gaura govindarcana smarana paddhati

44
çré gaura-govindärcana-smaraëa-paddhati çrépäda dhyäna-candra gosvämé sädhako brähma-muhürte cotthäya nijeñöa-nämäni smaret kértayed vä-- sa jayati viçuddha-vikramaù kanakäbhaù kamaläyatekñaëaù | vara-jänu-lambi-sad-bhujo bahudhä bhakti-rasäbhinartakaù ||1|| çré-rämeti janärdaneti jagatäà nätheti näräyaëe-* tyänandeti dayäpareti kamaläkänteti kåñëeti ca | çréman näma-mahämåtäbdhi-laharé-kallola-magnaà muhur muhyantaà galad-açru-netram avaçaà mäà nätha nityaà kuru ||2|| çré-känta kåñëa karuëämaya kaïjanäbha kaivalya-vallabha mukunda muräntaketi | nämävaléà vimala-mauktika-hära-lakñmé- lävaëya-vaïcana-karéà karaväëi kaëöhe ||3|| kåñëa räma mukunda vämana väsudeva jagadguro matsya kacchapa narasiàha varäha räghava pähi mäm | deva-dänava-näradädi munéndra-vandya dayänidhe devaké-suta dehi me tava päda-bhaktim acaïcaläm ||4|| he gopälaka he kåpä-jala-nidhe he sindhu-kanyä-pate he kaàsäntaka he gajendra-karuëä-päréëa he mädhava | he rämänuja he jagattraya-guro he puëòarékäkña mäà he gopé-jana-nätha pälaya paraà jänämi na tväà vinä ||5|| çré-näräyaëa puëòaréka-nayana çré-räma sétä-pate govindäcyuta nanda-nandana mukundänanda dämodara | viñëo räghava väsudeva nåhare devendra-cüòämaëe saàsärärëava-karëa-dhäraka hare çré-kåñëa tubhyaà namaù ||6|| bhäëòéreëa çikhaëòa-maëòana vara çrékhaëòa-liptäìga he våndäraëya-purandara sphurad-amandendévara çyämala | kälindé-priya nanda-nandana paränandäravindekñaëa çré-govinda mukunda sundara-tano mäà dénam änandaya ||7|| (Padyävalé 33-38) samudra-mekhale devi parvata-stana-maëòale |

Upload: pablo-palacios

Post on 09-Sep-2015

200 views

Category:

Documents


11 download

DESCRIPTION

lord

TRANSCRIPT

  • r gaura-govindrcana-smaraa-paddhati

    rpda dhyna-candra gosvm sdhako brhma-muhrte cotthya nijea-nmni smaret krtayed v-- sa jayati viuddha-vikrama kanakbha kamalyatekaa | vara-jnu-lambi-sad-bhujo bahudh bhakti-rasbhinartaka ||1||

    r-rmeti janrdaneti jagat ntheti nryae-* tynandeti daypareti kamalknteti keti ca | rman nma-mahmtbdhi-lahar-kallola-magna muhur muhyanta galad-aru-netram avaa m ntha nitya kuru ||2|| r-knta ka karumaya kajanbha kaivalya-vallabha mukunda murntaketi | nmval vimala-mauktika-hra-lakm- lvaya-vacana-kar karavi kahe ||3|| ka rma mukunda vmana vsudeva jagadguro matsya kacchapa narasiha varha rghava phi mm | deva-dnava-nraddi munndra-vandya daynidhe devak-suta dehi me tava pda-bhaktim acacalm ||4|| he goplaka he kp-jala-nidhe he sindhu-kany-pate he kasntaka he gajendra-karu-pra he mdhava | he rmnuja he jagattraya-guro he puarkka m he gop-jana-ntha playa para jnmi na tv vin ||5|| r-nryaa puarka-nayana r-rma st-pate govindcyuta nanda-nandana mukundnanda dmodara | vio rghava vsudeva nhare devendra-cmae sasrrava-kara-dhraka hare r-ka tubhya nama ||6|| bhrea ikhaa-maana vara rkhaa-liptga he vndraya-purandara sphurad-amandendvara ymala | klind-priya nanda-nandana parnandravindekaa r-govinda mukunda sundara-tano m dnam nandaya ||7||

    (Padyval 33-38)

    samudra-mekhale devi parvata-stana-maale |

  • viu-patni namas tubhya pda-spara kamasva me ||8|| tato bahir gatv maitra-ktydi-vidhi kuryt, danta-dhvandim caret, uddhasane prvbhimukh upaviya nicala-man -

    smaret rmad gaura-candra svardhuny dakie tae | cintmai-citta-dhmni r-navadvpa-nmake ||9|| svardhuny cru-tre sphuritam atibhat-kurma-phbha-gtra ramyrmvta sanmai-kanaka-mah-sadma-aai partam | nitya pratylayodyat-praaya-bhara-lasat-ka-sakrtanya r-vndavy abhinna tri-jagad anupama r-navadvpam e ||10|| phullac-chrmad druma-vall-tallaja-lasat-tr taragval- ramy manda-marum-marla-jalaja-reiu bhgspadam | sad-ratncita-divya-trtha-nivah r-gaura-pdmbuja- dhli-dhsaritga-bhva-nicit gagsti sampvan ||11|| tasys tra-suramya-hema-suras-madhye lasac chr-nava- dvpo bhti sumagalo madhu-ripor nanda-vanyo mahn | nn-pupa-phalhya-vka-latikramyo mahat sevito nn-vara-vihagamli-ninadair ht-kara-hr hi ya ||12|| ka mrakata prabhta-viap-kh suvartmik patrli kuruvinda-komala-may prvlik korak | pup nikara suhraka-mayo vaidryaky phala- re yasya sa ko pi khi-nikaro yatrtimtrojjvala ||13|| tan madhye dvija-bhavya-loka-nikargrli-ramyganam rmopavanli-vilasad ved-vihrspadam | sad-bhakti-prabhay virjita-mah-bhaktli-nityotsava praty gram aghri-mrti-sumahad-bhtha yat pattanam ||14||

    evabhte r-navadvpa-madhye manasi nivsa ktv tatra r-gurudevasya ayyotthna-mukha-praklana-danta-dhvandi-kramea yath-yogya sev kuryt sevnantara dhyyet yath ymale-- tatra r-guru-dhynam--

    kp-marandnvita-pda-pakaja vetmbara gaura-ruci santanam | anda sumlybharaa gulaya smarmi sad-bhaktam aha guru harim ||15||

  • r-guru-parama-guru-partpara-guru-paramehi-gurm anugmitvena rman mahprabhor mandira gacchet | tatra tad-jay r-navadvpa-candrasya ayyotthna suvsita-jalena r-mukha-praklandi-kramea sev kuryt | tatra rman mahprabhor dhyna yath rddhvmnye (3.15)--

    dvi-bhuja svara-rucira varbhaya-kara tath | premligana-sambaddha ganta hari-nmakam ||16||

    anantara r-vndvana dhyyet--

    vndvana divya-lat-parta lat ca pupa-sphuritgra-bhja | pupy api sphta-madhu-vratni madhu-vrat ruti-hri-gt ||17|| madhye vndvane ramye pacat-kuja-maite | kalpa-vka-nikuje tu divya-ratna-maye ghe ||18||

    tatra siddha-dehena r-rdh-kayor ninta-ll smared yath-- nivasne r-rdh-kau r-vnd-niyukta-rasamaya-parama-vidagdha-uka-ri-vnda-padya-pahana-janita-prabodhv api ghopaghana-sukha-bhagd asahiutay kaam avakyamna-jgarau tat-tat-padya-prapahita-nivasna-stakau pupamaynanda-talpotthitau sva-sva-kujt tat-klgata-rmal-lalit-vikhdi-priya-sakh-vnda-sanarma-vg-vilsena sntarnandau kakkhay-udita-jail-ravat sa-akau saga-tyga-bhayam asahamnau tau bhtyotkahkulau sva-sva-gha gacchata | eva kramea r-gauracandrasya r-rdh-kayor ll smaret | ninta-ll-smaranantara gurv-dn daavat praamet yath--

    ajna-timirndhasya jnjana-alkay | cakur unmlita yena tasmai r-gurave nama ||19||

    iti mantra pahitv r-guru daavat praamya eva parama-guru-partpara-guru-paramehi-guru-gosvmi-caran kramea daavat praamet | tata r-gauracandra praamet--

    vivambharya gaurya caitanyya mahtmane | ac-putrya mitrya lakmya namo nama ||20|| nitynandam aha vande kare lambita-mauktikam | caitanygraja-rpea pavitr-kta-bhtalam ||21|| nistritea-jana daylu

  • premmtbdhau parimagna-cittam | caitanya-candrdtam arcita tam advaita-candra iras nammi ||22|| gaddhara namas tubhya yasya gaurgo jvanam | namas te r-rnivsa-paita prema-vigraha ||23||

    eva kramea gaura-bhakta-gan daavat praamet |

    r-navadvpa-dhmne nama | r-gagyai nama | r-sakrtanya nama | r-gaua-maalya nama |

    kandarpa-koi-ramyya sphurad-indvara-tvie | jagan-mohana-llya namo gopendra-snave ||24|| tapta-kcana-gaurgi rdhe vndvanevari | vabhnu-sute devi praammi hari-priye ||25|| r-rdhik-pra-sam kanyas vikhik-ikita-saukhya-sauhavm | llmtenocchalitga-mdhurm anaga-purv praammi majarm ||26||

    lalitdi-parama-preha-sakh-vndebhyo nama | kusumikdi-sakh-vndebhyo nama | kastrydi-nitya-sakh-vndebhyo nama | aimukhydi-pra-sakh-vndebhyo nama | kuragkydi-priya-sakh-vndebhyo nama | r-rpdi-majarbhyo nama | rdmdi-sakhi-vndebhyo nama | sarva-gopa-gopbhyo nama | vraja-vsibhyo nama | r-vnd-vipinebhyo nama | r-rsa-maalya nama | r-yamunyai nama | r-rdh-kua-yma-kubhy nama | r-govardhanya nama | r-dvdaa-vipinebhyo nama | r-vraja-maalya nama | r-mathur-maalya nama | sarvvatrebhyo nama | ananta-koi-vaiavebhyo nama | vch-kalpa-tarubhya ca kp-sindhubhya eva ca |

  • patitn pvanebhyo vaiavebhyo namo nama ||27|| atha snnam caret yath--nady dau pravhbhimukhe tagdiu prvbhimukh trthni hvayed yath--

    gage ca yamune caiva godvari sarasvati | narmade sindho kveri jale 'smin sannidhi kuru ||28|| mah-ppa-bhage daylo nu gage maheottamge lasac citta-rage | drava-brahma-dhmcyutghryabjaje m punhna-kanye pravhormi-dhanye ||29|| vior nbhy-ambu-madhyd vara-kamalam abht tasya nl-sumeror madhye nisyandamn tvam asi bhagavati brahma-lokt prast | khd-bhra rudra-mrdhni praipatita-jal g gatsti gag kas tv yo nbhivanden madhu-mathana-hara-brahma-samparka-ptm ||30|| gag gageti yo bryt yojann atair api | mucyate sarva-ppebhyo viu-loka sa gacchati ||31|| cidnanda-bhno sad nanda-sno para-prema-ptr drava-brahma-gtr | aghn lavitr jagat-kema-dhtr pavitr-kriyn no vapur mitra-putr ||32|| rdhik-sama-saubhgya sarva-trtha-pravandita | prasda rdhik-kua snmi te salile ubhe ||33||

    tata ukla-vastre paridhya r-hari-mandira-dhraa ktv r-hari-nmkaram akayed gtre--

    lale keava dhyyen nryaam athodare | vaka-sthale mdhava tu govinda kaha-kpake ||34|| viu ca dakie kukau bhau ca madhusdanam | trivikrama kandhare tu vmana vma-prvake ||35|| rdhara vma-bhau tu hkea ca kandhare | phe tu padma-nbha ca kay dmodara nyaset | tat praklana-toya tu vsudeveti mrdhani ||36||

    prvavat sthirsane sthira-citta tatrdau r-navadvpa-madhye r-ratna-mandire ratna-sihsanopari bhakta-vnda-parisevita r-r-ka-caitanya-deva gurvdi-kramea dhytv pjayet |

  • tatrdau r-jaganntha-mirasya mandira dhyyet | yath caitanyrcana-candrikym--

    r-jaganntha-mirasya mandirganam uttamai | nn-ratna-mai-yuktair vicitra-mandira-puram ||37|| tan-madhye ravi-knti-nindi-kanaka-prkra-satoraa r-nryaa-geham agra-vilasat sakrtana-prgaam | lakmy-antapura-pka-bhoga-ayana-r-candrala pura yad-gaurga-harer vibhti sukhada svnanda-savhitam ||38||

    tan-madhye nava-ca-ratna-kalasa vrajendra-ratnntar* mukt-dma-vicitra-hema-paala sad-bhakti-ratncitam | veda-dvra-sad-aa-ma-mai-ru-obh-kavnvita sac-candrtapa-padma-rga-vidhu-ratnlambiyan-mandiram ||39|| tan-madhye mai-citra-hema-racite mantrra-yantrnvite a-kontara-karikra-ikhara-r-kearai sannibhe | krmkra-mahiha-yoga-mahasi r-yoga-phmbuje rkevali-srya-laka-vimale yad-bhti sihsanam ||40|| prvdha-padma-pai-ghaita-hari-mai-stambha-vaidrya-pha citra-chdvalambi-pravara-mai-mah-mauktika knti-jlam | tlnta cna-celsanam-uupa-mdu-prnta-phopadhna svarnta citra-mantra vasu-hari-caraa-dhyna-gamya-koam 41 tan-madhye r-gaura-candra vme rla-gaddharam | tad-dakie vadhtendra rldvaita tata smaret ||42|| tad-dakie rnivsa smaret r-paitottamam | smaret r-bhakta-vnda ca catur-diku suveitam ||43|| rmad-gaura-bhakta-vnde svya-svya-ganvite | rpa-svarpa-pramukhe sva-gaa-sthn gurn smaret ||44||

    tatrdau r-guru-smaraa yath sanat-kumra-sahitym--

    akyuta-saka varbhaya-lasat-kara | uklmbara-dhara divya-ukla-mlynulepanam ||45|| prasanna-vadana nta bhajannanda-nirvtam | divya-rpa-dhara dhyyed varada kamalekaam ||46|| rpa-prva-guru-gan-ugata sevanotsukam | eva rpa guru dhyyen manas sdhaka uci ||47||

    tat-sampe sevotsukam tmna bhvayed yath--

    divya-r-hari-mandirhya-tilaka kaha sumlnvita

  • vaka r-hari-nma-vara-subhaga rkhaa-lipta puna | uddha ubhra-navmbara vimalat nitya vahant tanu dhyyec-chr-guru-pda-padma-nikae sevotsuk ctmana ||48||

    rman-mauktika-dma-baddha-cikura susmera-candrnana rkhaguru-cru-citra-vasana srag-divya-bhcitam | ntyvea-rasnumoda-madhura kandarpa-veojjvala caitanya kanaka-dyuti nija-janai sasevymna bhaje ||49|| kajrendra-vinindi-sundara-gati r-pdam indvara* re-yma-sad-ambara tanu-ruc sndhyendu-samardakam | premodghra-sukaja-khajana-mad-jin-netra-hsynana nitynandam aha smarmi satata bhojjvalga-riyam ||50||

    sad-bhaktli-nievitghri-kamala kundendu-uklmbara uddha-svara-ruci subhu-yugala smernana sundaram | r-caitanya-da varbhaya-kara premga-bhcita* madvaita satata smarmi paramnandaika-kanda prabhum ||51|| kruyaika-maranda-padma-caraa caitanya-candra-dyuti tmblrpaa-bhagi-dakia-kara vetmbara sad-varam | premnanda-tanu sudh-smita-mukha r-gaura-candrekaa dhyyec chrla-gaddhara dvija-vara mdhurya-bhojjvalam ||52||

    ri-caitanya-padravinda-madhu-p sat-prema-bhojjval uddha-svara-ruco dg-ambu-pulaka-svedai sad-aga-riya | sevopyana-paya smita-mukh uklmbar sad-var rvsdi-mahayn sukha-mayn dhyyema tn pradn ||53||

    iti smaranantara r-guror jay rman-mahprabhu oaopacrdibhi tan-mla-mantreaiva pjayet | rman-mahprabhu-mantroddhro yath rddhvmnye r-vysa prati r-nrada-vkyam (3.14-16)

    aho ghatama prano bhavat parikrtita | mantra vakymi te brahman mah-puya-prada ubham ||54|| kl gaurya nama iti sarva-lokeu pjita | my-ramnaga-bjai vg-bjena ca pjita | aakara krtito ya mantra-rja sura-druma ||55||

    mantro yath--kli gaurya nama; hr, r, kl, ai gaurya nama | etat pdyam, etad arghyam, etad camanyam, ea gandha, etat pupam, ea dhpa, ea dpa, etan naivedyam, etat pnya-jalam, idam camanyam, etat tmblam, etad gandha-mlyam, ea pupjalir itydi |

  • eva r-nitynanda-prabhu pjayet, rman-nitynanda-prabhor mantroddhro yath (brahma-pure dhara-ea-samvde)--

    iti nma-ataka mantra nivedita u | may tvayi pur prokta kma-bjeti sajakam ||56|| vahni-bjena ptnte cdau deva namas tath | jhnav-pada tatraiva vallabhya tata param | iti mantro dvdara sarvatraiva manohara ||57||

    mantro yath--kli deva-jhnav-vallabhya svh | iti mantreaiva pjayet | eva r-advaita-prabhu pjayet | atha r-advaita-prabhor mantroddhro yath pdme-- aho ghatama prano nrada muni-sattama | na prakyas tvay hy etad guhyd guhyatara mahat ||58|| kma-bja-samyukt advaita-vahni-nyik | e nt vai i-varo ya mantra sarvtidurlabha ||59|| mantro yath--kl advaitya svh | tad-anantara rman-mahprabho ea-nirmlyena r-gaddhara-paita pjayet tan-mantreaiva, r-gaddhara-paita-mantro yath--r gaddharya svh | atha tathaiva r-rvsdi-bhaktn guru-vargdn mahprabhu-nirmlya-prasdena pjayet, sva-sva-nma-caturthyantena r-guru-deva tu tan-mla-mantreaiva pjayet | r-guru-mantroddharo yath bhad-brahma-pure sta-aunaka-samvde-- r gum ity eva bhagavad-gurave vahni-vallabh | dara-mantra-rja ca sarva-kryeu rakit ||60|| mantro yath--r gu bhagavad-gurave svh | tato vaea-nirmlydika ghyt; sthnntare ca sasthpya prabhupda-padme pupjali dattv rtrika kuryt | tad-antara cmara-vyajandika ktv r-guru-prve tihan dhynnukramea nirkaa ktv tato bahi-pjayet | bahi-pj ktvnantara sva-sva-gyatr-mantrn japet kramt-- tatrdau r-guru-gyatr yath pdme--r gurudevya vidmahe gaura-priyya dhmahi tan no guru pracodayt | prathama mantra-guro pj pacc caiva mamrcanam | kurvan siddhim avpnoti hy anyath niphala bhavet ||61||

  • dhyndau r-guror mrti pjdau ca guro pjm | japdau ca guror mantra hy anyath niphala bhavet ||62|| tato japa-lakaa yath (r-hari-bhakti-vilsa 17.143, 129)--

    na kampayec chiro grv dantn naiva prakayet | mana-saharaa auca mauna mantrrtha-cintanam ||63|| mano-madhye sthito mantro mantra-madhye sthita mana | mano-mantra samyuktam etad dhi japa-lakaam ||64||

    atha japgulydi-niyama (r-hari-bhakti-vilsa 17.116-120)--

    tatrguli-japa kurvan sguhgulibhir japet | aguhena vin karma ktas tad aphala bhavet ||65|| kanihnmik madhy caturth tarjan mat | tisro gulyas tri-parv syur madhyam caika-parvik ||66|| parva-dvaya madhyamy japa-kle vivarjayet | eva meru vijnyd brahma dita svayam ||67|| rabhynmik-madhyt pradakiam anukramt | tarjan-mla-paryanta kramd daasu parvasu ||68|| agulir na viyujta kicit sakocayet talam | aguln viyoge tu chidreu sravate japa ||69||

    madhyam caika-parvik ity ukte kecit madhyam-madhya-parva ghanti tan na | atha japa-kramo yath-- prathama gurudevasya mantra-gyatr sasmaret | tata r-gauracandrasya gyatry uccraa tath ||70|| rlvadhtendrdvaita-mantra-gyatr sasmaret | tata r-gaddharasya rvsa-paitasya ca ||71|| r-gurudevasya mantro yath--r gu bhagavad-gurave svh | atha gyatr--r gurudevya vidmahe, gaura-priyya dhmahi, tan no guru pracodayt | iti r-guru-gyatr-smaranantara guru-vargn smaret; smaraa-kramo yath-- r-guru-parama-gurur itydi-kramea sva-sva-praly-anusrea sva-sva-parivrevara-parama-paramehi-guru-paryanta dhyna ktv svya-svya-nmni caturthyanta ktv japnantara r-r-caitanya-mahprabhor mantra gyatr ca smaret | mantro yath -kl gaurya svh | gyatr yath -kl caitanyya vidmahe vivambharya dhmahi tan no gaura pracodayt |

  • mantro yath -kl deva-jhnav-vallabhya svh | gyatr yath -kl nitynandya vidmahe sakaraya dhmahi tan no bala pracodayt | mantro yath -kl advaitya svh | gyatr yath -kl advaitya vidmahe mah-viave dhmahi tan no advaita pracodayt | mantro yath -r gaddharya svh | gyatr yath -g gaddharya vidmahe paitkhyya dhmahi tan no gaddhara pracodayt | mantro yath -r rvsya svh | gyatr yath -r rvsya vidmahe nradkhyya dhmahi tan no bhakta pracodayt | r r gaura-gaddhara mantro yath -kl r gaura-gaddharya svh | anantara stava-pramdi ktv r-gauracandra-klya-strnusarea smaret-- gaurasya ayanotthnt punas tac-chayanvadhi | nnopakaraai kuryt sevana tatra sdhaka ||72|| r-navadvpa-candrasya caritmtam adbhutam | cintyat cintyat nitya mnasa-sevanotsuka ||73|| ninte gauracandrasya ayana ca nijlaye | prta-kle ktotthna snna tad-bhojandikam ||74|| prvhna-samaye bhakta-mandire paramotsukam | madhyhne paramcarya-keli sura-sarit-tae ||75|| aparhne navadvpa-bhramaa bhri-kautukam | syhne gamana cru-obhana nija-mandire ||76|| pradoe priya-varghya rvsa-bhavane tath | niy smared nanda rmat-sakrtanotsavam ||77|| eva r-caitanya-deva nievya siddha-dehena r-ka-sevga vidadhyt | atra krik-- tac cintandi-samaye kuryt tad anusrata | cintana tu tayos tatra vasan guru-ganvita ||78|| puna ckua-lle smin siddha-dehena sdhaka | manas mnas sevm aa-klocit vrajet ||79|| sdhaka siddha-dehena kuryt ka-priy-ghe | guru-rpa-priy-prve lalitdi sakh-gae ||80|| nivsa yvae nitya guru-rp-sakh-yuta | r-yvaa-pure rmad-vabhnu-pure pi ca ||81||

  • nandvara-pure rdh-ka-kua-taa-dvaye | rmad-vndvane ramye rmad-vndvaneayo ||82|| prtar dyaa-samaye sevana tu kramea ca | nnopakaraair divyair bhakya-bhojydibhi sad | cmara-vyajandyai ca pda-savhandibhi ||83|| kior gopa-vanit sarvlakra-bhit | pthu-tuga-kuca-dvandv catuai-gunvit ||84|| nigha-bhv govinde madannanda-mohin | nn-rasa-kallpa-lin divya-rpin ||85|| sagta-rasa-sajta-bhvollsa-bharnvit | div-nia mano-madhye dvayo prem-bharkul ||86|| sarva-lakana-sampann bhva-hvdi-bhit | guru-prasda-janan guru-rp-priynug | gndharvik-sva-ytha-sth lalitdi-ganvit ||87|| sva-ythevary-anugat yvaa-grma-vsin | cintanykti s ca kma-rpnugmin ||88|| cid-nanda-rasamay druta-hema-sama-prabh | sucna-nla-vasan nnlakra-bhit ||89|| r-rdh-kayo prva-vartin nava-yauvan | guru-dattasya nmno sy mt vargdya-majar | pit varga-ttykhyo vargnthvayaka pati ||90|| nivso yvae tasy daki mdvik hi s | r-rdh-vastra-sevhy nnlakra-bhit ||91|| asyaiva siddha-dehasya sdhanni yath-kramam | ekdaa-prasiddhni lakyante timanoharam ||92|| nma rpa vayo vea sambandho ytha eva ca | j sev parkh plya-ds nivsaka ||93|| ete viea-lakany ucyante-- r-rpa-majartydi-nmkhynnurpata | cintanya yath-yogya svanma vraja-subhruvm ||94|| rpa ythevar-rpa bhvanya prayatnata | trailokya-mohana kmod-dpana gopik-pate ||95|| vayo nn-vidha tatra yat tu tridaa-vatsaram | mdhurydbhuta-kaiora vikhyta vraja-subhruvm ||96|| veo nla-padyai ca vicitrlaktais tath | svasya dehnurpea svabhva-rasa-sundara ||97|| sevya-sevaka-sambandha svamanovtti-bhedata | prtyaye pi sambandha na kad parivartayet ||98|| yath ythevar-ytha sad tihati tad-vae | tathaiva sarvath tihe-dbhtv tad-vaa-vartin ||99|| ythevary irasy j-mdya hari-rdhayo | yathocit ca ur kuryd nanda-sayut ||100|| cmara-vyajandn sarvj-pratiplanam |

  • iti sev parijey yath-mati vibhgaa ||101|| r-rdh-kayor yadvad rpa-majarikdaya | prpta nitya-sakhtva ca tath sym iti bhvayet ||102|| plya-ds ca s prokt pariply priyavad | sva-mano-vtti-rpea y nitya-paricrik ||103|| nivso vraja-madhye tu rdh-ka-sthal mat | va-vaa ca r-nand-vara cpy atikautuka ||104|| anaga-majar prokt vilsa-majar tath | aoka-majar ceti rasa-majarik tath ||105|| rasla-majar nmn tath kamala-majar | karu-majar khyt vikhyt gua-majar ||106|| eva sarv ca vikhyt sva-sva-nmkarai par | majaryo bahua rpa-gua-la-vayo nvit ||107|| nma-rpdi tat sarva guru-datta ca bhvayet | tatra tatra sthit nitya bhajet r-rdhik-har ||108|| bhvayan sdhako nitya sthitv ka-priy-ghe | tad j-plako bhtv klev aasu sevate ||109|| sakhn sagin-rpm tmna bhvan-maym | j-sev-parkh-kplakra-bhitm | tata ca majar-rpn gurvdn api sasmaret ||110|| atha prta-prvhna-ll smtv madhyhne saga-mitau rdh-kau paraspara-saga-janita-nn-sttvika-vikra-bhitau lalitdi-priya-sakh-vnda-sanarma-vg-vilsena janita-paramnandau nn-rasa-vilsa-cihnau sammagna-mnasau vihitraya-llau vndraye sumahruha-mle yoga-phopari upaviau evambhtau rdh-kau sasmaret | prathama a-dala padma tad-bahir vasu-patrakam | tad-bahir daa-patra ca daopadala-sayutam ||111|| rmad-rdh-ka-ll-rasa-prita-vigraham | tat-tad-icch-vaenaivon-mlita bhti mudritam ||112|| prkrs tad-bahis tatra diku dvra-catuayam | catu-ko ca a-daly a-pady-adakar ||113|| yath brahma-sahitym (2-4)

    sahasra-patra kamala gokulkhya mahat padam | tat-karikra tad-dhma tad-ananta-sambhavam ||114|| karikra mahad yantra a-koa vajra-klakam | a-aga a-pad-sthna prakty puruea ca ||115|| premnanda-mahnanda-rasenvasthita hi yat | jyot-rpea manun kma-bjena sagatam ||116|| tat-kijalka tad-anm tat-patri riym api ||117||

    evambhta yoga-phe r-r-rdh-kau smaret |

  • atha r-ka-candrasya vayo-vedayo khil | rasa-strnusrea nirpyante yathmati ||118|| (bhakti-rasmta-sindhu 2.1.308, 9)--

    vaya kaumra-paugaa-kaioram iti tat tridh ||119|| kaumra pacambdnta paugaa daamvadhi | oac ca kaiora yauvana syt tata param ||120|| dya-madhynta-bhedena kaumrdni ca tridh | aa-msdhika vara bhgatvena ca krtitam ||121||

    tad yath--dya-kaumram aa-msdhikam eka-varam eva madhya-kaumram, eva ca ea-kaumram; eva pacama-vara-paryanta kaumra jeyam | dya-paugaam aa-msdhikam eka-varam; eva madhya-paugaam; eva ca ea-paugaam; eva ca kramea aha-varam rabhya daa-vara-paryanta paugaa jeyam | dya-kaiora srdha-dina-dvayottaraikdaa-msdhikam eka-varam; eva madhya-kaioram; eva ea-kaioram; krameaikdaa-varam rabhya paca-daa-vara-nava-msa-srdha-sapta-dina-paryanta kaiora jeyam | atha r-kasya vraja-ll--tatra r-kasya vraja-ll paca-dinottara-a-msdhika-daa-vary jey (10-6-5) atha ca (BhP 3.2.26)-- ekdaa-sams tatra ghrci sabalo vasat ||122|| mahrja-kumratay bhogtiayena samddhy vara-msa-dinn srdhatay srdha-sapta-dinottara-nava-msdhika-paca-daa-vara-parimita r-kasya vayo jeyam (15-9-7 1/2) | atraiva ea-kaiore oaa-hyane sad | vraje vihra kurute rman nandasya nandana ||123|| va-pi pta-vs indranla-mai-dyuti | kahe kaustubha-obhhyo mayra-dala-bhaa ||124|| guj-hra-lasad-vak ratna-hra-virjita | vana-ml-dharo nika obhollasita-kahaka ||125|| vma-bhga-sthita-svara-rekh-rjad-ura-sthala | vaijayant-lasad-vak gaja-mauktika-nsika ||126|| karayor makarkra-kualbhy virjita | ratna-kakana-yug ghasta kaukuma tilaka dadhat ||127|| kiki-yukta-kaiko ratna-npura-yuk-pada | mlat-mallike jti-yth ketak-campake ||128|| ngakeara itydi pupa-ml-svalakta | iti vea-dhara rmn dhyeya r-nandanandana ||129|| ga vmodara-parisare tunda-bandhntara-stha

  • dake tadvan nihita-mural ratna-citr dadhna | vmensau sarala-lagua pin pta-vara llmbhoja kamala-nayana kampayan dakiena ||130|| asyaiva ka-candrasya mantr santi trayo mal | siddh kasya sat-prema-bhakti-siddhi-kar mat ||131|| tatrdau mantroddhro yath sanat-kumra-sahitym--

    hare-kau dvir vttau ka tdk tath hare | hare rma tath rma tath tdg ghare manu ||132|| hare ka hare ka ka ka hare hare | hare rma hare rma rma rma hare hare ||133||

    asya dhyna yath tatraiva--

    dhyyed vndvane ramye gopa-gobhir alakte | kadamba-pdapa-cchye yamun-jala-tale ||134|| rdhay sahita ka va-vdana-tat-param | tribhaga-lalita deva bhaktnugraha-krakam ||135|| vieato daro ya japa-mtrea siddhi-da | pacgny asya mantrasya vijeyni manibhi ||136||

    iti gautamya-tantra-vkyt rga-mrge dakara-gopla-mantrasya prasiddhi; tad-uddhro likhyate, sa yath gautamya-tantre-- khntkara samuddhtya trayodaa-svarnvitam | pra turya-svara-yuta chnta dhnta tath dvayam ||137|| amtra msa-yugma mukha-vttena sayutam | bhra tu mukha-vtthya

  • pavanra tathaiva ca ||138|| bja-akti-samyukto mantro ya samudhta | gupta-bja-svabhvatvd dara khalu kathyate ||139|| brahmra turya-sayukta msa-dvaya-samanvitam | nda-bindu-samyukta jagad-bjam udhtam ||140|| ukrram amtrena mukha-vttena sayutam | gagana mukha-vttena prokt akti partpar ||141|| dakaro mantro, yath --kl gopjana-vallabhya svh | adakaro mantro, yath --kl kya govindya gopjana-vallabhya svh |

    phullendvara-kntim indu-vadana barhvatasa-priya rvatskam udra-kaustubha-dhara ptmbara sundaram | gopn nayanotpalrcita-tanu go-gopa-saghvta govinda kala-veu-vdana-para divyga-bha bhaje ||142||

    atha kma-gyatr-mantroddhro yath svyambhuvgame--

    kl tata kma-devya vidmahe ca pada tata | tata ca pupa-bya dhmahti pada tata ||143|| tatas tan no naga iti tata caiva pracodayt | e vai kma-gyatr caturvikar mt ||144||

    kma-gyatr, yath -kl kmadevya vidmahe pupa-bya dhmahi tan no naga pracodayt |

    krsakto madana-vaa-go rdhayligitga sa-bhr-bhaga smita-suvadano mugdha-nepathya-obha | vndraye prati-nava-lat-sadmasu prema-pra prnando jayati mural vdayno mukunda ||145||

    yath bhad-gautamya-tantre--

    dev ka-mayi prokt rdhik para-devat | sarva-lakm-may sarva-knti sammohin par ||146||

  • k-pariie ca-- rdhay mdhavo devo mdhavenaiva rdhik vibhrjante janev ||147||

    mtsye ca--

    vrasy vilk vimal puruottame | rukmi dvravaty tu rdh vndvane vane ||148||

    pdme ca (UN 4.5)--

    yath rdh priy vios tasy kua priya tath | sarva-gopu saivaik vior atyanta-vallabh ||149||

    (UN 4.3-4, 6-7)--

    mah-bhva-svarpeya guair ativaryas | goplottara-tpany yad gndharveti virut ||150|| hldin y mah-akti sarva-akti-varyas | tat-sra-bhva-rpeyam iti tantre pratihit ||151|| suhu-knta-svarpeya sarvad vrabhnav | dhta-oaa-gr dvdabharanvit ||152||

    tatra suhu-knta-svarp, yath r-ka-vkyam (UN 4.8)--

    kacs tava sukucit mukham adhra-drghekaa kahora-kuca-bhg-ura kraima-li madhya-sthalam | nate irasi dorlate karaja-ratna-ramyau karau vidhnayati rdhike tri-jagad ea rupotsava ||153||

    dhta-oaa-gr yath (UN 4.9)--

    snt nsgra-jgran-mai-rasita-pa stri baddha-ve sottas carcitg kusumita-cikura sragvi padma-hast | tmblsyoru-bindu-stavakita-cibuk kajjalk sucitr rdhlaktojjvalghri sphuriti tilakin oa-kalpinyam ||154||

    dvdabhararit yath (UN 4.10)--

    divya cmandra puraa-viracit kuala-dvandva-kci* nik cakr-alk-yuga-valaya-gha kaha-bhormik ca | hrs trnukra bhuja-kaaka-tulkoayo ratna-kpt* stug pdgurya-cchavir iti ravibhir bhaair bhti rdh ||155|||

    madhye vayasi kaiora eva tasy sthiti | prvavad divasa-gaanay viati-dinottara-paca-msdhika-nava-vara-parimita madhya-kaiora vaya (9-5-20); rja-kumrtvd bhogtiayena samddhy vara-msa-dinn srdhatay paca-

  • daa-dinottara-msa-dvaydhika-caturdaa-vara parimita vayo sy jeyam (14-2-15) | asy madyat-bhvo madhu-snehas tathaiva ca | majihkhyo bhaved rga samarth keval rati ||156|| kandarpa-kautuka kuja gham asys tu yvae | mtsy krtid prokt vabhnu pit smta ||157|| abhimanyu patis tasy durmukho devara smta | jailkhy smt varr nanand kuil mat ||158|| yath syur nyakvasth nikhil eva mdhave | tathaiva nyikvasth rdhy pryao mat ||159|| (UN 4.50-54)--

    tasy vndvanevary sakhya paca-vidh mat | sakhya ca nitya-sakhya ca pra-sakhya ca kcana | priya-sakhya ca parama-preha-sakhya ca virut ||160|| sakhya kusumik-vindhy-dhanihdy prakrtit | nitya-sakhya ca kastr-mai-majarikdaya ||161|| pra-sakhya aimukh-vsant-lsikdaya | gat vndvanevary pryeem svarpatm ||162|| priya-sakhya kuragk sumadhy madanlas | kamal mdhur maju-ke kandarpa-sundar | mdhav mlat kma-lat aikaldaya ||163|| parama-preha-sakhyas tu lalit sa-vikhik | sa-citr campakalat tugavidyendulekhik | ragadev sudev cetyaau sarva-gagrim ||164||

    (UN 3.61)--

    ythdhiptve py aucitya dadhn lalitdaya | svea-rdhdi-bhvasya lobht sakhya-ruci dadhu ||165||

    madyat-bhva-lakaa yath-- gra-rasa-sarvasva ka priyatamo mama | iti ya prauha-nirbandho bhva sa syn madyat ||166|| udharaa yath -

    ikhi-picha-lasan-mukhmbujo muralvn mama jvanevara | kva gato tra vihya mm ito vada nryaa sarva-vittama ||167||

    bhuja-catuaya kvpi narma darayann api | vndvanevar-prem dvi-bhuja kriyate hari ||168||

  • yath (UN 5.7)--

    rsrambha-vidhau nilya vasat kuje mgk-gaai-* rda gopayitu samuddhura-dhiy y suhu sadarit | rdhy praayasya hanta mahim yasya riy rakitu s aky prabhaviunpi hari nsc catur-bhut ||169||

    madhu-sneha-lakaa yath (UN 14.93-94)--

    madyattiaya-bhk priye sneho bhaven madhu | svaya prakaa-mdhuryo nn-rasa-samhti ||170|| mattatoma-dhara sneho madhu-smyn madhcyate ||171||

    udharaa yath (UN 14.95)--

    rdh snehamayena hanta racit mdhurya-srea s saudhva pratim ghanpy uru-guair bhvoma vidrut | yan-nmany api dhmani ravaayor yti prasagena me sndrnandamay bhavaty anupam sadyo jagad-vismti ||172||

    mjiha-rga-lakaa yath (UN 14.139)--

    ahryo nanya-speko ya knty varddhate sad | bhaven mjiha-rgo sau rdh-mdhavayor yath ||173||

    udharaa yath (UN 14.141)--

    dhatte drg anupdhi janma vidhin kenpi nkampate ste ty hita-sacayair api rasa te cen mitho vartmane | ddhi sacinute camatkti-karoddma-pramodottar rdh-mdhavayor aya nirupama premnubandhotsava ||174||

    samarth-rater lakaa yath (UN 14.52-53)--

    kacid vieam ynty sambhogecch yaybhita | raty tdtmyam pann s samartheti bhayate ||175|| sva-svarpt tadyd v jt yat kicid anvayt | samarth sarva-vismri-gandh sndratam mat ||176||

  • udharaa yath (UN 14.54, 55, 57)--

    prekyee jagati madhur sv vadh akay te tasy prve gurubhir abhitas tvat-prasago nyavri | rutv dre tad api bhavata s tul-koi-nda h kety aruta-caram api vyharanty unmadst ||177|| sarvdbhuta-vilsormi-camatkra-kara-riya | sambhogecch-vieo sy rater jtu na bhidyate | ity asy ka-saukhyrtham eva kevalam udyama ||178|| iyam eva rati prauh mahbhva-da vrajet | y mgy syd vimuktn bhaktn ca varyasm ||179||

    yath r-daame (10.47.58)--

    et para tanu-bhto bhuvi gopa-vadhvo govinda eva nikhiltmani rha-bhv | vchanti yad bhava-bhiyo munayo vaya ca ki brahma-janmabhir ananta-kathrasasya ||

    r-rdh-mantroddhro yath gaur-tantre-- r-nda-bindu-sayukt tathgnir mukha-vtta-yuk | caturth vahni-jynt rdhikkaro manu ||181|| mantro yath -r r rdhikyai svh | gyatr yath -r-rdhikyai vidmahe, prema-rpyai dhmahi, tan no rdh pracodayt | asy dhyna yath tatraiva-- smer r-kukumbh sphurad-arua-paa-prnta-kptvaguh ramy veena ve-kta-cikura-ikhlambi-padm kiorm | tarjjany-aguha-yukty hari-mukha-kamale yujat ngavall-* para karyatk tri-jagati madhur rdhikm arcaymi ||182|| tapta-hema-prabh nla-kuntala-baddha-mallikm | arac-candra-mukh ntya-cakor-cacalekam ||183|| bimbdhara-smita-jyotsn jagaj-jvana-dyikm | cru-ratna-stanlambi-muktdma-vibham ||184|| nitamba-nla-vasan kiki-jla-maitm | nn-ratndi-nirma-ratna-npura-dhrim ||185|| sarva-lvaya-mugdhg sarvvayava-sundarm | ka-prva-sthit nitya ka-premaika-vigrahm |

  • nanda-rasa-sammagn kiorm raye vane ||186|| saur raktmbar ramy sunetr susmitnanm | ym ymkhilbh rdhikm raye vane ||187|| vin rdh-prasdena ka-prptir na jyate | tata r-rdhik-kau smarayau susayutau ||188|| yath bhaviyottare--

    prema-bhaktau yadi raddh mat-prasda yadcchasi | tad nrada bhvena rdhyrdhako bhava ||189||

    tath ca nradye--

    satya satya puna satya satyam eva puna puna | vin rdh-prasdena mat-prasdo na vidyate ||190||

    r-rdhiky kruyt tat-sakh-sagatim iyt | tat-sakhn ca kpay yoid-agam avpnuyt ||191|| anaga-sukhadkhyo sti kujas tasyottare dale | vijeyo ya taid-varo nn-pupa-drumvta ||192|| lalitnandado nityam uttare kuja-rjaka | gorocanbh lalit tatra tihati nityaa ||193|| mayra-picha-sada-vasan ka-vallabh | khait-bhvam pann rati-yukt harau sad ||194|| candra-tmbla-sevhy divybharaa-mait | sapta-viaty-aho yukta-msa-manu-hyan (14-8-27) ||195|| asy vaya-prama yat pit mt viokaka | rad ca patir yasy bhairavkhyo mato budhai ||196|| svarpa-dmodarat prpt gaura-rase tv iyam | iya tu vma-prakhar gham asys tu yvae ||197|| khait-lakaa, yath (UN 5.85-86)--

    ullaghya samaya yasy preyn anyopabhogavn | bhoga-lakmkita prtar gacchet s hi khait | e tu roa-nivsa-t-bhvdi-bhg bhavet ||198|| yvair dhmalita iro bhuja-ta taka-mudrkit sakrnta-stana-kukumojjvala-muro ml parimlpitm | ghr-kumalite dau vraja-pater dv prage ymal citte rudra-gua mukhe tu sumukh bheje munn vratam ||199||

    vma-prakhar-lakaa yath (UN 6.2-5)--

    saubhgyder ihdhikyd adhik smyata sam |

  • laghutvl laghur ity ukts tridh gokula-subhruva ||200|| pratyeka prakhar madhy mdv ceti punas tridh ||201|| pragalbha-vky prakhar khyt durlaghya-bhit | tad natve bhaven mdv madhy tat-smyam gat ||202||

    tatra laghu-prakhar (UN 8.31) --

    s laghu-prakhar dvedh bhaved vmtha daki ||203|| tatra vm (UN 8.32)--

    mna-grahe sadodyukt tac chaithilye ca kopan | abhedy nyake prya krr vmeti krtyate ||204||

    (UN 8.37)--

    ythe tra vma-prakhar lalitdy prakrtit ||205|| vma-prakharodharaa, yath (UN 8.36)--

    amr vraja-mgeka catur-ati-lakdhik pratisvam iti krtita savayas tavaivmun | ihpi bhuvi virut priya-sakh mahrghyety asau katha tad api shas aha! jighkur enm asi ||206||

    asy ytho, yath (r-ka-gaoddea-dpik 1.242)-- ratnarekh (-prabh) rati-kal subhadr candra (bhadra-) rekhik | sumukh ca dhanih ca kalahas kalpin ||207|| asy mantroddhro, yath sammohana-tantre--

    lakm ll ca lalit e tato vahni-nyik | eo ro mah-mantro lalitys tu rga-da ||208||

    mantro yath--r l lalityai svh | asy dhyna, yath tatraiva--

    gorocan-dyuti-viambi-tan suve mayra-picha-vasan ubha-bhahym | tmbla-sevana-rat vraja-rja-sno r-rdhik-priya-sakh lalit smarmi ||209||

    na-dala nanda-nmaka kujam asti hi | megha-vara r-vikh yatrste ka-vallabh ||210||

  • svdhna-bhartk-bhvam pann hi harau sad | vastrlakra-sevhy gaurg trakmbar ||211|| pakhar-yug-yugma-msa-sayukta-manu-hyan (14-2-15) | asy vaya pit mt pvano daki kramt ||212|| patir yasy bhukkhyo py asau gaura-rase puna | rya-rmnandatay vikhytbht kalau yuge ||213|| iya tv adhika-madhy hi gham asys tu yvae ||214|| svdhna-bhartk-lakaam (UN 5.91)--

    svyattsanna-dayit bhavet svdhna-bhartk | salilraya-vikr-kusumvacaydi-kt ||215||

    udharaa yath (UN 5.92)--

    mud kurvan patrkuram anupama pna-kucayo ruti-dvandve gandhhta-madhupam indvara-yugmam | sakhela dhammillopari ca kamala komalam asau nirvdh rdh ramayati cira kei-damana ||216||

    (UN 8.19)--

    atra ythe vikhdy bhavanty adhika-madhyam ||217|| adhika-madhyodharaa yath (UN 8.17)--

    dmrpyat priya-sakh-prahit tvayaiva dmodare kusumam atra mayvaceyam | nha bhramc caturike sakhi scany ka kadarthayati mm adhika yad ea ||218||

    asy ytho yath (ka-gaoddea-dpik 1.243)--

    mlat mdhav candra-rekh cpi ubhnan | kujar hari caiva surabhi capalpi ca ||219||

    asy mantroddhro, yath bhad-gautamye--

    vg-bhava sau tato e nt vikh vahni-jyik | akaro vikhy mantro ya prema-vddhi-da ||220||

    mantro yath -ai sau vikhyai svh | asy dhyna, yath tatraiva--

  • sac-campakvali-viambi-tanu sul trmbar vividha-bhaa-obhamnm | r-nandanandana-puro vasandi-bh-* dne rat sukutuk ca bhaje vikhm ||221||

    citra prva-dale kuja padma-kijalka-nmakam | r-citr svmin tatra vartate ka-vallabh ||222|| abhisriktvam pann harau rati-samanvit | lavaga-ml-sevhy kmra-vara-sayut ||223|| kca-tulymbar csau sad citra-gunvit | asy caiva vayomna manu-sakhy-dinnvitam ||224|| i-msdhika akra-hyana ceti virutam (14-7-14) ||225|| caturo sy pit prokto janany asy ca carccik | pati pharaka csy asau gaura-rase puna ||226|| govindnandat prpt caturtha-yuga-madhyake | iya tv adhika-mdv ca gham asys tu yvae ||227|| abhisrik-lakaa yath (UN 5.71-72)--

    ybhisrayate knta svaya vbhisaraty api | s jyotsn tmas yna-yogya-vebhisrik ||228|| lajjay svga-lneva niabdkhila-maan | ktvaguh snigdhaika-sakh-yukt priya vrajet ||229||

    udharaa yath tatra (1) jyotsny-abhisriky (UN 5.74)--

    indus tundila-maala praayate vndvane candrik sndr sundari nandano vraja-pates tvad vthim udvkate | tva candrcita-candanena khacit kaumea clakt ki vartmany aravinda-cru-caraa-dvandva na sandhitsasi ||230||

    (2) tmasy-abhisriky (ViM 4.22, UN 5.75)--

    timira-masibhi savtgya kadamba-vanntare sakhi baka-ripu puytmna saranty abhisrik | tava tu parito vidyud-vars tanu-dyuti-scayo hari hari ghana-dhvntnyet svavairii bhindate ||231||

    (UN 8.21)--

    adhik mdava ctra citr madhurikdaya ||232|| adhika-mdvy-udharaa, yath (UN 8.20)--

    darpi na dg-arpit sakhi ikhaa-ce may prasda bata m kth mayi vth purobhgitm |

  • naan-makara-kuala sapadi cai ll-gati tanoty ayam adrata kim iha savidheya may ||233||

    asy ytho yath (r-ka-gaoddea-dpik 1.245)--

    raslik tilakin aurasen sugandhik | vman vmanayan ngar ngavallik ||234||

    asy mantroddhro, yath sknde--

    lakm citr caturthyant vahni-jy aakara | mantro ya citrik-nmny ka-sakhy udrita ||235||

    mantro yath--r citryai svh | asy dhyna, yath tatraiva--

    kmra-var sahit vicitra-* guai smit-obhi-mukh ca citrm | kcmbar ka-puro lavaga*- ml-pradne nitar smarmi ||236||

    gneya-patre prendu-kuja-svarbha-varake | r-indulekh vasaty atra haritla-samgik ||237|| dimba-kusumodbhsi-vasan ka-vallabh | proita-bhartk-bhvam pann rati-yug-gharau ||238|| amtana-sevhy ysau nandtmajasya vai | vayomna bhavet tasy sarva-streu sammatam ||239|| srdha-dig-vsarair yukt dvi-msa-manu-hyan (14-2-10 1/2) | asau tu vma-prakhar hare cmara-sevin ||240|| gham asys tu yvae pit sgara-sajaka ||241|| asy mt bhaved vel patir asys tu durbala | vasu-rmnandatay khyt gaura-rase hy asau ||242|| proita-bhartk-lakaa yath (UN 5.89)--

    dra-dea gate knte bhavet proita-bhartk | priya-sakrtana dainyam asys tnava-jgarau | mlinyam anavasthna jya-cintdayo mat ||243||

    udharaa yath (UN 5.90)--

    vils svacchanda vasati mathury madhu-ripu* rvasanta santpa prathayati samantd anupadam | dureya vairiy ahaha mad-abhodyama-vidhau

  • vidhatte pratyha kim iha bhavit hanta araam ||244|| vma-prakhar-lakaodharae tkte; asy ytho yath r-ka-gaoddea-dpikym (1.247)--

    tugabhadr citralekh surag ragavik | magal suvicitrg modin madanpi ca ||245||

    asy mantroddhro yath na-sahitym--

    vg-bhava cendulekh ca caturth vahni-jyik | mantra syc cendulekhy ara samudrita ||246||

    mantro yath--aim indulekhyai svh | asy dhyna yath tatraiva--

    haritla-samna-deha-knti vikasad-drima-pupa-obhi-vastrm | amta dadat mukunda-vaktre bhaja lm aham indulekhikkhym ||247||

    dakie smin dale kma-lat-nmsti kujakam | atyanta-sukhada tapta-jmbnada-sama-prabham ||248|| r-campakalat tiha-tyamumin ka-vallabh | asau vsaka-sajjtvam pann rati-yug-gharau ||249|| vma-madhy campakbh ctakbha-ubhmbar | tat-sev ratna-mly dna cmara-clanam ||250|| srdha-trayodaa-dina-msa-dvaya-samanvit | manu-sakhy-hyan ca vayomna bhavet puna (14-2-13 1/2) ||251|| mtsy vik khyt pit crma-sajaka | asy ca bhart cakhyas tath gaura-rase hy asau | ivnandatay khytim gat hi kalau yuge ||252|| vsaka-sajj-lakaa yath (UN 5.76-77)--

    svavsaka-vat knte sameyati nija vapu | sajj-karoti geha ca y s vsaka-sajjik ||253|| cesy smara-sakr-sakalpa-vartma-vkaam | sakh-vinoda-vrtt ca muhur dti-kadaya ||254||

    udharaa yath (UN 5.78)--

    rati-kr-kuja kusuma-ayanyojjvala-ruci vapu slakra nijam api vilokya smita-mukh |

  • muhur dhyya dhyya kim api hari sagama-vidhi samddhyanti rdh madana-mada-mdyan matir abht ||255||

    vma-prakhar-lakaodharae tkte; asy ytho yath (ka-gaoddee 1.244)--

    kuragk suracit maal maimaan | caik candralatik kandukk sumandir ||256||

    asy mantroddhro yath grue--

    dau ca campakalat e nt vaivnara-priy | mantro ya campakalat-premado vasu-varaka ||257||

    mantro yath--campakalatyai svh | asy dhyna yath tatraiva--

    campakvali-samna-kntik ctakbha-vasan subham | ratna-mlya-yuta-cmarodyat cru-campakalat sad bhaje ||258||

    rakodale yma-vare kuje r-ragadevik | sukhadkhye nivasati nitya r-hari-vallabh ||259|| padma-kijalka-varbh jab-pupa-nibhmbar | utkahit-bhva-yukt r-ke rati-bhk sad ||260|| asau candana-sevhy vma-madhy bhavet puna | gham asy yvae tu vayomna bhavet puna ||261|| srdha-veda-dinair yukta dvi-msa manu-hyanam (14-2-4 1/2) | mt r-karu prokt pit r-ragasgara ||262|| patir vakrekaa prokto hy asau gaura-rase puna | govindnanda-ghokhym pann hi kalau yuge ||263|| utkahit-lakaa yath (UN 5.79-80)--

    angasi priyatame cirayaty utsuk tu y | virahotkahit bhva-vedibhi s samrit ||264|| asys tu ce ht-tpo vepathur hetu-tarkaam | aratir vpa-moka ca svvasth-kathandaya ||265||

    udharaa yath (UN 5.81)--

    sakhi kim abhavad baddho rdh-kaka-guair aya samaram athav ki prrabdha surribhir uddhurai | ahaha bahulamy prc-mukhe py udite vidhau

  • vidhu-mukhi! na yan m sasmra vrajevara-nandana ||266|| vma-madhy-lakaodharae tkte; asy ytho yath (r-ka-gaoddee 1.248)

    kalakah aikal kamal prema-majar | mdhav madhur kma-lat kandarpa-sundar ||267||

    asy mantroddhro yath kior-tantre--

    lakmr agni-ragadev e nt vahni-priy tata | ragadevys tu mantro yam aro rga-bhakti-da ||268||

    mantro yath--r r ragadevyai svh | asy dhyna ca tatraiva-- rjva-kijalka-samna-var jab-prasnopama-vsas-hym | rkhaa-sev-sahit vrajendra- snor bhaje rsa-ga-ragadevm ||269|| kujo sti pacime dale rua-vara suobhana | tugavidynandado nmneti vikhytim gata ||270|| nitya tihati tatraiva tugavidy samutsuk | vipralabdhtvam pann r-ke rati-yuk sad ||271|| candra-candana-bhyiha-kukuma-dyuti-lin | pu-maana-vastreya dakia-prakharodit ||272|| medhy paukarjt patir asys tu blia | ntya-gtdi-sevhy gham asys tu yvae ||273|| dvviati-dinair yukt dvi-msa-manu-hyan (14-2-22) ||274|| asy vaya-prama syd asau gaura-rase puna | vakrevara iti khytim pann hi kalau yuge ||275|| vipralabdh-lakaa yath (UN 5.83-84)--

    ktv saketam aprpte daivj jvita-vallabhe | vyathamnntar prokt vipralabdh manibhi | nirveda-cint-khedru-mrch-nivasitdi-bhk ||276||

    udharaa yath-- vindati sma divam indur indir-* nyakena sakhi vachit vayam | kurmahe kim iha dhi sdara drg iti klamamagn mgeka ||277||

  • daki-lakaa yath (UN 8.38, 42)--

    asah mna-nirbandhe nyake yukta-vdin | smabhis tena bhedy ca daki parikrtit ||278|| tugavidydik ctra dakia-prakhar bhavet ||279||

    udharaa yath (r-gta-govinde 9.10)--

    snigdhe yat parusi yat praamati stabdhsi yad rgii dvea ysi yad unmukhe vimukhat ytsi tasmin priye | tad yukta viparta-krii! tava rkhaa-carc via tus tapano hima hutavaha kr-mudo ytan ||280||

    asy ytho yath (r-ka-gaoddee 1.246)--

    majumedh sumadhur sumadhy madhureka | tanmadhy madhusyand guac vargad ||281||

    asy mantroddhro yath kior-tantre--

    lakm-prv tugavidy caturth huta-bhuk-priy | mantro ya tugavidyy vasu-vara samrita ||282||

    mantro yath--r tugavidyyai svh | asy dhyna, yath tatraiva--

    candrhyair api candanai sulalit r-kukumbha-dyuti sad-ratnnvita-bhacita-tanu ombarollsitm | sad-gtvali-sayut bahu-gu amphasya abdena vai ntyant purato hare rasavat r-tugavidy bhaje ||283||

    vyavya-dalake kujam ste harita-varakam | vasanta-sukhadam atra sudev vartate sad ||284|| kalahntarit-bhvam pann rati-yug-gharau | padma-kijalka-rucir jab-pupa-nibhmbar ||285|| asau ca jala-sevhy vm prakharik mat | veda-vsara-sayukta-dvi-msa-manu-hyan (14-2-4) ||286|| asy vaya-parima yvae tu niketanam | mtsy karu prokt janako ragasgara ||287|| bhrtr vakrekaasyeyam parit kanyas | r-vsudeva-ghokhym pt gaura-rase tv asau ||288|| kalahntarit-lakaa yath (UN 5.87)--

  • y sakhn pura pda-patita vallabha ru | nirasya pact tapati kalahntarit hi s | asy pralpa-santpa-glni-nivasitdaya ||289||

    udharaa yath (UN 5.88)--

    sraja kipt dre svayam upaht kei-ripu priya-vcas tasya ruti-parisarnte pi na kt | namann ea kaun-viluhita-ikha praiki na may manas teneda me sphuati puapkrpitam iva ||290||

    vma-prakhar-lakaodharae tkte; asy ytho yath (r-ka-gaoddee 1.249)-

    kver crukavar suke majukeik | hrahir hrakah hravall manohar ||291||

    asy mantroddhro yath rudra-ymale--

    dve vg-bhave ram e nt sudev dahana-priy | ukta sudevy mantro yam ara prema-bhakti-da ||292||

    mantro yath--ai sau r sudevyai svh | asy dhyna yath tatraiva-- ambhoja-keara-samna-ruci sul raktmbar rucira-hsa-virji-vaktrm | r-nandanandana-puro jala-sevanhy sad-bhavali-yut ca bhaje sudevm ||293|| kujo sti rpollskhyo lalit-kujakottare | sad tihati tatraiva suobh rpa-majar ||294|| priya-narma-sakh-mukhy sundar rpa-majar | gorocan-samga-r keki-patruka-priy ||295|| srdha-tridaa-varsau (13-6) vma-madhytvam rit | ragaa-mlik ceti pravadanti mania ||296|| iya lavaga-majary ekenhn kanyas | kalau gaura-rase rpa-gosvmitva samgat ||297|| asy mantroddhro yath kior-tantre-- r-bjena samyukt e nt vai rpa-majar | ayam akaro rpa-majary mantra rita ||298||

  • mantro yath--r rpa-majaryai svh | asy dhyna yath tatraiva-- gorocan-nindi-nijga-knti myra-pichbha-sucna-vastrm | r-rdhik-pda-saroja-ds rpkhyak majarik bhaje ham ||299|| ratyambujkhya kujo sti indulekh-kuja-dakie | tatraiva tihati sad surp rati-majar ||300|| trval-dukleya tait-tulya-tanu-cchavi | daki mdvk khyt tulasti vadanti ym ||301|| asy vayo dvi-mshya-hyans tu trayodaa (13-2) | iya r-raghunthkhy prpt gaura-rase kalau ||302|| asy mantroddhro yath kior-tantre-- nda-bindu-yuto vahnir mukha-vtta-samanvita | svhnt majar e nt rati-majarik-manu ||303|| mantro yath--r rati-majaryai svh asy dhyna yath tatraiva-- trlivso-yugala vasn tait-samna-svatanu-cchavi ca | r-rdhiky nikae vasant bhaje surp rati-majar tm ||304|| kujasya tugavidyy kuja prvatra vartate | lavaga-sukhado nmn sud sumanohara ||305|| lavaga-majar tatra mud tihati sarvad | s tu rpkhya-majary ekenhn varyas ||306|| udyad-vidyut-samna-rs trval-pavt | r-knandad nitya daki mdvik mat ||307|| vaya eka-dina srdha-hyans tu trayodaa (13-6-1) | r-santana-nmsau khyt gaura-rase kalau ||308|| asy mantroddhro yath kior-tantre-- r-llbhy samyukt e nt lavaga-majar | svh lavaga-majary mantro ya daa-varaka ||309||

  • mantro yath--r l lavaga-majaryai svh asy dhyna yath tatraiva-- capal-dyuti-nindi-kntik ubha-trvali-obhitmbarm | vraja-rja-suta-pramodin prabhaje t ca lavaga-majarm ||310|| rasnanda-prado nmn citr-kujasya pacime | kujo sti tatra vasati sarvad rasa-majar ||311|| r-rpa-majar-samyag-jivtu s prakrtit | hasa-paka-dukleya phulla-campaka-knti-bhk ||312|| lavaga-majar-tuly pryea gua-sampad | atva priyat prpt r-rpa-majar-rit ||313|| sandhna-catur seya dautye kaualam gat | trayodaa-arad-yukt (13) daki mdvik mat ||314|| s kalau raghunthkhy-yukta-bhaatvam gat ||315|| asy mantroddhro yath kior-tantre-- mukha-vtta-yuto vahni-nda-bindu-samanvita | svhnta-sampradnnto mantro vai rasa-majar ||316|| mantro yath--r rasa-majaryai svh | asy dhyna yath tatraiva-- hasa-paka-rucirea vsas sayut vikaca-campaka-dyutim | cru-rpa-gua-sampadnvit sarvadpi rasa-majar bhaje ||317|| ainye campakalat-kujt kujo sti obhana | gunanda-prado nmn tatrste gua-majar ||318|| rpa-majarik-saukhybhil s prakrtit | jab-rji-dukleya tait-prakara-knti-bhk ||319|| kaniheya bhavet tasys tulasys tu tribhir dinai | r-kmoda-dkiyam rit prakharodit ||320|| vayo sy eka-mshy hyans tu trayodaa | sapta-viatibhir yukta dinai ca samudritam (13-1-27) ||321|| gopla-bhaa-nmsau khyt gaura-rase kalau ||322|| asy mantroddhro yath kior-tantre--

  • gaeo mukha-vtthyo nda-bindu-samanvita | e nt vahni-priynt ca mantro vai gua-majar ||323|| mantro yath--g gua-majaryai svh asy dhyna yath tatraiva-- jab-nibha-duklhy taid-li-tanu-cchavim | kmoda-ktpek bhaje ha gua-majarm ||324|| llnanda-prado nmn sudevy kujakottare | tatraiva tihati sad majull sumajar ||325|| rpa-majarik-sakhya-pry s gua-sampad | jab-rji-dukleya tapta-hema-tanu-cchavi ||326|| ll-majar nmsy vma-madhytvam rit | vaya-saptha-yuktsau srdha-tridaa-hyan (13-6-7) ||327|| kalau gaura-rase loka-ntha-gosvmit gat ||328|| asy mantroddhro yath kior-tantre-- lakm-yukt majull majar vahni-jyik | caturthyant bhaven mantro dara khalu kathyate ||329|| mantro yath--r majull-majaryai svh asy dhyna yath tatraiva-- pratapta-hemga-ruci manoj ombar cru-subhahym | r-rdhik-pda-saroja-ds t majull niyata bhajmi ||330|| vaikha-kujd gneye kujo sti sumanohara vilsnandado nmn-trste vilsa-majar ||331|| vilsa-majar rpa-majar-sakhyam rit | svaknty sad cakre y divy svara-ketakm ||332|| cacarka-dukleya vm mdvtvam rit kanih rasa-majary caturbhir divasair iyam (12-11-26) ||333|| jva-gosvmit prpt kalau gaura-rase tv asau ||334|| asy mantroddhro yath kior-tantre-- riy pracetas caiva nda-bindv sya-vtta-g | vilsa-majar e nt svhnto manur rita ||335|| mantro yath--r v vilsa-majaryai svh

  • asy dhyna yath tatraiva-- svara-ketaka-vinindi-kyak nindita-bhramara-kntikmbarm | ka-pda-kamalopasevanm arcaymi suvilsa-majarm ||336|| nairte r-ragadev-kujt kujo sti pacima | kaustrynandado nmn tatrste kaustr-majar ||337|| kca-tulymbar csau uddha-hemga-knti-bhk | vayas tridaa-varsau vm mdvtvam rit ||338|| r-ka-kavirjkhy prpt gaura-rase kalau ||339|| asy mantroddhro yath kior-tantre-- r-bjena samyukt e nt kaustr-majar | svhnta iti vai prokto navra-mantra ucyate ||340|| mantro yath --r kastr-majaryai svh | asy dhyna yath tatraiva-- viuddha-hembja-kalevarbh kca-dyuti-cru-manoja-celm | r-rdhiky nikae vasant bhajmy aha kaustr-majarikm ||341|| atha vndvandhau padma-keara-madhya-gau | koi-kandarpa-lvayau dhyyet priya-sakh-vtau ||342|| ukta-vea-vayo-rpa-sayutau sumanoharau | sasmaret siddha-dehena sdhaka sdhanair yuta ||343|| tatrdau majar-rpn gurvdn tu svyn svyn praly-anusrea sasmaret r-guru-parama-guru-krameeti tata r-rdhik dhyyet | tata r-nandanandanam | atha yugala-mantroddhro yath sanat-kumra-sahitym-- gopjana-vallabheti caran iti ca kramt | araa ca prapadye ca tata etat pada-dvayam ||344|| pada-traytmako mantra oara udhta | namo gopjanety uktv vallabhbhy vadet tata | pada-dvaytmako mantro dara khalu kathyate ||345|| mantro yath--g gopjana-vallabha-caran araa prapadye, namo gopjana-vallabhbhym |

  • asya dhyna yath tatraiva-- atha dhyna pravakymi mantrasysya dvijottama | ptmbara ghana-yma dvi-bhuja vana-mlinam ||346|| barhi-barha-ktpa ai-koi-nibhnanam | ghryamna-nayana karikrvatasinam ||347|| abhita candanentha madhye kukuma-bindun | vicitra-tilaka bhle vibhta maalktim ||348|| taruditya-saka-kualbhy virjitam | gharmmbu-kaik-rjad-darpabha-kapolakam ||349|| priy-mukhe ktpga-llay connata-bhruvam | agra-bhga-lasan-mukt-sphurad-ucca-sunsikam ||350|| daana-jyotsnay rjat-pakva-bimba-phaldharam | keyrgada-sad-ratna-mudrikdi-lasat-karam ||351|| vibhta mural vme pau padma tathottare | kc-dma-sphuran-madhya npurbhy lasat-padam ||352|| rati-keli-rasvea-capala capalekaam | hasanta priyay srdha hsayanta ca t muhu ||353|| ittha kalpa-taror-mle ratna-sihsanopari | vndraye smaret ka sasthita priyay saha ||354|| vma-prve sthit tasya rdhik ca smaret tata | sucna-nla-vasan druta-hema-sama-prabhm ||355|| pacalenvtg sa-smitnana-pakajm | knta-vaktre nyasta-ntyac-cakor cacalekam ||356|| aguha-tarjjanbhy ca nija-priya-mukhmbuje | arpayant nga-vall pga-cra-samanvitm ||357|| mukthra-sphurac-cru-pnonnata-payodharm | ka-madhy pthu-roi kiki-jla-maitm ||358|| ratna-taka-majra-ratna-pdgulyakm | lvaya-sra-mugdhg sarvvayava-sundarm ||359|| nanda-rasa-sammagn prasann nava-yauvanam | sakhya ca tasy viprendra tat-samna-vayo-gu | tat-sevana-par bhvy cmara-vyajandibhi ||360|| atha ca-- dvyad-vndraya-kalpa-drumdha- rmad-ratngra-sihsana-sthau | rmad-rdh-rla-govinda-devau prehlbhi sevyamnau smarmi ||361|| smared eva krameaiva siddha-dehena sdhaka | sa-sdhanena padmasya vrajeau keara-sthitau ||362||

    II.

  • r r rdh-ka-klya-ll-smaraa-krama-paddhati eva padmopari dhytv rdh-kau tatas tayo | aa-klocit sev vidadhyt siddha-dehata | guru-vargjay tatra pjayed rdhik-har ||1|| bhya-pj tata ktv pdyam arghya kramea ca | vidhi-prvaka-ur-nantara sdhaka kramt | dvtriad-akara-mukhnj apen mantrn atandrita ||2|| mah-mantra japed dau dara tad-antaram | tata r-rdhik-mantra gyatr kmik tata ||3|| tato yugala-mantra ca japed rsa-sthal-pradam | tato n sakhn ca japen mantrn yath-kramam | tato a-majar ca sva-sva-mantrn kramj japet ||4|| aa-klya-stram ha, yath-- ninta prta prvhno madhyhna cparhnaka | sya pradoo rtri ca kl aau yath-kramam ||5|| madhyhno ymin cobhau a-muhrta-mitau smtau | tri-muhrta-mit jey ninta-pramukh pare ||6|| teu siddha-dehena sevana yath sanat-kumra-sahitym, r-nrada uvca bhagavan sarvam khyta yad yat pha tvay guro | adhun rotum icchmi rga-mrgam anuttamam ||7|| r-sadiva uvca-- sdhu pha tvay vipra sarva-loka-hitaii | rahasyam api vakymi tan me nigadita u ||8|| parakybhimninyas tathsya ca priy jan | pracureaiva bhvena ramayanti nija-priyam ||9|| tmna cintayet tatra ts madhye manoramm | rpa-yauvana-sampann kior pramadktim ||10|| nn-ilpa-kalbhij ka-bhognurpim | prrthitm api kena tato bhoga-par-mukhm ||11|| rdhiknucar nitya tat-sevana-paryam | kd apy adhika prema rdhiky prakurvatm ||12|| prtynudivasa yatnt tayo sagama-krim | tat-sevana-sukhsvda-bharetisunirvtm ||13|| ity tmna vicintyaiva tatra sev samcaret | brhma-muhrtam rabhya yvat snt mah-ni ||14|| r-nrada uvca-- harer atra gat ll rotum icchmi tattvata | llm ajnat sevyo manas tu katha hari ||15|| r-sadiva uvca-- nha jnmi t ll harer nrada tattvata | vnd-dev samgaccha s te ll pravakyati ||16|| avidre ita sthnt ke-trtha-sampata |

  • sakhbhi savt sste govinda-paricrik ||17|| r-sanat-kumra uvca-- ity uktas ta parikramya guru natv puna puna | vnd-sthna jagmsau nrado muni-sattama ||18|| vndpi nrada dv praamypi puna puna | uvca ta muni-reha katham atrgatis tava ||19|| r-nrada uvca-- tvatto veditum icchmi naityika carita hare | tad dito mama bruhi yadi yogyo smi obhane ||20|| r-vnd-devy uvca-- rahasya tv pravakymi ka-bhakto si nrada | na prakya tvay hy etad guhyd guhyatara mahat ||21|| atha ninta-sev-- madhye vndvane ramye pacat-kuja-maite | kalpa-vka-nikuje tu divya-ratna-maye ghe ||22|| nidritau tihatas talpe niviligitau mitha | mad-j-kribhi pact pakibhir bodhitv api ||23|| ghligana-nirbhedam ptau tad-bhaga-ktarau | na manas kurutas talpt samutthtu mang api ||24|| tata ca rik-saghai ukdyair api tau muhu | bodhitau vividhai padyai sva-talpd udatihatm ||25|| upaviau tato dv sakhyas talpe mudnvitau | praviya cakrire sev tat-klasyocit tayo ||26|| puna ca rik-vkyair utthya tau sva-talpata | gacchata sva-sva-bhavana bhty-utkahkulau mitha ||27|| iti ninta-sev atha prta-sev-- prta ca bodhito mtr talpd utthya satvaram | ktv ko danta-kha baladeva-samanvita ||28|| mtrnumodito yti gol dohanotsuka | rdhpi bodhit vddha-vayasybhi sva-talpata ||29|| utthya danta-khdi ktvbhyaga samcaret | snna-ved tato gatv snpit lalitdibhi ||30|| bh-gha vrajet tatra vayasy bhayanty api | bhaair vividhair divyair gandha-mlynulepanai ||31|| tata ca sva-janais tasy var samprrthya yatnata | paktum hyate tra sa-sakh s yaoday ||32|| r-nrada uvca-- katham hyate devi pkrtha s yaoday | satu pka-kartru rohi-pramukhv api ||33|| r-vndovca-- durvsas svaya datto varas tasyai mahari | iti ktyyan-vaktrc chrutam sn may pur ||34|| tvay yat pacyate devi tad-anna mad-anugraht | mia svdv-amta-sparddhi bhoktur yukara tath ||35||

  • ity hvayati t nitya yaod putra-vatsal | yumn me bhavet putra svdu-lobht tath sat ||36|| varvnumodit spi h nandlaya vrajet | sa-sakh-prakar tatra gatv pka karoti ca ||37|| ko pi dugdhv g kcid dohayitv janai par | gacchati pitur vkyt sva-gha sakhibhir vta ||38|| abhyaga-mardana ktv dsai sasnpito mud | dhauta-vastra-dhara sragv candankta-kalevara ||39|| dvi-phla-baddha-keai ca grv-bhlopari sphuran | candrkra-sphurad-bhla-tilaklaka-rajita ||40|| kakagada-keyra-ratna-mudrlasat-kara | mukthra-sphurad-vak makarkti-kuala ||41|| muhur krito mtr pravied bhojanlaye | avalambya kara mtur baladevam anuvrata ||42|| bhuktv ca vividhnnni mtr ca sakhibhir vta | hsayan vividhair vkyai sakhs tair hsita svayam ||43|| ittha bhuktv tathcamya divya-khaopari kat | viramet sevakair datta tmbla vibhajann adan ||44|| rdhpi bhojannanda dv yaodayhta | lalitdi-sakh-vt bhukte nna lajjaynvit ||45|| iti prta-sev atha prvhna-sev-- gopa-vea-dhara ko dhenu-vnda-pura-sara | vraja-vsi-janai prty sarvair anugata pathi ||46|| pitara mtara natv netrntena priy-gan | yathyogya tath cnyn sannivartya vana vrajet ||47|| vana praviya sakhibhi kritv ca kaa tata | vacayitv ca tn sarvn dvi-trai priya-sakhair yuta ||48|| saketaka vrajed dhart priy-sandaranotsuka | spi ke vana yte dv ta gham gat ||49|| srydi-pj-vyjena kusumdy-hti-cchalt | vacayitv gurn yti priya-sagecchay vana ||50|| iti prvhna-sev atha madhyhna-sev-- ittha tau bahu-yatnena militv sva-gaair vtau | vihrair vividhais tatra vane vikrato mud ||51|| syandolik-samrhau sakhbhir dolitau kvacit | kvacid veu kara-srasta priyay corita hari ||52|| anveayann uplabdho vipralabdha priy-gaai | hsito bahudh tbhir hta-sva iva tihati ||53|| vasanta-tun jua vana-khaa kvacin mud | praviya candanmbhobhi kukumdi-jalair api ||54|| viicato yantra-muktais tat-pakenpi tau mitha | sakhyo py eva viicanti t ca tau sicata puna ||55||

  • tathnyartusu jusu krato vana-rjiu | tat-tat-klocitair nn-vihrai sa-gaau dvija ||56|| rntau kvacid vka-mlam sdya muni-sattama | upaviysane divye madhu-pna pracakratu ||57|| tato madhu-madonmattau nidray mlitekaau | mitha pi samlambya kma-ba-vaagatau ||58|| rirasu viata kuja skhalat-pdbjakau pathi | tato vikratas tatra kari-ythapau yath ||59|| sakhyo pi madhubhir matt nidray pihiteka | abhita kuja-pujeu srv eva vililyire ||60|| pthag ekena vapu ko pi yugapad vibhu | sarvs sannidhi gacchet priy parito muhu ||61|| ramayitv ca t sarv kari-gajar iva | priyay ca tath tbhi sarovaram athvrajet ||62|| r-nrada uvca-- vnde r-nanda-putrasya mdhurya-krane katham | aivaryasya prako bhd iti me chindhi saayam ||63|| r-vndovca-- mune mdhurya-mayy asti ll-aktir harer d | tay pthak-kta kred gopikbhi sama hari ||64|| rdhay saha rpea nijena ramate svayam | iti mdhurya-lly aktir neaty hare ||65|| jala-sekair mithas tatra kritv sa-gaau tata | vsa-srak-candanair divya-bhaair api bhitau ||66|| tatraiva sarasas tre divya-ratna-maye ghe | anta phala-mlni kalpitni mayaiva hi ||67|| haris tu prathama bhuktv kntay pariveitam | dvi-trbhi sevito gacchec chayy pupa-vinirmitm ||68|| tmblair vyajanais tatra pda-savhandibhi | sevyamno bhantbhir modita preyas smaran ||69|| r-rdhpi harau supte sa-ga muditntar | knta-datta prta-man ucchia bubhuje tata ||70|| kicid evo tato bhuktv vrajec chayy-niketanam | drau knta-mukhmbhoja cakorvan ni-karam ||71|| tmbla-carvita tasya tatratybhir niveditam | tmblny api cnti vibhajanti priyliu ||72|| ko pi ts uru svacchanda bhita mitha | prpta-nidra ivbhti vinidro pi pavta ||73|| t ca kvel kaa ktv mitha knta-kathray | vyja-nidr harer jtv kutacid anumnata ||74|| vimya vadana dgbhi payantyo nyonya-mnanam | ln iva lajjay syu kaam ucur na kicanam ||75|| kad eva tato vastra dr-ktya tad agata | sdhu nidr gato sti hsayantyo hasanti tam ||76|| eva tau vividhair hsai ramamau gaai saha |

  • anubhya kaa nidr-sukha ca muni-sattama ||77|| upaviysane divye sa-gaau vistte mud | pa-ktya mitho hra-cumblea-paricchadn ||78|| akair vikrita prem narmlpa-purasaram | parjito pi priyay jitam ity avadan m ||79|| hrdi-grahae tasy pravttas tyate tay | tayaiva tita ka karotpala-saroruhai ||80|| viaa-vadano bhtv gata-sva iva nrada | jito smi ca tvay devi ghyat yat pa-ktam ||81|| cumbandi may dattam ity uktv ca tathcarat | kauilya tad-bhruvor drau rotu tad-bhartsana vaca ||82|| tata r-ukn ca rutv vghava mitha | nirgacchatas tata sthnd gantukmo gha prati ||83|| ka kntm anujpya gavm abhimukha vrajet | s tu srya-gha gacchet sakh-maala-sayut ||84|| kiyad-dra tato gatv parvtya hari puna | vipra-vea samsthya yti srya-gha prati ||85|| srya ca pjayet tatra prrthitas tat-sakh-janai | tad eva kalpitair vedai parihsyvagarbhitai ||86|| tatas t api ta knta parijya vicaka | nanda-sgare ln na vidu sva na cparam ||87|| vihrair vividhair eva srdha-yma-dvaya mune | ntv gha vajeus t sa ca ko gav vrajet ||88|| iti madhyhna-sev athparhna-sev-- sagamya tu sakhn ko ghtv g samantata | gacchati vraja karann uttna-mural-ravai ||89|| tato nanddaya sarve rutv veu-rava hare | go-dhli-paalair vypta dv cpi nabha-sthalam ||90|| visjya sarva-karmi striyo bldayo pi ca | kasybhimukha ynti tad-darana-samutsuk ||91|| rdhikpi samgatya gha sntv vibhit | sampcya knta-bhogrtha dravyi vividhni ca | sakh-sagha-yut ynti knta drau samutsuk ||92|| rja-mrge vraja-dvri yatra sarve vrajaukasa | ko py etn samgamya yathvad anuprvaa ||93|| daranai sparanair vpi smita-purvvalokanai | gopa-vddhn namaskrai kyikair vcikair api ||94|| sga-ptai pitarau rohim api nrada | netrnta-scitenaiva vinayena priys tath ||95|| eva tai ca yath-yogya vrajaukobhi prapjita | gavlaya tath g ca sampraveya samantata ||96|| pitbhym arthito yti bhrtr saha nijlayam | sntv pitv tath kicid bhuktv mtrnumodita |

  • gavlaya punar yti dogdhu-kmo gav paya ||97|| ity aparhna-sev atha sya-sev-- t ca dugdhv dohayitv pyayitv ca kcana | pitr srdha gha yti payo-bhri-atnuga ||98|| tatrpi mt-vndai ca tat-putrai ca balena ca | sabhukte vividhnnni carvya-cydikni ca ||99|| iti sya-sev atha pradoa-sev-- tan-mtu prrthant prva rdhaypi tadaiva hi | prasthpyante sakh-dvr pakvnnni tad-layam ||100|| lghaya ca haris tni bhuktv pitrdibhi saha sabh-gha vrajet tai ca jua vandi-jandibhi ||101|| pakvnnni ghtv y sakhyas tatra samgat | bahni ca punas tni pradattni yaoday ||102|| sakhy tatra tay datta kocchia tath raha sarva tbhi samnya rdhikyai nivedyate ||103|| spi bhuktv sakh-varga-yut tad-anuprvaa sakhbhir maita tihed abhisartu mudnvit ||104|| prasthpyate nay kcid ita eva tata sakh | taybhisrit s tha yamuny sampata ||105|| kalpa-vksa-nikuje smin divya-ratna-maye ghe | sita-ka-niyogya-vea yti sakh-yut ||106|| ko pi vividha tatra dv kautuhala tata | kavitvni manojni rutv ca gtakny api ||107|| dhana-dhnydibhis t ca prayitv vidhnata | janair krito mtr yti ayy-niketanam ||108|| mtari prasthityntu bhojayitv tato ght | saketaka kntaytra samgacched alakita ||109|| iti pradoa-sev atha rtri-sev militv tv ubhv atra krato vana-rjiu | vihrair vividhair hsya-lsya-gta-purasarai ||110|| srdha-yma-dvaya ntv rtrer eva vihrata | suups viata kuja paca-bhir alakitau ||111|| nirvnta-kusumai kpte keli-talpe manorame | suptvatihat tatra sevyamnau priylibhi ||112|| iti rtri-sev r-nrada uvca-- rotum icchmi bho deva vraja-rja-sutasya ca | vndvane rasa divya rdhayaikntika saha ||113|| r-sadiva uvca--

  • u nrada vakymi rdh-ka-rasa uci | su-gopya paramodra na vaktavya hi kasyacit ||114|| aikntika-rassvda kartu vndvane mune | vraja-rja-kumra ca bahu-klam abhvayam ||115|| mayi prasanna r-ko mantra-yugmam anuttamam | yugalkhya dadau mahya svyojjvala-rasplutam ||116|| samabravt tad ka sva-iya m svaka rasam | bravmi tv uvdya brahmdnm agocaram ||117|| vraja-rja-suto vnd-vane pratamo vasan | sampra-oaa-kal vihra kurute sad ||118|| vsudeva prataro mathury vasan puri | kalbhi paca-daabhir yuta krati sarvad ||119|| dvrakdhipatir dvra-vaty pras tv asau vasan | catur-daa-kalyukto viharaty eva sarvad ||120|| ekay kalay dvbhy mathur-dvrakdhipau | vndvana-pate rpau prau sve sve pade rase ||121|| mathur-ntho vndvandhippekay svarpea llay ca ekay kalay na | mathur-lly mathury ca sampra-oaa-kala | tath dvrak-ntho vndvandhippekay svarpea llay ca | dvbhy kalbhym na | dvraky dvrak-lly ca pra-oaa-kala | rr bh-ll yogamy cintycinty tathaiva ca | mohin kaualty aau bahirag ca aktaya ||122|| ll prema-svarp casthpany kara tath | sayogin viyoginy-hldinty antaragik ||123|| vraje r-ka-candrasya santi oaa-aktaya | poik madhurasyaiva tasyait vai santan ||124|| hldin ya mah-akti sarva-akti-varyas | tat-sra-bhva-rp r-rdhik parikrtit ||125|| tay r-ka-candrasya kriy samaye mune | tad-via vsudeva saha krbdhi-nyakam ||126|| antarkya-gata kuryc chaktir kara hare | krnte sthpayet tantu sthpan ka-dehata ||127|| sampra-oaa-kala kevalo nanda-nandana | vikran rdhay srdha labhate parama sukham ||128|| r-nrada uvca-- gate madhu-pur ke vipralambha-rasa katham | vsudeve rdhiky saaya chindhi me prabho ||129|| r-sadiva uvca-- akti sayogin km vm aktir viyogin | hldin krtid-putr caiva rdh-traya vraje ||130|| mama prevara kas tyaktv vndvana kvacit | kadcin naiva ytti jnte krtid-sut ||131|| km-vme na jnta iti ca brahma-nandana |

  • rsrambha ivntardhi gatavn nanda-nandana ||132|| mathur mathur-ntho vsudevo jagma ha | antar-hite nanda-sute rmad-vndvane mune ||133|| pravskhya rasa lebhe rdh vai krtid-sut | tato vadanti munaya pravsa saga-vicyutim ||134|| mama jvana-net ca tyaktv m mathur gata | iti vihvalit vm rdh y virahd abht ||135|| yamuny nimagn s praka gokulasya ca | golaka prpya tatrbht sayoga-rasa-peal ||136|| km rdh ca mathur-virahea nipit | kuruketra gat trtha-ytr-parama-llas ||137|| nanda-nandana-bhva-ja uddhavo vrajam gata | sntvayiyan krtidy sut msa-dvaye gate ||138|| rdhm svdaymsa rmad-bhgavatrthaka | kathy bhgavatyntu jty muni-pugava ||139|| vrajendra-nandana rms tad pratyakat gata ||140|| ataeva pdmottara-khaokta dvrakdhipater vndvana prati-gamana krbdhiyy viatvt krbdhiyino drodn labdha-vara-tvt, te puna sva-sthna-prpartham evety avagantavyam | rmad-bhgavata-vkynm eva vicro vagantavya padmottara-khae tu klindi-puline ramye ity atra r-dvrak-nthasya r-nanda-nandana-madhura-ll-sadarane sotkahatvd vyoma-ynair etya r-vndvane msa-dvayam uvsety abhipryo jeya | tad yath r-lalita-mdhave (8.34)--aparikalita-prva itydi | iti te sarvam khyta naityika carita hare | ppino pi vimucyante smarad yasya nrada ||141|| aa-klokta-ur-nantara sdhaka kramt | dvtriad-akara-mukhyn japen mantrn atandrita ||142|| mah-mantra japed dau dara tad-anantaram | tata r-rdhik-mantra gyatr kmak tath ||143|| tato yugala-mantra ca japed rsa-sthal-pradam | tato n sakhn ca japen mantrn yath-kramam | tata a-majar ca sva-sva-mantrn kramj japet ||144|| yath di-pure-- gop-bhvena ye bhakt mm eva paryupsate | teu tsv iva tuo smi satya satya dhanajaya ||145|| vea-bh-vayo-rpair gopik-bhvam rit | bhvuky ca tad-bhva ynti pda-rajo rcant ||146|| yath ekmra-pure-- aho bhajana-mhtmya vndvana-pater hare | pumn yoid bhaved yatra yoid-tma-samnik ||147||

  • pdme ca (uttara-khae)-- pur maharaya sarve daakraya-vsina | rma dv hari tatra bhoktum aicchan su-vigraham ||148|| te sarve strtvam pann samudbht ca gokule | hari samprpya kmena tato mukt bhavravt ||149||

    bhad-vmana-siddh ca rutayo pi yath pur | gop-bhvena sasevya samudbht hi gokule ||150|| yad-ukta r-rpa-gosvmi-caraai--

    hari su-rga-mrgea sevate yo narottama | kevalenaiva sa tad gopiktvam iyd vraje ||151||

    bhakti-tattva-kaumudym--

    ekasmin vsan-dehe yadi cnyasya bhvan | tarhi tat smyam eva syt yath vai bharate npe ||152||

    yath sanat-kumra-sahitym-- r-nrada uvca-- dhanyo smy anughto smi tvay devi na saaya | harer me naityik ll yato me dya prakit ||153|| r-sanat-kumra uvca-- ity uktv t parikramya tay cpi prapjita | antardhna gato rjan nrado muni-sattama ||154|| maypy etad nuprvya sarva tat parikrtitam | japan nitya prayatnena mantra-yugmam anuttamam ||155|| ka-vaktrd ida labdha pur rudrea yatnata | tenokta nradytha nradena mayoditam ||156|| sasrgni-vinya maypy etat tavoditam | tvay caitad gopanya rahasya paramdbhutam ||157|| r-ambara uvca-- kta-ktyo bhava skt tvat prasdd aha guro | rahasytirahasya yat tvay mahya prakitam ||158|| r-sanat-kumra uvca-- dharmn etn updio japan mantram ahar niam | acird eva tad-dsyam avpsyasi na saaya ||159|| etn dharmn--aa-kla-sev-rpn; mantram--yugala-mantram; tad-dsyam--tayo r-rdh-kayor dsya ds-bhvam iti | maypi gamyate rjan guror yatana mama | vndvane yatra nitya gurur me sti sadiva ||160|| dvtriad-akardn mantr kramea phala yath pdme--

  • dvtriad-akara mantra nma-oaaknvitam | prajapan vaiavo nitya rdh-ka-sthala labhet ||161|| gautamya-tantre ca-- ahar-nia japen mantra mantr niyata-mnasa | sa payati na sandeho gopa-rpiam varam ||162|| gaur-tantre ca-- rmad-akara mantra rdhy prema-siddhi-dam | prajapet sdhako yas tu sa rdhntikam pnuyt ||163|| sanat-kumra-sahitym-- japed ya kma-gyatr kma-bja-samanvitm | tasya siddhir bhavet prema rdh-ka-sthala vrajet ||164|| et paca-pad japtv raddhay raddhaysakt | vndvane tayor dsya gacchaty eva na saaya ||165|| kior-tantre ca-- etn sakhnm an mantrn ya sdhako japet | r-rdh-kayo kipra vihra-sthalam pnuyt ||166|| tatraiva-- mantrn etn majarm an yo japet sad | prema-siddhir bhavet tasya r-vndvanam pnuyt ||167|| smaranantara siddha-dehasyaiva ca sdhaka | aa-klodit ll sasmaret sdhakgaka ||168|| klau ninta-prvhnv aparhna-pradoakau | vijeyau tri-tri-ghaikau prta sya dvaya dvayam ||169|| dvi-dvi-praghaikau jeyau madhyhna-rtrikv iti ||170|| eteu samayev eva y y ll purodit | t tm eva yath-kla sasmaret sdhako jana ||171||

    iti r-dhyna-candra-gosvmi-viracit r r rdh-ka-klya-ll-smaraa-krama-paddhati |

    r gaura-govindrcana-smaraa-paddhati