ganapati trans

51
Page 1 of 51 . ïI mhag[pit shönam Stae Çm!. Çré Mahägaëapati Sahasranäma Stotram , muinévac, | muniruväca | kw< naça< shö< t< g[e z %pidòvan!, kathaà nämnäà sahasraà taà gaëeça upadiñöavän | izvd< tNmmacúv lae kanu¢htTpr. 1. çivadaà tanmamäcakñva lokänugrahatatpara || 1|| , äüae vac, | brahmoväca | dev> pUv¡ purarait> pu rÇyjyae*me, devaù pürvaà purärätiù puratrayajayodyame | AncR naÌ[e zSy jatae iv¹ak… l> ikl. 2. anarcanädgaëeçasya jäto vighnäkulaù kila || 2|| mnsa s ivinxaR yR d†ze iv¹kar[m!, manasä sa vinirdhärya dadåçe vighnakäraëam | mhag[pit< É®ya sm_yCyR ywaivix. 3. mahägaëapatià bhaktyä samabhyarcya yathävidhi || 3||

Upload: karen-witt

Post on 15-Jun-2015

478 views

Category:

Documents


8 download

TRANSCRIPT

Page 1: Ganapati trans

Page 1 of 51

. ïI mhag[pit shönam StaeÇm!.Çré Mahägaëapati Sahasranäma Stotram

, muinévac,| muniruväca |

kw< naça< shö< t< g[ez %pidòvan!,kathaà nämnäà sahasraà taà gaëeça upadiñöavän |

izvd< tNmmacúv laekanu¢htTpr. 1.çivadaà tanmamäcakñva lokänugrahatatpara || 1||

, äüaevac,| brahmoväca |

dev> pUv¡ purarait> purÇyjyae*me,devaù pürvaà purärätiù puratrayajayodyame |

AncRnaÌ[ezSy jatae iv¹ak…l> ikl. 2.anarcanädgaëeçasya jäto vighnäkulaù kila || 2||

mnsa s ivinxaRyR d†ze iv¹kar[m!,manasä sa vinirdhärya dadåçe vighnakäraëam |

mhag[pit< É®ya sm_yCyR ywaivix. 3.mahägaëapatià bhaktyä samabhyarcya yathävidhi || 3||

Page 2: Ganapati trans

Page 2 of 51

iv¹àzmnaepaymp&CDdpirïmm!,vighnapraçamanopäyamapåcchadapariçramam |

sNtuò> pUjya zMÉaemRhag[pit> Svym!. 4.santuñöaù püjayä çambhormahägaëapatiù svayam || 4||

svRiv¹àzmn< svRkam)làdm!,sarvavighnapraçamanaà sarvakämaphalapradam |

ttStSmE Svy< naça< shöimdmävIt!. 5.tatastasmai svayaà nämnäà sahasramidamabravét || 5||

ASy ïImhag[pitshönamStaeÇmalamÙSy,asya çrémahägaëapatisahasranämastotramälämantrasya |

g[ez \i;>,gaëeça åñiù |

mhag[pitdeRvta,mahägaëapatirdevatä |

nanaivxainCDNda<is,nänävidhänicchandäàsi |

÷imit bIjm!,humiti béjam |

tu¼imit zi´>,tuìgamiti çaktiù |

Page 3: Ganapati trans

Page 3 of 51

Svahazi´irit kIlkm!,svähäçaktiriti kélakam |

, Aw krNyas>,| atha karanyäsaù |

g[eñrae g[³If #Ty¼‚óa_ya< nm>,gaëeçvaro gaëakréòa ityaìguñöhäbhyäà namaù |

k…marguérIzan #it tjRnI_ya< nm>. 1.kumäragururéçäna iti tarjanébhyäà namaù || 1||

äüa{fk…MÉií™aemeit mXyma_ya< nm>,brahmäëòakumbhaçcidvyometi madhyamäbhyäà namaù |

r´ae r´aMbrxr #Tynaimka_ya< nm>. 2.rakto raktämbaradhara ityanämikäbhyäà namaù || 2||

svRsÌ‚és<seVy #it kinióka_ya< nm>,sarvasadgurusaàsevya iti kaniñöhikäbhyäà namaù |

luÝiv¹> SvÉ´anaimit krtlkrp&óa_ya< nm>. 3.luptavighnaù svabhaktänämiti karatalakarapåñöhäbhyäà namaù || 3||

Page 4: Ganapati trans

Page 4 of 51

, Aw ùdyaidNyas>,| atha hådayädinyäsaù |

DNdZDNdaeÑv #it ùdyay nm>,chandaçchandodbhava iti hådayäya namaù |

in:klae inmRl #it izrse Svaha,niñkalo nirmala iti çirase svähä |

s&iòiSwitly³If #it izoayE v;q œ,såñöisthitilayakréòa iti çikhäyai vañaö |

}an< iv}anmanNd #it kvcay ÷m!,jïänaà vijïänamänanda iti kavacäya hum |

Aòa¼yaeg)lÉ&idit neÇÇyay vaE;q œ,añöäìgayogaphalabhåditi netratrayäya vauñaö |

AnNtzi´siht #Tyôay )q œ,anantaçaktisahita ityasträya phaö |

ÉUÉuRv> Svraem! #it idGbNx>,bhürbhuvaù svarom iti digbandhaù |

Page 5: Ganapati trans

Page 5 of 51

, Aw Xyanm!,| atha dhyänam |

gjvdnmicNTy< tIú[d<ò+< iÇneÇ<gajavadanamacintyaà tékñëadaàñöraà trinetraà

b&hÊdrmze;< ÉUitraj< pura[m!,båhadudaramaçeñaà bhütiräjaà puräëam |

AmrvrsupUJy< r´v[¡ surez< pzupitsutmIz<amaravarasupüjyaà raktavarëaà sureçaà paçupatisutaméçaà

iv¹raj< nmaim skliv¹ivnaznÖara. 1.vighnaräjaà namämi sakalavighnavinäçanadvärä || 1||

ïImhag[pitàsadisÏ(weR jpe ivinyaeg>,çrémahägaëapatiprasädasiddhyarthe jape viniyogaù |

Page 6: Ganapati trans

Page 6 of 51

, ïIg[pitévac,| çrégaëapatiruväca |

` g[eñrae g[³Ifae g[nawae g[aixp>,om gaëeçvaro gaëakréòo gaëanätho gaëädhipaù |

@kdNtae v³tu{fae gjv±ae mhaedr>. 1.ekadanto vakratuëòo gajavaktro mahodaraù || 1||

lMbaedrae xUèv[aeR ivkqae iv¹nazn>,lambodaro dhümravarëo vikaöo vighnanäçanaù |

sumuoae ÊmuRoae buÏae iv¹rajae gjann>. 2.sumukho durmukho buddho vighnaräjo gajänanaù || 2||

ÉIm> àmaed Aamaed> suranNdae mdaeTkq>,bhémaù pramoda ämodaù suränando madotkaöaù |

herMb> zMbr> zMÉulRMbk[aeR mhabl>. 3.herambaù çambaraù çambhurlambakarëo mahäbalaù || 3||

nNdnae lMpqae ÉImae me"nadae g[Ãy>,nandano lampaöo bhémo meghanädo gaëaïjayaù |

ivnaykae ivêpa]ae vIr> zUrvràd>. 4.vinäyako virüpäkño véraù çüravarapradaù || 4||

Page 7: Ganapati trans

Page 7 of 51

mhag[pitbuRiÏiày> i]ààsadn>,mahägaëapatirbuddhipriyaù kñipraprasädanaù |

éÔiàyae g[aXy] %mapuÇae="nazn>. 5.rudrapriyo gaëädhyakña umäputro'ghanäçanaù || 5||

k…marguérIzanpuÇae mU;kvahn>,kumäragururéçänaputro müñakavähanaù |

isiÏiày> isiÏpit> isÏ> isiÏivnayk>. 6.siddhipriyaù siddhipatiù siddhaù siddhivinäyakaù || 6||

Aiv¹StuMbué> is<hvahnae maeihnIiày>,avighnastumburuù siàhavähano mohinépriyaù |

kq»qae rajpuÇ> zakl> s<imtae=imt>. 7.kaöaìkaöo räjaputraù çäkalaù sammito'mitaù || 7||

kª:ma{fsamsMÉUitÊRjRyae xUjRyae jy>,küñmäëòasämasambhütirdurjayo dhürjayo jayaù |

ÉUpitÉuRvnpitÉURtana< pitrVyy>. 8.bhüpatirbhuvanapatirbhütänäà patiravyayaù || 8||

ivñktaR ivñmuoae ivñêpae inixguR[>,viçvakartä viçvamukho viçvarüpo nidhirguëaù |

kiv> kvInam&;Éae äü{yae äüiviTày>. 9.kaviù kavénämåñabho brahmaëyo brahmavitpriyaù || 9||

Page 8: Ganapati trans

Page 8 of 51

Jyeórajae inixpitinRixiàypitiày>,jyeñöharäjo nidhipatirnidhipriyapatipriyaù |

ihr{mypuraNt>Sw> sUyRm{flmXyg>. 10.hiraëmayapuräntaùsthaù süryamaëòalamadhyagaù || 10||

krahitXvStisNxusill> pU;dNtiÉt!,karähatidhvastasindhusalilaù püñadantabhit |

%ma»keilk…tukI mui´d> k…lpavn>. 11.umäìkakelikutuké muktidaù kulapävanaù || 11||

ikrIqI k…{flI harI vnmalI mnaemy>,kiréöé kuëòalé häré vanamälé manomayaù |

vEmuOyhtdETyïI> padahitijti]it>. 12.vaimukhyahatadaityaçréù pädähatijitakñitiù || 12||

s*aejat> Sv[RmuÃmeolI ÊinRimÄùt!,sadyojätaù svarëamuïjamekhalé durnimittahåt |

Ê>SvßùTàshnae gu[I nadàitiót>. 13.duùsvapnahåtprasahano guëé nädapratiñöhitaù || 13||

suêp> svRneÇaixvasae vIrasnaïy>,surüpaù sarvaneträdhiväso véräsanäçrayaù |

pItaMbr> o{frd> o{fvEzaos<iSwt>. 14.pétämbaraù khaëòaradaù khaëòavaiçäkhasaàsthitaù || 14||

Page 9: Ganapati trans

Page 9 of 51

icÇa¼> Zyamdznae ÉalcNÔae hivÉuRj>,citräìgaù çyämadaçano bhälacandro havirbhujaù |

yaegaixpStarkSw> pué;ae gjk[Rk>. 15.yogädhipastärakasthaù puruño gajakarëakaù || 15||

g[aixrajae ivjy> iSwrae gjpitXvRjI,gaëädhiräjo vijayaù sthiro gajapatirdhvajé |

devdev> Smr> àa[dIpkae vayukIlk>. 16.devadevaù smaraù präëadépako väyukélakaù || 16||

ivpiíÖrdae nadae nadiÉÚmhacl>,vipaçcidvarado nädo nädabhinnamahäcalaù |

vrahrdnae m&TyuÃyae VyaºaijnaMbr>. 17.varäharadano måtyuïjayo vyäghräjinämbaraù || 17||

#CDazi´Évae devÇata dETyivmdRn>,icchäçaktibhavo devaträtä daityavimardanaù |

zMÉuv±aeÑv> zMÉukaepha zMÉuhaSyÉU>. 18.çambhuvaktrodbhavaù çambhukopahä çambhuhäsyabhüù || 18||

zMÉuteja> izvazaekharI gaErIsuoavh>,çambhutejäù çiväçokahäré gaurésukhävahaù |

%ma¼mljae gaErItejaeÉU> SvxuRnIÉv>. 19.umäìgamalajo gaurétejobhüù svardhunébhavaù || 19||

Page 10: Ganapati trans

Page 10 of 51

y}kayae mhanadae igirv:maR zuÉann>,yajïakäyo mahänädo girivarñmä çubhänanaù |

svaRTma svRdevaTma äümUxaR kk…Pïuit>. 20.sarvätmä sarvadevätmä brahmamürdhä kakupçrutiù || 20||

äüa{fk…MÉií™aemÉal>sTyizraeéh>,brahmäëòakumbhaçcidvyomabhälaùsatyaçiroruhaù |

jg¾NmlyaeNme;inme;ae=GNykRsaem†k œ. 21.jagajjanmalayonmeñanimeño'gnyarkasomadåk || 21||

igrINÔEkrdae xmaRxmaeRó> samb&<iht>,giréndraikarado dharmädharmoñöhaù sämabåàhitaù |

¢h]Rdznae va[Iijþae vasvnaisk>. 22.graharkñadaçano väëéjihvo väsavanäsikaù || 22||

æUmXys<iSwtkrae äüiv*amdaedk>,bhrümadhyasaàsthitakaro brahmavidyämadodakaù |

k…lacla<s> saemakR"{qae éÔizraexr>. 23.kuläcaläàsaù somärkaghaëöo rudraçirodharaù || 23||

ndIndÉuj> spaR¼‚lIkStarkano>,nadénadabhujaù sarpäìgulékastärakänakhaù |

VyaemnaiÉ> ïIùdyae meép&óae=[Rvaedr>. 24.vyomanäbhiù çréhådayo merupåñöho'rëavodaraù || 24||

Page 11: Ganapati trans

Page 11 of 51

k…i]Swy]gNxvRr]>ikÚrmanu;>,kukñisthayakñagandharvarakñaùkinnaramänuñaù |

p&WvIkiq> s&iòil¼> zElaeédRöjanuk>. 25.påthvékaöiù såñöiliìgaù çailorurdasrajänukaù || 25||

patalj'œ"ae muinpaTkala¼‚óôyItnu>,pätälajaìgho munipätkäläìguñöhastrayétanuù |

JyaeitmR{flla¼ ƒlae ùdyalaniníl>. 26.jyotirmaëòalaläìgülo hådayälänaniçcalaù || 26||

ùTpÒki[RkazalI ivyTkeilsraevr>,håtpadmakarëikäçälé viyatkelisarovaraù |

sÑ´Xyaningf> pUjavairinvairt>. 27.sadbhaktadhyänanigaòaù püjäväriniväritaù || 27||

àtapI kaZypae mNta g[kae ivòpI blI,pratäpé käçyapo mantä gaëako viñöapé balé |

yzSvI xaimRkae jeta àwm> àmweñr>. 28.yaçasvé dhärmiko jetä prathamaù pramatheçvaraù || 28||

icNtami[ÖIRppit> kLpÔ‚mvnaly>,cintämaëirdvépapatiù kalpadrumavanälayaù |

rÆm{fpmXySwae rÆis<hasnaïy>. 29.ratnamaëòapamadhyastho ratnasiàhäsanäçrayaù || 29||

Page 12: Ganapati trans

Page 12 of 51

tIìaizraeÏtpdae JvailnImaEillailt>,tévräçiroddhåtapado jvälinémaulilälitaù |

nNdaniNdtpIQïIÉaeRgdae ÉUi;tasn>. 30.nandänanditapéöhaçrérbhogado bhüñitäsanaù || 30||

skamdaiynIpIQ> S)…rÊ¢asnaïy>,sakämadäyinépéöhaù sphuradugräsanäçrayaù |

tejaevtIizraerÆ< sTyainTyavt<ist>. 31.tejovatéçiroratnaà satyänityävataàsitaù || 31||

siv¹naiznIpIQ> svRz®yMbujaly>,savighnanäçinépéöhaù sarvaçaktyambujälayaù |

ilippÒasnaxarae viûxamÇyaly>. 32.lipipadmäsanädhäro vahnidhämatrayälayaù || 32||

%Útàpdae gUFguL)> s<v&tpai:[Rk>,unnataprapado güòhagulphaù saàvåtapärñëikaù |

pInj' œ"> iðòjanu> SwUlaeé> àaeÚmTkiq>. 33.pénajaìghaù çliñöajänuù sthüloruù pronnamatkaöiù || 33||

inçnaiÉ> SwUlk…i]> pInv]a b&hÑ‚j>,nimnanäbhiù sthülakukñiù pénavakñä båhadbhujaù |

pInSkNx> kMbuk{Qae lMbaeóae lMbnaisk>. 34.pénaskandhaù kambukaëöho lamboñöho lambanäsikaù || 34||

Page 13: Ganapati trans

Page 13 of 51

ɶvamrdStu¼sVydNtae mhahnu>,bhagnavämaradastuìgasavyadanto mahähanuù |

ÿSvneÇÇy> zUpRk[aeR inibfmStk>. 35.hrasvanetratrayaù çürpakarëo nibiòamastakaù || 35||

Stbkakark…MÉa¢ae rÆmaEilinRr»‚z>,stabakäkärakumbhägro ratnamaulirniraìkuçaù |

spRharkqIsUÇ> spRy}aepvItvan!. 36.sarpahärakaöésütraù sarpayajïopavétavän || 36||

spRkaeqIrkqk> spR¢Eveyka¼d>,sarpakoöérakaöakaù sarpagraiveyakäìgadaù |

spRk]aedrabNx> spRrajaeÄrCDd>. 37.sarpakakñodaräbandhaù sarparäjottaracchadaù || 37||

r´ae r´aMbrxrae r´malaivÉU;[>,rakto raktämbaradharo raktamälävibhüñaëaù |

r e][ae r´krae r´taLvaeóp‘v>. 38.raktekñaëo raktakaro raktatälvoñöhapallavaù || 38||

ñet> ñetaMbrxr> ñetmalaivÉU;[>,çvetaù çvetämbaradharaù çvetamälävibhüñaëaù |

ñetatpÇéicr> ñetcamrvIijt>. 39.çvetätapatraruciraù çvetacämaravéjitaù || 39||

Page 14: Ganapati trans

Page 14 of 51

svaRvyvsMpU[R> svRl][li]t>,sarvävayavasampürëaù sarvalakñaëalakñitaù |

svaRÉr[zaeÉaF(> svRzaeÉasmiNvt>. 40.sarväbharaëaçobhäòhyaù sarvaçobhäsamanvitaù || 40||

svRm¼lma¼Ly> svRkar[kar[m!,sarvamaìgalamäìgalyaù sarvakäraëakäraëam |

svRdevvr> za¼IR bIjpUrI gdaxr>. 41.sarvadevavaraù çärìgé béjapüré gadädharaù || 41||

zuÉa¼ae laeksar¼> sutNtuStNtuvxRn>,çubhäìgo lokasäraìgaù sutantustantuvardhanaù |

ikrIqI k…{flI harI vnmalI zuÉa¼d>. 42.kiréöé kuëòalé häré vanamälé çubhäìgadaù || 42||

#]ucapxr> zUlI c³pai[> sraejÉ&t!,ikñucäpadharaù çülé cakrapäëiù sarojabhåt |

pazI x&taeTpl> zailmÃrIÉ&TSvdNtÉ&t!. 43.päçé dhåtotpalaù çälimaïjarébhåtsvadantabhåt || 43||

kLpv‘Ixrae ivñaÉydEkkrae vzI,kalpavallédharo viçväbhayadaikakaro vaçé |

A]malaxrae }anmuÔavan! muÌrayux>. 44.akñamälädharo jïänamudrävän mudgaräyudhaù || 44||

Page 15: Ganapati trans

Page 15 of 51

pU[RpaÇI kMbuxrae ivx&ta»‚zmUlk>,pürëapätré kambudharo vidhåtäìkuçamülakaù |

krSwaè)líUtkilkaÉ&Tk…Qarvan!. 45.karasthämraphalaçcütakalikäbhåtkuöhäravän || 45||

pu:krSwSv[R"qIpU[RrÆaiÉv;Rk>,puñkarasthasvarëaghaöépürëaratnäbhivarñakaù |

ÉartIsuNdrInawae ivnaykritiày>. 46.bhäratésundarénätho vinäyakaratipriyaù || 46||

mhalúmIiàytm> isÏlúmImnaerm>,mahälakñmépriyatamaù siddhalakñmémanoramaù |

rmarmezpUvaR¼ae di][aemamheñr>. 47.ramärameçapürväìgo dakñiëomämaheçvaraù || 47||

mhIvrahvama¼ae ritkNdpRpiím>,mahévarähavämäìgo ratikandarpapaçcimaù |

Aamaedmaedjnn> sMàmaedàmaedn>. 48.ämodamodajananaù sampramodapramodanaù || 48||

s<vixRtmhav&iÏ\RiÏisiÏàvxRn>,saàvardhitamahävåddhiråddhisiddhipravardhanaù |

dNtsaEmuOysumuo> kaiNtkNdiltaïy>. 49.dantasaumukhyasumukhaù käntikandalitäçrayaù || 49||

Page 16: Ganapati trans

Page 16 of 51

mdnavTyaiïtai' œº> k«tvEmuOyÊmuRo>,madanävatyäçritäìghriù kåtavaimukhyadurmukhaù |

iv¹s<p‘v> pÒ> svaeRÚtmdÔv>. 50.vighnasampallavaù padmaù sarvonnatamadadravaù || 50||

iv¹k«iÚçcr[ae Ôaiv[Izi´sTk«t>,vighnakånnimnacaraëo dräviëéçaktisatkåtaù |

tIìaàsÚnynae JvailnIpailtEk†k œ. 51.tévräprasannanayano jvälinépälitaikadåk || 51||

maeihnImaehnae ÉaegdaiynIkaiNtm{fn>,mohinémohano bhogadäyinékäntimaëòanaù |

kaimnIkaNtv±ïIrixiótvsuNxr>. 52.käminékäntavaktraçréradhiñöhitavasundharaù || 52||

vsuxaramdaeÚadae mhazŒinixiày>,vasudhärämadonnädo mahäçaìkhanidhipriyaù |

nmÖsumtImalI mhapÒinix> àÉu>. 53.namadvasumatémälé mahäpadmanidhiù prabhuù || 53||

svRsÌ‚és<seVy> zaeic:kezùdaïy>,sarvasadgurusaàsevyaù çociñkeçahådäçrayaù |

$zanmUxaR deveNÔizo> pvnnNdn>. 54.éçänamürdhä devendraçikhaù pavananandanaù || 54||

Page 17: Ganapati trans

Page 17 of 51

àTyu¢nynae idVyae idVyaôztpvRx&k œ,pratyugranayano divyo divyästraçataparvadhåk |

@eravtaidsvaRzavar[ae var[iày>. 55.airävatädisarväçäväraëo väraëapriyaù || 55||

v¿a*ôprIvarae g[c{fsmaïy>,vajrädyastraparéväro gaëacaëòasamäçrayaù |

jyajypirkrae ivjyaivjyavh>. 56.jayäjayaparikaro vijayävijayävahaù || 56||

AjyaicRtpadaâae inTyanNdvniSwt>,ajayärcitapädäbjo nityänandavanasthitaù |

ivlaisnIk«tae‘as> zaE{fI saENdyRmi{ft>. 57.viläsinékåtolläsaù çauëòé saundaryamaëòitaù || 57||

AnNtanNtsuod> sum¼lsum¼l>,anantänantasukhadaù sumaìgalasumaìgalaù |

}anaïy> i³yaxar #CDazi´in;eivt>. 58.jïänäçrayaù kriyädhära icchäçaktiniñevitaù || 58||

suÉgas<iïtpdae liltaliltaïy>,subhagäsaàçritapado lalitälalitäçrayaù |

kaimnIpaln> kamkaimnIkeillailt>. 59.käminépälanaù kämakäminékelilälitaù || 59||

Page 18: Ganapati trans

Page 18 of 51

srSvTyaïyae gaErInNdn> ïIinketn>,sarasvatyäçrayo gaurénandanaù çréniketanaù |

guéguÝpdae vacaisÏae vagIñrIpit>. 60.guruguptapado väcäsiddho vägéçvarépatiù || 60||

nilnIkamukae vamaramae Jyeóamnaerm>,nalinékämuko vämärämo jyeñöhämanoramaù |

raEÔImuiÔtpadaâae ÷MbIjStu¼zi´k>. 61.raudrémudritapädäbjo humbéjastuìgaçaktikaù || 61||

ivñaidjnnÇa[> Svahazi´> skIlk>,viçvädijananaträëaù svähäçaktiù sakélakaù |

Am&taiBxk«tavasae md"Ui[Rtlaecn>. 62.amåtäbdhikåtäväso madaghürëitalocanaù || 62||

%iCDòaeiCDòg[kae g[ezae g[nayk>,ucchiñöocchiñöagaëako gaëeço gaëanäyakaù |

savRkailks<isiÏinRTyseVyae idgMbr>. 63.särvakälikasaàsiddhirnityasevyo digambaraù || 63||

Anpayae=nNt†iòràmeyae=jramr>,anapäyo'nantadåñöiraprameyo'jarämaraù |

Anaivlae=àithitrCyutae=m&tm]r>. 64.anävilo'pratihatiracyuto'måtamakñaraù || 64||

Page 19: Ganapati trans

Page 19 of 51

AàtKyaeR=]yae=jYyae=naxarae=namyae=ml>,apratarkyo'kñayo'jayyo'nädhäro'nämayo'malaù |

AmeyisiÏrÖEtm"aerae=i¶smann>. 65.ameyasiddhiradvaitamaghoro'gnisamänanaù || 65||

Anakarae=iBxÉUMyi¶bl¹ae=Vy´l][>,anäkäro'bdhibhümyagnibalaghno'vyaktalakñaëaù |

AaxarpIQmaxar AaxaraxeyvijRt>. 66.ädhärapéöhamädhära ädhärädheyavarjitaù || 66||

Aaouketn AazapUrk Aaoumharw>,äkhuketana äçäpüraka äkhumahärathaù |

#]usagrmXySw #]uÉ][lals>. 67.ikñusägaramadhyastha ikñubhakñaëalälasaù || 67||

#]ucapaitrekïIir]ucapin;eivt>,ikñucäpätirekaçrérikñucäpaniñevitaù |

#NÔgaepsmanïIirNÔnIlsm*uit>. 68.indragopasamänaçrérindranélasamadyutiù || 68||

#NdIvrdlZyam #NÊm{flmi{ft>,indévaradalaçyäma indumaëòalamaëòitaù |

#Xmiày #faÉag #favainiNdraiày>. 69.idhmapriya iòäbhäga iòävänindiräpriyaù || 69||

Page 20: Ganapati trans

Page 20 of 51

#úvak…iv¹ivXv<sI #itktRVyteiPst>,ikñväkuvighnavidhvaàsé itikartavyatepsitaù |

$zanmaEilrIzan $zaniày $itha. 70.éçänamauliréçäna éçänapriya étihä || 70||

$;[aÇykLpaNt $hamaÇivvijRt>,éñaëätrayakalpänta éhämätravivarjitaù |

%peNÔ %fuÉ&NmaEiléfunawkriày>. 71.upendra uòubhånmauliruòunäthakarapriyaù || 71||

%Útann %Äu¼ %dariôdza¢[I>,unnatänana uttuìga udärastridaçägraëéù |

^jRSvanU:mlmd ^hapaehÊrasd>. 72.ürjasvänüñmalamada ühäpohaduräsadaù || 72||

\Gyju>samnyn \iÏisiÏsmpRk>,ågyajuùsämanayana åddhisiddhisamarpakaù |

\juicÄEksulÉae \[Çyivmaecn>. 73.åjucittaikasulabho åëatrayavimocanaù || 73||

luÝiv¹> SvÉ´ana< luÝzi´> suriÖ;am!,luptavighnaù svabhaktänäà luptaçaktiù suradviñäm |

luÝïIivRmuoacaRna< lUtaivS)aeqnazn>. 74.luptaçrérvimukhärcänäà lütävisphoöanäçanaù || 74||

Page 21: Ganapati trans

Page 21 of 51

@karpIQmXySw @kpadk«tasn>,ekärapéöhamadhyastha ekapädakåtäsanaù |

@ijtaioldETyïIreixtaiols<ïy>. 75.ejitäkhiladaityaçréredhitäkhilasaàçrayaù || 75||

@eñyRinixrEñyRmEihkamui:mkàd>,aiçvaryanidhiraiçvaryamaihikämuñmikapradaù |

@er<mdsmaeNme; @eravtsmann>. 76.airammadasamonmeña airävatasamänanaù || 76||

Aae<karvaCy Aae<kar AaejSvanae;xIpit>,oìkäraväcya oìkära ojasvänoñadhépatiù |

AaEdayRinixraEÏTyxEyR AaEÚTyin>sm>. 77.audäryanidhirauddhatyadhairya aunnatyaniùsamaù || 77||

A»‚z> surnaganam»‚zakars<iSwt>,aìkuçaù suranägänämaìkuçäkärasaàsthitaù |

A> smStivsgaRNtpde;u pirkIitRt>. 78.aù samastavisargäntapadeñu parikértitaù || 78||

km{fluxr> kLp> kpdIR klÉann>,kamaëòaludharaù kalpaù kapardé kalabhänanaù |

kmRsa]I kmRktaR kmaRkmR)làd>. 79.karmasäkñé karmakartä karmäkarmaphalapradaù || 79||

Page 22: Ganapati trans

Page 22 of 51

kdMbgaelkakar> kª:ma{fg[nayk>,kadambagolakäkäraù küñmäëòagaëanäyakaù |

kaé{ydeh> kipl> kwk> kiqsUÇÉ&t!. 80.käruëyadehaù kapilaù kathakaù kaöisütrabhåt || 80||

ovR> ofœgiày> ofœg> oaNtaNt>Sw> oinmRl>,kharvaù khaògapriyaù khaògaù khäntäntaùsthaù khanirmalaù |

oLvaqz&¼inly> oqœva¼I oÊrasd>. 81.khalväöaçåìganilayaù khaöväìgé khaduräsadaù || 81||

gu[aF(ae ghnae g*ae g*p*suxa[Rv>,guëäòhyo gahano gadyo gadyapadyasudhärëavaù |

g*ganiàyae gjaeR gItgIvaR[pUvRj>. 82.gadyagänapriyo garjo gétagérväëapürvajaù || 82||

guýacarrtae guýae guýagminêipt>,guhyäcärarato guhyo guhyägamanirüpitaù |

guhazyae gufaiBxSwae guégMyae guéguRé>. 83.guhäçayo guòäbdhistho gurugamyo gururguruù || 83||

"{qa""RirkamalI "qk…MÉae "qaedr>,ghaëöäghargharikämälé ghaöakumbho ghaöodaraù |

'karvaCyae 'akarae 'karakarzu{fÉ&t!. 84.ìakäraväcyo ìäkäro ìakäräkäraçuëòabhåt || 84||

Page 23: Ganapati trans

Page 23 of 51

c{fí{feñrí{fI c{fezí{fiv³m>,caëòaçcaëòeçvaraçcaëòé caëòeçaçcaëòavikramaù |

cracripta icNtami[ívR[lals>. 85.caräcarapitä cintämaëiçcarvaëalälasaù || 85||

DNdZDNdaeÑvZDNdae ÊlRúyZDNdiv¢h>,chandaçchandodbhavaçchando durlakñyaçchandavigrahaù |

jg*aeinjRgTsa]I jgdIzae jgNmy>. 86.jagadyonirjagatsäkñé jagadéço jaganmayaù || 86||

jPyae jpprae jaPyae ijþais<hasnàÉu>,japyo japaparo jäpyo jihväsiàhäsanaprabhuù |

övÌ{fae‘sÏanH»airæmrak…l>. 87.sravadgaëòollasaddhänajhaìkäribhramaräkulaù || 87||

q»arS)ars<ravò»armi[nUpur>,öaìkärasphärasaàrävañöaìkäramaëinüpuraù |

QÖyIp‘vaNtSwsvRmÙe;u isiÏd>. 88.öhadvayépallaväntasthasarvamantreñu siddhidaù || 88||

ifi{fmu{fae faiknIzae famrae ifi{fmiày>,òiëòimuëòo òäkinéço òämaro òiëòimapriyaù |

FŠainnadmuidtae FaE»ae Fui{Fivnayk>. 89.òhakkäninädamudito òhauìko òhuëòhivinäyakaù || 89||

Page 24: Ganapati trans

Page 24 of 51

tÅvana< àk«itStÅv< tÅv<pdinêipt>,tattvänäà prakåtistattvaà tattvampadanirüpitaù |

tarkaNtrs<SwanStarkStarkaNtk>. 90.tärakäntarasaàsthänastärakastärakäntakaù || 90||

Swa[u> Swa[uiày> Swata Swavr< j¼m< jgt!,sthäëuù sthäëupriyaù sthätä sthävaraà jaìgamaà jagat |

d]y}àmwnae data dan< dmae dya. 91.dakñayajïapramathano dätä dänaà damo dayä || 91||

dyavaiNdVyivÉvae d{fÉ&Î{fnayk>,dayävändivyavibhavo daëòabhåddaëòanäyakaù |

dNtàiÉÚaæmalae dETyvar[dar[>. 92.dantaprabhinnäbhramälo daityaväraëadäraëaù || 92||

d<ò+al¶ÖIp"qae devawRn&gjak«it>,daàñörälagnadvépaghaöo devärthanågajäkåtiù |

xn< xnptebRNxuxRndae xr[Ixr>. 93.dhanaà dhanapaterbandhurdhanado dharaëédharaù || 93||

XyanEkàkqae Xyeyae Xyan< Xyanpray[>,dhyänaikaprakaöo dhyeyo dhyänaà dhyänaparäyaëaù |

Xvinàk«itcITkarae äüa{favilmeol>. 94.dhvaniprakåticétkäro brahmäëòävalimekhalaù || 94||

Page 25: Ganapati trans

Page 25 of 51

nN*ae niNdiàyae nadae nadmXyàitiót>,nandyo nandipriyo nädo nädamadhyapratiñöhitaù |

in:klae inmRlae inTyae inTyainTyae inramy>. 95.niñkalo nirmalo nityo nityänityo nirämayaù || 95||

pr< Vyaem pr< xam prmaTma pr< pdm!. 96.paraà vyoma paraà dhäma paramätmä paraà padam || 96||

praTpr> pzupit> pzupazivmaecn>,parätparaù paçupatiù paçupäçavimocanaù |

pU[aRnNd> pranNd> pura[pué;aeÄm>. 97.pürëänandaù paränandaù puräëapuruñottamaù || 97||

pÒàsÚvdn> à[ta}annazn>,padmaprasannavadanaù praëatäjïänanäçanaù |

àma[àTyyatIt> à[taitRinvar[>. 98.pramäëapratyayätétaù praëatärtiniväraëaù || 98||

)i[hSt> )i[pit> )ªTkar> )i[tiày>,phaëihastaù phaëipatiù phütkäraù phaëitapriyaù |

ba[aicRtai' œºyuglae balkeilk…tUhlI,bäëärcitäìghriyugalo bälakelikutühalé |

äü äüaicRtpdae äücarI b&hSpit>. 99.brahma brahmärcitapado brahmacäré båhaspatiù || 99||

Page 26: Ganapati trans

Page 26 of 51

b&hÄmae äüprae äü{yae äüiviTày>,båhattamo brahmaparo brahmaëyo brahmavitpriyaù |

b&hÚada¢(cITkarae äüa{favilmeol>. 100.båhannädägryacétkäro brahmäëòävalimekhalaù || 100||

æU]epdÄlúmIkae ÉgaeR ÉÔae Éyaph>,bhrükñepadattalakñméko bhargo bhadro bhayäpahaù |

Égvan! Éi´sulÉae ÉUitdae ÉUitÉU;[>. 101.bhagavän bhaktisulabho bhütido bhütibhüñaëaù || 101||

ÉVyae ÉUtalyae Éaegdata æUmXygaecr>,bhavyo bhütälayo bhogadätä bhrümadhyagocaraù |

mÙae mÙpitmRÙI mdmÄae mnae my>. 102.mantro mantrapatirmantré madamatto mano mayaù || 102||

meolahIñrae mNdgitmRNdinÉe][>,mekhalähéçvaro mandagatirmandanibhekñaëaù |

mhablae mhavIyaeR mhaàa[ae mhamna>. 103.mahäbalo mahävéryo mahäpräëo mahämanäù || 103||

y}ae y}pityR}gaeÝa y})làd>,yajïo yajïapatiryajïagoptä yajïaphalapradaù |

yzSkrae yaeggMyae yai}kae yajkiày>. 104.yaçaskaro yogagamyo yäjïiko yäjakapriyaù || 104||

Page 27: Ganapati trans

Page 27 of 51

rsae rsiàyae rSyae rÃkae rav[aicRt>,raso rasapriyo rasyo raïjako rävaëärcitaù |

raJyr]akrae rÆgÉaeR raJysuoàd>. 105.räjyarakñäkaro ratnagarbho räjyasukhapradaù || 105||

l]ae l]pitlRúyae lySwae lfœfukiày>,lakño lakñapatirlakñyo layastho laòòukapriyaù |

lasiàyae laSyprae laÉk«‘aekivïut>. 106.läsapriyo läsyaparo läbhakållokaviçrutaù || 106||

vre{yae viûvdnae vN*ae vedaNtgaecr>,vareëyo vahnivadano vandyo vedäntagocaraù |

ivktaR ivñtí]uivRxata ivñtaemuo>. 107.vikartä viçvataçcakñurvidhätä viçvatomukhaù || 107||

vamdevae ivñneta vi¿v¿invar[>,vämadevo viçvanetä vajrivajraniväraëaù |

ivvSvÓNxnae ivñaxarae ivñeñrae ivÉu>. 108.vivasvadbandhano viçvädhäro viçveçvaro vibhuù || 108||

zBdäü zmàaPy> zMÉuzi´g[eñr>,çabdabrahma çamapräpyaù çambhuçaktigaëeçvaraù |

zaSta izoa¢inly> zr{y> zMbreñr>. 109.çästä çikhägranilayaù çaraëyaù çambareçvaraù || 109||

Page 28: Ganapati trans

Page 28 of 51

;f&tuk…sumöGvI ;faxar> ;f]r>,ñaòåtukusumasragvé ñaòädhäraù ñaòakñaraù |

s<sarvE*> svR}> svRÉe;jÉe;jm!. 110.saàsäravaidyaù sarvajïaù sarvabheñajabheñajam || 110||

s&iòiSwitly³If> surk…ÃrÉedk>,såñöisthitilayakréòaù surakuïjarabhedakaù |

isNËirtmhak…MÉ> sdsÑi´dayk>. 111.sindüritamahäkumbhaù sadasadbhaktidäyakaù || 111||

sa]I smuÔmwn> Svy<ve*> Svdi][>,säkñé samudramathanaù svayaàvedyaù svadakñiëaù |

SvtÙ> sTys<kLp> samganrt> suoI. 112.svatantraù satyasaìkalpaù sämagänarataù sukhé || 112||

h<sae hiStipzacIzae hvn< hVykVyÉuk œ,haàso hastipiçäcéço havanaà havyakavyabhuk |

hVy< ÷tiàyae ùòae ù‘eoamÙmXyg>. 113.havyaà hutapriyo håñöo hållekhämantramadhyagaù || 113||

]eÇaixp> ]maÉtaR ]ma]mpray[>,kñeträdhipaù kñamäbhartä kñamäkñamaparäyaëaù |

i]à]emkr> ]emanNd> ]ae[IsurÔ‚m>. 114.kñiprakñemakaraù kñemänandaù kñoëésuradrumaù || 114||

Page 29: Ganapati trans

Page 29 of 51

xmRàdae=wRd> kamdata saEÉaGyvxRn>,dharmaprado'rthadaù kämadätä saubhägyavardhanaù |

iv*aàdae ivÉvdae Éui´mui´)làd>. 115.vidyäprado vibhavado bhuktimuktiphalapradaù || 115||

AaiÉêPykrae vIrïIàdae ivjyàd>,äbhirüpyakaro véraçréprado vijayapradaù |

svRvZykrae gÉRdae;ha puÇpaEÇd>. 116.sarvavaçyakaro garbhadoñahä putrapautradaù || 116||

mexad> kIitRd> zaekharI daEÉaRGynazn>,medhädaù kértidaù çokahäré daurbhägyanäçanaù |

àitvaidmuoStMÉae éòicÄàsadn>. 117.prativädimukhastambho ruñöacittaprasädanaù || 117||

praiÉcarzmnae Ê>oha bNxmae]d>,paräbhicäraçamano duùkhahä bandhamokñadaù |

lvôuiq> kla kaóa inme;StTpr][>. 118.lavastruöiù kalä käñöhä nimeñastatparakñaëaù || 118||

"qI muøtR> àhrae idva n´mhinRzm!,ghaöé muhürtaù praharo divä naktamaharniçam |

p]ae masTvRynaBdyug< kLpae mhaly>. 119.pakño mäsartvayanäbdayugaà kalpo mahälayaù || 119||

Page 30: Ganapati trans

Page 30 of 51

raizStara itiwyaeRgae var> kr[m<zkm!,räçistärä tithiryogo väraù karaëamaàçakam |

l¶< haera kalc³< meé> sÝ;Ryae Øuv>. 120.lagnaà horä kälacakraà meruù saptarñayo dhruvaù || 120||

ra÷mRNd> kivjIRvae buxae ÉaEm> zzI riv>,rähurmandaù kavirjévo budho bhaumaù çaçé raviù |

kal> s&iò> iSwitivRñ< Swavr< j¼m< jgt!. 121.kälaù såñöiù sthitirviçvaà sthävaraà jaìgamaà jagat || 121||

ÉUrapae=i¶mRé™aemah<k«it> àk«it> puman!,bhüräpo'gnirmarudvyomähaìkåtiù prakåtiù pumän |

äüa iv:[u> izvae éÔ $z> zi´> sdaizv>. 122.brahmä viñëuù çivo rudra éçaù çaktiù sadäçivaù || 122||

iÇdza> iptr> isÏa y]a r]a<is ikÚra>,tridaçäù pitaraù siddhä yakñä rakñäàsi kinnaräù |

isÏiv*axra ÉUta mnu:ya> pzv> oga>. 123.siddhavidyädharä bhütä manuñyäù paçavaù khagäù || 123||

smuÔa> sirt> zEla ÉUt< ÉVy< ÉvaeÑv>,samudräù saritaù çailä bhütaà bhavyaà bhavodbhavaù |

sa<Oy< patÃl< yaeg< pura[ain ïuit> Sm&it>. 124.säìkhyaà pätaïjalaà yogaà puräëäni çrutiù småtiù || 124||

Page 31: Ganapati trans

Page 31 of 51

veda¼ain sdacarae mIma<sa NyayivStr>,vedäìgäni sadäcäro mémäàsä nyäyavistaraù |

AayuveRdae xnuveRdae gaNxv¡ kaVynaqkm!. 125.äyurvedo dhanurvedo gändharvaà kävyanäöakam || 125||

vEoans< Éagvt< manu;< paÂraÇkm!,vaikhänasaà bhägavataà mänuñaà päïcarätrakam |

zEv< pazupt< kalamuo<ÉErvzasnm!. 126.çaivaà päçupataà kälämukhambhairavaçäsanam || 126||

za < vEnayk< saEr< jEnmahRts<ihta,çäktaà vainäyakaà sauraà jainamärhatasaàhitä |

sds™´mVy < scetnmcetnm!. 127.sadasadvyaktamavyaktaà sacetanamacetanam || 127||

bNxae mae]> suo< Éaegae yaeg> sTym[umRhan!,bandho mokñaù sukhaà bhogo yogaù satyamaëurmahän |

SviSt ÷<)qœ Svxa Svaha ïaE;fœ vaE;f œ v;[! nm>. 128.svasti humphaö svadhä svähä çrauñaò vauñaò vañaë namaù || 128||

}an< iv}anmanNdae baex> s<ivTsmae=sm>,jïänaà vijïänamänando bodhaù saàvitsamo'samaù |

@k @ka]raxar @ka]rpray[>. 129.eka ekäkñarädhära ekäkñaraparäyaëaù || 129||

Page 32: Ganapati trans

Page 32 of 51

@ka¢xIrekvIr @kae=nekSvêpx&kœ,ekägradhérekavéra eko'nekasvarüpadhåk |

iÖêpae iÖÉujae ™]ae iÖrdae ÖIpr]k>. 130.dvirüpo dvibhujo dvyakño dvirado dvéparakñakaù || 130||

ÖEmaturae iÖvdnae ÖNÖhInae Öyaitg>,dvaimäturo dvivadano dvandvahéno dvayätigaù |

iÇxama iÇkrôeta iÇvgR)ldayk>. 131.tridhämä trikarastretä trivargaphaladäyakaù || 131||

iÇgu[aTma iÇlaekaidiôz´Iziôlaecn>,triguëätmä trilokädistriçaktéçastrilocanaù |

ctuivRxvcaev&iÄpirv&iÄàvtRk>. 132.caturvidhavacovåttiparivåttipravartakaù || 132||

ctubaR÷ítudRNtíturaTma ctuÉuRj>,caturbähuçcaturdantaçcaturätmä caturbhujaù |

ctuivRxaepaymyítuvR[aRïmaïy>,caturvidhopäyamayaçcaturvarëäçramäçrayaù |

ctuwIRpUjnàItítuwIRitiwsMÉv>. 133.caturthépüjanaprétaçcaturthétithisambhavaù || 133||

pÂa]raTma pÂaTma pÂaSy> pÂk«Äm>. 134.païcäkñarätmä païcätmä païcäsyaù païcakåttamaù || 134||

Page 33: Ganapati trans

Page 33 of 51

pÂaxar> pÂv[R> pÂa]rpray[>,païcädhäraù païcavarëaù païcäkñaraparäyaëaù |

pÂtal> pÂkr> pÂà[vmat&k>. 135.païcatälaù païcakaraù païcapraëavamätåkaù || 135||

pÂäümyS)ªitR> pÂavr[vairt>,païcabrahmamayasphürtiù païcävaraëaväritaù |

pÂÉ]iày> pÂba[> pÂizoaTmk>. 136.païcabhakñapriyaù païcabäëaù païcaçikhätmakaù || 136||

;qœkae[pIQ> ;qœc³xama ;f œ¢iNwÉedk>,ñaökoëapéöhaù ñaöcakradhämä ñaògranthibhedakaù |

;f¼XvaNtivXv<sI ;f¼‚lmhaÿd>. 137.ñaòaìgadhväntavidhvaàsé ñaòaìgulamahähradaù || 137||

;{muo> ;{muoæata ;q œzi´pirvairt>,ñaëmukhaù ñaëmukhabhrätä ñaöçaktipariväritaù |

;fœvEirvgRivXv<sI ;fªimRÉyÉÃn>. 138.ñaòvairivargavidhvaàsé ñaòürmibhayabhaïjanaù || 138||

;qœtkRËr> ;qœkmaR ;fœgu[> ;f+saïy>,ñaötarkadüraù ñaökarmä ñaòguëaù ñaòrasäçrayaù |

sÝpatalcr[> sÝÖIpaeém{fl>. 139.saptapätälacaraëaù saptadvéporumaëòalaù || 139||

Page 34: Ganapati trans

Page 34 of 51

sÝSvlaeRkmuk…q> sÝsiÝvràd>,saptasvarlokamukuöaù saptasaptivarapradaù |

sÝa¼raJysuod> sÝi;Rg[viNdt>. 140.saptäìgaräjyasukhadaù saptarñigaëavanditaù || 140||

sÝCDNdaeinix> sÝhaeÇ> sÝSvraïy>,saptacchandonidhiù saptahotraù saptasvaräçrayaù |

sÝaiBxkeilkasar> sÝmat&in;eivt>. 141.saptäbdhikelikäsäraù saptamätåniñevitaù || 141||

sÝCDNdae maedmd> sÝCDNdae moàÉu>,saptacchando modamadaù saptacchando makhaprabhuù |

AòmUitRXyeRymUitRròàk«itkar[m!. 142.añöamürtirdhyeyamürtirañöaprakåtikäraëam || 142||

Aòa¼yaeg)lÉ&dòpÇaMbujasn>,añöäìgayogaphalabhådañöapaträmbujäsanaù |

Aòzi´smanïIròEñyRàvxRn>. 143.añöaçaktisamänaçrérañöaiçvaryapravardhanaù || 143||

AòpIQaeppIQïIròmat&smav&t>,añöapéöhopapéöhaçrérañöamätåsamävåtaù |

AòÉErvseVyae=òvsuvN*ae=òmUitRÉ&t!. 144.añöabhairavasevyo'ñöavasuvandyo'ñöamürtibhåt || 144||

Page 35: Ganapati trans

Page 35 of 51

Aòc³S)…rNmUitRròÔVyhiv>iày>,añöacakrasphuranmürtirañöadravyahaviùpriyaù |

AòïIròsamïIròEñyRàdayk>,añöaçrérañöasämaçrérañöaiçvaryapradäyakaù |

nvnagasnaXyasI nvinXynuzaist>. 145.navanägäsanädhyäsé navanidhyanuçäsitaù || 145||

nvÖarpurav&Äae nvÖarinketn>,navadvärapurävåtto navadväraniketanaù |

nvnawmhanawae nvnagivÉUi;t>. 146.navanäthamahänätho navanägavibhüñitaù || 146||

nvnaray[StuLyae nvÊgaRin;eivt>,navanäräyaëastulyo navadurgäniñevitaù |

nvrÆivicÇa¼ae nvzi´izraeÏt>. 147.navaratnaviciträìgo navaçaktiçiroddhåtaù || 147||

dzaTmkae dzÉujae dzidKpitviNdt>,daçätmako daçabhujo daçadikpativanditaù |

dzaXyayae dzàa[ae dzeiNÔyinyamk>. 148.daçädhyäyo daçapräëo daçendriyaniyämakaù || 148||

Page 36: Ganapati trans

Page 36 of 51

dza]rmhamÙae dzazaVyaipiv¢h>,daçäkñaramahämantro daçäçävyäpivigrahaù |

@kadzmhaéÔE>StutíEkadza]r>. 149.ekädaçamahärudraiùstutaçcaikädaçäkñaraù || 149||

ÖadziÖdzaòaiddaedR{faôinketn>,dvädaçadvidaçäñöädidordaëòästraniketanaù |

ÇyaedziÉdaiÉÚae ivñedevaixdEvtm!. 150.trayodaçabhidäbhinno viçvedevädhidaivatam || 150||

ctudRzeNÔvrdítudRzmnuàÉu>,caturdaçendravaradaçcaturdaçamanuprabhuù |

ctudRza*iv*aF(ítudRzjgTpit>. 151.caturdaçädyavidyäòhyaçcaturdaçajagatpatiù || 151||

sampÂdz> pÂdzIzIta<zuinmRl>,sämapaïcadaçaù païcadaçéçétäàçunirmalaù |

itiwpÂdzakariStWya pÂdzaicRt>. 152.tithipaïcadaçäkärastithyä païcadaçärcitaù || 152||

;aefzaxarinly> ;aefzSvrmat&k>,ñoòaçädhäranilayaù ñoòaçasvaramätåkaù |

;aefzaNtpdavas> ;aefzeNÊklaTmk>. 153.ñoòaçäntapadäväsaù ñoòaçendukalätmakaù || 153||

Page 37: Ganapati trans

Page 37 of 51

klasÝdzI sÝdzsÝdza]r>,kaläsaptadaçé saptadaçasaptadaçäkñaraù |

AòadzÖIppitròadzpura[k«t!. 154.añöädaçadvépapatirañöädaçapuräëakåt || 154||

AòadzaE;xIs&iòròadzivix> Sm&t>,añöädaçauñadhésåñöirañöädaçavidhiù småtaù |

AòadzilipVyiòsmiò}ankaeivd>. 155.añöädaçalipivyañöisamañöijïänakovidaù || 155||

AòadzaÚsMpiÄròadzivjaitk«t!,añöädaçännasampattirañöädaçavijätikåt |

@kiv<z> pumanekiv<zTy¼‚ilp‘v>. 156.ekaviàçaù pumänekaviàçatyaìgulipallavaù || 156||

ctuiv¡zittÅvaTma pÂiv<zaOypUé;>,caturviàçatitattvätmä païcaviàçäkhyapüruñaù |

sÝiv<zittarez> sÝiv<zityaegk«t!. 157.saptaviàçatitäreçaù saptaviàçatiyogakåt || 157||

ÖaiÇ<zÑErvaxIzítuiô<zNmhaÿd>,dvätriàçadbhairavädhéçaçcatustriàçanmahähradaù |

;qœiÇ<zÄÅvs<ÉUitròiÇ<zTklaTmk>. 158.ñaötriàçattattvasambhütirañöatriàçatkalätmakaù || 158||

Page 38: Ganapati trans

Page 38 of 51

pÂaziÖ:[uz´Iz> pÂazNmat&kaly>,païcäçadviñëuçaktéçaù païcäçanmätåkälayaù |

iÖpÂazÖpu>ïe[IiÇ;ò(]rs<ïy>,dvipaïcäçadvapuùçreëétriñañöyakñarasaàçrayaù |

pÂazd]rïe[IpÂazÔ‚Ôiv¢h>. 159.païcäçadakñaraçreëépaïcäçadrudravigrahaù || 159||

ctu>;iòmhaisiÏyaeignIv&NdviNdt>,catuùñañöimahäsiddhiyoginévåndavanditaù |

nmdekaenpÂazNméÖgRinrgRl>. 160.namadekonapaïcäçanmarudvarganirargalaù || 160||

ctu>;ò(wRin[eRta ctu>;iòklainix>,catuùñañöyarthanirëetä catuùñañöikalänidhiù |

Aò;iòmhatIwR]eÇÉErvviNdt>. 161.añöañañöimahätérthakñetrabhairavavanditaù || 161||

ctunRvitmÙaTma ;{[vTyixkàÉu>,caturnavatimanträtmä ñaëëavatyadhikaprabhuù |

ztanNd> ztx&it> ztpÇayte][>. 162.çatänandaù çatadhåtiù çatapaträyatekñaëaù || 162||

Page 39: Ganapati trans

Page 39 of 51

ztanIk> ztmo> ztxaravrayux>,çatänékaù çatamakhaù çatadhärävaräyudhaù |

shöpÇinly> shö)i[ÉU;[>. 163.sahasrapatranilayaù sahasraphaëibhüñaëaù || 163||

shözI;aR pué;> shöa]> shöpat!,sahasraçérñä puruñaù sahasräkñaù sahasrapät |

shönams<StuTy> shöa]blaph>. 164.sahasranämasaàstutyaù sahasräkñabaläpahaù || 164||

dzsahö)i[É&T)i[rajk«tasn>,daçasähasraphaëibhåtphaëiräjakåtäsanaù |

AòazIitshöa*mhi;RStaeÇpaiQt>. 165.añöäçétisahasrädyamaharñistotrapäöhitaù || 165||

l]axar> iàyaxarae l]axarmnaemy>,lakñädhäraù priyädhäro lakñädhäramanomayaù |

ctulR]jpàItítulR]àkazk>. 166.caturlakñajapaprétaçcaturlakñaprakäçakaù || 166||

cturzIitl]a[a< jIvana< dehs<iSwt>,caturaçétilakñäëäà jévänäà dehasaàsthitaù |

kaeiqsUyRàtIkaz> kaeiqcNÔa<zuinmRl>. 167.koöisüryapratékäçaù koöicandräàçunirmalaù || 167||

Page 40: Ganapati trans

Page 40 of 51

izvaeÑva*òkaeiqvEnaykxurNxr>,çivodbhavädyañöakoöivainäyakadhurandharaù |

sÝkaeiqmhamÙmiÙtavyv*uit>. 168.saptakoöimahämantramantritävayavadyutiù || 168||

Çyiô<zTkaeiqsurïe[Ià[tpaÊk>,trayastriàçatkoöisuraçreëépraëatapädukaù |

AnNtdevtaseVyae ýnNtzuÉdayk>. 169.anantadevatäsevyo hyanantaçubhadäyakaù || 169||

AnNtnamanNtïIrnNtae=nNtsaEOyd>,anantanämänantaçrérananto'nantasaukhyadaù |

AnNtzi´sihtae ýnNtmuins<Stut>. 170.anantaçaktisahito hyanantamunisaàstutaù || 170||

Page 41: Ganapati trans

Page 41 of 51

#it vEnayk< naça< shöimdmIirtm!,iti vainäyakaà nämnäà sahasramidaméritam |

#d< äaüe muøteR y> pQit àTyh< nr>. 171.idaà brähme muhürte yaù paöhati pratyahaà naraù || 171||

krSw< tSy sklmEihkamui:mk< suom!,karasthaà tasya sakalamaihikämuñmikaà sukham |

AayuraraeGymEñy¡ xEy¡ zaEy¡ bl< yz>. 172.äyurärogyamaiçvaryaà dhairyaà çauryaà balaà yaçaù || 172||

mexa à}a x&it> kaiNt> saEÉaGymiÉêpta,medhä prajïä dhåtiù käntiù saubhägyamabhirüpatä |

sTy< dya ]ma zaiNtdaRi]{y< xmRzIlta. 173.satyaà dayä kñamä çäntirdäkñiëyaà dharmaçélatä || 173||

jgTs<vnn< ivñs<vadae vedpaqvm!,jagatsaàvananaà viçvasaàvädo vedapäöavam |

sÉapai{fTymaEday¡ gaMÉIy¡ äüvcRsm!. 174.sabhäpäëòityamaudäryaà gämbhéryaà brahmavarcasam || 174||

AaejStej> k…l< zIl< àtapae vIyRmayRta,ojastejaù kulaà çélaà pratäpo véryamäryatä |

}an< iv}anmaiStKy< SwEy¡ ivñasta twa. 175.jïänaà vijïänamästikyaà sthairyaà viçväsatä tathä || 175||

Page 42: Ganapati trans

Page 42 of 51

xnxaNyaidv&iÏí sk«dSy jpaÑvet!,dhanadhänyädivåddhiçca sakådasya japädbhavet |

vZy< ctuivRx< ivñ< jpadSy àjayte. 176.vaçyaà caturvidhaà viçvaà japädasya prajäyate || 176||

ra}ae rajklÇSy rajpuÇSy miÙ[>,räjïo räjakalatrasya räjaputrasya mantriëaù |

jPyte ySy vZyaweR s dasStSy jayte. 177.japyate yasya vaçyärthe sa däsastasya jäyate || 177||

xmaRwRkammae]a[amnayasen saxnm!,dharmärthakämamokñäëämanäyäsena sädhanam |

zaiknIfaiknIr]aey]¢hÉyaphm!. 178.çäkinéòäkinérakñoyakñagrahabhayäpaham || 178||

saèaJysuod< svRspÆmdmdRnm!,sämräjyasukhadaà sarvasapatnamadamardanam |

smStklhXv<is dGxbIjàraeh[m!. 179.samastakalahadhvaàsi dagdhabéjaprarohaëam || 179||

Ê>Svßzmn< ³…ÏSvaimicÄàsadnm!,duùsvapnaçamanaà kruddhasvämicittaprasädanam |

;fœvgaRòmhaisiÏiÇkal}ankar[m!. 180.ñaòvargäñöamahäsiddhitrikälajïänakäraëam || 180||

Page 43: Ganapati trans

Page 43 of 51

prk«Tyàzmn< prc³àmdRnm!,parakåtyapraçamanaà paracakrapramardanam |

s<¢ammageR sve;aimdmek< jyavhm!. 181.saìgrämamärge saveñämidamekaà jayävaham || 181||

svRvNXyTvdae;¹< gÉRr]Ekkar[m!,sarvavandhyatvadoñaghnaà garbharakñaikakäraëam |

pQ(te àTyh< yÇ StaeÇ< g[pteirdm!. 182.paöhyate pratyahaà yatra stotraà gaëapateridam || 182||

deze tÇ n ÊiÉR]mItyae Êirtain c,deçe tatra na durbhikñamétayo duritäni ca |

n tÌeh< jhait ïIyRÇay< jPyte Stv>. 183.na tadgehaà jahäti çréryaträyaà japyate stavaù || 183||

]yk…óàmehazRÉgNdriv;Uicka>,kñayakuñöhapramehärçabhagandaraviñücikäù |

guLm< PlIhanmzmanmitsar< mhaedrm!. 184.gulmaà pléhänamaçamänamatisäraà mahodaram || 184||

kas< ñasmudavt¡ zUl< zae)amyaedrm!,käsaà çväsamudävartaà çülaà çophämayodaram |

izraeraeg< vim< ihŠa< g{fmalamraeckm!. 185.çirorogaà vamià hikkäà gaëòamälämarocakam || 185||

Page 44: Ganapati trans

Page 44 of 51

vatipÄk)ÖNÖiÇdae;jintJvrm!,vätapittakaphadvandvatridoñajanitajvaram |

AagNtuiv;m< zItmu:[< cEkaihkaidkm!. 186.ägantuviñamaà çétamuñëaà caikähikädikam || 186||

#Tya*u mnu < va raegdae;aidsMÉvm!,ityädyuktamanuktaà vä rogadoñädisambhavam |

sv¡ àzmyTyazu StaeÇSyaSy sk«¾p>. 187.sarvaà praçamayatyäçu stotrasyäsya sakåjjapaù || 187||

àaPyte=Sy jpaiTsiÏ> ôIzUÔE> pittErip,präpyate'sya japätsiddhiù stréçüdraiù patitairapi |

shönammÙae=y< jiptVy> zuÉaÝye. 188.sahasranämamantro'yaà japitavyaù çubhäptaye || 188||

mhag[pte> StaeÇ< skam> àjpiÚdm!,mahägaëapateù stotraà sakämaù prajapannidam |

#CDya sklan! ÉaeganupÉuJyeh paiwRvan!. 189.icchayä sakalän bhogänupabhujyeha pärthivän || 189||

mnaerw)lEidRVyEVyaeRmyanEmRnaermE>,manorathaphalairdivyairvyomayänairmanoramaiù |

cNÔeNÔÉaSkraepeNÔäüzvaRidsÒsu. 190.candrendrabhäskaropendrabrahmaçarvädisadmasu || 190||

Page 45: Ganapati trans

Page 45 of 51

kamêp> kamgit> kamd> kamdeñr>,kämarüpaù kämagatiù kämadaù kämadeçvaraù |

Éu®va yweiPstaNÉaeganÉIòE> sh bNxuiÉ>. 191.bhuktvä yathepsitänbhogänabhéñöaiù saha bandhubhiù || 191||

g[ezanucrae ÉUTva g[ae g[pitiày>,gaëeçänucaro bhütvä gaëo gaëapatipriyaù |

nNdIñraidsanNdEnRiNdt> sklEgR[E>. 192.nandéçvarädisänandairnanditaù sakalairgaëaiù || 192||

izva_ya< k«pya puÇinivRze;< c lailt>,çiväbhyäà kåpayä putranirviçeñaà ca lälitaù |

izvÉ´> pU[Rkamae g[eñrvraTpun>. 193.çivabhaktaù pürëakämo gaëeçvaravarätpunaù || 193||

jaitSmrae xmRpr> savRÉaEmae=iÉjayte,jätismaro dharmaparaù särvabhaumo'bhijäyate |

in:kamStu jpiÚTy< É®ya iv¹eztTpr>. 194.niñkämastu japannityaà bhaktyä vighneçatatparaù || 194||

yaegisiÏ< pra< àaPy }anvEraGys<yut>,yogasiddhià paräà präpya jïänavairägyasaàyutaù |

inrNtre inrabaxe prmanNds<i}te. 195.nirantare niräbädhe paramänandasaïjïite || 195||

Page 46: Ganapati trans

Page 46 of 51

ivñaeÄI[eR pre pU[eR punrav&iÄvijRte,viçvottérëe pare pürëe punarävåttivarjite |

lInae vEnayke xaiç rmte inTyinv&Rte. 196.léno vainäyake dhämni ramate nityanirvåte || 196||

yae namiÉ÷RtEdRÄE> pUjyedcRyeÚr>,yo nämabhirhutairdattaiù püjayedarcayeennaraù |

rajanae vZyta< yaiNt irpvae yaiNt dastam!. 197.räjäno vaçyatäà yänti ripavo yänti däsatäm || 197||

tSy isXyiNt mÙa[a< ÊlRÉaíeòisÏy>,tasya sidhyanti manträëäà durlabhäçceñöasiddhayaù |

mUlmÙadip StaeÇimd< iàytm< mm. 198.mülamanträdapi stotramidaà priyatamaà mama || 198||

nÉSye mais zu¬aya< ctuWya¡ mm jNmin,nabhasye mäsi çukläyäà caturthyäà mama janmani |

ËvaRiÉnaRmiÉ> pUja< tpR[< ivixv½ret!. 199.dürväbhirnämabhiù püjäà tarpaëaà vidhivaccaret || 199||

AòÔVyEivRze;e[ k…yaRÑi´sus<yut>,añöadravyairviçeñeëa kuryädbhaktisusaàyutaù |

tSyeiPst< xn< xaNymEñy¡ ivjyae yz>. 200.tasyepsitaà dhanaà dhänyamaiçvaryaà vijayo yaçaù || 200||

Page 47: Ganapati trans

Page 47 of 51

Éiv:yit n sNdeh> puÇpaEÇaidk< suom!,bhaviñyati na sandehaù putrapauträdikaà sukham |

#d< àjipt< StaeÇ< piQt< ïaivt< ïutm!. 201.idaà prajapitaà stotraà paöhitaà çrävitaà çrutam || 201||

Vyak«t< cicRt< Xyat< ivm&òmiÉviNdtm!,vyäkåtaà carcitaà dhyätaà vimåñöamabhivanditam |

#hamuÇ c ivñe;a< ivñEñyRàdaykm!. 202.ihämutra ca viçveñäà viçvaiçvaryapradäyakam || 202||

SvCDNdcair[aPye; yen sNxayRte Stv>,svacchandacäriëäpyeña yena sandhäryate stavaù |

s rúyte izvaeуtEgR[ErXyòkaeiqiÉ>. 203.sa rakñyate çivodbhütairgaëairadhyañöakoöibhiù || 203||

iliot< puStkStaeÇ< mÙÉUt< àpUjyet!,likhitaà pustakastotraà mantrabhütaà prapüjayet |

tÇ svaeRÄma lúmI> siÚxÄe inrNtrm!. 204.tatra sarvottamä lakñméù sannidhatte nirantaram || 204||

danErze;EriolEìRtEídänairaçeñairakhilairvrataiçca

tIwERrze;EriolEmRoEí,térthairaçeñairakhilairmakhaiçca |

Page 48: Ganapati trans

Page 48 of 51

n tT)l< ivNditna tatphalaà vindati

yÌ[ezshönamSmr[en s*>. 205.yadgaëeçasahasranämasmaraëena sadyaù || 205||

@tÚaça< shö< pQit idnm[aE àTyh<etannämnäà sahasraà paöhati dinamaëau pratyahaà

àaei¾hane say< mXyiNdne vaprojjihäne säyaà madhyandine vä

iÇ;v[mwva sNtt< va jnae y>,triñavaëamathavä santataà vä jano yaù |

s SyadEñyRxuyR> àÉvit vcsa<sa syädaiçvaryadhuryaù prabhavati vacasäà

kIitRmu½EStnaeit dairÕ< hiNt ivñ<kértimuccaistanoti däridryaà hanti viçvaà

vzyit suicr< vxRte puÇpaEÇE>. 206.vaçayati suciraà vardhate putrapautraiù || 206||

AikÂnae=PyekicÄae inytae inytasn>,akiïcano'pyekacitto niyato niyatäsanaù |

àjp<íturae masan! g[ezacRntTpr>. 207.prajapaàçcaturo mäsän gaëeçärcanatatparaù || 207||

Page 49: Ganapati trans

Page 49 of 51

dirÔta< smuNmULy sÝjNmanugamip,daridratäà samunmülya saptajanmänugämapi |

lÉte mhtI— lúmIimTya}a parmeñrI. 208.labhate mahatéà lakñmémityäjïä pärameçvaré || 208||

Aayu:y< vItraeg< k…lmitivml<äyuñyaà vétarogaà kulamativimalaà

sMpdíaitRnaz> kIitRinRTyavdata Évitsampadaçcärtinäçaù kértirnityävadätä bhavati

olu nva kaiNtrVyajÉVya,khalu navä käntiravyäjabhavyä |

puÇa> sNt> klÇ< gu[vdiÉmt<puträù santaù kalatraà guëavadabhimataà

y*dNy½ tÄn! inTy< y> StaeÇmett!yadyadanyacca tattan nityaà yaù stotrametat

pQit g[pteStSy hSte smStm!. 209.paöhati gaëapatestasya haste samastam || 209||

g[Ãyae g[pitheRrMbae xr[Ixr>,gaëaïjayo gaëapatirherambo dharaëédharaù |

mhag[pitbuRiÏiày> i]ààsadn>. 210.mahägaëapatirbuddhipriyaù kñipraprasädanaù || 210||

Page 50: Ganapati trans

Page 50 of 51

Amae"isiÏrm&tmÙiíNtami[inRix>,amoghasiddhiramåtamantraçcintämaëirnidhiù |

sum¼lae bIjmazapUrkae vrd> kl>. 211.sumaìgalo béjamäçäpürako varadaù kalaù || 211||

kaZypae nNdnae vacaisÏae Fui{FivRnayk>,käçyapo nandano väcäsiddho òhuëòhirvinäyakaù |

maedkEreiÉrÇEkiv<zTya namiÉ> puman!. 212.modakairebhiratraikaviàçatyä nämabhiù pumän || 212||

%payn< ddeÑ®ya mTàsad< ickI;Rit,upäyanaà dadedbhaktyä matprasädaà cikérñati |

vTsr< iv¹rajae=Sy tWyimòawRisÏye. 213.vatsaraà vighnaräjo'sya tathyamiñöärthasiddhaye || 213||

y> StaEit mÌtmna mmaraxntTpr>,yaù stauti madgatamanä mamärädhanatatparaù |

Stutae naça shöe[ tenah< naÇ s<zy>. 214.stuto nämnä sahasreëa tenähaà nätra saàçayaù || 214||

nmae nm> survrpUijta' œºye nmae nmaenamo namaù suravarapüjitäìghraye namo namo

inépmm¼laTmne,nirupamamaìgalätmane |

Page 51: Ganapati trans

Page 51 of 51

nmae nmae ivpuldyEkisÏye nmae nm>namo namo vipuladayaikasiddhaye namo namaù

kirklÉannay te. 215.karikalabhänanäya te || 215||

iki»[Ig[rictcr[>kiìkiëégaëaracitacaraëaù

àkiqtguéimtcaékr[>,prakaöitagurumitacärukaraëaù |

mdjllhrIkiltkpael>madajalalaharékalitakapolaù

zmytu Êirt< g[pitnaça. 216.çamayatu duritaà gaëapatinämnä || 216||

. #it ïIg[ezpura[e %pasnao{fe|| iti çrégaëeçapuräëe upäsanäkhaëòe

$ñrg[ezs<vade g[ezshönamStaeÇ<éçvaragaëeçasaàväde gaëeçasahasranämastotraà

nam ;qœcTvair<zae=Xyay>.näma ñaöcatväriàço'dhyäyaù ||