Download - Sri Guru Gita

Transcript
  • Video on Youtube http://tinyurl.com/7bmj7k8 Audio on iTunes http://tinyurl.com/7y69v66

    r Guru Gt

    Sadgurunth Mahrj ki JayOm nama prvat-pataye hara hara hara mahdev

    OM asya r gurugt stotramantrasya bhagavn sadiva iNnvidhni chandsi ri guruparamtma devat

    Ha bjam sa akti kro klakam

    ri guruprasdasiddhayarthe jape viniyogaHasbhy parivttapatrakamalair divyair jagatkraair

    Vivotkramanekadehanilayai svacchandamtmecchayTaddyota padambhava tu caraa dpkuragrhia

    Pratyakkaravigraha gurupada dhyyedvibhu vatamMama catur vidha pururtha siddhyarthe jape viniyoga.

    Sta uvca:Kailsa ikare ramye bhaktisandhnanyakam

    Praamya prvat bhakty akara paryapcchata || 1||

    ri devyuvca:OM namo devadevea partparajagadguro

    Sadiva mahdeva gurudk pradehi me || 2 ||

    Kena mrgena bho svmin dehi brahmamayo bhavetTvam kp kuru me svmin nammi caraau tava || 3 ||

  • vara uvca:Mamrpsi devi tva tvatprtyartha vadmyahamLokopakraka prano na kenpi kta pur || 4 ||

    Durlabha triu lokeu tacchuva vadmyahamGuru vin brahma nnyatsatya satya varnane || 5 ||

    Vedastrapurni itihsdikni caMantrayantrdividyca smtiruccandikam || 6 ||

    aivaktgamdni anyni vividhni caApabhraakarha jvn bhrtacetasm || 7 ||

    Yajo vrata tapo dna japastrth tathaiva caGurutattvamavijya mdhste carate jan || 8 ||

    Gururbuddhytmano nnyat satya satya na saayaTallbhrtha prayatnastu kartavyo hi manibhi || 9 ||

    Gha vidy jaganmy dehe cjnasambhavUdayo yatprakena guruabdena kathyate || 10 ||

    Sarvappaviuddhtm rguro pdasevantDeh brahma bhavedyasmttvatkptha vadmi te || 11 ||

    Gurupdmbuja smtv jala irasi dhrayetSarvatrthvaghasya samprpnoti phala nara || 12 ||

  • oaa ppapakasya dpana jnatejasmGurupdodaka samyak sasrravatrakam || 13 ||

    Ajnamlaharaa janma karma nivraamJnavairgyasiddhyartha gurupdodaka pibet || 14 ||

    Guro pdodaka ptv gurorucchiabhojanamGurumrte sad dhyna gurumantra sad japet || 15 ||

    Ks ketra tannivso jhnav caraodakamGururvivevara skt traka brahma nicitam || 16 ||

    Guro pdodaka yattu gaysau sokayo vaaTrtharja praygaca gurumrtyai namo nama || 17 ||

    Guromrtim smarennitya gurunma sad japetGurorj prakurvta guroranyanna bhvayet || 18 ||

    Guruvaktrasthita brahma prpyate tatprasdataGurordhyna sad kurytkulastr svapateryath || 19 ||

    Svrama ca svajtim ca svakrtipuivardhanamEtatsarva parityajya guroranyanna bhvayet || 20 ||

    Ananycintayanto m sulabha parama padamTasmt sarvaprayatnena gurorrdhanakuru || 21 ||

    Trailokye sphuavaktro devdyasurapannagGuruvaktrasthit vidy gurubhakty tu labhyate || 22 ||

  • Gukrastvandhakraca rukrasteja ucyateAjnagrsaka brahma gurureva na saaya || 23 ||

    Gukra prathamo varo mydiguabhsakaRukro dvityo brahma my bhrnti vinanam || 24 ||

    Eva gurupada reha devnmapi durlabhamHh hh gaaicaiva gandharvaica prapjyate || 25 ||

    Dhruva te ca sarve nsti tattva guro paramsana ayana vastra bhaa vhandikam || 26 ||

    Sdhakena pradtavya gurusantoakrakamGurorrdhana krya svajvitva nivedayet || 27 ||

    Karma manas vc nityamrdhayedgurumDrghadaa namasktya nirlajjo gurusannidhau || 28 ||

    arramindriya pr sadgurubhyo nivedayettmadrdika sarva sadgurubhyo nivedayet || 29 ||

    Kmikabhasmavih durgandhimalamtrakamlemarakta tvac msa vacayenna varnane || 30 ||

    Sasravkamrh patanto narakraveYena caivoddht sarve tasmai rgurave nama || 31 ||

    Gururbrahm gururviurgururdevo mahevaraGurureva parabrahma tasmai rgurave nama || 32 ||

  • Hetave jagatmeva sasrravasetavePrabhave sarvavidyn ambhave gurave nama || 33 ||

    Ajnatimirndhasya jnjanaalkayCakurunmlita yena tasmai rgurave nama || 34 ||

    Tva pit tva ca me mt tva bandhustva ca devatSasrapratibodhrtha tasmai rgurave nama || 35 ||

    Yatsatyena jagatsatya yatprakena bhti tatYadnandena nandanti tasmai rgurave nama || 36 ||

    Yasya sthity satyamida yadbhti bhnurpataPriya putradi yatprty tasmai rgurave nama || 37 ||

    Yena cetayate hda citta cetayate na yamjgratsvapnasuuptydi tasmai rgurave nama || 38 ||

    Yasya jndida viva na dya bhinnabhedataSadekarparpya tasmai rgurave nama || 39 ||

    Yasymata tasya mata mata yasya na veda saAnanyabhva bhvya tasmai rgurave nama || 40 ||

    Yasya kraarpasya kryarpea bhti yatkryakraarpya tasmai rgurave nama || 41 ||

    Nnrpamida sarva na kenpyasti bhinnatkryakraat caiva tasmai rgurave nama || 42 ||

  • Yadaghrikamaladvandva dvandvatpanivrakamtraka sarvadpadbya rguru praammyaham || 43 ||

    ive kruddhe gurustrt gurau kruddhe ivo na hiTasmt sarvaprayatnena rguru araa vrajet || 44 ||

    Vande gurupadadvandva vmanacittagocaramvetaraktaprabhbhinna ivaaktytmaka param || 45 ||

    Gukra ca gutta rukra rpavarjitamGuttasvarpa ca yo dadytsa guru smta || 46 ||

    Atrinetra sarvask acaturbhuracyutaAcaturvadano brahm rguru kathita priye || 47 ||

    Aya mayjalirbaddho day sgaravddhayeYadanugrahato jantucitrasasramuktibhk || 48 ||

    rguro parama rpa vivekacakuomtamMandabhgy na payanti andh sryodaya yath || 49 ||

    rnthacaraadvandva yasy dii virjateTasyai die namaskuryd bhaty pratidina priye || 50 ||

    Tasyai die satatamajalirea ryeprakipyate mukharito madhupairbudhaica

    Jgarti yatra bhagavngurucakravartVivodaya pralayanakanityask || 51 ||

  • rnthdi gurutraya gaapati phatraya bhairavasiddhaugha batukatraya padayuga dtkrama maalam

    Vrndvyaacatuka ai navaka vrval pacakarmanmlinimantrarjasahita vande gurormaalam || 52 ||

    Abhyastai sakalai sudrghamanilairvydhipradairdukaraiprymaatairanekakaraairdukhtmakairdurjayai

    Yasminnabhyudite vinayati bal vyu svay tatkatprptu tatsahaja svabhvamania sevadhvameka gurum || 53 ||

    Svadeikasyaiva arracintanaBhavedanantasya ivasya cintanamSvadeikasyaiva can nmakrtana

    Bhavedanantasya ivasya krtanam || 54 ||

    Yatpdareukaik kpi sasravridheSetubandhyate ntha deika tamupsmahe || 55 ||

    Yasmdanugraha labdhv mahadajnamutsjetTasmai rdeikendrya namacbhasiddhaye || 56 ||

    Pdbja sarvasasradvnalavinakamBrahmarandhre sitmbhojamadhyastha chandramaale || 57 ||

    Akathditrirekhbje sahasradalamaaleHasaprvatrikoe ca smarettanmadhyaga gurum || 58 ||

  • Sakalabhuvanasi kalpiteapuinikhilanigamadi sampad vyarthadi

    Avaguaparimristatpadrthaikadibhava guaparameirmokamrgaikadi || 59 ||

    Sakalabhuvanaragasthpan stambhayaisakaruarasavistattvamlsamai

    Sakalasamayasi saccidnandadirNivasatu mayi nitya rgurordivyasi || 60 ||

    Agniuddhasama tta jvl paricakdhiyMantrarjamima manyeharnia ptu mtyuta || 61 ||

    Tadejati tannaijati taddre tatsampakeTadantarasya sarvasya tadu sarvasya bhyata || 62 ||

    Ajohamajaroha ca andinidhana svayamAvikracidnanda anynmahato mahn || 63 ||

    Aprv para nitya svayajyotirnirmayamViraja paramka dhruvamnandamavyayam || 64 ||

    ruti pratyakamaitihyamanumnacatuayamYasya ctmatapo veda deika ca sad smaret || 65 ||

    Manana yadbhava krya tadvadmi mahmatesdhutva ca may dv tvayi tihati smpratam || 66 ||

    Akhaamaalkra vypta yena carcaramTatpada daritam yena tasmai rgurave nama || 67 ||

  • SarvarutiiroratnavirjitapadmbujaVedntmbujasryo yastamai rgurave nama || 68 ||

    Yasya smaraamtrea jnamutpadyate svayamYa eva sarva samprptistasmai rgurave nama || 69 ||

    Caitanya vata nta vyomtta nirajanamNdabindukaltta tasmai rgurave nama || 70 ||

    Sthvara jagama caiva tath caiva carcaramVypta yena jagatsarva tasmai rgurave nama || 71 ||

    Janaaktisamrhastattvaml vibhitaBhuktimuktipradt yastasmai rgurave nama || 72 ||

    AnekajanmasamprptasarvakarmavidhineSvtmajanaprabhvea tasmai rgurave nama || 73 ||

    Na guroradhika tattva na guroradhika tapaTattva jntpara nsti tasmai rgurave nama || 74 ||

    Manntha rjaganntho madgurustrijagadguruMamtma sarvabhtam tasmai rgurave nama || 75 ||

    Dhynamla gurormti pjmla guro padamMantramla gurorvkya mokamla guro kp || 76 ||

    Gururdirandica guru paramadaivatamGuro paratara nsti tasmai rgurave nama || 77 ||

  • Saptasgaraparyanta trthasnndika phalamGuroraghripayobindusahasrme na durlabham || 78 ||

    Harau rue gurustrt gurau rue na kacanaTasmtsarvaprayatnena rguru araa vrajet || 79 ||

    Gurureva jagatsarva brahmaviuivtmakamGuro paratara nsti tasmtsampjayedgurum || 80 ||

    Jana vijnasahita labhyate gurubhaktitaGuro paratara nsti dhyeyosau gurumgibhi || 81 ||

    Yasmtparatara nsti neti netti vai rutiManas vacas caiva nityamrdhayedgurum || 82 ||

    Guro kp prasdena brahmaviusadivSamarth pravhavdau ca kevala gurusevay || 83 ||

    Devakinnaragandharv pitaro yakacraMunayopi na jnanti guruurae vidhim || 84 ||

    Mahhakragarvea tapovidybalvitSasrakuharvarte ghaayantre yathgha || 85 ||

    Na mukt devagandharv pitaro yakakinnarsaya sarvasiddhca gurusev parmukh || 86 ||

    Dhyna u mahdevi sarvnandapradyakamSarvasaukhyakara nityam bhuktimuktividhyakam || 87 ||

  • rmatparabrahma guru smarmirmatparabrahma guru vadmirmatparabrahma guru nammi

    rmatpararahma guru bhajmi|| 88 ||

    Brahmnanda paramasukhada kevala jnamrtimdvandvtta gaganasada tattvamasydilakyamEka nitya vimalamacala sarvadhskibhta

    bhvtta triguarahita sadguru ta nammi || 89 ||

    Nitya uddha nirbhsa nirkra nirajanamNityabodha cidnanda guru brahma nammyaham || 90 ||

    Hdambuje karikamadhyasasthesihsane sasthitadivyamrtim

    Dhyyedguru candrakalprakacitpustakbhavara dadhnam || 91 ||

    vetmbara vetavilepapupamuktvibha mudita dvinetram

    Vmkaphasthitadivyaaktimmandasmita sndrakpnidhnam || 92 ||

    nandamnandakara prasannajnasvarpa nijabodhayuktam

    Yogndramya bhavarogavaidyarmadguru nityamaha nammi || 93 ||

  • YasminsisthitidhvasanigrahnugrahtmakamKtya pacavidha avadbhsate ta nammyaham || 94 ||

    Prta irasi uklbje dvinetra dvibuja gurumVarbhayayuta anta smaretta nmaprvakam || 95 ||

    Na guroradhika na guroradhikana guroradhika na guroradhikaivasanata ivasanata

    ivasanata ivasanata || 96 ||

    Idameva iva tvidameva ivatvidameva iva tvidameva ivamMama sanato mama sanato

    mama sanato mama sanata || 97 ||

    Evavidha guru dhytv jnamutpadyate svayamTatsadguruprasdena muktohamiti bhvayet || 98 ||

    Gurudaritamgea manauddhi tu krayetAnitya khaayetsarva yatkicidtmagocaram || 99 ||

    Jeya sarvasvarpa ca jna ca mana ucyateJna jeyasama kuryn nnya panth dvityaka || 100 ||

    Eva rutv mahdevi gurunind karoti yaSa yti naraka ghora yvaccandradivkarau || 101 ||

  • Yvatkalpntako dehastvadeva guru smaretGurulopo na kartavya svacchando yadi v bhavet || 102 ||

    Hukrea na vaktavya prai iyai kathacanaGuroragre na vaktavyamasatya ca kadcana || 103 ||

    Guru tvaktya huktya guru nirjitya vdataAraye nirjale dee sa bhavedbrahmarkasa || 104 ||

    Munibhi pannagairvpi surairv pito yadiKlamtyubhaydvpi gur rakati prvati || 105 ||

    Aakt hi surdyca aakt munayastathGurupena te ighra kaya ynti na saaya || 106 ||

    Mantrarjamida devi gururityakaradvayamSmtivedrthavkyena guru sktpara padam || 107 ||

    rutismt avijya kevala gurusevakTe vai sannysina prokt itare veadhria || 108 ||

    Nitya brahma nirkra nirgua bodhayet paramSarva brahma nirbhsa dpo dpntara yath || 109 ||

    Guro kpprasdena tmrma nirkayetAnena gurumgea svtmajna pravartate || 110 ||

    brahma stambaparyanta paramtmasvarpakamsthvara jagama caiva praammi jaganmayam || 111 ||

  • Vandeha saccidnanda bhedtita sad gurumNitya pra nirkara nirgua svtmasasthitam || 112 ||

    Partparatara dhyeya nityamnandakrakamHdykamadhyastha uddhasphaikasannibham || 113 ||

    Sphaikapratimrpa dyate darpae yathTathtmani cidkramnanda sohamityuta || 114 ||

    Aguhamtrapurua dhyyatacinmaya hdiTatra sphurati bhvo ya u ta kathaymyaham || 115 ||

    Agocara tathgamya nmarpavivarjitamNiabda tadvijnyt svabhva brahma prvati || 116 ||

    Yath gandha svabhvena karprakusumdiutodi svabhvena tath brahma ca vatam || 117 ||

    Svaya tathvidho bhtv sttavay yatrakutracitKabhramaravattatra dhyna bhavati tdam || 118 ||

    Gurudhyna tath ktv svaya brahmamayo bhavetPie pade tath rpe muktosau ntra saaya || 119 ||

    r prvatyuvca:Pia ki tu mahdeva pada ki samudhtam

    Rptta ca rpa kimetadkhyhi ankara || 120 ||

    Pia kualinakti pada hasamudhtamRpa binduriti jeya rptta nirajana || 121 ||

  • Pie mukt pade mukt rpe mukt varnaneRptte tu ye muktste mukt ntra saaya || 122 ||

    Svaya sarvamayo bhtv para tattva vilokayetPartparatara nnyat sarvametannirlayam || 123 ||

    Tasyvalokana prpya sarvasagavivarjitaEkk nispha ntastihsettatprasdata || 124 ||

    Labdha vtha na labdha v svalpa v bahula tathNikmenaiva bhoktavya sad santuacetas || 125 ||

    Sarvajapadamityhurdeh sarvamayo budSadnanda sad nto ramate yatrakutracit || 126 ||

    Yatraiva tihate sopi sa dea puyabhjanamMuktasya lakaa devi tavgre kathita may || 127 ||

    Upadeastath devi gurumrgea muktidaGurubhaktistath dhyna sakala tava krtitam || 128 ||

    Anena yadbhavetkrya tadvadmi mahmateLokopakraka devi laukika tu na bhvayet || 129 ||

    Laukiktkarmao ynti jnahna bhavavamJni tu bhvayetsarva karma nikarma yatktam || 130 ||

    Ida tu bhaktibhvena pahate ute yadiLikhitv tatpradtavya tatsarva saphala bhavet || 131 ||

  • Gurugttmakam devi uddhatattva mayoditamBhavavydhivinrtha svayameva japetsad || 132 ||

    Gurugitkaraika tu mantrarjamima japetAnye ca vividh mantr kal nrhanti oam || 133 ||

    Anantaphalampnoti gurugtjapena tuSarvappapraamana sarvadridryananam || 134 ||

    Klamtyubhayahara sarvasakaananamYakarkasabhtn coravyghrabhaypaham || 135 ||

    Mahvydhihara sarva vibhtisiddhida bhavetAthav mohana vaya svayameva japetsad || 136 ||

    Vastrsane ca dridrya pe rogasambhavaMediny dukhampnoti khe bhavati niphalam || 137 ||

    Kjine janasiddhirmokar vyghracarmaiKusane jnasiddhi sarvasiddhistu kambale || 138 ||

    Kuairv drvay devi sane ubhrakambaleUpaviya tato devi japedekgramnasa || 139 ||

    Dhyeya ukla ca ntyartha vaye raktsana priyeAbhicre kavara ptavara dhangame || 140 ||

    Uttare ntikmastu vaye prvamukho japetDakie mraa prokta pacime ca dhangama || 141 ||

  • Mohana sarvabhtn bandhamokakara bhavetDevarjapriyakara sarvalokavaa bhavet || 142 ||

    Sarve stambhanakara gun ca vivardhanamDukarmanana caiva sukarmasiddhida bhavet || 143 ||

    Asiddha sdhayetkrya navagrahabhaypahamDusvapnanana caiva susvapnaphaladyakam || 144 ||

    Sarvantikara nitya tath vandhysuputradamAvaidhavyakara str saubhgyadyaka sad || 145 ||

    yurrogyamaivaryaputrapautrapravardhanamAkmata str vidhav japnmokamavpnuyt || 146 ||

    Avaidhavya sakm tu labhate cnyajanmaniSarvadukhabhaya vighna nayecchpahrakam || 147 ||

    Sarvabdhpraamana dharmrthakmamokadamYa ya cintayate kma ta ta prpnoti nicitam || 148 ||

    Kmitasya kmadhenu kalpankalpapdapaCintmaicintitasya sarvamagalakrakam || 149 ||

    Mokaheturjapennitya mokariyamavpnuytBhogakmo japedyo vai tasya kmaphalapradam || 150 ||

    Japecchktaca sauraca gapatyaca vaiavaaivaca siddhida devi satya satya na saaya || 151 ||

  • Atha kmyajape sthna kathaymi varnaneSgare v sarittrethav hariharlaye || 152 ||

    aktidevlaye gohe sarvadevlaye ubheVae ca dhtrmle v mahe vndvane tath || 153 ||

    Pavitre nirmale sthne nitynnatopi vNirvedanena maunena japameta samcaret || 154 ||

    mane bhayabhmau tu vaamlntike tathSiddhyanti dhauttare mle ctavkasya sannidhau || 155 ||

    Guruputro vara mrkhastasya siddhyanti nnyathubhakarmni sarvni dksvratatapsi ca || 156 ||

    Sasramalanrtha bhavapanivttayeGurugitmbhasi snna tattvaja kurute sad || 157 ||

    Sa eva ca guru skt sad sadbrahmavittamaTasya sthnni sarvi pavitri na saaya || 158 ||

    Sarvauddha pavitrosau svabhvdyatra tihatiTatra devaga sarve ketre phe vasanti hi || 159 ||

    sanastha ayno v gacchastihan vadannapiAvrho gajrha supto v jgtopi v || 160 ||

    ucimca sad jn gurugtjapena tuTasya daranamtrea punarjanma na vidyate || 161 ||

  • Samudre ca yath toya kre kra ghte ghtamBhinne kumbhe yathkastathtm paramtmani || 162 ||

    Tathaiva jn jvtm paramtmani lyateAikyena ramate jn yatra tatra divniam || 163 ||

    Evavidho mahmukta sarvad vartate budhaTasya sarvaprayatnena bhvabhakti karoti ya || 164 ||

    Sarvasandeharahito mukto bhavati prvatiBhuktimuktidvaya tasya jihvgre ca sarasvat || 165 ||

    Anena prina sarve gurugt japena tuSarvasiddhi prpnuvanti bhukti mukti na saaya || 166 ||

    Satya satya puna satya dharmya skhya mayoditamGurugtsama nsti satya satya varnane || 167 ||

    Eko deva ekadharma ekanih para tapaGuro paratara nnyannsti tattva guro param || 168 ||

    Mt dhany pit dhanyo dhanyo vaa kula tathDhany ca vasudh devi gurubhakti sudurlabh || 169 ||

    arramindriya prcrtha svajanabndhavMt pit kula devi gurureva na saaya || 170 ||

    kalpajanman koy japavratatapakriyTatsarva saphala devi gurusantoamtrata || 171 ||

  • Vidytapobalenaiva mandabhgyca ye narGurusev na kurvanti satya satya varnane || 172 ||

    Brahmaviumaheca devaripitkinnarSiddhacraayakca anypi munayo jan || 173 ||

    Gurubhva para trthamanyatrtha nirarthakamSarvatrthraya devi pdguha ca vartate || 174 ||

    Japena jayampnoti cnantaphalampnuytHnakarma tyajansarva sthnni cdhamni ca || 175 ||

    Japa hnsana kurvanhnakarmaphalapradamGurugt praye v sagrme ripusakae || 176 ||

    Japajayamavpnoti marae muktidyakamSarvakarma ca sarvatra guruputrasya siddhyati || 177 ||

    Ida rahasya no vcya tavgre kathita maySugopya ca prayatnena mama tva ca priy tviti || 178 ||

    Svmi mukhyagaedi vivdn ca prvatiManaspi na vaktavya satya satya vadmyaham || 179 ||

    Atvapakvacittya raddhbhaktiutya caPravaktavyamida devi mamtmsi sad priye || 180 ||

    Abhakte vacake dhrte pkhae nstike nareManaspi na vaktavy gurugt kadcana || 181 ||

  • SasrasgarasamuddharaaikamantraBrahmdidevamunipjitasiddhamantram

    DridraydukhabhavarogavinamantraVande mahbhayahara gururjamantram || 182 ||

    Iti rskandapure uttarakhaevaraprvatsavde gurugita sampt.

    r gurudeva cararpaamastu.

    Sadgurunth Mahrj ki Jay

    Sri Guru Gita is broadcast LIVE 365 days a year at http://mantralive.com/


Top Related