Transcript

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 1

रुद्रम् रुद्रम् रुद्रम् रुद्रम् ---- महान्यासम्महान्यासम्महान्यासम्महान्यासम्

अथ पम्चान्ग रुद्राणाम् न्यासपूर्वकम् जप-होमार्चनाभिषेक-विधिम्

व्याख्यास्यामः ।

नमस्ते रुद्र मन्यव उतोत इषवे नमः ।

नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ।

या त इषुः शिवतमा शिवम् बभूव ते धनुः ।

शिवा शरव्या या तव तया नो रुद्र मृडय ।

कम् खम् गम् घम् न्गम् । यरलवशषसहोम् ।

ओम् नमो भगवते रुद्राय । पूर्वान्ग रुद्राय नमः ॥

अपैतु मृत्युरमृतन्न आगन्वैवस्वतो नो अभयम् कृणोतु ।

पर्णम् वनस्पतेरिव्-आभिनश्शीयत्-आन्ग्रयिस्स चतान्नः शचीपतिः ।

चम् छम् जम् झम् नम् । यरलवशषसहोम ।

ओम् नमो भगवते रुद्राय ।

दक्षिणान्ग रुद्राय नमः ॥

निधनपतये नमः । निधनपतान्तिकाय नमः । ऊर्ध्वाय नमः ।

ऊर्ध्वलिन्गाय नमः । हिरण्याय नमः । हिरण्यलिन्गाय नमः । सुवर्णाय

नमः । सुवर्णलिन्गाय नमः । दिव्याय नमः । दिव्यलिन्गाय नमः । भवाय

नमः । भवलिन्गाय नमः । शर्वाय नमः । शर्वलिन्गाय नमः । शिवाय

नमः । शिवलिन्गाय नमः । ज्वलाय नमः । ज्वललिन्गाय नमः । आत्माय

नमः । आत्मलिन्गाय नमः । परमाय नमः । परमलिन्गाय नमः ।

एतत्सोमस्य सूर्यस्य सर्वलिन्गन्ग्स्थापयति पाणिमन्त्रम् पवित्रम् ॥

टम् ठम् डम् ढम् णम् । यरलवशषसहोम् ।

ओम् नमो भगवते रुद्राय । पश्चिमान्ग रुद्राय नमः ॥

यो रुद्रौ अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा bhuvanA~vivesha तस्मै

रुद्राय नमो अस्तु ॥

तम् थम् दम् धम् नम् । यरलवशषसहोम् ।

ओम् नमो भगवते रुद्राय । उत्तरान्ग रुद्राय नमः ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 2

प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः ।

तेनान्नेनाप्यायस्व ।

नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॥

पम् फम् बम् भम् मम् । यरलवशषसहोम् ।

ओम् नमो भगवते रुद्राय । ऊर्ध्वान्ग रुद्राय नमः ॥

|| इति पन्चान्ग रुद्र न्यासह |||| इति पन्चान्ग रुद्र न्यासह |||| इति पन्चान्ग रुद्र न्यासह |||| इति पन्चान्ग रुद्र न्यासह ॥

तत्पुरुषाय विद्महे महादेवाय धीमहि ।

तन्नो रुद्रः प्रचोदयात् ॥

सम्वर्ताग्नि-तटित्प्रदीप्त-कनक-प्रस्पर्धि tejo~ruNam

गम्भीर-ध्वनि-सामवेद-जनकम् ताम्राधरम् सुन्दरम् ।

अर्धेन्दु-द्युति-लोलपिन्गल जटा भार-प्रबोद्धोदकम्

वन्दे सिद्ध-सुरासुरेन्द्र-नमितम् पूर्वम् मुखम् शूलिनः ॥

ओम् नमो भगवते रुद्राय । पूर्वान्ग मुखाय नमः ॥

aghorebhyo~tha घोरेभ्यो घोरघोरतरेभ्यः ।

सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥

काला-भ्रभ्रमराम्-जनद्युतिनिभम् व्यावृत्त-पिन्गेक्षणम्

कर्णोद्भासित-भोगिमस्तकम्-अणिप्रोद्भिन्नदम्ष्टाम्कुरम् ।

सर्प-प्रोत-कपाल-शुक्तिशकलव्याकीर्णता-शेखरम्

वन्दे दक्षिणम्-ईश्वरस्य वदनम् चाथर्वनादोदयम् ॥

ओम् नमो भगवते रुद्राय । दक्षिणान्ग मुखाय नमः ॥

सद्योजातम् प्रपद्यामि सद्यो जाताय वै नमो नमः ।

भवे भवे नातिभवे भवस्व माम् । भवोद्भवाय नमः ॥

प्रालेयाचलम्-इन्दुकुन्द-धवलम् गोक्षीरफेन-प्रभम्

भस्माभ्यम्ग-मनम्गदेह-दहनज्वालावली-लोचनम् ।

विष्णु-ब्रह्म-मरुद्गणार्चित-पदम् ऋग्वेद-नादोदयम्

vande~ham सकलम् कलम्करहितम् स्थाणोर्मुखम् पश्चिमम् ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 3

ओम् नमो भगवते रुद्राय । पश्चिमान्ग मुखाय नमः ॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः

कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो

बलप्रमथनाय नमस्सर्व-भूतदमनाय नमो मनोन्मनाय नमः॥

गौरम् कुम्कुम पम्कितम् सुतिलकम् व्यापाण्डुमण्डलस्थलम्

भ्रूविक्षेपक-टाक्षवीक्षणल-सत्सम्सक्तकर्णोत्पलम् ।

स्निग्धम् बिम्बफलाधरम् प्रहसितम् नीलालकालन्कृतम्

वन्दे याजुषवेद-घोषजनकम् वक्त्रम् हरस्योत्तरम् ॥

ओम् नमो भगवते रुद्राय । उत्तरान्ग मुखाय नमः ॥

ईशानस्सर्वविद्यानाम्-ईश्वरः सर्व भूतानाम्

ब्रह्माधिपतिर्-brahmaNo~dhipatir-ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥

व्यक्ताव्यक्त-निरूपितम् च परमम् षट्त्रिम्-शतत्वाधिकम्

तस्माद्-उत्तरतत्वम्-अक्षरमिति ध्येयम् सदा योगिभिः ।

ओम्कारादि-समस्त-मन्त्रजनकम् सूक्ष्मातिसूक्ष्मम् परम्

वन्दे पन्चमम्-ईश्वरस्य वदनम् खव्यापि तेजोमयम् ॥

ओम् नमो भगवते रुद्राय । ऊर्ध्वान्ग मुखाय नमः ॥

|| महान्यास मन्त्रपाठ प्रारम्भ |||| महान्यास मन्त्रपाठ प्रारम्भ |||| महान्यास मन्त्रपाठ प्रारम्भ |||| महान्यास मन्त्रपाठ प्रारम्भ ॥

केशादिपादान्त न्यासः

या ते रुद्र शिवा तनूरघोरापापकाशिनी ।

तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥

शिखायै नमः ॥

अस्मिन् महत्यर्णवेञ्तरिक्षे भवा अधि ।

teShAngsahasrayojane~va धन्वानि तन्मसि || शिरसे नमः ||

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।

teShAngsahasrayojane~va धन्वानि तन्मसि || ललाटाय नमः ||

हसश्शुचि-षद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 4

नृषद्-वरसदृत-सद्व्योम-सदब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

भ्रुवोर्मध्याय नमः ॥

त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्-मृत्योर्मुक्षीय मामृतात् ॥ नेत्राभ्याम् नमः ॥

नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः

सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च ॥ कर्णाभ्याम्

नमः ॥

मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।

वीरान्मा नो रुद्र bhAmito~vadhIrhaviShmanto नमसा विधेम ते ॥

नासिकाभ्याम् नमः ॥

अवतत्य धनुस्त्वन्ग्सहस्राक्ष शतेषुधे ।

निशीर्य शल्यानाम् मुखा शिवो नः सुमना भव ॥ मुखाय नमः ॥

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ।

teShAngsahasrayojane~va धन्वानि तन्मसि || कण्ठाय नमः ||

नीलग्रीवाः शितिकण्ठाः दिन्ग्रुद्रा उपश्रिताः ।

teShAngsahasrayojane~va धन्वानि तन्मसि ॥ उपकण्ठाय नमः ॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे ।

उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने ॥ बाहुभ्याम् नमः ॥

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ।

tayA~smAn विश्वतस्त्वमयक्ष्मया परिब्भुज ॥ उपबाहुभ्याम् नमः ॥

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।

अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ॥

मणिबन्धाभ्याम् नमः ॥

ये तीर्थानि प्रचरन्ति सृकावन्तो निषन्गिणः ।

teShAngsahasrayojane~va धन्वानि तन्मसि ॥ हस्ताभ्याम् नमः ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 5

सद्योजातम् प्रपद्यामि सद्यो जाताय वै नमो नमः ।

भवे भवे नातिभवे भवस्व माम् ।

भवोद्भवाय नमः ॥ अम्गुष्ठाभ्याम् नमः ॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः

कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो

बलप्रमथनाय नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥

तर्जनीभ्याम् नमः ॥

aghorebhyo~tha घोरेभ्यो घोरघोरतरेभ्यः ।

सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ मध्यमाभ्याम्

नमः ॥

तत्पुरुषाय विद्महे महादेवाय धीमहि ।

तन्नो रुद्रः प्रचोदयात् ॥ अनामिकाभ्याम् नमः ॥

ईशानस्सर्वविद्यानामीश्वरः सर्व भूतानाम्

brahmAdhipatirbrahmaNo~dhipatirbrahmA शिवो मे अस्तु सदाशिवोम् ||

कनिष्ठिकाभ्याम् नमः ॥

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय

hiraNyapataye~mbikApataye उमापतये पशुपतये नमो नमः |

करतलकरपृष्ठाभ्याम् नमः ॥

नमो वः किरिकेभ्यो देवानान्घृदयेभ्यः । हृदयाय नमः ॥

नमो गणेभ्यो गणपतिभ्यश्च वो नमः । पृष्ठाय नमः ॥

नमस्तक्षभ्यो रथकारेभ्यश्च वो नमः ॥ कक्षाभ्याम् नमः ॥

नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमः ॥ पार्श्वाभ्याम्

नमः ॥

विज्यम् धनुः कपर्दिनो विशल्यो बाणवान्गुत ।

aneSannasyeShava आभुरस्य निषन्गथिः ॥ जठराय नमः ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 6

हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।

सदाधार पृथिवीन्द्यामुतेमाम् कस्मै देवाय हविषा विधेम ॥ नाभ्यै

नमः ॥

मीढुष्टम शिवतम शिवो नः सुमना भव ।

परमे वृक्ष आयुधन्निधाय कृत्तिम् वसान आचर पिनाकम् बिभ्रदागहि

|| कठ्यै नमः ॥

ये भूतानामधिपतयो विशिखासः कपर्दिनः ।

teShAngsahasrayojane~va धन्वानि तन्मसि ॥ गुह्याय नमः ॥

ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।

teShAngsahasrayojane~va धन्वानि तन्मसि ॥ अण्डाभ्याम् नमः ॥

स शिरा जातवेदा अक्षरम् परमम् पदम् ।

वेदानाशिरसि माता आयुष्मन्तम् करोतु माम् ॥ अपानाय नमः ॥

मा नो महान्तमुत मा नो अर्भकम् मा न उक्षन्तमुत मा न उक्षितम् ।

मा no~vadhIh पितरम् मोत मातरम् प्रिया मा नस्तनुवो रुद्र रीरिषः ॥

ऊरुभ्याम् नमः ॥

एष ते रुद्रभागस्तन्जुषसव् तेनावसेन परो

mUjavato~tIhyavatatadhanvA पिनाकहस्तः कृत्तिवासाः ॥ जानुभ्याम् नमः ॥

ससृष्टजिथ्सोमपा बाहुशध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता ।

बृहस्पते परिदीया रथेन रक्षोहामित्रान्गपबाधमानः ॥ जम्घाभ्याम्

नमः ॥

विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् च यत् ।

सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ गुल्फाभ्याम् नमः ॥

ये पथाम् पथिरक्षय ऐलबृदा यव्युधः ।

teShAngsahasrayojane~va धन्वानि तन्मसि ॥ पादाभ्याम् नमः ॥

अध्यवोचदधिवक्ता प्रथमो दव्यो भिषक् ।

अहीश्च सर्वान्जम्भयन्त्सर्वाश्च यातुधान्यः ॥ कवचाय हुम् ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 7

namo bilmine cha kavachine cha

नमः श्रुताय च श्रुतसेनाय च ॥ उपकवचाय हुम् ॥

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।

अथो ये अस्य satvAno~ham tebhyo~karan नमः ॥ नेत्रत्रयाय वौषट् ॥

प्रमुन्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ।

याश्च ते हस्त इषवः परा ता भगवो वप ॥ अस्त्राय फट् ॥

य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे ।

teShAngsahasrayojane~va धन्वानि तन्मसि ॥ इति दिग्बन्धः ॥

|| दशान्॥ दशान्॥ दशान्॥ दशान्गन्यासः ॥गन्यासः ॥गन्यासः ॥गन्यासः ॥

ओम् नमो भगवते रुद्रायेति नमस्कारान् न्यसेत् ॥

ओम् मूर्ध्नि नमः । नम् नासिकाय नमः । मोम् ललाटाय नमः । भम्

मुखाय नमः । गम् कण्ठाय नमः । वम् हृदयाय नमः । तेम् दक्षिण

हस्ताय नमः । रुम् वाम हस्ताय नमः । द्राम् नाभ्यै नमः । यम्

पादाभ्याम् नमः ॥

|| पन्चान्॥ पन्चान्॥ पन्चान्॥ पन्चान्गन्यासः ॥गन्यासः ॥गन्यासः ॥गन्यासः ॥

पादादिमूर्धान्त पम्चाम्गन्यासः

सद्योजातम् प्रपद्यामि सद्यो जाताय वै नमो नमः ।

भवे भवे नातिभवे भवस्व माम् ।

भवोद्भवाय नमः ॥ पादाभ्याम् नमः ॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय

नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो

बलप्रमथनाय नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥

ऊरुभ्याम् नमः ॥

aghorebhyo~tha घोरेभ्यो घोरघोरतरेभ्यः ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 8

सर्वेभ्यः सर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ हृदयाय नमः

||

तत्पुरुषाय विद्महे महादेवाय धीमहि ।

तन्नो रुद्रः प्रचोदयात् ॥ मुखाय नमः ॥

ईशानस्सर्वविद्यानामीश्वरः सर्व भूतानाम्

brahmAdhipatirbrahmaNo~dhipatirbrahmA शिवो मे अस्तु सदाशिवोम् ||

हम्स हम्स ॥ मूर्ध्ने नमः ॥

|| हम्स गायत्री |||| हम्स गायत्री |||| हम्स गायत्री |||| हम्स गायत्री ॥

अस्य श्री हम्स गायत्री महामन्त्रस्य

अव्यक्त परब्रह्म ऋषिः अव्यक्त गायत्री छन्दः परमहम्सो देवता

हम्साम् बीजम् हम्सीम् शक्तिः हम्सूम् कीलकम्

परमहम्स प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

हम्साम् अम्गुष्ठाभ्याम् नमः । हम्सीम् तर्जनीभ्याम् नमः । हम्सूम्

मध्यमाभ्याम् नमः । हम्सइम् अनामिकाभ्याम् नमः । हम्सौम्

कनिष्ठिकाभ्याम् नमः । हम्सः करतलकरपृष्ठाभ्याम् नमः ॥

हम्साम् हृदयाय नमः । हम्सीम् शिरसे स्वाहा । हम्सूम् शिखायै वषट् ।

hamsaim कवचाय हुम् । हम्सौम् नेत्रत्रयाय वौषट् । हम्सः अस्त्राय

फट् ॥

भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम्ध्यानम्ध्यानम्ध्यानम्

गमागमस्थम् गमनादिशून्यम् चिद्रूपदीपम् तिमिरापहारम् ।

पश्यामि तम् सर्वजनान्तरस्थम् नमामि हम्सम् परमात्मरूपम् ॥

हम्स हम्साय विद्महे परमहम्साय धीमहि ।

तन्नो हम्सः प्रचोदयात् ॥

हम्स हम्सति यो ब्रूयाद्धम्सो नाम सदाशिवः ।

एवम् न्यासविधिम् कृत्वा ततः सम्पुटमारभेत् ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 9

औ श्री गुरुभ्यो नमः । हरिः ओम् ।

|| दिक् सम्पुटन्यासः |||| दिक् सम्पुटन्यासः |||| दिक् सम्पुटन्यासः |||| दिक् सम्पुटन्यासः ॥

ओम् भूर्भुवस्सुवरोम्

लम् । त्रातारमिन्द्र मवितारमिन्द्रन्घवे हवे सुहवन्ग्शूरमिन्द्रम् ।

हुवे नु शक्रम् पुरुहूतमिन्द्रन्ग्स्वस्ति नो मघवा धात्विन्द्रः ।

लम् भूर्भुवस्सुवः इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय

साम्गाय सायुधाय सशक्ति सपरिवाराय सर्वालम्कारभूषिताय

उमामहेश्वर पार्षदाय नमः ।

पूर्वदिक्भागे ललाटस्थाने इन्द्रः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओम् भूर्भुवस्सुवरोम्

रम् । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य heDo~va यासिसीष्ठाः ।

यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषासि प्रमुमुग्ध्यस्मत् ॥

रम् भूर्भुवस्सुवः अग्नये शक्तिहस्ताय tejo~dhipataye अजवाहनाय

साम्गाय सायुधाय सशक्ति सपरिवाराय सर्वालम्कारभूषिताय

उमामहेश्वर पार्षदाय नमः ॥

आग्नेयदिक्भागे नेत्रस्थाने अग्निः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओम् भूर्भुवस्सुवरोम्

हम् । सुगन्नः पन्थामभयम् कृणोतु । यस्मिन्नक्षत्रे यम एति राजा ।

यस्मिन्नेन मभ्यषिम्चन्त देवाः । तदस्य चित्रन्घविषा यजाम ॥

हम् भूर्भुवस्सुवः यमाय दण्डहस्ताय धर्माधिपतये

महिषवाहनाय साम्गाय सायुधाय सशक्ति सपरिवाराय

सर्वालम्कारभूषिताय उमामहेश्वर पार्षदाय नमः ॥

दक्षिणदिक्भागे कर्णस्थाने यमः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओम् भूर्भुवस्सुवरोम्

षम् । असुन्वन्त मयजमानमिच्छस्तेनस्येत्यान्तस्करस्यान्वेषि ।

अन्यमस्मदिच्छ सा त इत्या नमो देवि nir^^Rute तुभ्यमस्तु ॥

षम् भूर्भुवस्सुवः nir^^Rutaye खड्गहस्ताय rakSho~dhipataye

नरवाहनाय साम्गाय सायुधाय सशक्ति सपरिवाराय

सर्वालम्कारभूषिताय उमामहेश्वर पार्षदाय नमः ।

nair^^RutadikbhAge मुखस्थाने nir^^RutassuprIto सुप्रसन्नो वरदो भवतु

||

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 10

ओम् भूर्भुवस्सुवरोम्

वम् । तत्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।

अहेडमानो वरुणेहबोध्युरुषस मा न आयुः प्रमोषी ॥

वम् भूर्भुवस्सुवः वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय

साम्गाय सायुधाय सशक्ति सपरिवाराय सर्वालम्कारभूषिताय

उमामहेश्वर पार्षदाय नमः ॥

पश्चिमदिक्भागे बाहुस्थाने वरुणः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओम् भूर्भुवस्सुवरोम्

यम् । आ नो नियुद्भिश्शतिनीभिरध्वरम् । सहस्रिणीभि रुपयाहि यग्यम् ।

वायो अस्मिन् हविषि मादयस्व । यूयम् पात स्वस्तिभिस्सदा नः ॥

यम् भूर्भुवस्सुवः वायवे साम्कुशध्वजहस्ताय प्राणाधिपतये

मृगवाहनाय साम्गाय सायुधाय सशक्ति सपरिवाराय

सर्वालम्कारभूषिताय उमामहेश्वर पार्षदाय नमः ॥

वायव्यदिक्भागे नासिकस्थाने वायुः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओम् भूर्भुवस्सुवरोम्

सम् । वयन्ग्सोम व्रते तव । मनस्तनूषुबिभ्रतः। प्रजावन्तो अशीमहि ॥

सम् भूर्भुवस्सुवः सोमाय अमृतकलशहस्ताय नक्षत्राधिपतये

अश्ववाहनाय साम्गाय सायुधाय सशक्ति सपरिवाराय

सर्वालम्कारभूषिताय उमामहेश्वर पार्षदाय नमः ॥

उत्तरदिक्भागे हृदयस्थाने सोमः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओम् भूर्भुवस्सुवरोम्

शम् । तमीशानम् जगत स्तस्थुषस्पतिम् । धियम् जिन्वमवसे हूमहे

वयम् ।

पूषा नो यथा वेदसामसद्धृधे । रक्षिता पायुरदेब्धस्स्वस्तये ॥

शम् भूर्भुवस्सुवः ईशानाय त्रिशूलहस्ताय भूताधिपतये

वृषभवाहनाय साम्गाय सायुधाय सशक्ति सपरिवाराय

सर्वालम्कारभूषिताय उमामहेश्वर पार्षदाय नमः ।

ईशानदिक्भागे नाभिस्थाने ईशानः सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओम् भूर्भुवस्सुवः

खम् । अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भर हूतौ सजोषा ।

यश्शम्सते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माम् अवन्तु देवाः॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 11

खम् भूर्भुवस्सुवः ब्रह्मणे पद्महस्ताय विद्याधिपतये

हम्सवाहनाय साम्गाय सायुधाय सशक्ति सपरिवाराय

सर्वालम्कारभूषिताय उमामहेश्वर पार्षदाय नमः ॥

ऊर्ध्वदिक्भागे मूर्धस्थाने ब्रह्मा सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओम् भूर्भुवस्सुवरोम्

ह्रीम् । स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छानश्शर्म सप्रथाः

||

ह्रीम् भूर्भुवस्सुवः विष्णवे चक्रहस्ताय लोकाधिपतये गरुडवाहनाय

साम्गाय सायुधाय सशक्ति सपरिवाराय सर्वालम्कारभूषिताय

उमामहेश्वर पार्षदाय नमः ॥

अधोदिक्भागे पादस्थाने विष्णुस्सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

|| षोडशान्॥ षोडशान्॥ षोडशान्॥ षोडशान्ग रौद्रीकरणम् ॥ग रौद्रीकरणम् ॥ग रौद्रीकरणम् ॥ग रौद्रीकरणम् ॥

ओम् भूर्भुवस्सुवः । ओम् अम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

अम् ओम् भूर्भुवस्सुवरोम् शिखास्थाने रुद्राय नमः ॥ 1 ॥

ओम् भूर्भुवस्सुवः । ओम् आम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

वह्निरसि हव्यवाहनो रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

आम् ओम् भूर्भुवस्सुवरोम् शिरस्थाने रुद्राय नमः ॥ 2 ॥

ओम् भूर्भुवस्सुवः । ओम् इम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

श्वात्रोसि प्रचेताः रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

इम् ओम् भूर्भुवस्सुवरोम् मूर्धस्थाने रुद्राय नमः ॥ 3 ॥

ओम् भूर्भुवस्सुवः । ओम् ईम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

तुथोसि विश्ववेदा रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

ईम् ओम् भूर्भुवस्सुवरोम् ललाटस्थाने रुद्राय नमः ॥ 4 ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 12

ओम् भूर्भुवस्सुवः । ओम् उम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

उशिगसिकवी रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

उम् ओम् भूर्भुवस्सुवरोम् भ्रूस्थाने रुद्राय नमः ॥ 5 ॥

ओम् भूर्भुवस्सुवः । ओम् ऊम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

अम्घारिरसि बम्भारी रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

ऊम् ओम् भूर्भुवस्सुवरोम् मुखस्थाने रुद्राय नमः ॥ 6 ॥

ओम् भूर्भुवस्सुवः । ओम् ऋम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

अवस्युरसि दुवस्वान् रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

ऋम् ओम् भूर्भुवस्सुवरोम् कण्ठस्थाने रुद्राय नमः ॥ 7 ॥

ओम् भूर्भुवस्सुवः । ओम् RUm । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

शुन्ध्युरसि मार्जालीयो रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

RUm ओम् भूर्भुवस्सुवरोम् बाहुस्थाने रुद्राय नमः ॥ 8 ॥

ओम् भूर्भुवस्सुवः । ओम् लृम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

सभ्राडसि कृशानू रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

लृम् ओम् भूर्भुवस्सुवरोम् ऊरुस्थाने रुद्राय नमः ॥ 9 ॥

ओम् भूर्भुवस्सुवः । ओम् lRUm । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

परिषद्योसि पवमानी रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

lRUm ओम् भूर्भुवस्सुवरोम् हृदयस्थाने रुद्राय नमः ॥ 10 ॥

ओम् भूर्भुवस्सुवः । ओम् एम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

प्रतक्वासि नभस्वान् रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

एम् ओम् भूर्भुवस्सुवरोम् नाभिस्थाने रुद्राय नमः ॥ 11 ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 13

ओम् भूर्भुवस्सुवः । ओम् ऐम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

असम्मृष्टोसि हव्यसूदो रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः

||

ऐम् ओम् भूर्भुवस्सुवरोम् कटिस्थाने रुद्राय नमः ॥ 12 ॥

ओम् भूर्भुवस्सुवः । ओम् ओम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ऋतधामासि सुवर्ज्योति रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

ओम् ओम् भूर्भुवस्सुवरोम् ऊरुस्थाने रुद्राय नमः ॥ 13 ॥

ओम् भूर्भुवस्सुवः । ओम् औम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ब्रह्मज्योतिरसि सुवर्धामा रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा

हिसीः ॥

ओम् ओम् भूर्भुवस्सुवरोम् जानुस्थाने रुद्राय नमः ॥ 14 ॥

ओम् भूर्भुवस्सुवः । ओम् अम् । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

अजोस्येकपात् रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

अम् ओम् भूर्भुवस्सुवरोम् जम्घास्थाने रुद्राय नमः ॥ 15 ॥

ओम् भूर्भुवस्सुवः । ओम् अः । नमश्शम्भवे च मयोभवे च नमः

शम्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

अहिरसि बुध्नियो रौद्रेणानीकेन पाहि मान्ने पिपृहि मा मा मा हिसीः ॥

अः ओम् भूर्भुवस्सुवरोम् पादस्थाने रुद्राय नमः ॥ 16 ॥

त्वगस्थिगतैः सर्वपापैः प्रमुच्यते । सर्वभूतेष्वपराजितो भवति । ततो

भूतप्रेत पिशाच ब्रह्मराक्षस यक्ष यमदूत शाकिनी डाकिनी सर्व

श्वापद वृश्चिक तस्कराद्युपद्रवाद्युपघाताः ।

सर्वे ज्वलन्तम् पश्यन्तु । माम् रक्षन्तु । सर्वान् महाजनान् रक्षन्तु ॥ 17

||

|| गुह्यादि मस्तकान्त षडन्गन्यासः |||| गुह्यादि मस्तकान्त षडन्गन्यासः |||| गुह्यादि मस्तकान्त षडन्गन्यासः |||| गुह्यादि मस्तकान्त षडन्गन्यासः ॥

मनो ज्योतिर्-जुषता माज्यम् विछिन्नम् यग्यसमिमम् दधातु ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 14

बृहस्पति-स्तनुताम्-इमम् नो vishvEdEvA इह मादयन्ताम् ॥ गुह्याय नमः

||

अबोद्ध्यग्निः-समिधा जनानाम् प्रति dhEnumivAyatI मुषासम् ।

यह्वा इव प्रवयामुज्जिहानाः प्रभान-vahsisratE नाकमच्छ ॥ नाभ्यै

नमः ॥

अग्निमूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।

apArEtAsi जिन्वति ॥ हृदयाय नमः ॥

मूर्धानम् दिवो अरतिम् पृथिव्या वैश्वानर्-अमृताय जातमग्निम् ।

कवि सम्राज मतिथिम् जनानामासन्ना पात्रम् जनयन्त dEvAh ॥ कन्ठाय

नमः ॥

मर्माणि tE वर्मभिश्-छादयामि सोमस्त्वा rAjA~mRutEnAbhivastAm |

उरोर्वरीयो varivastE अस्तु जयन्तम् त्वा मनुमदन्तु dEvAh ॥ मुखाय नमः

||

jAtavEdA यदि वा pAvakO~si | वैश्वानरो यदि वा vaiddutO~si |

शम्प्रजाभ्यो यजमानाय लोकम् ऊर्जम् पुष्टिम् दददभ्याववृत्स्व ॥

shirasE नमः ||

|| आत्मरक्षा |||| आत्मरक्षा |||| आत्मरक्षा |||| आत्मरक्षा ॥

ब्रह्मात्मन्-वदसृजत । तदकामयत । समात्मना पद्देयेति । आत्मन्न्-

आत्मन्-नित्यामन्त्रयत । तस्मै दशमहूतः प्रत्यशृणोत् । स

dashahUto~bhavat | दशहूतो हवै नामैषः । तम् वा एतम् दशहूत

सन्तम् । दश-होते-त्याचक्षते परोक्षप्रिया इव हि देवाः ॥ 1 ॥

आत्मन्न्-आत्मन्-नित्यामन्-त्रयत । तस्मै सप्तमहूतः प्रत्यशृणोत् । स

saptahUto~bhavat | सप्तहूतोहवै नामैषः । तम् वा एतम् सप्तहूतसन्तम्

| सप्त-होते-त्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥ 2 ॥

आत्मन्न्-आत्मन्-नित्यामन्त्रयत । तस्मै षष्ठ हूतः प्रत्यशृणोत् । स

ShaDDhUto~bhavat | षड्ढूतो हवै नामैषः । तम् वा एत षड्ढूत

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 15

सन्तम् । षड्ढोते-त्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥ 3

||

आत्मन्न्-आत्मन्-नित्यामन्त्रयत । तस्मै पन्चम हूतः प्रत्यशृणोत् । स

panchahUto~bhavat | पन्चहूतो हवै नामैषः । तम् वा एतम् पन्चहूत

सन्तम् । पन्चहोते-त्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥ 4

||

आत्मन्न्-आत्मन्-नित्यामन्त्रयत । तस्मै चतुर्थ हूतः प्रत्यशृणोत् । स

chaturhUto~bhavat | चतुर्हूतो हवै नामैषः । तम् वा एतम् चतुर्हूत

सन्तम् । चतुर्होते-त्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥ 5

||

तमब्रवीत् । त्वम् वै मे नेदिष्ठ हूतः प्रत्यश्रौषीः । त्वयै

नानाख्यातार इति । तस्मान्-नुहैनाश्-चतुर्-होतार इत्या-चक्षते । तस्मा-

च्छुश्रूषुः पुत्राणा हृद्यतमः । नेदिष्ठो हृद्यतमः । नेदिष्ठो

ब्रह्मणो भवति । य एवम् वेद ॥ 6 ॥

Atmane namah ||

|| shiva sankalpah |||| shiva sankalpah |||| shiva sankalpah |||| shiva sankalpah ||

येनेदम् भूतम् भुवनम् भविष्यत् परिगृहीतम्-अमृतेन सर्वम् ।

येन यग्यस्त्रायते सप्तहोता तन्मे मनः शिवसन्कल्पमस्तु ॥ 1 ॥

येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारुयन्ति । यत्सम्मितम्

manah samcharanti tanme manah shivasankalpamastu || 2 ||

येन कर्माण्यपसो मनीषिणो यग्ये कृण्वन्ति विदथेषु धीराः ।

यदपूर्वम् यत्क्षमन्तम् प्रजानाम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 3 ॥

यत्प्रग्यान मुत चेतो धृतिश्च यज्ज्योति रन्तरमृतम् प्रजासु ।

यस्मान्न ऋते किम्चन कर्म क्रियते तन्मे मनः शिवसन्कल्पमस्तु ॥ 4 ॥

सुषारथिरश्वानि वयम् मनुष्यान्मे नियुते पशुभिर्वाजिनीवान् ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 16

हृत्प्रविष्टम् यदचरम् यविष्ठम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 5

||

यस्मिन्नृचसामायजूषि यस्मिन्प्रतिष्ठा रशनाभाविभाराः ।

यस्मिश्चित्तसर्वमोतम् प्रजानाम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 6 ॥

यदत्र षष्ठम् त्रिशतसुवीर्यम् यग्यस्य गुह्यम् नवनावमाय्यम् ।

dasha pamcha trishatam yatparam tanme manah shivasankalpamastu || 7 ||

यज्जाग्रतो दूरमुदैतु सर्वम् तत्सुप्तस्य तथैवेति ।

दूरम्गमम् ज्योतिषाम् ज्योतिरेकम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 8 ॥

येनेदम् विश्वम् जगतो बभूव ये देवाविमहतो जातवेदाः ।

तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमास्तन्मे मनः शिवसन्कल्पमस्तु

|| 9 ||

येन द्यौः पृथिवी चान्तरिक्षम् च ये पर्वताः प्रदिशो दिशश्च ।

येनेदम् जगद्व्याप्तम् प्रजानाम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 10 ॥

ये मनो हृदयम् ये च देवा ये दिव्या आपो ये सूर्यरश्मिः ।

ते श्रोत्रे चक्षुषी सम्चरन्तम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 11 ॥

अचिन्त्यम् चा प्रमेयम् च व्यक्ताव्यक्त परम् च यत् ।

सूक्ष्मात् सूक्ष्मतरम् ग्येयम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 12 ॥

एका च दश शतम् च सहस्रम् चायुतम् च । नियुतम् च प्रयुतम्

चार्बुदम् च न्यर्बुदम् च समुद्रश्च मध्यम् चान्तश्च

परार्धश्च तन्मे मनः शिवसन्कल्पमस्तु ॥ 13 ॥

ये पम्च पम्चादश शत सहस्रमयुतन्न्यर्बुदम् च ।

ये अग्निचित्तेष्टकास्ता शरीरम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 14 ॥

वेदाहमेतम् पुरुषम् महान्तमादित्यवर्णम् तमसः परस्तात् ।

यस्य योनिम् परिपश्यन्ति धीरास्तन्मे मनः शिवसन्कल्पमस्तु ॥ 15 ॥

यस्यैतम् धीराः पुनन्ति कवयो ब्रह्माणमेतम् त्वा वृणुतमिन्दुम् ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 17

स्थावरम् जम्गमम् द्यौराकाशम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 16 ॥

परात्परतरम् ब्रह्म तत्परात्परतो हरिः ।

yatparAtparato~dhIsham तन्मे मनः शिवसन्कल्पमस्तु ॥ 17 ॥

परात्परतरम् चैव तत्पराच्चैव यत्परम् ।

यत्परात्परतो ग्येयम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 18 ॥

या वेदादिषु गायत्री सर्वव्यापी महेश्वरी ।

ऋग्यजुह्सामाथर्वैश्च तन्मे मनः शिवसन्कल्पमस्तु ॥ 19 ॥

यो वै देवम् महादेवम् प्रयतः प्रणतः शुचिः ।

yah sarve sarvavedaishcha tanme manah shivasankalpamastu || 20 ||

प्रयतः प्रणवोम्कारम् प्रणवम् पुरुषोत्तमम् ।

ओम्कारम् प्रणवात्मानम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 21 ॥

yo~sou सर्वेषु वेदेषु पठ्यते ह्ययमीश्वरः ।

अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसन्कल्पमस्तु ॥ 22 ॥

गोभिर्जुष्टम् धनेन ह्यायुषा च बलेन च ।

प्रजया पशुभिः पुष्कराक्षम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 23 ॥

त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् ।

उर्वारुकमिवबन्धनान्मृत्योर्मुक्षीय मामृतात् तन्मे मनः

शिवसन्कल्पमस्तु ॥ 24 ॥

कैलासशिखरे रम्ये शम्करस्य शिवालये ।

देवतास्तत्र मोदन्ति तन्मे मनः शिवसन्कल्पमस्तु ॥ 25 ॥

कैलास शिखरा वासम् हिमवद्रिरिसम्स्थितम् ।

नीलकण्ठम् त्रिनेत्रम् च तन्मे मनः शिवसन्कल्पमस्तु ॥ 26 ॥

विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात् ।

सम्बाहुभ्यान्नमति सम्पतत्रैर्द्यावापृथिवी जनयन् देव एकस्तन्मे

मनः शिवसन्कल्पमस्तु ॥ 27 ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 18

चतुरो वेदानधीयीत सर्वशास्त्रमयम् विदुः ।

इतिहासपुराणानि तन्मे मनः शिवसन्कल्पमस्तु ॥ 28 ॥

मा नो महान्तमुत मा नो अर्भकम् मा n उक्षन्तमुत मा न उक्षितम् ।

मा no~vadhIh पितरम् मोत मातरम् प्रिया मानस्तनुवो रुद्र रीरिषस्तन्मे

मनः शिवसन्कल्पमस्तु ॥ 29 ॥

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।

वीरान्मा नो रुद्र bhAmito~vadhIrhaviShmanto नमसा विधेम ते तन्मे मनः

शिवसन्कल्पमस्तु ॥ 30 ॥

ऋतसत्यम् परम् ब्रह्म पुरुषम् कृष्णपिन्गलम् ।

ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमस्तन्मे मनः

शिवसन्कल्पमस्तु ॥ 31 ॥

कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम शन्तमहृदे ।

सर्वोह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसन्कल्पमस्तु

|| 32 ||

ब्रह्मजग्यानम् प्रथमम् पुरस्ताध्विसीमतः सुरुचो वेन आवः ।

स बुध्निया उपमा अस्य विष्ठाह्सतश्च योनिमसतश्च विवस्तन्मे मनः

शिवसन्कल्पमस्तु ॥ 33 ॥ ॥

यः प्राणतो निमिषतो महिव्तैक इद्राजा जगतो बभूव ।

य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम

तन्मे मनः शिवसन्कल्पमस्तु ॥ 34 ॥

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषम् यस्य देवाः ।

यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषा विधेम तन्मे

मनः शिवसन्कल्पमस्तु ॥ 35 ॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै

रुद्राय नमो अस्तु तन्मे मनः शिवसन्कल्पमस्तु ॥ 36 ॥

गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 19

ईश्वरीसर्व भूतानाम् तामिहोपह्वये श्रियम् तन्मे मनः

शिवसन्कल्पमस्तु ॥ 37 ॥

नमकम् चमकम् चैव पुरुषसूक्तम् च यद्विदुः ।

महादेवम् च तत्तुल्यम् तन्मे मनः शिवसन्कल्पमस्तु ॥ 38 ॥

य इदशिवसन्कल्पसदा ध्यायन्ति ब्राह्मणाः ।

ते परम् मोक्षम् गमिष्यन्ति तन्मे मनः शिवसन्कल्पमस्तु ॥ 39 ॥

|| हृदयाय नमः (पुरुषसूक्तं पारायणम्) |||| हृदयाय नमः (पुरुषसूक्तं पारायणम्) |||| हृदयाय नमः (पुरुषसूक्तं पारायणम्) |||| हृदयाय नमः (पुरुषसूक्तं पारायणम्) ॥

ओम् सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो

वृत्वा । अत्यतिष्ठद्दशान्गुलम् । पुरुष एवेद सर्वम् । यद्भूतं

यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति । एतावानस्य

महिमा । अतो ज्यायाश्च पूरुषः ॥ 1 ॥

pAdo~sya विश्वा भूतानि । त्रिपादस्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषः

| pAdo~syehA~~bhavAtpunah | ततो विश्वंव्यक्रामत् । साशनानशने अभि ।

तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत ।

पश्चाद्भूमिमथो पुरः ॥ 2 ॥

यत्पुरुषेण हविषा । देवा यग्यमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म

इध्मश्शरद्धविः । सप्तास्यासन् परिधयः । त्रिः सप्त समिधः कृताः ।

देवा यद्यग्यं तन्वाना h । अबध्नन्पुरुषं पशुम् । तं यग्यं बर्हिषि

प्रौक्षन् । पुरुषं जातमग्रतः ॥ 3 ॥

तेन देवा अयजन्तः । साध्या ऋषयश्च ये । तस्मात् यग्यात्सर्वहुतः ।

संभृतं पृषदाज्यम् । पशूस्तागश्चक्रे वायव्यान् । आरण्यान्

ग्राम्याश्च ये । तस्मात् यग्यात्सर्वहुतः । ऋचः सामानि जग्यिरे । छन्दांसि

जग्यिरे तस्मात् । यजुस्तस्मादजायत ॥ 4 ॥

तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जग्यिरे तस्मात् ।

तस्माज्जाता अजावयः । यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं

किमस्य कौ बाहू । कावूरू पादावुच्येते । brAhmaNo~sya मुखमासीत् । बाहू

राजन्यः कृतः ॥ 5 ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 20

ऊरू तदस्य यद्वैश्यः । पद्भया शूद्रो अजायत । चन्द्रमा मनसो जातः ।

चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ।

नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भयां

भूमिर्दिशः श्रोतात् । तथा लोकाग्ं अकल्पयन् ॥ 6 ॥

वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तुपारे । सर्वाणि

रूपाणि विचित्य धीरः । नामानि kRutvA~bhivadan , यदास्ते । धाता

पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं

विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । यग्येन

यग्यमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं

महिमानः सचन्ते । यत्र पूर्वे साध्याः सन्ति देवाः ॥ 7 ॥

औम् नमो भगवते रुद्राय |औम् नमो भगवते रुद्राय |औम् नमो भगवते रुद्राय |औम् नमो भगवते रुद्राय ।

पुरुषसूक्तं शिरसे स्वाहा ॥पुरुषसूक्तं शिरसे स्वाहा ॥पुरुषसूक्तं शिरसे स्वाहा ॥पुरुषसूक्तं शिरसे स्वाहा ॥

अभ्द्यः संभूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि । तस्य

त्वष्टा vidadhadrUpamEti | तत्पुरुषस्य विश्वमाजानमग्रे । वेदाहमेतं

पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । तमेवं

विद्वानमृत इह भवति । नान्यः पन्था vidyate~yanAya । प्रजापतिश्चरति

गर्भे अन्तः । अजायमानो बहुधा विजायते ॥ 8 ॥

तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः । यो

देवेभ्य आतपति । यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । नमो

रुचाय ब्राह्मये । रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन् ।

यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन् वशे ॥ 9 ॥

ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् ।

अश्विनौ व्यात्तम् । इष्टं मनिषाण । अमुं मनिषाण । सर्वं मनिषाण

|| 10 ||

औम् नमो भगवते रुद्राय |औम् नमो भगवते रुद्राय |औम् नमो भगवते रुद्राय |औम् नमो भगवते रुद्राय ।

उत्तरनारायण शिखायै वषट् ॥उत्तरनारायण शिखायै वषट् ॥उत्तरनारायण शिखायै वषट् ॥उत्तरनारायण शिखायै वषट् ॥

|| apratiratham (kavacham) ||| apratiratham (kavacham) ||| apratiratham (kavacham) ||| apratiratham (kavacham) |||||

आशुश्शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्-

चर्षनीनाम् । सन्क्रन्दनोञिमिष एक वीरश्शत सेना अजयत्-साकमिन्द्रः ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 21

संक्रन्दनेनाञिमिषेण जिष्णुना युत्कारेण धृष्णुना । तदिन्द्रेण

जयततत्सहध्वं युधो नर इषहस्तेन वृष्णा । स इषुहस्तैः स

निषन्गिभिर्वशी सस्रष्टा सयुध इन्द्रो गणेन । ससृष्ट-जिथ्सोमपा

बाहुशर्द्ध्यूधन्वा प्रतिहिताभिरस्ता । बृहस्पते परिदीया रथेन

रक्षोहामित्रा अप बाधमानः । प्रभन्जन्-स्तेनाह्प्रमृणो युधा जयन्न्-

अस्माकम्-एद्ध्यविता रथानाम् । गोत्रभिदं गोविदं वज्रबाहुं

जयन्तमज्म प्रम्मृणन्तमोजसा । इमसजाता अनुवीरयध्वमिन्द्र

सखायोञु सरभध्वम् । बलविग्यायह्स्थविरः प्रवीरह्सहस्वान् वाजी

सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित् ।

अभिगोत्राणि सहसा gAhamAno~dAyo वीरश्शतमन्युरिन्द्रः ।

दुश्च्यवनः पृतनाषाड-युध्योस्माक सेना अवतु प्रयुत्सु । इन्द्र आसां

नेता बृहस्पतिर्-दक्षिणा यग्यः पुर एतु सोमः । देवसेना-नामभि-

भन्जतीनां जयन्तीनां मरुतो यन्त्वग्रे । इन्द्रस्य वृष्णो वरुणस्यराग्य

आदित्यानां मरुता शर्द्ध उग्रम् । महामनसां भुवनच्यवानां

घोषो देवानां जयता मुदस्थात् । अस्माकम्-इन्द्रः-समृतेषु-

ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।

अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु । उद्धर्षय

मघवन्न्-आयुधान्-युत्सत्वनां मामकानां महासि । उद्धत्रहन्-वाजिनां

वाजिनान्यु-द्रथानां जयतामेतु घोषः । उपप्रेत जयता नरह्स्थिरा-

वह्सन्तु बाहवः । इन्द्रो वः शर्म यच्छ्त्व-नाधृष्या यथासथ ।

अवसृष्टा परापत-शरव्ये ब्रह्म सशिता । गच्छामित्रान् प्रविश मैषां

कन्चनो-च्छिषः । मर्माणि ते वर्मभिश्च-छादयामि सोमस्त्वा

राजामृतेना-भिवस्ताम् । उरोर्वरीयो वरिवस्ते अस्तु जयन्तं त्वामनु मदन्तु

देवाः । यत्र बाणाह्स्मपतन्ति कुमारा विशिखा इव । इन्द्रो नस्तत्र वृत्रहा

विश्वाहा शर्म यच्छतु ॥

ओम् नमो भगवते rudRaya ।

AshushshishAno~pratirathaM कवचाय हुम् ||

|| प्रतिपूरुषम्॥ प्रतिपूरुषम्॥ प्रतिपूरुषम्॥ प्रतिपूरुषम्----इत्यनुवाकः (नेत्रं) ॥इत्यनुवाकः (नेत्रं) ॥इत्यनुवाकः (नेत्रं) ॥इत्यनुवाकः (नेत्रं) ॥

प्रतिपूरुष मेककपालान्-निर्वपत्येकम्-अतिरिक्तं यावन्तोगृह्याः-

समस्तेभ्यः कमकरं पशूना शर्मासि शर्म यजमानस्य शर्म मे

यच्छैक एव रुद्रो न द्वीतीयाय तस्थ आखुस्ते रुद्र पुशुस्तं जुषस्वैष ते

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 22

रुद्रभागः सह स्वस्राम्बिकया तं जुषस्व भेषजं गवेश्वाय

पुरुषाय भेषजमथो अस्मभ्यं भेषज सुभेषजं यथासति । सुगं

मेषाय मेष्या अवाम्ब रुद्रमदिमह्यव देवं त्र्यंबकम् । यथा नः

श्रेयसः करद्यथा नो वस्य सः करद्यथानः पशुमतः करद्यथा नो

व्यवसाययात् । त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्-मृत्योर्-मुक्षीय मामृतात् । एषते रुद्र

भागस्तं जुषस्व तेनावसेन परो mUjavato~tIhyavatata धन्वा पिनाकहस्तः

कृत्तिवासाः ।

प्रतिपूरुषम्-एककपालान्-निर्वपति । जाता एवह्प्रजा रुद्रान्निरवदयते ।

एकमतिरिक्तम् । जनिष्यमाणा एव प्रजा रुद्रान्निरवदयते । एककपाला

भवन्ति । एकधैव रुद्रं निरवदयते । नाभिघारयति । यदभिघारयेत् ।

अन्तरवचारिण रुद्रं कुर्यात् । एकोल्मुकेन यन्ति । (1) तद्धि रुद्रस्य

भागधेयम् । इमां दिशंयन्ति । एषा वै रुद्रस्य दिक् । स्वायामेव दिशि

रुद्रं निरवदयते । रुद्रो वा अपशुकाया आहुत्यै नातिष्ठत । असौ ते

पशुरिति निर्दिशेद्यं द्विष्यात् । यमेव द्वेष्टि । तमस्मै पशुं निर्दिशति ।

यदि न द्विष्यात् । आखुस्ते पशुरिति ब्रूयात् ।

(2) न ग्राम्यान् पशून् हिनस्ति । नारण्यान् । चतुष्पथे जुहोति । एष वा

अग्रीनां पड्बीशो नाम । अग्निवत्येव जुहोति । मध्यमेन पर्णेन जुहोति ।

स्रुग्ध्येषा । अथो खलु । अन्तमेनैव होतव्यम् । अन्तत एव रुद्र

निरवदयते । (3) एष ते रुद्र भागः सहस्व-स्राम्बिकयेत्याह । शरद्वा

अस्याम्बिका स्वसा । तया वा एष हिनस्ति । य हिनस्ति । तयैवैन सह शमयति ।

भेषजन्गव इत्याह । यावन्त एव ग्राम्याह्पशवः । तेभ्यो भेषजंकरोति

| अवाम्ब रुद्रमदिमहीत्याह । आशिषमेवैतामाशास्ते । (4) त्र्यंबकं

यजामह इत्याह । मृत्योर्मुक्षीय मामृतादिति वा वै तदाह । उत्किरन्ति ।

भगस्य लीप्सन्ते । मूते कृत्वा सजन्ति । यथा जनं yate~vasaMkaroti |

तादृगेव तत् । एष ते रुद्र भाग इत्याह निरवत्त्यै । अप्रतीक्षमायन्ति । अपः

परिषिन्चति । रुद्रस्यान्तर्हित्यै ।

प्रवा ete~smAllokAchchyavante | ये त्र्यंबकैश्चरन्ति । आदित्यं चरुं

पुनरेत्य निर्वपति । इयं वा अदितिः । अस्यामेव प्रतितिष्ठन्ति ॥

विभ्राड्भृहत्पिबतु सोम्यं मध्वायुर्-दधग्य-पतावविह्रुतम् । वातजूतो

यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा विराजति ॥

ओम् नमो भगवते रुद्राय ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 23

प्रतिपूरुषं प्रतिपूरुषं विभ्राडिति नेत्रत्रयाय वौषट् ॥

|| त्वमग्ने रुद्रोञुवाक॥ त्वमग्ने रुद्रोञुवाक॥ त्वमग्ने रुद्रोञुवाक॥ त्वमग्ने रुद्रोञुवाकः (शतरुद्रीयम्) ॥h (शतरुद्रीयम्) ॥h (शतरुद्रीयम्) ॥h (शतरुद्रीयम्) ॥

त्वमग्ने रुद्रो असुरो महो दिवस्त्वग्म् शर्धो मारुतम् प्रुक्ष ईशिषे ।

त्वम् वातैर रुणैर्यासि शम्गयस्त्वम् पूषा विधत: पासि नुत्मना ।

A वो राजान मध्वरस्य रुद्रग्म् होतारग्म् सत्य यजग्म् रोदस्योः ।

अग्निम् पुरा तनयित्नो रचित्ताद्-धिरण्यरूप-मवसे क्रुणुध्वम् ।

अग्निर्होता निषसादआ यजी यानु पस्थे मातुः सुरभावु लोके ।

युवा कविः पुरुनिष्ठः रुतावा धर्ताक्रुष्टीना मुत मध्य इद्धः ।

साध्वी मकर् देववी तिन्नो अद्य यग्यस्य जिह्वाम विदाम गुह्याम् ।

स आयुरागात् सुरभिर्वसानो भद्रामकर् देवहूतिम् नो अद्य ।

अक्रन्द दग्निस् तनयन् निव द्योः क्षामा रेरिहद् वीरुधस् समन्जन्न् ।

सद्यो जग्यानो विहिमिद्धो अरव्यदा रोदसी भानुना भात्यन्तः ।

त्वे वसूनि पुर्वणीक होतर्दोषा वस्तो रेरिरे यग्यियासः ।

क्षामेव विश्वा भुवनानि यस्मिन्त्सग्म् सौभगानि दधिरे पावके ।

तुभ्यम् ता अन्गिरस्तम विश्वास् सुक्षितयः प्रुथक् । अग्ने कामाय येमिरे ।

अश्याम वाज मभि वाजयन्तो श्याम द्युम्न मजरा जरन्ते ।

श्रेष्ठम् यविष्ठ भारताग्ने द्युमन्त माभर । वसो पुरुस्प्रुहग्म्

रयिम् ।

सश्वि तानस्तन् यतू रोचनस्था अजरेभि-र्नानदद्भि-र्यविष्ठः ।

यः पावकः पुरुतमः पुरुणि प्रुथून्यग्नि रनुयाति भर्वन् ।

आयुष्टे विश्वतो दध दयमग्नि वरेण्यः । पुनस्ते प्राण आयति परा

यक्ष्मग्म् सुवामि ते ।

आयुर्दा अग्ने हविषो जुषाणो घ्रुतप्रतीको घ्रुतयो निरेधि ।

घ्रुतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रमभि रक्षतादिमम् ।

तस्मै ते प्रतिहर्य ते जातवेदो विचषर्णे । अग्ने जनामि सुष्टुतिम् ।

दिवस्परि प्रथमम् जग्ये अग्नि रस्मद् द्वितीयम् परि जातवेदाः ।

त्रुतीयमप्सु न्रुमणा अजस्त्र मिन्धान एनम् जरते स्वाधीः ।

शुचिः पावक वन्द्यो अग्ने ब्रुहद्वि रोचसे । त्वम् घृते भिराहुतः ।

द्रुशानो रुक्म ऊर्व्या व्यद्यौद् दुर्मर्षमायुः श्रिये रुचानः ।

अग्निरम्रुतो अभवद् वयोभिः यदेनम् द्यौर जनयत् सुरेताः ।

A यदिषे न्रुपतिम् तेज आनट् शुचिरेतो निषिक्तम् द्यौरभीके ।

अग्निः शर्ध मवद्यम् युवानग्ग स्वाधियम् जनयत् सूदयच्च ।

स तेजीयसा मनसा त्वोत उत शिक्ष सपत्यस्य शिक्षोः ।

अग्ने रायो न्रुतमस्य प्रभूतौ भूयाम ते सुष्टु यतश्च वस्वः ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 24

अग्ने सहन्त-माभर द्युम्नस्य प्रासहा रयिम् ।

विश्वायः चर्षणीरभ्यासा वाजेषु सासहत् ।

तमग्ने प्रुतनासहग्म् रयिग्म् सहस्व आभर ।

त्वग्म् हि सत्यो अद्भुतो दाता वाजस्य गोमतः ।

उक्षान्नाय वशान्नाय सोमप्रुष्ठाय वेधसे । स्तोमैविर्धेमाग्नये ।

वद्माहि सूनो अस्यद्म सद्वा चक्रे अग्निर्जनुषा ज्मान्नम् ।

स त्वन्न ऊर्जसन ऊर्जम् धाराजेवजेरव्रुके क्षेष्यन्तः ।

अग्न आयूग्म् षि पवस आसुवोर्जमिषम् च नः ।

आरे बाधस्व दुच्छुनाम् । अग्ने पवस्व स्वपा अस्मे वर्चस्सुविर्यम् ।

दधत् पौषग्म् रयिम् मयि ।

अग्ने पावक रोचिषा मन्द्रया देवजिह्वया ।

A देवान् वक्षि यक्षि च । स नः पावक दीदिवो अग्ने देवाग्म् इहावह ।

upa yagyagm havishcha nah | agnih shuchivratatamah shuchirviprah shuchih kavih

|

शुचीरोचत आहुतः । उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव

ज्योतीग्गष्यर्चयः ॥

त्वमग्ने रुद्रो असुरो महो दिवः । त्वग्म् शर्द्धो मारुतं पृक्ष ईशिषे ।

त्वग्म् वातैररुणैर्यासि शंगयः । त्वं पूषा विधतः पासि नुत्मना । देवा

देवेषु श्रयद्ध्वम् । प्रथमा द्वितीयेषु श्रयद्ध्वम् । द्वितीयास्तृतीयेषु

श्रयद्ध्वम् । तृतीयाश्चतुर्थेषु श्रयद्ध्वम् । चतुर्थाः

पंचमेषु श्रयद्ध्वम् । पंचमाः षष्ठेषु श्रयद्ध्वम् । (1)

षष्ठाः सप्तमेषु श्रयद्ध्वम् । सप्तमा अष्टमेषु श्रयद्ध्वम् ।

अष्टमा नवमेषु श्रयद्ध्वम् । नवमा दशमेषु श्रयद्ध्वम् ।

दशमा एकादशेषु श्रयद्ध्वम् । एकादशा द्वादशेषु श्रयद्ध्वम् ।

द्वादशास्त्रयोदेषु श्रयद्ध्वम् । त्रयोदशाश्चतुर्दशेषु

श्रयद्ध्वम् । चतुर्दशाः पंचदशेषु श्रयद्ध्वम् । पंचदशाः

षोडशेषु श्रयद्ध्वम् । (2) षोडशाः सप्तदशेषु श्रयद्ध्वम् ।

सप्तदशा अष्टादशेषु श्रयद्ध्वम् । अष्टादशा एकोन्नविग्म्शेषु

श्रयद्ध्वम् । एकान्नविग्म्शा विग्म्शेषु श्रयद्ध्वम् । विग्म्शा

एकविग्म्शेषु श्रयद्ध्वम् । एकविग्म्शा द्वाविग्म्शेषु श्रयद्ध्वम् ।

द्वाविग्म्शास्रयो विग्म्शेषु श्रयद्ध्वम् । त्रयोविग्म्शाश्चतुर्विग्म्शेषु

श्रयद्ध्वम् । चतुर्विग्म्शाः पंचविग्म्शेषु श्रयद्ध्वम् ।

पंचविग्म्शाष्षड्विग्म्शेषु श्रयद्ध्वम् । (3)

षडविग्म्शाह्सप्तविग्म्शेषु श्रयद्ध्वम् । सप्तविग्म्शा

अष्टाविग्म्शेषु श्रयद्ध्वम् ।

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 25

अष्टाविग्म्शा एकोन्नत्रिग्म्शेषु श्रयद्ध्वम् । एकोन्नत्रिग्म्शास्त्रिग्म्शेषु

श्रयद्ध्वम् । त्रिग्म्शा एकत्रिग्म्शेषु श्रयद्ध्वम् । एकत्रिग्म्शा

द्वात्रिग्म्शेषु श्रयद्ध्वम् । द्वात्रिग्म्शास्त्रयस्त्रिग्म्शेषु श्रयद्ध्वम् ।

देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिग्म्शाः उत्तरे भवत । उत्तर वर्त्मान उत्तर

सत्वानः । यत्काम इदं जुहोमि । तन्मे समृद्ध्यतां । वयग्म्स्याम

पतयो रयीणाम् । भूर्भुवस्वह्स्वाहा ॥

औम् नमो भगवते रुद्राय ।

त्वमग्ने त्वमग्ने शतरुद्रीयमित्यस्त्राय फट् ॥

|| पन्चान्क जपं |||| पन्चान्क जपं |||| पन्चान्क जपं |||| पन्चान्क जपं ॥

सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः ।

भवे भवे नातिभवे भवस्वमाम् ।

भवोद्भवाय नमः ॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय

नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो

बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥

aghorebhyo~thaghorebhyo घोरघोरतरेभ्यः |

सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥

तत्पुरुषाय विद्महे महादेवाय धीमहि ।

तन्नो रुद्रः प्रचोदयात् ॥

ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां

brahmAdhipatirbrahmaNo~dhipatirbrahmA शिवो मे अस्तु सदाशिवोम् ||

|| अष्टान्ग प्रणामं (नमस्कारः) |||| अष्टान्ग प्रणामं (नमस्कारः) |||| अष्टान्ग प्रणामं (नमस्कारः) |||| अष्टान्ग प्रणामं (नमस्कारः) ॥

1. हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार

पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम । उरसा नमहुरसा नमहुरसा नमहुरसा नमः ॥

उमामहेश्वराभ्यां नमः ॥

RUDRAM – MAHANYASA V2

WWW.BHARATIWEB.COM 26

2. यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य

द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ शिरसा नमह्शिरसा नमह्शिरसा नमह्शिरसा नमः ॥

उमामहेश्वराभ्यां नमः ॥

3. ब्रह्मजग्यानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः

सबुध्निया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥ दृष्ट्या दृष्ट्या दृष्ट्या दृष्ट्या

नमह्नमह्नमह्नमः ॥ उमामहेश्वराभ्यां नमः ॥

4. मही द्यौः पृथिवी च न इमं यग्यं मिमिक्षताम् ।

पिपृतान्नोभरीमभिः ॥ मनसा नमह्मनसा नमह्मनसा नमह्मनसा नमः ॥ उमामहेश्वराभ्यां नमः ॥

5. उपश्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । स

दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अपसेध शत्रून् ॥ वचसा नमह्वचसा नमह्वचसा नमह्वचसा नमः

|| उमामहेश्वराभ्यां नमः ॥

6. अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।

युयोद्द्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम ॥ पद्भ्यां पद्भ्यां पद्भ्यां पद्भ्यां

नमह्नमह्नमह्नमः ॥ उमामहेश्वराभ्यां नमः ॥

7. या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहा या ते agne~yAshayA

रजाशया हराशया तनूर्वषिष्ठा गह्वरेष्ठोग्रं वचो अपावधीं

त्वेषं वचो अपावधीग्म् स्वाहा ॥ कराभ्यां नमह्कराभ्यां नमह्कराभ्यां नमह्कराभ्यां नमः ॥

उमामहेश्वराभ्यां नमः ॥

8. इमं यमप्रस्तरमाहि सीदांगिरोभिः पितृभिः संविदानः । आत्वा मन्त्राः

कविशस्तावहन्त्वेना राजन् हविषा मादयस्व ॥ कर्णाभ्यां नमह्कर्णाभ्यां नमह्कर्णाभ्यां नमह्कर्णाभ्यां नमः ॥

उमामहेश्वराभ्यां नमः ॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।

पद्भ्यां कराभ्यां कर्णाभ्यां praNAmo~ShTAMga उच्यते ॥


Top Related