durga devi kavach - wordzz.com

21
instapdf.in

Upload: others

Post on 24-Oct-2021

53 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: Durga Devi Kavach - wordzz.com

instapdf.i

n

Page 2: Durga Devi Kavach - wordzz.com

|| मगाँ दुर्गा देवी कवच ||

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

ॐ यद्गहंु्य परमं लोके सर्वरक्षाकरं नणृाम ्‌।

यन्न कस्यचिदाख्यातं तन्मे ब्रहूि हपतामि ॥

॥ अथ श्रीदेव्गाः कवचम् ॥ॐ नमश्चण्डिकगयै

॥ मगका िेय उवगच ॥

माकव णे्डय जी्‌ने्‌किा– हपतामि! जो्‌इस्‌संसार्‌में्‌परम्‌गोपनीय्‌तथा्‌मनुष्ो्ं‌की्‌सब्‌प्रकार्‌से्‌रक्षा्‌करने्‌र्ाला्‌िै्‌और्‌जो्‌अब्‌तक्‌आपने्‌दसूरे्‌हकसी्‌के्‌सामने्‌प्रकट्‌निी्ं‌हकया्‌िो, ऐसा्‌कोई्‌साधन्‌मुझे्‌बताइये।

instapdf.i

n

Page 3: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अस्ति गहु्यतमं हर्प्र सर्वभतूोपकारकम ्‌।

देव्यािु कर्िं पणंु्य तचृ्छणुष्व मिामनु॥े

॥ ब्रह्मोवगच ॥

ब्रह्मन ! ऐसा्‌साधन्‌तो्‌एक्‌देर्ी्‌का्‌कर्ि्‌िी्‌िै, जो्‌गोपनीय्‌से्‌भी्‌परम्‌गोपनीय, पहर्त्र्‌तथा्‌सम्पूणव्‌प्राचणयो्ं‌का्‌उपकार्‌करनेर्ाला िै. िे्‌मिामुन!े आप्‌उसे्‌श्रर्ण्‌करें.

प्रथमं शलैपतु्री ि हितीयं ब्रह्मिाररणी।

ततृीयं िन्द्रघण्टेहत कूष्माणे्डहत ितथुवकम ्‌॥

भगर्ती्‌का्‌प्रथम्‌नाम्‌शैलपुत्री्‌िै, दसूरी्‌स्वरूपा का्‌नाम्‌ब्रह्मिाररणी िै. तीसरा्‌स्वरूप्‌िन्द्रघण्टा के्‌नाम्‌से्‌जाना्‌जाता्‌िै. िौथी्‌रूप्‌को्‌कूष्माण्डा के्‌नाम्‌से्‌जाना्‌जाता्‌िै.insta

pdf.in

Page 4: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

पंिमं स्कन्दमातहेत षषं्ठ कात्यायनीहत ि।

सप्तमं कालरात्रीहत मिागौरीहत िाष्टमम ्‌॥

पााँिर्ी्ं‌दगुाव्‌का्‌नाम्‌स्कन्दमाता िै.देर्ी के्‌छठे्‌रूप्‌को्‌कात्यायनी्‌किते्‌िैं.सातर्ााँ कालराहत्र्‌और्‌आठर्ााँ ्‌स्वरूप्‌मिागौरी के्‌नाम्‌से्‌जाना्‌जाता्‌िै.

नर्मं चसहिदात्री ि नर्दगुावाः प्रकीहतवतााः ।

उक्तान्यतेाहन नामाहन ब्रह्मणरै् मिात्मना॥

नर्ी्ं‌दगुाव्‌का्‌नाम्‌चसहिदात्री िै।्‌ये्‌सब्‌नाम्‌सर्वज्ञ्‌मिात्मा्‌र्ेदभगर्ान के्‌िारा्‌िी प्रहतपाहदत्‌हुए्‌िैं।्‌ये्‌सब्‌नाम्‌सर्वज्ञ्‌मिात्मा्‌र्ेदभगर्ान के्‌िारा्‌िी्‌प्रहतपाहदत्‌हुए्‌िैं

अहिता दह्यमानिु शत्रमुध्ये गतो रण।े

हर्षमे दगुवमे िरै् भयातावाः शरणं गतााः ॥

जो्‌मनुष््‌अहि्‌में्‌जल्‌रिा्‌िो, रणभूहम्‌में्‌शत्रुओं से्‌हघर्‌गया्‌िो, हर्षम्‌संकट्‌में्‌फाँ स्‌गया्‌िो्‌तथा्‌इस्‌प्रकार्‌भय्‌से्‌आतुर्‌िोकर्‌जो्‌भगर्ती्‌दगुाव्‌की्‌शरण्‌में्‌प्राप्त्‌हुए्‌िो,ं उनका्‌कभी्‌कोई्‌अमंगल्‌निी्ं‌िोता्‌िै.

instapdf.i

n

Page 5: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

न तषेा जायते हकंचिदशभंु रणसंकटे।

नापदं तस्य पश्याहम शोकदुाः खभयं न हि॥

युि्‌समय्‌संकट्‌में्‌पड़ने्‌पर्‌भी्‌उनके्‌ऊपर्‌कोई्‌हर्पहि्‌निी्ं‌हदखाई्‌देता्‌िै, उने्ह शोक, द:ुख और्‌भय्‌की्‌प्राहप्त्‌निी्ं‌िोती.

यिैु भक्त्या स्मतृा ननंू तषेां र्हृि प्रजायत।े

ये त्ां स्मरस्ति देर्चेश रक्षसे तान्न संशयाः ॥

चजन्होनंे्‌भहक्तपूर्वक देर्ी्‌का्‌स्मरण्‌हकया्‌िै, उनका्‌हनश्चय्‌िी्‌अभ्युदय्‌िोता्‌िै. देर्ेश्वरर! जो्‌तुम्हारा्‌चििन करते्‌िैं, उनकी्‌तुम्‌हन:सने्दिरक्षा्‌करती्‌िो.

प्रतेसंस्था तु िामणु्डा र्ारािी महिषासना।

ऐन्द्री गजसमानरूढा र्षै्णर्ी गरुडासना॥

िामुण्डादेर्ी प्रेत्‌पर्‌आरूढ़्‌िोती्‌िैं. र्ारािी भैंसे्‌पर्‌सर्ारी्‌करती्‌िैं. ऐन्द्री का्‌र्ािन्‌ऐरार्त्‌िाथी्‌िै. र्ैष्णर्ी्‌देर्ी्‌गरुड़्‌को्‌अपना्‌आसन्‌बनाती्‌िैं.

instapdf.i

n

Page 6: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

मािेश्वरी र्षृारूढा कौमारी चशचखर्ािना।

लक्ष्ीाः पद्मासना देर्ी पद्मििा िररहप्रया॥

मािेश्वरी र्ृषभ्‌पर्‌आरूढ़्‌िोती्‌िैं. कौमारी का्‌र्ािन्‌मयूर्‌िै. भगर्ान हर्ष्णु्‌(िरर) की्‌हप्रयतमा्‌लक्ष्ीदेर्ी कमल्‌के्‌आसन्‌पर्‌हर्राजमान्‌िैं,और िाथो्ं‌में्‌कमल्‌धारण्‌हकये हुई्‌िैं.

शे्वतरूपधरा देर्ी ईश्वरी र्षृर्ािना।

ब्राह्मी िंससमारूढा सर्ावभरणभहूषता॥

र्ृषभ्‌पर्‌आरूढ़्‌ईश्वरी्‌देर्ी्‌ने्‌श्वेत्‌रूप्‌धारण्‌कर्‌रखा्‌िै. ब्राह्मी देर्ी्‌िंस्‌पर्‌बैठी्‌हुई्‌िैं्‌और्‌सब्‌प्रकार्‌के्‌आभूषणो्ं‌से्‌हर्भूहषत्‌िैं.

इत्यतेा मातराः सर्ावाः सर्वयोगसमचितााः ।

नानाभरणशोभाढ्या नानारत्नोपशोचभतााः ॥

इस्‌प्रकार्‌ये्‌सभी्‌माताएं्‌सब्‌प्रकार्‌की्‌योग्‌शहक्तयो्ं‌से्‌सम्पन्न िैं. इनके्‌अलार्ा्‌और्‌भी्‌बहुत सी्‌देहर्यां्‌िैं, जो्‌अनेक्‌प्रकार्‌के्‌आभूषणो्ं‌की्‌शोभा्‌से्‌युक्त्‌तथा्‌नाना्‌प्रकार्‌के्‌रत्नो्ं‌से्‌सुशोचभत्‌िैं.

instapdf.i

n

Page 7: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

दृश्यिे रथमारूढा देव्याः क्रोधसमाकुलााः ।

शंख िकं्र गदां शहकं्त िलं ि मसुलायधुम ्‌॥

खटेकं तोमरं िरै् परशुं पाशमरे् ि।

कुिायधंु हत्रशलंू ि शागंवमायधुमिुमम ्‌॥

ये्‌सम्पूणव्‌देहर्यााँ ्‌क्रोध्‌में्‌भरी्‌हुई्‌िैं्‌और्‌भक्तो्ं‌की्‌रक्षा्‌के्‌चलए्‌रथ्‌पर्‌बैठी्‌हदखाई्‌देती्‌िैं।्‌ये्‌शङ्ख, िक्र, गदा, शहक्त, िल्‌और्‌मूसल, खेटक और्‌तोमर, परशु्‌तथा्‌पाश, कुि औ्‌हत्रशूल्‌एरं््‌उिम्‌शार्ङ्वधनुष आहद्‌अस्त्र-शस्त्र्‌अपने्‌िाथ्‌में्‌धारण्‌करती्‌िैं।

दैत्यानां देिनाशाय भक्तानामभयाय ि।

धारयन्त्यायधुानीतं्थ देर्ानां ि हिताय र्स॥

दैत्यो्ं‌के्‌शरीर्‌का्‌नाश्‌करना,भक्तों को्‌अभयदान्‌देना्‌और्‌देर्ताओ्ं‌का्‌कल्याण्‌करना्‌यिी्‌उनके शस्त्र-धारण्‌का्‌उदे्दश्य्‌िै।instapdf.i

n

Page 8: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

नमिऽेिु मिारौदे्र मिाघोरपराक्रमे।

मिार्ले मिोत्सािे मिाभयहर्नाचशहन॥

मिान्‌रौद्ररूप, अत्यि्‌घोर्‌पराक्रम, मिान बल्‌और्‌मिान उत्साि्‌र्ाली्‌देर्ी्‌तुम्‌मिान भय्‌का्‌नाश्‌करने्‌र्ाली्‌िो,तुम्हें नमस्कार्‌िै.

त्राहि मां देहर् दषु्प्रकेे्ष्य शत्रणूां भयर्चधवन।

प्राच्ां रक्षतु मामनै्द्री आिये्याामहिदेर्ता॥

दचक्षणऽेर्तु र्ारािीनरै्वत्यां खड्गधाररणी।

प्रतीच्ां र्ारुणी रक्षदे र्ायव्यां मगृर्ाहिनी॥

तुम्हारी्‌तरफ्‌देखना्‌भी्‌कहठन्‌िै. शत्रुओं का्‌भय्‌बढ़ाने्‌र्ाली्‌जगदम्बे ,मेरी्‌रक्षा्‌करो. पूर्व हदशा्‌में्‌ऐन्द्री (इन्द्रशहक्त)मेरी्‌रक्षा्‌करे.अहिकोण में्‌अहिशहक्त,दचक्षण हदशा्‌में्‌र्ारािी तथा्‌नैर्वत्यकोण में्‌खड्गधाररणी मेरी्‌रक्षा्‌करें. पचश्चम्‌हदशा्‌में्‌र्ारुणी और्‌र्ायव्यकोण

में्‌मृग्‌पर्‌सर्ारी्‌करने्‌र्ाली्‌देर्ी्‌मेरी्‌रक्षा्‌करे.

instapdf.i

n

Page 9: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

उदीच्ां पातु कौमारी ऐशान्यां शलूधाररणी।

ऊर्ध्वं ब्रह्माचण मे रक्षिेिाद र्षै्णर्ी तथा ॥

उिर्‌हदशा्‌में्‌कौमारी और्‌ईशानकोण में्‌शूलधाररणी देर्ी्‌रक्षा्‌करे.ब्रह्माचण!तुम ऊपर( गगन्‌)की्‌ओर्‌से्‌मेरी्‌रक्षा्‌करो्‌और्‌र्ैष्णर्ी्‌देर्ी्‌नीिे्‌(जमीन) की्‌ओर्‌से्‌मेरी्‌रक्षा्‌करे.

एरं् दश हदशो रक्षचे्चामणु्डा शर्र्ािना।

जया में िाग्रताः पातु हर्जया पातु पषृ्ठताः ॥

अचजता र्ामपाशे्व तु दचक्षणे िापराचजता।

चशखामदु्योहतनी रक्षदेमुा मचूनव व्यर्स्तस्थता॥

शर््‌को्‌अपना्‌र्ािन्‌बनानेर्ाली िामुण्डा देर्ी्‌दसो्ं‌हदशाओ्ं‌में्‌मेरी्‌रक्षा्‌करें. जया सामने से्‌और्‌हर्जया्‌पीछे्‌की्‌ओर्‌से्‌मेरी्‌रक्षा्‌करे.र्ामभाग में्‌अचजता और्‌दचक्षण्‌भाग्‌में्‌अपराचजता्‌िमारी्‌रक्षा्‌करे. उद्योहतनी चशखा्‌की्‌रक्षा करे. उमा्‌मेरे्‌मिक्‌पर्‌हर्राजमान्‌िोकर्‌

रक्षा्‌करे.

instapdf.i

n

Page 10: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

मालाधारी ललाटे ि भ्ररु्ौ रके्षद यशस्तस्वनी।

हत्रनते्रा ि भ्ररु्ोमवध्ये यमघण्टा ि नाचसके॥

शंचखनी िक्षषुोमवध्ये श्रोत्रयोिावरर्ाचसनी।

कपोलौ काचलका रक्षते्कणवमलूे ि शाकंरी॥

ललाट्‌में्‌मालाधरी रक्षा्‌करे और्‌यशस्तस्वनी देर्ी्‌मेरी्‌भौिंो्ं‌का्‌संरक्षण्‌करे.भौिंों के्‌मध्य्‌भाग्‌में्‌हत्रनेत्रा और्‌नथुनो्ं‌की्‌यमघण्टा देर्ीरक्षा्‌करे.

दोनो्ं‌नेत्रो्ं‌के्‌मध्य्‌भाग्‌में्‌शहङ्खनी और्‌कानो्ं‌में्‌िारर्ाचसनी रक्षा्‌करे।्‌काचलकादेर्ी कपोलों की्‌तथा्‌भगर्ती्‌शांकरी कानो्ं‌के्‌मूलभागकी्‌रक्षा्‌करे

नाचसकायां सगुन्दा ि उिरोषे्ठ ि िचिवका।

अधरे िामतृकला चजह्वायां ि सरस्वती॥

नाचसका्‌की्‌देर्ी्‌सुगन्धा और्‌ऊपर्‌के्‌ओठं्‌की्‌िचिवका देर्ी्‌रक्षा्‌करे. नीिे्‌के्‌ओठं्‌की्‌देर्ी अमृतकला तथा्‌चजह्वा्‌की्‌रक्षा्‌सरस्वती्‌करे.

instapdf.i

n

Page 11: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

दिान रक्षतु कौमारी कण्ठदेशे तु िस्तण्डका।

घस्तण्टकां चित्रघण्टा ि मिामाया ि तालकेु॥

कामाक्षी चिबकंु रक्षदे र्ािं मे सर्वमंगला।

ग्रीर्ायां भद्रकाली ि पषृ्ठरं्शे धनधुवरी॥

कौमारी देर्ी्‌मेरे्‌दााँ तो्ं‌की्‌और्‌िस्तण्डका देर्ी्‌कण्ठ की्‌रक्षा्‌करें.चित्रघण्टा देर्ी्‌गले्‌की घााँ टी और्‌देर्ी्‌मिामाया तालु में्‌रिकर्‌िमारी्‌रक्षा्‌करे.

कामाक्षी्‌देर्ी्‌ठोढी की्‌और्‌सर्वमर्ङ्ला मेरी्‌र्ाणी्‌की्‌रक्षा्‌करे. भद्रकाली ग्रीर्ा्‌की्‌और्‌धनुधवरी पृष्ठरं्श (मेरुदण्ड) की्‌रक्षा्‌करे.

नीलग्रीर्ा बहिाः कणे्ठ नचलकां नलकूबरी।

स्कन्धयोाः खहड्गनी रक्षदे बाहू में व्रजधाररणी॥

कण्ठ के्‌बािरी्‌भाग्‌की्‌नीलग्रीर्ा और्‌कण्ठ की्‌नली्‌की्‌रक्षा्‌नलकूबरी करे.दोनों कंधो्ं‌की्‌रक्षा्‌खहड्गनी और्‌मेरी्‌दोनो्ं‌भुजाओ्ं‌की्‌र्ज्रधाररणी रक्षा्‌करे.

instapdf.i

n

Page 12: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

िियोदवस्तण्डनी रक्षदेस्तम्बका िागंलुीषु ि।

नखाछूंलेश्वरी रक्षतुे्कक्षौ रक्षतुे्कलशे्वरी॥

िनौ रक्षने्मिादेर्ी मनाः शोकहर्नाचशनी।

हृदये लचलता देर्ी उदरे शलूधाररणी॥

दोनो्ं‌िाथो्ं‌की्‌दस्तण्डनी और्‌उाँ गचलयो्ं‌की्‌रक्षा्‌अस्तम्बका करे. शूलेश्वरी नखो्ं‌की्‌रक्षा करे. कुलेश्वरी कुचक्ष्‌(पेट)में्‌रिकर्‌रक्षा्‌करे.मिादेर्ी दोनो्ं‌िनो्ं‌की्‌और्‌शोकहर्नाचशनी देर्ी्‌मन्‌की्‌रक्षा्‌करे. लचलता्‌देर्ी्‌हृदय्‌की्‌और शूलधाररणी उदर्‌की्‌रक्षा्‌करे.

नाभौ ि काहमनी रक्षदे गहंु्य गहु्यशे्वरी तथा।

पतूना काहमका मेढरं गदेु महिषर्ाहिनी॥

नाचभ्‌की्‌देर्ी्‌काहमनी्‌और्‌गुह्यभाग की्‌गुह्येश्वरी रक्षा्‌करे. पूतना्‌और्‌काहमका चलंग्‌की और्‌महिषर्ाहिनी गुदा्‌की्‌रक्षा्‌करे.insta

pdf.in

Page 13: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

कट्ां भगर्ती रक्षजे्जाननुी हर्न्ध्यर्ाचसनी।

जंघे मिाबला रक्षते्सर्वकामप्रदाहयनी॥

भगर्ती्‌कहट्‌भाग्‌में्‌और्‌हर्न्ध्यर्ाचसनी घुटनो्ं‌की्‌रक्षा्‌करे. सम्पूणव्‌कामनाओ्ं‌को्‌देने्‌र्ाली्‌मिाबला देर्ी्‌दोनो्ं‌हपण्डचलयों की्‌रक्षा्‌करे.

गुल्फयोनावरचसंिी ि पादपषेृ्ठ तु तजैसी।

पादागंलुीषु श्री रक्षते्पादाधिलर्ाचसनी॥

नारचसंिी दोनो्ं‌घुहियों की्‌और्‌तैजसी देर्ी्‌दोनो्ं‌िरणो्ं‌के्‌पृष्ठभाग की्‌रक्षा्‌करे.श्रीदेर्ी पैरो ं की्‌उाँ गचलयो्ं‌में्‌और्‌तलर्ाचसनी पैरो ं केतलुओ्ं‌में्‌रिकर्‌रक्षा्‌करे.

नखान दंष्टर ाकराली ि केशाशं्चरै्ोर्ध्ववकेचशनी।

रोमकूपषेु कौबरेी त्िं र्ागीश्वरी तथा॥

अपनी्‌दाढों के्‌कारण्‌भयंकर्‌हदखायी्‌देनेर्ाली दंष्टर ाकराली देर्ी्‌नखो्ं‌की्‌और्‌ऊर्ध्ववकेचशनी देर्ी्‌केशो्ं‌की्‌रक्षा्‌करे. रोमार्चलयों के्‌चछद्रो्ं‌की्‌देर्ी्‌कौबेरी और्‌त्िा्‌की्‌र्ागीश्वरी्‌देर्ी्‌रक्षा्‌करे.

instapdf.i

n

Page 14: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

रक्तमज्जार्सामासंान्यस्तस्थमदेाचंस पार्वती।

अन्त्राचण कालराहत्रश्च हपिं ि मकुुटेश्वरी॥

पार्वती्‌देर्ी्‌रक्त, मज्जा, र्सा, मााँस, िड्डी्‌और्‌मेद की्‌रक्षा्‌करे. आाँतो्ं‌की्‌कालराहत्र्‌और्‌हपि्‌की्‌मुकुटेश्वरी रक्षा्‌करे.

पद्मार्ती पद्मकोशे कफे िडूामचणिथा।

ज्वालामखुी नखज्वालामभदे्या सर्वसंचधष॥ु

मूलाधार आहद्‌कमल-कोशो्ं‌में्‌पद्मार्ती देर्ी्‌और्‌कफ्‌में्‌िूड़ामचण देर्ी्‌स्तस्थत्‌िोकर्‌रक्षा्‌करे. नख्‌के्‌तेज्‌की्‌देर्ी्‌ज्वालामुखी्‌रक्षा्‌करे. चजसका्‌हकसी्‌भी्‌अस्त्र्‌से्‌भेदन निी्ं‌िो्‌सकता, र्ि्‌अभेद्या देर्ी्‌शरीर्‌की्‌समि्‌संचधयों में रिकर्‌रक्षा्‌करे.

शकंु्र ब्रह्माचण मे रक्षचे्छायां छत्रशे्वरी तथा।

अिंकारं मनो बहुिं रक्षने्मे धमवधाररणी॥

िे्‌ब्रह्माणी!आप मेरे्‌र्ीयव्‌की्‌रक्षा्‌करें. छत्रेश्वरी देर्ी्‌छाया्‌की्‌तथा्‌धमवधाररणी देर्ी मेरे्‌अिंकार,मन और्‌बुहि्‌की्‌रक्षा्‌करे.

instapdf.i

n

Page 15: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

प्राणापानौ तथा व्यानमदुानं ि समानकम ्‌।

र्ज्रििा ि मे रक्षते्प्राणं कल्याणशोभना॥

िाथ्‌में्‌र्ज्र्‌धारण्‌करने्‌र्ाली्‌र्ज्रििा देर्ी्‌मेरे्‌प्राण, अपान, व्यान, उदान्‌और्‌समान्‌र्ायु्‌की रक्षा्‌करे. कल्याण्‌से्‌शोचभत्‌िोने्‌र्ाली्‌भगर्ती्‌कल्याण्‌शोभना्‌मेरे्‌प्राण्‌की्‌रक्षा्‌करे.

रसे रूपे ि गन्धे ि शबे्द स्पशे ि योहगनी।

सतं्त्व रजिमश्चरै् रक्षने्नारायणी सदा॥

रस, रूप, गन्ध, शब्द्‌और्‌स्पशव्‌इन्‌हर्षयो्ं‌का्‌अनुभर््‌करते्‌समय्‌मां्‌योहगनी्‌देर्ी्‌रक्षा्‌करे तथा्‌सत्त्वगुण,रजोगुण और्‌तमोगुण्‌की्‌रक्षा्‌सदा्‌नारायणी्‌देर्ी्‌करे.

आयू रक्षतु र्ारािी धमं रक्षतु र्षै्णर्ी।

यशाः कीहतं ि लक्ष्ीं ि धनं हर्द्यां ि िहक्रणी॥

र्ारािी आयु्‌की्‌रक्षा्‌करे. र्ैष्णर्ी्‌धमव्‌की्‌रक्षा्‌करे तथा्‌िहक्रणी देर्ी्‌मेरे्‌यश,कीहतव,लक्ष्ी,धन तथा्‌हर्द्या्‌की्‌रक्षा्‌करे.

instapdf.i

n

Page 16: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

गोत्रहमन्द्राचण मे रक्षते्पशनू्मे रक्ष िस्तण्डके।

पतु्रान रक्षने्मिालक्ष्ीभावयां रक्षतु भरैर्ी॥

इन्द्राचण! आप्‌मेरे्‌गोत्र्‌की्‌रक्षा्‌करें. िस्तण्डके! तुम्‌मेरे्‌पशुओ्ं‌की्‌रक्षा्‌करो. मिालक्ष्ी मेरे्‌पुत्रो्ं‌की्‌रक्षा्‌करे और्‌भैरर्ी्‌पत्नी्‌की्‌रक्षाकरे.

पन्थानं सपुथा रक्षने्मागं क्षमेकरी तथा।

राजिारे मिालक्ष्ीहर्वजया सर्वताः स्तस्थता॥

मेरे्‌पथ्‌की्‌सुपथा तथा्‌मागव्‌की्‌क्षेमकरी रक्षा्‌करे. राजा्‌के्‌दरबार्‌में्‌मिालक्ष्ी रक्षा्‌करे तथा्‌सब्‌ओर्‌व्याप्त्‌रिने्‌र्ाली्‌हर्जया्‌देर्ी्‌सम्पूणव्‌भयों से्‌मेरी्‌रक्षा्‌करे.

रक्षािीनं तु यत्स्थानं र्चजवतं कर्िने तु।

तत्सर्ं रक्ष मे देहर् जयिी पापनाचशनी॥

िे्‌देर्ी! जो्‌स्थान्‌कर्ि्‌में्‌निी्ं‌किा्‌गया्‌िै, रक्षा्‌से्‌रहित्‌िै, र्ि्‌सब्‌तुम्हारे्‌िारा्‌सुरचक्षत्‌िो;क्ोहंक तुम्‌हर्जयशाचलनी और्‌पापनाचशनी िो.

instapdf.i

n

Page 17: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

पदमकंे न गचे्छतु यदीचे्छचु्छभमात्मनाः ।

कर्िनेार्तृो हनतं्य यत्र यत्ररै् गच्छहत॥

तत्र तत्राथवलाभश्च हर्जयाः सार्वकाहमकाः ।

यं यं चिियते कामं तं तं प्राप्नोहत हनचश्चतम ्‌।

परमशै्वयवमतलंु प्राप्स्यते भतूले पमुान ्‌॥

हनभवयो जायते मत्यवाः संग्रामषे्वपराचजताः ।

त्रलैोक्े तु भर्ते्पजू्याः कर्िनेार्तृाः पमुान ्‌॥

यहद्‌अपने्‌शरीर्‌का्‌भला्‌िािे्‌तो्‌मनुष््‌हबना्‌कर्ि्‌के्‌किी्ं‌एक्‌पग्‌भी्‌न्‌जाए. कर्ि्‌का्‌पाठ्‌करके्‌िी्‌यात्रा्‌करे.कर्ि के्‌िारा्‌सब्‌ओर्‌से्‌सुरचक्षत्‌मनुष््‌जिााँ -जिााँ ्‌भी्‌जाता्‌िै,र्िााँ -र्िााँ ्‌उसे्‌धन-लाभ्‌िोता्‌िै्‌तथा्‌सम्पूणव्‌कामनाओ्ं‌की्‌चसहि्‌करने्‌र्ाली्‌हर्जय्‌की्‌प्राहप्त्‌िोती्‌िै.र्ि चजस-चजस्‌अभीष्ट्‌र्िु्‌का्‌चििन करता्‌िै, उस-उसको्‌हनश्चय्‌िी्‌प्राप्त्‌कर्‌लेता्‌िै. र्ि्‌पुरुष्‌इस्‌पृथ्वी्‌पर्‌तुलना्‌

रहित्‌मिान ऐश्वयव्‌का्‌भागी्‌िोता्‌िै.

instapdf.i

n

Page 18: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

इदं तु देव्यााः कर्िं देर्ानामहप दलुवभम ्‌।

याः पठेत्प्रयतो हनतं्य हत्रसनं्ध्य श्रियाचिताः ॥

दैर्ी कला भर्िेस्य त्रलैोक्षे्वपराचजताः ।

जीर्दे र्षवशतं साग्रमपमतृ्यहुर्र्चजवताः ॥

नश्यस्ति व्याधयाः सर्े लतूाहर्स्फोटकादयाः ।

स्थार्रं जंगमं िरै् कृहत्रमं िाहप यहिषम ्‌॥

कर्ि्‌से्‌सुरचक्षत्‌मनुष््‌हनभवय्‌िो्‌जाता्‌िै.युि में्‌उसकी्‌पराजय्‌निी्ं‌िोती्‌तथा्‌र्ि्‌तीनो्ं‌लोको्ं‌में्‌पूजनीय्‌िोता्‌िै.देर्ी्‌का्‌यि्‌कर्ि्‌देर्ताओ्ं‌के्‌चलए्‌भी्‌दलुवभ्‌िै. जो्‌प्रहतहदन्‌हनयमपूर्वक्‌तीनो्ं‌संध्याओं के समय्‌श्रिा्‌के्‌साथ्‌इसका्‌पाठ्‌करता्‌िै,उसे दैर्ी्‌कला्‌प्राप्त्‌िोती्‌िै. तथा्‌र्ि्‌तीनो्ं‌लोको्ं‌में्‌किी्ं‌भी्‌पराचजत्‌निी्ं‌िोता. इतना्‌िी्‌निी,ं र्ि्‌अपमृत्यु्‌रहित्‌िो, सौ्‌से्‌भी्‌

अचधक्‌र्षों्‌तक्‌जीहर्त्‌रिता्‌िै.

instapdf.i

n

Page 19: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अचभिाराचण सर्ावचण मन्त्रयन्त्राचण भतूल।े

भिूरााः खिेराश्चरै् जलजाश्चोपदेचशकााः ॥

सिजा कुलजा माला डाहकनी शाहकनी तथा।

अिररक्षिरा घोरा डाहकन्यश्च मिाबलााः ॥

ग्रिभतूहपशािाश्च यक्षगन्धर्वराक्षसााः ।

ब्रह्मराक्षसर्तेालााः कूष्माण्डा भरैर्ादयाः ॥

नश्यस्ति दशवनािस्य कर्िे हृहद संस्तस्थत।े

मानोन्नहतभवरे्द राज्ञिजेोर्हृिकरं परम ्‌॥

यशसा र्धवते सोऽहप कीहतवमस्तण्डतभतूल।े

जपते्सप्तशती ं िण्डी ं कृत्ा तु कर्िं परुा॥

मकरी, िेिक्‌और्‌कोढ़्‌आहद्‌उसकी्‌सम्पूणव्‌व्याचधयााँ ्‌नष्ट्‌िो्‌जाती्‌िैं. कनेर, भााँग, अफीम, धतूरे्‌आहद्‌का्‌स्थार्र हर्ष, सााँ प्‌और्‌हबचू्छ्‌आहद्‌के्‌काटने्‌से्‌िढ़ा्‌हुआ्‌जर्ङ्म हर्ष्‌तथा्‌अहिफेन और्‌तेल्‌के्‌संयोग्‌आहद्‌से्‌बनने्‌र्ाला्‌कृहत्रम्‌हर्ष-ये्‌सभी्‌प्रकार्‌के्‌हर्ष्‌दरू्‌िो्‌जाते्‌िैं,उनका कोई्‌असर्‌निी्ं‌िोता.इस पृथ्वी्‌पर्‌मारण-मोिन्‌आहद्‌चजतने्‌आचभिाररक प्रयोग्‌िोते्‌िैं्‌तथा्‌इस्‌प्रकार्‌के्‌मन्त्र-यन्त्र्‌िोते्‌िैं, र्े्‌सब्‌इस्‌कर्ि्‌को्‌हृदय में्‌धारण्‌कर्‌लेने्‌पर्‌उस्‌मनुष््‌को्‌देखते्‌िी्‌नष्ट्‌िो्‌जाते्‌िैं. यिी्‌निी,ं पृथ्वी्‌पर्‌हर्िरने्‌र्ाले्‌ग्राम्‌देर्ता, आकाशिारी्‌देर््‌हर्शेष, जल्‌के्‌सम्बन्ध्‌से्‌प्रकट्‌िोने्‌र्ाले्‌गण, उपदेश्‌मात्र्‌से्‌चसि्‌िोने्‌र्ाले्‌हनम्नकोहट के्‌देर्ता, अपने्‌जन्म्‌से्‌साथ्‌प्रकट्‌िोने्‌र्ाले्‌देर्ता, कुल्‌देर्ता, माला, डाहकनी, शाहकनी, अिररक्ष्‌में्‌हर्िरण्‌करनेर्ाली अत्यि्‌बलर्ती भयानक्‌डाहकहनयााँ , ग्रि, भूत, हपशाि, यक्ष, गन्धर्व, राक्षस, ब्रह्मराक्षस, बेताल, कूष्माण्ड और्‌भैरर््‌आहद्‌अहनष्टकारक देर्ता्‌भी्‌हृदय्‌में्‌कर्ि्‌धारण्‌हकए्‌रिने्‌पर्‌उस्‌

मनुष््‌को्‌देखते्‌िी्‌भाग्‌जाते्‌िैं. कर्िधारी्‌पुरुष्‌को्‌राजा्‌से्‌सम्मान्‌र्ृहि्‌प्राहप्त्‌िोती्‌िै. यि्‌कर्ि्‌मनुष् के्‌तेज्‌की्‌र्ृहि्‌करने्‌र्ाला्‌और्‌उिम्‌िै.

instapdf.i

n

Page 20: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

यार्द्भमूण्डलं धिे सशलैर्नकाननम ्‌।

तार्हिष्ठहत महेदन्यां संतहताः पुत्रपौहत्रकी॥54॥

देिािे परमं स्थानं यत्सरैुरहप दलुवभम ्‌।

प्राप्नोहत परुुषो हनतं्य मिामायाप्रसादताः ॥55॥

लभते परमं रूपं चशर्ने सि मोदत॥ेॐ॥

कर्ि्‌का्‌पाठ्‌करने्‌र्ाला्‌पुरुष्‌को्‌अपनी्‌कीहतव्‌से्‌हर्भूहषत्‌भूतल पर्‌अपने्‌सुयस के्‌साथ-साथ्‌र्ृहि्‌प्राप्त्‌िोता्‌िै. जो्‌पिले्‌कर्ि्‌का्‌पाठ्‌करके्‌उसके्‌बाद्‌सप्तशती्‌िण्डी का्‌पाठ्‌करता्‌िै, उसकी्‌जब्‌तक्‌र्न, पर्वत्‌और्‌काननों सहित्‌यि्‌पृथ्वी्‌हटकी्‌रिती्‌िै, तब्‌तक्‌

यिााँ ्‌पुत्र-पौत्र्‌आहद्‌संतान्‌परम्परा्‌बनी्‌रिती्‌िै.देि्‌का्‌अि्‌िोने्‌पर्‌र्ि्‌पुरुष्‌भगर्ती्‌मिामाया के्‌प्रसाद्‌से्‌हनत्य्‌परमपद को्‌प्राप्त्‌िोता्‌िै, जो देर्तोओं के्‌चलए्‌भी्‌दलुवभ्‌िै।्‌र्ि्‌

सुन्दर्‌हदव्य्‌रूप्‌धारण्‌करता्‌और्‌कल्याण्‌चशर््‌के्‌साथ्‌आनन्द्‌का्‌भागी्‌िोता्‌िै।

instapdf.i

n

Page 21: Durga Devi Kavach - wordzz.com

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथश्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म्अथ

श्रीदेव्

याःकवच

म् अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

अथश्रीदेव्

याःकवचम्अथ

श्रीदेव्याःकवचम्

॥ इति देव्गाः कवचं संपूर्ाम् ॥

मााँ ्‌दगुाव्‌का्‌कर्ि्‌अदभतु कल्याणकारी्‌िै।्‌दगुाव्‌कर्ि्‌माकंडेय परुाण्‌स्े‌ली्‌गई हर्शषे्‌श्लोको्ं‌का्‌एक्‌संग्रि्‌िै्‌और्‌दगुाव्‌सप्तशी का्‌हिस्सा्‌िै।्‌नर्रात्र्‌के्‌दौरान्‌दगुाव्‌कर्ि्‌का्‌जाप्‌देर्ी्‌दगुाव्‌के्‌भक्तो्ं‌िारा्‌शुभ्‌माना्‌जाता्‌िै।

instapdf.i

n