ganapati mantra - kalabharati school of arts and music · this famous ganapati mantra is from rig...

1
www.kalabharati.org [email protected] ph: 713-540-6310 (pls lv message for prompt reply) Ganapati Mantra oṃ ga ṇānā”m tvā ga ṇapa’tigṃ havāmahe ka viṃ ka’vī nām upa maśra’vastavam | jyeṣṭha ja ṃ brahma’ṇāṃ brahmaṇaspata ā na’ḥ śṛ ṇvannū tibhi’ssīda sāda’nam || oṃ praṇo’ de vī sara’svatī | vāje’bhir vā jinī’vatī | dhī nāma’vi trya’vatu || oṃ gaṇe śāya’ namaḥ | oṃ sa rasva tyai nama’ḥ | oṃ śrī gurubhyo nama’ḥ | hari’ḥ oṃ || This famous Ganapati mantra is from Rig Veda 2.23.01 Meaning: oṃ ga ṇānā”m tvā ga ṇapa’tigṃ havāmahe We invoke you Ganapati, leader of the host (of mantras) ka viṃ ka’vī nām a superb seer among seers upa maśra’vastavam | He causes the hearing of the supreme inspiration jyeṣṭha ja ṃ brahma’ṇāṃ He is the supreme King of the (potent) word (mantra) brahmaṇaspata and the master of the soul ā na’ḥ śṛ ṇvan may He hear us uū tibhi’ssīda sāda’nam || may He be seated on the seat within his protections|| oṃ praṇo’ de vī sara’svatī | vāje’bhir vā jinī’vatī | Rigveda Meaning: We invoke Saraswati the Goddess of speech with hymns. dhī nāma’vi trya’vatu || May She be pleased with us and inspire our intelligence. PS: we welcome and are open for further corrections or improvement in meaning

Upload: hoangcong

Post on 12-Nov-2018

219 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Ganapati Mantra - Kalabharati School of Arts and Music · This famous Ganapati mantra is from Rig Veda 2.23.01 ... We invoke you Ganapati, leader of the host (of mantras) kaviṃ

www.kalabharati.org [email protected] ph: 713-540-6310 (pls lv message for prompt reply)

Ganapati Mantra oṃ gaṇānā”m tvā gaṇapa’tigṃ havāmahe kaviṃ ka’vīnām upamaśra’vastavam |

jyeṣṭharājaṃ brahma’ṇāṃ brahmaṇaspata ā na’ḥ śṛṇvannūtibhi’ssīda sāda’nam ||

oṃ praṇo’ devī sara’svatī | vāje’bhir vājinī’vatī | dhīnāma’vitrya’vatu ||

oṃ gaṇeśāya’ namaḥ | oṃ sarasvatyai nama’ḥ | oṃ śrī gurubhyo nama’ḥ |

hari’ḥ oṃ ||

This famous Ganapati mantra is from Rig Veda 2.23.01

Meaning:

oṃ gaṇānā”m tvā gaṇapa’tigṃ havāmahe We invoke you Ganapati, leader of the host (of mantras) kaviṃ ka’vīnām a superb seer among seers

upamaśra’vastavam | He causes the hearing of the supreme inspiration jyeṣṭharājaṃ brahma’ṇāṃ He is the supreme King of the (potent) word (mantra)

brahmaṇaspata and the master of the soul

ā na’ḥ śṛṇvan may He hear us

uūtibhi’ssīda sāda’nam || may He be seated on the seat within his protections||

oṃ praṇo’ devī sara’svatī | vāje’bhir vājinī’vatī | Rigveda

Meaning:

We invoke Saraswati the Goddess of speech with hymns. dhīnāma’vitrya’vatu ||

May She be pleased with us and inspire our intelligence.

PS: we welcome and are open for further corrections or improvement in meaning