalarūpam |

jalamaṇḍale saurakiraṇānāṃ saṃnikarṣaviprakarṣatāratamyenāṃśataḥ saṃbandhe sati tatra pratiphalanena tataḥ parāvṛttāsta eva saurakiraṇā upādhivaśādanuṣṇatāmāpanā darpaṇāntaḥpratiphalitasaurakiraṇā iva

bhuvi prasarantaścandrikāpadavācyā bhavanti | tadidaṃ

jyotiḥśāstravedināṃ spaṣṭam | tanmaṇḍalajalaṃ tu amṛtarūpaṃ kevalaṃ

vetyanyadetat | tataśca vakāro yathā jalasāmānyasya vācakaṃ bījaṃ

tathā sakārabījaṃ jalaviśeṣasya vācakamityeva viśeṣaḥ | natvetāvatā |

vakārasakārayostatsamavetarasalakṣaṇāyāṃ kaścitsaṃdeho nadyāṃ

ghoṣo gaṅgāyāṃ ghoṣa itivākyasthapadayoriva tīralakṣaṇāyāmiti |

yadyapi yakārālābhe tatsusadṛśamāyāyā iva vakārālābhe

tatsusadṛśasyāpyalābhe mandasadṛśasakārasya grahaṇamiti

ṣāṣṭhanyāyenāpyetatsusamarthaṃ tathā'pi

mandasadṛśagrahaṇasyāgatitvena tato'pi mukhyameva samādhānaṃ

mūlakārairuktamiti draṣṭavyam hādividyāpakṣe tu dvayoranyataro rasaḥ

Page 265: Nityashodashikarnava With Setubandha - Transliteration

sakāradvayena lakṣaṇīyaḥ | lakṣake bahutvasya lakṣyayordvitvasya

coktibalena tathaiva siddheḥ | ekasya jīvasya bodhanāya

daśānāmakārāṇāṃ vakṣyamāṇānāṃ

p. 276) dṛṣṭatvācca | prāñcastu - tṛtīyasakāraḥ kimarthamityata āha

saṃbandha iti | amṛtasya samudrādutpatteḥ prasiddhatvena tasyāpi

jalarūpatvāttadgatarasalakṣakastṛtīyaḥ sakāra ityartha iti vyācakṣate | tatra

rasapadasya samudre lakṣaṇetyādiḥ kleśaḥ soḍhavyaḥ || 41 ||

atha bhūmyakṣarāṇi vyācaṣṭe -

vasuṃdharāguṇo gandhastallipirgandhavācikā |

bhuvanatrayasaṃbandhāttridhātvaṃ tu maheśvari || 42 ||

tasyā vasuṃdharāyā gandhavatyā lipirvācakaṃ bījaṃ lakāraḥ | laḥ śakraḥ pūtanā pṛthvītikośāt | sā gandhavācikā

śakyatāvacchedake'pi śakteḥ sattvāt | gandhasya

śakyatāvacchedakatvadhvananāyaiva gandhe na guṇatvānuvādaḥ | tasya ca

gandhasya sthūlasūkṣmabhedābhāvenaikalakāreṇaiva cāritārthye'pi

bhuvanatrayasya gandhatrayābhiprāyeṇa lakāratrayamityarthaḥ | bhuvanatrayaṃ tūrdhvamadhyādhobhedāt | vastutastu pṛthivyā oṣadhayaḥ, oṃṣadhibhyo'nnam, annātpuruṣa itiśrutyānuguṇyāya

pṛthivyoṣadhyannarūpaṃ bhuvanatrayaṃ vivakṣitam | ata evottaratra

puruṣavarṇane saṃdarbhaśuddhirbhavati | athavā pañcāgnividyāyāṃ

śvetaketupravāhaṇasaṃvāde pañcamyāmāhutāvāpaḥ puruṣavacaso

bhavantītiśrutau gārhapatyādau hūyamānasya dugdhādihaviṣo

dyuparjanyapṛthvīpuruṣayoṣitkuṇḍeṣu pariṇāmaviśeṣavidhānātteṣu

prathamatvena pṛthivyā eveha vasuṃdharāpadena

nirdeśādavaśiṣṭayordvayoruttarayornirdeśāya punarapi dvau lakārau |

śrutau haviṣa āpa ityanena nirdeśe'pyannarūpameva

tadbhavatītidhvananāya bhuvanatrayetyuktaṃ, jalatrayeti tadarthaḥ | ekaiva

kṣitiroṣadhyannaretorūpā bhūtvā puruṣo bhavati |

tadidaṃkathanātpañcabhūtajanyānāṃ jñānendriyāṇāṃ

karmendriyāṇāmapi hakārādaya eva vācakā iti dhvanitam || 42 ||

atha kakārānvyācaṣṭe -

aśuddhaśuddhamiśrāṇāṃ pramātṝṇāṃ paraṃ vapuḥ |

Page 266: Nityashodashikarnava With Setubandha - Transliteration

krodhīśatritayenāsya vidyāsthena prakāśyate || 43 ||

śaivadīkṣādīkṣitā api mālinyatāratamyena trividhāḥ pramātāro'pyupāsakāḥ

p. 277) sandhi | teṣāṃ ca dīkṣārūpaṃ janmāntaraṃ prāptānāṃ

yatparaṃ vapurutkṛṣṭaśarīraṃ tatkakāratrayeṇocyate | krodhīśaḥ kakāraḥ | kaḥ krodhīśo mahākālī kāmadevaḥ prakāśaka iti kośāt |

atredaṃ bodhyat - aṇuḥ karma māyā ceti trayaḥ pāśāḥ | tatrāṇurnāmājñānaṃ tacca dvividhaṃ caitanyasvarūpa ātmani

ātmatvena jñānābhāvaḥ | dehādāvanātmanyātmajñānaṃ ceti bhedāt

| idaṃ dvividhamapi saṃbhūyā'ṇavaṃ malamucyate |

aparicchinnasyā'tmanaḥ paicchedakatvāt |

ātmano'ṇutvahetutvādaṇurmālinyato malamiti saurasaṃhitokteḥ | vihitaniṣiddhakriyājanyaśarīradānakṣamamadṛṣṭaṃ karma, tadapi

puṇyapāpabhedena dvividhamapi saṃbhūya kārmaṇaṃ malamucyate |

ekasyaivā'tmano nānātvaṃ māyā | sā cānekavidhā'pi saṃbhūya

māyīyaṃ malamucyate | eteṣu triṣūttarottaraṃ pūrvapūrvavyāpyam |

tadidaṃ jñānaṃ bandhaḥ, yonivargaḥ kalā śarīramiti

śaivasūtrayorbhāṣye pratyabhijñāyāmapi spaṣṭam | eteṣu tribhirapi

pāśairbaddhaḥ paśuraśuddhaḥ | aṇukarmabhyāmeva baddho miśraḥ | aṇumātreṇa baddhaḥ śuddhaḥ | eteṣāmeva ca krameṇa sakalaḥ pralayākalo vijñānakevala iti tantrāntare saṃjñāḥ | etāḥ saṃjñāḥ parityajyāśuddhādipadairvyavahārastu tattallakṣaṇadhvananārthaḥ | tatra

śuddhatvaṃ yadyapi malasāmānyābhāvastathā'pi tasya

brahmātirikteṣvasaṃbhavātkiṃcinmalavattve satītaramalābhāva eva

jīveṣu śuddhatvaṃ vācyam | tacca kiṃcidekaṃ malaṃ tvāṇavam |

kārmaṇamāyīyayoḥ pūrvapūrvavyāpyatvenaikaikasyāvasthānāyogāt |

evamaśuddhatvaṃ vinigamanāvirahātsarvamalavattvaṃ miśratvaṃ

śūddhāśuddhalakṣaṇayoḥ sāṃkaryaṃ

śuddhalakṣaṇasyā'ṇavasyāśuddhalakṣaṇasya kārmaṇasya ca yoga iti

yāvat | māyīyasya pūrvadvyavyāpyatvena

tadyogenāśuddhatvasyaivā'patteḥ | ata evāśuddhamiśraśuddhānāmiti

yukto'pi kramo nā'dṛtaḥ | śuddhatājñānottarameva tadyogena

miśrajñānāt | etenānabhyarhitasyānalpācyarasyāśuddhapadasya kathaṃ

pūrvanipāta iti śaṅkā nirastā | ajādyadantamityasya pareṇālpāctareṇa

bādhāt | eteṣvādyau malapākāpākābhyāṃ pratyekaṃ dvividhau |

antyastu kaluṣasamāptyasamāptibhyāṃ dvividhaḥ | teṣvaśuddhāḥ

Page 267: Nityashodashikarnava With Setubandha - Transliteration

pakvamalatrayāḥ krodhabhaddārakādayo'ṣṭādaśottaraśatamupāsakāḥ santi | anyānapyācāryarūpeṇa śiva evānugṛhṇāti | apakvamalatrayāṃstu

bhogena malapākāya nānāyoniṣu viniyuṅkte | so'pi cānugraha eva |

p. 278) malādīnāmapāke tu sāmānyānugraho bhavet |

nānāyoniṣu pākāya niyuṅkte'nujighṛkṣayā ||

itivacanāt |

miśrāḥ pakvamaladvayāstu lokapālādaya ādhikārikāḥ puruṣāḥ | apakvaṃmaladvayā miśrāstu karmavaśāduttamayoniṣveva jāyamānāḥ puruṣāḥ | śuddhāḥ samāptakaluṣāstu vidyeśvarā navanāthādayaḥ | asamāptakaluṣāḥ śuddhāstu saptakoṭimahāmantrāḥ | naca teṣāṃ

jaḍatvamiti śaṅkyam | śabdaśarīrasya jaḍatve'pi śarīriṇāmasmākamiva

cetanatvopapatteḥ | ata evāpakvāṇavamalavajjīvatvābhiprāyeṇa

mantrāṇāmaṇusaṃjñā | uktaṃ ca mṛgendrasaṃhitāyāṃ

vidyeśvarajanmanirūpaṇāvasare -

athānādimalāpetaḥ sarvakṛtsarvadṛkśivaḥ | pūrvaṃ vyatyāsitasyāṇoḥ pāśajālamapohati || iti |

ādhikārikajanma nirasya mantrajanma prāpitasyeti

vyatyāsitapadasyārthaḥ | ito'pyanyo vistaraḥ śaivaśāstre dbaṣṭavyaḥ | īdṛśā dvidvirūpāstrayaḥ pramātāraḥ kakāratrayabodhyā ityarthaḥ || 43

||

atha ye tāvadapakvamalatrayā aśuddhā jīvāste'pi dvividhā

vīrakarmaṭhāstadbhinnāśca | teṣu prathame kakāreṇoktāḥ | teṣu

dīkṣitānāmeva grahaṇāt | pṛthivīnirūpaṇottaraṃ śrautakrameṇa

sarvajīvopasthitāvapi teṣvabhyarhitānāmeva prathamaṃ nirūpaṇīyatvācca

| anabhyarhitāścarame tvanantāḥ | ata eva tānbahubhirakārairnirdiśati -

śrīkaṇṭhadaśakaṃ tadvadavyaktasya hi vācakam |

śrīkaṇṭho'kāraḥ |

aḥ śrīkaṇṭhaḥ sureśaśca lalāṭaścaikamātṛkaḥ | iti kośāt | te ca

daśaiva vidyāyāṃ vartante'ta āha - daśakamiti | yadyapi

Page 268: Nityashodashikarnava With Setubandha - Transliteration

tṛtīyakūṭasthaprathamākāraḥ prakāśavācakatvena bhāvārthaprakaraṇe

nirṇīta iti tatparityāge navakamityeva vaktavyaṃ tathā'pi tatrokto'rthaḥ parārūpasyaivākārasya natu vaikharīrūpasyeti tadantarbhāvena

daśakamityuktam | ime ca śaṅkāsamādhāne hakārārthanirūpaṇāvasare

yugapadvṛttidvayavirodhaparihārāya

p. 279) tatraiva mūlakāraiḥ pradarśite iti nātra punaruṭṭaṅūkite |

tadvattathā kiṃcetyarthaḥ | paramaśivavadityartha iti kecit | akāro yathā

śivasya vācakastathā jīvasyāpīti | ete daśāpyavyaktasya

vīrakarmaṭhetarasakalajīvānāṃ vācakāḥ | parihṛtya viśeṣaviṣayaṃ

sāmānyaviṣayaḥ prasajjatīti nyāyena

jīvasāmānyavācakasyāvyaktapadasya viśeṣe paryavasānāt | idaṃ ca

prācāṃ matamanusṛtyoktam | vastutastu

kṣityādiśivāntaṣaṭtriṃśattattvāni tallakṣaṇāni tadakṣarāṇi ca

varṇayituṃ pravṛttena bhagavatā pañcabhūtamātrāṃśe

śrutyuktasṛṣṭikramamanusṛtya tāni nirvarṇya tadabhedādeva

tajjanyaguṇāstajjanyānyeva jñānakarmendriyāṇi ca

kāryakāraṇaikyoktyā saṃmugdhākāreṇa varṇitānyeva | teṣāṃ

sarveṣāṃ pāñcabhautikavikāramātrarūpatvena tato'dhikasya

varṇanīyāṃśasyābhāvāt | hakārādijanyatvabodhyatve ukte eva | evaṃ

kṣityādipañcakaṃ gandhādipañcakamupasthādipañcakaṃ

prāṇādipañcakaṃ ceti viṃśatau tattveṣu nirūpiteṣu kramaprāptamapi

manobuddhyahaṃkāraprakṛticatuṣṭayamullaṅghya pañcaviṃśasyāpi

puruṣasya pṛthivyanantaraṃ śrutau kathanamanusṛtya tasyaikaviṃśasthāne

nirūpaṇe'pi puruṣanirūpaṇottaraṃ taccatuṣṭayatyāge

mānābhāvāttannirūpaṇaparameva śrīkaṇṭhapadam | ata eva

pūrvatrāśuddhapadena malatrayabaddhatvāviśeṣātsakalā api sakalā uktā

eva na vīrakarmaṭhā eva mānābhāvācca | tataśca jīvanirūpaṇe samāpte

punariha tannirūpaṇoktirayuktaiva | kiṃca, avyaktapadaṃ prakṛtāveva na

jīva iti yathācoktaṃ pañcaśikhācāryaiḥ -

anādimadhyaṃ mahataḥ paraṃ dhruvaṃ pradhānamavyaktamuśanti

sūrayaḥ | iti |

sāṃkhyasaptatyāmapi -

sūkṣmamaliṅgamacetanamanādinidhanaṃ tathā prasavadharmi |

niravayavamekameva hi sādhāraṇametadavyaktam || iti |

Page 269: Nityashodashikarnava With Setubandha - Transliteration

ata evaikavacanamapi | jīvapakṣe hyavyaktānāṃ hi vācakamityeva brūyāt |

sā ca prakṛtirguṇatrayasamaṣṭistanturūpā | sattvādīnāmataddharmatvaṃ

tadrūpatvāditisāṃkhyapravacanasūtre tathā nirṇayāt | tadidaṃ lakṣaṇaṃ

bodhayituṃ tadvadityaktaṃ guṇatrayavadityarthaḥ | bhavatpakṣe

tasyānatiprayojanakatvāpatteḥ | guṇavacca tadavyaktaṃ

p. 280) ceti samāsaḥ | evamuktiśca bhavedguṇavatāṃ

bījamityuktanyāyasmāraṇārthā | tataśca guṇavatpradhānasya vācakā

akārā guṇānāṃ vācakā api bhavantītyarthaḥ | ahaṃkārabuddhimanorūpatattvatrayasyāpi vācakā iti yāvat | teṣāṃ

krameṇa rajaḥsattvatamorūpaikaikaguṇātmakatāyāḥ siddhāntasiddhatvāt |

sarvanāmnāṃ pūrvopasthitavācakatvena pūrvānupāttaguṇavācakatvaṃ

tacchabdasma kathamiti cet | paraśivo vā pūrvaṃ kvopāttaḥ | sa sarvo

maheśvara ityatreti cet | tato'pi saṃnikṛṣṭe bhavedguṇavatāṃ bījamityatra

guṇā apyupāttā eva | śrīkaṇṭhapadenaiva śivasyāpyupādānamiti cet |

asmākamapi tulyam | śrīrviṣaṃ, kaṃ jalaṃ gaṅgāyāḥ, ṭhaścandramaṇḍalam |

bṛhaddhvanau ca ṭhaḥ proktastathā candrasya maṇḍale |

ityanekārthadhvanimañjarī | etattrayaṃ vyutkrameṇa

sattvarajastamasāmupalakṣaṇam | tathāca śivastutāvuktamasmābhiḥ -

indujvalanakṣveḍaṃ sitaśoṇaśyāmalaṃ kramāddadhatā |

sattvarajastamasāṃ kimu taratamabhāvastvayā ca diṣṭo naḥ || iti |

prakṛte'pi gaṅgāyāḥ pārvatyā saha

mātsaryādidarśanādrājasatvam |

nanvetattrayamakāravācakaśrīkaṇṭhapadātpadārthamaryādayā

nopasthitamiti cet | tulyaṃ bhavato'pi |

nālīkāsanamīśvaraḥ śikhariṇāṃ tatkarṣaṇotthāyino

gandharvāḥ puratastadadhvacaritau cakre taduddhārakaḥ | patrī tatprabhuvairiṇāṃ parivṛḍho jīvā ca yasyābhavat |

tasyāntevasatāṃ ripukṣayavidhau devāya tasmai namaḥ ||

ityatra pūrvaṃ padādvakyārthānvayitvenānupasthitasyāpi

Page 270: Nityashodashikarnava With Setubandha - Transliteration

yathākathaṃcidupasthitimātreṇottarottaravākyagatasarvanāmabhiḥ parāmarśadarśanācā | nālīkāsanaṃ śarāsanaṃ kamalāsanaśca |

gandharvā aśvā devaviśeṣāśca | cakre rathacakre sudarśanaṃ ca | patrī

bāṇaḥ pakṣī ca | jīvā maurvī bṛhaspatiśca | eteṣu prathame'rthāḥ pūrvavākyārthānvayinaḥ | carame tūttaravākyasthasarvanāmabhiḥ

p. 281) parāmṛśyanta iti sthitiḥ | tasmāddaśabhirakārairmanobuddhyahaṃkāraviśiṣṭā prakṛtirbodhyata

ityarthaḥ |

tadavyaktamāha hītyadhikaraṇe parabrahmaṇo'pyavyaktapadena

nirdeśasya sādhitatvādiha prakṛtyarthamupāttenāpyavyaktapadena

tattvātītasya paramaśivasyopasthiterihaiva tabdodhakaṃ padamekāraṃ

vyācaṣṭe -

prāṇabhūtaḥ sthito devi tadvadekādaśaḥ paraḥ || 44 ||

ekaḥ sanneva puruṣo bahudhā jāyate hi saḥ |

ekādaśa ekāraḥ | ekārādhikāre -

saṃdhirekādaśo bhadrā padmanābhaḥ kulācalaḥ | iti kośāt |

mātṛkākrame tasyaikādaśatvācca | yadekādaśamādhāraṃ bījaṃ

koṇatrayātmakamiti prayogācca | sa prakṛtestattvānāṃ tattvātītasya vā

prāṇabhūtaḥ, prāṇo yathā śarīrāntaḥ sthitaḥ sañśarīraṃ ceṣṭayati

tādṛśaḥ sannayaṃ sthita ityarthaḥ | śaktereva sarvajanakatve'pi śivasya

niṣkriyasyāpi saṃnidhimātreṇa kāraṇatvamiti siddhāntātparaṃ

brahmaiveha tattvātītaṃ prāṇapadenocyate | ata eva prāṇādhikaraṇe

prāṇapadasya parabrahmaparatā nirṇītā | ata eva

cetarākṣarāṇāmivaikāreṇa prāṇo janyata iti vā, ekārastadvācaka iti vā

noktaṃ, nityasya nirdharmakasya tadubhayāyogāt |

śabdārthayorabhedābhiprāyeṇa varṇa eva prāṇabhūta ityetāvadevoktam |

athavā pañcaviṃśatestattvānāṃ pūrvaṃ

nirūpaṇādavaśiṣṭeṣvekādaśaḥ śiva eva | tasyāpi tattvāntargatatvena

tadatītatvadyotanāya para iti viśeṣaṇam | anayā

rītyekādaśapadamevā'vṛttaṃ sacchabdamarthaṃ ca bodhayati |

tadvaditipadaṃ tu pūrvavatkiṃcetyarthakam | anantaśaktimadityarthakaṃ

napuṃsakaṃ tadbrahmaparaṃ vā | etasyeva lakṣaṇamāhaṃ - eka iti |

Page 271: Nityashodashikarnava With Setubandha - Transliteration

sanpuruṣaḥ | ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalaṃ, puruṣo

vai rudra ityādiśrutiṣu prasiddheḥ | paraśiva eka eva

sannanantaśaktimattvābdahuprakāro yasmādbhavati tasmāttasya

prāṇarūpatāśakterityartheḥ | hādividyāyāṃ tu yadyapi dvādaśa

śrīkaṇṭhāstathā'pi teṣveko vāyugatasparśapara iti pūrvamuktaḥ | ata

ekādaśaivāvaśiṣṭāsteṣu daśāvyaktādiparā

ekādaśo'kārastattvātītpapara iti

p. 282) vyākhyeyam | prāñcastu - dvādaśānāṃ madhye daśa

jīvavācakāḥ | ekādaśo jīvādhārasya prāṇavāyorvācakaḥ | paro

dvādaśastu puruṣaḥ paramaśivavācakaḥ | nanu tribhirakaurareva

vivakṣitasiddhau navānāṃ kiṃ prayojanamityata āha - eka iti | indro

māyābhiḥ pururūpa īyatte, eka eva hi bhūtātmā bhūte bhūte vyavasthita

ityādiśrutisiddhamartha dyotayituṃ tabdāhulyamiti bhāva ityāhuḥ | idaṃ ca

tattvāntaḥ pañcaviṃśatvena gaṇitaḥ puruṣo vai rudra itiśrutiprasiddho jīva

itipakṣamāśrityoktam | yadā tu virāṭpuruṣa eva sa gaṇito

jīvastvahaṃkārādirūpa eva |

indriyāṇyāntarāṇyatra viṣayebhyo hi dehinām |

āntaraṃ mana etebhyo buddhistasmādihā'ntarā ||

buddherapyāntaro jīvo gato'haṃtāmiti sthitiḥ | asmātparaṃ sadā jñeyamavyaktaṃ kāraṇaṃ hi yat ||

ityātmapurāṇavacanādityālocyate, tadā tu pramātṛtvasya

vastuto'ntaḥ - kāraṇaniṣṭhatvāttasya ca manobuddhyahaṃkārabhedena

tridhā tattveṣu gaṇitatvātta evāśuddhādayaḥ pramātāraḥ | ata

evāśuddhaśuddhamiśrāṇāmiti kramo'pyupapadyate | teṣāṃ

tamaḥsattvarajorūpatvāt | yadyapi pramātṛpadena jīvā evocyante tathā'pi

teṣāṃ brahmābhedātpramātṛtvaṃ paraṃ niṣkṛṣṭhaṃ vapuḥ śarīraṃ

mana-ādirūpameveti ta evākāratrayavācyāḥ | tataḥ kramaprāptamavyaktaṃ nirūpya taduttaramekādaśenākṣareṇa

virāṭpuruṣa evocyate | sa ca jīvasamaṣṭirūpatvātprāṇabhūta eva | ekaḥ sannevetyapi tatreva sāmañjasyenopapadyate | evaṃ sati tattvānāṃ

prasiddhaḥ kramo na lopito bhavati | tattvātītaṃ tu sarvānte śāntipadena

vakṣyate || 44 ||

idānīmavaśiṣṭānāmekādaśatattvānāṃ vācakāni

Page 272: Nityashodashikarnava With Setubandha - Transliteration

bindvakṣarāṇi nādākṣarāṇi ca vyācaṣṭe -

rudreśvarasadeśākhyā devatā mitavigrahāḥ || 45 ||

bindutrayeṇa kathitā amitāmitavigrahāḥ | śāntiḥ śaktiśca śaṃbhuśca nādatritayavodhanāḥ || 46 ||

p. 283) niyatiḥ kālo rāgo vidyā kalā māyā śuddhavidyeśvaraḥ sadāśivaḥ śaktiḥ śivaścetyekādaśa | (tatra jagadahaṃtayā paśyan)

sadāśivaḥ | tadeva jagadidaṃtayā paśyannīśvaraḥ | ahaṃtedaṃtayorabhedabuddhiḥ śuddhavidyā | tayorevabhedabuddhirmāyā |

tataśca yāḥ parabrahmaṇi vidyamānāḥ sarvakartṛtvasarvajñatvanityatṛptatvanityatvasvatantratvākhyāḥ pañca

śaktayo niravagrahadevatāḥ sthitāstā eva sāvagrahāḥ satyaḥ saṃkucitāḥ krameṇa kalādisaṃjñāpañcakaṃ bhajante |

tādṛśasaṃkucacchaktyādhāraḥ puruṣa evaikārekoktaḥ | tadidaṃ

saubhāgyasudhodaye pratipāditamamṛtānandaiḥ | atra yathā

saratattvātītaṃ brahma deśakālādibhiranavacchinnaṃ tathaiva śivaśaktī

apyanavacchinne eva | ahaṃtedaṃtābuddhyośca sūkṣmatamarītyā

bhedakalitatvādanavacchinnatātaḥ kiṃcidūnatvaṃ paricchinnatātaḥ kiṃcidādhikyaṃ ceti sadāśiveśvaraśuddhavidyā

anuṣṇāśītasparśavanmadhyavidhāḥ | māyādayastu

devatābhedaikaghaṭitatvātparicchinnā eveti sthitiḥ | kiṃcaiteṣu

ṣaṭtriṃśattattveṣu kṣityādiśrotrāntaṃ tataḥ prakṛtyantaṃ tato

māyāntaṃ tataḥ sadāśivāntaṃ tataḥ śivāntamevaṃ krameṇa

pṛthivyāditattvapañcakatā | tadidaṃ pañcabhūtamayaṃ

viśvamityanenaivoktam | tathā kṣityādimāyāntaṃ sadrūpaṃ prakaṭaṃ

cidānandāṃśāvāvṛtau | tādṛśatvādevaiṣāmātmatattvarūpatā |

śuddhavidyāditraye saccidaṃśāvanāvṛtāvānandāṃśastvāvṛtaḥ | tādṛśatvā deva teṣāṃ vidyātattvarūpatā | śaktiśivayostu na

ko'pyaṃśa āvṛto'taḥ śivatattvarūpatā | atra sarvatra mūlabhūtāni

vacanāni prācāṃ ṭīkāsu draṣṭavyāni | evaṃ sthite prakṛte

rudraśabdastejovacanaḥ | rudro vā eṣa yadagniriti śruteḥ | tena

tejastattvapadavācyānāṃ puruṣādimāyāntānāṃ saptānāmupasthitiḥ | teṣu puruṣasya varṇitatvena rudraśabdena ṣaḍeva devatā gṛhyante | īśvaraḥ prasiddhaḥ | sadeśaḥ sadāśivaḥ | etāsāṃ lakṣaṇamāha - miteti |

paricchinnasvarūpā ityarthaḥ | ete trayo bindutrayeṇa pratipādyante |

śuddhavidyā tvīśvarasadāśivau pratyeva

Page 273: Nityashodashikarnava With Setubandha - Transliteration

guṇabhūtatvādbhavedguṇavatāṃ bījamityuktanyāyena sā'pi bindunaiva

pratipādyate | yattu prāñco'pi rudrapadaṃ tejastattvasaptakaparatvenaiva

vyācakṣate, tadayuktaṃ prasiddhārthaparityāgāpatteḥ | bhavanmate hi

pañcadaśaguṇaparatvavāsanāsaptatriṃśattattvavāsanādvayādbhinaiveṣa

aṃ vāsanā |

p. 284) asyāṃ sarvatattvānāṃ niravaśeṣagaṇanasyānāvaśyakatvāt |

kṣityādipañcakasyendriyadaśakasya ca vācyatvena bhavadbhiravarṇitatvāt |

tattvāntargatānāṃ katipayānāṃ tyāgasyeva tattvānantargatānāmapi

saṃgrahe bādhakābhāvāt | śāntestattvānantargatāyā bhavadbhiriha

varṇanācca | naca tattvātītaparaṃ tat | tasyāpyanāvaśyakatvāt |

dvādaśasya śrīkaṇṭhasya tadarthatvena

saptatriṃśatpadārthabodhakatvavidherupakramasthasya

tātparyagrāhakatvānurodhenedṛśaḥ kliṣṭo'pyartho na doṣāvaha iti

jñeyam | nādānvyācaṣṭe - amitāmiteti |

vīpsayautpattikānavacchinnatvamucyate

teneṣadavacchinnayorīśvarasadāśivayornirāsaḥ | tatra śaktiśivau śakti

śaṃbhupadābhyāmuktau | śāntipadena tattvātītaṃ brahmaiva | brahma

śāntiriti śruteḥ | tayā ha śāntyā mahyaṃ dvi (pade) catuṣpade ca

śāntiṃ karomīti mantraiḥ śānteḥ sarvaśāntirūpatvaviśeṣaṇena

tattvātītasvarūpatāyāḥ spaṣṭīkaraṇācca | naca brahma śāntirityatra

brahmaśabdo vedapara iti mantavyam | brāhmaṇaḥ śāntirityetatsamabhivyāhāreṇa tasya (brahma) paratvaniścayāt |

brahmā'yuṣmattadbrāhmaṇairāyusmaditiśrutau mūlaṃ kṛṣṇo brahma ca

brāhmaṇāśceti smṛtau ca brāhmaṇapadasamabhivyāhārasya

tādṛśanirṇāyakatāyā dīkṣitādibhiruktatvāt | pṛthivī śāntirityādayastu

brahmaṇaḥ sarvātmatvaparāḥ satyo na virudhyante | brahmavidyādyantayoḥ śāntiḥ śāntiḥ śāntiritimantrapāṭho'pi śāntipadasya brahmaparatva eva

liṅgam | jagadādyantayorbrahmaṇa evāvaśeṣāt | yadyapyevaṃ sati śaktiḥ śaṃbhuśca śāntiścetyeva vaktumucitam | upakrāntakramānuguṇyāt | tathā'pi tattvātītajñānasya taddhiṣṭhatve nekṣaṇātmakaśaktijñāne

kāraṇatvāttādṛśaśaktyupalakṣitatvena śivajñāne śaktijñānasyāpi

kāraṇatvādīdṛśalakṣaṇadhvananāya śaktiśivayo pūrvaṃ

śāntirniveśitā bhagavateti | prāñcastu nādo'khilaṃ jagat |

adhaḥśaktyā vinirbhidya ūrdhvaśaktyavasānakam |

nāḍyā brahmabile līnastvavyaktadhvanilakṣaṇaḥ |

Page 274: Nityashodashikarnava With Setubandha - Transliteration

itivacanādityāhuḥ | paraṃ tu tādṛśasya līnanādasya śāntiriti

saṃjñāyāṃ kiṃ pramāṇaṃ tairupanyastamiti vicāryam || 45 || 46 ||

p. 285) athāsya mantrasya sarvamantrottamatvamuktaṃ

saṃpradāyārthalabdhaṃ varṇayannupasaṃharati -

vāgurāmūlavalaye sūtrādyāḥ kavalīkṛtāḥ || tathā mantrāḥ samastāśca vidyāyāmatra saṃsthitāḥ || 47 ||

gurukrameṇa saṃprāptaḥ saṃpradāyārtha īritaḥ ||

vāgurā matsyabandhanajālaṃ tasya mūlasthāna eko valayastatra

protāni sūtrāṇi teṣāmanteṣvayoghuṭikāḥ | teṣāṃ sarveṣāṃ valaya eva

yathā'dhārastathā sarveṣāṃ mantrāṇāmiyaṃ śrīvidyaivā'dhāraḥ | teṣāmantaḥkaluṣaśuddhapramātṛrūpatvena buddhitattve'ntarbhāvasya

pūrvaṃ varṇitatvāt | prāñcastu - sarvamantramayatvavāsanaiṣā caturthī

svatantraivopadiśyata ityāhuḥ | anayā rītyā yaḥ saṃpradāyārthaḥ sa

mayā gurukrameṇaiva prāptastvayā'pi gurupāramparyakrameṇaiva

yogyebhya upadeṣṭavya ityarthaḥ | ādau nirguṇādbrahmaṇo

dhvanirūponmanātmanā sūkṣmarūpā vāgutpannā | sā

svacchandabhairavo nirguṇabrahmaśiṣyo buddhvā saṃkṣeparūpeṇa

tantrāṇi praṇīyānāśriteśvarāyoktavān | sa tāni vistṛtya

śāntyatītādevyai kathayāmāsa | sā sadāśivāyākathayat | sa

pañcāmnāyādibhedenāsaṃkhyamaprameyaṃ

bahuvistaramapāramacīkarat | tata īśvaro vidyeśvaraḥ śrīkaṇṭhādayo

rudrā ityādikrameṇātīva prathitamabhūdityeṣā guruparamparā

vṛddhairuktā | atra sarvatra mūlabhūtāni vacanāni prācāṃ ṭīkāsu

draṣṭavyāni | atra tattvātītaviśeṣyakaḥ sakalatattvaprakārako'bhedasaṃsargako bodhaḥ saptatriṃśataḥ padānāṃ

sāmānādhikaraṇyalabdhaḥ | paraṃ tu

tattadarṇajanyatvasthāpyasminprakaraṇe kathanāttasyāpi śābdabodhe

viṣayatvamāvaśyakaṃ tadabhāve vidyāviśvayorabhedabhānāsaṃbhavāt

|

grāhyatvaṃ grāhakatvaṃ ca dve śaktī tejaso yathā |

tathaiva sarvaśabdānāmete (pṛthagavasthite ||

ityuktyā vyo) ma tadguṇaḥ śabdastadīyamindrimaṃ cetyetāvānartho

Page 275: Nityashodashikarnava With Setubandha - Transliteration

hakārasya | yatra cākṣarajanyatāyā bādhastatra tadakṣarābhedamātraṃ

tadarthaviśeṣaṇaṃ tataśca yathāyogyaṃ tattadakṣarajanyatvena

tattadakṣarabhinnatvena ca tattadvācyalakṣyārthānuddiśya teṣu

vādābhinnatattvātītābhedavidhirūpo'rthaḥ śābdaḥ | evaṃ

viśvajanakatvāddevīvidyayorabhedabodho mānasaḥ pāścātya iti

draṣṭavyam || 47 ||

p. 286) evaṃ saṃpradāyārthaṃ nirūpya kramaprāptaṃ

nigarbhārthamupadiśati -

nigarbhārtho mahādevi śivagurvātmagocaraḥ || 48 ||

nitarāṃ garbha iva nigarbho rahasyatama ityarthaḥ | śivagurvātmāno

yasminnabhedena gocarā viṣayāstādṛśabodhaviṣayo'rtho nigarbhārtha iti

yāvat || 48 ||

evaṃ tatsvarūpamuktvā tadupadeśaṃ pratijānīte -

tatprakāraṃ ca deveśi diṅmātreṇa vadāmi te ||

śivagurvātmanāmaikyānusaṃdhānāttadātmakam || 49 ||

śivo guruḥ svayaṃ ceti trayāṇāmaikyasya

parasparapratiyogikābhedasyānusaṃdhānāttadātmakāhāryāddṛḍhābhya

stānmantrajñānajanyajñābdabodhāttadātmakamaikyātmakaṃ

tatprakāraṃ śivādiviśeṣyakabodhaviśeṣaṇaṃ saṃkṣepeṇa te

vadāmītyarthaḥ || 49 ||

tadevā'ha -

niṣkalatvaṃ śive buddhvā tadrūpatvaṃ gurorapi |

tannirīkṣaṇasāmarthyādātmanaśca śivātmatām || 50 ||

bhāvayedbhaktinamraḥ sañśaṅkonmeṣākalaṅkitaḥ |

śive paramaśive niṣkalatvaṃ nirguṇanāṃ buddhvā

prathamopasthitavāgbhavakūṭajanyabodhaviṣayīkṛtya svagurorapi

tadrūpatvaṃ niṣkalatvaṃ kramaprāptadvitīyakūṭapratipāditaṃ

niṣkalābhedānusaṃdhānadārḍhyalabdhaṃ buddhvā

Page 276: Nityashodashikarnava With Setubandha - Transliteration

tatkṛpākarambitakaṭākṣanirīksaṇasāmarthyaikalabdhamātmano'pi

niṣkalaśivātmakatvaṃ tṛtīyakūṭapratipāditaṃ bhāvayet |

hādividyāyāṃ hi hasaśabdo hrasvaparaḥ | rephavakārayorlopaśchāndasaḥ | hrasvāḥ sthūlarūpojjhitāḥ saṃskārātmanaiva sthitāḥ kalā guṇādayo

yasminsa hasakalaḥ | sa cāsau hṛllekhāvācyaḥ paraśivaśceti

karmadhārayaḥ | bhāvārthaprakaraṇoktarītyā

dvitīyakūṭasthaprāthamikākṣaratrayaṃ niṣkalabrahmaparameva |

taddhalatyākarṣayati abhedenānusaṃdhatte so'yaṃ hasakahalo guruḥ | so'pi

hṛllekhāvācya eva |

manuṣyacarmaṇā naddhaḥ śiva eva gururmataḥ || ityukteḥ |

tṛtīyakūṭe sakalapadamupāsakaviśeṣaparaṃ satsvātmaparaṃ, so'pi

hṛllekhārtho niṣkala iti yojanā | nanu sakalasyaiva kathaṃ

niṣkalatvamityāśaṅkāyāmāha -

p. 287) bhaktinamra iti | kalānāmaupādhikatvena tadabhāvasya

naisargikatvena sphaṭikalauhityatadabhāvayorivāvirodha iti rītyā

śaṅkākalaṅkāpagamo gurudevatābhaktimato bhavatīti bhāvaḥ |

yasya deve parā bhaktiryathā deve tathā gurau |

tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ ||

iti śrutaḥ || 50 ||

kaulikārthamupadiśati sārdhaiḥ saptadaśabhiḥ -

kaulikaṃ kathayiṣyāmi cakradevatayorapi || 51 ||

vidyāgurvātmanāmaikyaṃ tatprakāraḥ pradarśyate |

śrīcakraṃ śrīmātā śrīvidyā śrīgururātmā ceti

pañcānāmaikyaṃ kaulikārtha ityucyate | kulaṃ sajātīyasamūhaḥ | sajātīyaiḥ kulaṃ yūthamityamaraḥ | sājātyaṃ

caikadharmāvacchinnatvaṃ gaṇeśādiṣaḍātmakatvaṃ ca | śāstrārambhe

maṅgalācaraṇaśloke yaddevīniṣṭhatvena kathitaṃ sa eva pañcasvanugata

eko dharmaḥ | tadvanti kulāni tatsaṃbandhinaṃ kaulikamarthaṃ

mantrapratipādyaṃ pañcānāmabhedaṃ kathayiṣyāmi | teṣāṃ

Page 277: Nityashodashikarnava With Setubandha - Transliteration

pañcānāṃ yaḥ prakāra ekadharmāvacchinnatvarūpaṃ viśeṣaṇaṃ sa

prakarṣeṇa darśyata upapādyata ityarthaḥ || 51 ||

lakāraiścaturasrāṇi vṛttatritayasaṃyutam || 52 ||

saroruhadvayaṃ śāktairagnīṣomātmakaṃ priye |

tribhirlakāraistrīṇi caturasrāṇi jātāni vācyāni vā | ubhayathā'pi

teṣāṃ parasparamabhedaḥ | kāryakāraṇayorvācyavācakayoścaikyāt |

caturasraṃ bhūmaṇḍalaṃ prati janakatā vācakatā vā bhūbīje lakāre

yuktatvāt | ata eva padmadvayalāñchitaṃ vṛttaṃ jalamaṇḍalaṃ prati

janakatā vācakatā vā jalaviśeṣātmakacandramaṇḍalabījānāṃ

trayāṇāṃ sakārāṇāṃ yuktetyāśayenā'ha-vṛtteti | ṣoḍaśadalaṃ

padmaṃ somātmakam | aṣṭadalaṃ tvagnyātmakam | vṛttatrayamekameveti

trīṇi tribhiḥ śāktaiḥ sakārairjātāni vācyāni vā | jalamaṇḍalasya

tantrāntare'rdhacandrākāratvoktāvapi svacchandatantre

pūrṇacandrākāratokteḥ - jalabimbaṃ suvṛttaṃ ca jñeyaṃ vai

padmalāñchitamiti |

p. 288) sakārādhikāre jagadbījaṃ śaktināmā haṃso vegavatī bhṛguriti

nandanaḥ || 52 ||

hṛllekhātrayasaṃbhūtairakṣarairnavasaṃkhyakaiḥ || 53 ||

bindutrayayutairjātaṃ navayonyātmakaṃ priye ||

maṇḍalatrayayuktaṃ tu cakraṃ śaktyanalātmakam || 54 ||

hṛllekhāsu yāni trayāṇi vyomāgnikāmakalākṣarāṇi trīṇi taduttarāṇi saṃbhūtāni samudāyātmakāni yāni

tairnavasaṃkhyakairbindvādyunmanyantairakṣaraiḥ | trayottarāṇi saṃbhūtānīti madhyamapadalopī samāsaḥ | kāmakalāyā avayavaśo

vibhajya gaṇanamityāha-bindutrayeti | tataśca pratihṛllekhaṃ hakāro rephaḥ kāmākhyabindurvisargākhyabindudvayamanusvāro'rdhacandro rodhinī

nādo nādāntaḥ śaktirvyāpikā samanonmaneti caturdaśabhiḥ saṃbhūya

dvicatvāriṃśatā'kṣaraiḥ śaktyanalātmakaṃ pañca śaktayaścatvāro

vahnaya ityevaṃ yonyātmakaṃ cakraṃ dvicatvāriṃśattrikoṇātmakaṃ

jātam | tadidaṃ maṇḍalatrayayuktaṃ sūryasomānalātmakam |

pūrvacatuḥśatyāṃ tṛtīyaṃ tu hutāśana iti caraṇenāsyārthasya

Page 278: Nityashodashikarnava With Setubandha - Transliteration

jñāpitatvāt | navayonyātmakacakrasyaiva sarvacakrasvarūpatāyā api

tatraivopapāditatvanaitāvanmātra eva maṇḍalatrayayogokterupapatteśca |

athavā, bindutrayeti nādatrayasyāpyupalakṣaṇam | tadyutairiti tu

bindunādaviśiṣṭasturyasvara eka eva gaṇanīya iti dyotayitum | tataśca

hakāratrayarephatrayeṃkāratrayairnavabhirnavayonicakraṃ jātamityarthaḥ | nanu prathamavyākhyāpakṣe trikoṇānāṃ

tricatvāriṃśatsaṃkhyākatvenātra kathamekasya tyāgaḥ | na ca tasya

pārthakyena bindunā saha vāsanā'gre kathayiṣyata iti vācyam | tathā

satyaṣṭayonyātmakatvoktirvirudhyeteti cet | na | cakroddhārāvasare

prathamaśakterdvitīyaśaktyabhedena vidhānena

prathamaśaktīśānāgneyakoṇayorvasukoṇaghaṭakatvena tadīyapratīcaḥ koṇamātrasya pṛthakkaraṇe'pyavaśiṣṭasya navayonyātmakatvānapāyāt ||

53 || 54 ||

evaṃ bhūgṛhaṃ padmadvayaṃ navayonicakraṃ coktvā

kramaprāptayormadhyatrikoṇabindvorvāsanāmāha -

vyomabījatrayeṇaiva pramātṛtritayānvitam |

p. 289) icchājñānakriyārūpamādanatravasaṃyutam || 55 ||

sadāśivāsanaṃ devi mahābindumayaṃ param |

itthaṃ mantramayaṃ cakraṃ devatāyā paraṃ vapuḥ || 56 ||

icchājñānakriyāpadena madhyatrikoṇamucyate | tasya

tadvāsanāktatvasya pūrvamuktatvāt | tadrūpaṃ yanmādanatrayaṃ

kakāratrayaṃ tena saṃyutam | ata eva pramātṛtritayena

saṃpradāyārthaprakaraṇoktasakalādisādhakatrayeṇānvitam | sadāśiva

evā'sanaṃ yasyaitādṛśaṃ mahābindumayaṃ cakraṃ vyomabījānāṃ

hakārāṇāṃ trayeṇa jātaṃ vācyaṃ vetyarthaḥ | kakāratrayeṇa

koṇatrayaṃ hakāratrayeṇa binduriti yāvat | devatāśarīrāntarabhūtamidaṃ

cakraṃ viśvamanena prakāreṇa mantramayaṃ mantrābhinnamiti |

prāñcastu hṛllekhāsthākṣaranavakena trikoṇavasukoṇobhayarūpaṃ

navayonicakramutpannaṃ | taduparitanaṃ yaccakraṃ

śaktitrayānalatrayātmakaṃ daśāradvayacaturdaśārarūpaṃ tadidaṃ

hakāratrayeṇotpannam | bindustu kakāratrayeṇotpannaḥ | maṇḍalatrayapadaṃ śaktyanalatrayaparameva | evarītyā paraṃ

vapurityantena granthena cakramantradevīnāmabheda ukta iti vyācakṣate |

Page 279: Nityashodashikarnava With Setubandha - Transliteration

taccintyam | maṇḍalapadasyaikaikaśaktyanalamithunavācakatve

mānābhāvāt | padmadvayakathanottaramutplutya vasukoṇānudhāvane

bījābhāvācca | na ca daśārādibhyaḥ pūrvaṃ navayonicakrasyotpatteḥ pūrvaṃ tatkathanamiti samādhātuṃ śakyam |

bindvādibhūgṛhāntarūpasya lekhane kḷptasya

sṛṣṭikramasyehānanusṛtatvāt | pūjāyāṃ kḷptasya

saṃhārakramasyaivehā'dṛtatvena tadvirodhācca | idaṃ tvihāvadheyaṃ

cakraṃ devatā vidyā guruḥ sādhakaśceti pañcānāṃ madhya ekaikasya

svasvetaracatuścatuḥpratiyogikābhedāścatvāra iti saṃbhūya

viṃśatirabhedāḥ | teṣu ya eva cakrapratiyogiko devatānuyogiko'bhedaḥ sa

eva devatāpratiyogikaścakrānuyogikaśca bhavatītyanayā rītyā

punaruktānāṃ daśānāmapanaye daśaivābhedā avaviṣyante | atha

cakrasya devatādibhiścaturbhiḥ sahābhedāścatvāro devatāyā

vidyādibhistribhiḥ saha trayo vidyāyā guruśiṣyābhyāṃ saha dvau guroḥ śiṣyeṇa sahaika iti | ete daśāpyabhedā gaṇeśādiṣaḍātmakatvasya

cakrādipañcaka upapādane varṇitā

p. 290) bhavanti | tādṛśaikadharmāvacchinnatvenaiva sājātyādasya

kaulikārthatvamapi | īdṛśaikārthapratipādakatvādevāsya

granthasyaikavākyatā'pi | sā ca kaulikaṃ

kathayiṣyāmītyupakramādityevaṃ kaulikārthastu kathito vīravandita

ityupasaṃhārāccā'vaśyakī | dvādaśakapālavākyatulyanyāyāt |

tataśca vidyācakrayorabhinnopādānopādeyatvābhedaḥ, devīcakrayostvekātmādhiṣṭhitatvādyoginirmitakāyavyūhasyevābhedaḥ, devīvidyāgurusādhakānāṃ tu gaṇeśādiṣaḍātmakatvasya

vakṣyamāṇatvādabheda iti varṇane tu prameyavailakṣaṇyādvākyabhedaḥ | cakragurvoścakrasādhakayoścetyabhedadvayasyākathanānnyūnatā

cā'padyate | naca tadubhayaṃ yuktam | tasmāccakre

gaṇeśādiṣaḍātmakatvakathanapara eva pūrvo granthasaṃdarbhaḥ | uttarastu devyādīnāṃ caturṇāṃ tatkathanaparaḥ spaṣṭa eva | evaṃ sati

pañcānāmapyekadharmāvacchinnatvādekaikasya caturbhiścaturbhiḥ sadābheda ukto bhavatīti na nyūnatvaṃ na ca vākyabhedaḥ | mantrākṣaraiścakrāvayavānāmutpattikathanaṃ tu

janyajanakayorabhedadvārā vācyavācakabhāve

paryavasānātpañcānāmabhedasya mantrapratipādyatvasphoraṇāya |

tadvinā kaulikasya mantrārthatvānupapatteḥ | tatprakāraścetthaṃ

lakāratrayaṃ sakāratrayaṃ cetyetaiḥ ṣaḍbhiḥ padairḍākinyādiyoginya

aikaikaśyena pratipādyante | ḍākinyekā rākiṇyeketyādirītyā pārthakyena

Page 280: Nityashodashikarnava With Setubandha - Transliteration

tu prātipadikābhyāmapekṣābuddhyātmakeṣu ṣaṭsu bodheṣu jāteṣu

ekasamudāyaghaṭakatvarūpaḥ parasparasaṃsargo vākyārthamaryādayā

budhyate | tataḥ ṣaḍyoginya ityākārako bodhaḥ | tataśca

yoginīṣaṭkātmakatvasya cakrādipañcake'pi sattvāttatpañcakaṃ

parāsparābhimnamiti bodhaḥ | ayaṃ ca padaṣaṭkaghaṭitavākyasya

lakṣaṇayā jātatvācchābdo mānasa eva vetyanyadetat | gaṇeśādiṣaṭkaṃ

ca gaṇeśā grahā nakṣatrāṇi yoginyo rāśayaḥ pīṭhāśceti | teṣu

gaṇeśapīṭhayorekasaṃkhyākatvādanyataroktyaivetaraccaritārthamityāśay

ena pañcātmakataiveha varṇyate | tatra ca yadyapi gaṇeśādirūpaka eva

ṣoḍhānyāse kramaḥ kḷpta iti tenaiva krameṇa devatādīnāmitra

cakrasyāpi vaktuṃ yuktaṃ tathā'pi kḷptakramaparityāge bījasya

vakṣyamāṇatayā kramāntara

p. 291) āśrayaṇīye cakrapūjānuguṇyāya tatra kḷptena

saṃhārakrameṇaiva pañcātmakatvamupapādayitumādau cakrasya

yoginyātmakatvamupadiśati - lakārairiti | yoginyātmakatvaṃ hi

ḍākinyādiṣaḍākatvaṃ vaśinyādyaṣṭātmakatvaṃ ceti dvividhaṃ

vakṣyate | prakṛte ca vṛttatrayasyaikyena gaṇanayā caturasrāṇi trīṇi dve

saroruhe ceti ṣaṭvibhajya gaṇanayā'ṣṭāviti cakraṃ tadavacchedena

yoginyātmakamiti bhāvaḥ | grahātmakatvamāha-hṛllekheti |

rāśyātmakatvamāha - bindviti | bindunādayorīkāraiḥ saha gaṇanayā tu

navayonicakraṃ navagrahātmakam | bindunādayoraikyenekārādbhedena

gaṇanayā navayonicakrābdahiḥ sthitavṛttatrayasya

bindunādatrayajanyatvāddvādaśabhirakṣarairdvādaśāvayavānāṃ

cakrasaṃbandhināṃ janyatvābhiprāyeṇa dvādaśarāśirūpaṃ,

tadidamāha-maṇḍalatrayeti | vṛttatrayetyarthaḥ | tantrarāje vṛttaṣaṭkapakṣa

ukta iti tu pūrvamevāsmābhiḥ pradarśitam | pūrvoktāvayavānāṃ

melanena cakrasya nakṣatrātmakatvamāha - vyometi | atra bindunādayoḥ pārthakyena gaṇanā | tataśca

lakārasakārahakārakakārabindunādāstrayastraya ityaṣṭādaśa

hṛllekhāsthākṣaranavakaṃ ceti

saptaviṃśatyā'kṣarairjanyāścakrāvayavāścaturasratrayaṃ

saroruhadvayaṃ vṛttaṣaṭkaṃ navayonicakraṃ madhyatrikoṇasya

koṇatrayaṃ

rekhātrayaṃ bindureka iti saptaviṃśatiriti nakṣatrarūpatetyarthaḥ | pramātṛtritayasyecchājñānakriyārūpasya ca pṛthagupādānamahimnā

madhyatrikoṇasya rekhāṇāṃ koṇānāṃ ca pārthakyena gaṇanam |

vakṣyamāṇaśleṣasphoraṇāya cakrasyaḥ devīsvarūpatāmāha -

Page 281: Nityashodashikarnava With Setubandha - Transliteration

devatāyā iti || 55 || 56 ||

cakrasya gaṇeśātmakatvamāha -

ekādaśādhikaśatadevatātmatayā punaḥ | gaṇeśatvaṃ mahādevyāḥ |

aṇimādyā daśa, brāhmyādyā aṣṭau devatā mudrā daśeti

bhūgṛhe'ṣṭāviṃśatiḥ | ṣoḍaśadalādyaṣṭārānteṣu ṣaṭsu cakreṣu

pratyaramekaikā devatā | saṃbhūya ṣaṭṣaṣṭiḥ | tata āyudhadevatā aṣṭo

trikoṇe tisraḥ, bindau ṣaḍaṅgayuvatayaḥ ṣaḍiti saptadaśa militā

ekādaśādhikaśataṃ devatā bhavanti | etāsāṃ

pūjāsthānarūpāvayavānāṃ vibhajya gaṇanayā cakrarājasya

gaṇeśātmatvaṃ

p. 292) pīṭhātmatvaṃ ca | gaṇeśānāṃ pīṭhānāṃ ca

prātisvikamekapañcāśadrūpatve'pi saṃmugdhākāreṇa

bahusaṃkhyābodhakagaṇapadasvārasyena

pūrvanirdiṣṭādhikasaṃkhyātprā

(vyā)pakasaṃkhyāntaramātraparatayā'parimitādhikaraṇanyāyenāpatatīt

yāśayena saptaviṃśatyadhikasaṃkhyāparatvamātreṇa

gaṇeśātmakatvamuktam | mahādevīśabdaścakraparaḥ | etaddhvananāyaiva

devatāyāḥ paraṃ vapurityanupadamuktatvāt | yattu prāñcaḥ - rāśitvaṃ

cāntyavarjitairityuttaragranthe vidyāyāṃ rāśitvaṃ yojyam |

cakārāccakre'pi gaṇeśāditvaṃ yojyamiti vyākhyāya svecchayaiva

tadyojanāprakāramupapādayanti

akathādimayamadhyatrikoṇarekhābhirgaṇeśatvaṃ

navabhiścakrairgraharūpatvaṃ

vṛttatrayamanvasrabahirdaśārairnakṣatratvam,

aṣṭakoṇairbrāhmyādiyoginītvaṃ,

pañcaśakticaturvahnipadmadvayabhūgṛhai rāśitvamiti | tadidaṃ

mūlānārūḍhatvādvinigamanāvirahaparāhatatvādanādṛtam | evaṃ

cakrarāje gaṇeśādyatmakatvamuktvā kramaprāptadevatāyāṃ

tadātmakatvamanenaiva granthena śleṣeṇā'ha - ekādaśeti | etā devatā hi

tripurasundarīmayūkharūpāḥ | ato mahādevyāḥ śrīmāturgaṇeśatvam |

īdṛśaśleṣeṇa granthalāghavalipsayaiva hi cakrarāje gaṇeśādikramaḥ parityaktaḥ |

atha devyāḥ kramaprāptaṃ grahātmatvamāha -

Page 282: Nityashodashikarnava With Setubandha - Transliteration

sasomaravipāvakaiḥ || 57 ||

icchājñānakriyābhiśca guṇatrayayutaiḥ punaḥ | graharūpā tu sā devī |

saṃketapaddhatau - icchā śiraḥpradeśaśca jñānā ca tadadhogatā ||

kriyā padagatā hyasyāḥ śāntā hārdhārdhamadhyagā ||

ityuktatvādicchādipadaistattadavayavā gṛhyante guṇatrayaṃ

sattvarajastamāṃsi tatsahitaiḥ | somādisahitairnetraiśca saṃbhūya

graharūpetyarthaḥ || 57 ||

devyā nakṣatrātmakatvamāha -

jñānakarmendriyairapi || 58 ||

tadarthaireva deveśi karaṇairāntaraiḥ punaḥ | prakṛtyā ca guṇenāpi puṃstvabandhena cā'tmanā || 59 ||

nakṣatravigrahā jātā |

p. 293) śivādikṣityanteṣu ṣaṭtriṃśattattveṣu niyateḥ parāṇi pañcaviṃśatiḥ | teṣu puṃstvabandho nāma puruṣatattvaṃ

prakṛtirguṇatrayasāmyaṃ taddvividhaṃ vyaktamavyaktaṃ ceti |

tatrāvyaktaṃ prakṛtipadenaivocyate vyaktaṃ tu guṇapadena |

svacchandatantre

tathā nirṇayāt | tadvacanāni tu prācāṃ ṭīkāsu draṣṭavyāni | tena

prakṛtitattvaṃ vibhajya dvidhā gaṇanīyam | āntarakaraṇāni

ahaṃkārabuddhimanāṃsi trīṇi | vittasya pārthakyena teṣvagaṇanāt |

jñānakarmendriyāṇi daśa prasiddhāni | tadarthāstadviṣayāḥ śabdādayo

vacanādayaśca | eteṣu vacanaṃ tejaḥ | gamanaṃ bhūḥ | ādānaṃ vāri |

visargo vāyuḥ | ākāśa ānandaḥ | evaṃ ṣaḍviṃśatiḥ | saptaviṃśa

ātmetyevaṃ nakṣatraśarīrā jātetyarthaḥ | prāñcastu cittena

sahā'ntakaraṇāni caturdhā gaṇayanta ātmapadaṃ puṃstvabandhasya

viśeṣaṇatvena vyācakṣate || 58 || 59 ||

devyā yoginīrūpatāmāha -

Page 283: Nityashodashikarnava With Setubandha - Transliteration

yoginīnāmathocyate |

tvagādidhātunāthābhirḍākinyādibhirapyasau || 60 ||

vargāṣṭakarniviṣṭābhiryoginībhiśca saṃyutā |

yoginīrūpamāsthāya rājate viśvavigrahā || 61 ||

athaśabdo vikalpaparaḥ | avyayānāmanekārthatvāt | athavetyarthaḥ |

tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite |

śīghramāgamyatāṃ baddhvā gṛhītvā tāmarthāmbikām ||

iti saptaśatīkāśloke tathāvyākhyānadarśanāt |

jonlāvathāmbudherviśloka iti vṛttaratnākare'pi prayogācca |

tvagasṛṅmāṃsamedosthimajjanāthā

ḍākinīrākiṇīlākinīkākinīsākinīhākinyaḥ ṣaṭ | etadātmakatvādvā

devī yoginīmayī | vargāṣṭakamakacaṭatapayaśarūpaṃ tanniviṣṭā vaśinyādayo'ṣṭau tadātmakatayā vā yoginīrūpeti vibhāvayedityarthaḥ | ata eva gaṇeśagrahanakṣatrayoginīrāśirūpiṇīmiti śloke yoginīpadasya

vaśinyādiparatvena kāśmīrāṇāṃ manoramākārasya ca

vyākhyānamupapadyate | ye tu śukrādhipatyā yākinyā saha sapta yoginya |

p. 294) tā eva vargāṣṭakaniviṣṭā mūlādhārādisahasrārāntasaptacakreṣu tāsāmeva

pratidalamekaikākṣarasāhityenāvasthānadarśanāditi vyācakṣate,

teṣāmuttaratra vidyāyāṃ yoginīrūpatvavarṇanāvasare pūrvaṃ cakre

taduktyavasare'pi saptātmakatāyā akathanāttadvirodhaḥ | yākinyā

ḍākinyādiṣaṭsamaṣṭirūpatvena pṛthagvarṇanāyogaśca |

ḍākinyādīnāṃ yathāyathaṃ mātṛkāyoge'pi

vargātmakatābhāvādvargāṣṭakapadasvārasyavirodhaśca |

uktakāśmīrādiprācīnavyākhyāvirodhaśca | apiśabdacaśabdābhyāṃ

parasparavilakṣaṇayoḥ svarasataḥ samuccayabodhanena tadbhaṅgaśca |

nacaivaṃ bhavadukto vikalpo virudhyeteti vācyam | devyā

arthamayaśabdamayaśarīradvayasamuccayaśīlatvenāpyanyataravibhāgamā

treṇaivopāstyupakārasya kalpayituṃ śakyatvāt || 60 || 61 ||

devyāṃ rāśisvarūpatvamāha -

prāṇāpānau samānaścodānavyānau tathā punaḥ |

Page 284: Nityashodashikarnava With Setubandha - Transliteration

nāgaḥ kūrmo'tha kṛkaro devadatto dhanaṃjayaḥ || 62 ||

jīvātmā paramātmā cetyetai rāśisvarūpiṇī |

prāṇādipañcakaṃ nāgādipañcakaṃ ca śarīrādhiṣṭhitā

vāyuviśeṣā vaidyakatantre prasiddhāḥ | jīvātmā paśuḥ sakalādirūpatvenoktaḥ | paramātmā tu nikhilāntaryā

bhitvenāntaryāmibrāhmaṇe pratipāditaḥ | evaṃ

dvādaśātmakatvādrāśimayī || 62 ||

atha kramaprāptāyāṃ vidyāyāṃ, gaṇeśādirūpatāmāha -

akathāditripaṅktyātmā tārtīyādikrameṇa ca || 63 ||

gaṇeśo'bhūnmahāvidyā parāvāgādivāṅmayī ||

akārādayaḥ kakārādayasthakārādayaśca ṣoḍaśa ṣoḍaśa varṇā hakāralakārakṣakārāṇāmupalakṣaṇam | tena

tṛtīyakūṭamakārādisvararūpaṃ hakārarūpaṃ ca | dvitīyakūṭaṃ tu

kakārādirūpaṃ lakārarūpaṃ ca | prathamakūṭaṃ tu thakārādirūpaṃ

kṣakārarūpaṃ ca | evamekapañcāśatsaṃkhyākatvādvidyāyā

gaṇeśatvam | paṅktiśabdo daśasaṃkhyāyāṃ prasiddhe'pi prakṛte

ṣoḍaśaparaḥ | pakāra ekastakāraḥ ṣaḍiti paribhāṣāyā api prasiddhatvāt |

tayoraṅkayoḥ kramaṇaiva lekhe ṣoḍaśa bhavanti | paṅktiśabdo gaṇapara iti

tu prāñcaḥ | tripaṅktyātmetyatra mana iti ṅībniṣedhaḥ | vaikalpiko ḍāp |

p. 295) parāvāgādītyādinā paśyantīmadhyamāvaikharyo gṛhyante |

īdṛśavākcatuṣṭayamayatvādapi gaṇeśatvamiti

tvaparimitādhikaraṇavirodhādayuktam | ataḥ svarūpakathanamātraparamidam | tadrūpatvaṃ ca

trikoṇavāsanāyāmuktameva || 63 ||

vidyāyā graharūpatvamāha -

bījabindudhvanīnāṃ ca trikūṭeṣu grahātmikā || 64 ||

bījamīkārāntamekaṃ bindureko dhvanireka iti trayāṇāṃ

kūṭamekam | evaṃ triṣu kūṭeṣu navatvamāpannā vidyā grahātmikā

Page 285: Nityashodashikarnava With Setubandha - Transliteration

bhavati | dhvanīnāmiti saṃbandhasāmānye ṣaṣṭhī | tṛtīyārthe

chāndasītyuktireva tu cchāndasī || 64 ||

vidyāyāṃ nakṣatrarūpatāmāha -

hṛllekhātrayasaṃbhūtaistithisaṃkhyaistathā'kṣaraiḥ || anyairdvādaśabhirvarṇaireṣā nakṣatrarūpiṇī || 65 ||

hakārarephekārabindunādāḥ pratihṛllekhaṃ pañceti tithisaṃkhyaiḥ pañcadaśasaṃkhyaiḥ | anyaiḥ savyañjanarūpairvarṇairdvādaśabhirmilitvā saptaviṃśatyā

nakṣatrarūpaiṣā vidyā || 65 ||

yoginīrūpatāṃ rāśirūpatāṃ cā'ha -

vidyāntarbhūtaśaktyādyaiḥ śāktaiḥ ṣaḍbhirathākṣaraiḥ | yoginītvaṃ ca vidyāyā rāśitvaṃ cāntyavarjitaiḥ || 66 ||

vidyāntarbhūtā śaktirhṛllekhāntya īkāraḥ | tasmādādyaṃ

rephāntaṃ kūṭamekam | śākta īkāra eka iti pratikūṭaṃ dvau dvāviti

ṣaḍabhirakṣarairyoginītvam | athavā śakterhṛllekhāyā ādyā

lakārāstrayaḥ śāktāḥ sakārāstraya iti ṣaṭ | prathamapakṣe

saṃpūrṇāyā vidyāyā yoginītvamasminpakṣe tvekadeśasyeti

viśeṣasattve'pi cakrarājasaṃbandhiyoginīnāṃ pūrvoktānāṃ

lakārasakāratrayābhyāmevotpatteḥ kathanena kāryakāraṇaikyasya

saṃbhavatastyāgāyogādeṣavai vyākhyā yuktā | tena hṛllekhātrayaṃ ceti

ṣaṭkaṃ prācoktamupekṣyaṃ śāktapadasya sakāraparatvena pūrvaṃ

bhavadbhireva vyākhyātatveneha tasya hṛllekhāparatvena vyākhyāyāḥ pratyabhijñavirodhenāyogācca | antyāni lajjābījāni trīṇi tairvarjitaiḥ pūrvākṣare melanena gaṇitairakṣarairdvādaśabhī rāśitvam |

p. 296) hṛllekhānāṃ pārthakyenaiva hi pañcadaśītvam | tataśca

pārthakyaviśiṣṭahṛlekhānāmabhāva eveha varjanapadārthaḥ | sa ca

viśeṣaṇābhāvaprayukta eva | viśeṣyābhāvaprayukta eveti tu prāñcaḥ | tatpakṣe vidyaikadeśasyaiva rāśitvaṃ na pūrṇāyā iti dhyeyam || 66 ||

evaṃ

cakradevatāvidyānāmekadharmāvacchinnatvenābhedamupasaṃharanguruśi

Page 286: Nityashodashikarnava With Setubandha - Transliteration

ṣyayordevyuktaprakāramatidiśya kaulikārthamupasaṃharati -

evaṃ viśvaprathākārā cakrarūpā maheśvarī |

devyā deho yathā prokto gurudehastathaiva ca || 67 ||

tatprasādācca śiṣyo'pi tadrūpaḥ sanprakāśate |

ityevaṃ kaulikārthastu kathito vīravandite || 68 ||

viśvaprathākārā vidyā cakrarūpā vyaktirmaheśvarī devatā

cetyetattrayamevamuktarītyā pañcātmakatvādabhinnam | idamardhaṃ

kvacitpustake na dṛśyate | spaṣṭamanyat || 67 || 68 ||

kramaprāptaṃ sarvarahasyārthamāha caturbhiḥ -

tathā sarvarahasyārthaṃ kathayāmi tavānaghe |

mūlādhāre taḍidrūpe vāgbhavākāratāgate || 69 ||

aṣṭātriṃśatkalāyuktapañcāśadvarṇavigrahā |

vidyā kuṇḍalinīrūpā maṇḍalatrayabhedinī || 70 ||

taḍitkoṭinibhaprakhyā visatantunibhākṛtiḥ | vyomendumaṇḍalāsaktā sudhāsrotaḥsvarūpiṇī || 71 ||

sadā vyāptaṃ jagatkṛtsnaṃ sadānandasvarūpiṇī | eṣā svātmeti buddhistu rahasyārtho maheśvari || 72 ||

mūlādhārapadme vidyunnibhe vāgbhava

ekārastasyā'kārastrikoṇākṛtiryasya saḥ | tasya bhāvastattā | tāṃ gate

prāpte trikoṇa iti yāvat |

ekāro vāgbhavā śaktijhiṇṭīśoṣṭhau trikoṇakaḥ | iti kośaḥ |

eva draviḍaprāṇāyāmanyāyena nirdeśastu tasya

vāgbhavakūṭasyaikāravācyatvadyotanārthaḥ |

p. 297) tatra sthitā kuṇḍalinīrūpā tadabhinnā vidyā śrīvidyaiva | sā ca

mantre caturthasvareṇa nirdiṣṭā | īkārādhikāre vaiṣṇavī baindavī jihmeti

kośājjihmapadasya kuṇḍalinīparatvāt | athavā, īkārastrikoṇapara ekāraḥ

Page 287: Nityashodashikarnava With Setubandha - Transliteration

kuṇḍalinīparaḥ | vāgbhavākāratāgatā, ī, iti cchedaḥ | ekārādhikāre

yoṣidādhāraśaktiśca jyotsnā kuṇḍalinī bhaga iti kośaḥ | vāgbhiḥ parāpaśyantyādibhirbhavatīti vāgbhavaṃ trikoṇam | ātmanaḥ sphuraṇaṃ

paśyedityatra tathokteriti tu prāñcaḥ | kuṇḍalinīṃ viśinaṣṭi - aṣṭeti |

vahnerdaśa kalā yakārādidaśavarṇavatyaḥ | sūryasya dvādaśa kalāḥ kakārādicaturviṃśativarṇavatyaḥ | somasya ṣoḍaśa kalāḥ ṣoḍaśasvaravatyaḥ | evamaṣṭātriṃśatkalāḥ | (tadyuktāḥ) pañcāśadvarṇā vigraho yasyāḥ sā | so'yamartho hṛllekhayoktaḥ | hakārasyaikākṣaranighaṇṭurītyā candramātre śaktasyāpi lakṣaṇayā

candrasūryobhayabodhakatvam | vyomacaratvarūpaśakyasaṃbandhāt |

lakāra eva vā locanavācako'pi sūryaparaḥ | repho'gniparaḥ | īkāreṇa

teṣāṃ kalā lakṣyante | kalā turīyā bheruṇḍeti kośāt |

lakārastritvasaṃkhyāyā hakāro'ṣṭatvasaṃkhyāyā bodhakaḥ | tayoḥ krameṇa vinyāse'ṣṭātriṃśadbhavantītyapi vā suvacam | evaṃ sthite

pariśeṣapramāṇena kakāro mūlādhāravācako'vaseyaḥ | lopāmudrāvidyāpakṣe prakāreṇa sūryāgnī sakāreṇa candra ucyate |

teṣāṃ kalā yasyāṃ sā hṛllekhā kuṇḍalinītyarthaḥ | dvitīyakūṭaṃ

vyācaṣṭe - maṇḍaletyādinā | mūlādhāre vahnimaṇḍalamanāhate

sūryamaṇḍalamājñācakre candramaṇḍalaṃ ceti trayaṃ nirbhidya vyomni

cidgate dvādaśāntordhvabhāge yadindumaṇḍalaṃ tasminnāsaktā |

tadāsaṅgojātaṃ yatsuvāsroto'mṛtalaharī tatsvarūpā | haḥ sūryaḥ saścandraḥ ko'gnistānhanti bhinattīti hasakaha (ghnī) | sā ca sā laharī ceti

tathā | durvāsovidyāyāṃ hakārarephayorvibhajyāpi pāṭhāt | taḍitkoṭīti tu svarūpakathanamātram | ihāpekṣitānuśāsanānāṃ katipaye

bhāsamānā virodhā varivasyārahasyavyākhyāne'smābhiḥ parihṛtāḥ |

tathā - dhātorvahvarthatvābdahulagrahaṇātpṛṣodarāditvāt |

ākṛtigaṇapaṭhita svecchānuguṇāduṇādikalpanataḥ |

p. 298) chandasi sarvavidhīnāṃ vaikalpikatāvaśādamuṣya manoḥ | siddhaiḥ kathita'rthe'sminvaiyākaraṇānuśāsanānumatiḥ || iti |

tṛtīyakūṭaṃ vyācaṣṭe - sadeti | yayeti śeṣaḥ | yayā sadā

sadrūpeṇa kṛtsnaṃ jagadvyāptaṃ saiṣā kuṇḍalinī svātmā svābhinneti

buddhiḥ śābdabodhaviṣayo rahasyārtha ityucyate vyomnā

prakāśamānatvamityādisvatantratantroktarītyā tṛtīyahṛllekhayā

jagadvyāptiruktā | sakalapadena copāsaka ucyate | sāmānādhikaraṇyena

cābhedo bodhyata ityarthaḥ || 69 || 70 || 71 || 72 ||

Page 288: Nityashodashikarnava With Setubandha - Transliteration

kramaprāptaṃ mahātattvārthamupadiśati -

mahātattvārtha iti yattacca devi vadāmi te |

niṣkale parame sūkṣme nirlakṣye bhāvavartite || 73 ||

vyomātīte pare tattve prakāśānandavigrahe |

viśvottīrṇe viśvamaye tattve svātmaniyojanam || 74 ||

niṣkale niravayave'khaṇḍa iti yāvat | parame mahato mahīyasi

sūkṣme'ṇoraṇīyasi | nirlakṣya indriyāgocare | bhāvavartite

bhāvanaikagocare | vyomātīta ākāśasyāpi janake | pare tattve

pāramārthikasadrūpe | prakāśānandavigrahe cidānandasvarūpe

viśvottīrṇe ṣaṭtriṃśattattvātīto viśvamaye tattve ṣaṭtriṃśattattvābhinne

svasya jīvātmana ātmano manasaśca niyojanaṃ jīvaśivayorabhedena

manasā vibhāvanam | bhūyaḥ syātproktamilanamitiśivasūtroktarītyā

jīvaśivayoraikyasiddhiriti yāvat | īdṛśārthasyākhaṇḍatvena

tajjñānasyāpi nirvikalpakīyavilakṣaṇaviṣayatāśālitvena tajjanakasya

mantrasyāpi tattvamasyādivanmahāvākyatve'pi

tasmātpadapadārthavibhāgena jāyamānasya jñānasya

sakhaṇḍatvāvaśyaṃbhāve'pyupakramādipramāṇaṣaṭka

nirṇītatātparyānusāreṇa sarvapadalakṣaṇayā

pāścātyākhaṇḍārthabodhakalpanamapekṣyaḥ paraśivoktyā

tātparyagraheṇa tādṛśe'khaṇḍe'rthe'khaṇḍasya mantrasyaiva śaktiriti

kalpayituṃ yuktatvādasya mantrārthatvamupapadyate | idaṃ ca

bhāvārthasyākṣarārthatvakathanenetareṣāmarthānāmakṣarārūḍhatvān

āvaśyakatvaṃ paraśivenaiva dhvanitam | nacaivaṃ sati

saṃpradāyārthādīnāmakṣarārūḍhatākalanaprayāso vyartha iti

śaṅkyam | teṣāmarthānāmakhaṇḍatvābhāvena

p. 299) tadāvaśyakatvāt | yadyapi bahupadārthaviśiṣṭaḥ sakhaṇḍo'nyartho vyāptyupādhyādipadaiḥ prakṛtipratyayādivibhāgamantareṇaiva pratipādyamāno dṛṣṭastena

nyāyena nigarbhārthādāvakhaṇḍasya mantrasya śaktiriti suvacam |

śaktigrahaśca paraśivavacanādeva | īśvarecchāyā eva śaktitvasya

tārkikāṇāmaṅgīkārāt | tena kāmarājalopāmudrāvidyayoḥ kiṃ

bahunā manucandrādibhedabhinnānāmekaikaṃ pañcāśato'pi

mantrāṇāmekārthatvaṃ tattadupāsakānāmaṅgalopābhāvaśca

Page 289: Nityashodashikarnava With Setubandha - Transliteration

saṃgacchate | tathā'pi

saṃbhavatyakṣarārthatve'khaṇḍaśaktikalpanasyānyāyyatvāttathoktam |

na caivaṃ bhāvārthasyaivākṣarārthatvamiti mūloktirvirudhyeteti vācyam |

akṣarārtho hi bhāvārthaḥ kevalaḥ parameśvarītyatra kevalapadena

bhāvārthastu kevalamakṣarāṇāṃ bṛttyaiba lamyo'nye tu

śabdārthāpattyarthārthāpattibhyāṃ vyañjanayā mānasā apyarthā

yathāyatha saṃbhavatīti dhvananāt | kathamanyathā mūla eva saṃprasare

(ro) nānāmantrakrameṇaiveti vadadbhirmūlakāraireva sūcitaḥ | etena yaḥ prācīnānāṃ lopāmudrāvidyāparā evaite ṣaḍarthā ityāgraheṇa

tattatprakaraṇe tasyā eva punaḥ punarullekhaḥ sa kevalaṃ

pakṣapātamātramūlaka eveti na viśrambhaṇīyaḥ | mūlavirodhatyāpi tatra

tatra pradarśitatvācca || 73 || 74 ||

idānīṃ paraśivasya viśvābhinnatvaṃ samarthayate -

tadā prakāśamānatvaṃ tamasāṃ tejasāmapi |

avinābhāvarūpatvaṃ tasmādviśvasya sarvataḥ || 75 ||

prakāśate mahātattvaṃ divyakrīḍārasojjvale |

tamasāṃ jaḍasvabhāvānāṃ ghaṭādīnāṃ tejasāṃ

jaḍaprakāśānāṃ vṛttirūpajñānānāṃ ca prakāśamānatvaṃ

tattatsvabhāvāvacchinnacaitanyaniṣṭhāvaraṇabhaṅgaḥ | sa ca tadaiva, yadā

brahmaṇaḥ prakāśa iti śeṣaḥ | ghaṭamahaṃ jānāmīti jñāne hi ghaṭo

jīvātmā ca vṛttirūpajñāne viṣayaḥ sā vṛttistu brahmaikabhāsyā brahma

tu svaprakāśamiti sthitiḥ | tameva bhāntamanubhāti sarvamiti śruteḥ | ata

eva jānāmīti tameva bhāntamanubhātyetatsamastaṃ

jagadityācāryabhagavatpādāḥ | tārkikaistvayaṃ ghaṭa ityeva

ghaṭajñānākāraḥ | niruktaṃ tu jñānajñānamanuvyavasāyātmakaṃ

bhinnameveti svīkriyate |

p. 300) aupaniṣadaistu anuvyavasāye'pi

vyavasāyaviṣayaviṣayakatvasyā'vaśyakatve

kimantargatānubhavaviruddhavyavasāyeneti

manvānaistadīyamanuvyavasāyameva vyavasāyasthānīyaṃ svīkṛtya

jñānabhāsanaṃ tu brahmaṇaiveti

nānuvyavasāyāntarāpekṣā'navasthākaluṣitetyāsthīyate | uktaṃ ca

tantrarāje -

Page 290: Nityashodashikarnava With Setubandha - Transliteration

yajjñānamidamo jñānaṃ yajjñānamahamastathā |

dvayorapi ca yajjñānaṃ tajjñānaṃ viddhi me vapuḥ iti |

evaṃ sati pratijñānaṃ brahma prakāśata eva | tataśca yadā yadā

brahmaprakāśastadā tadaiva viśvaprakāśa iti niyamādbrahma

viśvābhinnamityarthaḥ | nacaitāvatā brahmaviśvajñānayoḥ kālikavyāptireva sidhyanna viṣayayorabheda iti vācyam | brahma

ghaṭābhinnaṃ ghaṭajñānaviṣayatvādityanumānena tasyāpi

siddherityanyatra vistaraḥ | avinābhāvo'pṛthaktvamabheda iti yāvat | sarvato

brahmaṇā saha, saśayorabhedāccharvata iti vā | śivena saha

viśvasyābhedarūpaṃ mahātattvaṃ divyakrīḍārasojjvale sādhake'pi

prakāśata ityarthaḥ | divyā sarvottamā yā krīḍopāstistasyā rasenojjvale

nirmalacitta iti tadārthāt | prāñcastu svayaṃprakāśe kiṃ

pramāṇāntaragaveṣaṇenetyāha - prakāśata iti | divyakrīḍetyādi

devīsaṃbuddhirityāhuḥ || 75 ||

nirastasarvasaṃkalpavikalpasthitipūrvakaḥ || 76 ||

rahasyārtho mahāguptaḥ sadyaḥpratyayakārakaḥ | mahājñānārṇave dṛṣṭaḥ śaṅkā tatra na pārvati || 77 ||

vidyāpīṭhanibandheṣu saṃsthito divyasiddhidaḥ |

saṃkalpaḥ karma mānasam | viparītaniścaya iti yāvat | vikalpaḥ saṃśayo'sadviṣayakaḥ śābdo vā teṣāṃ sthitiṃ sarvāṃ nirasya

paścātsadyaścamatkāramādhatte | etādṛśo'yaṃ rahasyārtho'ta evādya

yāvadguptaḥ | mahājñāṇārṇave tantre, vidyāpīṭheṣu

kāśīkāśmīrādiṣu, nibandheṣu brahmasūtrādigrantheṣu ca

dṛṣṭo'styataḥ sakalāryasaṃmatatvādiha śaṅkā na kāryetyarthaḥ | prāñcastu - mahājñānārṇavaḥ samādhiḥ | vidyāpīṭhāni

vāgbhavādikūṭāni tannibandhā bindvardhacandrādyunmanāntāḥ | unmanyāḥ parataḥ samādhidaśāyāṃ mayaivāyamartho

dṛṣṭo'styatastvayā viśvasanīya ityartha ityāhuḥ || 76 || 77 ||

p. 301) kaulācāraparairdevi pādukābhāvanāparaiḥ || 78 ||

yoginīmelanodyuktaiḥ prāptadivyābhiṣecanaiḥ ||

Page 291: Nityashodashikarnava With Setubandha - Transliteration

śaṅkākalaṅkanirmuktaiḥ sadāmuditamānasaiḥ || 79 ||

pāramparyeṇa vijñātarahasyārthaviśāradaiḥ | labhyate nānyathā devi tvāṃ śape kulasundari || 80 ||

kaulācārāḥ pādukācārāśceti dvividhā ācārāḥ kulārṇavādiṣu prasiddhāḥ saubhāgyaratnākarakāraiḥ saṃgṛhya

likhitāḥ | bhavanāścakramantrapūjāvāsanāḥ | etattritayaparaiḥ | yoginīnāṃ melanaṃ, ṣoḍaśādidvātriṃśadabdāntā suvāsinī

yoginītyucyate | tāsāṃ tisṛbhyo'nyūnānāmekasya

cordhvāmnāyavetturekīkaraṇena śrīcakrapūjanam | cakralakṣaṇasya

kulārṇave tādṛśasyaiva kathanāt ||

yathā - yatraivā'mnāyatattvajñaḥ kulācāryaḥ kuleśvari |

kaulikāstricatuḥpañca śaktayaśca tathā priye ||

pṛthagvā pūjitā devi mithunākārato'pi vā |

gandhapuṣpākṣatādyaistu deveśi samalaṃkṛtāḥ ||

bhakṣyabhojyādipiśitapadārthaiḥ ṣaḍrasānvitaiḥ | prauḍhāntollāsasahitāṃ muditā nivasanti ca ||

tacchrīcakramiti proktaṃ vṛndaṃ vā'pi taducyate |

iti daśamollāse | dīkṣābhiṣekaḥ pūrṇābhiṣekaśceti dvividhau

divyābhiṣekau prāptau yaiḥ | arcanasādhaneṣu havyeṣu

paśuśāstrīyasaṃskāreṇādharmatvaśaṅkā, etatphale jīvabrahmābhede

dvaitaśāstrīyasaṃbhāvitatvaśaṅkaiva kalaṃkastasmānnirmuktaiḥ | apatāpoḍhamuktapatitāpatrastairalpaśa iti samāsaḥ | nacāpetyupasargātiriktasyopasargasya yoge na samāsa iti vācyam |

apetāpoḍhāpatrasteti vāratrayaṃ tatpāṭhena teṣveva tadatiriktayoge

samāsābhāvakalpanāt | sūtre cālpaśa ityuktyā śaṅkāyā alpatvaṃ

samāsabalāllabhyaṃ tenālpīyasyā'pi śaṅkyā vihīnairityarthaḥ | sadā

sarvakālaṃ muditaṃ sāṃsārikacintāvinirmuktaṃ mānasaṃ yeṣāṃ taiḥ | nityānusaṃdhanaparairiti yāvat | nityasaṃtoṣasya

mokṣadvāradauvārikatāyā yogavāsiṣṭhe varṇanāt |

paramaśivādisvaguruparyantapāramparyeṇaiva

Page 292: Nityashodashikarnava With Setubandha - Transliteration

p. 302) vijñāto rahasyārtho yaisteṣvapi viśāradaiḥ pravīṇaiḥ | īdṛśaviśeṣaṇaviśiṣṭaireva sādhakairayamarthā labhyate |

anyathā'tratyasyaikasyāpi viśeṣaṇasyābhāve na labhyate | asminnarthe

tavaiva śapatha ityarthaḥ || 78 || 79 || 80 ||

atra pāramparyeṇetyuktaviśeṣaṇasyābhāve na kevalaṃ

phalābhāvaḥ pratyutānarthaparamparaivetikathanena

tasyetaraviśeṣaṇebhyo'tyantamāvaśyakatvaṃ dhvanayati -

paramparyavihīnā ye jñānamātreṇa garvitāḥ | teṣāṃ samayalopena vikurvanti marīcayaḥ || 81 ||

vikurvanti vikāramācaranti rogādikaṃ bhayaṃ paralokanāśaṃ ca

kurvantītyarthaḥ || 81 ||

yastu divyarasāsvādamodamānavimarśanaḥ | devatātithinakṣatre vāre'pi ca vivasvataḥ || 82 ||

marīcīnprīṇayatyeva taḥ maghūdirṇirādam |

sarvadā sa viśeṣeṇa labhate pūrṇabodhanam || 83 ||

divyarasaḥ śivaśaktisāmarasyaṃ tadāsvādena tadanusaṃdhānena

modamānaṃ vimarśanaṃ manovṛttiryasya sa tathā |

devatātithayaścaturdaśyādayaḥ | nakṣatraṃ

puṣyanakṣatrajanmanakṣatrādi | vivasvataḥ sūryasya varaḥ | eteṣu divaseṣu

marīcīnaṇimādidevatāḥ prīṇayatyeva niyamena cakrapūjaṃ kuruta

ityarthaḥ | ita uttaraścaraṇo vyakulākṣaraḥ | kāraṇānandapūrṇa iti

tadarthaḥ | tadvācanakramo yathā -

devatārathagomūka iti yo vetti na kramam |

sa vyākulākṣare mūko devatārathago'pi san || iti |

evṃ viśeṣataḥ sārvakālikānusaṃdhānaśīlaḥ pūrṇasyākhaṇḍasya bodhanaṃ labhate || 82 || 83 ||

evaṃbhāvastu deveśi deśikendraprasādataḥ | mahājñānamayo devi sadyaḥ saṃprāpyate naraiḥ || 84 ||

Page 293: Nityashodashikarnava With Setubandha - Transliteration

evaṃ prakāro mahājñanamayo bhāvaścittavṛttipravāho'pi

śrīgurucaraṇaprasādaikalabhyo na śāstrajñānamātreṇa || 84 ||

p. 303) mantrasaṃketamupasaṃharati -

evametatparaṃ jñānaṃ vidyārṇāgamagocaram |

devi guhyaṃ priyeṇaiva vyākhyātaṃ durgaṣaḍvidham || 85 ||

sadyo yasya prabodhena vīracakreśvaro bhavet |

iti śrīnityāṣoḍaśikārṇavasya saptamaḥ paṭalaḥ |

------------

durgā duravagāhāḥ ṣaṭsaṃkhyākā vidhāḥ prakārā yasmiṃstat |

vidyāyāḥ śrīvidyāyā arṇāḥ pañcadaśākṣarāṇi saptatriṃśadakṣarāṇi ca ta evā'gamā apauruṣeyatve sati

hitārthabodhakatvādvedāstadgocarastadviṣayaḥ | trayī na

śrutigocaretivatpuṃliṅgābhāvaḥ | īdṛśaṃ guhyaṃ guhāyāmiva sthitaṃ

paramutkṛṣṭaṃ jñāyate'neneti jñānam | viṣayasya svānubhavaṃ prati

kāraṇatvāt | priyeṇaiva tvatkṛtaśuśrūṣādijanyapremṇaiva vyākhyātam |

yasyārthasya prakṛṣṭabodhena sadya eva vīrāṇāmupāsakānāṃ cakrasya

samūhasyeśvaraḥ tritayabhoktā vīreśaḥ ' itiśivasūtrapratipāditalakṣaṇako bhavatīti sarvaṃ śivam || 85 ||

iti śrībhāskaronnīte nityāṣoḍaśikāmbudheḥ |

vyākhyāne setubandhākhye viśrāmaḥ saptamo'bhavat || 7 ||

athāṣṭamo viśrāmaḥ |

evaṃ sārdhaiḥ pañcāśītyā ślokairmantrasaṃketamupadiśya

kramaprāptaṃ pūjāsaṃketamupadeṣṭuṃ śiṣyāvadhānāya pratijānīte -

śrībhairava uvāca -

Page 294: Nityashodashikarnava With Setubandha - Transliteration

pūjāsaṃketamadhunā kathayāmi tavānaghe |

yasya prabodhamātreṇa jīvanmuktaḥ pramodate || 1 ||

saṃketajñānamātreṇa jīvanmuktaścettādṛśavibhāvanapūrvakaṃ

cakrapūjanena tathātvaṃ kaimutikanyāyenaiva sidhyatīti bhāvaḥ || 1 ||

p. 304) pūjāṃ vibhajate -

tava nityoditā pūjā tribhirbhedairvyavasthitā |

parā cāpyaparā gauri tṛtīyā ca parāparā || 2 ||

pūrvacatuḥśatyāṃ yā nityā pūjā tava kathitā sā trividhā natu

kāmyā naimittikī vetyarthaḥ || 2 ||

tāḥ krameṇa lakṣayati -

prathamā'dvaitabhāvasthā sarvapracaragocarā |

dvitī'yā cakrapūjā ca sadā niṣpādyate mayā || 3 ||

evaṃ jñānamaye devi tṛtīyā svaprathāmayī |

uttamā sā parā jñeyā vidhānaṃ śṛṇu sāṃpratam || 4 ||

dvaitabhānasāmānyābhāve parā | advaitabhānasāmānyābhāve

tvaparā | dvaitavilayābhyāsadaśāyāṃ parāpareti pūjātrayalakṣaṇāni |

na vidyate dvaitaṃ yasminnetādṛśo bhāvo'ntaḥkaraṇavṛttiviśeṣastatra

tiṣṭhati viṣayī bhavati | prakarṣeṇa caranti viṣayābhimukhī bhavantīti

pracarāṇīndriyāṇi | teṣāṃ gocaro viṣayaḥ | sarvendriyajanyeṣu jñāneṣu

ye viṣayāsteṣu saccidānandāṃśasyānugatasya bhānaṃ

natvanugatayornāmarūpayoḥ | tadidamṛtaṃbharā tatra

prajñetiyogasūtraprasiddhaṃ jñānam | sā prathamā pūjā parānāmnī |

yatra yatra mano yāti bāhye vā'bhyantare priye |

tatra tatrākṣamārgeṇa caitanyaṃ vyajyate prabhoḥ ||

ityabhiyuktiṣu prasiddhā | yā pūrvatantre bhūgṛhādibindvantapūjā

varṇitā yā mayā pratyahaṃ kriyate sā dvitīyā | seyaṃ

parapūjādhikāriṇā'pi kāryetidyotanāyetthamuktam | jñānamaye

cidekasvabhāve brahmaṇi svasyā'tmanaḥ prathā'bhedena

Page 295: Nityashodashikarnava With Setubandha - Transliteration

prasphuraṇamubhayābhedābhyāsa iti yāvat |

sā tṛtīyā -

prakāśaikavane dhāmni vikalpānprasavādikān |

nikṣipāmyarcanadvārā vahnāviva ghṛtāhutīḥ ||

p. 305) ityādinā'bhiyuktairuktā | etāsu paraivottamā jñeyā | parāparā tu

madhyamā | aparā tvadhametyarthāduktaṃ bhavati | etāsāṃ

vidhānamitikartavyatāṃ ca saṃprati krameṇa śṛṇvityarthaḥ || 3 || 4 ||

tatra prathamopasthitāṃ parāṃ pūjāmāha tribhiḥ -

mahāpadmavanāntasthe vāgbhave gurupādukām |

āpyāyitajagadrūpāṃ paramāmṛtavarṣiṇīm || 5 ||

saṃcintya paramādvaitabhāvanāmadaghūrṇitaḥ | daharāntarasaṃsarpannādālokanatatparaḥ || 6 ||

vikalparūpasaṃjalpavimukho'ntarmukhaḥ sadā |

citkalollāsadalitasaṃkocastvatisundaraḥ || 7 ||

vyāpikāsanayormadhyabhāge sahasradalakamalameva

bahudalāvṛtatvānmahāpadmavanam | tadantasthaṃ

tatkarṇikāmadhyabhāgasthaṃ vāgbhavamekārastrikoṇamiti yāvt | tatra

gurupādukāṃ gurupādukāmantrapratipādyāṃ paraśivābhinnāṃ

svanāthātmikāmakulāmṛtakuṇḍalinīm | āpyāyitajagadrūpāṃ

śiśiranijaraśmiprasareṇā'pyāyitacarācarāṃ paramāmṛtavarṣiṇīṃ

nirantaranibiḍacidrasāsāravarṣiṇīṃ saṃcintya svābhinnāṃ vibhāvya

tādṛśyāḥ paramādvaitabhāvanāyā madenā'nandena ghūrṇitaḥ samo

bhūyāt | so'yaṃ gurupūjottaraṃ tatprasādasvīkārarūpaḥ | taduktamabhiyuktaiḥ -

svaprakāśaśivamūrtirekikā

tadvimarśatanurekikā tayoḥ | sāmarasyavapuriṣyate parā

pādukā paraśivātmano guroḥ ||

Page 296: Nityashodashikarnava With Setubandha - Transliteration

svaprakāśavapuṣā guruḥ śivo

yaḥ prasīdati padārthamastake |

tatprasādamiha tattvaśodhanaṃ

prāpya modamupayāti bhāvukaḥ | iti ||

prasādaṃ svīkṛtyā'ntaraṃ japaṃ kuryādityāha - dahareti |

daharaṃ hṛdayākaśaṃ

p. 306) tasyāntare madhye saṃsarpato nādasya

sarvamantraprakṛtibhūtasyānāhatadhvanerālokane śravaṇānusaṃdhāne

tatpara āsaktaḥ | ata eva vikalparūpo bahukoṭiko dvaitakavalito yaḥ saṃjalpo

vācikamānasānyataroccāraṇarūpo japastatra vimukhastasmātparāvṛttaḥ | sadā'ntarmukho'bahiḥprasṛtamanaskaḥ | uktaṃ ca pañcame paṭale -

saṃyatendriyasaṃcāraṃ proccarennādamāntaram |

eṣa eva japaḥ prokto natu bāhyajapo japaḥ || iti |

citkalāyā adyayāvatsaṃkucitatvena bhātāyā ullāsena

sarvataḥprasṛmaratvarūpāparicchinnatvavibhāvanena dalitaḥ saṃkocaḥ paricchidya bhānaṃ yasya saḥ | ata evātisundaraḥ paraṣūjājanyasundarībhāvātmakaphalānubhavitā sannityarthaḥ || 5 || 6 || 7

||

nādevo devamarcayet | śivo bhūtvā śivaṃ yajedityādivacanaiḥ parasyāḥ pūjāyā aparapūjāparāparapūje pratyaṅgatvaṃ manyamānaḥ parapūjāmanupasaṃharannevāparāṃ pūjāṃ parāṃ ca pūjāṃ

tantreṇā'ha -

indriyaprīṇanairdravyairvihitasvātmapūjanaḥ | nyāsānnirvartayeddehe ṣoḍhānyāsapuraḥsaram || 8 ||

indriyāṇāṃ prītijanakāni gandhādīni dravyāṇi tairātmarūpāyā

devatāyāḥ pūjanaṃ vidadhyāt | taduktamāmnāyarahasye -

indriyadvārasaṃgrāhyairgandhādyairātmadevatā |

svabhāvena samārādhyā jñātuḥ so'yaṃ mahāmakhaḥ || iti |

Page 297: Nityashodashikarnava With Setubandha - Transliteration

īdṛśātmapūjottaraṃ nyāsāndevatāsaṃghasya

svaśarīre'vasthāpanarūpāṃścatuścatvāriṃśatsaṃkhyānnirvartayedār

abhet | ātmapūjānyāsajālayoḥ pāṭhataḥ prāptasya paurvāparyasya

vakṣyamāṇakatipayapadārthānāṃ śrautakramānurodhenottarakālamātra

eva paryavasānaṃ na punaravyavahitottaratve | idaṃ ca prācāmanurodhena

vyākhyātam | vastutastu

sarvapracaragocaretyupakramasyaivendriyapraṇinairityupasaṃhārapūrvaka

ma

parapūjāṅgatvavidhānaṃ, tena gandhādibhiḥ pūjanamiti

parapūjāśarīrameva natvātmapūjā | tasyā

nyāsajālottarabhāvipātrāsādanottarakālikatvāt |

p. 307) tataśca śirasthitagurordaharasthanādavidyāyāḥ sarvāvasāyicitkalārūpadevyātmanaścādvaitabhānasamakālaṃ

sakalendriyairviṣayānbhuñjāna

stajjanyānandadhārāmātraviṣayakanirvikalpakajñānaikasāratayetaranikhil

aviṣayapramoṣeṇa kaṃcitkālamavasthānaṃ parā

pūjetyetāvadarthaparo'yaṃ granthasaṃdarbho yojyaḥ | tenedṛśaparapūjanāvyavadhānenaiva nyāsāḥ kartavyā iti dhyeyam || 8 ||

ṣoḍhānyāsaṃ lakṣayati -

gaṇeśaiḥ prathamo nyāso dvitīyastu grahairmataḥ | nakṣatraistu tṛtīyaḥ syādyoginībhiścaturthakaḥ || 9 ||

rāśibhiḥ pañcamo jñeyaḥ ṣaṣṭhaḥ pīṭhairnigadyate |

ṣoḍhānyāsastvayaṃ proktaḥ sarvatraivāparājitaḥ || 10 ||

gaṇeśa(śādi)nāmaghaṭita(nyāsāvānta)rāpūrvāṇi ṇāṃ)ṣaṭkam | tajjanyaṃ paramāpūrvam |

tādṛśaparamāpūrvajanakatvaṃ śakyatāvacchedakīkṛtya pravṛttaḥ ṣoḍhānyāsastatprakhyanyāyena karmanāmadheyam || 9 || 10 ||

ṣoḍhānyāsasya mahimānamāviṣkaroti -

evaṃ yo nyastagātrastu sa pūjyaḥ sarvayogibhiḥ | nāstyasya pūjyo lokeṣu pitṛmātṛmukho janaḥ || 11 ||

Page 298: Nityashodashikarnava With Setubandha - Transliteration

sa eva pūjyaḥ sarveṣāṃ sa svayaṃ parameśvaraḥ | ṣoḍhānyāsavihīnaṃ yaṃ praṇamedeṣa pārvati || 12 ||

so'cirānmṛtyumāpnoti narakaṃ ca prapadyate |

yaṃ praṇamedityasya krodhena praṇamedityartha iti

saubhāgyaratnākare sthitam | yuktaṃ caitat |

khaṃ ṣāyumagniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn |

saritsamudrāṃśca hareḥ śarīraṃ yatkiṃca bhūtaṃ praṇamedananyaḥ ||

itiviṣṇubhāgavatoktarītyā devyananyasya sarvatra devībhāvanāyā

āvaśyakatvena sarvasyāpi namaskāryatvāt |

pratyutānamaskāryatvāvacchedikāyāḥ svāpekṣayā'pakṛṣṭatāyā

bhedavyāpyāyāḥ punaḥ punarvibhāvanenādvaitopāstivirodhāpatteḥ | vijātīyapratyayatiraskārābhāvāt |

p. 308) naca svāpekṣayotkṛṣṭatāyā namaskāryatāvacchedikāyā api

bhedavyāpyatvena sa doṣastulya eveti vācyam |

mithastulyānāmapyanyonyaguravo viprā ityādivacanaiḥ parasparaṃ

vidhānenānyāpakṛṣṭatāyā eva(vā)-namaskāryatāvacchedakatvāt | naca

svanamaskāranirāsāya svabhinnatvasyāpi tatra viśeṣaṇīyatvena

taddoṣatādavasthyaṃ śaṅkyam | svasminnapi brahmabhāvanayā tasmai

mahyaṃ namo nama ityādyabhiyuktavacanāccasvanamasyeṣṭatvāt | ananya

iti padena bhāgavate'pyasyārthasya jñāpitatvāt |

tasmādīdṛśopāsakakartṛkasakrodhapraṇāmamātreṇāpi dveṣṭuraniṣṭaṃ

bhavati kimutaśāpābhicārādinetyarthaḥ | tena

sarvapūjyatvasamarthane'sya tātparyam | evameva

śaktinyāsakartṛnamanīyāsphoṭanāvedakavākye'pyunneyam |

sugamamanyat || 11 || 12 ||

ṣoḍhānyāsaprakāraṃ ca kathayāmi tavānaghe || 13 ||

vighneśo vighnarājaśca vināyakaśivottamau |

vighnakṛdvighnahartā ca vighnarāḍgaṇanāyakaḥ || 14 ||

ekadanto dvidantaśca gajavaktro nirañjanaḥ | kapardabhṛddīrghamukhaḥ śaṅkukarṇo vṛṣadhvajaḥ || 15 ||

Page 299: Nityashodashikarnava With Setubandha - Transliteration

gaṇanātho gajendraśca śūrpakarṇastrilocanaḥ | lambodaro mahānādaścaturmūrtiḥ sadāśivaḥ || 16 ||

āmodo durmadaścaiva sumukhaśca pramodanaḥ | ekapādo dvijihvaśca śūro vīraśca ṣaṇmukhaḥ || 17 ||

varado vāmadevaśca vakratuṇḍo dvituṇḍakaḥ | senānīrgrāmaṇīrmatto vimatto mattavāhanaḥ || 18 ||

jaṭī muṇḍī tathā khaḍgī vareṇyo vṛṣaketanaḥ | bhakṣyapriyo gaṇeśaśca meghanādo gaṇeśvaraḥ || 19 ||

atra vighneśādīnyekapañcāśannāmāni | eteṣu tantrabhedena

kvacitkvacinnāmabhedā nāmaikadeśabhedāśca dṛśyante | yathā

trilocanasthāne'gninetra iti, dīrghamukhasthāne dīrghavaktra iti,

kapardabhṛtsthāne kapardavānityādi || 13 || 14 || 15 || 16 || 17 || 18 || 19 ||

p. 309) eteṣāṃ dhyānamāha -

taruṇāruṇasaṃkāśāngajavaktrāṃstrilocanān |

pāśāṅkuśavarābhītikarāñśaktisamanvitān || 20 ||

etāṃstu vinyaseddevi mātṛkāsthānavatpriye |

taruṇāruṇo madhyāhnādityaḥ | vāmordhvakaramārabhya

vāmādhaḥkaraparyantamāyudhāni | śaktisamanvitān | puṣṭyādibhiḥ śrūyādibhirvā tantrabhedena ṣaḍvidhalakṣaṇatayoktābhiḥ śaktibhiḥ sahitān | tatsāhityaṃ ca na dhyānamātreṇa, api tu tannāmnāṃ mantre'pi

yogaḥ | tatra kecidvighneśvarāya śriyai nama ityādivyastaprayogaṃ likhanti

|

pare tu vighneśvaraśrībhyāṃ nama iti dvaṃdvasamāsamāhuḥ | navyāstu

- bhavānīśaṃkarābhyāṃ lakṣmīnārāyaṇābhyāmityevaṃ

śaktināmnaḥ prāthamyenaiva bahuśaḥ prayogadarśanācchrīvighneśvarābhyāmityeva prayogo yukta ityāhuḥ | idaṃ tvatra vaktavyam, astu śaktināmnaḥ prāthamyam | vighneśvaraḥ śriyā yukto vighnarājastathā hriyetyādijñānārṇavavākye

gaṇeśatacchaktyoḥ pāṭhakramasyāvivakṣitatvāt | śāntyā yuktaḥ

Page 300: Nityashodashikarnava With Setubandha - Transliteration

śivottama ityasya viparītakramasyāpi darśanāt | paraṃ tu

sahayukte'pradhāna itisūtrānusāreṇa

śaktivācakapadottaratṛtīyābhistāsāmaprādhānyāvagamācchāntyā

yukta ityādāvapi viśeṣaṇaviśeṣyabhāvena gaṇeśasyaiva

prādhānyāvagamādgaṇeśaiḥ prathamo nyāsa iti prakṛtatantre'pi

gaṇeśānāmeva tṛtīyayā nirapekṣakaraṇatvokterubhayoḥ samaprādhānye

ca vighneśvarādipadottaramiva śrutyādipadottaramapi prathamāvibhaktereva

yuktatayā tṛtīyāvibhaktīnāṃ yuktasahitādipadānāṃ

cāvivakṣitārthakatvakalpanāpattyā dvayoḥ samaprādhānyāvedakadvaṃdvasamāso mānābhāvaparāhataḥ | yugmasya

tantreṇa nyāsavidhāne tu parasparasāhityabodhakadvaṃdvo yogyaḥ syāt |

yugmasyāpi krameṇa nyāse tu parasparasāhityaviśeṣaṇena bhinna eva

prayogaḥ | ata eva rudrayāmale mahāgaṇapatitarpaṇaprakaraṇe -

siddhyāmodādiyugmāni tarpayetkāmatastataḥ |

iti vidhāya mantroddhāraḥ sahitapadayukta eva kṛtaḥ -

praṇavaṃ pūrvamuccārya tato lakṣmīṃ samuccaret |

tato gaṇeśabījaṃ ca siddhyā ca sahitaṃ tataḥ ||

p. 310) āmodaṃ tarpayāmīti caturvāraṃ tathaiva tu |

āmodasahitāṃ siddhiṃ tarpayāmi kramāccatuḥ || ityādi |

prakṛte tu yugmasya tantreṇa krameṇa vā

devatātvābhāvācchrīsahitasyaiva gaṇeśasya

devatātvācchrīsahitavighneśāya nama ityādireva prayogo yukta iti dhyeyam

| mātṛkāsthānavat, yathāsaṃkhyamekaikamātṛkākṣaravattatsthānavacceti

nyāsakriyāviśeṣaṇam | tena matubayaṃ na vatiḥ | tataśca - aṃ

śrīyuktāya vighneśāya nama ityuktvā śirasi nyasedityādiḥ prayoga

ūhyaḥ || 20 ||

grahāṇāṃ nyāsamāha -

svaraistu sahitaṃ sūryaṃ hṛdayādhaḥ pravinyaset || 21 ||

bindusthāne sudhāsūtiṃ yādivarṇacatuṣṭayaiḥ | bhūputraṃ locanadvaṃdve kavargādhipatiṃ priye || 22 ||

Page 301: Nityashodashikarnava With Setubandha - Transliteration

hṛdayopari vinyaseccavargādhipatiṃ budham |

bṛhaspatiṃ kaṇṭhadeśe ṭavargādhipatiṃ priye || 23 ||

hṛdaye vinyasecchukraṃ tavargādhipatiṃ punaḥ | nābhau śanaiścaraṃ caiva pavargeśaṃ sureśvari || 24 ||

vaktre śādicaturvarṇaiḥ sahitaṃ rāhumeva ca |

kṣakārasahitaṃ ketuṃ pāyau deveśi vinyaset || 25 ||

svarairakārādyaiḥ ṣoḍaśabhiḥ | hṛdayādho hṛjjaṭharasaṃdhau |

hṛdaya eveti tantrāntare | bindusthāne | jñānārṇavānuguṇyāya

bhrūmadhya iti tadarthaḥ | lalāṭamadhya iti kecit | tanna |

tatrā'dhāraṃ ca hṛdbindusthānaṃ ca parikīrtitam |

itisvacchandatantroktavacane bindusthānapadasya

bhrūmadhyaparatvena

taireva vyākhyātatvāt | sudhāsūtiṃ candram | yādivarṇacatuṣṭayaiḥ, yaralavaiḥ sahitam | saṃkhyāyā avayave tayap | avayavābhiprāyeṇaiva

bahuvacanam | bhūputraṃ maṅgalam | kavargādhipatimiti tu

kavargasāhityadhvananāya | evamagre hṛdayopari kaṇṭhakūpādhaḥ | hṛdayādho budha iti tu tantrāntare | śādicaturvarṇaiḥ śaṣasahaiḥ | kṣakārasahitamiti,

p. 311) pāyau gude | tantrāntare tu lakārakṣakārābhyāṃ yoga uktaḥ | yadi

punastantrāntarānuguṇyāya prakṛtatantrasthaḥ kṣakāro

lakārasyāpyupalakṣaṇaparatvena vyākhyāyate tadā nakṣatranyāse

kṣakāreṇa tato binduvisargābhyāṃ ca revatītijñānārṇavavacane'pi

tulyanyāyena tantrāntarānuguṇyāya kṣakārasya

lakāropalakṣaṇaparatvāvaśyakatayā laṃ kṣaṃ aṃ aḥ revatyai nama iti

paddhatikārāṇāṃ lekho nirmūla iti sundarīmahodayoktiranādartavyā |

atra, aṃ śrāṃ0 sūryāya namaḥ, hṛdayādha ityādirītyā

prayogavidhirūhanīyaḥ || 21 || 22 || 23 || 24 || 25 ||

jñānārṇave sūryādīnāṃ rūpāṇi dhyeyatvenoktāni | tatra

sūryamaṅgalau raktau | candraśukrau śvetau | budhaḥ śyāmaḥ | guruḥ pītaḥ | śaniḥ kṛṣṇaḥ | rāhuketū dhūmravarṇāviti | evaṃ

Page 302: Nityashodashikarnava With Setubandha - Transliteration

vāmorunyastavāmakarā varapradakṣiṇakarā iti ca | tantrāntare tu

reṇukā'mṛtā dhātrī śaṅkhinī śāṃkarī jñānā śaktiḥ kṛṣṇā dhūmrā ceti śaktibhirvarābhayakarābhiḥ sāhityamuktam |

jñānārṇave'pi kvaciddṛśyate | tadyathā ? -

raktaṃ śvetaṃ tathā raktaṃ śyāmaṃ pītaṃ ca pāṇḍuram |

kṛṣṇaṃ dhūmraṃ dhūmradhūmraṃ bhāvayedravipūrvakān || 26 ||

kāmarūpadharāndevi divyāmbaravibhūṣaṇān |

vāmorunyastahastāṃśca dakṣahastavarapradān || 27 ||

dhūmradhūmramatiśayena dhūmramityarthaḥ | spaṣṭamanyat || 26 || 27 ||

nakṣatranyāsamāha -

lalāṭe dakṣanetre ca vāme karṇadvaye punaḥ | puṭayornāsikāyāśca kaṇṭhe skandhadvaye punaḥ || 28 ||

paścātkūrparayugme ca maṇibandhadvaye tathā |

hastayornābhideśe ca kaṭibandhe tataḥ param || 29 ||

ūruyugme tathā jānvorjaṅghayośca padadvaye |

netrayorityanuktvā dakṣanetre vāma iti vibhajyoktiḥ kramaniyamārthā

| tena karṇadvayādipadadvayānteṣu prathamaṃ dakṣaḥ paścādvāmaḥ iti jñeyam | paścāditi pṛṣṭha ityarthaḥ | kaṭibandha iti yathaikasya hastasyaika

eva maṇibandho na tasya dakṣavāmabhedena

p. 312) dvaividhyaṃ tathā kaṭibandho'pyeka evetyāśayenaikavacanam |

prāñcastvekatvamavivakṣitaṃ kaṭibandhadvaya ityevārthaḥ | anyathā

saptaviṃśatisaṃkhyānupapattirityarthaḥ | taccintyam | pratyuta

kaṭidvaividhye'ṣṭāviṃśatisaṃkhyāpatteḥ | naca paścātkūrparayugma

ityatra kūrparapaścādbhāvayorityarthasya tadabhipretatvasvīkāreṇa na

saṃkhyāvirodha iti vācyam | hastamadhyasthapurobhāgaḥ saṃdhipadavācyaḥ | paścādbhāga eva hi kūrparapadavācya iti prasiddhyā

paścātpadasya vyāvartyābhāvāt | ata eva bahirmātṛkānyāse

doḥsaṃdhiṣvityeva vyavahāraḥ | vakṣyamāṇaṣoḍaśāracakranyāse ca

kūrparamityeva vyavahāro na tatra viśeṣaṇāntarāpekṣā |

Page 303: Nityashodashikarnava With Setubandha - Transliteration

tantrāntarāvirodhāyedṛśyeva kliṣṭā vyākhyā'śrayaṇīyeti cet | astu || 28

|| 29 ||

athātrākṣarāṇāṃ vibhajya yojanāmāha -

yugmamekaṃ trayaṃ vedā ekamekaṃ dvayaṃ tataḥ || 30 ||

ekaṃ yugmaṃ yugmamekaṃ yugmaṃ yugmaṃ yugaṃ kramāt |

ekaṃ yugmaṃ trayaṃ caikaṃ trayamekaikamekakam || 31 ||

yugmamekaṃ yugaṃ trīṇi yugmaṃ binduvisargayuk |

nakṣatrāṇāṃ kramādvarṇanirṇayaḥ kathitaḥ priye || 32 ||

mātṛkākramātsvarānte vidyamānāvapi binduvisargau tata unmūlya

kṣakārānte saṃyojya teṣāṃ prāthamikaṃ yugmam aṃ āṃ, ityaśvinyā

ādau paṭhanīyaṃ tata ekam iṃ bharaṇyāḥ, trayam īṃ uṃ ūṃ kṛttikāyā ityādi yojanīyam | yugmabinduvisargairlaṃ kṣaṃ aṃ aḥ, iti caturbhiryuktā

revatītyarthaḥ | ekādaśasvekaikākṣarasya yoga | daśasu

dgayordvayorakṣarayoḥ | caturṣu trayāṇāṃ trayāṇāmakṣarāṇāṃ

nakṣatradvaye catuścaturṇāmiti vivekaḥ | jñānārṇave tu

bharaṇīkṛttikayordve dve akṣare ukte iti viśeṣaḥ | revatyāṃ

kṣakāroktirlakāropalakṣaṇamiti tūktameva | idaṃ ca sārdhaṃ

ślokadvayaṃ kvacitpustakeṣu na dṛśyate || 30 || 31 || 32 ||

atha nakṣatrāṇāṃ dhyānamāha -

jvalatkālānalaprakhyā varadābhayapāṇayaḥ | natipāṇyo'śvinīpūrvāḥ sarvābharaṇabhūṣitāḥ || 33 ||

p. 313) etāstu vinyaseddevi sthāneṣveṣu surarcite |

varābhayanatipāṇya ityanena caturbhujatoktā | kṛdikāradaktina iti

ṅīṣ aṃ āṃ aśvinyai nama ityādiḥ prayogaḥ || 33 ||

atha yoginīnyāsamāha -

viśuddhau hṛdaye nābhau svādhiṣṭhāne ca mūlake || 34 ||

Page 304: Nityashodashikarnava With Setubandha - Transliteration

ājñāyāṃ dhātunāthāśca nyastavyā ḍādidevatāḥ | amṛtādiyutāḥ samyagdhyātavyāśca sureśvari || 35 ||

viśuddhau kaṇṭhe | mūlaṃ ca kaṃ ca tayoḥ samāhāro mūlakam |

prāṇyaṅgatvādekavadbhāvaḥ | mūladhāre brahmarandhre cetyarthaḥ | ājñāyāṃ bhrūmadhye | dhātūnāṃ

tvagasṛṅmāṃsamedosthimajjaśukrāṇāṃ nāthāḥ svāminyaḥ | ḍādidevatā ḍākinīrākiṇīlākinīkākinīsākinīhākinīyākinyaḥ sapta |

amṛtādītyādipadenā'karṣiṇyādiparigrahaḥ | tābhiryutā nyastavyāḥ pradhānadevatāṃ ḍākinyādikāṃ madhye karṇikaṃ vinyasya

taddaleṣvamṛtādīrnyasedityarthaḥ | dhyātavyāḥ | tanttrāntaroktarītyeti

śeṣaḥ | yadyapi prakṛtatantre rudrayāmalatantre tu karma proktamiti pūrvatra

kathanāda sminnarthe'pi tatratyaiva rītiranusartuṃ yuktā tathā'pi

kāmyacakrārcanakāmyahomādiṣu bahuṣu jñānārṇavasaṃvādasyaiva

darśanānmahājñānārṇave dṛṣṭaḥ śaṅkā tatra na pārvatītyādau

tatsaṃmaterapi nirdeśāttaduktarītyaiva yoginīrvinyasya tatrānuktā

apyamṛtādikā viśiṣyeha kathitatvādvinyasediti bhāvaḥ | tatra

ḍākinīmantroddhāro yathā jñānārṇave -

ḍāṃḍīṃbījadvayaṃ coktvā ḍamalā varayāḥ priye |

vāmakarṇendunādāḍhyā ḍākinyai nama ityapi ||

hrīṃ śrīṃ svarānte vaktavyaṃ mānte rakṣapadadvayam |

tvagātmane kaṇṭhadeśe viśuddhau vinyasetpriye || iti |

asyārthaḥ - ḍamalavarayā iti kūṭam | vāmakarṇaḥ ṣaṣṭhaḥ svaraḥ | induranusvāraḥ | svarānte ṣoḍaśa svarānudvacārya mā,

ityasmacchabdadvitīyaikavacanam |

p. 314) tadante rakṣetipadaṃ dviruccaret | tvagātmane, iticaturthībalānnama

itipadaṃ sarvanyāsasādhāraṇamākṣipyate | tathā ca

ḍāṃḍīḍamalavarayūṃ ḍākinyai namo nhīṃ śrīṃ aṃ āṃ māṃ

rakṣa rakṣa tvagātmane nama iti mantraḥ sidhyati | anena mantreṇa

kaṇṭhasthaṣoḍaśadalakarṇikāyāṃ ḍākinīṃ vinyasya

taddaleṣvantarmātṛkānyāsavadamṛtādiṣoḍaśadevatā ekaikasvarayutā

nyaset | tasyā dhyānaṃ yathā sahṛsranāmasu-

viśuddhicakranilayā raktavarṇā trilocanā |

Page 305: Nityashodashikarnava With Setubandha - Transliteration

khaṭvāṅgādipraharaṇā vadanaikasamanvitā |

pāyasānnapriyā tvaksthā paśulokabhayaṃkarī ||

amṛtādimahāśaktisaṃvṛtā ḍākinīśrarī |

amṛtā, ākarṣiṇī, indrāṇī, īśānī, umā, ūrdhvakeśī, ṛddhidā,

ṛkārā, ḷkārā, ḹkārā, ekapadā, aiśvaryātmikā, oṃkārī, auṣadhī,

ambikā, akṣarā | etā amṛtādyāḥ | kecittu svarāntaṃ yathāpūrvaṃ

paṭhitvā tvagātmānaṃ māṃ rakṣa rakṣa nama iti mantraṃ paṭhantastatra

pramāṇaṃ svagurusaṃketa evetyāhuḥ | atraiva mantra ādimaḍakāratraye

ḍākinīḍakāre ceti rephacatuṣṭayaṃ svarasthāne kakārādiṭhakārāntā

varṇāḥ, tvakpadasthāne'sṛkpadaṃ cedrākiṇīmantraḥ | lakāracatuṣṭayaṃ

ḍādiphāntā māṃsapadaṃ cellākinyāḥ | kacatuṣkaṃ bādilāntā medaḥ padaṃ cetkākinyāḥ sacatuṣkaṃ vaṣaśasā asthipadaṃ cetsākinyāḥ | etā

anāhatamāṇipūrasvādhiṣṭānamūlādhāreṣu nyastavyāḥ | hacatuṣṭayaṃ hakṣau majjapadaṃ ceddhākinyāḥ | iyaṃ ca bhrūmadhye

yakāracatuṣkaṃ pañcāśadvarṇāḥ śukrapadaṃ cedyākinyāḥ | eṣā brahmarandhre nyastavyā | āsāṃ dhātunāthānāṃ tatra

tatraivāvasthānāt | ata eva mūle mūlaka iti va kramo na vivakṣitaḥ | kālarātryādidevatāḥ svachandāditantroktāḥ prācāṃ ṭīkāto grāhyāḥ | rākiṇyādīnāṃ dhyānāni sahasranāmasu vidyamānāni

tadbhāṣye'smābhirvṛtāni | yattu navyā majjadevatā hākinī brahmarandhre

nyastavyā na bhrūmadhye | śukradevatāyā yākinyā nyāse pramāṇameva

nāsti | ata eva subhagārcāratnādiṣu tadanuktirityāhuḥ | taccintyam |

makṛtatantra ājñāyāmiti - padasya nirviṣayatvāpatteḥ | yattu

jñānārṇave vacanam -

p. 315) hakṣavarṇasthitāṃ tadgaddhākinīṃ vinyasetkramāt |

brahmarandhre maheśāni nyāso'yaṃ yoginīyutaḥ ||

iti, tatra hākinīmantrakalpanāyā iva sthānakalpanāyā api

tadvaditipadenaiva lābhāt | tathā ḍākinyādipañcakasya

svasvamantraghaṭakākṣarādhāracakreṣu nyāsastadvadeva

hākinīmantraghaṭakahakārakṣakārādhāradvidalacakre nyāsa iti tadarthāt |

tantrāntare smṛtasyā'jñāyāmityetatpadasyānurodhena tathaiva

kalpanāyā yuktatvāt | naca brahmarandhrapadasyaiva

tantrāntaravaśādājñācakraparatvena vyākhyā'stviti vācyam |

sāmānyasyaiva viśeṣeṇopasaṃhārādviśeṣasya viśeṣāntaraparatve

Page 306: Nityashodashikarnava With Setubandha - Transliteration

vinigamanāviraheṇa vaiparītyasyāpyāpatteḥ | tataśca brahmarandhra

itipadasyānanvayāpattyā tadākāṅkṣayā

tadvatkramādvinyaseditipadatrayānuvṛttyā yākinīṃ pūrvoktavarṇānāṃ

samastānāṃ krameṇa yuktāṃ tadvadeva mantrasahitāṃ brahmarandhre

vinyasedityartho varṇanīyaḥ | atra ca sarvato viśuddhicakranilayetyādīni

yākinyambāsvarūpiṇītyantāni lalitānāmānyeva tātparyagrāhakāṇi | nanveteṣu nāmasu saptānāṃ yoginīnāṃ sākṣarasthānāvaraṇānāṃ

kathanamātreṇa nyāsavidherabhāvātkathaṃ tadanurodhena

nyāsavidheranyathānayanamiti cet | tulyo'yaṃ paryanuyogastavāpi |

vakṣyamāṇaikapañcāśatpīṭhanyāse prāṇeśvarī prāṇadātrī

pañcāśatpīṭharūpiṇīti lalitānāmasu pāṭhabalādekasya pīṭhasya

lopitatvāt | śiro vā etadyajñasya yadāgneyo hṛdayamupāṃśuyājaḥ pādāvagnīṣomīya itya(tra)vidhivākyasya

pradhānatrayapāṭhamātreṇopāṃśuyājasya prādhānyanirṇayadarśanena

svasvādhiṣṭhitacakranyasanīyaḍākinyādiprāyapāṭhabalādeva hākinyā

bhrūmadhye nyāso yākinyā brahmarandhra iti nirṇetuṃ yuktatvācca |

yatprāye paṭhitaṃ yacca tattādṛgavagamyate || iti nyāyāt |

ata eva prakṛtatantre mūlaka ityatra kakāro brahmarandhraparatvena

vyākhyeyo na prācīnairiva svārthakapratyayābhiprāyeṇa | naceyaṃ

vyākhyā kliṣṭeti mantavyam | uttaratra rāśinyāse bāhumūlaka itipada

īdṛśyā eva vyākhyāyāḥ sarvasaṃmatatvena kḷptatayā

nātha(bādha)kābhāvāt | mahāṣoḍhānyāsāntargatabhuvananyāse

p. 316) ḍākinyādīnāṃ saptānāṃ nyāsasya kḷptatayā prakṛte

ḍādidevatā ityādipadena sarvāsāṃ tāsāmupasthityanusāreṇā'patataḥ kleśasya soḍhavyatvācca | nacaivaṃ sati kaulikārthaprakaraṇe

tvagādidhātunāthābhirḍākinyādibhirapyasāvityatrāpi saptānāmeva |

grahaṇāpattiriti vācyam | śāktaiḥ ṣaḍbhirathākṣarairityādijñāpakena

tatra tathātve'pi prakṛte tantrāntaroktasaptayoginīnyāsānurodhenaivameva

vyākhyātuṃ yuktatvāt | etena bahūnāṃ paddhatikārāṇāmekavākyatā

saṃpadyata iti tadvirodhātsubhagārcāratnoktireva nā'dartavyeti dik || 34 || 35

||

atha rāśinyāsamāha -

pāde liṅge ca kukṣau ca hṛdaye bāhumūlake |

Page 307: Nityashodashikarnava With Setubandha - Transliteration

dakṣiṇaṃ pādamārabhya vāmapādāvasānakam || 36 ||

meṣādirāśayo varṇairnyastavyāḥ saha pārvati |

bāhumūlaṃ kaṃ ca tayoḥ samāhārastasminkakṣe mūrdhni

cetyarthaḥ | imānyeva pādādimūrdhāntāni ṣaṭsthānāni vaiparītyenāpi

yojyānītyāha-dakṣiṇamiti | meṣādītyādipadena vṛṣabhādiparigrahaḥ | varṇairiti rūpaviśeṣairupalakṣitā ityarthaḥ | raktaśvetaharitpāṇḍucitrakṛṣṇapiśaṅgapiṅgalavabhrukirmīrakṛṣṇadhū

mranibhānkrameṇa dhyātveti yāvat | akṣaraiḥ sahitā ityartha iti kecit || 36 ||

atha tatra yojanīyāni mātṛkākṣarāṇi krameṇā'ha -

catuṣkaṃ tritayaṃ trīṇi dvitayaṃ dvitayaṃ dvayam || 37 ||

pañcakaṃ pañcakaṃ pañca pañcakaṃ pañcakaṃ tataḥ | catvāri merurbhīne syuḥ kanyāyā pañca śādayaḥ || 38 ||

karkasiṃhayordve dve akṣare | vṛṣabhamithunayostrīṇi trīṇyakṣarāṇi | meṣe catvāri | anyeṣu saptasu tu rāśiṣu pañca pañca |

teṣveva kanyāyā tu dvayamadhikaṃ binduvisargau śādayaścetyarthaḥ | meruḥ kṣakāraḥ | kṣakārādhikāre varṇānto merureva ceti kośāt |

jñānārṇave tu vṛṣabhe dve akṣare mithune catvāri kanyāyāṃ lakāro

nāstīti viśeṣaḥ | aṃ āṃ iṃ īṃ meṣāya nama ityādiḥ prayogaḥ | ayaṃ

sārdhaśloko nakṣatrīyaṃ sārdhaślokadvayaṃ ca

śāstrārambhaślokavyākhyāvasara eva vyākhyātamasmābhiḥ || 37 || 38 ||

p. 317) athāṣṭabhiḥ ślokaiḥ pīṭhanyāsamāha -

pīṭhāṃstu vinyaseddevi mātṛkāsthānake priye |

teṣāṃ nāmāni kathyante śṛṇuṣvāvahitā priye || 39 ||

kāmarūpaṃ vārāṇasī nepālaṃ pauṇḍravardhanaḥ | purasthiraṃ kānyakubjaṃ pūrṇaśailaṃ tathā'rbudam || 40 ||

āmrātakeśvaraikāmraṃ trisrotaḥ kāmakoṭakam |

kailāsaṃ bhṛgunagaraṃ kedāraṃ candrapuṣkaram || 41 ||

Page 308: Nityashodashikarnava With Setubandha - Transliteration

śrīpīṭhamoṃkārapīṭhaṃ jālandhraṃ mālavaṃ tathā |

kulāntakaṃ devikoṭaṃ gokarṇaṃ māruteśvaram || 42 ||

aṭṭahāsaṃ ca virajaṃ rājagehaṃ mahāpatham |

kolāpuramelāpuraṃ kāleśaśca jayantikā || 43 ||

ujjayinyapi citrā ca kṣīrakaṃ hastināpuram |

uḍḍīśaśca prayāgākhyaḥ ṣaṣṭhī māyāpurī tathā || 44 ||

jaleśo malayaḥ śailo merurgirivarastathā |

mahendro vāmanaścaiva hiraṇyapurameva ca || 45 ||

mahālakṣmīpuroḍyānaṃ chāyāchatramataḥ param |

ete pīṭhāḥ samuddiṣṭā mātṛkārūpakāḥ sthitā || 46 ||

mātṛkāsthānaka ityupakrameṇa mātṛkārūpakā ityupasaṃhāreṇa

ca pīṭhānāmekapañcāśatsaṃkhyatā sūcitā ||

bahirmātṛkānyāsasthānānāṃ tāvatsaṃkhyatvāt | ata eva

spaṣṭataramuktaṃ brahmāṇḍapurāṇe tataḥ pañcāśadekaṃ ca

pīṭhānāṃ vinyasetkramādityārabhya lipikramasamāyuktālli/pisthāneṣu

vinyasedityantam | tatprakāraścetyam - āmrātakeśvaraikāmramityatra

samāhāradvaṃdvasvīkārātpīṭhadvayam eva

mahālakṣmīpuroḍyānamityatrāpi | malayaḥ śailo merurgirivara ityatra

śailagirivaraśabdau na malayameruviśeṣaṇam | api tu prārthakyena

pīṭhadvayapratipādakau | tatra nirupapadaśailanāmakaḥ pīṭho

dakṣiṇāpathe śrīśaila iti prasiddhaḥ | girivaranāmakastu pratīcyāṃ

saurāṣṭradeśe girinātha iti prasiddhaḥ | yattu jñānārṇave

pañcāśatpīṭhasaṃcayānityupakrame

p. 318) pañcāśatpīṭhavinyāsaṃ mātṛkāyāḥ sthale

nyasedityupasaṃhāre ca vacanaṃ tatra

pañcāśacchabdo'pyekapañcāśatparaḥ | sāmīpyasaṃbandhena

lakṣaṇāsaṃbhavāt | bahirmātṛkānyāsadhyānaśloke

pañcāśadvarṇarūpāḍhyāmitijñānārṇavīye

pañcāśallipibhirvibhaktamukhadorityādau

pañcāśadvarṇabhedairvihitavadanadorityādau ca tathā lakṣaṇāyā dṛṣṭatvāt | ata eva nityānandavapurnirantaragalatpañcāśadvarṇaiḥ kramāditiśāradātilakaprathamaśloke

Page 309: Nityashodashikarnava With Setubandha - Transliteration

pañcāśatpadamekapañcāśatparaṃ saṃkhyāyā naikaṭyāditi ṭīkākṛto

vyācakṣate | tataśca malayaśca mahāpīṭhaḥ śrīśailo meruko

giriritijñānārṇavavacane'pi meruparvata ityanuktisvārasyādgiripadasyaiva

prayogānuguṇyāya kapratyayaprayogācca giririti bhinnameva vyākhyeyam |

subhagārcāratnādipaddhatiṣu tathaiva | laṃbherugiripīṭhāyeti prayogaṃ

vadanto navyāḥ sāhase pravṛttā vā bhrāntā veditavyāḥ | kecittu

kāleśvaraṃ mahāpīṭhaṃ praṇavaṃ ca jayāntiketi jñānārṇavaṃ

paṭhantaḥ praṇavākhyapīṭhena sahaikapañcāśattvamāhuḥ | anye tu

praṇavapadaṃ parityajya mahāpīṭhapadameva dviruccārayanti | etena

pañcāśadeva pīṭhā iti niścitya (kṣakārasya) lakārasyaiva vā parityāga

iti paratanaṃ (sparaṃ) vivadamānā api parāstā veditavyāḥ | ye tu navyā

jñānārṇave mātṛkāyāḥ sthale

nyasedityevoktergrahanyāsakāmaratinyāsayormātṛkārṇairnyaseddevītivadv

arṇasāhityasyākathanādvarṇayogo'pi yāvadvacanadarśanaṃ lupyata

itipakṣāntaramāhuste lipikramasamāyuktānitibrahmāṇḍapurāṇīyaṃ

vacanaṃ svayaṃ vilikhyāpi kathaṃ vyāsmārṣurityāścaryamiti dik | aṃ

kāmarūpāya nama ityādiḥ payogaḥ | kāmarūpapīṭhāyeti

pīṭhapadaśiraskānyeva nāmāni bahava aikakaṇṭhyena likhanti

te'śvinīnakṣatrāya meṣarāśaya ityādi kuto nollikhantīti vaiṣamye bījaṃ

praṣṭavyāḥ || 39 || 40 || 41 || 42 || 43 || 44 || 45 || 46 ||

ṣoḍhānyāsopasaṃhāpūrvakaṃ cakranyāsaṃ vidhatte -

evaṃ ṣoḍhāṃ purā kṛtvā śrīcakranyāsamācaret |

ṣoḍhāśabdastatprakhyanyāyena karmanāmadheyamityuktam | ata eva

ṣaṭprakārārthakatvābhāvenāvyayasaṃjñāviraheṇa

ṣoḍhāmitidvitīyaikavacanasya lopābhāvaḥ |

p. 319) ārṣo vā saḥ | pāṭhenaiva paurvāparyasya siddhāvapi

kṛtvetitvāśrutistu pūjākāle

vihitayoścakreśvarīnyāsayoravyavadhāyakatvalābhārthā |

anyathā'ṇimādinyāsasyāpi pūjākāla eva vidhāsyamānatayā

pauvāparye vinigamanāviraheṇa pākṣikasya

cakreśvarīnyāsadvayānantaryasyāpyāpatteḥ | cakranyāsaśabdo'pi

vakṣyamāṇāvāntaranyāsanavakasamūhavācakaḥ | sa ca yadyapi

aṇimādinyāsamūladevyādinyāsabhedena saṃhṛtisṛṣṭirūpo dviprakāro

vakṣyate tathā'pi pūjākramānuguṇyāccakranyāsaṃ śṛṇviti

Page 310: Nityashodashikarnava With Setubandha - Transliteration

pratijñāyāṇimādereva kathanādi(dā)dya eka eva cakranyāsaḥ | anyastvasyaivā'vṛttiravāntaranyāsanavakasya vyutkramarūpaguṇaviśiṣṭā | nacaivaṃ sati guṇādubhayoḥ karmaṇorbhedāpattiḥ | cakranyāsavidhābubhayorapi

karmaṇoranāmnānenānyatarasyāṣyutpattiśiṣṭatvābhāvāt | nāpi

saṃjñayā bhedaḥ | mūladevyādikāṇimādikapadayordārbhāyaṇapadavadyaugikatvāt |

nāpyevaṃ caturvidho nyāsaḥ kartavyo vīravandita iti

vakṣyamāṇavacanopāttasaṃkhyayā bhedaḥ | tasyā

utpadyamānakarmasāmānādhikaraṇyābhāvenaikādaśa

prayājānityādāviva bhedakatvābhāvāt |

śabdāntarābhyāsaprakaraṇāntarāṇi tvanāśaṅkyānyeva | ata eva

mūladevyādikaṃ nyāsamaṇimāntaṃ punarnyasediti

dvitīyavāranyāsārambhe punaḥśabda upapadyate | tasya svarasata

āvṛttibodhakatvāt | evaṃ tantrāntare vidhīyamānaḥ sthiticakranyāso'pi na

karmāntaram | ata eva ṣoḍhācakre nyasyānyasya veti kalpasūtre

dvivacanamupapadyate | karmāntaratve bahuvacanāpatteḥ | tasmādeka eva

cakranyāso dvirāvartata ityāśayena prakṛtavidhāvekavacanamupāttam |

mahātripurasundaryāścakranyāsaṃ śṛṇu priye || 47 ||

yanna kasyacidākhyātaṃ tamuśuddhikaraṃ param |

anyasyākathitamapi priyatvāttubhyaṃ kathayāmīti dhvanayituṃ priya

iti saṃbuddhiḥ parikarāṅkurālaṃkārārthā || 47 ||

tatra trailokyamohanacakranyāsasya trīnavayavānkrameṇā'ha -

caturasrādyarephāyai nama ityādito nyaset || 48 ||

dakṣāṃsapṛṣṭhapāṇyagrasphikkapādāṅgulīṣvatha |

vāmāṅghnyaṅguliṣu sphikke pāṇyagre cāṃsapṛṣṭhake || 49 ||

p. 320) sacūlīmūlapṛṣṭheṣu vyāpakatvena sundari |

aṃsasya bhujamūlasya pṛṣṭhaṃ paścādbhāga ekaṃ sthānam |

prāṇeragrāṇyaṅgulyaḥ | sphikkamurusaṃdhiḥ | eteṣāṃ

samāhāradvaṃdvastatsahitāḥ pādāṅgulya iti madhyamapadalopī

Page 311: Nityashodashikarnava With Setubandha - Transliteration

samāsastato dakṣapadena karmadhārayaḥ | tenemāni catvāri

dakṣiṇasthānāni | etānyeva vyutkrameṇa catvāri vāmasthānānyāha -

vāmeti | vāmapadasya samastasyāpyanyeṣvārthiko'nvayaḥ | cūlīmūlaṃ

śikhotpattisthānam | pṛṣṭhaṃ śarīrapaścādbhāgaḥ | śīrṣasyaiva

purobhāgapaścādbhāgāvityartha iti kecit | tābhyāṃ sahiteṣu

pūrvasthāneṣu vyāpakaṃ yathā bhavati tathā'ñjalinā nyasedityanvayaḥ | evaṃ vakṣyamāṇāścakranyāsayorvyāpakanyāsāḥ sarve'pi

tatsthānavyāptimanta eva kartavyāḥ || 48 || 49 ||

atraiva sthānadaśakeṣvaṇimādyā daśa nyaset || 50 ||

siddhīstadantaśca tanuvyāpakatvena sundari |

caturasramadhyarekhāyai nama ityapi vallabhe || 51 ||

vinyasya tasyāḥ sthāneṣu brahmāṇyādyāstathā'ṣṭasu |

pādāṅguṣṭhadvaye pārśve mūrdhanyapārśvake || 52 ||

vāmadakṣiṇajānvośca bahiraṃsadvaye tathā |

daśakeṣviti svārthe kaḥ | aṇimādyā ityādyapadena

laghimādinavakasya pūrvacatuḥśatyāmuktasya parigrahaḥ | tadantaḥ, dakṣāṃsapṛṣṭhādibhya īṣatpūrvabhāgeṣu madhyarekhāmantreṇa

vyāpakanyāsaṃ vidhāya tasyā madhyarekhāyā aṣṭasusthāneṣu

brāhmyādyā aṣṭau nyastavyāḥ | tatra pādāṅguṣṭhadvayaṃ militvaikaṃ

sthānam | aṃsadvaya iti tu dve sthāne saṃpradāyāt |

dikcatuṣṭayavidikcatuṣṭayayorānuguṇyācca | pādāṅguṣṭhadvaye caiva

dakṣapārśve ca mastaka ityārabhya dakṣajānuni dakṣāṃse vāmāṃse ca

nyasetkramāmādityantāttantrāntarācca | anyapārśvake vāmapārśve |

jānvorityārṣaṃ puṃliṅgam | bahiriti tu

kākākṣinyāyenobhayatrāpyanvetavyam | nyastavyā

ityuttaraślokasthasyāpakarṣaḥ | caturasramadhyarekhāyā

ityatraikasyākṣarasyā'dhikye'pi na cchandobhaṅga iti vṛttacandrodaye

pratipāditamasmābhiḥ || 50 || 51 || 52 ||

nyastavyāścatusrāntyarekhāyai nama ityapi || 53 ||

p. 321) vinyasedvyāpakatvena pūrvoktāntaśca vigrahe |

tasyāḥ sthāneṣu daśasu mudrāṇāṃ daśakaṃ nyaset || 54 ||

Page 312: Nityashodashikarnava With Setubandha - Transliteration

brahmāṇyādyaṣṭasthānāntastāsāmaṣṭau nyasedatha |

śiṣṭe dve dvādaśānte ca pādāṅguṣṭhe ca vinyaset || 55 ||

vigrahe dehe | pūrvoktānāṃ

pādāṅguṣṭhadvayādīnāmantaravacchedenāntyarekhāyā mantreṇa

vyāpakaṃ vinyaset | atha tasyā rekhāyā daśasu sthāneṣu daśamudrā

nyaset | aṣṭasūktasthāneṣu daśānāṃ nyāsaḥ kathamityāśaṅkya

samādhatte - brahmāṇyādīti | aṣṭasu sthāneṣvaṣṭau nyaset |

avaśiṣṭadvayaṃ dvādaśānte pādāṅguṣṭhadvaye ca nyasedī

vākyacatuṣṭaye nyaseditikriyāpadacatuṣṭayasyānvayaḥ | nyastavyā iti

kriyā tu pūrvatrāpakraṣṭavyetyuktam | prāñcastu -

madhyarekhānyāsabidhisthaṃ brahmāṇyādyā itipadaṃ dvitīyāntamiti

śrāmyantastatratyena vinyasyetipadenaivānvayaṃ prāpayyātratyanyastavyā

iti padaṃ nyāsayogyārthakatvena nyāsārhadevatā vyāpakatvena vinyasediti

vyācakṣate | tanna | māntravarṇikyā rekhāyā eva rekhānyāse devatātvena

bahuvacanavirodhāpatteḥ | aṅgulavistṛtasya lalāṭasyordhvapradeśo

dvādaśāntapadenocyate | tatra dvādaśakalātmakasūryabimbasya sattvāt |

ṣoḍaśāntamiti khyātaṃ sahasrārendumaṇḍalam |

tadadhaḥsthānake sūryabimbaṃ dvādaśaśaktikam ||

dvādaśāntaṃ smṛtaṃ bindorūrdhvaṃ sārdhāṅgulātmakam ||

ityukteḥ |

pādāṅguṣṭhapadaṃ

vinigamanāvirahātpūrvopasthitatvāccāṅguṣṭhadvayaparam || 53 || 54 || 55 ||

evaṃ trailokyamohanacakranyāsamuktvā

sarvāśāparipūrakacakranyāsamāha -

tadantaḥ ṣoḍaśadalapadmāya nama ityapi |

vinyasya taddale kāmākarṣiṇyādyāśca vinyaset || 6 ||

dalāni dakṣiṇaśrotrapṛṣṭhamaṃsaṃ ca kūrparam |

karapṛṣṭhaṃ corujānugulphapādatalaṃ tathā || 57 ||

Page 313: Nityashodashikarnava With Setubandha - Transliteration

p. 322) vāmapādatalādyevametadapyaṣṭakaṃ matam |

tasyāścaturasrāntyarekhāyā antarmadhye | taddale ṣoḍaśadaleṣu |

jātāvekavacanam | kāmākarṣiṇyādyā anaṅgakusumādyā

vakṣyamāṇā api devatāḥ prathamapaṭaloktāḥ | dakṣiṇapadaṃ śrotrasya

pṛṣṭhamārabhya pādatalānteṣvaṣṭasvanveti | vāmapādatalādītyādinā

vāmagulphādivābhaśrotrapṛṣṭhāntānāṃ vyutkrameṇa parigrahaḥ || 56 ||

57 ||

sarvasaṃkṣobhaṇacakranyāsamāha -

tadantare cāṣṭadalapadmāya nama ityapi || 58 ||

vinyasya taddaleṣveṣu dakṣaśaṅkhe ca jatruṇi | ūrvantargulphagulphorujatruśaṅkhe ca vāmataḥ || 59 ||

anaṅgakusumādyāstu śaktīraṣṭau pravinyaset |

śaṅkho lalāṭāsthi | jatru bāhumūlasaṃdhiḥ | gulphaḥ pādagranthiḥ | sugamamanyat || 58 | 59 ||

sarvasaubhāgyadāyakacakranyāsamāha -

tadantaścaturdaśāracakrāya nama ityapi || 60 ||

vinyasya tasya koṇeṣu nyasecchaktīścaturdaśa |

sarvasaṃkṣobhikādyāsu tasya koṇāni vacmyaham || 61 ||

lalāṭe dakṣabhāge ca dakṣagaṇḍāṃsamadhyataḥ | pārśvāntarūrujaṅghāntarvāmajaṅghādi pārvati || 62 ||

vāmorvantarvāmapārśve vāmāṃse vāmagaṇḍake |

lalāṭavāmabhāge ca tathā vai pṛṣṭha ityapi || 63 ||

lalāṭaṃ bhālamadhyabhāgaḥ | idaṃ ca bhinnaṃ sthānam |

asamastatvena nirdeśāt | tato dakṣabhāgastasyaiva prakṛtatvāt | idaṃ ca

dvitīyaṃ sthānam | tato dakṣa gaṇḍāṃsapārśvorujaṅghāpañcakasya

madhyabhāgāḥ pañceti sapta sthānāni | imānyeva vāmāni | vyutkrameṇa

Page 314: Nityashodashikarnava With Setubandha - Transliteration

pañceti dvādaśa | lalāṭavāmabhāga ityekaṃ trayodaśaṃ sthānam |

samastatvena nirdeśāt | pṛṣṭhaḥ śiraḥpṛṣṭhaṃ nimnādūrdhvaṃ

caturdaśam | idaṃ ca

nijānandanāthakṛtakramottamapaddhatilikhitatantrāntarīyavacanānuguṇaṃ

p. 323) vyākhyātam | paretu āsu prathamāṃ dakṣaśīrṣe caramāṃ

vāmaśīrṣe nyasediti vadanti | anye tu āsu saptamyaṣṭamyau

dakṣavāmayornyasediti manyante | kecittu lalāṭadakṣabhāga

itisāmānādhikaraṇyenaikameva sthānaṃ manyamānāḥ pṛṣṭhapadena

vāmadakṣiṇakumbhasthaladvayaṃ grāhyamityāhustadayuktam || 60 || 61 ||

62

|| 63 ||

sarvārthasādhakacakranyāsamāha -

tato daśāracakrāya nama ityapi pārvati |

tasya koṇāni dakṣākṣināsāmūlānyanetrake || 64 ||

kukṣīśavāyukoṇeṣu jānudvayagudeṣu ca |

kukṣinair-ṛtavahnyākhyakoṇayośca nyasetpunaḥ || 65 ||

sarvasiddhipradādyānāṃ śaktīnāṃ daśakaṃ priye |

tato manvasrāntaravacchedena | koṇāni vacmyahamityanuvartate |

bhāvanīyānīti śeṣa iti kecit | dakṣanetraṃ nāsāmūlamiti dve sthāne |

anyanetrakaṃ vāmanetram | kukṣīśakoṇe vāmabāhumūle |

vāmanetrāvyavadhānena tatsaṃnihitasyaivopasthitatvāt | kukṣivāyukoṇe

vāmorumūle | akṣīṇi me darśanīyāni(?)iti bahuvacanaṃ ca cchāndasam |

prāṇyaṅgatvādekavadbhāvaprasakteḥ | atra vāmajānu tato gudaṃ tato

dakṣajānviti kramaḥ | pāṭhakramādarthakramasya balavattvāt |

pramāṇabalātprameyabalābalasya jyāyastvādvā | kukṣinair-ṛtakoṇaṃ

dakṣiṇorumūlam | kukṣyagnikoṇaṃ dakṣiṇabāhumūlam |

atratyavidigvibhāgavaśādeva digvibhāgo'pi

vakṣyamāṇāyudhanyāsādāvunneyaḥ || 64 || 65 ||

sarvarakṣākaracakranyāsamāha -

tadantaśca daśārādicakrāya nama ityapi || 66 ||

Page 315: Nityashodashikarnava With Setubandha - Transliteration

vinyasya tasya koṇeṣu sarvajñādyā daśa nyaset |

dakṣanāsā sṛkkiṇī ca stanaṃ vṛṣaṇameva ca || 67 ||

sīvanī vāmamuṣkaṃ ca stanasṛkkiṇināsikam |

nāsāgraṃ caiva vijñeyaṃ koṇānāṃ daśakaṃ tathā || 68 ||

p. 324) tadantaḥ, bahirdaśāramadhye | daśārapadamādau yasya

taddaśārādi | īdṛśaṃ cakrāyetipadaṃ, daśāracakrāya nama iti

pūrvamantreṇaiveti yāvat | ubhayorapi daśārapadamātravācyatvāt |

bahirantaḥpadaniveśena vyavahārastvasāṃkaryasaukaryāya vṛddhaiḥ kalpita iti na tayoḥ padayormantrāvayavatvam | madhyaṃ tryasraṃ

tathā'ṣṭāraṃ dve daśāre caturdaśetyādereva pūrvatantre, pañcamaṃ tu

daśāraṃ syātṣaṣṭhaṃ cāpi daśārakamityāderevottaratantre'nyatrāpi

vyavahārāt | mantrasyaikatve'pi tena mantrārthasmaraṇadaśāyāṃ paraṃ

tasya tasya vyavasthayā smaraṇaṃ bhaviṣyati | tena paddhatiṣu

bahirantaḥpadayormantraśarīraghaṭakatvena lekhastantrāntarasaṃvāda eva

viśrambhaṇīyaḥ | etena taditipadamevāvyayatvāttanmadhyārthakam |

antaśca daśāretyādi ceti vyākhyāyā antardaśāretyādireva mantra

ihāntaḥpadoktireva pūrvatra vahiṣpadaniveśe jñāpiketi

kleśenaitattantrārūḍhatā sukarā'pi saṃvāda evā'dartavyā | prāñcastu

- pūrvaṃ daśāracakrāyeti vilikhyehāntardaśāracakrāyeti mantraṃ

likhanti | sṛkkiṇī, oṣṭhaprāntaḥ | stanavṛṣaṇamuṣkaśabdāḥ puṃliṅgā api guṇatrayasāmyavivakṣāyāṃ napuṃsakāḥ | bandhuni bahuvrīhāvitivat

| dvitīyasṛkkiṇiśabde hrasvastu ṅyāpoḥ saṃjñāchandasorbahulamiti

bāhulakaḥ | yathāvṛttānurodhena balavatā chandolakṣaṇena vyākaraṇasya

bādho veti vṛttacandrodaye spaṣṭam | sīvanī, aṇḍadvayamadhyavartinī śirā

|| 66 || 67 || 68 ||

sarvarogaharakranyāsamāha-

tadantaścāṣṭakoṇādicakrāya nama ityapi |

vinyasya tasya koṇeṣu vaśinyādyaṣṭakaṃ nyaset || 69 ||

cibukaṃ kaṇṭhahṛdayanābhīnāṃ caiva dakṣiṇam |

jñeyaṃ pārśvacatuṣkaṃ ca maṇipūrādi vāmakam || 70 ||

catuṣṭayaṃ ca pārśvānāmetatkoṇāṣṭakaṃ punaḥ |

Page 316: Nityashodashikarnava With Setubandha - Transliteration

tasyāntardaśārasyāntarmadhyabhāge | aṣṭakoṇapadamādau yasya

tādṛśaṃ cakrāyapadam | namaḥpadena yuktena tena mantreṇa vyāpakaṃ

vinyaset | prāñcastu -aṣṭakoṇacakrasyā'ditvaṃ trikoṇāditaracakrebhyaḥ prathamamutpannatvādityādipadaṃ vyācakṣāṇāstasya

p. 325) mantrāvayavatvaṃ menire | tadasat | ṇantardaśāre'pyādipadasya

mantrāvayavatvāpatteḥ | tasyāpi sajātīyayormadhye pūrvamutpannatvāt |

mūla āmnātatvācca | kiṃca

ṣoḍaśadalaprabhṛticakraprāyapāṭhavirodhastantrāntaravisaṃvādaśca

gatyantarasaṃbhave kimityaṅgīkārya iti na kiṃcidetat |

kaṇṭhahṛdayanābhīnāmityatra

prāṇyaṅgatve'pyekavadbhāvābhāvaścchāndasaḥ | maṇipūrādi

nābhyādi | śeṣaṃ sugamam || 69 || 70 ||

āyudhanyāsādikamāha -

hṛdayasthatrikoṇasya caturdikṣu bahirnyaset || 71 ||

śaracāpau pāśasṛṇī trikoṇāya namastathā |

vinyasya tasya koṇeṣu agradakṣottareṣu ca || 72 ||

kāmeśvaryādidevīśca madhye devīṃ ca vinyaset |

hṛdayasya madhye yannimnaṃ trikoṇākāramadhograṃ tiṣṭhati tasya

bahirbhāge caturdikṣu bahirdaśāracakranyāsakathanāvasare

jñāpitabhāgāsu śivaśaktibhedena pañca pañca śarāndvau dvau cāpau

pāśāvaṅkuśau ceti nyaset | diśāṃ kramastu pūrvatantra evoktaḥ paścimottarapūrvāśādakṣiṇāśākrameṇa tviti |

hṛdayasyāgnīśāsuravāyukoṇeṣviti tu kramottama(paddhati)kārastatra

mūlaṃ cintyam | śarapāśaśabdayoravibhaktiko nirdeśaśchāndasaḥ | pratyekaṃ jātyekatvavivakṣayā vā dvivacanāntadvaṃdvau | uttaranyāse

bāṇānnetre bhruvoścāpāvityatra cāpādidvayakathanālliṅgāt | sarvasiddhipradacakranyāsamāha - koṇeṣviti | trikoṇacakrāyetyeva tu

paddhatikārāṇāṃ lekhaḥ | sarvānandamayacakranyāsamāha - madhya iti |

bindāvityarthaḥ | devīṃ tripurasundarīm | devatābāhulyasthala eva

vyāpakanyāsakathanādiha devataikyāttadabhāvaḥ | sāṃpradāyikāstu

binducakrāya nama iti mantreṇa vyāpakanyāsaṃ kurvanti | atra jñāpakaṃ

Page 317: Nityashodashikarnava With Setubandha - Transliteration

ca vakṣyate | atrāṇimādinyāseṣu mantrakalpanā pūrvatantre

pūjāprakaraṇe yādṛśyuktā tādṛśyāmeva saptākṣarīsthāne

namaḥpadaprayogo dvitārayogābhāvaśceti viśeṣastatraiva

varṇito'smābhiḥ || 71 || 72 ||

cakranyāsamupasaṃharati -

p. 326) evaṃ mayodito devi nyāso guhyatamakramaḥ || 73 ||

etadguptataraṃ kāryaṃ tvayā vai vīravandite ||

samayasthāya dātavyaṃ nāśiṣyāya kadācana || 74 ||

guptādguptataraṃ caitattavādya prakaṭīkṛtam |

guhyatamaḥ kramaḥ prakāro yasya saḥ | guptataraṃ kāryaviśeṣeṇa

sarvebhyo nopadeṣṭavyam | sāmayikāḥ śiṣyāśiṣyabhedena dvividhāḥ | asāmayikā api tathā | eteṣāṃ caturṇā madhye sāmayikāḥ śiṣyā evādhikāriṇo netare traya ityāhasamayasthāyeti | samayaḥ kaulikasaṃketo

rudrayāmale daśabhiḥ paṭalairanyatra ca pratipāditaḥ | tatra tiṣṭhati taṃ (na)

bhinattītyarthaḥ | atra vidhyaṃśena dvayorniṣedhāṃśena caikasyeti

trayāṇāṃ nirāsaḥ | taveti | sāmayikatvācchiṣyatvācceti bhāvaḥ || 73 || 74

||

evaṃ saṃhārakrameṇa cakranyāsamupadiśya tameva

sṛṣṭikrameṇā'vartayedityāha -

mūladevyādikaṃ nyāsamaṇimāntaṃ punarnyaset || 75 ||

nyāsaṃ cakranyāsanāmadheyaṃ karma punarnyaset | nyāsapadasya

tatprakhyanyāyena

nāmadheyatvātprayājānyajatītikauṣītakribrāhmaṇasthavākyavannyāsaṃ

nyasediti na punaruktam | ata eva ye bhajanti tu māṃ bhaktyeti gītāvākye'pi

bhaktipadaṃ karmanāmadheyamiti jaiminirācāryo manyata ityuktaṃ

nāmneti jaiminiḥ saṃbhavāditi śāṇḍilyasūtre |

mūladevyādikamaṇimāntamiti tu kriyāyā nāmno vā viśeṣaṇe | atra

mūladevyaṇimāśabdau

sarvānandamayacakranyāsatrailokyamohanacakranyāsaparau |

avadānādipradānāntasyevaikaikāvāntaracakranyāsasyaikaikapadārthatvā

Page 318: Nityashodashikarnava With Setubandha - Transliteration

t | tena navānāṃ cakranyāsānāmeva

natvekaikanyāsāntargatadevatānyāsānāmapi mūladevyaṇimāpadayoḥ svārasyādityāpātato (na) bhramitavyam | kāmeśvaryādikaṃ

nyasetsarvasiddhyādikaṃ kaṇṭha ityādervakṣyamāṇanirdeśājjñāpakāt |

kramasya padārthāśritatvena padārthāvayaveṣvapravṛtteśca | ata eva

muṣṭikapālāvadānāñjanābhyañjanavapanapāvaneṣu

caikenetyadhikaraṇa ekaikamuṣṭyanusamayo nirastaḥ | nacaivaṃ sati

trailokyamohanacakranyāsāvayavānāṃ rekhānyāsānāṃ trayāṇāṃ

vaiparītyānāpattiḥ | tannirvāhāyāvayavaśo

p. 327) vyutkrama ityuktau tu devatānāmapi vyutkramāpattiḥ kāmeśvaryādikamityādijñāpakebhyastatra tatra tadaprasaktāvapi

nyasedvāgdevatāṣṭakamityādividhivihiteṣu tadā patterdurvāratvāt |

sāmānyāpekṣajñāpakatvakalpanetaitaduddhāre tu rekhānyāsānāṃ

vaiparītyaṃ na syāt | seyamubhayataḥ pāśā rajjuriti vācyam |

nyāyatastathaiva prasaktasya mūlādhāre

nyasenmudrādaśakamityādivacanairapavādāt | adhvaryurgṛhapatiṃ

dīkṣayitvā brahmāṇaṃ dīkṣayatītivākyasyeva teṣu vacaneṣu

mudrādaśakādipadānāṃ kramavidhāyakatvenaiva sārthakyasya

vaktavyatvāt | nanu mūlādhāradakṣajaṅghāvāmajaṅghāsu

mudrāmātṛsiddhayo nyastavyatvena teṣu vacaneṣu kīrtyante | teṣu

mudrāsiddhipadābhāve tayoradhikaraṇavaiparītyasya

padārthavyutkramavidhitaḥ prasaktiḥ | ato mudrā mūlādhāra

evetyādirītyā'dhikaraṇaniyamārthāste vidhayaḥ sārthakā eva |

nacādhikaraṇaniyamavidhibhirvyutkramavidherapavādaḥ saṃbhavati |

ubhayorbhinnaviṣayatvāt, virodhābhāvācca | svādhiṣṭhāne

sarvāśāparipūrakacakranyāsottaraṃ vāmajaṅghādimūlādhārānteṣu

siddhimātṛmudrāṇāṃ nyastuṃ śakyatvāt | naca svādhiṣṭhānottaraṃ

mūlādhārasyaivopasthitirarthakramānusārādbhaviṣyatīti vācyam |

svādhiṣṭhānamūlādhārayorjanyajanakabhāvenārthakramāyogāt | tasya

kramasya śrautakramāddurbalatvācca | ata eva niyamavidhīnāṃ pāṭhato'pi

kramo nirastaḥ | tasya ato'pi durbalatvāditi cet | maivam |

arthakramapāṭhakramayoravirodhenāpi śrautakramasyopapatteḥ | trailokyamohanacakranyāse navamasthānīyatvasya śrauakramarūpatvena

tadavayavānāṃ vyutkrame'pi tadahāneḥ | vastuto rekhānyāsānāṃ

trayāṇāṃ bhinnabhinnapadārthatvamaṅgīkṛtyāṇimāpadasya

prathamarekhānyāsaparatvasvīkāre tu na ko'pi doṣaleśaḥ | atra

jñāpakramekaikacakrasya vyāpakanyāsavadekaikarekhāyāḥ pārthakyena

Page 319: Nityashodashikarnava With Setubandha - Transliteration

vyāpakanyāsasya kathanam | ata eva padmapurāṇīye

pāṇḍuraṅgamāhātmye kṣetrasya śrīcakrākāratāṃ pratipādya bindau

viṭṭhalasya sthitimuktvā tena sahaikādaśā.varaṇāni kathitāni |

tenaikādaśapadārtha ghaṭitasya cakranyāsasya vyutkramavidhānena

padārthānāmeva kramavaiparītyaṃ na tadavayavadevatānyāsānām |

ācārānarodhenoktajñāpakānāṃ sāmānyāpekṣanyasvīkārāt | tena

nobhayataḥpāśā rajjuriti dik || 75 ||

p. 328) trikoṇasthe mahābindau mahātripurasundarīm |

śirastrikoṇe pūrvādi kāmeśvaryādikā nyaset || 76 ||

śirasi bālye dṛśyamānaṃ nimnaṃ trikoṇamiha gṛhyate |

tanmadhyasthe mahābindau mūlena devīṃ vinyasya tattrikoṇe

pūrvadakṣottarakoṇeṣu kāmesvarīvajreśvarībhajamālinīrnyasedityarthaḥ | atra mūladevyādikamityanenaiva bindau nyāso dhvanita iti vadatāṃ

prācāmetachūlokasya pūrvārdhaṃ svapustake nāstītyabhipretam || 76 ||

bāṇānnetre bhruboścāpau karṇe pāśadvayaṃ punaḥ | sṛṇidvayaṃ tu nāsāgre dakṣiṇādyaṃ tu vinyaset || 77 ||

netrakarṇayoriva nāsāgrasyāpi dakṣavāmapārśvabhedena

dvaividhyamunneyam | dakṣiṇādyamiti jñāpakāt | iha dakṣiṇe

kāmeśvarasya vāme kāmeśvaryā āyudhāni pṛthakpṛthagvinyaset, natu

prahamacakranyāsa iva militāni, saṃpratipannadevatākatve'pi deśabhedena

tantrābhāvāditi viśeṣaḥ || 77 ||

muṇḍamālākrameṇaiva nyasedvāgdevatāṣṭakam |

baindavādīni cakrāṇi nyastavyāni varānane || 78 ||

muṇḍe dīyamānā rudrākṣādimālā

yānyāñśiraḥpradeśānspṛśati teṣu sthāneṣu pūrvādidigaṣṭake

vaśinyādyaṣṭakaṃ nyaset | pūrvādidakṣiṇādyapadayoranuvṛttyā prādakṣiṇyeneti labhyate | idānīṃ pūrvacakranyāsasya

caramāvayavabinducakramuttaracakranyāsasya nava cakrāṇītyeteṣu sarveṣu

vyāpakanyāsānprasaṅgādatraivā'ha - baindavādīnīti | atra cakrapadaṃ

bindvādiṣoḍaśadalapadmāntacakrāṇāṃ

bhūgṛhacakrāvayavarekhāṇāṃ ca sṛṣṭinyāyena lakṣaṇayā bodhakam |

tena binducakrāya nama ityārabhya caturasraprathamarekhāyai nama

Page 320: Nityashodashikarnava With Setubandha - Transliteration

ityantairekādaśamantraistattaccakrīyadevatānyāsārambhe

vyāpakanyāsānkuryādityarthaḥ | anyathā dvitīyacakranyāse

devatānyāsamātrakathanādvyāpakanyāsārisaṃkhyā prasajyeta | idameva

ca prathamacakranyāse binducakranyāsasya vidhāyakaṃ jñāpakaṃ vā |

yattu (ye tu) prāñcaḥ - vaśinyādyāvaraṇanyāsaḥ kimiti nokta ityata āha -

baindavādīnīti | bindvādinavacakrāṇi nyastavyānyeva sthūlatvāt |

ardhacandrādyunmanyantāni tu bhāvanīyāni | ataḥ sthūla nyāsaprasaṅge

sthūlānāmeva

p. 329) nyāso vidyata iti bhāva iti vyācakṣate | teṣāṃ yadyevamāśayaḥ - atratyacakrapadasya cakrasthadevatāparatvāddevatānyāsasya ca viśiṣyaṃ

viśiṣyaiva kathanena sāmānyena punarayaṃ vidhirvyarthaḥ | atastasya

dvayaṃ prayojanam - anuktavāgdevatānyāsaprāptirvibhāvanaparisaṃkhyā

ceti | tarhīdamayuktam | cakrapadasya tatratyadevatāparatvābhāvāt | evaṃ

prayojanamapi na yujyate | aprasaktasya vibhāvanasya parisaṃkhyāyogāt |

vāgdevatānyāsasya kaṇṭharaveṇoktatvācca | atha tatpustake

muṇḍamāletyardhaṃ na syāt | ata eva tadvyākhyā'pi tatra na dṛśyata

ityucyate tarhi tadīyottaragranthavirodhaḥ | etaduttaragranthe

sarvajñādidevīnāmakathanātkathaṃ tā eva grāhyā iti nirṇaya

ityāśaṅkya pūrvaṃ vaśinyādīnāmuttaratra sarvasiddhipradādīnāṃ ca

viśiṣya kathanena tayormadhye pāriśeṣyātsarvajñādyā eva gṛhyanta iti

parihṛtatvāt || 78 ||

sarvajñādinyāsamāha -

netramūle tvapāṅga ca karṇapūrvottare punaḥ | cūḍādike ca nimnārdhe śeṣārdhe karṇapṛṣṭhake || 79 ||

karṇapūrve tvapāṅge ca tasya mūle ca vinyaset |

dakṣiṇādyamityanuvartanīyam | tena dakṣiṇaṃ netramūlaṃ

nāsānetrasaṃdhiḥ | apāṅgo netrāntaḥ | karṇasya pūrvabhāga

uttarabhāgaśceti dve sthāne | cūḍā śīrṣasthāḥ keśāḥ | tasyā

ādibhūtaṃ nimnamaparagale vidyamānam | tata eva

keśānāmārambhāttasya cūḍāditvam | purvagalādinimnanirāsāya

cūḍādika iti viśeṣaṇāt | tādṛśanimnasya dakṣiṇārthamuttarārdhaṃ ceti

dve sthāne | tadidamāha - śeṣārdha iti | tataḥ karṇapṛṣṭhapūrvabhāgau

dvitīyanetrasya mūlāpāṅgau ceti daśasu sarvajñādyā vinyasedityarthaḥ |

Page 321: Nityashodashikarnava With Setubandha - Transliteration

prāñcastu śiraḥkeśādibhāgasya lalāṭarūpatāṃ matvā vyācakṣate -

caturthī devatāṃ karṇapṛṣṭhe vinyasetpañcamīṃ lalāṭe nyasediti

saṃpradāyaḥ | ṣaṣṭhīṃ paścānnimne | tadidaṃ netramūlamārabhya

vṛttākāranyāsasya prathamamardham | evamavaśiṣṭārdhe'pi nyasedityāha

- śeṣārdha iti | śeṣārdhe'pi netramūlamārabhya nyāso mā

prasāṅkṣīdata āha -karṇapṛṣṭhaka ityādīti tadidaṃ

svakīyabhramāpahnavārthaṃ śiṣyadandhanamātramityupekṣyam || 79 ||

p. 330) sarvasiddhyādikaṃ kaṇṭhe prādakṣiṇyena vinyaset || 80 ||

hṛdaye manukoṇasthāḥ śaktayo'pi ca pūrvavat |

aprādakṣiṇyeneti na padacchedaḥ | (anyathā vāmā) vartenetyeva

brūyāt | ataśca pūrvavaditipadasyāpi prādakṣiṇyenetyevārthaḥ | pūrvoktanikhilacakrasāūpyā | manukoṇasthāścaturdaśārasthāḥ śaktaya

iti dvitīyārthe prathamā | supāṃ supo bhavantīti vidhānāt | nyastavyā iti

śeṣo vā || 80 ||

nābhau tvaṣṭadalaṃ tatra vaṃśe vāme ca pārśvake || 81 ||

udare savyapārśve ca nyasedādicatuṣṭayam |

vaṃśavāmāntarālādi nyasedanyaccatuṣṭayam || 82 ||

nābhāvantaraṣṭadalaṃ padmaṃ vicintya tatra pṛṣṭavaṃśo

vāmapārśvamudaraṃ dakṣapārśvaṃ ceti paścimādidikcatuṣṭaye

yaddalacatuṣṭayaṃ tatra krameṇānaṅgakusumādicatuṣṭayaṃ nyaset |

vaṃśavāmapārśvayorantarālaṃ vāyavyakoṇamārabhya nair-

ṛtyakoṇaparyantaṃ tvidigdalacatuṣṭaye'naṅarekhādicatuṣṭayaṃ vinyaset |

savyaṃ dakṣiṇavāmayoriti kośāddakṣaparo'yaṃ śabdaḥ | vāmaparatve

tvasavyeti cchedaḥ || 81 || 82 ||

svādhiṣṭhāne nyasetsvasya pūrvāddakṣāvasānakam |

svādhiṣṭhāne ṣoḍaśadalaṃ vicintya taddaleṣu pūrvadalamārabhya

kāmākarṣiṇyādinityā nyaset | etāvatparyantaṃ prāptaṃ

prādakṣiṇyamapavadati - dakṣāvasānakamiti | ihaivāprādakṣiṇyena

nyastavyā ityarthaḥ | prāñcastu - pratidiśaṃ catasraścatasraḥ śaktayo

nyastavyā ityāhuḥ | tanna | sarveṣu nyāseṣu

Page 322: Nityashodashikarnava With Setubandha - Transliteration

tattaccakracintanasyā'vaśyakatvena cintiteṣu daleṣveva

yathāsaṃkhyanyāyena pūjanasyeva nyāsasyāpi yuktatvāt | tattaccintanasya

nābhau tvaṣṭadalamityanenaikadeśakīrtanana jñāpitatvāt |

mūlādhāre nyasenmudrādaśakaṃ sādhakottamaḥ || 83 ||

puraḥ savye ca vaṃśa ca vāme caivāntarālake |

ūrdhvādho daśa mudrāśca ūrdhvādhovarjitaṃ punaḥ || 84 ||

brahmāṇyādyaṣ'kaṃ dakṣajaṅghāyāṃ tāśca pūrvavat |

p. 331) vāmajaṅghāṃ samārabhya vāmādikramato'pi ca || 85 ||

siddhyaṣṭakaṃ nyasetteṣu dvayaṃ pādatale nyaset |

puraḥ pūrvasyāṃ diśi, savye dakṣiṇasyāṃ, vaṃśe pratīcyāṃ,

vāma udīcyām | antarālaka āgneyādīśānāntavidikcatuṣṭaye | aṣṭadale

prathamadigantarālādevā'rambhadarśanāt |

teneśādivāyavyantakramaśaṅkā nirastā | ekatra nirṇīta iti nyāyāt |

ūrdhvādhaḥ, mūlādhārasya(stha)karṇikātva(kordhvādhaḥ)pradeśayoḥ | evaṃ daśasthāneṣu mudrādaśakaṃ nyaset | madhyarekhānyāsamāha -

ūrdhvādhovarjitamiti | pūrvavaprāgādidikṣvāgneyādividikṣu ca

prādakṣiṇyena catasraścatasra ityaṣṭau devatā nyaset |

navamadaśamadevatayorabhāvādeva prāptaṃ

varjanamūrdhvādhovarjitapadenānūditam | prāñcastu -

ūrdhvādhovarjitaṃ punariti pādastṛtīyarekhāvākya evānvitaḥ | puraḥ savye cetyatrāpi punarityeva pāṭho na tāvadrepha iti bhrāmyanto vyācakṣate

| nanu mūlādhāre mudrādaśakadhyānena nyastavyaṃ

kimityāśaṅkāyāmāha-punariti | punaḥ śabdānnābhau

tvaṣṭadalamityaproktāni sthānāni punarihāpi grāhyāṇyucyante | vaṃśe

pṛṣṭhavaṃśe, savye vāmapārśve |

cakārādudaradakṣapārśvayorgrahaṇam |

vaṃśasavyapadayorvyutkrameṇānvayaḥ | vāme'ntarāle vāyavyakoṇe |

cakārādīśānāgninir-ṛtikoṇaparigrahaḥ | pratīcyādyudagantadikcatuṣṭaye

vāyavyādinir-ṛtyantavidikcatuṣṭayadharmātideśa eva tātparyagrāhakaḥ | nanūrdhvādha iti kimāntaraṃ sthānadvayaṃ netyāha -

ūrdhvādhovarṇitamiti | indreśānayormadhya ūrdhvasthāne, varuṇanir-

ṛtyormadhye'dhaḥsthānamityartha iti | tadidamatīva prāmādikaṃ,

Page 323: Nityashodashikarnava With Setubandha - Transliteration

svarūpākhyānamevāsya pratyākhyānaṃ prakīrtitamiti dik |

prathamarekhānyāsamāha vāmajaṅghāmiti | vāmajaṅghāyāḥ pūrvabhāgamārabhya dakṣajaṅghāyāṃ yadyadavayaveṣu yena krameṇa

devatāṣṭakanyāsastadvadeva vāmajaṅghāyāmapi nyāse

satyarthāttadvaiparītyamevaṃ phalatītyāśayenā'ha - vāmādikramata iti |

u(prāgu)tarapaścimadakṣiṇadikṣu īśānā'gneyāntavidikṣu ceti

krameṇetyarthaḥ | pādatale pādataladvaye |

adyāpyupasthitatvādvāmādikramata ityuktatvādādau vāmaṃ tato

dakṣamiti kramaḥ | prāñcastu dakṣajaṅghāyāṃ pūrvavadityanena

paścimadidikṣu vāyavyādyantarāleṣu ceti vyākhyāya

vāmajaṅghāmityatrāpi pūrvavaditipadānuvṛttimabhivetva

p. 332) paścimabhāgamārabhyeti vyākhyāya vāmādikramata iti padaṃ

vāmāntarālādikramārthakaṃ svīkṛtya śiṣṭadvayamekasminneva

pādatale nyasediti vyācakhyuḥ | tatsarvaṃ prāmādikameveti spaṣṭam || 83 ||

84 || 85 ||

cakranyāsopasaṃhārapūrvakaṃ tadīyavāsanāṃ vidhatte -

kāraṇātprasṛtaṃ nyāsaṃ dīpāddīpamivoditam || 86 ||

evaṃ vinyasya deveśi svātmābhedena cintayet |

kāraṇaṃ sarvajagatkāraṇaṃ śivaśaktisāmarasyāpannaṃ brahma

tasmātprasṛtamidaṃ cakranyāsanāmakaṃ karma | ata eva

prasāraparamārthanyāyena tadrūpameveti dṛṣṭāntena draḍhayati-dīpāditi

|| 86 ||

tadevamuktarītyā svadehe vinyasya svasya(śca,) ātmā ca

tayorabhedena kāraṇanyāsau yathākramaṃ cintayet | svaśabdo

jīvātmaparaḥ | ātmaśabdo dehaparaḥ | svo jñātāvātmanītyamaraḥ |

ātmā dehe dhṛtau jīva iti viśvaḥ | tripurasundaryabhinnamātmānaṃ

tadāvaraṇadevatāsamūhābhinnaṃ svadehaṃ ca vibhāvayediti bhāvaḥ |

tataśca karaśuddhyādinyāsaṃ kuryātsamāhitaḥ || 87 ||

sṛṣṭicakranyāsottaraṃ karaśuddhinyāsaścaturāsananyāso

rakṣāṣaḍaṅganyāso vāgdevatānyāsa iti purvatantroktaṃ

Page 324: Nityashodashikarnava With Setubandha - Transliteration

nyāsacatuṣṭayaṃ kuryāt || 87 ||

atha navayoninyāsamāha -

śrotrayościbuke caiva śaṅkhāsyeṣu dṛśornasi |

aṃsadvaye ca hṛdaye nyasetkūrparakukṣiṣu || 88 ||

jānvandhupādaguhyeṣu pārśvahṛtsu stanadvaye |

sakaṇṭhe navayonyākhyaṃ nyasedbījatrayātmakam || 89 ||

idaṃ ca ślokadvayaṃ prācāṃ ṭīkāsvadhṛtamapi

pustakeṣūpalabhyamānatvādvyākhyāyate | atra saptaviṃśatāvavayaveṣu

tribhistribhiravayavairekaikā yonistāsāṃ koṇatrayeṣu punaḥ punarbījatrayaṃ nyasedityarthaḥ | atra bījatrayapadaṃ bālābījatrayaparamiti

saubhāgyaratnākarakāraḥ | pañcadaśīkūṭatrayaparamiti tu

subhagārcāratnākaraḥ | yattu bālayā tripureśānyā navayonyaṅkitaṃ

nyasediti jñānārṇave vacanaṃ

p. 333) tatra bālāto'tideśaprāptaṃ yadbālayā navayonyāṅkitaṃ

nyasedityanūdya (te) tattripureśānyetyanena pañcadaśyāḥ karaṇatvavidhānaparam | navyāstu-tripureśānyā iti ṣaṣṭhyantaṃ tena

yatpañcadaśīsaṃbandhinavayoninyāsaṃ kuryāttadvālayetivacanavyaktyā

bālāyā eva karaṇatvavidhiḥ ata evottaravāntarnavayoninyāse punarbālāṃ

samuccāryetyatra punaḥśabda upapadyata ityāhuḥ | tanna | tathātve prakṛtita

eva tallābhe punarvidhivaiyarthyāpatteḥ | naca prakṛtitaḥ prāpte'pi nyāse

tatkaraṇe bījānāṃ kūṭa trayeṇa vāve prāpte pratiprasavatvena

tatsārthakyamiti vācyam | kūṭatrayasya karaṇatvena vidheradarśanena

kūṭairbījabādhāyogāt | punaḥpadaṃ tu navayoninyāsāvṛttibodhakaṃ

satsārthakaṃ bhaviṣyati | astu vā tasmiṃstantre bālayaiva nyāsavidhiḥ | prakṛte tu kūṭairevetyapi jñeyam | atra trikoṇanyāse

pūrvavāgrādiprādakṣiṇyenetilekhanātsa eva vā | śrotrayościbuka

itipāṭhakramānusāreṇā'dau śrotrayostataścibuka iti vā | tatrāpi

śrotranetrādau dakṣiṇādyatvasya tatra tatroktatvāttathaivehāpi |

ācārānuguṇyāttpādau vāmaśrotre nyāso yuktaḥ | vāmādikamata iti

padasya saṃnihitatvenānuvṛttisaṃbhavāt | ayaṃ ca navayoninyāso dvividho

bahirantarbhedāt | bāhyastu sāṃpratamuktaḥ | āntarastu

mūlādhārādibrahmarandhrānteṣu navasu sthāneṣu caturasrāvṛttāḥ (tāḥ) svābhimukhāgrā nava yonīrvicintya tāsu kārya iti bahavaḥ | tatra

Page 325: Nityashodashikarnava With Setubandha - Transliteration

pramāṇaṃ mṛgyam | yattu jñānārṇave vacanam -

punarbālāṃ samuccārya caturasraṃ ca cintayet |

golakaṃ nyāsayogena śrīcakraṃ paricintayet ||

ṣaṭcakreṣu lalāṭe ca sīmante ca śirobile |

nava sthānāni saṃkalpya nyaseddevi tataḥ param ||

śrīvidyāṃ brahmarandhre tu pṛṣṭhato guravaḥ kramāt |

tithinityāstato devi mātṛkāsvarasaṃyutāḥ ||

mātṛkāvannyaseddevi vaktre saubhāgyadāyinīḥ | p. 334) prakaṭādyā nyasetpaścādādhārādiṣu mantravit | ityantaṃ,

tasmāyamarthaḥ - bahirnavayoninyāsānantaraṃ

punarbālāmuccārya caturasrādigolakāntaṃ śrīcakraṃ

mūlādhārādibrahmarandhrānteṣu navasu sthāneṣu nyāsopāyatvena

vicintya teṣu nyaset | arthācchrīcakradevatā ityarthaḥ | caturasraśabdo

bhūgṛhaparaḥ | golakaśabdo binduparaḥ | nyasedityanenā'kṣiptā devatā

ekādaśādhikaśatasaṃkhyā eva sidhyerannata āha - śrīvidyāmiti | bindau

devīṃ tatpṛṣṭha oghatrayaṃ tadanantare trikoṇe trithinityāśca nyasediti

viśeṣa ityarthaḥ | evaṃ sṛṣṭicakranyāsaṃ saṃpūrṇaṃ vidhāya vaktre

nityāmaṇḍalanyāsaṃ kuryāt | tata ādhārādiṣu navasu

prakaṭādiyoginīnyāsaṃ kuryāditi | kecittu bālayā

caturasravṛttayościntanaṃ tato nityāmaṇḍalanyāsastataḥ prakaṭādiyoginīstrailokyamohanacakraviśiṣṭā nyasedityartha ityāhuḥ | tanna | śrīcakraṃ cintayedityasya dūrasthena prakaṭādivākyena

sahānvayasyāyuktatvāt | śrīvidyāṃ brahmarandhra iti

vākyasyālagnakatvāpaeśca | navyāstu - śrīcakrapūjāprakaraṇe

mūladevīpūjotaraṃ

tithiniyāpūjanātyāggurumaṇḍalapūjanasyākathanena

tādṛśakramaviruddho nyāso'tra na yuktaḥ | kiṃca, nityāmaṇḍalasya

trikoṇa eva nyasanīyatvena mukhe svarasthāneṣu

tannyāsakathanamasamañjasa navayoninyāsottaraṃ caturasravṛttacintanaṃ

ca vyartham | tasmānnātra sṛṣṭicakranyāsasya carcā'pi | śrīvidyāṃ

brahmarandhre tvityardhaṃ tu tantrāntarīyaṃ kenacidbhrāntena prakṣiptam

|

ata eva tantrasāre tadardhaṃ na dṛśyate | dṛśyate | aprakṣiptatve vā

Page 326: Nityashodashikarnava With Setubandha - Transliteration

svātantryeṇa śrīvidyānyāsagurunyāsayoḥ pratipādakatvena vyākhyeyam |

tasmāccaturasrāvṛttāḥ (tāḥ) svābhimukhāgrā nava yonīrādhārādiṣu

vicintya svagrādiprādakṣiṇyenāntarnavayoninyāsavidhānārtha evaiṣa

saṃdarbhaḥ | golakanyāsayogenetyasyārthastu cintyo

gurumukhādvagantavyo

veti vyācakṣate | tadatīva sāhasam |

pūjākramanyāsakramayorvirodhasyāprayojakatvāt |

yathāvacanamanuṣṭhātuṃ yuktatvāt ata eva nityānāṃ mukhe nyāso'pi

yujyate | athāpi tithinityāstata ityanena trikoṇe nyāsavidhiḥ | mātṛkāvannyasediti tu śrīcakranyāsānte vidhīyamāno nyāso bhinna eveti

vyākhyātatvādapyadoṣaḥ | vacanena vidhīyamānasya

p. 335) caturasravṛttacintanasya vaiyarthoktistvatīva camatkṛtā | tvatpakṣe

śrīvidyāgurunyāsayorvaiyarthyoktau vā kimuttaram | prakṣiptatvoktistu

sāhasameva | grathāntare tadadarśanasyāprayojakatvāt |

cakranyāsacarcāyā apyabhāve śrīcakraṃ paricintayeditivākyasya

bhavapakṣe kā gatiḥ | navayonicintanādivācakapadagandhābhāve'pi

tadaṅgīkāraḥ śrīcakrādipadakadambasattve'pi na taccaryetyuktistu

pakṣapāto vyāmoho vā | golakapadasyārtho nāthamukhādvedya ityuktistu

śiṣyadandhanamātram |

tasmātpaddhatikārairvilikhyamāne'ntarnavayoninyāse tantrāntaraṃ

mūlamantreṣyamiti dik || 88 || 89 ||

śrīvidyānyāsamāha -

mūrdhni guhye ca hṛdaye netratritaya eva ca |

śrotrayoryugule devi mukhe ca bhujayoḥ punaḥ || 90 ||

pṛṣṭhe jānuni nābhau ca vidyānyāsaṃ samācaret |

guhye mūlādhāre | jānunīti jātāvekavacanaṃ, tena pañcadaśa

sthānāni, teṣu yathākramaṃ pañcadaśākṣarāṇi nyaset | prāñcastu -

ekaikasya kūṭasyaiva nyāsaṃ vadanto vidyāyāḥ pañcavāramāvṛttiṃ

menire | tatra mānaṃ ta eva jānate | pratyuta

mūlavidyāpañcadaśārṇānmūrdhni mūla ityādikalpasūtravirodhaḥ spaṣṭaḥ || 90 ||

karaśuddhiṃ punaścaiva āsanāni ṣaḍaṅgakam || 91 ||

Page 327: Nityashodashikarnava With Setubandha - Transliteration

śrīkaṇṭhādīṃśca vāgdevīrādhāre hṛdaye punaḥ | śikhāyāṃ baindavasthāne agnicakrādikā nyaset || 92 ||

vidyānyāsottaraṃ punarapi

karaśuddhicaturāsanarakṣāṣaḍaṅganyāsānvidhāya

śrīkaṇṭhādinyāsaṃ kṛtvā punarvāgdevatā vinyaset |

mūlādhārādisthānacatuṣṭaye'gnicakrādimantracatuṣṭayena

kāmeśvaryādidevatācatuṣṭayaṃ nyasedityarthaḥ | prāñcastu -

karaśuddhyādīnāṃ nāmānyāhetyamuṃ granthamavatārayanto

nyāsacatuṣṭayasyānāvṛttiṃ menire | tatpunaḥśabdaviruddhaṃ tataśca

karaśuddhyādinyāsaṃ kuryātsamāhita ityasya vaiyarthyāpādakaṃ ca |

vidhyorabhyāse'pyarthasya sakṛdanuṣṭhāne pāṭhena

kramanirṇayānāpattiśca |

p. 336) śrīkaṇṭhādinyāso yathā mantramahodadhāvekaviṃśe taraṅge

muniḥ syāddakṣiṇāmūrtirityādibhirūnaviṃśatyā ślokaiḥ kathitastatraiva draṣṭavyaḥ | agnicakrādinyāsastu

varivasyāprakāśe'smābhirlikhitaḥ || 91 || 92 ||

tattvatrayaṃ samastaṃ ca vidyābījatrayānvitam |

pādādinābhiparyantamāgalaṃ śirasastathā || 93 ||

vyāpakaṃ ceti vinyasya svātmīkṛtya paraṃ punaḥ | saṃtarpayetpunardevīṃ saumyāgneyāmṛtadravaiḥ || 94 ||

ātmatattvaṃ vidyātattvaṃ śivatattvamiti tattvatrayaṃ

tatsamaṣṭisturīayatattvaṃ samastam | eteṣāṃ svarūpāṇi pūrvameva

varṇitāni | vidyā pañcadaśī ca bījatrayaṃ ceti dvaṃdvaḥ | etaccatuṣṭayenānvitaṃ tattvacatuṣṭayaṃ kuryāt | tatra tattvatraye

bījatrayayogaḥ pañdaśyāsturīyatattve yoga iti tantrāntarasiddhaḥ kramaḥ | tathā ca - ātmatattvāya nama ityādayo mantrā bhavani | prāñcastu -

vidyāyā bījatrayamiti tatpuruṣamaṅgīkurvantasturīyatattve tu

turīyavidyāṃ trayodaśākṣarīṃ yojayanti | tadayathākṣaram |

nyāsasthānāni mantrakrameṇā'ha - pādādīti | āgalaṃ

nābhyādikaṇṭhāntam | ā śirasaḥ kaṇṭhādiśirontam |

tathetyasmātparatrā'ṅaḥ praśleṣaḥ | vyāpakaṃ sarvāṅga ityarthaḥ | paraṃ brahma punaḥ svātmīkṛtya svābhedena vibhāvya | parānyāsamāha

Page 328: Nityashodashikarnava With Setubandha - Transliteration

- saṃtarpayediti | somasyedaṃ saumyaṃ brāhmaṇāderākṛtigaṇatvātṣyañ

| agneridamāgneyaṃ sarvatrāgnikalibhyāṃ ḍhagvaktavyaḥ | candrāgnyoramṛtadravaiḥ svātmābhinnāṃ devīṃ saṃtarpayet |

brahmarandhrasthacandramaṇḍale'mṛtakuṇḍalinī liṅgarūpā,

mūladhārāgnikuṇḍalinī yonirūpā tayoradhaścordhvaṃ ca prasṛtayoḥ sāmarasyānnirgaladbhiḥ kramātsaumyāgneyapadavācyāmṛtadhārāsārairānandamanubhavediti

bhāvaḥ || 93 || 94 ||

nyāsakāṇḍamupasaṃharati -

evaṃ caturvidho nyāsaḥ kartavyo vīravandite |

ṣoḍhānyāso'ṇimādyaśca mūladevyādikaḥ priye || 95 ||

karaśuddhyādikaścaiva sādhakena susiddhaye |

ṣoḍhānyāsaḥ ṣaḍavayavakaḥ | aṇimādikamūladevyādikau

pratyekamekadaśāvayavakau |

p. 337) karaśuddhyādika ṣoḍaśāvayavakaḥ | tatra

karaśuddhiścaturāsanaṃ ṣaḍaṅgakaṃ vāgdevateti catuṣkaṃ dviḥ | navayonirvidyānyāsaḥ śrīkaṇṭhādiragnicakrādistattvanyāsaḥ parānyāsaśceti ṣaṭ | saptamapaṭalārambhe kathitau cakreśvarīnyāsau

dvāviti bhedāt | anayoraṇimādinyāsottarānuṣṭhānapakṣe

caturdaśāvayavaka eva | evaṃ catuścatvāriṃśatā

nyāsairghaṭitāścatvāro gaṇanyāsā ityarthaḥ || 95 ||

eteṣāṃ caturṇāṃ nyāsagaṇānāṃ kālabhedena vyavasthāmāha -

prātaḥkāle'thavā pūjākāle vā homakarmṇi || 96 ||

japakāle'thavā teṣāṃ viniyogaḥ pṛthakpṛthak |

pūjākāle samastaṃ vā kuryātsādhakapuṃgavaḥ || 97 ||

prātaḥkāle saṃdhyādimātṛkānyāsāntakarmottarakāle,

pūjākāle pātrāsādanātpūrvaṃ, homakarmaṇi naivedyakālīnahomārambhe japakāle kuladīpanivedanottaram | vyavasthayā

kartumaśaktau tvāha - pūjākāle samastaṃ veti | samastaṃ caturvidham |

Page 329: Nityashodashikarnava With Setubandha - Transliteration

kramastu pāṭhakramaśrautakramābhyāmukta eveti bhāvaḥ | tadayaṃ

mathito'rthaḥ - parapūjānantaraṃ ṣoḍhānyāsastato'nimādyā ekādaśa

tato bāhyāntarau cakreśvarīnyāsau tato mūladevyādikā ekādaśa tataḥ karaśuddhiścaturāsanaṃ rakṣāṣaḍaṅgaṃ vāgdevya iti catuṣkaṃ

navayoni (vidyā) nyāsau dvau punaḥ karaśuddhyāditrayaṃ

śrīkaṇṭhādirekaḥ punarvāgdevyastato'gnicakrādistattvanyāsaḥ parānyāsaśceti trayaṃ saṃhṛtya

catuścatvāriṃśannyāsāstato'parapūjāparāparapūjānyatarāṅgaṃ

pātrāsādanādīti krameṇānuṣṭhānamiti sidhyati || 96 || 97 ||

ṣaṭtriṃśattattvaparyantamāsanaṃ parikalpya ca |

guptādiyoginīnāṃ ca mantreṇātha baliṃ dadet || 98 ||

kṣityādiśivāntānāṃ ṣaṭtriṃśatastattvānāṃ madhye

pūrvapūrvasyoparyuttarottarasya vibhāvanapūrvakaṃ

kṣityaptejovāyvityādisadāśivaśaktiśivāntamuccārya

tattvātmakayogapīṭhāya nama iti mantreṇa tadupari brahmarūpaḥ svayamupaviṣṭa eva vibhāvayet | tathāca kalpasūtraṃ pīṭhamanunā'sane

samupaviṣṭa iti | īdṛśasyā'sanasya paritaḥ kalpanaṃ nāma

tattvādhikaraṇakopaveśanavibhāvanādicakrālaṃkārāntāvayavaka ekaḥ

p. 338) padārthaḥ | teṣāmavayavānāmāsanadārḍhyārthatvenā'sanabhavatetikartavyatārūpa

tvāt | tataścā'sanaṃ parikalpya samastaṃ kuryāditi

pūrveṇānvayāccakrālaṃkārottaraṃ nyāsajālaṃ vidadhītetyarthaḥ siddhaḥ | parikalpyetyasya dadedityanenānvaye'thetipadasya

vaiyarthyāpattyā

purvaślokoktakriyayaivānvayasya vaktavyatathā'sananyā-athā (sā)

parapūjānyāsayoḥ pāṭhaprāptakrāsyāpyanayaiva śrutyā bādho'stviti

tu na śaṅkyaṃ, vihitastvātmapūjana itiktapratyayasyāpi śrutitvena

śrutipāṭhobhayena kevalaśrutereva saṃkocanīyatvāt |

athā'sanopaveśanasyāvayavāneva vivṛṇoti -guptetyādibhiḥ | guptāyā

ādirguptādiriti ṣaṣṭhītatpuruṣa ekā prakaṭetyarthaḥ | guptādiśca

guptādayaśceti ekavacanabahuvacanāntayordvaṃdvāpavādakaikaśeṣeṇa

guptādaya iti rūpaṃ prakaṭādyā navetyarthaḥ | tāsāṃ yoginīnāṃ

mantreṇa samaṣṭimantra iti prasiddhena samastaprakaṭetyādirūpeṇa

balimannodakādirūpaṃ dadet, dadyāt | māntravarṇikya eva balidevatāḥ | athetiśabda upaveśanavibhāvanarūpaprathamāvayavānantaryaṃ bodhayati |

Page 330: Nityashodashikarnava With Setubandha - Transliteration

dadadāna ityātmanepaditvena

prasiddhāddhātvantarādanudāttatvalakṣaṇasyā'tmanepadasyānityatvātpa

rasmaipade sati dadediti rūpam | idaṃ

balidānamapyāsaparyāsamāptyāsanīyavighnanirāsārthatvādavāntarapra

karaṇāccā'sanasyaivāṅgam | prāñcastu - āsanaśabdaḥ śrīcakraparaḥ | guptādītyetatprāksamastaprakaṭetyasyādhyāhāraḥ | baliśabdaḥ puṣpāñjaliparaḥ | tena nyāsajālānantaraṃ svātmānaṃ śrīcakratvena

vibhāvya samaṣṭimantreṇa svaśirasi puṣpāñjaliṃ nikṣipedityartha iti

vyācakhyuḥ | tadidaṃ na vidhau paraśabdārtha itinyāyaviruddhaṃ

kalpasūtrādikramaviruddhaṃ cetyupekṣitam || 98 ||

piṇḍarūpapadagranthibhedanādvighnabhedanam |

guhyahṛnmukhamūrdhasu vidyānyāsena sundari || 99 ||

piṇḍaḥ kuṇḍalinī śaktirityādisvacchandasaṃgrahoktarītyā

piṇḍaśabdena mūlādhāramucyate | padaśabden sāmīpyānmaṇipūraṃ,

rūpaśabdenāpyājñācakram | eteṣu triṣu krameṇa

brahmaviṣṇurudragranthayaḥ santi | evaṃ guhyaśabdena li"gaṃ,

mukhaśabdena lalāṭaṃ, guhyādicatuṣṭaye vāgbhavādikūṭatrayaṃ

mūlavidyā ceti catuṣṭayasya nyāsena granthitrayasya bhedanaṃ bhavati |

tena

cā'ntaravighnā bhidyanta ityarthaḥ | kecittu

p. 339) granthipadena brahmarandhramucyate | tatra turīyabījasya nyāsaḥ kārya iti vyācakṣate || 99 ||

evamāntaraṃ vighnanirāsamuktvā bhaumanābhasadivyabhedena

trividhānāṃ bāhyavighnānāṃ nirasanopāyamāha -

yāgamandiragāṃścaiva vighnānutsārya mantravit |

apasarpantu te bhūtā ye bhūtā bhūmisaṃsthitāḥ || 100 ||

ye bhūtā vighnakartaraste naśyantu śivajñayā |

pārṣṇighātena bhāumāṃśca tālena ca nabhogatān || 101 ||

astramantreṇa dṛṣṭyā ca divyānvighnānvyapohayet |

dikṣūrdhvādhaṃstato vahniprākāraṃ paribhāvayet || 102 ||

Page 331: Nityashodashikarnava With Setubandha - Transliteration

apasarpantvitiślokātmakaṃ mantramuccaranvāmaparṣṇi bhūmāvamihanyāt | tena bhaumavighnanirāsaḥ | mantrārthastu spaṣṭaḥ | vāmakaratale dakṣamadhyamātrjanībhyāmabhighātarūpeṇa

tālenantarikṣagatānvighnāhnanyāt | atrāpi pūrvamantrasyaiva karṇatvaṃ

ye bhūtā vighnakartār iti mantraliṅgasyāviśeṣeṇa

prayogasamavetārthaprakāśakatvāt | ata eva vighnānutsāryetyatra

bhaumanabhogate dve eva vighnaviśeṣaṇe | mantraviditi kathanaṃ

tayornirāsa

eva mantrasya karaṇatvamitidyotanāyeti saṃgacchate | paraṃ tu

pratipradhānanyāyena mantro na dvirāvartanīyaḥ | dvitīyāvṛttau

bhūmisaṃsthitā ityaṃśasyāsamavetārthaprakāśakatvapatteḥ | ataḥ sakṛdeva mantramuccaranpārṣṇighātatālau yaugapadyena

kurvanvighnadvayanirāsaṃ kuryāditi niṣkarṣaḥ | anenaiva nyāyena

divyavighnanirāse'pi karaṇatvena prāptamimaṃ mantramapavadti astreti |

pañcadaśyā hṛdayādiṣaḍaṅganyāse mantro yastenetyarthaḥ | astrāya

phaṭ, iti jātimātreṇetyanye | phaṭpadamātreṇetyapi kecit | dṛṣṭyā krūradṛṣṭyā'valokanena | tato daśadikṣu vahnibhayaṃ prākāraṃ parito

bhāvayet || 100 || 101 || 102 ||

sāmānyārghyeṇa deveśi mārtaṇḍaṃ paripūjayet |

prakāśaśaktisahitamaruṇākalpamujjvalam || 103 ||

grahādiparivāraṃ ca viśvatejovabhāsakam |

p. 340) pātrāsādanavidhau hi paddhatikārāḥ kalaśaḥ sāmānyārghyaṃ

viśeṣārghyamātmapātraṃ gurupātraṃ śaktibaṭukabhogādipātrāṇi ceti

yathāyathaṃ likhanti | teṣu sāmānyārghyavidhānena tatpātramāsādya

tatratyajalena prakāśaśaktisametaṃ mārtaṇḍaṃ pūjayet | aruṇā ākalpā

bhūṣaṇāni yasya tam | grahāḥ somādayo'ṣṭau | ādiśabdena māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvakā gṛhyante | ṣaḍaṅgāni

gṛhyanta ityanye || 103 ||

saumyāgneyayutairdevi rocanāgurukuṅkumaiḥ || 104 ||

mūlamuccārayansamyagālikheccakrarājakam |

yoginīmūlamantreṇa kṣipetpuṣpāñjaliṃ tataḥ || 105 ||

maṇimuktāpravālairvā vilomaṃ mūlavidyayā |

Page 332: Nityashodashikarnava With Setubandha - Transliteration

aśūnyaṃ sarvathā kuryācchūnye vighnā anekaśaḥ || 106 ||

gorocanāditrayaṃ saumāgneyadravābhyāṃ marditaṃ cakralekhane

kāraṇaṃ, lekhanī t lekhanyā haimatārayeti jñānārṇave kathitā |

saumyāgneyapade parānyāsaprakaraṇe'nupadameva vyākhyāte |

kuṇḍagolo drave iti yāvat | taduktaṃ kumārīkalpe cakrarājaṃ prakṛtya -

etattu vilikhettamre kuṇḍagolavilepite |

svayaṃbhukusumairyukte kuṅkumāgurusevite || iti |

svatantre'pi - itthaṃ vinyastadehastu cakrarājaṃ likhetsudhīḥ | svarṇe vā rajate tāmre pāṣāṇe vā'ṣṭadhātuṣu ||

svayaṃbhukusumaṃ kuṇḍagolotthaṃ rocanā'guruḥ | kāśmīramṛganābhī ca madyaṃ ca malayodbhavam ||

eṣa gandhaḥ samākhyātaḥ sarvadā caṇḍikāpriyaḥ | etena gandhayogena yonicakraṃ samālikhet || iti |

prāñcastu - saumyaṃ karpūram | ghanasāraścandrasaṃjña iti

kośāt | āgneyaṃ kāśmīra | kāśmīrajanmāgniśikhapiti kośāt |

etatpañcakaṃ kāraṇena marditaṃ satkāraṇamiti vyākhyam | iti

parānyāsaprakaraṇe mūlakṛtā sūcitaṃ saumyāgneyapadayorarthaṃ

p. 341) svayamupapādyāpi kathamiha vyasmārṣuḥ | yattu pūrvatantre

sindūrādernirapekṣakāraṇatvamuktaṃ

tadīdṛśadravyālābhe'nukalpatvena jñeyam | navyāstu - yadā bhūmau

bhūprastāro likhyate tadā kuṅkumarajobhiḥ pūraṇaṃ

meruprastāraścetsindūrarajobhistāmrādipaṭṭe cedrocanādipaṅkena

lekhanamiti vyavasthāmāhuḥ | tatra pramāṇaṃ bhṛgyam | bhavadabhimate

jñānārṇavatantre -

bhūpradeśe same śuddhe sindūrarajasā'pi vā |

kuṅkumasya rajobhirvā bhūmau cakraṃ samālikhet ||

iti śloke pratyuta sama iti padena bhūprastārasyaiabhimatighvananena

meruprastārasya bhavattantrānabhimatatvāt | yattu śrīcakramapi deveśi

merurūpaṃ na saṃśaya ityarṇavavacanaṃ tadetaccakraṃ

Page 333: Nityashodashikarnava With Setubandha - Transliteration

merurūpaśrīvidyārṇaiḥ samuddhṛtamitivacanāntare merurūpamiti

sabindukapāṭhamapalapya śrīvidyārṇapadena samastatāmaṅgīkṛtya

navārṇamerunāmakamantrāntarasyanikhilaśrīvidyāmantraghaṭakatvāttād.

rśākṣaraireva cakrotpatterlakāraḥ pṛthivībījaṃ tena bhūbimbamucyata

ityādi tatraiva kathanācca sarvānugatatvarūpadharmavattvamātreṇa

sādṛśyābhiprāyamiti bhavadbhireva vyākhyātattvena virodhācca | yadapi

bhūpradeśe bhūmāvitipadadvayayavaiyarthyāpātādasamai iti cchittvā

bhūmāveva mervānuguṇyena viṣame pradeśe likhediti vyākhyeyamiti |

tadapi na | likheditikriyāyā apakarṣeṇa dvayorapi bhinnavākyatvena

tadghaṭakapadadvayasya vaiyarthyābhāvāt | etattantre'pi bhūpradeśe same

śuddha ityetatsamānacchāyena vākyena bhūprastārasyaiva dhvanitatayā

tatsaṃvādāyaivameva vyākhyātumucitatvācca | astu vā

tantrarājagaurīyāmalādisaṃmatasya meruprastārasyeha dhvananamātraṃ

tathā'pi rocanākuṅkumābhyāṃ ceti vidhau sindūrarajaseti vidho ca

tṛtīyāvibhakteraviśeṣe'pi kvacicchuṣkacūrṇapūraṇaṃ kvacitpaṅkena

lekhanamiti pūrvoktā vyavasthā veti dvayamapyapramāṇakameveti dik |

uccārayanniti tu svārthe ṇic, karaśuddhiṃ tu kārayenniṣādasthapatiṃ

yājayedityādivadācārthasya prayojakakartṛtvamabhipretya vā | prāñcastu

uccāraya/llekhayet, uccarannālikheditipadadvayayādhyāhāreṇa svayaṃ

likhetparahastālekhayedveti vyācakṣate | etatpakṣe yasya hastāccakraṃ

lekhanīyaṃ sa mūloccāraṇādikāryupāsaka evāpekṣita

p. 342) iti nirbandho niṣpramāṇaka āpadyate | lekhanābhyāsaśīlastu

likhedyantrāṇi nāpara iti

vacanānusāryanupāsakaśilpihastāllekhanaśiṣṭācāro'pi virudhyate |

yoginīmūlamantreṇa tatastasmiṃścakre kṣipet |

cakramaśūnyakaraṇenālaṃkuryāt | puṣpālābhe tvāha maṇīti | etatpakṣe

samaṣṭimantramapavadati - vilomamiti | prātilomyaṃ ca kūṭānāṃ natu

pañcadaśākṣarāṇāmiti mantavyam | vighnāḥ saparyāsamāptiparyantamupaveśanarūpasyā'sanasyāntarayā

bhaumādayaḥ | etenedṛśacakrālaṃkārasya

vighnanirāsārthatvadhvananadvārā'sanapadārthasyāyaṃ caramāvayava

iti dhvanitam | tenā'sanaṃ parikalpyetilyapā cakraṃ vilikhyālaṃkṛtya

nyāsajālaṃ vidadhītetikalpasūtre sphuṭīkṛtaḥ kramaḥ sūcito bhavati |

yastvāsanāvayavānāṃ vyutkramaḥ kalpasūtre dṛśyate sa

tantrāntaramūlaka iti draṣṭavyam || 104 || 105 || 106 ||

sāmānyārghyasyāvāntaraprakaraṇena

Page 334: Nityashodashikarnava With Setubandha - Transliteration

prāptamāsanapadāthāṅgatvamapavaditumāha -

śrīcakrasyā'tmanaścaiva madhye tvarghyaṃ pratiṣṭhayet |

āgamaśāstrasyānityatvātpratiṣṭhayedityatra na pugāgamaḥ | yadyapi madhyaśabdvo'tra deśaviśeṣavacano na kevalavacanastathā'pi

cakrātmamadhyadeśanirṇayasya

cakralekhanātpūrvamasaṃbhavāccakralekhanottaramevārghyasthāpanaṃ

kuryādityarthaḥ sāmarthyarūpālliṅgāllabhyate, laiṅgikatvādeva

vā'sananyāsayoḥ śrutyā vihitaḥ kramo nānaina bādhyate |

tenāsanopaveśanādivahniprākāravibhāvanāntaṃ kṛtvā cakraṃ vilikhya

puṣpāñjaliṃ dattvā pūrvoktāṃ parāṃ pūjāṃ vidhāya

pātrāsādanaṃ kuryāditi kramaḥ sidhyati | kalpasūtre'pyevam | yadyapi

sāmānyārghyetikartavyatāyāścaturasrāntarālasthetyādigranthenottaratra

kathanādapyayaṃ kramaḥ sidhyatveveti na

pāṭhakramamātreṇā'sanapadārthāvayavasaṃdarśena

sāmānyārghyasyānuṣṭhānaṃ prasṛjyate | nāpi mārtaṇḍapūjāyāḥ |

tasyāḥ sāmānyārghyakaraṇakatvenārthakrameṇa pāṭhakramabādhāt |

tathā'pyuttaragranthasya viśeṣārghyetikaraṇakatvenāpyatra

kartavyatāvidhāyakatvapakṣa idaṃ prayojanamasyopapadyate |

atrā'tmaśabdaḥ svāsanasthānaparaḥ | śrīcakraśabdastu

bindutthānaparaḥ | tathaiva saṃpradāyāt |

ābhyāmavavibhūtābhyāmardhamantarvedi minotītyādāviva deśaviśeṣo

lakṣyate | tasya (madhya) bhāge pātrāsādanaṃ vidhīyate |

p. 343) sa ca madhyabhāgo lakṣitadeśasya

tredhāvibhāgamantareṇānupapadyamānastamākṣipati | sa ca vibhāgaḥ samaṃ syādaśrutatva ditinyāyātsama eva | tataśca likhitasya sthāpitasya

vā cakrasya bindusthānātsvāsanasthānaparyanto yāvāndeśastaṃ deśaṃ

tredhā samaṃ vibhajya pūrvāparabhāgayorekaikaṃ bhāgaṃ parityajya

madhya) bhāge pātrāṇyāsādayediti sidhyati | sa caikaiko bhāgo

dvādaśadvādaśāṅgula iti tu tantrāntaralabhyo'rthaḥ | pātrāsādanaṃ

prakramya -

sādhyasādhakayormadhye ṣaṭtriṃśadaṅgulaṃ bhavet |

dvādaśāṅgulamūrdhvaṃ ca adhobhāge tathāṅgulam |

dvādaśāṅgulaṃ madhyasthaṃ tatra saṃsthāpayedbudhaḥ |

Page 335: Nityashodashikarnava With Setubandha - Transliteration

iti vacanāt |

tathāṅgulaṃ dvādaśāṅgulamityarthaḥ | etenātha purato vihāya

nijaviṣṭarādaratnimavanimiti prapañcasārasaṃgrahe cakralekhanaṃ

svāsanādaratniṃ parityajya parato hastamātrābhūmau tadādhārapīṭhe

svanābhisamasūtrocce kāryamiti saṃpradāya ityuktaṃ

śaṃkarānandanāthena |

atha sāmānyārghyasthāpanamāha pañcabhiḥ |

caturaśrāntarālasthakoṇaṣaṭke sureśvari || 107 ||

ṣaḍāsanāni saṃpūjya trikoṇasyāntare punaḥ | pīṭhāṃśca caturo devi kāpūjā o iti kramāt || 108 ||

arcayitvā'rghyapāde tu vahnerdaśa kalā yajet |

tatra pātraṃ pratiṣṭhāpya tatra sūryakalā yajet || 109 ||

pātre sūryakalāścaiva kabhādidādaśārcayet |

vidhṛte tu punardravye ṣoḍaśendukalā yajet || 110 ||

amṛteśīṃ ca tanmadhye bhāvayecca navātmanā |

navātmanā tato gauri tarpayeddhātudevatāḥ || 111 ||

ānandabhairavaṃ caiva vaṣaḍantena tarpayet |

atra yo vai saṃvatsaramukhyaṃ bhṛtvā'gniṃ cinuyāditi

vaiśvānarādihavisrayakramavidhāyake

p. 344) vākya uddeśyakoṭau niveśādeva

saṃvatsarākhyadhāraṇābhāvapakṣasya kaṇṭharaveṇa

vacanāntareṇāvihitasyāpi vidheyatākṣepo'ṅgī kriyate tatheha

yantralekhanādikatipadārthānāmekavākya uddeśyakoṭau niveśādeva

vidhirunneyaḥ | tenāyaṃ samuditārtha -

trikoṇavṛttaṣaṭkoṇacaturasrātmakaṃ maṇḍalaṃ devyāḥ svasya ca

madhyasthe svavāmabhāge gandhādinā kuryāt | vidhāya vāmabhāge tu

caturasraṃ hi maṇḍalamiti jñānārṇave vāmapadena devīvāmāpekṣayā

svavāmasya puraḥsphūrtikatvenopasthitatvāt | devīvāmabhāga eva

Page 336: Nityashodashikarnava With Setubandha - Transliteration

maṇḍalakaraṇena sāmānyārghyeṇa pūjāsamarpaṇakriyāyāṃ

prayogasaukaryalābhātsvadakṣiṇabhāga eva sāmānyārghyasthāpanam |

ata eva parivāradevatātarpaṇaikaprayojanakalaśasthāpanāvidhivākye

maṇḍalaṃ vāmataḥ kṛtvetyatra svavāmabhāgasyaiva grahaṇamiti tu

navyāḥ | taccintyam | svavāmabhāgasya puraḥsphūrtikatvāviśeṣe'pi

prayogasaukaryamātrāvalambena vyākhyāvaiṣanyasyāyuktatvāt | tataḥ svāgrādiprādakṣiṇyena ṣaṭsu koṇeṣu sudhārṇavāsanādīni

ṣaḍāsanāni tripurādicakreśvarīmantraṣaṭkena kramātpūjayet |

tatastrikoṇasya madhye bindusthāne mūlavidyayā

kāmarūpapīṭhamabhyarcya svāgrādiprādakṣiṇyena tribhiḥ kūṭaiḥ pūrṇagirijālaṃdharauḍyānapīṭhānkoṇāntarbhāge pūjayet |

antaraśabdenaiva pūjanīyacatuṣkasahitena caturṇāṃ

sthānānāmupasthiteḥ saṃbhavāt | tato'rghyapāda ādhāre,

aimagnimaṇḍalāya daśakalātmane'rghyapātrādhārāya nama iti

mantreṇārcayitvā sthāpite yaṃ dhūmrārciṣe nama

ityādibhirdaśabhirmantrairvahnikalādaśakaṃ svāgrādiprādakṣiṇyenaiva

vartulākāraṃ pūjayet | tasminnādhāre hemādinirmitaṃ pātraṃ

śaṅkhaṃ vā klīṃ sūryamaṇḍalāya dvādaśakalātmane'rghyapātrāya

nama ityarcayitvā pratiṣṭhāpya tasminsūryakalāstapinyādīrdvādaśa

vṛttākāraṃ pūjayet | tāśca sūryakalāḥ kādidvādaśa bhādidvādaśa

saṃyojya jātairmantraiḥ pūjayet | atra bhādītyādiśabdena prātilomyena

bakārādiḍakārāntā gṛhyante | saṃpradāyāt | na tu saṃbhavanto'pi

makārādayaḥ | tena kaṃ bhaṃ tapinyai namaḥ, khaṃ baṃ tāpinyai nama

ityādayo mantrā bhavanti | tatra sauḥ somamaṇḍalāya

ṣoḍaśakalātmane'rghyāmṛtāya nama iti mantreṇa śuddhajalamāpūrya

kāraṇādvindumātrarūpaṃ dravyaṃ dattvā, aṃ amṛtāyai nama

ityādibhirmantraiḥ somakalāṣoḍaśakaṃ pūjayet | tato

p. 345) navāks'rātmakakūṭamantreṇāmṛteśīṃ kāraṇādhidevatāṃ

śuddhajale vibhāvanāpūrvakamarcayitvā

punarnavākṣarātmakakūṭāntaramanreṇa ḍākinyādiṣaṭkaṃ saptakaṃ

vā namontena pūjayet | tenaivā'nandabhairavaṃ vaṣaḍantena

śuddhajalamadhya eva tarpayet | navākṣarātmakakūṭadvayoddhāro

jñānārṇave yathā -

śivacandrau mātṛkāntaṃ kālaśakrāmbuvahnayaḥ | vāyuśca vāmakarṇena yojito bindunādinā ||

Page 337: Nityashodashikarnava With Setubandha - Transliteration

bījametatsamuccārya tathā cā'nandabhairavam |

ṅentaṃ śikhāmantrayuktaṃ punarbījaṃ samālikhet ||

candraṃ hitvā'dimaṃ kuryātkarṇe vāmākṣi yojayet |

sudhādevyai tato vauṣaḍayamānandabhairavaḥ || iti |

śivo haḥ | candraḥ saḥ | mātṛkāntaḥ kṣaḥ | kālo maḥ | śakro laḥ | ambu vaḥ | vahnī raḥ | vāyryaḥ | vāmakarṇa ūkāraḥ | sa ca

bindunādābhyāṃ yuktaḥ | etadbījānta ānandabhairavāya vaṣaḍityeko

mantraḥ | punastasminneva śivacandrayorvyatyāsenokārasthāna

īkārayogeṇa ca kūṭāntaraṃ kṛtvā tadante sudhādevyai vauṣaḍityaparo

mantraḥ | etaddvayamapi militvaika eva mantra ityapi kecit | atra

dvitīyamantro'mṛteśyāḥ | prathamamantrakūṭānte ḍākinyai nama

ityādiyojanena ṣaṭsapta vā mantrāḥ kāryā iti vivekaḥ | atroktānāṃ

kalādimantrāṇāṃ tantrabhedena

bhūyovailakṣaṇyadarśanādihaidaṃparyeṇaikasyāpyanuddhārādvikalpaḥ || 107 || 108 || 109 || 110 || 111 ||

evaṃ sāmānyārghyetikartavyatāṃ savistaraṃ vidhāya

tadatideśapūrvakaṃ viśeṣārghyamardhaślokenopadiśati -

tathaivārghyaṃ viśeṣeṇa sādhayetsādhakottamaḥ || 112 ||

yathā sāmānyārghyaḥ sādhitastathaivārghyāntaraṃ sādhayet | sa

tvambusāmānyenāyaṃ tu viśeṣajaleneti viśeṣaḥ | ata eva

(pūrvacatuḥśatyāmambukaraṇakasāmānyārghyavidhirukto hemādipātre

sādhāre sthāpayedarghyamambune | tiślokadvayena | tatra catvāraḥ pakṣāḥ pūrvasmābhiḥ pradarśitāḥ | teṣu yadi sāmānyārghyavidhiparatvapakṣa-

p. 346) stadā'tratyetikartavyatāyāstatratyetikartavyatayā saha samuccayaḥ | viśeṣārghyavidhiriti manoramākārapakṣe tu tatraiva samuccayaḥ | viśeṣārghye'mbuno melanavidhiriti pakṣe'pyevam | viśeṣālābhe

pratinidhiriti candrikāpakṣe pūtīkeṣviva somadharmā ambunyapi

viśeṣadharmā bhavanti | vastutastu - tatra vidhiriti pakṣe taddharmāṇāṃ

vibhajyakathanasvārasyabhaṅgāpatteḥ sāmānyārghyavidhipara eva sa

grantho yuktaḥ | ambunetipadasvārasyāt | upapadavibhaktyapekṣayā

kārakavibhakterbalīyastvācca | tatrotpannasya sāmānyārghyasya

tarpayettena yoginīritivanmārtaṇḍaṃ paripūjayedityapi viniyogavidhiḥ |

Page 338: Nityashodashikarnava With Setubandha - Transliteration

śrīcakrasyā'nmanaścaiveti tu tasyaiva deśakālavidhiḥ | taduttaraiḥ sārdhaiḥ pañcabhiḥ ślokairviśeṣārghyasya vidhiḥ | tatra caramārdha

utpattividhiḥ | pūrvaśokapañcake taditikartavyatāvidhiriti vivekah |

utpattividheruttaratraivetikartavyatā varṇanīyeti nirbandhe mānābhāvāt |

anyathā vidhṛte tu punardravya ityuktisvārasyavirodhāpatteḥ | dravyapadasya

jale tāntrikāṇāṃ svārasikaprayogābhāvāt | binduprakṣepasya

maitrāvaruṇaṃ payasā śrīṇātītyādivatsaṃskāramātrasya

pātrādhikaraṇakadravyavidhāraṇarūpatvābhāvena

tathānirdeśāyogācca | kalpasūtrajñānārṇavādiṣu kalāpūjāyā

ādhāramaṇḍalasthāmṛteśyādipūjanasya ca viśeṣārghya eva

vidhidarśanena bahuvisaṃvādāpatteśca | sāmānyārghyasthāpana

īdṛśavistārasya tantrāntare'nupalambhācca | naca hemādipātraṃ

sāmānyārghye tantrāntare na dṛśyate, śaṅkha eva tu prāyeṇa vidhīyata

iti vācayam | tatrāpi hemādītyādipadena śaṅkhasyāpi

grahaṇasaṃbhavena bhūyovisaṃvādābhāvāt | etena yatprācāṃ

vyākhyānaṃ pañcabhiḥ ślokaiḥ sāmānyārghyavidhistanmadhya eva

vidhṛte tu punardravya ityādinā viśe.ārghyavidhi stathaivārghyamityanena

sāmānyārghyadharmātideśa iti | tatpūrvāparavirodhānnā'dartavyam |

naceha pañcabhireva ślokairviśeṣārghyavidhirastviti vācyam |

tayorarghyapadavyavahārasya kvāpyabhāvāt | nacaivaṃ satyuttaragranthe

gurubhya ātmane ca dravyaviniyogo vidhīyamāno

dravyābhāvādvirudhyeteti vācyam | viśeṣārghyasyaiva tatrāpi karaṇatvāt

| ata eva kalpasūtram - viśeṣārghyaṃ vidhāya tadbindubhistriḥ śirasi

gurupādukāmiṣṭvā'rdraṃ jvalati svāheti tadbindumātmanaḥ kuṇḍalinyāṃ juhuyādetadarghyaśodhanamiti

p. 347) śivamiti | prakṛtatantre'pi viśeṣārghyavidhyavyavahitottarameva

gurvādipūjākathanena mṛdasti pātraṃ kurvitivākyayoriva

pūrvavākyoditasyottaravākyopātte karaṇatabhānāt | yattu navyaistathā sati

devīviniyogātpūrvaṃ svasvai viniyogāducchiṣṭadoṣaḥ syādityatastayoḥ pātrayorākṣepa ityuktam | tanna | pātrāntareṇa

viśeṣāghyātkiṃcijjalamuddhṛtya gurvādipūjane

nocchiṣṭadoṣaprasaktistāvanmātrasyaivā'kṣepāt | bhairavāya

nivedanottarameva svasmai viniyogācca | rāgataḥprāptabhakṣaṇa eva

doṣaprasaktyā vaidhe niṣedhasyāpravṛtteśca | anyathā

pāśukahaviḥśeṣabhakṣaṇādāvapi

namāṃsamaśnīyāditiniṣedhātikramadoṣaprasaktyāpatyā bahu vyākulī

Page 339: Nityashodashikarnava With Setubandha - Transliteration

syāt | etenāsaṃskṛtadravyeṇaivā'tmapūjanaṃ kāryamiti

keṣāṃcitsāhasamapāstam | tasmādetattantrānusāreṇa dvayoreva

pātrayoḥ sthāpanamiṣṭam | yattu kalaśasthāpanaṃ paddhatikārairlikhyate

tadapi dakṣiṇāmūrtisaṃhitājñānārṇavakalpasūtrādiṣu na dṛśyati | ata

eva kevalasāmayikapūjāyāmeva tatsthāpanīmatyupadiśanti vṛddhāḥ | navyāstu -

anena candraṃ saṃpūjya pūjārhaḥ sakalo bhavet |

evaṃ saṃpūjya sakalaṃ śrīvidyāṃ parito yajet ||

cakramabhyarcya sakalaṃ vidhivatparameśvari |

ityādijñānārṇavaślokeṣu sarvatra sakalapāṭhaṃ

prāmādikatvenādhikṣipya kalaśapadasyaiva

prāmāṇikatvātkalaśasthāpanaṃ tattantrakārasyaṣṭemiti kleśena

samarthayante || 112 ||

anenaiva viśeṣārghyodakena gurūnpūjayedityāha -

gurupādālimāpūjya bhairavāya dadetpunaḥ | tadājñāpreritaṃ tattu gurupaṅktau nivedayet || 113 ||

tatpātrasthaṃ jalaṃ pātrāntareṇa gṛhītvā svaśirasi svaśirasi

vibhāvitāṃ paraśivādisvaguruparyantaparamparāṃ pādukāmantreṇa

pānnāntaroddhṛtārghyodakākṣatairabhyarcya svahṛdayasthitāya

kāmeśvarāya kāmeśvarīsahitāya tajjalaṃ dattvā'jñāṃ g'

divyasiddhamānavaughākhyagurupaṅktitrayaṃ punaḥ svaśirasi

pūjayedityarthaḥ | prāñcastu-viśe-

p. 348) ṣārghyapātramevā'lalāṭamuddhṛtya tajjalena svaśirasi

paraśivādiparamparāmoghatrayaṃ ca saṃtarpya punabhairavātmakāya

svagurave śiasyeva samarpya tasya gurorājñayā pratyakṣagurupaṅktau

nivedayediti vyācakṣate | tadayuktam |

yāvatpūjāsamāptyarghyapātracālanaṃ na kāryamiti

tantrasāroktaniṣedhavirodhāt | pratyakṣagurupaṅkteḥ kādācitkatvena

nityavacchravaṇavirodhācca | bhairavapadasya guruparatvena vyākhyāne

mānābhāvācca || 113 ||

Page 340: Nityashodashikarnava With Setubandha - Transliteration

tadīyaṃ śeṣamādāya śivāgnau viśvatastviṣi | pādukāṃ mūlavidyāṃ ca japanhomaṃ samācaret || 114 ||

mahāprakāśe viśvasya saṃhāravamanodyate |

marīcivṛttirjuhuyānmanasā kuṇḍalīmukhe || 115 ||

ahaṃtedaṃtayoraikyamunmanyāṃ sruci kalpitam |

mathanodrekasaṃbhūtaṃ vasturūpaṃ mahāhaviḥ || 116 ||

hutvā hutvā svayaṃ caiva sahajānandavigrahaḥ | svaprathāprasarākāraṃ śrīcakraṃ pūjayetsudhīḥ || 117 ||

gurusaṃbandhinaṃ haviḥśeṣaṃ gṛhītvā gurupādukāmantraṃ

mūlavidyāṃ ca japanviśvatastviṣi sarataḥprasṛmaratejaske śivāgnau

svātmābhinne vahnau juhuyāt | kāmāgnāviti pāṭhe'pi svasaṃvidrūpaḥ kāmeśvara evāgniriti vyākhyeyam | svātmānaṃ vahnitvena viśvaṃ

svamarīcitvena vibhāvya juhuyādityarthaḥ | atra japannitiśatṛpratyayena

mantrayorhomasamānakālikatvoktyākriyamāṇānuvāditaiva yuktā yuvā

suvāsā itivannatu paravīrasītivatkaraṇamantratvamiti sūcitam | tena

mantrasamāptiṃ yāvatpunaḥ punarhaviḥśeṣaṃ niḥśeṣakaraṇena

juhuyāditi dhvanitam | ata eva ca hutvā hutvā svayaṃ caiveti

vīpsopapadyate |

tena pratihomaṃ pratipradhānanyāyena mantrayorāmanahomamantrasyeva

nā.vṛttirapi tu vediprokṣaṇamantrasyeva sakṛdeva mantrayoḥ prayogaḥ | homasaṃkhyā tu haviḥśeṣasya niḥśeṣapratipratīparyantatvādaniyataiva |

vastutastu ślokatrayeṇa vidhitrayam | tenābhyāsātkarmabhedaḥ | tataśca

samuccitamantradvayasya trirāvṛttisamakālaṃ homatrayameveti jñeyam |

pātrahavirādīnāṃ vāsanāpūrvakaṃ dvitīyahomamāha -

p. 349) mahāprakāśa iti | prakāśaḥ svātmābhinno'gnireva | tasya

mahattvaṃ tu sarvavyāpakatvāt | nirindhanadīptatvādanirvāṇatvācca |

tathāca tantrātare mantraliṅgam -

antarnirantaramanindhanamedhamāne

mohāndhakāraparipanthini saṃvidagnau |

kasmiṃścidadbhūtamarīcivikāsabhūmau

viśvaṃ juhomi vasudhādiśivāvasānam || iti |

Page 341: Nityashodashikarnava With Setubandha - Transliteration

saṃhāro nāśo vamanaṃ sṛṣṭiḥ | tayoḥ kṛtyayostadicchāsādhyatvādeva prakāśasya tadudyatatvam | svecchayaiva

jagatsarvaṃ nigiratyudriratyapītivacanāt | tamagniṃ kuṇḍalinyā mukhe

vibhāvya pātraṃ manastvena bhāvayitvā tadīyamarīcirūpā vṛttaya eva

haviriti vibhāvya juhuyāt | bahirmukhatayā prasrantīrvṛttirantarmukhīkṛtya

svātmani yojayediti bhāvaḥ | tathāca mantraliṅgaṃ -

dharmādharmahavirdīpta ātmāgnau manasā srucā |

suṣumṇāvartmanā nityamakṣavṛttirjuhomyaham || iti |

manaseti tṛtīyā tu sahārtha iti prāñcaḥ | tatpakṣe

śuddhermanastvena vāsanā kāryā | palena manasā sārdhamiti

vṛddhānāmukteriti samarthanam | prakārāntareṇa vāsanāpūrvakaṃ

tṛtīyāṃ pūrṇāhutimāha - ahaṃtā svātmaniṣṭhā | idaṃtā

viśvaniṣṭhā | tayoraikyamastva(mekā)dhikaraṇavṛttitvamiti

mathanakriyāviśeṣaṇam | tayoḥ sāmānādhikaraṇyamanāhāryaṃ yathā

bhāseta tathā mathanasya vibhāvanasyodrekreṇā'vartanena saṃbhūtaṃ

samyagdhanaṃ(gudabhūtaṃ)vasturūpaṃ vāstavika tattvaṃ rūpyate viṣayī

kriyate yasmiṃstādṛśamātmanirvikalpakavijñānameva

mahāhavirunmanyāṃ pūrvoktalakṣaṇāyāṃ srucikalpitaṃ bhāvitaṃ

śivāgnau juhuyādityanuṣaṅgeṇa tādṛśe jñānamapi svātmanyeva līnaṃ

kuryādityarthaḥ | śrūyate ca brahmabindūpaniṣadi

ghṛtamiva payasi nigūḍha bhūte bhūte ca vasati vijñānam |

satataṃ manthavitavyaṃ manasā manthānabhūtena || iti |

īdṛśabhāvanāniṣkarṣaśca sūtagītāyāmuktaḥ -

p. 350) śāstrācāryopadeśena tarkaiḥ śāstrānusāribhiḥ ||

sarvasākṣitayā'tmānaṃ samyaṅniścitya susthiraḥ | svātmano'nyatayā bhātaṃ samastamaviśeṣataḥ ||

svātmamātratayā buddhvā punaḥ svātmānamadvayam |

śuddhaṃ brahmeti niścitya svayaṃ svānubhavena ca ||

niścayaṃ ca svacinmātre vilāpyāvikriye'dvaye |

vilāpanaṃ ca cidrūpaṃ buddhvā kevalarūpataḥ ||

Page 342: Nityashodashikarnava With Setubandha - Transliteration

svayaṃ tiṣṭhedaya sākṣādbrahmavitpravaro muniḥ | īdṛśīyaṃ parā niṣṭhā śrautī svānubhavātmikā || iti |

prāñcastu - ahaṃtā pramā | idaṃtā prameyam | tayoraikyaṃ

pramāṇam | tattritayasāmarasyarūpaṃ vastviti vyākhyan |

tadakṣarānanuguṇatvāccintyam | evaṃbhāvanāpūrvakāhutitrayottaraṃ

sahajo'kṛtrima ānanda eva vigrahaḥ śarīraṃ yasya tādṛśaḥ san,

śūnyākārādvisargāntādityatra varṇitasvarūpaḥ sudhīḥ samāhitācittaḥ sanneva svaprathāprasarākāraṃ svīyasphurattālaharīprasāratvena tatraiva

varṇitaṃ śrīcakraṃ pūjayet | svaprathāprasarākāramiti viśeṣaṇena

parāparapūjālakṣaṇaṃ smāritam | tena ca pūrva tantroktāṃ

kevalāmaparāṃ pūjāmapekṣya madhyamapūjaiva sarvadā kartumuciteti

dhvanitam |

advaitapānagandhavidhurāpāstadabhyāsasahitapūjāto'tyantamapakṛṣṭatv

āt || 114 || 115 || 116 || 117 ||

gaṇeśaṃ dūtarīṃ caiva kṣetreśaṃ dūtikāṃ tathā |

bāhyadvāre yajeddevi devīśca svastikādikāḥ || 118 ||

gaṇeśakṣetrapālayordūtarīdūtyau krameṇa śaktī |

etanmithunadvayaṃ dvāraśākhayorabhyarcya

svastikāsarasvatīśrīdurgāpadakālyādikā devyo bāhyadvāre yaṣṭavyāḥ || 118 ||

tataścātastrikoṇe'pi gurupaṅktiṃ tridhā sthitām |

tadantaśca mahādevīṃ tāmāvāhya yajepunaḥ || 119 ||

trikoṇe'pyantarbindoḥ paścādbhāge paṅktitrayeṇopaviṣṭāṃ

divyasiddhamānavaughātmikāṃ

p. 351) munivedanāgasaṃkhyāṃ gurupaṅktiṃ yathāsaṃpradāyamiṣṭvā tadantarbinducakre tāṃ prasiddhaṃ mahādevīmāvāhya

punarupacāraistāmeva yajet || 119 ||

tāmeva viśeṣayannupacārāṇāṃ vāsanāmāha -

mahāpadmavanāntasthāṃ kāraṇānandavigrahām |

Page 343: Nityashodashikarnava With Setubandha - Transliteration

madaṅkopāśrayāṃ devīmicchākāmaphalapradām || 120 ||

bhavatīṃ tvanmayaireva naivedyādibhirarcayet |

mahāpadmavanaṃ sahasrārakamalaṃ tadantasthām | kāraṇabhūto

ya ānando viṣayānandabindusaṃdohamūlabhūto brahmānandaḥ | etasyaivā'nandasyānyāni bhūtāni mātrāmupajīvantīti śruteḥ | athavā

kāraṇe hetau jātaḥ kāraṇaḥ | tatra jāta ityaṇ | sa cāsāvānandaśca sa eva

vigrahaḥ svarūpaṃ yasyā mahādevyāstām | mahatyai vā etaddevatāyai

rūpam | yanmadhviti śruteḥ madaṅkopāśrayāṃ

paramaśivaparyaṅkanilayāṃ tvāṃ tvanmayairevopacārairarcayet |

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutamiti

bhagavadvacanāt |

arpayetsaha gandhena pṛthivīṃ kusumena kham |

dhūpena vāyuṃ dīpena tejo'nnena rasaṃ sudhīḥ ||

ityādivacanairupacārrāṇāṃ pañcabhūtātmakatvena

saṃpradāyārthaprakaraṇe -

pañcabhūtamayaṃ viśvaṃ tanmayī tvaṃ sadā'naghe |

ityuktatvena copacārāṇāṃ devīmayatvamiti tu prāñcaḥ | icchākāma icchāviṣayaḥ | upacāreṣu pādyasya prāthamye'pi

naivedyasyaivā'dyatvena grahaṇaṃ tu viśuddhe śvaratantre -

ukteṣveṣūpacāreṣuyatkiṃcida(nna)labhaya(bhedya)di |

tatkalpanīyaṃ manasā mūlabījatrayopari |

pādukāṃ pūjayāmīti tridhā puṣpaṃ vinikṣipet ||

iti vacanena pratyakṣopacārāsaṃbhave mānasikasya vidhānaṃ

naivedyātiriktaviṣayamitiviśeṣadyotanārtham | ata evā'huvyāḥ - bālāto'tideśātprāptasyāpi naivedyaṃ ṣaḍrasopetamityādinā

punarvidhistu manaḥkalpitarūpaṃ vā tripurāyai nivedayediti

p. 352) paddhatau vihitasya vikalpasya nirāsāthamiti | athavā

ṣaṣṭhītatpuruṣabahuvrīhyornaivedyādipadayoḥ śabdataḥ sārūpyādekaśeṣaḥ | vastutastu naivedyāntairarcayedityevārthaḥ |

Page 344: Nityashodashikarnava With Setubandha - Transliteration

vyutkrame tasyaivā'ditvāt | devatāntaropāstau

puṣpāntapūjottaramevā'varaṇapūjāyā vihitāyā

ihāpavādārthamitthamuktiḥ | tena kalpasūtraikavākyatā saṃgacchate | tatra

naivedyāntānāmeva catuḥṣaṣṭherupacārāṇāmāvaraṇārcanātpūrvaṃ

vidhānāt | naivadyamādayaśceti dvaṃdvasamāsa eva vā'ṅgīkaraṇīyaḥ || 120 ||

trikoṇe tatsphurattāyāḥ pratibimbākṛtīḥ punaḥ || 121 ||

tattattithimayīrnityāḥ kāmyakarmānurūpiṇīḥ ||

atrārcayedityanuṣaṅgaḥ | trikoṇe madhyatryasre tattattithyabhinnā

nityāḥ pūjayet | jñānārṇave tu tryasrabindormadhye mahātrikoṇāntaraṃ

vibhāvya tatra pūjayedityuktamiti navyāḥ | paraṃ tu vibhāvya ca

mahātryasramityarṇavavākye

tantrāntarakalpasūtrayorānuguṇyāyaikasyaiva trikoṇasya mahattvena

vibhāvanamātramucyata iti vyākhyātuṃ yuktatvānnātīva navyoktāveva

viśvasanīyam | tantrarāje tu bindāveva pūjanamuktam | caturasāntarāle vā

tatpūjeti tvāvaraṇānte vakṣyate | etāsāṃ nāmāni tu śāstrārambhe

mūla evoktāni | tanmantroddhārastu kalpasūtre tantrarāje caikarūpaḥ | jñānārṇavādau tu vilakṣaṇaḥ | tasyā devyā yā sphurattāṃ tadātmikā

devīprītibimbarūpā jñānena devīsamānaveṣatayā dhyātavyā ityuktaṃ

bhavati | uktaṃ ca svatantratantre -

navāvaraṇaśaktīnāṃ dhyānaṃ devyāḥ samaṃ bhavet |

kāmāṅkayantrādanyatra bhūṣāvarṇāyudhādikam ||

tatsamaṃ parameśāni cakrasthānāmaśeṣataḥ || iti |

saṃhitāyāmapi -

athavā raśmayaḥ sarvā devīrūpeṇa cintayet | iti |

tattattithimayīriti tattatpadabahuvacanābhyāmidamuktaṃ bhavati -

ādau tattattithinityāṃ saṃpūjya paścātsarvāstithinityāḥ pūjayediti |

tatprakāraścokto jñānārṇave -

p. 353) etasminsamaye devi tithinityāṃ prapūjayet |

Page 345: Nityashodashikarnava With Setubandha - Transliteration

kāmeśvaryādikā nityā vicitrāntā maheśvari ||

pratipatpaurṇamāsyantāstithirūpāḥ prapūjayet |

vibhāvya ca mahātryasramagradakṣottarakramāt ||

ityādinā rekhātraye pañca pañca madhye ṣoḍaśīṃ ca saṃkīrtya

pratipattithimārabhya paurṇamāsyantamadrije ||

ekaikāṃ pūjayennityāṃ mahāsaubhāgyamāpnuyāt |

kṛṣṇapakṣe maheśāni pūjayettithimaṇḍalam ||

vicitrādyā varārohe yāvatkāmeśvarī bhavet |

pūjanīyā vilomena anyatra parameśvari ||

kalāḥ ṣoḍaśa deveśi yastu candrakalāḥ kramāt |

sa saubhāgyaṃ mahādevi prāpnoti guruśāsanāt ||

kāmeśvaryādikā nityāḥ pūjayitvā kramāttataḥ | tithinityāṃ tridhā devi pūjayedbhāgyahetave ||

punaḥ śrītripurāṃ nityāṃ yajetsaubhāgyahetave || iti |

atraitasminsamaya ityardhena tithinityārcanasyāpūrvo vidhiḥ | samaya

iti tu pāṭhaprāptakramānuvādaḥ | tithinityāmityekatvasyopādeyagatatvena

vivakṣitatvādupasthitatvācca tattattithinityāyā ekasyāḥ pūjanaṃ

kuryādityarthaḥ | tataḥ kāmeśvaryādikā itiślokena pañcadaśānāmapi

nityānāṃ pūjanāntaraṃ vibhāvya cetyādinā tadapekṣitetikartavyatāṃ

ca vidhāya visarge ṣoḍaśīṃ yajedityanena tripurasundaryā eva

mahānityāyāḥ pūjanāntaraṃ vihitam | tato'syaiva pūjanatrayasya

vivaraṇāyottaro granthaḥ | tatra

pratipattithimārabhyetyanenaikaikanityāpūjāyāḥ śuklakṛṣṇapakṣamedena

vyavasthitakramavidhānam | mantroddhāranityānyāsādiṣu

kāmeśvaryādikramasyaiva kḷptatvena tādṛśakrame citro(trā) (yā i)va

tāsāṃ vyutkrame'pi tripurasundaryāścitrātaḥ prāgavyavasthānenaiva

pūjanaṃ tadapūjanameva vā mā prasāṅkṣīdataḥ kalāḥ ṣoḍaśetyanena

punastatkīrtanena kāmeśvaryuttaraṃ tatpūjāprāpaṇena dṛḍhīkaraṇam |

evaṃ guruśāsanādityantena

Page 346: Nityashodashikarnava With Setubandha - Transliteration

p. 354) granthena tithinityāpūjanaprakāro yo'yamūktaḥ sa nityaḥ | pañcadaśa nityāḥ prathamatryasrarekhāsthitapañcadaśasvareṣu pūjā

(jyā) visṛpyai(sarge) ṣoḍaśīṃ mūlavidyayā'bhyarcya madhya iti,

kalpasūtre tu prāthamikyekaikanityāpūjā kṛṣṇapakṣe vyutkramaśceti

dvayameva nāstīti viśeṣaḥ | tataḥ kāmeśvaryādikā iti granthena tu

pūjanatrayottaraṃ punarapyekaikanityāpūjanaṃ

tritvasaṃkhyāviśiṣṭamekaviṃśatimanubrūyādityādivatkāmyaṃ

vidhīyate | paraṃ tu na tannityasya bādhakaṃ punaḥśabdena

kākākṣinyāyena pūrvottarayoranvitena samuccayasya vācanikatvāt | evaṃ

ca lakṣmīkāmaścetpūrvoktaṃ pūjanatrayaṃ kṛtvā tattattithinityāṃ triḥ saṃpūjya tripurasundarīṃ pūjayedityarthaḥ | tadidaṃ dyotayitumuktaṃ

mūle kāmyakarmānurūpiṇīriti | svasvakāmanāsadasadbhāvānuguṇyenaṃ pūjayediti tadarthaḥ | kecittu -

tridhāpūjanādikamapi nityamevetyāhuḥ | etatpakṣābhiprāyeṇa

prāñco'pi kāmyakarmapadaṃ nityacakrārcanaparameva |

bahuphalakapadatvena sarveṣāmupāsakānāmicchāviṣayatvāditi

vyācakṣate | pare tu - tṛtīyapūjanottaraṃ ta(tta)ttithinityāṃ sakṛdeva

pūjayet | prathamapūjāyāṃ dvitīyapūjāyāṃ ca dviḥpūjitatvena tena

saha traividhyoktiranuvāda iti manyante | anye tu - kāmeśvaryādikā nityā

vicitrāntā ityādikaṃ śuklapratipadabhiprāyeṇaivoktam |

tadidamupalakṣaṇaṃ

tattattithinityāprāthamyatatpūrvatithinityācāramyayoḥ | tataśca śukle

dvitīyāyāṃ bhagamālinyādikāmeśvaryantāḥ pūjyāḥ tṛtīyāyāṃ

nityaklinnādibhagamālinyantā ityādikaḥ kramaḥ | evaṃ kṛṣṇapakṣe

vicitrādyā ityāderapyupalakṣaṇatvāccitrādikāmeśvaryantā

jvālāmālinyādicitrāntāḥ sarvamaṅgalādijvālāmālinyantā ityādiḥ kṛṣṇapratipadādiṣu krama ityāhuḥ navyā apyetadanumanyante |

tādṛśavyākhyāyāṃ mūlaṃ ta ubhaya eva jānate | samūlakatve

yathāsaṃpradāyaṃ vyavastheti draṣṭavyam || 121 ||

atha trailokyamohanādicakreṣu praticakraṃ yoginyaścakre cakreśvarī

siddhirmudrā ceti pañcānāṃ padārthānāṃ

pūrvatantroktapūjākrameṇa vāsanā upadiśati -

tatra prakaṭayoginyaścakre trailokyamohane || 122 ||

mātṛkāsthūlarūpatvāttvagādivyāpakatvataḥ |

Page 347: Nityashodashikarnava With Setubandha - Transliteration

yoginyaḥ prakaṭā jñeyāḥ sthūlaviśvaprathātmani || 123 ||

p. 355) tatra navāvaraṇadevīnāṃ madhye, nityāpūjanottaradeśe vā |

trailokyamohanacakrasya jyeṣṭhāśaktinivṛttiśaktyādirūpā vāsanāḥ pūrvamuktāstatra pūjanīyā devatāḥ prakaṭayoginya ityucyante |

(tā)svaṇimādyaṣṭakaṃ(ke) (prakaṭatvaṃ) parāpaśyantyādicaturvidhā

mātṛkā (tatra yā) sthūlā vaikharīnāmikā, akacaṭatapaya (śavargarūpā

tadrūpatvādityarthaḥ | tathācoktaṃ) śāstrārambha eva

dvādaśaślokyāṃ vande tāmaṣṭavargotthamahāsiddhyaṣṭakeśvarīmiti |

brāhmyādyaṣṭakasya prakaṭarūpatāmāha tvagādīti |

tvagasṛṅmāṃsamedosthimajjaśukrāṇi dhātava iti sapta dhātavo vaidyake

prasiddhāḥ | ojonāmako dhāturaṣṭama iti tu vedabhāṣye | eteṣāṃ

cābhimāninyo devatā brāhmyādyāḥ kramādaṣṭau | tāsāṃ ca śarīre

sthitirbhrūmadhyanitambanāmihṛdayakaṇṭhāsyanāsālalāṭādisthānāvac

chedeneti prācāṃ grantheṣu prasiddham | tataśca liṅgaśarīrādyapekṣayā

tvagādighaṭitaśarīrasya sthūlatvāttadīyadevatānāmapi prakaṭatvam |

nanvevaṃ sati prāptisiddhisarvakāmasiddhyostantrāntare

pūjanīyatvenokasya mudrādaśakasya ca kathaṃ prakaṭatvamityāśaṅkya

sarvānugataṃ nirvakti - sthūleti | sthitatvācceti śeṣaḥ | viśvasya

ṣaṭtriṃśattattyātmakasya yā prathā sthūlā kṣitirūpā tadātmani cakre

bhūgṛhe sthitatvādapi prakaṭatvamityarthaḥ | etena yatsundarītāpinyāṃ

śrūyate sāṇimādyaṣṭakaṃ bhavati samānnaṣṭakaṃ bhavati saprakaṭaṃ

bhavatīti tatprāptisiddhyāderupalakṣaṇaparatvena vyākhyeyamiti dhvanitam

||

122 || 123 ||

aṇimādīnāṃ dhyānānyāha daśabhiḥ -

aṇimādyā mahādevi siddhayo'ṣṭau vyavasthitāḥ | tāstu raktatarā varṇairvarābhayakarāstathā || 124 ||

dhṛtacintāmahāratnā manīṣitaphalapradāḥ |

vargāṣṭakābhedābhiprāyeṇa

śrutāvaṣṭatvoktiritidyotanāyāṣṭāvityuktam | varābhayeti |

pāśāṅkuśau vāmadakṣayordadhatīriti tu mantramahodadhau |

cintāmahāratnaṃ cintāmaṇināmakaṃ ratnam | tacchirasā dadhatī || 124 ||

Page 348: Nityashodashikarnava With Setubandha - Transliteration

brāhmyādyā api tatraiva yaṣṭavyāḥ kramaśaḥ priye || 125 ||

brahmāṇī pītavarṇā ca caturbhiḥ śobhitā mukhaiḥ |

p. 356) varadābhayahastā ca kuṇḍikākṣalasatkarā || 126 ||

tatraiva dvitīyavīthyāṃ dvitīyarekhāyāṃ vā | kuṇḍikā kamaṇḍaluḥ | akṣo'kṣamālā || 125 || 126 ||

māheśvarī śvetavarṇā trinetrā śūladhāriṇī | kapālameṇaṃ paraśuṃ dadhānā pāṇibhiḥ priye || 127 ||

eṇaṃ hariṇam || 127 ||

kaumārī pītavarṇā ca śaktitomaradhāriṇī | varadābhayahastā ca dhyātavyā tvasureśvari || 128 ||

śaktiḥ saintīti mahārāṣṭrabhāṣayā prasiddhamāyudham | tomaro

loḍa iti prasiddhaḥ khalūrikāyāṃ vidyamānaḥ || 128 ||

vaiṣṇavī śyāmavarṇā ca śaṅkhacakragadābjakān |

hastapadmaiśca bibhrāṇā bhūṣitā divyabhūṣaṇaiḥ || 129 ||

cakraṃ sudarśanākhyaṃ sahasrāram | gadā bhāṣayā gudā, iti

prasiddhā | abjakaḥ padmaḥ | vā puṃsi padmaṃ nalinamityādikośe vā

puṃsītyasya puṣkarāmbhoruhāṇi cetyantamanvayātpuṃliṅgatā || 129 ||

vārāhī śyāmalacchāyā potrivaktrasamujjvalā |

halaṃ ca musalaṃ khaḍgaṃ kheṭakaṃ dadhatī bhujaiḥ || 130 ||

potrī varāhaḥ | varāhaḥ sūkaro ghṛṣṭiḥ kolaḥ potrī kiriḥ kiṭirityamaraḥ | halaṃ lāṅgalam | kheṭakaṃ carma || 130 ||

aindrī tu śyāmalacchāyā vajrotpalalasatkarā |

indrāṇī śyāmālendranīlamaṇivarṇā yā kāntiryasyāḥ sā ||

cāmuṇḍā kṛṣṇavarṇā ca śūlaṃ ḍamarukaṃ tathā || 131 ||

Page 349: Nityashodashikarnava With Setubandha - Transliteration

khaḍgaṃ vetālakaṃ caiva dadhānā dakṣiṇairbhujaiḥ | nāgakheṭakaghaṇṭāśca dadhānā'nyaiḥ kapālakam || 132 ||

vetālo bhūtapiśācādhipatirdevatāviśeṣaḥ | nāgaḥ sarpaḥ anyairvāmaiḥ || 131 || 132 ||

p. 357) mahālakṣmīstu pītābhā padme darpaṇameva ca |

mātuluṅgaphalaṃ caiva dadhānā parameśvari || 133 ||

padme kamaladvayam | mātuluṅgo bījapūraḥ || 133 ||

evaṃ dhyātvā yajedetāścakreśīṃ tripurāṃ tataḥ | karmendriyāṇāṃ vaimalyātkaraśuddhikarī smṛtā || 134 ||

karaśuddhibhavā siddhiraṇimā cātra saṃsthitā |

etā aṇimādimahālakṣmyantāḥ | tripurākhyā

trailokyamohanacakreśvarī tasyāstadvidyāyāśca karaśuddhikarīti nāma

nirvakti - karmendriyāṇāmiti | karayoḥ karmendriyaviśeṣarūpatvātkarapadaṃ karmendriyasāmānyopalakṣakam |

teṣāṃ vaimalyaṃ nāma tatkṛtaduritakṣālanaṃ tatkartṛtvaṃ

pravṛttinimittikṛtya tatpadaṃ pravartata ityarthaḥ | praticakramekaikā

siddhistattaccakreśyabhedena vibhāvyaiva pūjanīyetyāha -

karaśuddhibhaveti | navamacakre yonimudrā pūjanīyeti mūlakṛtaivāgre

vakṣyate | tena jñāpakenātra cakārātsarvasaṃkṣobhiṇīmudrā'pi

pūjyetyartho varṇanīyaḥ || 134 ||

atha dvitīyāvaraṇavāsanāmāha -

ṣoḍaśaspandasaṃdohacamatkṛtimayīḥ kalāḥ || 135 ||

prāṇādiṣoḍaśānāṃ ca prāṇānāṃ prāṇanātmikāḥ | bījabhūtasvarātmatvākalanādbījarūpagāḥ || 136 ||

antaraṅgatayā guptayoginyaḥ saṃsthitā matāḥ | kāmākarṣaṇarūpādyāḥ sṛṣṭiprādhānyataḥ priye || 137 ||

sarvāśāpūrakākhye tu cakre vāmena pūjayet |

Page 350: Nityashodashikarnava With Setubandha - Transliteration

pāśāṅkuśadharā etā raktā raktāmbarāvṛtāḥ || 138 ||

prāṇaśuddhimayī siddhirlaghimā bhokturātmanaḥ | tripureśī ca cakreśī pūjyā sarvopacārakaiḥ || 139 ||

ṣoḍaśasaṃkhyā ye spandāḥ spandanaśīlāḥ prāṇāḥ prāṇāpānādayaḥ pañcaikādaśendriyāṇītyevaṃ ṣoḍaśa | eteṣāṃ

madhye vāyucalanameva spandanam | indriyeṣu

svasvaviṣayābhimukhyameva

spandanam | ete sarve'pi prāṇapadavācyatvātspandāḥ prāṇamanūtkrāmantaṃ

p. 358) sarve prāṇā anūtkrāmantīti śrutau prathamaprāṇapadasya

prāṇādivṛttipañcakaparatvena

dvitīyaprāṇapadasyaikādaśendriyaparatvena ca

bhagavatpādabhāṣyakārairvyākhyātatvāt | sapta

gaterviśeṣitatvāccetyuttaramīmāṃsādvaitīyādhikaraṇe tathā nirṇayācca

| eteṣāṃ ṣoḍaśaprāṇānāṃ saṃdoha ekīkaraṇameva camatkṛtiḥ | anavarataspandanasvabhāvānāmekatra stambhanasthāsādhyatvena

camatkārādhāyakatvāt | samyagdohaḥ prapūraṇamiti vyutpattyā

svātmaikatānatārūpā paripūrtireva camatkārastadādhāyikā

stadabhinnā vā tanmayīḥ | amumevārthaṃ vivṛṇotiprāṇādīti | ṣoḍaśaprāṇānāṃ prāṇanaṃ jīvanaṃ tadātmikāḥ | teṣāṃ

svātmaikatānatāparityāgena viṣayāntarasaṃcārasyaiva maraṇarūpatvāt |

uktaṃ ca kramodaye -

sthairyameva camatkāro vinā viṣayasaṃgatim | iti ||

prāñcastu pañca bhūtāni daśendriyāṇi manaśceti ṣoḍaśa

spandāstattvāni saṃdohaḥ samūha iti pūrvārdhaṃ vyākhyāya

prāṇādayo nāgakūrmādayaśceti daśa vāyavo'nye

ṣaḍdhayavastvāgamāntare mṛgyā evaṃ ṣoḍaśa prāṇā ityuttarārdhaṃ

vyācakṣate | bījabhūtā anusvāraiḥ sahitāḥ | tatsāhityamantareṇa

varṇānāṃ bījatvābhāvāt | tādṛśasvarātmatāyā ākalanena

bījarūpaṃ sṛṣṭibījatvaṃ gacchantīti tathā

tvagādidhātvapekṣayā'ntaraṅgatvādmuptatayā saṃsthitā guptayoginya

iti matāḥ kāmākarṣiṇyādyāḥ kalāḥ sarvāśāpurakacakre pūjayet | iti

śabdādyāhāre yoginīśabde na dvitīyāpekṣā | dvitīyārthe

Page 351: Nityashodashikarnava With Setubandha - Transliteration

prathamāvibhaktiriti tu prāñcaḥ | etāḥ sṛṣṭibījabhāvapannatvena

vāmāśaktipradhānatvādvāmena svāgrādyaprādakṣiṇyenaiva pūjayet |

vāmamārgeṇeti vyākhyānaṃ tvāgrahamātram | etāsāṃ dhyānamāha -

māśeti | ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇa

itiśrutyuktalakṣaṇasya saṃghātātmakasya bhokturātmano ye ṣoḍaśa

prāṇāstacchuddhyabhinnā laghimā siddhistripureśī,

cakārātsarvavidrāviṇīmudrā ca pūjyetyarthaḥ || 135 || 136 || 137 || 138 || 139

||

tṛtīyāvaraṇavāsanāmāha -

prakṛtyaṣṭakarūpasthāḥ kavargādyaṣṭavargagāḥ |

p. 359) anaṅgakusumādyāśca sarvasaṃkṣobhakārake || 140 ||

cakre cātyantaraṅgatvādetā guptatarā matāḥ | pāśāṅkuśadhanurbāṇakarā raktāḥ samarcayet || 141 ||

tattadākārabuddhyātmabhogyabhokturmahīśituḥ | piṇḍādipadaviśrāntisaundaryaguṇasaṃyutā || 142 ||

cakreśvarī buddhiśuddhirūpā ca parameśvarī |

mahimāsiddhirūpā ca pūjyā sarvopacārakaiḥ || 143 ||

sāṃkhyatantre hi pañcaviṃśatistattvāni gaṇitāni -

prakṛtirmahānahaṃkāraḥ pañca tanmātrāṇi pañca bhūtāni

daśendriyāṇi manaḥ puruṣaśceti | teṣāmādyā sarveṣāṃ prakṛtirna

kasyāpi vikāraḥ | dvitīyādyāḥ sapta tu svapūrvapūrveṣāṃ vikārāḥ svottarottareṣāṃ prakṛtayaśca | navamādyāḥ ṣoḍaśa tu svapūrvavikārā

eva | na kasyāpi prakṛtayaḥ | pañcaviṃśastu na kasyāpi vikāo na kasyāpi

prakṛtiśceti vastusthitiḥ | tadetaduktamāryakṛṣṇena sāṃkhyasaptatyām -

mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta |

ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ || iti |

eteṣu prāthamikaṃ tattvāṣṭakaṃ

prakṛtirūpatvātprakṛtyaṣṭakapadeneha gṛhyate | spaṣṭamanyat |

tripurasundaryākhyacakreśvarīvāsanāmāha - tattaditi |

Page 352: Nityashodashikarnava With Setubandha - Transliteration

ghaṭapaṭādyākārabuddhirūpaṃ yadbhogyaṃ tasya bhoktā'ta eva

mahīśitā bhūpatiriva tasya piṇḍādipadeṣu

mūlādhārānāhatājñāsahasrākhyeṣu caturṣu sthāneṣu yā pratyekaṃ

viśrāntiḥ saṃsārakadadhvāṭanajanyaśramanivṛttipūrvakasahajānandāvāptiḥ | saiva saundaryākhyo guṇastena saṃyutā tatpradātrī | taduktaṃ ca -

piṇḍe muktā pade muktā rūpe muktāḥ ṣaḍānana |

rūpātīte tu ye muktāste muktā nātra saṃśayaḥ || iti |

īdṛśī yā buddhiśuddhir-ṛtaṃbharā tatra

prajñetiyogasūtroktasatyagrāhitvalakṣaṇā tadrūpā parameśvarī

tripurasundarīnāmnī cakreśvarī tadrūpaiva

mahimāsiddhiścakārātsarvākarṣiṇīmudrā ca pūjyetyarthaḥ || 140 || 141 ||

142 || 143 ||

p. 360) caturthāvaraṇavāsanāmāha

dvādaśagranthibhedena samullasitasaṃvidaḥ | visargāntadaśāveśācchāktānubhavapūrvakam || 144 ||

unmeṣaśaktiprasarairicchāśaktipradhānakaiḥ | tathaivākulasaṃghaṭṭarūpairvarṇacatuṣṭayaiḥ || 145 ||

vedyoṣmarūpasādyarṇairmiśrecchābhāvitairapi |

kulaśaktisamāvaśarūpavarṇadvayānvitaiḥ || 146 ||

śakteḥ sāramayatvena prasṛtatvānmaheśvari |

saṃpradāyakramāyātāścakre saubhāgyadāyake || 147 ||

vyākaraṇatantre caturdaśākṣaro'yaṃ

paraṇakāreṇāṇpratyāhāraḥ | sa eva mantratantre bhūtalipimantra ityucyate

| tathāca taduddhāraḥ -

pañca hrasvāḥ saṃdhivarṇā vyomavāyvagnikaṃdharāḥ | iti |

kaṃ ca dharā ceti vigrahaḥ | ete ca varṇā vaikharīrūpatvena

bhāsamānā api madhyamārūpā eveti saṃpradāyaḥ |

Page 353: Nityashodashikarnava With Setubandha - Transliteration

caturdaśāracakrasthāścaturdaśa devatāstu

bhūtalipivarṇābhimāniśaktikadambataḥ prasṛtāḥ | varṇāstu

mūlādhārasthakulakuṇḍalinyāḥ ṣaṭcakrabhedenākulaliṅgena

yogānnirganya(ccha)damṛtānubhavadaśāyāmeva sarve'pi

prāyeṇotpannāḥ | tatrākulālliṅgādakāraḥ | icchāśakterikāraḥ | tadunmeṣaśakterukāraḥ | icchonmeṣamiśritāyāḥ kuṇḍalinyā

ṛkāraḷkārau | akulasya tādṛśakuṇḍalinyāḥ saṃghaṭṭanādekāra

okāraśca | tābhyāmakulasya punaḥ saṃghaṭṭādaikāra aukāraśca |

evamanyeṣāṃ varṇānāmutpattiḥ parāpañcāśikāsaubhāgyasudhādeyādiṣu varṇitā'nusaṃdheyā |

tadidamāha dvādaśeti | praticakramadha ūrdhvaṃ ceti dvau dvau granthī |

teṣāṃ bhedanenordhvaṃ lasitāyāḥ saṃvidaḥ kuṇḍalinyāḥ, visargaḥ ṣoḍaśasvarastadantasya ṣoḍaśāntasya brahmarandhrasya daśāyāṃ ya

āveśastasmājjāyamāno yaḥ śāktānāṃ

kaulikānāmanubhavastatpūrvakaṃ yathā bhavati

tathotpannaiścaturdaśabhirvarṇairupalakṣitāyāḥ śakteḥ śaktisamaṣṭirūpakuṇḍalinyāḥ sāramayatvena niṣkarṣarūpeṇa

prasṛtatvādetā devatāḥ saṃpradāyayoginya ityucyante | īdṛśārthasya

saṃpradāyakramāyātatvāditi

p. 361) yojanā | tānvarṇānāha unmeṣeti dvābhyām | eteṣāṃ

tṛtīyābahuvacanāntānāṃ padānāṃ caturdaśabhiriti

viśeṣyamadhyāhāryam | vedyoṣmarūpasādyarṇairityava vā viśeṣyam |

unmeṣaśaktitaḥ prasaro yasyokārasya tadvadbhiḥ | aśaṃ-ādyac |

icchāśaktiḥ pradhānopajīvyā yasyekārasya tadvadbhiḥ | akulasyārthātpūrvoktābhyāṃ bhāvibhyāṃ ca yaḥ saṃghaṭṭastadrūpaṃ varṇānāṃ catuṣṭayemetadrūpaṃ yeṣu taiḥ | tadrūpairityasya yogyatayā saṃdhyakṣareṣvevā'rthikī viśeṣaṇatā |

prāñcastu - akulena saṃghaṭṭa iti vyākhyāya varṇacatuṣṭaye tasya

viśeṣaṇatvaṃ manyamānā apyakulepadenākāramapi

svātantryeṇoddharanti | taddurghaṭam | viśeṣaṇatvenānvitasya

svātantryāyogāt | tathātve catuṣṭayairityasya virodhāt | tasya caturbhirityeva

bhavatāṃ vyākhyānāt | vedyāyāḥ saṃvidrūpāyā vahnikuṇḍalinyā

ūṣmarūpa uṣṇasparśarūpo yo varṇo rephaḥ | rephādhikāre śrīkaṇṭha

ūṣmā hṛdayamiti nāndanātkośāt | tasyoṣmaṇaḥ sādiriti viśeṣaṇam |

viśeṣyaviśeṣaṇabhāve kāmacārānna pūrvanipātaḥ | svasyā'dinā

yakāreṇa sahita ityarthaḥ | vedyoṣmarūpaḥ sādirarṇo yeṣu taiḥ | yakārasahitarephavadbhiriti yāvat | athavā vedyoṣmaṇo rūpaṃ svarūpaṃ

Page 354: Nityashodashikarnava With Setubandha - Transliteration

yeṣu taiḥ | ādisahitaiśca tairarṇaiśceti vigrahaḥ | pāñcastu - vedyasya

ṣaṭtriṃśasattvātmanaḥ saṃkalparūpā ūṣmāṇaḥ śaṣasahāstadanyatamarūpo yaḥ sādiḥ sakāra ādiryasya sa hakāraḥ sa

punarādiryayostau ykārarephau, vyomādibhūtapañcakavarṇeṣu

tayorhakārātparatvāt | tena hayaraistribhirvarṇairityarthaḥ | dvitīyasyā'diśabdasyādhyāhāra iti vyācakhyuḥ | tanmandam |

adhyāhṛtenā'diśabdena saha śrutasya sādiśabdasya samāsāyogāt |

samāse satyapyanyapadārthayoryakārarephayoreva kriyānvayitvena

samasyamānasādipadārthasya hakārasya kriyānvayālābhācca |

miśrarūpayecchayā bhāvitāvṛkāraḷkārau tadvadbhiḥ | kuletyakulasyāpyupalakṣaṇam | samāveśetyadhikaraṇe ghañantam |

kulaśaktiśca samāveśau ca tatsvarūpe ye varṇadvaye |

akārahakārarūpavarṇayugalavakāralakārarūpavarṇayugale tābhyāṃ

yugalābhyāmanviteḥ akulakuṇḍali nyakārarūpā, tatsamāveśasthānaṃ

sahasrārasyendumaṇḍalamamṛtamayaṃ vakārarūpam | kulakuṇḍalinī

hakararūpā, tatsamāveśasthānaṃ mūlādhāraṃ pārthivamaṇḍalaṃ

lakārarūpam |

p. 362) evaṃ caturbhiranvitairiti yāvat | prāñcastu - kulaśaktyoḥ samāveśāviti tatpuruṣamaṅgīkṛtya vakāralakāradvayamātramuddharanti |

tanna | akārahakārayoralābhena nyūnatvāpatteḥ | tvaduktoddhārayorasaṃbhavasyoktatvāt || 144 || 145 || 146 || 147 ||

nirantaraprathārūpasaubhāgyabalayogataḥ | anvarthasaṃjñake devi aṇimāsadṛśīḥ śubhāḥ || 148 ||

sarvasaṃkṣobhiṇīpūrvā dehākṣādiviśuddhidāḥ | īśitvasiddhirapi ca proktarūpapuratraye || 149 ||

yogādikleśabhedena siddhā tripuravāsinī |

etāḥ saṃpūjayeddevi sarvāḥ sarvopacārakaiḥ || 150 ||

nirantaraprathā bhedāviṣayakajñānaṃ tadrūpameva saubhāgyaṃ

tadeva balaṃ tadviṣayako yogo'vayavaśaktistasyāḥ sattvādanvarthake

yogarūḍhapadavācye saubhāgyadāyakākhye cakre sthitāḥ sarvasaṃkṣobhiṇyādyā devatāḥ | tāsāṃ dhyānamāha aṇimeti |

varābhayakarāścintāmaṇidharā ityarthaḥ | darpaṇapāśavāmakarāḥ pānapātrāṅkuśadakṣakarā iti tu bṛhattantre | tā dehasyendriyāṇāṃ

Page 355: Nityashodashikarnava With Setubandha - Transliteration

tvagādidhātūnāṃ ca viśodhikāstadrūpaiveśitvasiddhiḥ | cakārātsarvavaśaṃkarīmudrā tripuravāsinyākhyā cakreśvarī cetyetāḥ pūjayet | tripuravāsinīpadaṃ nirvākte - prokteti | tatra tatroktaṃ

yatpuratrayaṃ pramātṛpramāṇaprameyarūpaṃ tripuṭītvena prasiddhaṃ

tadviṣayako yogaḥ saṃbandhaḥ | sa ca pramātrādibhedena vyavasthitaḥ | ādipadena bhedamānam | tena yaḥ kleśaḥ | bhedajñānasya

bhayajanakatāyā ya etasminnudaramantaraṃ kurute'tha tasya bhayaṃ

bhavati

dvitīyādvai bhayaṃ bhavatītyādiśrutisiddhatvāt | yoga evā'dikleśaḥ prathamaduḥkhamiti kecti | tasya bhedena nāśena siddhā vyutpannanāmā |

tena vāsinīśabdaḥ kāṣṭhatakṣaṇasādhanavāsīśabdāvacchedanārthaka

ityuktam || 148 || 149 || 150 ||

pañcamāvaraṇavāsanāmāha -

sanātanānāṃ nādānāṃ navarandhrasthitātmanām |

mahāsāmānyarūpeṇa vyāvṛttadhvanirūpiṇā || 151 ||

p. 363) asthirasthiravedyānāṃ chāyārūpairdaśārṇakaiḥ | kulakaulikayoginyaḥ sarvasiddhipradāyakāḥ || 152 ||

śvetā varābhayakarāḥ śvetābharaṇabhūṣitāḥ | svaprathāmananatrāṇayogādanvarthasaṃjñake || 153 ||

sarvasiddhipradādyāstu cakre sarvārthadāyake |

lokatrayasamṛddhīnāṃ hetutvāccakranāyikā || 154 ||

tripurāśrīrmaheśāni mantraśuddhibhavā punaḥ | vaśitvasiddhirākhyātā etāḥ sarvāḥ samarcayet || 155 ||

adha ārabhyordhvaṃ prasṛtāyāṃ suṣumṇāyāṃ daśa parvāṇi teṣāṃ madhye navāvakāśāsta eva randhrapadenocyante |

tādṛśadaśasthātānyabhivyāpya yābaccharīrapātaṃ jāyamāno

nādānusaṃdhānābhyāsapāṭavena śrūyamāṇo nādomadhyamā

vāgityucyate | sa eko'pi nādastattatsthānāvacchinnaḥ sandaśamirnāmabhirabhilapyate - avikṛtaḥ śūnyaḥ sparśo nādo

dhvanirbinduḥ śaktirbījamakṣaramārabdhaśceti | evaṃ daśadhā vibhakto

yo dhvanistadrūpiṇā mahāsāmānyarūpeṇa

Page 356: Nityashodashikarnava With Setubandha - Transliteration

vibhājakopāvidaśakavyāpakena sarvānugamamadhyamātvena

dharmeṇopalakṣitā ityarthaḥ | madhyamāsvarūpā iti yāvat | vedyā

viṣayāḥ pañca bhūtāni tāni kāryakāraṇabhedena dvividhāni | teṣu

kāryāṇyasthirāṇi mithyātvāt | karaṇāni sthirāṇi satvatvāt |

vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyamiti śruteḥ | tāni

ca kāryāṇi sthūlabhūtāni vyomādīni kāraṇāni bhūtasūkṣmāṇi śabdādīni pañca pañca teṣāṃ chāyārūpaiḥ prakāśarūpairdaśārṇakaiḥ kavargacavargobhayātmakairdaśabhirvarṇairupalakṣitāḥ | tadidamuktaṃ

cakrasaṃketa eva -

bhūtatanmātradaśakaprakāśālambanatvataḥ | dvidaśārasphuradrūpaṃ krodhīśādidaśārṇakam || iti |

etenaitatprācāṃ vyākhyānam (?) asthiravedyāni karmendriyagocarā

vacanādīni, sthiravedyāni jñānendriyagocarāḥ śabdādīni,

tatpratibimbarūpaiṣṭavargatavargobhayayoge sarveṣāṃ varṇānāṃ

sthitirūpatā tadabhāve tadabhāva ityartha (?)

mātṛkānyāsatraividhyavidāṃ

p. 364) spaṣṭatvāt | kulaṃ tripuṭī kaulikaścidrūpātmā | tayorabheda eva

yogastadvatyaḥ | kulamindriyāṇi kaulikā viṣayā yogaḥ kāryakāraṇabhāva

iti tu prāñcaḥ | āsāṃ dhyānamāha - śvetā iti | svasyaiva prathā

sarvātmatvena prasaraḥ | tasya mananaṃ yuktibhiranucintanaṃ (ta) deva

trāṇaṃ(ṇa)rūpatvātsarvapuruṣārthātmaka (ka.)

taddātṛtvarūpādyogādavayavaśakteḥ sattvādanvarthasaṃjñake

sarvārthadāyakacakre sthitāḥ sarvasiddhipradādyā daśa devatāḥ | tripurāśrīpadamapi tribhuvanasamṛddhikāraṇavācakatvādanvarthanityāha-

lokatrayeti | lokatrayaśabdo'pi tripuṭīpara evetyanye |

vaśitvasiddhervāsanāmāha - mantraśuddhiti |

uktamananatrāṇarūpaśuddhijanyetyarthaḥ | upalakṣaṇametadunmādinīmudrāyāḥ || 151 || 152 || 153 || 154 || 155 ||

ṣaṣṭhāvaraṇavāsanāmāha -

ūrdhvādhomukhayā daivi kuṇḍalinyā prakāśitāḥ | kulecchayā bahirbhāvātkādivarṇaprathāmayīḥ || 156 ||

Page 357: Nityashodashikarnava With Setubandha - Transliteration

nigarbhayoninīvācyāḥ svarūpāveśarūpake |

sarvarakṣākare cakre sarvāveśakare parāḥ || 157 ||

sarvajñādyāḥ sthitāścaitā hastapustākṣamālikāḥ | mātṛmānaprameyāṇāṃ purāṇāṃ paripoṣiṇī || 158 ||

tripurāmālinī khyātā cakreśī sarvamohinī |

vidyāśaktiviśuddhiṃ ca siddhṃ prākāmyasaṃjñitām || 159 ||

etāḥ sarvopacāreṇa pūjayeddevatāḥ kramāt |

kuṇḍalinyā ūrdhvayo(rdhvādho)pātāyātadaśāyāmutpannāḥ sarvajñādidevyaḥ | ata eva nigarbhapadavācyāḥ | nitarāṃ garbhe sthitatvāt

| nanvidṛśarahasyasthale samutpannāḥ kathaṃ pakaṭā jātā ityata āha-

kulecchayeti | kulasya tripuṭyā nirmāṇecchayā tāḥ śaktayo bahirāgatāḥ | ata eva vaikhaīrūpakādivarṇamayyo jātāḥ | atra kādiśabdo yathāśrutaḥ kavargacavargarūpavarṇadaśakapara iti prāñcaḥ | cakrasaṃketāvirodhāya

makārādidaśakapara ityapi kliṣṭaṃ yākhyātuṃ yuktam | kādiḥ

p. 365) kālīti śaktista iti tantrarāje matadvayakartṛtvena śaktidvayasya

prasidhatvādiha kādiśabdaḥ śaktiparo matakartṛtvalakṣaṇayā kālīparo

vā | śaktiśabdastu pra(ma) kāraparatvena śaktyādinavaparyanteti śloke

vyākhyāta eva | maḥ kālī kleśitaḥ kālo mahākālo yamo raviriti

kośātkālīśabdo'pi makāra eva, kakāra eva vā kālyādiśabdaikadeśaḥ kakārāttu prabhañjana ityatra kāmakalāśabdaikadeśavat | naca manvasre

cakrasaṃkete ṭakārādaya uktāḥ | pūjāsaṃkete tvaṇpatyāhārī(ra)

gāścaturdaśa vaṇā uktā iti parasparavirodhaḥ kathaṃ na parihṛta iti

vācyam | tatra parihārasyāsaṃbhavena vikalpasyaiva nyāyyatvāt |

saṃbhavatyavirodhe'ṣṭadoṣaduṣṭavikalpasyāyuktatvāt | svaṃ nijaṃ

rūpaṃ brahma tasyā'veśo'nāvṛtatvena bhānam |

bhūto'hamityākārakabhāna eva bhūtāveśa itivyavahāradarśa(?)karam |

ata eva sarvarakṣākaranāmakaṃ cakram |

sarvātmatvaviṣayakāvaraṇamaṅgasyaiva rakṣāpadārthatvāt | hastayoḥ pustakamakṣamālā ca yāsāṃ tā iti tu sarvajñādīnāṃ dhyānamuktam |

saptamīviśeṣaṇe bahuvrīhāviti hastapadasya pūrvanipātaḥ | tripuramālinīpade mala malla dhāraṇa iti dhātuto niṣpanno'pi

mālinīśabdaḥ poṣaṇārthakaḥ | dhātūnāmanekārthatvādityāśayena

Page 358: Nityashodashikarnava With Setubandha - Transliteration

nirvakti māviti(?) | tripuāpade dīrghastu cchandovyākaraṇayorvirodhe

chando

balīya itiparibhāṣānusārāt | vidyāpti(tmi)kāmāḥ (yāḥ) śakteḥ pañcadaśyā viśeṣeṇa śuddhistadīya(?)vatphaladānasāmarthyādhānam |

tadātmikā pākāmyasiddhiḥ | prākāmyapadaṃ ca vyākhyātaṃ vṛddhaiḥ -

dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghurguruḥ | vyakto'vyaktataraścāpi prākāmyaṃ te vibhūtiṣu || iti |

cakārānmahāṅkuśāmudrāṃ ca pūjayet || 156 || 157 || 158 || 159 ||

saptamāvaraṇavāsanāmāha -

niruddhavāyusaṃghaṭṭasphuritagranthimūlataḥ || 160 ||

hṛdayāntarasaṃvittiśūnyapuryaṣṭakātmanā |

bījarūpasvarakalāspṛṣṭavargānusārataḥ || 161 ||

p. 366) rahasyayoginīrdevi saṃsāradalanojjvale |

sarvarogahare cakre saṃsthitā vīravandite || 162 ||

vaśinyādyā raktavarṇā varadābhayamudritāḥ | pustakaṃ japamālāṃ ca dadhānāḥ siddhayoginīḥ || 163 ||

śuddhavidyāviśuddhiṃ ca bhuktisiddhiṃ maheśvari |

īśvarīṃ tripurāsiddhiṃ pūjayedbindutarpaṇaiḥ || 164 ||

prāṇāpānayornirodhenānyatarasminnanyatarasya saṃghaṭṭo'pāne

juhvati prāṇaṃ prāṇe'pānaṃ tathā para iti gītāvacane prasiddheḥ | tena

sphuritau kāryonmukhatayocchūnau granthī

ūrdhvādhaḥsthitagranthidvayaṃ yasya

tādṛśānmūlādhāracakrādutpannā iti śeṣaḥ | hṛdayāntare

saṃvittirjñānaṃ yasya tat | manasaiva jñeyaṃ na tu

cakṣrurādibāhyendriyagamyamiti yāvat | ata eva śūnyamiva

sūkṣmatamabhityarthaḥ | īdṛśaṃ puryaṣṭakaṃ

karmendriyāṇi khalu pañca tathā parāṇi

Page 359: Nityashodashikarnava With Setubandha - Transliteration

buddhīndriyāṇi mana-ādicatuṣṭayaṃ ca |

prāṇādipañcakamatho viyadādikaṃ ca

kāmaśca karma ca tamaḥ punaraṣṭa mīyuḥ ||

itiśloke parigaṇitasthūlapuryaṣṭakasamānajātīyam | tadātmanā

svarūpeṇopalakṣitāḥ | bījarūpā | binduviśiṣṭāḥ svarakalā

akārādisvaraṣoḍaśakam | (tābhiḥ) spṛṣṭāśca te vargāśca

kacaṭatapayaśākhyāḥ evamaṣṭānāṃ sabindukānāṃ

vargāṇāmanusāratasta(da)nantaroccāritāḥ | sūkṣmatvādeva

rahasyayoginīpadavācyā vaśinyādyāḥ saṃsārātmakarogahārake cakre

saṃsthitāḥ | īśvarīṃ rogaharaṇasamarthī cakreśvarīm |

ahaṃtedaṃtayoraikyabuddhiḥ śuddhavidyā tasyā api viśuddhiścinmātre

vilāpanarūpā yayā tāṃ bhuktisiddhiṃ cakārātkhecarīmudrāṃ ca

pūjayet | vīravandita iti saptamī vā saṃbuddhirvā | spaṣṭamanyat || 160 ||

161 || 162 || 163 || 164 ||

aṣṭamāvaraṇavāsanāmāha -

śaktitrayātmikā devi ciddhāmaprasarāḥ śivāḥ | p. 367) saṃvartāgnikalārūpāḥ paramātirahasyakāḥ || 165 ||

pūrṇapūrṇasvarūpāyāḥ siddherhetuḥ sureśvari |

sarvasiddhimayā(pradā)khye tu cakre tvāyudhabhūṣite || 166 ||

sthitāḥ kāmeśvarīpūrvāścatasraḥ pīṭhadevatāḥ | āyudhā api raktābhāḥ sā(svā)yudhojjvalamastakāḥ || 167 ||

varadābhayahastāśca pūjyā dhyātṛphalapradāḥ | tvadīyāśca madīyāśca puṃstrīvaśyavidhāyinaḥ || 168 ||

tvagasṛṅmāṃsamedosthimajjārṇāntāḥ sureśvari |

dvitīyasvarasaṃyuktā ete bāṇāstvadīyakāḥ || 169 ||

vāmādīnāṃ purāṇāṃ tu jananī tripurāmbikā |

parasvātantryarūpatvādicchāsiddhirmaheśvari || 170 ||

etāḥ sarvopacāreṇa pūjayettu varānane |

Page 360: Nityashodashikarnava With Setubandha - Transliteration

trikoṇavāsanāvasare tisrastisraḥ śaktayo yā varṇitāstadātmikāḥ kāmeśvaryādayastisro devatāścaitanyamarīciprasārūpatvādeva paramā

utkṛṣṭāśca tā atirahasyarūpāśca, saṃvartaḥ pralayaḥ kalpastatkālikāgnijvālātulayā dhyātavyāḥ | pūrṇapūrṇetivīpsayā'tyantapūrṇatocyate | tādṛśī siddhirjīvanmuktistāṃ prati tisraḥ samuditā hetuḥ | ata eva

tadādhāracakrasya sarvasiddhipradasaṃjñā | āyudhānāṃ

pārthakyenā'varaṇāntaratvaśaṅkāmapākurvannāha - āyudheti | pīṭheti

| kāmarūpapūrṇagirijālaṃdharapīṭhādyadhiṣṭhātrya ityarthaḥ | aṣṭācakrā navadvāreti śrutau binducakrasya trikoṇacakra

evāntarbhāvamabhipretya cakrāṣṭakatvakathanamiti dhvananāya

pradhānadevatayā saha catasra ityuktam | | tisra ityeva tu tadartha iti tu

prāñcaḥ | āyudhā apītyatra vā catasra ityasyānvayaḥ | āyudhaśaktayaścatasre'pi svasvāyudhaṃ hastābhyāṃ śirasi dhṛtvā sthitāḥ | āyudhaśabdādācārārthe klivantāda

pratyayāditisūtreṇākāraḥ pratyayastataṣṭāp | puṃliṅgaścāndhaso'yaṃ

śabda iti tu prāñcaḥ | vastutastu aṣṭamāvaraṇe'pi

oḍyānapiṭhādhiṣṭhātrī pradhānadevatā'pi pūjanīyetidyotanāya

catasraḥ pīṭhadevatā ityuktam | tathāca kalpasūtram - trikoṇe

vākkāmaśaktisamastapūrvāḥ

p. 368) kāmeśvarīvajreśvarībhagamālinīmahādevyo bindau caturthī

tisṛṇāmāsāmabhedāya mūladevyāḥ pūjā kāmeśvaryādicaturthī

nityānāṃ ṣoḍaśī yoginīcakradevīnāṃ navamī binducakrasthā

cetyekaiva na tatra mantradevatābhedaḥ kāyastanmahādevyā eva caturṣu

sthāneṣu viśeṣārcanamāvartata iti | tvadīyāḥ puṃvaśyaṃ madīyāḥ strīvaśyaṃ vidadhate | strīśabdasya pūrvamaprayogādeva na

samāsāntapratyayaḥ | devībāṇabījānyuddharati - tvagiti | tvagyakāraḥ | yakārādhikāre tvagvālī vyāpako vāyuriti kośāt | asṛk, rephaḥ | ro raktaḥ krodhano repha iti kośāt | māṃsaṃ lakāraḥ | tadadhikāe pinākī

māṃsasaṃjñaka iti kośāt | medo vakāraḥ | vo medo varuṇaḥ sūkṣma iti

kośāt | asthimajjārṇavorantaścaramaḥ śukravarṇaḥ sakāra pañcama

ityarthaḥ | śaṣasādhikāreṣu saukhyanāmā kumāro'sthi, suśrīrūṣmā vṛṣo majjā, dakṣapādo bhṛguḥ śukramiti kośebhyaḥ | dvitīyasvarastripurācakreśvarīmantre dvitīyo varṇaḥ | mātṛkākrame

cedvindusaṃyuktā iti śeṣaḥ | āyudhāntarabījoddhārastu caturthapaṭala eva

kṛtaḥ vāmājyeṣṭhāraudrya eva puratrayaṃ tadambikā cakreśvarī |

atyantaṃ svātantryamevecchāsiddhiḥ | tuśabdādbījamudrā'pi || 165 || 166 ||

Page 361: Nityashodashikarnava With Setubandha - Transliteration

167 || 168 || 169 || 170 ||

navamāvaraṇavāsanāmāha -

sarvānandamaye devi parabrahmātmake pare || 171 ||

cake saṃvittirūpā ca mahātripurasundarī |

svairācāreṇa saṃpūjghā tvahaṃtedaṃtayoḥ samā || 172 ||

mahākāmakalārūpā pīṭhavidyādisiddhidā |

mahāmudrāmayī devī pūjyā pañcadaśātmikā || 173 ||

tattattithimayī nityā navamī bhairavī parā |

praticakraṃ tu mudrāstu cakrasaṃketacoditāḥ || 174 ||

sarvānandamayanāmakaṃ binducakraṃ parabrahmarūpameva | tatra

sā parāpararahasyayoginyapi saṃvittirūpaiva | paraṃ tu na

vṛttyātmakajñānarūpā | kiṃ tu sarvavṛttiṣvanugatā

vṛttarvṛttiprāgabhāvasya vṛttirdhvasasya ca sākṣiṇī vṛttyoḥ saṃdhau

cānubhūyamāneti

p. 369) dhvanayannāha ahaṃteti | vedakaviṣayiṇī vṛttirahaṃtā |

vedyaviṣayiṇī tvidaṃtā |

yajjñānamahamo jñānaṃ yajjñānamidamastathā |

tayorapi ca yajjñānaṃ (tajjñānaṃ) viddhi me vapuḥ | itiparaśivokteḥ |

svarācāreṇa karmakāṇḍoktanirbandhanirmuktenā'cāreṇa,

paraśivaniṣṭhamahāsvātantryānubhavena cetyarthaḥ | agaṇanaṃ kasyāpīti

kalpasūtrāt | mahākāmakalārūpatvaṃ tu prāguktam |

pīṭhavidyādisiddhiḥ prāptisiddhiḥ | kāmarūpādipīṭhādhipatyavāgbhavādividyādira (vipa)

tyakāmeśvaryādidevatātmakatvaprāptirūpatvāt | mahāmudrā yonimudrā

| kulārṇave parāprāsādaprakaraṇasthe vanamālāṃ namomudrāṃ

mahāmudrāmanukramāditivacane

mahāmudāpadastyāntaḥpraveśitāṅguṣṭhasaṃhatāñjaliparatvena

sāṃpradāyikairvyākhyāne'pyatra prācīnairyonimudrāpātvena

Page 362: Nityashodashikarnava With Setubandha - Transliteration

vyākhyānāt | pañcadaśātmikā, akṣarapañcadaśātmikā

kāmeśvaryāditithinityārūpā vā | jāyate vardhata

ityādikāgāmidaśāpañcakarūpā vā | astītidaśāyāḥ svābhāvikatvādanuktiḥ | tattattithimayī pratipadāditithisvarūpā | nityā

sādanāmakākalārūpā | anavamīti cchedena sarvottamā | navamīti

cchedena navacakreśvarīṇāṃ madhye caramā | bhairavī sarveṣāmapi

bhayaṃkarī | bhīṣā'smādvātaḥ pavata ityādiśruteḥ | parā

paśyantyāditrayātītā | pūjyetyanvayaḥ | navasu cakreṣu

pūjanīyatvenoktānāṃ mudrādevīnāṃ vāsanāstu cakrasaṃketa eva

kathitā ityarthaḥ || 171 || 172 || 173 || 174 ||

nityaklinnādikāścaiva kāmyakarmānusārataḥ | caturasrāntarāle vā trikoṇe vā yajetsudhīḥ || 175 ||

nityaklinnā tṛtīyā tithinityā | ādinā meruṇḍādiparigrahaḥ | cakrārātkāmeśvarī bhagamālinīvajreśvarīṇām | tāsāmeva trikoṇe

pūjāprakaraṇe nirdiṣṭatvāt | tataśca yā tithinityāpūjā pūrvamuktā

tasyā yathā pradhānadevatāyāḥ prāthamikapūjottaramavasarantathā

dvitīyavārapūjottaraṃ kālo'pi vaikalpika iti dyotanāyeha punastatkīrtanam

| karaśuddhiṃ punaścaivetyādāviva punarādiśabdābhāvāttu na dviḥ

p. 370) pūjanaṃ nityānāṃ tattaddviḥpāṭhasya

kramadvaividhyārthakatvenopakṣīṇatvādananyaparapunaḥśravaṇarūpāny

āsasyābhāvānna karmabhedaḥ | prāñcastu kāmeśvarībhagamālinyoḥ pūrvaṃ pūjitatvādavaśiṣṭānāṃ tayodaśanityānāmevedaṃ

pārthakyena pūjāntaramityāhuḥ | tanna | vajreśvaryā api pūjitatvena

dvādaśānāmeva pūjāpatteḥ | kāmeśvayāditayasya nāmaikye'pi

mantrabhedena devatābhedasyāvaśyaṃbhāvācca |

tṛtīyacakreśvaryāstripurasundarīnāmadheyakatve'pi mantravailakṣaṇyena

mūladevatāyā bhedasyaiva siddhāntasiddhatvāt | ata eva kalpasūtre

tanmahādevyā eva caturṣu sthāneṣu viśeṣārcanamāvartata ityuktaṃ na

pañcasviti | na ca tithinityātmaka kāmeśvaryādīnāṃ tantabhedena

mantrabhedadaśane'pi kathaṃ na bheda iti vācyam |

avaikalpikamantrabhedasyaiva devatābhedavyāpyatvāt | tayormantrayoḥ śākhāntaranyāyena vikalpitavāt | etena kāmeśvaryāditayasya tithinityāto

dhyānabhedo'pi saṃgacchate | kāmyakarmānusārata iti tu pūrvameva

vyākhyātam | pāñcastu tatatyaṃ kāmyakamapadaṃ nityakarmaparatvena

vyācakṣāṇā ihatyaṃ tu

Page 363: Nityashodashikarnava With Setubandha - Transliteration

vaśyādikāmanānūupavarṇadhyānapuṣpādimiriti vyācakṣate | tatra

vaiṣamyaṃ ta eva jānate | catuasāntarāle

caturasrarekhādvayamadhyavīthyāṃ, sāṇimādyaṣṭakaṃ samātraṣṭakaṃ

bhavatīti śrutau prathamapaṭale pūjākaraṇe caramapaṭale vāsanāprakaraṇe

ca rekhādvayapakṣasyaivā'śritatvena vīthyantarābhāvena

vinigamanavirahasyānāśaṅkyatvāt |

ekarekhāpakṣarekhātrayapakṣayorapyekatra

kḷptanyāyenaikapuroḍāśāyāṃ bahupuroḍāśāyāmiva

cāntarālanirṇayasya saṃbhavāt |

bhūgṛhaṣoḍaśārayormadhyaparatvenāntarālapadaṃ prāñco vyākhyan |

tanmandam | ṣoḍaśārasyānupāttatvāt | vastutastu -

cakralekhanārthaparigṛhītavihastabhūmau

binduprabhṛtivṛttatrayāntalekhanottaramamitaḥ kiṃcidūnādhikaikādaśāṅgulātmako bhūbhāgo'vaśiṣyate |

tasminnekarekhātmakabhūpurapakṣe sā rekhā paigṛhītabhūmerantabhāge

lekhyā | anyathā tāvataḥ parigrahasya vaiyarthyāpatteḥ | tataścānekarekhāpakṣe rekhe tattadantareva lekhye saṃpadyete na bahiḥ | ata

eva paryantarekhādikrameṇaiva prathamadvitīyādivyavahāraścakranyāse

saṃgacchate | tathāca prakṛte'ntarālapadena

prathamopasthitatvādādyarekhāntarbhāge parāmṛṣṭe

satyekarekhātmakabhūgṛhābhiprāyeṇa prācāṃ vyākhyā'pi

sādhvyeveti dhyeyam || 175 ||

p. 371) dhaipitairliganāśi-a dhūpairārādhya devatāḥ | cakrapūjāṃ vidhāyetthaṃ kuladīpaṃ nivedayet || 176 ||

antarbahirbhāsamānaṃ svaprakāśojjvalaṃ priye |

puṣpāñjaliṃ tataḥ kṛtvā japaṃ kuryātsamāhitaḥ || 177 ||

ṣaṭsaptatitamaślokasya prathamaścaraṇo vyākulākṣaraḥ | tatrāliḥ prathamaḥ | spaṣṭamanyat | śuddhyāṃ hetuṃ gṛhītvā prathamapaṭale'smaduktarītyā tarpayedityarthaḥ | a(tra)gandhapadasya

bahuvacanāntatvāddravyaviśeṣaparatā | sa copacāre

karaṇatvāttṛtīyāntatvena nirdiṣṭaḥ | te (na) ca tatkaraṇopacārasyaiva

nirūḍhalakṣaṇayopasthityā tadādyutkarṣavidhiḥ | nacaivaṃ sati

naivedyādibhirarcayedityāvaraṇaprākkālikavidhīrnai (dhau nai)

vedyāntapadasya vaiyarthyāpattiḥ | tālavṛttāntai (?) rityeva

Page 364: Nityashodashikarnava With Setubandha - Transliteration

vaktumucitatvaditi vācyam | vaiyarthyāpattyaiva

gandhādyupacārāṇāmāvaraṇārcanātpūrva parabhedena

dviḥsamarpaṇasya kalpanāt | ata eva jñānārṇava āvaraṇebhyaḥ pūrvaṃ

smaryate -

upacāraiḥ ṣoḍaśabhiḥ saṃpūjya paradevatām || iti |

āvaraṇānantaramapi punaḥ smaryate -

upacāraiḥ samabhyarcya gandhapuṣpākṣatādibhiḥ || iti |

dhūpairiti tu pūrvavadeva dhūpādyupacārāṇāṃ

samuccitotkarṣabodhanārtham | tenā'varaṇottare gandhādikānvā punaḥ samarpayeddhūpādikāneva vetyarthaḥ | tathā cā'varaṇānte kalpasūtraṃ

pūrvavaddhūpadīpamudrātarpaṇanaivedyādi dattveti atrā'dipadena

tāmbūlādeścatuḥṣaṣṭibahirbhūtasya parigrahaḥ | cakrapūjāpadavācyametāvadeveti dhvanayaṃstaduttarāṅgaṃ vidhatte -

cakreti | prajvālitakuladravyātmako dīpaḥ kuladīpaḥ | kuladravyamātrakaraṇakatvasya samāsāvagatanairapekṣyasya

rathaṃtarasāmeti vede (?) udakāśanā iti loke'pi kḷptatvāt | tadvāsanāṃ

vidhatte - antarbahiriti | tathāca mantraliṅgam -

antastejo bahisteja ekīkṛtyāmitaprabho |

(?) tridhā dīpaṃ nivedayet || iti |

p. 372) itthamitipadena cakrapūjāprakaraṇasamāptidhvananājjapasya

tatprakaraṇe pāṭhābhāvajñāpanena puṣpāñjaliṃ tataḥ kṛtveti tu

kevalaṃ kālārtha eva saṃyogo nāṅgāṅgi bhāva iti dhvananadvārā

japasya prādhānyamityapi sūcitam | ata eva japetikartavyatāsamāptau

phalasaṃyogo'pi smaryate -

evaṃ cintayamānasya japakāle tu pārvati |

siddhayaḥ sakalāstūrṇaṃ sidhyanti tvatprasādataḥ || iti |

yattu tadanantaraṃ punarapi pūjāṅgānāṃ parāmarśo na japasya

(tat) saṃdaṃśāntaḥpātena tadaṅgatvamapyastītidyotanaikaphalakam |

tenārcanābhāve svatantrasyāpi japasyārcanakaraṇe tadaṅgatvamiti

Page 365: Nityashodashikarnava With Setubandha - Transliteration

phalito'rthaḥ | tena

bahirantasthamubhayamaveṣṭisavavaditiśāṇḍilyasūtroktanyāyena japasya

dvividhaḥ prayoga iti siddham || 176 || 177 ||

nigadādibhedena japatraividhyaṃ pañcame paṭale pratipāditam | teṣu

nigadopāṃśujapāvapekṣya mānasasyaivottamatāyāstatraiva

pratipādanāttaditikartavyatāmeva vistareṇopadiśati -

kūṭatraye mahādevi kuṇḍalītritaye'pi ca |

cakrāṇāṃ purvapūrveṣāṃ nādarūpeṇa yojanam || 178 ||

teṣu prāṇāgnimāyārṇakalābindvardhacandrakāḥ | rodhinīnādanādāntāḥ śaktirvyāpikayā'nvitā || 179 ||

samanā conmanā ceti dvādaśānte sthitāḥ priye |

mūlakuṇḍalinīrūpe madhyame ca tataḥ punaḥ || 180 ||

sṛṣṭyunmukhe ca viśvasya sthitirūpe maheśvari |

kevalaṃ nādarūpeṇa uttarottarayojanam || 181 ||

śabalākārake devi tṛtīye dvādaśī kalā |

ādyaṃ sahasrāraṃ viṣunāmakaṃ mūlādhāraṃ svādhiṣṭhānaṃ

maṇipūramanāhataṃ viśuddhi lambikāgraṃ bhrūmadhyaṃ ceti navasu

sthāneṣu trailokyamohanādisarvāna damayāntāni nava cakrāṇi krameṇa

vartanta iti tu cakrasaṃkete sakalabhāvanākathanāvasare pratipāditam |

p. 373) teṣu trīṇi trīṇi cakrāṇyekaikaṃ kūṭamityevaṃrītyā

navacakāṇāṃ kūṭatrayasya cābhedāttattatsthāneṣveva tattatkūṭaṃ

vibhāvanīyam | tataścākulacakrasya mūlamārabhya

mūlamādhārasyāgraparyantamūrdhvordhvaṃ kakārādyakṣarapañcakaṃ

bhūpuraṣoḍaśadalāṣṭadalairyathābhāgamabhinnaṃ vahnisapānavarṇaṃ

vibhāvyam | tadagre hi yā vahnikuṇḍalinī tiṣṭhati tasyāśca

vāgbhavayihṛllekhāntyakāmakalāyāścābhedaścintyaḥ | tayorekasthānapātitvāt | etadīyabindvardhacandrādisūkṣmākṣaranavakaṃ

tu kevalanādarūpatvātkāmarājakūṭāntargatākṣara-

ṣaṭkaśarīraghaṭakanādena sahābhinnaṃ vibhāvayet | kāmarājākṣarāṇi tu svādhiṣṭhānamūlamārabhyānāhatāgraparyantamūrdhvordhvaṃ

Page 366: Nityashodashikarnava With Setubandha - Transliteration

caturdaśārabahirdaśārāntardaśārairyathābhāgamabhinnāni

sūryasamānavargāni prathamakūṭīyavahnivarṇanādaśabalitāni

vibhāvanīyāni | hṛdayāgre hi yā sūryakuṇḍalinī tiṣṭhati tasyāśca

kāmarājakūṭīyahṛllatvāsthakāmakalāyāścābhedaṃ cintayet |

tayorapyekasthānapātitvāt | tadīyabindvādinavakaṃ tu

pūrvavaduttarakūṭaśarīraghaṭakanādena sahābhinnaṃ cintanīyam | tataḥ śaktikūṭākṣarāṇi catvāri śaśisamānavarṇāni

pūrvapūrvatarakūṭīyasūryavahnivarṇanādābhyāṃ śabalitatarāṇi viśuddhimūlamārabhya

bhrūmadhyāgrāntamūrdhvordhvamaṣṭakoṇatrikoṇabinducakrairyathā-

bhāgamabhinnāni cintanīyāni | ājñāgre hi yā somakuṇḍalinī tiṣthati

tasyāśca

śaktikūṭīyahṛllekhāsthakāmakalāyāścaikasthānanipātitvādabhedaman

usaṃdadhyāt | etadīyabindvādinavakaṃ tu pārhakyena

lalāṭamadhyapradeśamārabhyoparyupari navasu sthāneṣu

sakalaniṣkalabhāvanoktaprakāreṇa samāhitatayā'nusaṃdadhīteti

samudāyārthaḥ | prathamadvitīyakūṭayoḥ | sṛṣṭisthitirūpatvena |

tatrottarottarasaṃhārarūpasya bindvādinavakasyāpahnavastṛtīyakūṭasya

saṃhārarūpatvena tatra tasya spaṣṭaṃ vibhāvanamiti rahasyam | akṣarārtho

yahā-kūṭatraye vāgbhavādibījatraye, kuṇḍalītritaye tattaccaramekāre |

īkārādhikāre vaiṣṇavī baindavī jihmeti kośāt | atra jihmapadasya

kuṇḍalinīparyāyamātropalakṣaṇatvāt |

tattadīkāravaṭakahārdhakalāparaṃ kuṇḍalīpadamiti tu prañcaḥ | cakrāṇāṃ trailokyamohanādīnāṃ pūrvapūrveṣām |

sṛṣṭisthitilayānākhyāntvi(khyānāṃ tvi)ti śeṣaḥ | nādarūpeṇa yojanaṃ

tattatkūṭīyanādatādātmyaṃ tricakragatam | prāthamikacakratrayaṃ

sṛṣṭicakranāmakaṃ vāgbhavakūṭasaṃbandhinādābhinnamityādirarthaḥ |

p. 374) cakrapadameva cā'vṛttyā mūlādhārahṛdayājñāsthiti

(ta)kuṇḍalinīvācakam | bahuvacanātkapiñjalanyāyena tritvalābhaḥ | etāśca kuṇḍalinya ādhārādiṣveva santīti svacchandatantre -

tatrā'dhāraṃ ca hṛdbindusthānaṃ ca parikīrtitam | iti |

atra bindusthānapadaṃ bhrūmadhyaparamiti tu prācīnaireva

vyākhyātam | yadyapi grahanyāsaprakaraṇe bindusthāne

sudhāsatimitiślokasthabindusthānapadasya lalāṭamadhyaparatvena taireva

Page 367: Nityashodashikarnava With Setubandha - Transliteration

vyākhyātatvādihāpi tathaiva vyākhyātuṃ yuktam | pratyuta lalāṭamadhya

eva somakuṇḍalinyā aṅgīkāre tṛtīyakūṭāntyasaparārdhakalāyā api

tanmate tatraiva vibhāvyatvena

sāmānādhikaraṇyādabhedavibhāvanānuguṇyāt | tathā'pi

prathamadvitīyakūṭāntyasaparārdhakalayostanmate

svādhiṣṭhānaviśuddhyorāpatantyorādhārahṛdayasthābhyāṃ

kuṇḍalinībhyāṃ saha vaiyadhikaraṇyasyāvaśyaṃbhāvādekāṃśena

sāmānādhikaraṇyalābho'pyaprayojaka iti teṣāmāśayaḥ | tataśca

cakrāṇāṃ kuṇḍalinīnāṃ kuṇḍalītritaye yojanamityanvayaḥ | kuṇḍalītritaya ityekenaiva padena hārdhakalānāṃ kuṇḍalinīnāṃ ca

parāmarśādabhedavibhāvanalābha iti prāñcaḥ |

naca-dīpākāro'rdhamātraśca lalāṭe vṛtta iṣyate |

itivacanāllalāṭasyaiva bindusthānatvaṃ yuktamiti vācyam |

bhrūmadhyasyoktarītyā binducakrasthānatvena kucandanena śāktānāṃ

bhrūmadhye binduriṣyata iti tilakavidhinā ca tasyāpi bindusthānatvāt | teṣu

kūṭānāṃ madhye prāṇo hakāraḥ | hakārādhikāre (na) kulīśo niśā

prāṇa iti kośāt | agnī rephaḥ | māyārṇakalā hṛllekhākṣarastha īkāraḥ | kalā turīyā bheruṇḍetīkārādhikāre kośāt | māyārṇapadenaivekāraḥ | sa eva kaleti tu prāñcaḥ | bindvādyunmanāntānāṃ navānāṃ

svarūpāṇi cakrasaṃketa eva vyākhyātāni | unmanā ceti | vartete iti śeṣaḥ | teṣu prāṇādyunmanyanteṣu | etāva (?) dvādaśānte sthitā

lalāṭamadhyādūrdhvabhāge sthitatvena varṇitāḥ | bindvādinavakamiti

yāvat | teṣāṃ viśvasya sṛṣṭyunmukhe

sṛṣṭicakrātmakabhūgṛhādicakratrayāgre mūlakuṇḍalinīrūpe

mūlādhārasthakuṇḍalinyabhinnavāgbhavāntyasvaropari sthitānāṃ

viśvasya sthitirūpe

p. 375) madhyame ca sthiticakrātmakamanvasrādicakratrayānte

madhyamasūryakuṇḍalinyabhinnamadhyamakūṭāntyasvaropari ca punaḥ śrutānāṃ kevalaṃ tattadākārādivibhāvanamantareṇottarottarābhyāṃ

dvitīyatṛtīyakūṭābhyāṃ krameṇa yojanamabhedaṃ ca | śabalākārake

vahnisūryasomavarṇānāṃ mela(ne) na citritasvarūpe tṛtīye kūṭe |

dvādaśīkalonmanonmanyantanavakam | etāni ceti śeṣaḥ | evaṃ

trayāṇāṃ karmaṇāṃ bhāvayannityuttaraślokasthena śatrantenānvayaḥ | prāñcastu dvādaśānta ityatra dvādaśeti cchitvā hakārādayo dvādaśa

Page 368: Nityashodashikarnava With Setubandha - Transliteration

pratikūṭamante sthitā iti vyācakṣate | tanna | yato

bindvādinavakamātravācakapadāntarabhāvena dvādaśānāmapi

nādarūpeṇottarottarayojanāpattyā turīyakūja(ṭa) japa eva paryavasānaṃ

syāt | naca tadbhavatāmapīṣṭam || 178 || 179 || 180 || 181 ||

śūnyaṣaṭkaṃ sureśāni avasthāpañcakaṃ punaḥ || 182 ||

viṣuvatsaptarūpaṃ ca bhāvayanmanasā japet |

mayūrapicchasthacandrakatulyāni pañca śūnyāni nirākāramekaṃ

śūnyamityevaṃ saṃpradāyalabdhāni ṣaṭśūnyāni |

jāgratsvapnasuṣuptituryaturyātītākhyāḥ pañcāvasthāḥ | prāṇo mantro

nāḍī praśāntaṃ śaktiḥ kālastattvaṃ ceti vakṣyamāṇalakṣaṇāni sapta

viṣuvanti | cakārānnava cakrāṇi pūrvoktāni, manasā

bhāvayaṃstaccintanasamakālaṃ japet, uktarītyā manasā'kṣarāṇi vibhāvayedityarthaḥ || 182 ||

krameṇa śūnyādyaṣṭādaśakaṃ vivṛṇoti -

agnyādidvādaśānteṣu trīṃstrīṃstyaktvā varānane || 183 ||

śūnyatrayaṃ vijānīyādekaikāntaritaṃ priye |

śūnyatrayātpare sthāne mahāśūnyaṃ vibhāvayet || 184 ||

tṛtīyahṛllekhāsthahakāramārabhyonmanyantākṣarāṇi mahābindureka iti trayodaśānāṃ sthānānāṃ madhye hakāra

īkāro'rdhacandraḥ śaktirmahābindustadūrdhvaṃ ceti ṣaṭsu sthāneṣu ṣaṭ śūnyāni cintayedityakṣarasvārasyalabdhaḥ samuditārthaḥ | yathā -

hakārādīni pūrvoktasthānānyanuvartanenānūdya

teṣvekaikāntaritamitipadena hakāramārabhya viṣamasthāneṣu

samasthānaparityāge ma(hā)śūnyasthānavidhiḥ |

p. 376) anena vidhinā saptamādiviṣameṣvapi tatprāptāvagnyādītyādinā

tadapavādaḥ | agnī rephaḥ | tamārabhya gaṇanāyāṃ dvādaśo

mahābinduḥ | eteṣu sthāneṣu trayaṃ trayaṃ parityajyaikakaṃ śūnyaṃ

jānīyāt | ardhacandraśaktimahābinduṣu trīṇi śūnyānividyādityarthaḥ | asya vidheḥ prāptyā(ptā)prāptavivekena śaktirma(mahābindo(ndvo) reva

paryavasānam | ekaikāntaritavidheraiva vā hakārekārayoreva paryavasānam

Page 369: Nityashodashikarnava With Setubandha - Transliteration

| śūnyatrayātpare mahābinduto'pyūrdhvaṃ mahāśūnyaṃ

nirākāramityarthaḥ | vastutastu -asminpakṣe

rodhinyādyaṣṭamānteṣvityevoktvā śūnyadvayaṃ vijānīyāditi kuto

noktamiti codyamavatarati tasmādanyathā vyākhyeyam | śūnyatrayaṃ

pūrvavat | ekaikāntaritamityapyagnyādisthānāddeśenaiva na punaḥ prāṇādyaddeśena | tadanuvṛttau mānābhāvāt | mahāśūnyasya

ṣaṣṭhasya pārthakyena nirdeśabalādeva vidhi śūnyadvayapara eva |

ekaikāntārataṃ dvayamitipāṭhopalambhe tu na so'pi vivādaḥ | tataśca

rephabindvardha candraśaktimahābindutadūrdhvasthāneṣu ṣaṭ śūnyāni

bhavanti | athavottaratra vahniṃ māyāṃ ca kālaṃ ca

cetanāmadhacandrakamityanena turyasvarabindvormadhye kālasya sthānaṃ

pṛthageva gaṇayiṣyate tata unmanyeva dvādaśī | etatpakṣe mahābindāveva

mahāśūnyaṃ yuktamupapadyate | tena

rephakālabindunādāntonmanāmahābinduṣu ṣaṭśūnyānīti siddham |

prāñcastu - rephamārabhyā'dvādaśāntādrepho bindū rodhino na dānto

vyāpikonmaneti trīnpunastrīnevaṃ ṣaṭ tyaktvā śūnyatrayaṃ

śūnyaṣaṭkaṃ jānīyāt | taccaikaikāntaritamekakaiścaśceti dvayaṃ

dvayordvayormadhyasthamityarthaḥ | tena hakārekārayormadhya

ephastatsthāna ekaṃ śūnyamityādikrameṇa rephabindvādisdhānaṣaṭke

śūnyāni bhavanti | śūnyatrayācchūnyaṣaṭkasya madhye pare carama

unmanāsthāne ṣaṣṭhaṃ mahāśūnyaṃ gaganātmakaṃ bhāvayet |

tenārthādanyeṣāṃ candrakatulyatā | taduktaṃ

vijñānabhairavabhaṭṭārakaiḥ -

śikhipakṣacitrarūpairmaṇḍalaiḥ śūnyapañcakam |

dhyāyato'nattare śūnyaṃ paraṃ vyomatanurbhavet ||

itīti vyācakṣate | tadidamatīvāsandaram | agnita ārambha unmanāyā

dvādaśatvābhāvātsaptabhyā dvitīyārthe lakṣaṇāyā anuśāsanaviruddhatvācca | ekaiketivīpsāprāye

p. 377) paṭhita ya trīṃstrīnityasya bhinnapadatvāyogācca | ṣasmyaṃsāgaṃ

(ṇṇāṃ sthānaṃ) vidhāya punasteṣveva ṣaṭsu śūnyasthānavidhānasya

saṃdarbhaviruddhatvācca | pṛthivyādiṣu navasu vibhūnparityajya

mūrtatvaṃ jñeyamityukte vibhuṣveva mūrtatvamityabhānāt | na girā gireti

brūyādairaṃ kṛtvodgeyamitivacchūnyānāmagnyādisthānāpattirityuktau

girāpadānuccāraṇavadrephādyavibhāvanāpatteḥ | agnyādidvādaśānteṣviti saptamyā teṣāmeva

Page 370: Nityashodashikarnava With Setubandha - Transliteration

śūnyādhikaraṇatvamityuktau tu trīṃstrīnityetatsāmānādhikaraṇyena

tadīyavyākhyāyā virodhaḥ | trīṃstrīnityetasya viśeṣyatvena

hakārādīnityetasyādhyāhārāpattiśca | tritrityāgakīrtanavaiyarthyaṃ ca |

kiṃca, trayapadasya ṣaṭkaparatve'tyantāprasiddhalakṣaṇāpattiḥ | śūnyatrayapadasyā'vṛttau tu sa eva dvivāradoṣaḥ | ekaścaikaśceti

vyākhyāne sarūpāṇāmityekaśeṣāpattiḥ | ekaikavyavadhānārthakatvena

sāmañjasye'ntarapadasya madhyārthakatvamāśritya tathāvyākhyānasya

sutarāmayogaḥ | prāthamikeṣu pañcasu dvidvimadhyasthatve'pi

ṣaṣṭhasyākṣaradvayamadhyasthatvāyogaśca | tadarthaṃ dvādaśapadasya

mahābinduparatvoktau tu rephādimahābindvanteṣu dvayordvayormadhya

ekaikaṃ śūnyamiti paryavasānādīkārabindvādikrameṇa mahābindāveva

ṣaṣṭhaśūnyaniveśāpattyā taddoṣatādavasthyam | rephamārabhya niveśe

prathamaśūnyasya

parigaṇitadvādaśānyatamadvayasaṃpuṭīkaraṇābhāvatādavasthyam |

tadarthamagnerādirhakāra iti vyākhyāyāṃ

prabhṛtyarthakādipadāntarābhāvaḥ | mahābindostadā trayodaśatvena

dvādaśapadavirodhaśca | dvādaśasyānta iti vyākhyāne

caramāvadhivācakāntapadāntarābhāvaḥ | hakāramahābindvorevopādāne bahuvacanavirodhaśca | evaṃ

śūnyatrayāditi digyogalakṣaṇapañcamyā

nirdhāraṇaṣaṣṭhyarthakatvamapyanuśāsanaviruddhamevetyāstāṃ tāvat ||

183 || 184 ||

athāvasthāpañcakasya lakṣaṇairvācakākṣaraistaisthā(statsthā)

naiśca saha bhāvanāmāha -

prabodhakaraṇasyātha jāgaratvena bhāvanam |

vahnau devi mahājāgradavasthā tvindriyadvayaiḥ || 185 ||

āntaraiḥ karaṇaireva svapno māyāvabodhanaḥ | p. 378) galadeśe suṣuptistu līnapūrvasvavedanam || 186 ||

antaḥkaraṇavṛttīnāṃ layato viṣayasya tu |

pūrvārṇānāṃ vilomena bhrūmadhye bindusaṃsthitā || 187 ||

caitanyavyaktihetostu nādarūpasya vadanam |

turyarūpaṃ tasya cātra vṛttārdhādestu saṃgrahaḥ || 188 ||

Page 371: Nityashodashikarnava With Setubandha - Transliteration

turyātītaṃ sukhasthānaṃ nādāntādisthitaṃ priye |

atraiva japakāle tu pañcāvasthāḥ smaredbudhaḥ || 189 ||

atha śūnyaṣaṭkavibhāvanakathanānantaramavasthāvibhāvanaṃ

kathyata iti bhāvaḥ | na punaranena vibhāvanayorānantaryamucyate |

tayostattadakṣaravibhāvanasamakālaṃ vyavasthitakramatvena

kramāntarānapekṣaṇāt | indriyadvayairjñānendriyakarmendriyayorekaikayoryugulāni pañca

tairdaśabhiriti yāvat | etairyatprabodhakaraṇaṃ prabodho

jñānendriyāṇāṃ vyāpāraḥ karaṇaṃ karma tacca karmendriyāṇāṃ

vyāpāraḥ | ubhayeṣāṃ svasvaviṣayābhimukhyamiti yāvat | tasya

jāgaratvena jāgarapadavācyatvena bhāvanaṃ paṇḍitapāmarasādhāraṇo

vyavahāro'stīti śeṣaḥ | prakṛte tu saiva jāgradavasthā mahatī cintanīyā

sarvakālanidrākṣayarūpā vahnau prakṛtatvāttārtīyarephe tadbodhyā

tatsthāna eva ca vibhāvyetyarthaḥ | prāñcatu - daśabhirindriyaiḥ pramāturvyavahāra eva prabodhaḥ | sa eva jāgarastasya karaṇaṃ

hetubhūtaḥ prakāśastasya jāgaratvena vibhāvanaṃ rephe kāryamiti

vyācakṣate | āntaraiḥ karaṇairantaḥkaraṇacatuṣkeṇa | evakāreṇa

pūrvoktabahirindriyanivṛttiḥ prabodhakaraṇasyetyanuvartate |

antaḥkaraṇasya

jñānakarmendriyobhayarūpatvāt | tena manomātrajanyaprabodhakarmaṇoḥ svapna iti bhāvanamasti | sa ca māyāvabodhanastārtīyekārabodhyaḥ | athāpi galadeśa eva sā svapnāvasthā cintanīyā | antaḥkaraṇavṛttīnāṃ

yāvānviṣayastasya sarvasyāpi layo hi suṣuptikāle sakale vilīna

ityādiśrutiṣu siddhaḥ | ata eva vṛttīnāmapi svaviṣayatvādeva layaḥ | vṛttilaye sati sūkṣmarūpeṇa vidyamānamapyantaḥkaraṇaṃ līnaprāyameva

| tasminviśeṣaṇe līne sati tadviśiṣṭa ātmā'pi tathaiva | tataścātra

līnapūrvaṃ ityatra pūrvapadena viśeṣaṇībhūtamantaḥ(karaṇaṃ)

pūrvatvopacārāt | tathā ca līnapūrvo

p. 379) galitāntaḥkaraṇo yaḥ sva ātmā tasya

vedanamāvidyakavṛttiviṣayatā saiva suṣuptirityucyata ityarthaḥ | suṣuptau hi

sukhamajñānamahaṃ cetyetattritayamātraviṣayikāstisro'vidyāvṛttayaḥ santīti vārtikakārairuktatvāt | tāsāṃ ca

parasparamavacchedyāvacchedakabhāvanāṅgīkārādahamajño'haṃ

sukhīti pratyayasya na suṣuptikāla āpattiriti tadāśayavidaḥ | sā ca

suṣuptyavasthā bindau svaniṣṭhavācyatānirūpitavācakatāsaṃbandhena

saṃsthitā'pi bhrūmadhya eva cintanīyā | bhrūmadhye bindau ca saṃsthiteti

Page 372: Nityashodashikarnava With Setubandha - Transliteration

vā yojanā | sa ca bindustṛtīyakūṭastha evetidyotanāyā'ha -

pūrvārṇānāṃ vilomeneti | pūrvamukha(ddhṛ)tā arṇāḥ pūrvārṇā iti madhyamapadalopī samāsaḥ nirdhāraṇe ṣaṣṭhī | pūrvacatuḥśatyāṃ hi

kādividyātṛtīyakūṭamātraṃ prātilomyenoddhṛtam | tataśca vilomena

pūrvoddhṛtavarṇānāṃ madhye yo bindustatra saṃsthitetyarthaḥ | prāñcastu - viṣayaśabdena viśvavyāptivācinā

tādṛśavyāptimattṛtīyakūṭamucyate | tasya yo bindustataḥ pūrve ye

varṇāścatvārasteṣāṃ vilomenā'nulomyeneti yāvat |

vilomenaivoddhṛtānāṃ punarvilomatvakathanenā'nulomya eva

paryavasānāt | īdṛśānulomyakrameṇa tṛtīyakūṭasya yaddehe sthānaṃ

lambikāgramakṣaratrayasya bhrūmadhyaṃ ca

hṛllekhāyāstatratyāyāstasyā ūrdhvo yo bindurlalāṭasthānīyastatra

bhāvanīyā suṣuptiriti lāpayanti | tatkliṣṭaṃ bahutarādhyāhārakalitaṃ

bhrūmadhyapadavaiyarthyāpādakaṃ ca | viṣayaśabdo hi viṣḷ vyāptāviti

dhātorniṣpanna iti tu bhramamātram | ṣiñbandhana iti dhātoḥ ṣacādyaci

vyupasṛṣṭatve parinivibhyaḥ sevasitasayetyādinā ṣatve tanniṣpatteḥ | turyāvasthā nāma caitanyābhivyaktiheturyo

nādastasyānusaṃdhānātmikā daśā | sā bindvardhacandrarodhinīnādeṣu

bhāvanīyā | vṛtaṃ cārdhaṃ cā'diryasya catuṣkasya tadvattārdhādi tasya

turyasya ca saṃgrahaḥ saṃbandho vācyavācakabhāva

ādhārādheyabhāvaścetyarthaḥ | nādāntāderuttaratra

parāmarśānusārādiha catuṣkalābhiḥ | prāñcastu -

vṛttasyārdhamardhacandraḥ | tadāditriṣveva turyā bhāvanīyetyāhuḥ | tanna

| ardhacandrasya vṛttāpekṣayā kāla(ta) ākārataśca

samāṃśārdharūpatayā'rdhapadasya pūrvanipātāpatteḥ | bindoḥ pūrvatraivānvaya iti pakṣe tvādau tadardhe

rodhinyāmityādāvivānanyagatikatvātsvīkāryam |

nādānusaṃdhānamantareṇaiva ke(va)lasukharūpatayā

p. 380) sthānaṃ turyātītadaśā | sā nādāntādipañcake vācyatvādinā

sthitā bhāvanīyā | evaṃrītyā'traiva tṛtīyakūṭa eva

pañcāvasthāścintayedityarthaḥ || 185 || 186 || 187 || 188 || 189 ||

atha viṣuvasaptakaṃ lakṣaṇamāha -

yogaḥ prāṇātmamanasāṃ viṣuvaṃ prāṇasaṃjñakam |

ādhārotthitanāde tu līnaṃ buddhvā'tmarūpaka || 190 ||

Page 373: Nityashodashikarnava With Setubandha - Transliteration

saṃyogena viyogena mantrārṇānāṃ maheśvari |

anāhatādyādhārāntaṃ nādātmatvavicintanam || 191 ||

viṣuvannādasaṃsparśānnādīviṣuvamucyate |

dvādaśanthibhedena varṇānnāḍyantare priye || 192 ||

viṣuvaśabdastakārānto'kārāntaśca,

matvarthīyādhikāre'nyebhyo'pi dṛśyata iti sūtraṇa

viṣuśabdādvapratyayamatuporvikalpena vidhānāt | saptarātriṃdive kāle

viṣuvadviṣuvaṃ ca tadityāgnipurāṇācca | samābhyāmubhābhyāṃ

tṛtīyasya vyāptirhi viṣuśabdasya pravṛttinimittam | ata eva gavāmayane'pi

pūrvottarapakṣābhyāmaśītyuttaraśatāhasvarūpābhyāṃ

saṃdaṣṭasyāhno viṣuvatsaṃjñā saṃgacchate | sāmyānādareṇa

vyāptimanmātrārthakaṃ vā viṣuvapadam | prakṛte'pi

tādṛśadharmavattvādeva parasparasamaparimāṇasya saṃbandhaḥ prāṇaviṣuvam | trayāṇāmapi hṛdayameva sthānaṃ prasiddhatvānnoktam |

tatraiva viṣuvaprakaraṇe'pi śiṣyāmānaṃ vicintayediti | tadubhayatra

śiṣyapadaṃ sādhakamātraparaṃ, svātmetyeva tu tadarthaḥ | kecittu

bhāvanāsthānasya mūlānuktatvena nyūnatāṃ manyamānāḥ prāṇaśabdaḥ kakārātmakavāyupara iti vyācakṣate | tanna | kakārasyaṃ

traividhyena bhāvanāsthale trikoṭikavikalpāpatteḥ | tasya

vāyvātmakatvābhāvācca | naca kakārāttu prabhañjana iti

vacanāttathātvamiti mantavyam | tatratyakakārasya

kāmakalākṣaraparatāyāḥ pūrvaṃ pratipādanāt | naca kāmakalayaiva

sarā(?)bhedaścityatāmiti vācyam | tasyāścatuṣṭvena

ścatuṣkoṭikavikalpāpattteḥ | ātmano

hṛdayasthatvāttatsāmānādhikaraṇyāya

dvitīyakūṭasthakāmakalayaivābhedavibhāvanamiti cet | tarhi

dyadva(?)kūṭyāmeva prabhātaṃ saṃpannamiti kṛtaṃ prāṇapadasya

p. 381) nirarthikayā lakṣaṇayā | śiṣyātmaprāṇamanasāmityatra

śiṣyapadasya triṣvapyanvayasya bhāsana(?)tatsvārasyaviruddhaṃ ca |

vastutastu mūlādhāre brahmetiprasiddhasya ravasya

vāyukuṇḍalīsaṃyogāttadvyutpattiḥ | sa eva ravo nābhiparyantamāgatya

pavanena manasā ca yujyate | sa eva ca hṛdayamāgataḥ pavanena buddhyā

ca

saṃyujyate | ataḥ sa eva sthānatraye parā paśyantī madhyameti nāmatrayaṃ

krameṇa bhajata iti tu saubhāgyabhāskare varṇitamasmābhiḥ idameva ca

Page 374: Nityashodashikarnava With Setubandha - Transliteration

prāṇaviṣuvapadavācyamiti sthānatraye militvaikā bhāvaneti jñeyam |

tenā'tmaśabdo'tra buddhiparo draṣṭavyaḥ | mūlādhārādutthito nādaḥ ṣaṭcakrāṇāmubhayato vidyamānaṃ granthidvayadvayaṃ

mindansuṣumṇānāḍīmadhyamārgeṇa brahmarandhraparyantaṃ yātīti

sthitiḥ | sa ca nādo vāgbhavakūṭīyo dvitīyatṛtīyakūṭākṣareṣu

praviśaṃstadabhinna eveti | akṣaradvayasaṃdhau tu tebhyo bhinno'pi

bhavati |

yathā'ntaḥkaraṇavṛttiparamparāyāmanupaviṣṭā cittattadrūpaiva bhāsate

| vṛttidvayasaṃdhau tu tābhyo bhinnaiva bhāsata iti brahmavidāmanubhavaḥ |

yathā vā maṇimālāntaḥpaviṣṭaṃ sūtraṃ maṇigarbheṣu bhinnaṃ na

bhāsate | maṇidvayasaṃdhiṣu tu pṛthagbhāsate | iyāṃstu viśeṣaḥ sūtrasya maṇibhyo'tyantaṃ bhedāttadgarbhe'pi bhedenaivāvasthitiḥ | nādasya tvakṣaragarbhe tadabhedena | akṣarāṇāmapi

nādapariṇāmarūpatvāt | tadidaṃ mantrārṇānāṃ saṃyogena

viyogenetyanena pratipāditam | atra mantrapadena yogyatayā

dvitīyatṛtīyakūṭhe eva parāmṛtyete na prathamam | prāñcastu -

saṃyogapadaṃ kūṭatrayasamaṣṭirūpaturyabījaparaṃ, viyogapadaṃ ca

vyaṣṭirūpabījatrayaparamiti vyācakhyuḥ | tadayuktamiti spaṣṭam |

tādṛśaṃ nādaṃ vāgbhavāntyasthānamārabhya hṛdayasthaṃ

kāmarājakūṭāntyākṣaraparyantamudgataṃ vibhāvya

tasminsvajīvātmano layaṃ vicintya tatāṃ kavalitarjavātmanāṃ

nādamūrdhvamudgamayya brahmarandhrāntaṃ pāptaṃ vicintayet | tadidaṃ

mantaviṣuvamucyate | atrānāhatādyādhārāntamityavā'dhārāṇāṃ

mūlādhārādyāśāntānāmantaṃ caramaṃ brahmarandhraṃ

tadabhivyāpyetyamivighyarthakasyā'ṅḥ (?) praśleṣeṇa vyākhyeyam |

hṛdayādbrahmarandhrāntaṃ

viṣuvanmantrasaṃjñakamititantrāntarānusārāt | ādhārāntāntamiti

vaktavye'ntapadamekameva tantreṇa prayuktaṃ dviranvayitavyamiti

prāyāmuktistu nā'daṃrtavyā | viṣuvannādetyavādantastakārānto vā

padacchedaḥ | athedṛśasya

p. 382) nādasya dvādaśagranthibhedanapūrvakaṃ yo'yaṃ

suṣumṇānāḍīpraveśaḥ sa evaḥ nāḍīviṣuvamityucyate | atra varṇāditi

padaṃ bījatrayaśikharavartikāmakalākṣarārthakatvena

prācīnairvyākhyātam | vāgbhavāntimādīkārādityeva tu yuktam | lyablope

pañcamī | īkāramārabhyetyarthaḥ || 190 || 191 || 192 ||

Page 375: Nityashodashikarnava With Setubandha - Transliteration

nādayogaḥ praśāntastatpraśāntendriyagocaram |

vahniṃ māyāṃ ca kālaṃ ca cetanāmardhacandrakam || 193 ||

rodhinīnādanādāntāñśaktau līnānvibhāvayet |

viṣuvaṃ śaktisaṃjñaṃ tu tadūrdhvaṃ nādacintanam || 194 ||

tadūrdhvaṃ kālaviṣuvamunmanāntaṃ maheśvari |

municandrāṣṭadaśabhistruṭibhirnādavedanam || 195 ||

caitanyavyaktihetuśca viṣuvaṃ tattvasaṃjñakam |

paraṃ sthānaṃ mahādevi nisargānandasundaram || 196 ||

nādayogo nāḍīsaṃbaddho nādo yasmātkāraṇācchaktau praśānto

līno bhavati tattasmātkāraṇādidaṃ praśāntaviṣuvamityucyate | śaktau

nādasya layakathanādeva tatpūrvatatsvarṇa(?) natikramya

tāvatparyantamalīno bhāvanīya

ityarthalabdheevārthaṃ(?)turyasvarabindvormadhye sthalāntaraṃ

cintanīyamitidyotanāya tatsāhityena tāni sthānāni gaṇayati-vahnimiti |

vahnī rephaḥ, māyekāraḥ kālo lapuprapalataro(?) makāraḥ | mahākālo

yamo'ntaka itikośasattve'pi mahāpadatyāgena

kālapadamātraprayogānmakāraśrutimātramiha gṛhyata iti mantavyam |

kālaśabdaḥ kalāpara iti tu prāñcaḥ | etatpakṣe kalāśabdātsvārthe

taddhito vācyaḥ | paraṃ tu sa svācchandatantraviruddhaḥ | makāraṃ

bindumeva cetyukteḥ | cetanā'nusvāraḥ | akrūraścetanā nāda iti kośāt |

ardhacandrādayo vyākhyātacarāḥ | etā(na) nukramyeti śeṣaḥ | tadidaṃ

praśāntaviṣuvaṃ praśāntendriyāṇāṃ niyamitendriyāṇāṃ gocaro

viṣayaḥ | taralakaraṇānāmasulabha iti bhāvaḥ | gocarapade

klībatvamārṣam | atha līyamānasya dīpādeḥ sūkṣmībhūya

punaḥsthūlībhāvadarśanāttadanusāreṇa śaktau līnasya nādasya

punarujjīvanena vyāpikāmutkramya samanāyāṃ layacintanaṃ

śaktiviṣuvam | tataḥ punarujjīvyonmanyāṃ layaḥ kālaviṣuvam |

p. 383) śaktimadhyagato nādaḥ samanāntaṃ prasarpati |

tacchaktiviṣuvaṃ proktamunmanyāṃ kālasaṃjñitam | iti

svairatantrāt | athāyameva nādo yadyavicchinnatayā

sārdhanimeṣatrayottaraṃ

saptadaśādhikaśatatrayatruṭiparimitakālaparyantamuccaritaścettadante

Page 376: Nityashodashikarnava With Setubandha - Transliteration

caitanyābhivyaktirbhavati | tadidaṃ tattvaviṣuvam | tattvavyāptikāritvāt |

munayaḥ sapta | candra eka | tena daśa sahasrāṇyaṣṭau śatāni saptadaśa ca

truṭayo bhavanti | truṭīnāṃ sahasratrayameko nimeṣaḥ |

taduktam - svasthe nare samāsīne yāvatspandati locanam |

tasya triṃśattamo bhāgastatparaḥ parikīrtitaḥ ||

tatparasya śatāṃśastu truṭirityabhidhīyate | iti |

evaṃ nava cakrāṇi ṣaṭśūnyāni pañcāvasthāḥ sapta

viṣuvantītyetatsapaviṃśatiṣū (kṛ) takolāhalātītaṃ tu paraṃ sthānaṃ

svābhāvikānandasundaramityarthaḥ || 193 || 194 || 195 || 196 ||

etaccintanasya kratvarthatve'pi puruṣārthatāmapyāha -

evaṃ cintayamānasya japakāle tu pārvati |

siddhayaḥ sakalāstūrṇaṃ sidhyanti tvatprasādataḥ || 197 ||

spaṣṭam || 197 ||

japavidhimupasaṃharankaticidguṇavidhīnāha -

evaṃ kṛtvā japaṃ devyā vāmahaste nivedayet |

anāmāṅguṣṭhayogena tarpayeccakradevatāḥ || 198 ||

tsyaṃ saṃ thā dyaṃ ma māṃ ta ma devyai tu vinivedayet |

kaulācārasusaṃyuktairvīraistu saha pūjayet || 199 ||

guhyātiguhyagoptrī tvamitimantrārthānusaṃdhānapūrvakaṃ

jalaprakṣepo japanivedanam | taduddiśyādhikaraṇavidhiḥ | tarpaṇoddeśena

tattvamudrāvidhiḥ | nivedanoddeśena vyākulākṣarapādena

prathamāditrayavidhiritaro lakṣaṇam |

pādukācārasamayācārobhayaparavīrasāhityavidhinā

kaulācāraparibhraṣṭasāhityaparisaṃkhyā || 198 || 199 ||

evaṃ nityapūjāṃ vidhāya naimittikārcanānyāha -

p. 384) nityaṃ puṣyadine vāre saure ca parameśvari ||

Page 377: Nityashodashikarnava With Setubandha - Transliteration

gurordine svanakṣatre caturdaśyaṣṭamīṣu ca || 200 ||

cakrapūjāṃ viśeṣeṇa yoginīnāṃ samācaret |

catuḥṣaṣṭiryataḥ koṭyo yoginīnāṃ mahaujasām || 201 ||

cakrametatsamāśritya saṃsthitā vīravandite |

aṣṭāṣṭakaṃ tu kartavyaṃ vittaśāṭhyavivarjitam || 202 ||

tvameva tāsāṃ rūpeṇa krīḍase viśvamohinī |

kulārṇave naimittikārcanāni yadyapi bhūyāṃsi vihitāni santi

tathā'pi teṣvatyantamāvaśyakānyetāvanti | gurordine nāthasya janmadine

vyāptidine ca | svasya janmanakṣatre |

caturdaśyaṣṭamīṣvitibahuvacanātpakṣadvaye'pi | viśeṣeṇa

nityapūjāmapekṣya yoginīvīrādhikyabhakṣyabhojyādyādhikyādinā

viśeṣadravyeṇa vetyarthaḥ tena nityapūjāyāṃ viśeṣadravyālābhe'pi

pratinidhinā nirvāhaḥ sūcitaḥ | uktaṃ ca kalpasūtre mapañcakālābhe'pi

nityakramapratyavamṛṣṭiriti | catuḥṣaṣṭiriti | navānāṃ cakrāṇāṃ madhye

praticakramityarthaḥ | saṃbhūya pañcārbudāni ṣaṭkoṭyaḥ ṣaṣṭirlakṣā yoginīnāṃ bhavanti aṣṭāṣṭakaṃ nāma mithunabhojanātmakaḥ karmaviśeṣaḥ | asitāṅgabhairavādayo maṅgalanāthādayaścetyapyaṣṭau |

anayorekasminnaṣṭaka ekaikasmānmithunādaṣṭāvaṣṭau kanyā utpannāḥ | anyasmiṃstu pumāṃsaḥ | tāsāṃ teṣāṃ ca parasparavivādaru (hā)

dekaikamithunayugalāṃśabhūtānyaṣṭāvaṣṭau mithunāni saṃpannāni |

saṃbhūya catuḥṣaṣṭi | teṣāṃ nāmāni sahasrākṣarīmantre

tadīyanyāsādiṣu ca tantre prasiddhāni | tāni ca mithunāni

śivaśaktirūpāṇyeva mahācatuḥṣaṣṭikoṭiyoginīgaṇasamaṣṭirūpāṇyapi

| ata etadbhojanamātraṃ yathāvibhavamavaśyaṃ kāraṇīyaṃ,

tadbhojanetikartavyatā kulārṇave naimittikapaṭale draṣṭavyā | tuśabdena

tatraivoktānāṃ

śrīkaṇṭhādyekapa`ncāśanmithunabhojanādīnāmicchāditriśaktibhojanā

ntānāṃ

brahmāṇḍapurāṇādyuktasahasrabhojanatriśatabhojanādikarmaṇāṃ

cānāvaśyaktā dhvanitā | madhyamabhūgṛhe catuḥṣaṣṭimithunānāṃ

pūjanamaṣṭāṣṭakamucyata iti tu prācāṃ bhrama eva |

vittaśāṭhyavivarjitamitisvārasyaviruddhaṃ ca || 200 || 201 || 202 ||

p. 385) śāstropasaṃhāraṃ nāntarīyakatayā dhvanayannanadhīyānaṃ

Page 378: Nityashodashikarnava With Setubandha - Transliteration

daṇḍayati -

ajñātvā tu kulācāramayaṣṭvā gurupādukām || 203 ||

yo'smiñśāstre pravarteta taṃ tvaṃ pīḍayase dhruvam |

evaṃ jñātvā varārohe kaulācāraparaḥ sadā || 204 ||

āvayoḥ śabalākāraṃ ye cca ve dyaṃ da ta ni ma |

tvatprathāprasarākārāstvayyeva paribhāvayet || 205 ||

tvāmicchāvigrahāṃ devīṃ gururūpāṃ vibhāvayet ||

śeṣaṃ gurornivedyāpi paścādātmani yojayet || 206 ||

kalpasūtre vyavahāradeśasātmyetyārabhya pare ca śāstrānuśiṣṭā ityantena granthenokta ācāraḥ kulācāraḥ | gurupādukāmayaṣṭvetyatra

saṃjñāpūrvakavidheranityatvānna saṃprasāraṇam |

guruprasādamantareṇaiva cauryādinā vijñāyetyarthaḥ | prāsaṅgikaṃ

samāpya pūjākṭyaśeṣamupadiśati - āvayoḥ śabalākāraṃ

śivaśaktisāmarasyarūpam | atraikaḥ pādo vyākulākṣaraḥ | śabalapadenaiva śuddhirlābhaḥ | dvitīyasyaiva śivarūpā(pa) (tāyā)stantre

kathanāt | tvatprathāprasara evā'kāro yāsāṃ tā

aṇimādidevatāstvayyeva paribhāvayet | tāstejorūpamātravigrahā

vibhāvya śrīmūladevyāḥ śarīre praviṣṭāścintayet | tatastvāṃ

svecchayā gṛhītavapuṣaṃ mūladevīṃ svagururūpāṃ

brahmarandhrasthitanātharūpeṇa pariṇatāṃ cintayet | tato

viśeṣārghyapātre'vaśiṣṭaṃ dravyaṃ pratyakṣāya

brahmarandhrasthitāya vā gurave nivedya taducchiṣṭaṃ svātmani juhuyāt ||

203 || 204 || 205 || 206 ||

yoginīnāṃ mahādevi vaṭukāyā'tmarūpiṇe |

kṣetrāṇāṃ pataye mahyaṃ baliṃ kurvīta hetunā || 207 ||

tantrāntare gaṇapatyādikurukullādibalaya uktāsteṣvāvaśyakā

yoginībaṭukakṣetrapālabalaya ityarthaḥ | kalpasūtre tu sarvabhūtabalireka

evoktaḥ | hetunetyanena balipātrāsādanamākṣipyate, viśeṣārghyasya

niḥśeṣīkaraṇāt | vastutastu pāṭhakramabādhenārthakramādādau

balidānaṃ tato haviḥśeṣapratipattiḥ | tena kalpasūtraikavākyatā'pi

saṃpadyate || 207 ||

Page 379: Nityashodashikarnava With Setubandha - Transliteration

p. 386) dandyaṃ ma va nkhā nma va pi svecchācāraparaḥ svayam |

ahaṃtedaṃtayoraikyaṃ bhāvayanviharetsukham || 208 ||

vyākulākṣaro'tra prathamaścaraṇaḥ | pūjābahiḥkāle'pyanavarataṃ svasya jagataścābhedaṃ vibhāvayanneva

laukikavaidikavyavahāreṣu saṃsaret | tena

bāhyasaṃtāpānākramaṇātsukhaikarūpa evāvatiṣṭhate || 208 ||

śāstrottarārdhamupasaṃhārapūrvakaṃ gopayati -

etatte kathitaṃ divyaṃ saṃketatrayamuttamam |

gopanīyaṃ prayatnena svaguhyamiva suvrate || 209 ||

cumbake jñānalubdhe ca na prakāśyaṃ tvayā'naghe |

anyāyena na dātavyaṃ nāstikānāṃ maheśvari || 210 ||

evaṃ tvayā'hamājñapto madicchārūpayā prabho |

gopanīyaṃ paraśiṣyebhya iti śeṣaḥ | parapuruṣebhya eva gopanīyena

guhyenopamitatvāt | svaśiṣyeṣvapi katicitparisaṃcaṣṭe - cumbaka iti |

śrīvidyāmūlamātrajapaparastadīyakarmatālatānarahasyajñānjālayorana

asaktaścumbakastadanuṣṭhānaratihīnaḥ | śāstāntarajñānasādhāraṇyenaitacchāstrīyapāṇḍityamātrecchurjñānl

ubdhastayoḥ pradarśanīyamapi na kumuta na deyamiti vaktavyam |

nacaivaṃ

sati jñānalubdhastathā śiṣyo gurorgurvantaraṃ śrayediti

vidherananuṣṭhānalakṣaṇamaprāmāṇyamāpadyeteti vācyam | kurukṣetre

pratigrahaniṣedhasya tatra dānavidheśca parasparopamadakatve'pi

niṣedhamatikramya pravṛttaṃ brāhmaṇaṃ gṛhītvā dānavidhīnāṃ

pāmāṇyopapādanavadihāpi tatsaṃbhavāt | tatratyajñānalubdhapadasya

sānuṣṭhānajñānalubdhapātvādvā | yastvanutiṣṭhāsati jijñāsati ca

tasmai sacchiṣyāyāpyanyāyena

gurūpasadanadīkṣātiyamasvādhyāyādhyayanaparipālanādikramollaṅgha

nena na deyaṃ, nāsti paraloka iti buddhimatāṃ tu sutarāṃ na

deyamityarthaḥ || 209 || 210 ||

evaṃ śāstramupadiśyānte nyūnātiriktadoṣaparijihīrṣayā

Page 380: Nityashodashikarnava With Setubandha - Transliteration

svaguruṃ smarati - evaṃ tvayeti | prabho svāmini madicchārūpaṃ

dhṛtavatyā tvayā madācāryayā'haṃ tvacchiṣya ājñapto'smi |

prabhupada(metadeva dyotayati) |

p. 387) saṃketaṃ yo'bhijānāti yoginīnāṃ bhavetpriyaḥ || 211 ||

sarvepsitaphalaprāptiḥ sarvakāmyaphalāśrayaḥ | yato'pi dṛśyate devi kathaṃcinna vicintayet || 212 ||

saṃketatrayajñānamārgeṇa yoginīnāṃ dayāpātraṃ bhavati |

sarvepsitaphalānāṃ prāptiryasya sa eva (vaṃ) tādṛśaśca bhavati |

śāstrasamāptidyotanāyaitadeva viśeṣaṇamāvartayannāha -

sarvakāmyaphalāśraya iti | etacchāstrapāmarahasyasāraṃ nirūpya

bhūyaḥ syātproktamilanamitiśaivaśāstrāntimasūtrārthamardhena

saṃkṣipyā'ha yato'pīti | (yataḥ) sarvatra svayameva dṛśyate'taḥ svāpekṣayā bhinnaṃ kimapi na cintayedityetadupāsanāsāramiti sarvaṃ

śivam || 211 || 212 ||

iti śrībhāskaronnīte nityāṣoḍaśikāmbudheḥ | vyākhyāne setubandhākhye viśrāmo'bhavadaṣṭamaḥ ||

evaṃ dvādaśottaraśatadvayaślokairaṣṭamaḥ paṭalaḥ | saṃhṛtya

saptadaśonottaraca(tuḥśatī | ubhayośca) tuḥśatyoryogena śāstrasyāṣṭau

śatāni sārdhatrayodaśādhikāni ślokānāṃ bhavanti | teṣu

gaṇeśagrahanakṣatretyādikā dvādaśaślokī maṅgalācāṇarūpā

tantrādbahirbhūtaiveti tatraivoktam | yato'pītyantimamadhaṃ ca

bahirbhūtamityaṣṭaśatīsamākhyopapannā |

ekaślokādhikyasyālpāntātvāt | pañcāśallipibhiritivyavahāradarśanāt |

tacchaktipañcake sṛṣṭyetiślokasya pūrvottaratantrayorvāradvayaṃ

pāṭhāttayoranyatarasya parigaṇanābhāvābhiprāyeṇa vā

tadupapattirityavadheyam |

śrīviśvāmitravaṃśyaḥ śivabhajanaparo bhāratī somapīthī

kāśyāṃ gambhīrarājo budhamaṇirabhavadbhāskarastasya sūnuḥ | kṣetre śrīsaptakoṭīśvarapuri śivarātrau śake śarmacāpe

nityāṣoḍaśyudanvatparataṭagataye setumetaṃ nyabadhnāt || 1 ||

jyeṣṭhāsa(tsa)tīrthyātsarahasyameta-

Page 381: Nityashodashikarnava With Setubandha - Transliteration

tsasaṃpradāyaṃ samadhītya tantram |

tantrāṇi cānyāni vicārya ṭīkā- mekāmakārṣīdbhuvi bhāskarāryaḥ || 2 ||

p. 388) śrutismṛtinyāyapurāṇatantra-

sutrāgamaśrīgurusaṃpradāyān |

nirmathya niścitya kṛtā'pi ṭīkā śodhyaiva sadbhirmayi hārdavadbhiḥ || 3 ||

pramādo me'vaśyaṃ bhavati ma(ti)māndyādalasataḥ padārthanyāyānāmapi duravagāhatvaniyamāt |

paraṃ tvantaḥ santaḥ sadayahṛdayā nāthacaraṇā- vudārau tasmānme na khalu khalapāpobhayabhayam || 4 ||

adyāpyasti vipaścitāmapi mahatsaṃdehakoṭidvayaṃ

yaḥ śrutyā jagadīśvaro nigaditaḥ saptaḥ kimapto'tha saḥ | tatreśaḥ prathamaiva koṭiriti kiṃ niścāyanāya sphuṭaṃ

nāmnaiva prathito'bhavatparaśivaḥ śrīsaptakoṭīśvaraḥ || 5 ||

ptā ityekākṣaraṃ jaṭāvācakaṃ ptābhiḥ sahitaḥ saptaḥ śivo'pto

harirityarthaḥ |

iti śrīmatpadavākyapramāṇapārāvārapārīṇadhurīṇanikhilata-

ntrasvatantraśrīmadgambhīrarājabhāratīdikṣitasūnunā

bhāsurānandanāthadīkṣābhidhānena bhāskara

rāyeṇa praṇīto nityāṣoḍaśikā- rṇavavyākhyānātmā setubandhaḥ saṃpūrṇaḥ ||


Top Related