dwaadashastotram · 3. trutiyam stotram kuru bhumkshva ca karma nijam niyatam haripaada vinamra...

21
|| dwaadashastOtram || 1. prathamaM stOtram vaMdE vaMdyaM sadaanaMdaM vaasudEvaM niraMjanam | iMdiraapati maadyaadi varadEsha varapradam || 1 || namaami nikhilaadhIsha kireeTaa ghRuShTa peeThavat | hRuttamaH shamanE&rkaabhaM shreepatEH paada paMkajam ||2|| jaaMboonadaaMbaraadhaaraM nitaMbaM ciMtya meeshituH | swarNa maMjeera saMveetam aarooDhaM jagadaMbayaa || 3 || udaraM ciMtya meeshasya tanutwE&pya akhilaM bharam | valitra yaaMkitaM nityam upa gooDhaM shreeyaikayaa || 4 || smaraNIyam urO viShNOr iMdiraavaasam eeshituH | anaMtam aMta vadiva bhujayOr aMtaraMgatam || 5 || shaMkha cakra gadhaa padma dharaashciMtyaa harErbhujaaH | peenavRuttaa jagadrakShaa kEvalOdyOginO& nisham || 6 || saMtataM ciMtayEt kaMThaM bhaaswat koustubha bhaasakam | vaikuMThasya akhilaa vEdaa udgeeryaMtE& anishaM yataH || 7 || smarEt yaamineenaatha sahasraamita kaaMtimat | bhavataapaapa nOdeeDyaM shreepatE mukha paMkajam || 8 || poorNaananya sukhOdbhaasi maMdasmitam adheeshituH | gOviMdasya sadaa ciMtyaM nityaanaMda pada pradam || 9 || smaraami bhava saMtaapa haanidaamRuta saagaram poorNaanaMdasya raamasya saanuraagaava lOkanam || 10 || dhyaayEd ajasram meeshasya padmajaadi prateekShitam | 1 §gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Upload: trinhquynh

Post on 07-May-2018

271 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

|| dwaadashastOtram ||1. prathamaM stOtram

vaMdE vaMdyaM sadaanaMdaM vaasudEvaM niraMjanam |

iMdiraapati maadyaadi varadEsha varapradam || 1 ||

namaami nikhilaadhIsha kireeTaa ghRuShTa peeThavat |

hRuttamaH shamanE&rkaabhaM shreepatEH paada paMkajam ||2||

jaaMboonadaaMbaraadhaaraM nitaMbaM ciMtya meeshituH |

swarNa maMjeera saMveetam aarooDhaM jagadaMbayaa || 3 ||

udaraM ciMtya meeshasya tanutwE&pya akhilaM bharam |

valitra yaaMkitaM nityam upa gooDhaM shreeyaikayaa || 4 ||

smaraNIyam urO viShNOr iMdiraavaasam eeshituH |

anaMtam aMta vadiva bhujayOr aMtaraMgatam || 5 ||

shaMkha cakra gadhaa padma dharaashciMtyaa harErbhujaaH |

peenavRuttaa jagadrakShaa kEvalOdyOginO& nisham || 6 ||

saMtataM ciMtayEt kaMThaM bhaaswat koustubha bhaasakam |vaikuMThasya akhilaa vEdaa udgeeryaMtE& anishaM yataH || 7 ||

smarEt yaamineenaatha sahasraamita kaaMtimat |bhavataapaapa nOdeeDyaM shreepatE mukha paMkajam || 8 ||

poorNaananya sukhOdbhaasi maMdasmitam adheeshituH |gOviMdasya sadaa ciMtyaM nityaanaMda pada pradam || 9 ||

smaraami bhava saMtaapa haanidaamRuta saagarampoorNaanaMdasya raamasya saanuraagaava lOkanam || 10 ||

dhyaayEd ajasram meeshasya padmajaadi prateekShitam |

1

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 2: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

bhroobhaMgaM paaramEShThyaadi padadaayi vimuktidam || 11 ||

satataM ciMtayE&naMtam aMtakaalE vishEShataH |

naivOdaapugu gRuNaMtO&MtaM yadguNaanaam ajaadayaH ||12|||| iti shree madaanaMdateertha bhagavatpaadaacaarya viracitEShu

dwaadashastOtrEShu prathamaM stOtram ||

2. dwiteeya stOtram

sujanO dadhi saMvRuddhi poorNa caMdrOguNaarNavaH |amaMda aanaMda saaMdrO naH preeyataam iMdiraapatiH || 1 ||

ramaa cakOrI vidhavE duShTa sarpOdavahnayE |satpaaMtha janagEhaaya namO naaraayaNaaya tE||2||

cida cidbhEdam akhilaM vidhaayaadhaaya bhuMjatE |avyaakRuta gRuhasthaaya ramaa praNayinE namaH||3||

amaMda guNasaarO&&pi maMdahaasEnaveekShitaH |nityamiMdirayaa&&naMda saaMdrO yO noumi taMharim ||4||

vashee vashEna kasyaapi yO&jitO vijitaakhilaH |sarvakartaa na kriyatE taM namaami ramaapatim ||5||

2

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 3: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

aguNaaya guNOdrEka swaroopaayaadi kaariNE |vidaaritaari saMGaaya vaasudEvaaya tE namaH || 6 ||

aadidEvaaya dEvaanaaM patayE saaditaarayE |anaadya j~jaana paaraaya namO varavaraaya tE || 7 ||

ajaaya janayitrE&sya vijitaakhila daanava |ajaadi poojya paadaaya namastE garuDa dhvaja || 8 ||

iMdiraa maMda saaMdraagrya kaTaakShaprEkShitaatmanE |asmadiShTaika kaaryaaya poorNaaya harayE namaH||9||

|| iti shreemadaanaMtateerthabhagatpaadaacaarya viracitEShudwaadashastOtrEShu dwiteeya stOtram ||

*****

3. tRutIyaM stOtramkuru bhuMkShva ca karma nijaM niyataM haripaadavinamra dhiyaa satatam |harirEva parO harirEvaguru harirEva jagatpitRumaatRugatiH || 1 ||

natatO&stai paraM jagadeeDya tamaM paramaat parataHpuruShOttamataH |tadalaM bahulOka viciMtanayaa praNavaM kurumaanasameesha padE || 2 ||

yatatO&pi harEH pada saMsmaraNE sakalaM

3

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 4: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

hyaghamaashu layaM vrajati |smaratastu vimukti padaM paramaM spuTa mEShyati tatkima paakriyatE || 3 ||

shRuNu taamala satyavacaH paramaM shapathEritamucChrita baahu yugam |naharEH paramO naharEH sadRushaH paramaH satusarvacidaatmagaNaat || 4 ||

yadi naama parO na bhavEt sa hariH kathamasya vashEjagadEtadabhoot |yadi naama na tasya vashE sakalaM kathamEva tu nityasukhaM na bhavEt || 5 ||

na ca karma vimaamala kaalaguNa prabhRuteeshamacittanu taddi yataH |cidacittanu sarvamasou tu hariryamayE diti vaidikamastivacaH || 6 ||

vyavahaarabhidaa&pi gurOrjagataaM na tu cittagataa sahicOdyaparam |bahavaH puruShaaH puruShapravarO harirityavadatswayamEva hariH || 7 ||

caturaanana poorva vimukta gaNaa harimEtya tu poorvavadEva sadaa |niyatOccavineecata yaiva nijaaM sthitimaapuriti sma paraMvacanam || 8 ||

aanaMdateertha sannaamnaa poorNa praj~jaabhidhaayujaa |

4

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 5: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

kRutaM haryaShTakaM bhaktyaa paThataH preeyatE hariH|| 9 ||

||itishreemadaanaMdateertha bhagavatpaadaacaarya viracitEShu

dwaadashastOtrEShu tRutIya stOtram||

4. caturtha stOtramnijapoorNa sukhaamita bOdhatanuH parashaktiranaMtaguNaH paramaH |ajaraamaraNaH sakalaarti haraH kamalaapati reeDYatamO&vatu naH || 1 ||

yadasupti gatO&pi hariH sukhavaan sukharoopiNamaahuratO nigamaaH |swamati prabhavaM jagadasya yataH para bOdha tanuM catataH khapatiM || 2 ||

bahu citra jagadbahudhaa karaNaat parashaktiranaMtaguNaH paramaH |sukharoopa mamuShya padaM paramaM smaratastubhaviShyati tat satatam || 3 ||

smaraNE hi parEshi turasya vibhOr malinaani manaaMsikutaH karaNam |vimalaM hi padaM paramaM swarataM taruNaarka savarNamajasya harEH || 4 ||

vimalaiH shruti shaaNa nishaatatamaiH sumanO&sibhiraashu nihatya dhRuDham |balimaM nijavairiNa maatmatamO bhidameeshamanaMtamupaaswa harim || 5 ||

5

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 6: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

sa hi vishvasRujO vibhu shaMbhu puraMdara sooryamukhaana paraan amaraan|sRujateeDya tamO&vati haMti nijaM pada maapayatipraNataan sudhiyaa || 6 ||

paramO&pi ramEshi turasya samO na hi kashchidabhoonna bhaviShyati ca |kvacidadyatanO&pi na poorNasadaagaNitEDyaguNaanubhava vaikatanOH || 7 ||

iti dEva varasya harEH stavanaM kRutavaan muniruttamamaadarataH |sukhateertha padaabhi hitaH paThatastadidaM bhavatidhruvamucca sukham || 8 ||

iti shreemadaanaMdateertha bhagavatpaadaacaarya viracitEshudwaadasha stOtrEShu caturtha stOtram ||

5. paMcamaM stOtram vaasudEvaa parimEya sudhaaman shuddha sadOditasuMdari kaaMta |dharaa dhara dhaariNa vEdhuradhartaH soudhRuti deedhitivEdhRu vidhaataH || 1 ||

adhika baMdhaM raMdhaya bOdhaacchiMdhi pidhaanaMbaMdhura maddaa|keshava kEshava shaasaka vaMdE paasha dharaarcitashoora varEsha || 2 ||

naaraayaNaamala kaaraNa vaMdE kaaraNa kaaraNapoorva varENya |

6

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 7: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

maadhava maadhava saadhaka vaMdE baadhakabhOdhaka shuddha samaadhE || 3 ||

gOviMda gOviMda puraMdara vaMdE daivata mOdanavEdita paada |viShNO sRujiShNO grasiShNO vivaMdE kRuShNasaduShNavadhiShNO sudhRuShNO|| 4 ||

madhusoodana daanava saadana vaMdE daivata mOdanavEdita paada |trivikrama niShkrama vikrama vaMdE sukramasaMkramahuMkRuta vaktra || 5 ||

vaamana vaamana bhaamana vaMdE saamana seemanashaamana saanO |shreedhara shreedhara shaMdhara vaMdE bhoodharavaardhara kaMdhara dhaarin || 6 ||

hRuShikEsha sukEsha parEsha vivaMdE sharaNEshakalEsha balEsha sukhEsha |pdmanaabha shubhOdbhava vaMdE saMbhRuta lOkabharaabhara bhoore |daamOdara doora taraaMtara vaMdE daarita paaragapaaraparasmaat || 7 ||

aanaMdateertha muneeMdrakRutaa hari geetiriyaMparamaadarataH |paralOka vilOkana soorya nibhaa hari bhakti vivardhanashouMDatamaa || 8 ||

|| iti shreemadaanaMdateertha bhagavatpaadaacaarya viracitEShudwaadasha stOtrEShu paMcama stOtram ||.

7

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 8: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

6. ShaShThaM stOtram.

dEvaki naMdana naMda kumaara vRuMdaavanaaMcanagOkula caMdra |kaMda phalaashana suMdara roopa naMdita gOkulavaMdita paada || 1 ||

iMdra sutaavaka naMdaka hasta caMdana carcita suMdarinaatha |iMdeevarOdara daLa nayana maMdara dhaarin gOviMdavaMdE || 2 ||

caMdra shataanana kuMda suhaasa naMditadaivataanaMda supoorNa |matsyakaroopa layOda vihaarin vEda vinEtra caturmukhavaMdya || 3 ||

koorma swaroopaka maMdara dhaarin lOka vidhaarakadEva varENya |sookara roopaka daanava shatru bhoomi vidhaaraka yaj~javaraaMga || 4 ||

dEva nRusiMha hiraNyaka shatrO sarva bhayaaMtakadaivata baMdhO |vaamana vaamana maaNava vESha daitya kulaaMtakakaaraNa roopa || 5 ||

raama bhRugoodwaha soorjita deeptE kShatra kulaaMtakashaMbhu varENya |raaghava raaghava raakShasa shatrO maaruti vallabha

8

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 9: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

jaanaki kaaMtaa || 6 ||

dEvaki naMdana suMdara roopa rugmiNi vallabhapaaMDava baMdhO |daitya vimOhaka nitya sukhaadE dEva subhOdhaka buddhaswaroopa || 7 ||

duShTa kulaaMtaka kalki swaroopa dharma vivardhanamoola yugaadE |naaraayaNaamala kaaraNa moortE poorNa guNaarNavanitya subhOdha || 8 ||

aanaMdateertha muneeMdra kRutaa harigaathaa |paapaharaa shubhaa nitya sukhaarthaa || 9 ||

||iti shreemadaanaMdateertha bhagavatpaadaacaarya viracitEShudwaadasha stOtrEShu ShaShTha stOtram||

7.saptama stOtram.

vishwa sthiti pralaya sarga mahaa vibhooti-vRutti prakaasha niyamaavRuti baMdha mOkShaaH |yasyaa apaaMgalava maatrata oorjitaa saageervaaNa saMtatiriyaM yadapaaMga lEsham || 1 ||

brahmEsha shakra ravi dharma shashaaMka poorva-geervaaNa saMtatiriyaM yada paaMgalEsham |aashritya vishwa vijayaM visRujatya ciMtyaashreeryatkaTaakSha balavatya jitaM namaami || 2 ||

dharmaartha kaama sumati pracayaadya shESha-

9

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 10: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

sanmaMgalaM vidadhatE yadapaaMgalEshamaashritya tatpraNa tasatpraNataa apeeDyaashreeryatkaTaakSha balavatya jitaM namaami || 3 ||

ShaDwarga nigraha nirasta samasta dOShaadyaayaMti viShNu mRuShayO yadapaaMga lEsham |aashreetya yaanapi samEtya na yaati duHkhaMshreeryatkaTaakSha balavatya jitaM namaami || 4 ||

shEshaahi vairi shiva shakra manu pradhaana-citrOru karma racanaM yadapaaMga lEsham |aashritya vishwa makhilaM vida dhaati dhaataashreeryatkaTaakSha balavatya jitaM namaami || 5 ||

shakrOgra deedhiti himaakara soorya soonu-poorvaM nihatya nikhilaM yadapaaMgalEsham |aashritya nRutyati shivaH prakaTOru shakti |shreeryatkaTaakSha balavatya jitaM namaami || 6 ||

tattpaada paMkaja mahaa sanataa mavaapasharvaadi vaMdya caraNO yadapaaMgalEsham |aashritya naagapati ranyasurairduraapaaMshreeryatkaTaakSha balavatya jitaM namaami || 7 ||

naagaari rudra bala pouruSha aapa viShNO-rvaahatwa mutta majavO yadapaaMga lEsham |aashritya shakra mukha dEvagaNaira ciMtyaMshreeryatkaTaakSha balavatya jitaM namaami || 8 ||

aanaMdateertha muni sanmukha paMkajOtthaMsaakShaadramaa hari manaHpriya muttamaartham |

10

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 11: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

bhaktyaa paThatya jita maatmani sannidhaayayaH stOtra mEtadabhiyaati tayOrabhIShTam || 9 ||

iti shreemadaanaMdateertha bhagavatpaadaacaarya viracitEShu

dwaadasha stOtrEShu saptama stOtram.

*****

8. aShTamaM stOtram

vaMditaa shESha vaMdyOru vRuMdaarakaM |caMdanaa carcitO daara peenaaMsakam |iMdiraa caMcalaa paaMga neeraajitammaMdarOddhaari vRuttOdbhujaa bhOginampreeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanampreeNayaamO vaasudEvam || 1 ||

sRuShTi saMhaara leelaa vilaasaatataMpuShTa ShaaDguNya sadvigrahOllaasinam |duShTa nishyESha saMhaara karmOdyataMhRuShTa puShTaanu shiShTa prajaa saMshrayam ||preeNayaamO vaasudEvaM dEvataa maMDalaakhaMDamaMdaNaM ||preeNayaamO vaasudEvam || 2 ||

unnata praarthitaa shESha saMsaadhakaMsannataa loukikaa naMdada shreepadam |bhinna karmaashraya praaNi saMprErakaMtannakiM nEti vidwatsu meemaaMsitam ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||preeNayaamO vaasudEvam || 3 ||

11

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 12: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

vipra mukhyaiH sadaa vEda vaadOnmukhaiH |suprataapaiHkShitee shEshwarai shchaarcitam |apra tarkyOru saMvidguNaM nirmalaMsaprakaashaaja raa&naMdaroopaM param ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||preeNayaamO vaasudEvam || 4 ||

atyayO yasya kEnaapi na kwaapi hipratyayO yadguNE ShOttamaa naaM paraH |satya saMkalpa EkO varENyO vashImatyanoonaiH sadaa vEda vaadOditaH ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||preeNayaamO vaasudEvam || 5 ||

pashyataaM duHkha saMtaana nirmoolanaMdRuShyataaM dRuShyataa mitya jeeshaarcitam |nashyataaM dooragaM sarvadaa& pyaatmagaMvashyataaM swEcChayaa sajjanE Shwaagatam ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||preeNayaamO vaasudEvam || 6 ||

agrajaM yaH sasarjaajamagryaakRutiMvigrahO yasya sarvE guNaa Eva hi |ugra aadyO&pi yasyaatmajaa gryaatmajaHsadgRuheetaH sadaa yaH paraM daivatam ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||

12

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 13: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

preeNayaamO vaasudEvam || 7 ||

acyutO yO guNair nitya mEvaakhilaiHpracyutO& shESha dOShaiH sadaa poortitaH |ucyatE sarva vEdOru vaadairajaHswarcitO brahma rudrEMdra poorvaiH sadaa ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||preeNayaamO vaasudEvam || 8 ||dhaaryatE yEna vishwaM sadaa& jaadikaMvaaryatE& shESha duHkhaM nija dhyaayinaam |paaryatE sarva manyairna yatpaaryatEkaaryatE caakhilaM sarva bhootaiH sadaa ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||preeNayaamO vaasudEvam || 9 ||

sarva paapaani yatsaMsmRutEH saMkShayaMsarvadaa yaaMti bhaktyaa vishuddhaatmanaam |sharva gurvaadi geervaaNa saMsthaanadaHkurvatE karma yatprItayE sajjanaaH ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||preeNayaamO vaasudEvam || 10 ||

akShayaM karma yasmin parE swarpitaMprakShayaM yaaMti duHkhaani yannaamataHakSharO yO&jaraH sarva daivaamRutaHkukShigaM yasya vishwaM sadaa& jaadikam ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||

13

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 14: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

preeNayaamO vaasudEva || 11 ||

naMditeerthOru sannaaminO naMdinaHsaMdadhaanaaH sadaa naMdadEvE matim |maMdahaasaaruNaa paaMga dattOnnatiMnaMditaa shESha dEvaadi vRuMdaM sadaa ||preeNayaamO vaasudEvaM dEvataa maMDalaa khaMDamaMDanam ||preeNayaamO vaasudEvam || 12 ||

||iti shreemadaanaMdateertha bhagavatpaadaacaarya viracitEShu

dwaadasha stOtrEShu aShThamaM stOtram||

9. navamaM stOtram.

atimata tamOgiri samiti vibhEdana pitaamaha bhootidaguNa gaNa nilaya |shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 1 ||

vidhibhavamukhasura satatasuvaMditaramaamanOvallabha bhavamama sharaNam|shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 2 ||

agaNita guNagaNamaya shareerahE vigata guNEtarabhavamama sharaNam |shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 3 ||

aparimitasukhanidhi vimalasudEha hE vigatasukhEtara

14

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 15: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

bhavamama sharaNam |shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 4 ||

pracalitalaya jalaviharaNa shaashwata sukhamaya meenahE bhavamama sharaNam |shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 5 ||

suraditijasubala vilulita maMdaradhara varakoorma hEbhavamama sharaNam|shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 6 ||

sagirivara dharaatalavaha susookara parama vibhOdha hEbhavamama sharaNam|shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 7 ||

atibala ditisuta hRudayavibhEdana jaya nRuharE&malabhavamama sharaNam |shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 8 ||

balimukhaditisuta vijaya vinaashana jagadava naajitabhavamama sharaNam |shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 9 ||

aavijitakunRupati samiti vikhaMDana ramaavara veerapabhavamama sharaNam |

15

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 16: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 10 ||

kharataranishicaradahana paraamRuta raghuvara maanadabhavamama sharaNam |shubhatamakathaashaya parama sadOdita jagadEkakaaraNa raama ramaaramaNa || 11 ||

sulalitatanuvara varada mahaabala yaduvara paarthapabhavamama sharaNam |shubhatamakathaashaya parama sadOdita jagadEkakaaraNa raama ramaa ramaNa || 12 ||

ditisutamOhana vimalavibOdhana paraguNa buddha hEbhavamama sarhaNam |shubhatamakathaashaya parama sadOdita jagadEkakaaraNa raama ramaa ramaNa || 13 ||

kalimalahutavaha subhaga mahOtsava sharaNadakalkeesha(hE)bhavamama sharaNam |shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 14 ||

akhilajanivilaya parasukha kaaraNa para puruShOttamabhavamama sharaNam |shubhatamakathaashaya parama sadOditajagadEkakaaraNa raama ramaaramaNa || 15 ||

iti tava nutivarasatataratErbhava susharaNamurusukhateerthamunErbhagavan |shubhatamakathaashaya parama sadOdita

16

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 17: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

jagadEkakaaraNa raama ramaaramaNa || 16 ||

|| shreemadaanaMdateertha bhagavatpaadaacaarya viracitEShu

dwaadasha stOtrEShu navama stOtram ||

*****

10. dashamaM stOtram.

avana shreepati raprati radhi kEshaadi bhavaadE |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 1 ||

sura vaMdyaadhipa sadwara bharitaa shESha guNaalavamkaruNaa poorNa varaprada caritaM j~jaapaya mE tE || 2 ||

sakala dhwaaMta vinaashaka paramaanaMda sudhaahO |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 3 ||

trijagatpOta sadaarcita caraNaa shaapati dhaatO |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 4 ||

triguNaateeta vidhaaraka paritO dEhi subhaktim |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 5 ||

sharaNaM kaaraNa bhaavana bhava mE taata sadaa&lam |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 6 ||

maraNa praaNada paalaka jagadeeshaava subhaktim |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 7 ||

taruNaa ditya savarNaka caraNaabjaa mala keertE |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 8 ||

17

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 18: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

salilaprOttha saraagaka maNi varNOccana khaadE |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 9 ||

khajatooNI nibha paavana vara jaMghaamita shaktE |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 10 ||

ibha hastaprabha shObhana paramOru sthara maalE |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 11 ||

asanOtphulla supuShpaka samavarNaa varaNaaMtE |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 12 ||

shata mOdOdbhava suMdara vara padmOtthita naabhE |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 13 ||

jagadaa goohaka pallava sama kukShE sharaNaadE |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 14 ||

jagadaMbaa mala suMdara gRuhavakShO vara yOgin |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 15 ||

ditijaaMta prada cakradara gadaayugvara baahO |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 16 ||

paramaj~jaana mahaanidhi vadanashree ramaNEMdO |karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 17 ||

nikhilaaghou gha vinaashana para soukhya prada dRuShTE|karuNaa poorNa varaprada caritaM j~jaapaya mE tE || 18 ||

18

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 19: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

paramaanaMda suteertha sumuni raajO harigaathaam |kRutavaan nitya supoorNaka paramaanaMda padaiShI ||19||

iti shreemadaanaMdateertha bhagavatpaadaacaarya viracitEShu

dwaadasha stOtrEShu dashama stOtram ||

11. dwaadasha stOtram

udeerNa majaraM divya mamRutasyaMdyadheeshituH |aanaMdasya padaM vaMdE brahmEMdraa dyabhivaMditam || 1 ||

sarva vEda padOdgeeta miMdiraa dhaara muttamam |aanaMdasya padaM vaMdE brahmEMdraa dyabhivaMditam || 2 ||

sarva dEvaadi dEvasya vidaaritama hattamaH |aanaMdasya padaM vaMdE brahmEMdraa dyabhivaMditam || 3 ||

udaaramaadaraa nnityamaniMdyaM suMdaree patEH |aanaMdasya padaM vaMdE brahmEMdraa dyabhivaMditam || 4 ||

iMdeevarOdara nibhaM supoorNaM vaadi mOhadam |aanaMdasya padaM vaMdE brahmEMdraa dyabhivaMditam || 5 ||

daatRu sarvaamaraiswarya vimuktyaadErahO varam |aanaMdasya padaM vaMdE brahmEMdraa dyabhivaMditam || 6 ||

19

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 20: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

dooraa ddoora taraM yat tu tadEvaaMtika maMtikaat |aanaMdasya padaM vaMdE brahmEMdraa dyabhivaMditam || 7 ||

poorNa sarva guNaikaarNa manaadyaMtaM surEshituH |aanaMdasya padaM vaMdE brahmEMdraa dyabhivaMditam || 8 ||

aanaMdateertha muninaa harEnaMda roopiNaH |kRutaM stOtramidaM puNyaM paThannaanaMdataamiyaat|| 9 ||

iti shreemadaanaMdateertha bhagavatpaadaacaarya viracitEShu

dwaadasha stOtrEShu Ekaadasha stOtram ||

12. dwaadashaM stOtram

aanaMda mukuMda araviMda nayana |aanaMdateertha paraanaMda varada || 1 ||

suMdari maMdira gOviMda vaMdE |aanaMdateertha paraanaMda varada || 2 ||

caMdraka maMdira naMdaka vaMdE |aanaMdateertha paraanaMda varada || 3 ||

caMdra surEMdra suvaMdita vaMdE |aanaMdateertha paraanaMda varada || 4 ||

maMdaara syaMdaka syaMdana vaMdE |

20

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015

Page 21: dwaadashastOtram · 3. tRutIyaM stOtram kuru bhuMkShva ca karma nijaM niyataM haripaada vinamra dhiyaa satatam | harirEva parO harirEvaguru harirEva jagatpitRu maatRugatiH || 1 ||

aanaMdateertha paraanaMda varada || 5 ||

vRuMdaaraka vRuMda suvaMdita vaMdE |aanaMdateertha paraanaMda varada || 6 ||

maMdaara syaMdita maMdira vaMdE |aanaMdateertha paraanaMda varada || 7 ||

maMdira syaMdana syaMdaka vaMdE |aanaMdateertha paraanaMda varada || 8 ||

iMdiraa naMdaka suMdara vaMdE |aanaMdateertha paraanaMda varada || 9 ||

aanaMda caMdrikaa spaMdana vaMdE |aanaMdateertha paraanaMda varada || 10 ||

||iti shree madaanaMdateertha bhagavatpaadaacaarya viratEShudwaadashastOtrEShu||

|| iti dwaadashastOtram saMpoorNaM |||| shreekRuShNaarpaNamastu ||

*****

21

§gÀºÀ - ¨sÁgÀwÃAiÀÄ ¨sÁµÁ vÀAvÁæA±À qÀ§ÄèqÀ§ÄèqÀ§Äè.¸ÀA¥ÀæzÁAiÀÄ.ªÀqÀð¥Éæ¸ïì.PÉƪÀiï ªÀÄAUÀ¼ÀªÁgÀ, ªÀiÁZïð 17, 2015