gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-pratipädikäà...

52
गोपाल-तापनीयोपनिषद् पूर्व-तापनी (1) सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कारिणे । नमो वेदान्त-वेद्याय गुरवे बुद्धि-साक्षिणे ॥ विश्वेश्वरः: परम-करुणिकतया सगुणोपासन-क्रमेण अधिकारिजनानाम् अनर्थ-निवृत्तये सच्चिदानन्द-स्वरूप-श्री-कृष्णात्मावप्तये च श्री-गोपालविद्याम् उद्दीपयन्ती तापनी श्रुतिः श्रोतॄणाम् अविघ्न-विद्या-सिद्धये सदाचारबोधनाय विषय-सौलभ्य-प्रकाशनेन तत्- प्रवृत्ति-सिद्धये च प्रतिपाद्य-परम-दैवत-प्रणति-लक्षणं मङ्गलं प्रकाशयति सच्चिदानन्दरूपायेति । कृष्णाय नमः इति सम्बन्धः कृष्-शब्दः सच्-चिद्-वाचकः । ण- शब्दश् चानन्द-वाचक इत्य् अभिप्रेत्य कृष्ण-शब्दार्थम् आह सद् इति । सच्-चिद्-आनन्द एव स्वरूपं यस्य सः । तस्मै क्लेश-कर्षकत्वं कृष्ण-शब्दार्थम् आह अक्लिष्टेति । अक्लिष्टम् अविद्यास्मितारागद्वेषाभिनिवेश-लक्षण-क्लेश-पञ्चक-रहितं भक्त-जनं करोति तच्छीलाय । तत्-सद्-भावे प्रमाणम् आह वेदान्त-वेद्याय लक्षणावृत्त्या प्रकाश्याय इत्य् अर्थः । तं त्व् औपनिषदं पुरुषं पृच्छामीति वेदैश् च सर्वैर् अहम् एव वेद्य इति श्रुतेः स्मृतेश् च । नमस्यतौपयिकं रूपम् आह विशेषण-द्वयेन । गुरवे सर्व-हितोपदेष्ट्रे बुद्धेः सर्वेन्द्रिय-प्राण-मनो-धिया साक्षिणे । एतेन ज्ञान-दातृत्वेन प्राधान्यं सूचितं । वेदान्त-वेद्याय इति विषयः सूचितः । उपनिषच्-छब्द-वाच्यत्वाद् अपि तापन्या विषय- प्रयोजनादिकं सूचितम् । तथा हि ये इमां गोपाल-विद्याम् उपयान्ति मुमुक्षस् तेषाम् इयं गोपाल-विद्या गर्भ-जन्म-जरा-रोगाद्य्-अनर्थ-व्रातं शातयति तथा कृष्णाख्यं संसार- विनिवर्तकं परं ब्रह्म गमयति । संसार-हेत्व्-अविद्यादिकं च अत्यन्तम् अवसादयति विनाशयतीति व्युत्पत्त्या गोपालविद्या उपनिषद् उच्यते । तद्द्-हेतुत्वाच् च ग्रन्थो=पि उपनिषद् इत्य् उच्यते । आयुर् वै घृतम् इत्य् आदिवत् । अत्र मुमुक्षुर् अधिकारी कृष्णाख्यं संसार- विनिवर्तकं सच्चिदानन्द-स्वरूपं विषयः आत्यन्तिकी संसार-निवृत्तिः कृष्ण-स्वरूपावाप्तिश् च प्रयोजनम् । ब्रह्मोपनिषद्-योगी: श्रीमत्-पञ्च-पदागारं सविशेषतयोज्ज्वलम् । प्रतियोगि-विनिर्मुक्तं निर्विशेषं हरिं भजे ॥ इह खलु अथर्वण-वेद-प्रविभक्तेयं गोपाल-तापिन्य्-उपनिषत् स-विशेष-ब्रह्म-साम्राज्य- प्रकटन-व्यग्रा निष्प्रतियोगिक-निर्विशेष-ब्रह्म-मात्र-पर्यवसन्ना विजयते । अस्याः स्वल्प-ग्रन्थतो विवरणम् आरभ्यते । मौनि-मण्डल-ब्रह्मणोः गोपी-मण्डल- दुर्वाससोः ब्रह्म-नारायणयोश् च प्रश्न-प्रतिवचन-रूपेयम् आख्यायिका विद्यास् तुल्यार्था । विद्यादौ मङ्गलं कुर्वन्त्य् आख्यायिकाम् अवतारयति – सच्चिदानन्देति । अनृत-जड-दुःख- प्रपञ्च-ग्रासः सच्-चिद्-आनन्दः । स एव कृषि-शब्द-वाच्य-स्वातिरिक्त-प्रपञ्च-जातं मुष्णाति स्वावशेषतया ग्रसतीति कृष्णः । स्वभक्त-जनम् अक्लिष्टम् आविद्यक-दुःख-विरलं करोतीति । 1

Upload: doanthuan

Post on 14-May-2018

247 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

गोपाल-तापनीयोपनिषद्

पूर्व-तापनी

(1)

सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कारिणे । नमो वेदान्त-वेद्याय गुरवे बुद्धि-साक्षिणे ॥

विश्वेश्वरः: परम-करुणिकतया सगुणोपासन-क्रमेण अधिकारिजनानाम् अनर्थ-निवृत्तये सच्चिदानन्द-स्वरूप-श्री-कृष्णात्मावप्तये च श्री-गोपालविद्याम् उद्दीपयन्ती तापनी श्रुतिः श्रोतॄणाम् अविघ्न-विद्या-सिद्धये सदाचारबोधनाय विषय-सौलभ्य-प्रकाशनेन तत्-प्रवृत्ति-सिद्धये च प्रतिपाद्य-परम-दैवत-प्रणति-लक्षणं मङ्गलं प्रकाशयति सच्चिदानन्दरूपायेति । कृष्णाय नमः इति सम्बन्धः कृष्-शब्दः सच्-चिद्-वाचकः । ण-शब्दश् चानन्द-वाचक इत्य् अभिप्रेत्य कृष्ण-शब्दार्थम् आह सद् इति । सच्-चिद्-आनन्द एव स्वरूपं यस्य सः । तस्मै क्लेश-कर्षकत्वं कृष्ण-शब्दार्थम् आह अक्लिष्टेति । अक्लिष्टम् अविद्यास्मितारागद्वेषाभिनिवेश-लक्षण-क्लेश-पञ्चक-रहितं भक्त-जनं करोति तच्छीलाय । तत्-सद्-भावे प्रमाणम् आह वेदान्त-वेद्याय लक्षणावृत्त्या प्रकाश्याय इत्य् अर्थः । तं त्व् औपनिषदं पुरुषं पृच्छामीति वेदैश् च सर्वैर् अहम् एव वेद्य इति श्रुतेः स्मृतेश् च । नमस्यतौपयिकं रूपम् आह विशेषण-द्वयेन । गुरवे सर्व-हितोपदेष्ट्रे बुद्धेः सर्वेन्द्रिय-प्राण-मनो-धिया साक्षिणे । एतेन ज्ञान-दातृत्वेन प्राधान्यं सूचितं । वेदान्त-वेद्याय इति विषयः सूचितः । उपनिषच्-छब्द-वाच्यत्वाद् अपि तापन्या विषय-प्रयोजनादिकं सूचितम् । तथा हि ये इमां गोपाल-विद्याम् उपयान्ति मुमुक्षस् तेषाम् इयं गोपाल-विद्या गर्भ-जन्म-जरा-रोगाद्य्-अनर्थ-व्रातं शातयति तथा कृष्णाख्यं संसार-विनिवर्तकं परं ब्रह्म गमयति । संसार-हेत्व्-अविद्यादिकं च अत्यन्तम् अवसादयति विनाशयतीति व्युत्पत्त्या गोपालविद्या उपनिषद् उच्यते । तद्द्-हेतुत्वाच् च ग्रन्थो=पि उपनिषद् इत्य् उच्यते । आयुर् वै घृतम् इत्य् आदिवत् । अत्र मुमुक्षुर् अधिकारी कृष्णाख्यं संसार-विनिवर्तकं सच्चिदानन्द-स्वरूपं विषयः आत्यन्तिकी संसार-निवृत्तिः कृष्ण-स्वरूपावाप्तिश् च प्रयोजनम् । ब्रह्मोपनिषद्-योगी:

श्रीमत्-पञ्च-पदागारं सविशेषतयोज्ज्वलम् । प्रतियोगि-विनिर्मुक्तं निर्विशेषं हरिं भजे ॥

इह खलु अथर्वण-वेद-प्रविभक्तेयं गोपाल-तापिन्य्-उपनिषत् स-विशेष-ब्रह्म-साम्राज्य-प्रकटन-व्यग्रा निष्प्रतियोगिक-निर्विशेष-ब्रह्म-मात्र-पर्यवसन्ना विजयते । अस्याः स्वल्प-ग्रन्थतो विवरणम् आरभ्यते । मौनि-मण्डल-ब्रह्मणोः गोपी-मण्डल-दुर्वाससोः ब्रह्म-नारायणयोश् च प्रश्न-प्रतिवचन-रूपेयम् आख्यायिका विद्यास् तुल्यार्था । विद्यादौ मङ्गलं कुर्वन्त्य् आख्यायिकाम् अवतारयति – सच्चिदानन्देति । अनृत-जड-दुःख-प्रपञ्च-ग्रासः सच्-चिद्-आनन्दः । स एव कृषि-शब्द-वाच्य-स्वातिरिक्त-प्रपञ्च-जातं मुष्णाति स्वावशेषतया ग्रसतीति कृष्णः । स्वभक्त-जनम् अक्लिष्टम् आविद्यक-दुःख-विरलं करोतीति ।

1

Page 2: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( अक्लिष्टकारी । वेदान्ता उपनिषदः तत्-प्रमाण-सिद्धत्वाद् वेदान्त-वेद्यः । सर्व-प्राणिहितोपदेष्टृत्वाद् गुरुः । बुद्धि-वृत्ति-सहस्र-भावाभावेक्षितृत्वात् सर्व-प्रत्यग्-आत्मतया बुद्धि-साक्षी । तस्मै उक्त-विशेषण-विशिष्टाय कृष्णाय नमः । नमः-शब्दः कृष्णात्मनोर् अभेद-द्योतकः । नमस् त्व् ऐक्यं प्रवदेत् इति श्रुतेः ॥1॥ प्रबोधानन्दः:

कन्दर्प-कन्द-कृष्णाय गोविन्दाय नमोऽस्तु ते । गोपी-जन-वल्लभाय स्वानुरक्तात्म-हारिणे ॥

श्री-गोपाल-तापनीय-श्रुतेष् टीकां शुभावहाम् । कुर्वे श्री-कृष्णचैतन्य-शक्त्या श्री-कृष्ण-वल्लभाम् ॥

श्रीमत्-सञ्चित-ग्रन्थ-प्रतिपादन-रहस्यम् आविष्कृतं मयात्र परं देव-कर्तृ-रूपेश्वरं श्री-कृष्ण-पूर्णतम-समस्त-महा-शक्तिं निज-परम-स्वरूपं श्री-कृष्ण-रहस्य-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे स्वस्य विश्वस्य वा तदायत्ततां प्रार्थयति । प्रबोधानन्द-जीवयोः: अथ—

क्लीं-काराद् असृजद् विश्वम् इति प्राह श्रुतेः शिरः । ल-कारात् पृथिवी जाता क-काराज् जल-सम्भवः ॥

इत्य् आदिभिः [2.15; HBV 1.31] श्रीमता गौतमेन भगवता स्वीय-तन्त्रस्य प्रमाणतया दर्शिता पूर्व-तापनी । तद् iha1 काद् आपो लात् पृथिवी2 ईतोऽग्निर् बिन्दुर् इन्दुस् तत्-सम्पाताद् अर्क इति क्लीं-काराद् असृजद् इत्य् आदि-प्रतीक-मयी गुर्जरादि-देश-प्रसिद्ध-पराशर-गोत्रादि-ब्राह्मण-सम्प्रदाय-प्राप्ताथर्व-वेदस्थ-पिप्पलाद-शाखादि-पठिता श्री-गोपाल-तापन्य्-आख्या श्रुतिर् इयम् । स्व-प्रतिपाद्यं श्री-कृष्णम् एव सर्व-वेदान्त-सम्मत्या सर्वोत्तमत्वेन प्रतिपादयन्ती नमस्करोति—सच्-चिद्-आनन्द-रूपायेति । कृष्णय नम इत्य् अन्वयः । कृष्णाय देवकी-नन्दनायेति । ब्रह्मण्यो देवकी-पुत्रः [छाउ, 3.17.6] इति च । यः सामोपनिषद्-आदिषु, यश् च--कृष्णस् तु भगवान् स्वयम् [BhP 1.3.28] इति श्री-भागवतादिषु प्रसिद्धस् तस्मा एव । कायेन मनसा चात्मानं समर्पयामीत्य् अर्थः । तद्-उपर्य् अन्यस्यासद्-भावात् । तथैव स्वरूपेण विशिनष्टि सच्-चिद् इति । सत् काल-देशाद्य्-अपरिच्छिन्नम् । चित् स्व-प्रकाशम् । आनन्दश् चातुल्यातिशय-सुखम् । रूपं किं तद्-रूपम् इत्य् आदि वक्ष्यमाण-प्रश्नोत्तराभ्यां श्री-विग्रहाकार-स्वरूपं यस्य तस्मै । शक्त्याधिक्येन विशिनष्टि—अक्लिष्ट-कारिण इति । अनायासेन सर्व-कर्तृत्वात् । सर्वतोऽप्य् अचिन्त्य-शक्तय इत्य् अर्थः । ब्रह्माणं प्रति तत्-क्षणेनैव स्वान्तर्यामि-ससाम्ग्रिकानन्त-ब्रह्माण्ड-मण्डलाविर्भावनादेः । अघासुरादीनाम् अपि महा-ज्ञानि-दुर्लभ-मोक्षस्याशु-प्रदानात् । पूतनाया अपि तत्-क्षणाद् एव महा-दुर्लभ-जननी-साम्य-प्रापणात्—ब्रह्म-शिवादिभ्य इव स्थावरेभ्योऽपि वेणु-वाद्यादिभिः सहसा पुलकादि-मय-महा-प्रेम-प्रदानात् । प्रतिक्षणम् अपि स्वस्यापि विस्मापन-रूपेण सुष्ठु-सर्व-चमत्कार-करणात् । श्री-शुक-सीम-परमहंस-श्री-विरिञ्चि-लक्ष्मी-सीम-परम-भक्त-गण-स्पृहणीय-सौभाग्य-धर-स्वभाव-सिद्ध-निज-परिकर-वृन्द-बन्धु-वरत्वाच् च । तत्र तत्र किं प्रमाणम् इत्य्

1 Pda -- दर्शयता तद् इयं पूर्व-तापनी; Pdc – दर्शिता तद् इह पूर्व-तापनी. 2 Pdc -- påthvé

2

Page 3: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( आशङ्क्य प्रमाण-विशेष-प्रमेयत्वेन विशिनष्टि वेदान्त-वेद्याय इति वेदान्तैः सर्व-वेद-समन्वय-सिद्धार्थैर् वेद-शिरोभिर् वेद्याय । अत्र श्री-विग्रहस्य तादृशत्वं श्री-भागवतेन क्रमाद् उदाह्रियते—योऽयं कालस् तस्य तेऽव्यक्त-बन्धो चेष्टाम् आहुः [BhP 10.3.26] न चान्तर् न बहिर् यस्य [BhP 10.9.13] इत्य् आदिना । स त्वं कथं मम विभोऽक्षिपथं परात्मा [BhP 10.64.26] इत्य् आदिना । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् [BhP 10.14.32] इत्य् आदिना च । अक्लिष्टकारित्वस्य प्रमाणानि च तत्र प्रसिद्धाण्य् एव । वेदान्त-वेद्यत्वं च यथा श्रीमद्-गीतोपनिषत्सु वेदैश् च सर्वैर् अहम् एव वेद्यः [ङीता 15.15] इति । श्री-भागवते च--मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् [BhP 11.21.43] इति । ननु वेदान्तस्य तादृग्-अर्थ-ज्ञानं कुतः स्यात् ? तत्राह—गुरव इति । तद्-अर्थोपदेष्टृत्वेनाप्य् आविर्भाविने । तद्-अनुभवेऽपि स एव हेतुर् इत्य् आह—बुद्धि-साक्षिण इति । बुद्ध्य्-अधिष्ठातृ-रूपेण तत्-प्रतिपादित-निज-रूपानुभवस्यापि कारयित्रे इत्य् अर्थः । तस्मात् स एव शरणत्वेनाश्रयणीय इति तात्पर्यम् । अत्र विनैव फलोद्देशं नमस्कार-निर्देशाच् छुद्ध-भक्त एवाधिकारी । कृष्णाख्यं तादृश-वस्तु विषयः । शुद्ध-भक्तिर् एव प्रयोजनम् । अथ ग्रन्थ-प्रज्योजनादीनां साध्य-साधन-भावः सम्बन्ध इत्य् अभिप्रेतम् ॥1॥

--o)0(o--

(2)

ओं. मुनयो ह वै ब्राह्मणम् ऊचुः—कः परमो देवः ? कुतो मृत्युर् बिभेति ? कस्य विज्ञानेनाखिलं विज्ञातं भाति ?

केनेदं विश्वं संसरतीति. विश्वेश्वरः: ग्रन्थ-प्रयोजनादीनां च साध्य-साधन-भावः सम्बन्ध इत्य् अभिप्रेत्य गोपाल-विद्या-स्तुत्य्-अर्थम् आख्यायिकाम् आरचयति—मुनयो ह वै ब्रह्माणम् इति । ह वै इत्य् अव्ययम् । ह वै स्मर्यते । मुनयः तत्त्व-मनन-शीलाः सनकादयः ब्रह्माणं प्रति ऊचुः । किम् ? कः परमः सर्वोत्कृष्टो देवः । कुतः कस्माच् च मृत्युः बिभेति त्रस्यति । कस्य विज्ञानेन अखिलं सकलं जगत् भाति । केनेदं विश्वं संसरति प्रसरति उत्पद्यते ॥2॥ ब्रह्मोपनिषद्-योगी : एवं प्रत्यग्-ब्रह्मैक्य-लक्षणं मङ्गलं कृत्वा आख्यायिकां गोपाल-ब्रह्म-विद्याम् अवतारयति—ओम् इति । ओं ओङ्कारार्थं ब्रह्म तद्-अतिरिक्तं न किंचिद् अस्ति इति मनन-शीलाः मुनयः नारदादयः विदित-ब्रह्म-तत्त्वा अपि स्वाज्ञ-लोकोद्धरणं कर्तव्यम् इति मनीषया ब्राह्मणं ब्रह्माणं प्रत्य् एवम् ऊचुः । किम् इति? कः परमो देव इति ॥2॥ सनातनः (हरिभक्तिविलासे): ह स्फुटं, वै प्रसिद्धम् । ब्राह्मणं ब्रह्म-वेत्तारं ब्रह्माणम् इत्य् अर्थः ॥ प्रबोधानन्दः: निजाभीष्टं तथैव प्रश्नोत्तराभ्यां दर्शयति—ओं मुनय इति । ओम् इति वाग्-आरम्भे मङ्गलार्थं, तस्यैव भगवन्-नाम-मन्त्रादि-मय-सर्व-वाचां प्रभव-

3

Page 4: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( स्थानत्वात् । मुनयः प्रथम-प्राप्तत्वात् सनकादयः । ह वै स्मरणे देव आराध्यः । देवत्व-ज्ञानार्थम् एव तद्-विशेषान् पृच्छन्ति कस्माद् इति । मृत्युस् तत्-परम्परा । अखिलं भाति अखण्डं प्रकाशते । संसरति स्व-स्व-कार्ये प्रवर्तते ॥2॥ श्री-जीवः: प्रश्नोत्तराभ्यां दर्शयति—ओं मुनय इति । ओम् इति वाग्-आरम्भे मङ्गलार्थं । तस्यैव भगवन्-नाम-मन्त्रादि-मय-सर्व-वाचां प्रभव-स्थानत्वात् । मुनयः प्रथम-प्राप्तत्वात् सनकादयः । ह वै स्मरणे । देव आराध्यः । देवत्व-ज्ञानार्थम् एव तद्-विशेषान् पृच्छन्ति कुत इति कस्मात् । मृत्युस् तत्-परम्परा । अखिलं भाति अखण्डं प्रकाशते । संसरति स्व-स्व-कार्ये प्रवर्तते ॥2॥

--o)0(o--

(3)

तद् उ होवाच ब्राह्मणः । कृष्णो वै परमं दैवतं । गोविन्दान् मृत्युर् बिभेति । गोपी-जन-वल्लभ-ज्ञानेन तज्-ज्ञानं भवति ।

स्वाहयेदं संसरतीति । विश्वेश्वरः: तद् उ हेति । तत् तत्र प्रश्नेषु ब्राह्मणः छान्दसत्वात् ब्रह्मा उ अपि तान् प्रति ह किल गोपाल-विद्ययैवोत्तरम् उवाच । किम् ? श्री-कृष्णो वै प्रसिद्धं परमं दैवतम् । कृष्-शब्दः सत्ता-वाचकः ण-कारश् च आनन्द-वाचकः । तथा च सद्-आनन्दः परमं दैवतम् इत्य् अर्थः । यद् वा, भक्त-पाप-कर्षणात् कृष्णः परमं दैवतम् इत्य् अर्थः ॥3॥ गोविन्दाद् इति । गवा ज्ञानेन वेद्य उपलभ्यः गोविन्दः । तस्मात् उपलब्धात् अमृत-स्वरूपावाप्तौ मृत्युर् बिभेति । भयेन तद्-आज्ञा-कारी भवति इत्य् अर्थः । भीषास्माद् वातः पवते भीषोदेति सूर्यः (तैत्तरीय 2.8) इत्य् आदि श्रुतेः ॥4॥ गोपी-जनेति । इदं सकलं जगत् नाम-रूपाभ्यां गोपायति रक्षति । अथवा, परं पुमांसं पर-ब्रह्म-स्वरूपं गोपायति संवृणोतीति व्युत्पत्त्या गोपी प्रकृतिर् माया तस्याः सकाशाज् जातः प्रपञ्चः गोपी-जनः तस्य वल्लभः स्वामी ईश्वरः उत्पादन-पालन-संहरणाधानम् इत्य् अधिष्ठानत्वात् तद्-विज्ञानेन तद् अखिलं विं [विश्वं] विज्ञातं भवति । यथा एकेन मृत्-पिण्डेन अखिलं मृण्मयं विज्ञातं भवति इति श्रुति-स्मृतीतिहास-लोकेषु प्रसिद्धः ॥5॥ स्वाहयेति । सुष्ठु आह आहुति-क्रिया यया सा स्वाहा इति व्युत्पत्त्या स्वाहा-शब्द-वाच्यया मायया इदं जीव-जातं संसरति संसारवद् भवति इत्य् अर्थः ॥6॥ ब्रह्मोपनिषद्-योगी: नारदादिभिर् एवं पृष्टो ब्रह्मा गोपाल-मन्त्र-राज-विद्यया उत्तरम् आचष्टे--तद् उ होवाच ब्राह्मण इति । किम् इति ? कृष्ण इति । स्व-भक्त-पटल-स्वातिरिक्तास्तित्व-विभ्रम-कर्षणात् कृष्णो वै प्रसिद्धः परमं दैवतम् । तं देवतानां परमं च दैवतम् (श्वेताश्वतर 5.7) इति श्रुतेः । कः परमो देवः ? इति प्रश्नम् अपाकृत्य, कुतो मृत्युर् बिभेति इति प्रश्नम् अपाकरोति—

4

Page 5: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( गोविन्दाद् इति । गोभिर् गीर्भिः तत् त्वम् अस्य् आदि-महा-वाक्य-ततिभिः स्वातिरिक्ताविद्यापद-तत्-कार्य-जातासम्भव-प्रबोध-सिद्धं ब्रह्म निष्प्रतियोगिक-स्व-मात्रम् इति विन्दते उपलभ्यते इति गोविन्दः । तस्मात् गोविन्दात् स्वासक्तं मृतिं नयतीति मृत्युः स्वातिरिक्तास्तित्व-विभ्रमः बिभेति । गोविन्दस्य निष्प्रतियोगिकाद्वितीयत्वं मृत्योः भी-हेतुर् इत्य् अर्थः । भीषास्माद् वातः पवते (तैत्तरीय 2.8) इत्य् आदि श्रुतेः । कस्य विज्ञानेन अखिलं विज्ञातं भवतीति प्रश्नोत्तरम् आह—गोपीति । स्वातिरिक्तास्तित्व-भ्रमं नाम-रूपाभ्यां गोपायतीति गोपी । यद् वा, स्व-मात्रं ब्रह्म गोपायति आवृणोतीति गोपी माया । तद्-अविद्यांशतो जनित्वा तद्-विद्यांशतो नश्यतीति स्वातिरिक्तास्तित्व-विभ्रम-रूढ-मूल-स्वातिरिक्त-प्रपञ्चो गोपी-जन इत्य् उच्यते । तद्-भावाभावावभासक-प्रत्यग्-अभिन्न-ब्रह्मात्मना तल्-लयाधिकरणतया भातीति गोपी-जन-वल्लभः परमात्मा स्वाधिष्ठेय-प्रपञ्च-विलय-सापेक्ष-प्रसक्ताधिष्ठानत्वासम्भव-प्रबोध-सिद्धो निष्प्रतियोगिक-स्वमात्रम् इति तज्-ज्ञानेन एतत् सर्वम् आविद्यकं जगन्-निष्प्रतियोगिकाभाव-रूपतया विज्ञातं भवति, निष्प्रतियोगिक-ब्रह्म-मात्रम् अवशिष्टं भवतीत्य् अर्थः । केनेदं विश्वं संसरतीति प्रश्नोत्तरं तु—

या च प्राग् आत्मनो मे मा तथान्ते च तिरस्कृता । ब्रह्म-वादिभिर् उद्गीता सा मायेति विवेकतः ॥

इति श्रुतिः (वराहोपनिषद् 2.51) निष्प्रतियोगिक-भाव-रूप-ब्रह्म-मात्रातिरेकेण काल-त्रयेऽपि नास्त्य् एवेति यां सुष्ट्व् आह सेयं स्वाहा माया तया इदं विश्वं जीव-जातं संसरति संसारवत् भवतीत्य् अर्थः ॥2॥ सनातनः : तद् ब्रह्म दैवतम् इति पूर्व-प्रक्रान्तं वा । पाप-कर्षन इति द्वितीयस्य पदार्थः । गौः स्वर्गः । गो-भूमि-वेदेषु विदितः । तेषां च वेदितेति तृतीयस्यार्थः । गोपी-जनोऽविद्यायाः कलाः स्त्रीत्वात् अंशास् तत्-प्रेरकः । यद् वा, गोपी-जना एव आ सम्यक् विद्या । प्राप्त्य्-उपायत्वात् । सैव कला शक्ति-विशेषस् तस्याः प्रेरक इति चतुर्थस्य । तन्-माया चेति पञ्चस्येति दिक् । प्रबोधानन्दः: तद् एवं पृथग्-विषयम् इवाचरितानां प्रश्नानाम् उत्तराण्य् अपि क्रमेणैव तादृग् एवाहेति वक्त्रम् आह—तद् उहोवाचेति । तत् तान् प्रति उ अवधारणे ह स्फुटम् इति । स्फुटम् एवोवाचेत्य् अर्थः । स चात्र ब्रह्मा । तद् उहोवाच हैरण्य इति हिरण्यगर्भत्वेन वक्षमाणात् ॥3॥ श्री-जीवः: तद् एवं पृथग्-विषयम् इवाचरितानां प्रश्नानाम् उत्तराण्य् अपि क्रमेणैव तादृग् एवाहेति वक्त्रम् आह—तद् उहोवाचेति । तत् तान् प्रति । उ अवधारणे । ह स्फुटम् इति । स्फुटम् एवोवाचेत्य् अर्थः । ब्राह्मणो ब्रह्म-विद् वेदार्थ-तत्त्वज्ञः पर-ब्रह्मानुभवी च । स चात्र ब्रह्मा । तद् उहोवाच हैरण्य इति हिरण्यगर्भत्वेन वक्ष्यमाणात् ॥3॥

--o)0(o--

(4)

5

Page 6: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd(

तद् उ होचुः । कः कृष्णः । गोविन्दश् च कोऽसाव् इति । गोपी-जन-वल्लभः कः । का स्वाहेति ॥

विश्वेश्वरः: एवं गूढार्थे ब्रह्मणा उक्ते तद्-अर्थ-जिज्ञासवो मुनहः तत् तत्र उ ह पूर्वं ऊचुः इत्य् आह—कः कृष्ण इति ॥7॥ ब्रह्मोपनिषद्-योगी: एवं ब्रह्मोक्तार्थं निशम्य विशेषार्थ-बुभुत्सया मुनहः पृच्छन्तीत्य् आह—तद् उ होचुर् इति । तत् तद्-उक्तार्थ उ ह पूर्ववद् ऊचुः । किम् इति ? कः कृष्ण इति ॥4॥ प्रबोधानन्दः: ततः कृष्णादीनां तत्-तद्-भाव-ज्ञानार्थं पुनः प्रश्न इत्य् आह तद् उहोचुर् इति । श्र्तिर् मुनि-प्रश्नानुसारतो ब्रह्म-द्वारा श्री-कृष्णाष्टदशाक्षर-मन्त्र-रूपेण । श्री-कृष्ण-रहस्यं सर्वं वर्णयितुं मुनि-प्रश्नान् अवतारयति । सर्वेषाम् एकम् अत्याश्चर्य-रहस्य-प्रश्नेऽपि सङ्कोचं न कृतवन्तः । तेन शङ्काभावात् स्पष्टम् ऊचुः । भजन-रस-विशेषः कथं स्याद् इति विचार-रूप-मनन-पर-वशतया वा ब्राह्मण इति । ब्रह्म-भाव-भावनयैवावस्थितम् इत्य् अर्थः । अत एव श्री-कृष्णाख्यं प्रतिपादयति परमो देवः श्री-कृष्णः तद्-भजनं ब्रह्मानन्द-समूह-रूपं व्याचष्टे ब्रह्मानन्द-चमत्काराभेदात् । मृत्युर् माया मृत्यूपलक्षित-जीव-संसार-हेतु-भूता कुतो बिभेति प्रायशो भगवत्-स्वरूपाणि वेद-मर्यादानुसारीणि एव । ज्ञान-प्रेमातिशय-दर्शनेऽपीत्य् एवं प्रश्नः । ब्राह्मणेति, अर्थ-विशेष-लाभाय कृष्ण-रूप-देवो भगवान् कृष्ण एवेति । कृष्णो हि पूर्ण-समस्त-शक्तिमान् । कृष्णः परमं परम-पुरुषार्थ-सीम-स्वरूपम् । कृष्णे एकान्त-भक्तिमद्भ्योऽपि तन्-मायैव बिभेति । कस्य ज्ञानेनाखिलं भातीत्य् अस्योत्तरम् आह—गोपी-जन-वल्लभ-ज्ञानेन तत्-सकलं भगवत्-स्वरूप-ज्ञानं भवति । स कृष्णो गोपी-जन-वल्लभ-शब्दार्थतया ज्ञातश् चेद् भवति तदा तज्-ज्ञानेन सर्वं ज्ञायत इति । ताः प्रेम-शक्तयः । तत्-समूहस्य वल्लभः प्रेम-शक्त्य्-अपर-नाम्नी स्वा श्री-कृष्ण-भक्तिः हा इति स्वीया ॥4॥ श्रीजीवः: ततः कृष्णादीनां तत्-तद्-भाव-ज्ञानार्थं पुनः प्रश्न इत्य् आह तद् उहोचुर् इति ॥7॥

--o)0(o--

(5)

तान् उवाच ब्राह्मणः । पाप-कर्षणो गो-भूमि-वेद-विदितो विदिता1 गोपी-जन-विद्या-कला-प्रेरकस्2 तन्-माया चेति स-कलं परं ब्रह्मैव तत् ॥

विश्वेश्वरः: प्राग्-उक्तार्थे ब्रह्मा प्राह इत्य् आह—तान् उवाच ब्राह्मण इति । ब्राह्मणः ब्रह्मा । तान् सनकादीन् प्रति उवाच । कृष्ण-स्वरूपम् आह पापेति । पाप-कर्षकत्वात् प्राग्-उक्त-रीत्या च सच्-चिद्-आनन्द-रूपत्वात् पाप-कर्षक-सच्-चिद्-आनन्द एव कृष्णः । अतः परमो देव

1 viditä not found in all texts. HBV has veditä. 2 BY has गोपी-जन-विद्या-कलापी-प्रेरकः.

6

Page 7: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( ity अर्थः । गोविन्द-स्वरूपम् आह गो-भूमि-वेद-विदित इति । गवि भूमौ गो-शब्द-वाच्यात् वेदात् विदितः विदिता वेत्ता द्रष्टा गोविन्दः । अतस् तस्माद् अधिष्ठानतया ज्ञात्वा मृत्युः बिभेति इत्य् अर्थः । गोपी-जन-वल्लभ-स्वरूपम् आह गोपी-जनेति । गोपायन्तीति गोप्यः पालन-शक्तयः तासां जनः समूहः तद्-वाच्या अविद्या-कलाः च तासां वल्लभः स्वामी प्रेरकः ईश्वरः इति व्युत्पत्त्या गोपी-जन-वल्लभस्येश्वरस्य सर्वाधिष्ठानस्य ज्ञानेन सर्वम् आरोपितत्वेन विदितं भवति इत्य् अर्थः । स्वाहा-स्वरूपम् आह तन्-मायेति । प्राग्-उक्त-रीत्या तस्य ईश्वरस्य अधीना माया स्वाहा तया सर्वं संसरति इत्य् अर्थः ॥8॥ ब्रह्मोपनिषद्-योगी: एवं मुनिभिः पृष्टः—तान् उवाच ब्राह्मण इति । किम् इति ? पाप-कर्षण इति । सच्-चिद्-आनन्दात्मना अनृत-जड-दुःखात्मक-पाप-कर्षणात् पाप-कर्षणः कृष्ण-शब्दार्थः । गोविन्द-शब्दार्थस् तु गो-भूमि-वेद-विदित इति । गोभिः वेदैः विदितत्वात् गोविन्द इत्य् अर्थः । गोपी-जन-वल्लभ-शब्दार्थम् आह—गोपीति । गोपायन्तीति गोप्यः पालन-शक्तयः तासां जनः समूहः । स्वातिरिक्त-विद्या अविद्या-कला-जातं पिबति ग्रसतीति गोपी-जन-विद्या-कलापी, विद्या-कलापः अस्यास्तीति वा । प्रेरकः सर्वान्तर्यामित्वात् । स्वाहा-स्वरूपम् आह-तन्-माया चेति । तया हि स्वाज्ञ-लोकः संसरति । कलया सहितं सकलं शबलम् ईश्वराख्यं वस्तु स्वगत-विशेषांशापाये परं ब्रह्मैव तत् ॥5॥ सनातनः : तद् ब्रह्म दैवतम् इति पूर्व-प्रक्रान्तं वा । पाप-कर्षन इति द्वितीयस्य पदार्थः । गौः स्वर्गः । गो-भूमि-वेदेषु विदितः । तेषां च वेदितेति तृतीयस्यार्थः । गोपी-जनोऽविद्यायाः कलाः स्त्रीत्वात् अंशास् तत्-प्रेरकः । यद् वा, गोपी-जना एव आ सम्यक् विद्या । प्राप्त्य्-उपायत्वात् । सैव कला शक्ति-विशेषस् तस्याः प्रेरक इति चतुर्थस्य । तन्-माया चेति पञ्चस्येति दिक् ॥5॥ प्रबोधानन्दः : तत्र क्रमेणोत्तरं दर्शयितुम् आह—तान् उवाचेति । प्रायम् अत्रासुरापराध-पर्यन्तं यस् तेषाम् अपि सर्वापराध-नाशनः स एव परमाराध्य इत्य् अर्थः । कर्षति सर्वापराधान् इति कृष्ण-शब्दस्य निरुक्ति-विशेषात् । तत एवं भूतत्वेन । श्रीमद्-भागवतादौ प्रसिद्धः । स एव तच्-छब्दाभिधेय इति भावः । अत्र— कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः इत्य् आद्य्-अनुसारेण केषांचिन् मते सच्-चिद्-आनन्द-रूपता तु सच्-चिद्-आनन्द-रूपायेत्य् अनेनोक्ता । अथ मोक्ष-शब्दस्य नानार्थत्वतां प्रत्यय-भेदं चावलम्ब्याह—गो-भूमीति एक-विशेषणं गौः प्रसिद्ध-पशु-जाति-विशेषः । गौर् भूमिश् च गौर् वेदश् चेति गावः तेषु विदितो विख्यात इति तान् विदितावेदिता लब्धेति च गोविन्द इत्य् अर्थः । अत्र पशु-जाति-विशेषणेन श्रीमन्-नन्द-गोकुल-स्था एव गाव उच्यन्ते, तत्रैव तस्य विख्यातेः । ताभिश् च श्रीमन्-नन्द-गोकुलम् अखण्डम् एवाभिलक्ष्यते । तत्र विदित इति स्वैर-क्रीडत्वेन प्रसिद्ध इत्य् अर्थः । मथुरा-द्वारकादि-लीलायां दैत्यानां युद्ध-मरणादि-रूपं धर्मं मर्यादीकृत्यैव मारणा अत्र तु पूतनादौ तद्-अनुसरणात् तत्रापि महा-भक्तवत् तत्र गति-दानात् स्वैर- क्रीडत्वेनैव व्यक्तीभवतीति । तस्माद् गोविन्दाद् एव मृत्युर् अधिकं बिभेतीति भावः । तथैव हि भूमिषु सर्व-भुवनेषु तथा वेदेषु विदित उद्घुष्यत इत्य् अर्थः । विदितेति पक्षे स एवार्थः । गोकुले स्वरूपेण भूमि-वेदयोर् यशो-द्वारा तस्य तथा प्राप्तत्वात् । गोपी-जनेति गोपी-जन-रूपाः खलु गोपी-जन-वल्लभ-ज्ञानेन तज्-ज्ञातं भवतीति पूर्वोक्तात् । अविद्यायाः कलाः सम्यग् विद्यायाः प्रेम-भक्ति-विशेष-रूपाया मूर्तयः । तासां प्रेरकः स्व-

7

Page 8: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( लीलासु प्रवर्तको रमण इत्य् अर्थः । राज-विद्या राज-गुह्यम् [ङीता 9.2] इति श्रीमद्-भगवद्-गीता-प्रकरणात् ।

आनन्द-चिन्मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः । गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितातः (5.37) |

स वो हि स्वामी भवति इत्य् उत्तर-तापनीभ्यः । अत्रान्यत्र च तथा ध्यानोपदेशाच् च । अर्थान्तरे यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां bhinna [ìöü 2.23] ity uttara-täpiné-väkyam |

ह्लादिनी सन्धिनी संवित् त्वय्य् एका गुण-संश्रये । ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [ViP 1.9.44-45] इति विष्णु-पुरान-वाक्यम् । ह्लादिन्या संविद्-आश्लिष्टः सच्-चिद्-आनन्द ईश्वरः । स्वाविद्या-संवृतो जीवः सङ्क्लेश-निकराकरः ॥ इति स्वामि-सूक्तं [1.7.6] च विरुद्ध्यते ।

उक्तं च ताभिर् आश्लेषणे तस्यापि प्रकाशाधिक्यम् । तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [BhP 10.32.2] इति । तस्माद् गोविन्दत्व-ज्ञानेऽपि परम-प्रेमात्मक-तद्-विशिष्टता-ज्ञानेनैव सुष्ठु तज्-ज्ञानं भवतीति भावः । यत एवोक्तं श्रीमद्-उद्धवेनापि-- वाञ्छन्ति यद् भव-भियो मुनयो वयं च [BhP 10.47.58] इति । नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [BhP 10.47.60] इति च । अतो यद् ब्रह्म-संहितायाम्—

चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष- लक्षावृतेषु सुरभिर् अभिपालयन्तम् । लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति श्रूयते ।

तद् अपि वैकुण्ठादि-प्रसिद्ध-लक्ष्मीतोऽप्य् आधिक्या महा-लक्ष्मीत्वेन मन्तव्यम् । तन्-माया चेति । स्वाहा-शब्देन तन्-मायोच्यत इत्य् अर्थः । माया चात्र योग-माया चिच्-छक्तिर् इति यावत् । तत्-कृपा वा ।

त्रिगुणात्मिकाथ ज्ञानं तथा चिच्-छक्तिर् एव च । माया-शब्देन भण्यन्ते शबद-तत्त्वार्थ-वादिभिः ॥ इति शब्द-महोदधि-पाठात् ।

माया वयुनं ज्ञानम् इति निघण्टुः । माया दम्भे कृपायां च इति विश्व-प्रकाशात् । चिच्-छक्तितः कृपायां च सर्वेषां सर्व-प्रवृत्ति-भूतायास् तस्य एव स्याद् इति पूर्व-प्रश्नोपयोग्य्-उत्तरम् आयाति । को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [टैत्तरीय ऊपनिषद् 2.7.1] इति । चक्षुषश् चक्षुः इति । यस्य भासा सर्वम् इदं विभाति इति श्रुतेः

8

Page 9: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( [कठ् 2.2.15] | न च संसरति मायेत्य् अस्य वा । अन्यथार्थत्वम् आशङ्क्य श्री-भगवति स्वात्मार्पणार्थ-स्वरूपत्वेन निर्वक्षमाणस्य तत्-पदस्य संसार-हेतु-रूपार्थत्व-विरोधात् । तद् एवं प्रश्नानुसारेण पृथग् इव तान् अर्थान् निरूप्य अपृथक्त्वम् एव दर्शयति । सैव पर्यवसीय तस्य शब्देन क्षेत्रज्ञा इति चित्-प्रकृतिः परा । तया अव्यक्त उद्भूति-मुख-चेष्टित-वर्ण-बन्धः । अत एव हि विश्वस्य लयः स्वाहा लयो भवेद् इति भावः । तादात्म्योपपन्ना सैवोक्ता । सकलं परं ब्रह्मैव तद् इति । तत्-पूर्वोक्त-चतुष्टयार्थक-ज्ञातं श्री-कृष्णाख्यं नराकृति परं ब्रह्मैव इत्य् अर्थः । श्री-कृष्णस्यैव विशेषण-भेदेन गोविन्दादि-व्यपदेश-द्वयात् पञ्चम-पदार्दस्य च तत्-स्वरूप-शक्तित्वेन तद्-अभेदाद् इति भावः । अस्यैव ब्रह्मत्वम् उत्तर-तापन्यां दर्शयिष्यते । कथं वास्यावतारस्य ब्रह्मता भवतीत्य् आदौ । यथैव विष्णु-पुराणे [4.11.2]--

यदोर् वंशं नरः श्रुत्वा सर्व-पापैः प्रमुच्यते । यत्रावतीर्णः कृष्णाख्यं परं ब्रह्म नराकृति ॥ इति ।

श्रीमद्-भागवते च-- गूढं परं ब्रह्म मनुष्य-लिङ्गम् [BhP 7.10.48] इति । तद् अमितं ब्रह्म द्वयं शिष्यते [BhP 10.14.18] इति । यन् मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् [BhP 10.14.32] इति । श्रीमद्-भगवद्-गीतासु च—ब्रह्मणो हि प्रतिष्ठाहम् [ङीता 14.27] इति । तद् एवं प्रशंसा-द्वारापि स्थापयति ॥ श्री-जीवः: तत्र क्रमेणोत्तरं दर्शयितुम् आह—तान् उवाचेति । पापम् अत्रासुरापराध-पर्यन्तम् । यस् तेषाम् अपि सर्वापराध-नाशनः । स एव परमाराध्य इत्य् अर्थः । कर्षति सर्वापराधान् इति कृष्ण-शब्दस्य निरुक्ति-विशेषात् । ततो य एवम्भूतत्वेन श्रीमद्-भागवतादौ प्रसिद्धः । स एव तच्-छब्दाभिधेय इति भावः । अत्र— कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः इत्य् आद्य्-अनुसारेण केषांचिन् मता सच्-चिद्-आनन्द-रूपार्थता तु सच्-चिद्-आनन्द-रूपायेत्य् अनेनैवोक्ता । अथ गो-शब्दस्य नानार्थतां प्रत्यय-भेदं चावलम्ब्याह—गौर् भूमीत्य् एक-शेषेण । गौः प्रसिद्धः पशु-जाति-विशेषः । गौर् भूमिश् च गौर् वेदश् चेति गावस् तेषु विदितो विख्यात इति तान् विदिता वेदिता लब्धेति च गोविन्द इत्य् अर्थः । अत्र पशु-जाति-विशेषत्वेन श्रीमन्-नन्द-गोकुल-स्था एव गाव उच्यन्ते, तत्रैवैतस्य विख्यातेः । ताभिश् च श्रीमन्-नन्द-गोकुल-मण्डलम् एव लक्ष्यते । तत्र विदित इति स्वैर-क्रीडत्वेन प्रसिद्ध इत्य् अर्थः । मथुरा-द्वारकादि-लीलायां दैत्यानां युद्ध-मरणादि-रूपं धर्मं मर्यादीकृत्यैव मारणात् । तत्र तु पूतनादौ तद्-अनुसरणात् । तत्रापि महा-भक्तवत् तत्रापि गति-दानात् । स्वैर-क्रीडत्वेनैव व्यक्तीभवतीति । तस्माद् गोविन्दत एव मृत्युर् अधिकं बिभेतीति भावः । तथैव हि भूमिषु सर्व-भुवनेषु तथा वेदेषु विदित उद्घुष्यत इत्य् अर्थः । विदितेति पक्षेऽपि स एवार्थो गोकुले स्वरूपेण भूमि-वेदयोर् यशो-द्वारा तस्य तथा प्राप्तत्वात् । गोपी-जन इति गोपी-जन-रूपाः खलु गोपी-जन-वल्लभ-ज्ञानेन तज्-ज्ञानं भवतीति पूर्वोक्तात् । या आविद्यायाः कलाः सम्यग् विद्यायाः प्रेम-भक्ति-विशेष-रूपाया मूर्तयः । तासां प्रेरकः स्व-लीलासु प्रवर्तको रमण इत्य् अर्थः । राज-विद्या राज-गुह्यम् [ङीता 9.2] इति श्रीमद्-भगवद्-गीता-प्रकरणात् ।

9

Page 10: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd(

आनन्द-चिन्मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः । गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितातः (5.37) |

स वो हि स्वामी भवति इत्य् उत्तर-तापनीभ्यः । अत्रान्यत्र च तथा तथा ध्यानोपदेशाच् च । अर्थान्तरे यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां bhinna [ìöü 2.23] ity uttara-täpiné-väkyam |

ह्लादिनी सन्धिनी संवित् त्वय्य् एका गुण-संश्रये । ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [ViP 1.12.69] इति विष्णु-पुरान-वाक्यम् । ह्लादिन्या संविद्-आश्लिष्टः सच्-चिद्-आनन्द ईश्वरः । स्वाविद्या-संवृतो जीवः सङ्क्लेश-निकराकरः ॥ इति स्वाम्य्-उक्तं [1.7.6] च विरुद्ध्यते ।

उक्तं च ताभिर् आश्लेषणं तस्यापि प्रकाशाधिक्यम् । तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [BhP 10.33.6] इति । तस्माद् गोविन्दत्व-ज्ञानेऽपि परम-प्रेमात्मक-तद्-विशिष्टता-ज्ञानेनैव सुष्ठु तज्-ज्ञानं भवतीति भावः । अत एवोक्तं श्रीमद्-उद्धवेनापि-- वाञ्छन्ति यद् भव-भियो मुनयो वयं च [BhP 10.47.58] इति । नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [BhP 10.47.60] इति च । अतो यद् ब्रह्म-संहितायाम्—

चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष- लक्षावृतेषु सुरभिर् अभिपालयन्तम् । लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इत्य् आदि श्रूयते ।

तद् अपि वैकुण्ठादि-प्रसिद्ध-लक्ष्मीतोऽप्य् आधिक्यान् महा-लक्ष्मीत्वेन मन्तव्यम् । तन्-माया चेति स्वाहा-शब्देन तन्-मायोच्यत इत्य् अर्थः । माया चात्र योग-माया चिच्-छक्तिर् इति यावत्, तत्-कृपा वा ।

स्व-शब्देन च क्षेत्र-ज्ञो हेति चित्-प्रकृतिः परा । तयोर् ऐक्य-समुद्भूतिर् मुख-वेष्टन-वर्णकः । अतएव हि विश्वस्य लयः स्वाहार्णवे भवेत् ॥ इति गौतमीये (2.16-17) |

भगवत्-तादात्म्यापन्ना सैवोक्ता ।

त्रिगुणात्मिकाथ ज्ञानं तथा चिच्-छक्तिर् एव च । माया-शब्देन भण्यन्ते शबद-तत्त्वार्थ-वादिभिः ॥ इति शब्द-महोदधि-पाठात् ।

माया वयुनं ज्ञानम् इति निघण्टुः । माया दम्भे कृपायां च इति विश्व-प्रकाशाच् च । सैव

10

Page 11: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( पर्यवसीयते । उभयथापि चिच्-छक्तित्वे कृपात्वे च सर्वेषां सर्व-प्रवृत्तिस् तत्-स्वरूप-भूतायां तस्याम् एव स्याद् इति पूर्व-प्रश्नोपयोग्य्-उत्तरम् आयातम् । को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [तैत्तरीय ऊपनिषद् 2.7.1] इति । चक्षुषश् चक्षुः इति [कठ् केन 1.2] | यस्य भासा सर्वम् इदं विभाति इति श्रुतेः [कठ् 2.2.15] | न च संसरतीत्य् अस्य मायेत्य् अस्य चाअन्यथार्थत्वम् आशङ्क्यम् । श्री-भगवति स्वात्मार्पणार्थ-रूपत्वेन निर्वक्ष्यमाणस्य तत्-पदस्य संसार-हेतु-रूपार्थत्व-विरोधात् । तद् एवं प्रश्नानुसारेण पृथग् इव तान् अर्थान् निरूप्यापृथक्त्वम् एव दर्शयति । सकलं परं ब्रह्मैव तद् इति । तत्-पूर्वोक्त-चतुष्टयार्थ-जातं श्री-कृष्णाख्यं नराकृति परं ब्रह्मैवेत्य् अर्थः । श्री-कृष्णस्यैव विशेषण-भेदेन गोविन्दादि-व्यपदेश-द्वयात् । पञ्चम-पदार्थस्य च तत्-स्वरूप-शक्तित्वेन तद्-अभेदाद् इति भावः । अस्यैव परम-ब्रह्मत्वम् उत्तर-तापन्यां दर्शयिष्यते । कथं वास्यावतारस्य ब्रह्मता भवति [2.28] इत्य् आदौ । विष्णु-पुराणे [4.11.2]--

यदोर् वंशं नरः श्रुत्वा सर्व-पापैः प्रमुच्यते । यत्रावतीर्णः कृष्णाख्यं परं ब्रह्म नराकृति ॥ इति ।

ब्रह्माण्डादौ—नराकृति परं ब्रह्म इति । श्रीमद्-भागवते च-- गूढं परं ब्रह्म मनुष्य-लिङ्गम् [BhP 7.10.48] इति । तद् अमितं ब्रह्म द्वयं शिष्यते [BhP 10.14.18] इति । यन् मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् [BhP 10.14.32] इति । श्रीमद्-भगवद्-गीतासु च—ब्रह्मणो हि प्रतिष्ठाहम् [ङीता 14.27] इति ॥8-9॥

--o)0(o--

(6)

यो ध्यायति रसति1 भजति सो ‘मृतो भवति सो ‘मृतो भवतीति.

विश्वेश्वरः: एतद् व्यानादेः फलम् आह—यो ध्यायतीति । योइ यः तद्-रूपं ध्यायति तथा रसयति काम-बीजेन पञ्च-पदीं जपति भजति पूजयति सोऽमृतो भवति इत्य् अर्थः ॥6॥ ब्रह्मोपनिषद्-योगी: तद्-ध्यानादि-फलम् आह—यो ध्यायतीति ॥5॥

सनातनः : रसति आस्वादयति कीर्तनादिना ॥

प्रबोधानन्दः : यो ध्यायतीति । एतद् यो ध्यायति इति तु पाठान्तरम् । एतत् कृष्णाख्यम् एव । साधारण-स्वाहाख्य-शक्तिमत् । यो ध्यायति । यः कश्चित् स एवाधिकारी । अमृतः परमानन्द-घन-मूर्तिर् भवति । रसति आस्वाद-पूर्वकं भजति सर्वोपाधि-नैरास्येन ॥6॥ श्री-जीवः : तद् एवं प्रशंसा-द्वारा स्थापयति—यो ध्यायतीति । एतद् यो ध्यायति इति पाठान्तरम् । एतत् कृष्णाख्यम् एवासाधारण-शक्तिमद् यो ध्यायति, यः कश्चित् स एवाधिकारी । अमृतः परमानन्द-घन-मूर्तिर् भवति । रसति आस्वाद-पूर्वकं भजति सर्वोपाधि- 1 रसयति.

11

Page 12: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( नैरास्येन । आवृत्तिः प्रकरण-समाप्त्य्-अर्था ॥10॥

--o)0(o--

(7)

ते होचुः । किं तद्-रूपम् । किं रसनम् । कथं वाहो तद्-भजनम् ।

तत् सर्वं विविदिषताम् आख्याहीति ॥ विश्वेश्वरः : ध्येयं पृच्छन्ति तथा रसनादिकं च पृच्छन्ति ते होचुर् इत्य् आदिना ॥7॥ ब्रह्मोपनिषद्-योगी: ध्यानादि-बुभुत्सया पुनस् ते पृच्छन्तीत्य् आह—ते होचुर् इति ॥6॥

प्रबोधानन्दः: तत्र ध्येयं रसनादिकं चापृच्छन्न् इत्य् आह—ते होचुर् इति । तद्-रूपं ध्यानं श्री-कृष्ण-स्वरूप-विशेष-रूपम् एव ध्येयत्वेनाधिगमितम् ॥7॥ श्री-जीवः : अत्र ध्येयं रसनादिकं चापृच्छन्न् इत्य् आह—तं होचुर् इति । ध्येयत्वेनाधिगमितम् ॥7॥

--o)0(o--

(8)

तद् उ होवाच हैरण्यः । गोप-वेशम् अभ्राभं

तरुणं1 कल्प-द्रुमाश्रितम् । विश्वेश्वरः: तत्र ध्येय-रूप-निरूपणम् अवतारयति तद् उ होवाचेति । तत् तत्र प्रश्नेषु हैरण्यः हिरण्यगर्भस्यापत्यं हैरण्यः ब्रह्मा । धेयं रूपम् उवाच इत्य् अर्थः । गोप-वेशम् इति । गोपायतीति गोपस् तस्य वेशो यस्य तं गोप-वेशं पालक-स्वरूपम् अपो बिभर्ति इत्य् अब्भ्रः समुद्रः तद्वद् आभा यस्य तम् अब्-भ्राभं समुद्रवद् गम्भीरम् अपारम् इत्य् अर्थः । तरुणं जरादि-दोष-रहितम् । कल्प-द्रुमो वेदः सर्व-पुरुषार्थ-हेतुत्वात् तम् आश्रितं तत्-प्रतिपाद्यम् इति । तेनैव वा सर्वोपासना-कर्म-प्रतिपादकेन तत्-तत्-कर्म-फल-सिद्धये आश्रितम् । ईश्वरायत्तं फलम् अत उपपत्तेः [वेदान्त-सूत्र 3.2.38] इति न्यायात् । लभते च ततः कामान् मयैव विहितान् हि तान् [ङीता 7.22] इति स्मृतेश् च । यद् वा गोपः धेनु-पालकः तस्य वेशः यस्य तम् । अब्भ्राभं सजल-जलद-नीलं । तरुणं नव-यौवनम् । कल्प-वृक्ष-मूले सिंहासनस्थाम्बुजोपविष्टम् इत्य् अर्थः ॥12॥ ब्रह्मोपनिषद्-योगी: तत्र ध्येय-स्वरूपम् आह—तद् उ होवाचेति । तत् तत्र प्रश्न-त्रये हिरण्यगर्भस्य विष्णोर् अपत्यं हैरण्यो ब्रह्मा धेय-रूपम् उवाचेत्य् अर्थः । वेष-मात्रेण गोपो न कृत्यत इति गोप-वेषम् । अपो बिभर्तीत्य् अब्-भ्रः समुद्रः तद्वद् आभा यस्येति अभ्राभं समुद्रवद् गम्भीरम् अपारम् इत्य् अर्थः । कल्प-द्रुमाश्रितं

1 taruëam is not found in BY.

12

Page 13: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( स्वेप्सितार्थद-वेदान्त-वेद्य-शरणत्वात् । स्वस्य कर्माध्यक्षत्वेन भक्तस्येप्सितार्थदत्वाद् इत्य् अत्र— सर्व-भूतानतात्मा कर्माध्यक्षः इति श्रुतेः । फलम् अत उपपत्तेः [वेदान्त-सूत्र 3.2.38] इति न्यायात् । लभते च ततः कामान् मयैव विहितान् हि तान् [ङीता 7.22] इति स्मृतेश् च ॥7॥ प्रबोधानन्दः: तत्र रूपम् आह—गोप-वेशम् इति । तरुणं किं शोरं । अभ्राभं मेघवच्-छ्यामम् ॥8॥ श्री-जीवः: तत्र रूपम् आह—गोप-वेशम् इति ॥11॥

--o)0(o--

(9-11)

तद् इह श्लोका भवन्ति—

सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥

गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रयम् । दिव्यालङ्करणोपेतं रत्न-पङ्कज-मध्य-गम् ॥

कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् । चिन्तयन् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ इति ।

विश्वेश्वरः: उक्त-रूप-ध्यानं मन्त्र-सम्मति-व्याजेन स-विस्तरम् आह—तद् इहेति । तत् तत्रेह उक्त-रूप-ध्याने श्लोका मन्त्रा अपि भवन्ति । सत्-पुण्डरीक-नयनम् इति । सत् निर्मलं पुण्डरीकं हृत्-कमलं नयनं प्रापकं यस्य तम् । मेघा उपतप्त-मनसि सच्-चिद्-आनन्द-स्वरूपा आभा यस्य तम् । विशेषेण द्योतत इति विद्युत् विद्युद् एव वैद्युतम् तादृशम् अम्बरं स्व-प्रकाश-चिद्-आकाशम् इत्य् अर्थः । द्वौ हिरण्यगर्भ-विराड्-आत्मानौ भुजौ मौक्तिक-शिल्प-हेतु-भूतौ हस्तौ यस्य तं द्विभुजम् । ज्ञान-मुद्रा तत् त्वम् असि इति सच्-चिद्-आनन्दैक-रसाकारा वृत्तिः तत्र आढ्यं प्रकाशमानम् । वने विविक्त-प्रदेशे स्व-भक्तेषु मालते प्रकाशते इति तं वन-मालिनम् । ईश्वरं ब्रह्मादीनाम् अपि नियन्तारम् ॥ आत्मानं गोपायतीति गोपो जीवः । गोपी माया । गावो वेदाश् च । तैर् आवीतम् स्वामितया आश्रितम् । सुर-द्रुमः वेदः तस्य तलं स्वरूपम् आश्रितं तत्-प्रतिपाद्यम् इत्य् अर्थः । दिव्यालङ्करणैः षड्-विधैश्वर्यैर् उपेतम् । तथा रत्न-तुल्यम् अतिस्वच्छं यत् पङ्कजं हृदय-कमलं तद्-अन्तः-स्थाकाश-गतस् तम् ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्य च मोक्षस्य षण्णां भग इतीङ्गना ॥ इति ।

चे च षड्-धर्मा यस्य सन्तीति भगवान् । कालिन्दी नाम निर्मलोपासना तस्या जल-कल्लोला नन-स्फुरण-तरङ्गाः । तत्-सङ्गी मारुतः

13

Page 14: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( निश्चल-प्राण-वायुश् चताभ्यां सेवितम् आराधितम् । यद् वा, भक्तानुग्रहार्थम्न् आविष्कृत-चिद्-घनस्य यथा-श्रुतम् एवेदं ध्यानम् । सत्-पुण्डरीकं वदति निर्मले नयने यस्य तम् । मेघाभं नीरद-श्यामलम् । तडिद्-आभम् अम्बरं यस्य तं पीताम्बरम् । द्विभुजं देवकी-प्रार्थनया अन्य-भुज-द्वयस्योपसंहृतत्वात् । यद् वा, अष्टादशाक्षरे द्विभुजो ध्येय इति सूचितम् । ज्ञान-मुद्रा हृद्य्-आश्रित-तर्जन्य्-अङ्गुष्ठ-योग-रूपा तया आध्यं युक्तम् । वन-माला नाम नन-पुष्प-पल्लव-रचिता पाद-तलावलम्बिनो माला विद्यते यस्य तं वनमालिनम् । ईश्वरम् उक्तार्थम् । गोपाः श्रीदामादयः । गोप्यो राधाद्याः । गावः कपिलाद्यास् ताभिर् आवीतं परिवृतम् । कल्प-वृक्षाश्रयम् । दिव्यैः अलौकिकैः आभरणैः उपेतम् । सिंहासनोपरि रत्न-मय-सुवर्ण-कमल-मध्य-स्थितम् । यमुना-जल-तरङ्ग-सम्बन्धि-वायुना सेवितम् । एवंविधं श्री-कृष्णं चेतसा चिन्तयन् ध्यायन् नरः संसृतेः संसारात् मुक्तो भवति । इति-शब्दो ध्यान-समाप्त्य्-अर्थः ॥12॥ ब्रह्मोपनिषद्-योगी: ब्राह्मणोक्तार्थं मन्त्रा अप्य् अनुवदन्तीत्य् आह तद् इहेति ॥8॥ गोपायतीति गोपो जीवः । गोपी माया । गावो वेदाश् च । तैर् आवीतम् आश्रितम् ॥9॥ इति-शब्दो ध्यान-समाप्त्य्-अर्थः ॥10॥ प्रबोधानन्दः: तत् तस्मिन् रूपे तत्-तद्-भक्त-हृदि नाना-विधं स्फुरति । इह ममापि यथा स्फुरति तत्-सङ्ग्राहकाः श्लोका मन्त्राः ॥9॥ सत्-पुण्डरीकम् उत्कृष्टम् आरक्तं कमलं शुद्ध-सत्त्व-मयं नयनं मेघाभं मेघ ईषद् एव भाति यस्मात् मेघापेक्षया कृष्णे श्यामताया अतिचमत्कारात् । वैद्युतं विद्युद्-उद्भवम् इवाम्बरं यस्य । ज्ञान-मुद्राढ्यं अवचनेनैव प्रोवाच इति श्रुतेः । ज्ञाने या मुद्रा रीतिर् मौन-रूपा तयाढ्यम् । रस-विशेषेण वेणु-वादेन रसाविष्टत्वात् । मौन-मुद्राढ्यम् इति च पाठः ॥10॥ गोपाः श्रीदामादयः । गोप्यो राधाद्याः । गावः कपिलाद्यास् ताभिर् आवीतम् ॥11॥ श्री-जीवः: श्लोका मन्त्राः । वैद्युतं विद्युद्-भवम् इवाम्बरं यस्य । ज्ञान-मुद्राढ्यं अवचनेनैव प्रोवाच इति श्रुतेः । ज्ञाने या मुद्रा रीतिर् मौन-रूपा तयाढ्यम् । रस-विशेषेण वेणु-वादन-रसाविष्टत्वात् । मौन-मुद्राढ्यम् इति च पाठः क्वचिद् दृश्यत इति ॥13॥ गोपाः श्रीदामादयः । गोप्यो राधाद्याः । गावः कपिलाद्यास् ताभिर् आवीतम् ॥14॥ इति शब्दो ध्यान-समाप्त्य्-अर्थः ॥15॥

--o)0(o--

(12)

तस्य पुना रसनम् इति । जल-भूमीन्दु-सम्पात-कामादि-कृष्णायेत्य् एकं पदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभायेति तुरीयम् । स्वाहेति पञ्चमम्

इति । पञ्च-पदं जपन् पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ साग्नी तद्-रूपतया ब्रह्म सम्पद्यते ब्रह्म सम्पद्यत इति ॥

विश्वेश्वरः : द्वितीय-प्रश्नोत्तरम् आह—तस्य पुना रसनम् इति । तस्य कृष्णाख्य-ब्रह्मणः रसनं जल-भूमीन्दु-सम्पात-कामादि यथा स्यात् तथा पञ्च-पद-जपनम् इति शेषः ।

14

Page 15: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( जलं क-कारः । भूमिः लकारः । é-कारः अग्निः इन्दुः अनुस्वारः एतेषां सम्पात-रूपं यत् काम-बीजं तत् आदौ प्रथमं यथा स्यात् तथेत्य् अर्थः । तान्य् एव पञ्च पादानि विवृणोति कृष्णायेत्य् एक्ं पदम् इत्य् आदिना । उक्त-रसनस्य फलम् आह—पञ्च-पदीम् इति । पञ्च-पदीं जपन् पुरुषः पञ्चाङ्गं ब्रह्म नारायणात्मकं तद्-रूपतया पञ्चाङ्ग-ब्रह्म-तादात्म्येन प्राप्नोतीति सम्बन्धः । इदं तु सकृज्-जप-फलम् । पञ्चाङ्गान्य् आह—द्याव्-आभूमी तथा अग्निना सहितौ साग्नौ सूर्या-चन्द्रमसौ । अभ्यासः प्रथमोपनिषत्-समाप्त्य्-अर्थः ॥13॥ ब्रह्मोपनिषद्-योगी: द्वितीय-प्रश्नार्थम् आह—तस्येति । तस्य कृष्णाख्य-ब्रह्मणः रसने पञ्च-पद-जपनम् इति । जलं क-कारः । भूमिः लकारः । é-कारः इन्दुः अनुस्वारः तं सम्पात-रूपं काम-बीजं क्लीम् इति बीजेन साकं कृष्णाय इत्य् आदि पञ्च-पदं भवति ॥11॥ मन्त्र-जपात्मकोक्त-रसनस्य फलम् आह—पञ्च-पदम् इति । पञ्च-पदं जपन् मुमुक्षुर्—द्याव्-आभूम्य्-आदि-पञ्चाङ्ग-विशिष्टं वैराज-रूपं तद्-रूपतया सम्पद्यते ॥ आवृत्तिः प्रथमोपनिषत्-समाप्त्य्-अर्था ॥12॥

प्रबोधानन्दः: द्वितीय-प्रश्नस्योत्तरम् आह—तस्येति । तस्य रूपस्य पुनर् ध्यानानन्तरं यद्-रसनम् आस्वादस् तद् एव रसनम् इत्य् अर्थः । तेनाजहल्-लक्षणया प्रेमापि गृह्यते । रस्यं पुना रसनम् इति क्वचित् पाठे रस्यम् आस्वाद्यं यत् तदीयं प्रेम तद् एव रसनम् आस्वादोऽपीत्य् अर्थः । एतद् उक्तं भवति आस्वादः खलु श्री-भगवन्-माधुर्यानुभवः । यस्माच् च प्रेम जायते । तच् च भगवत्-सेवाभिलाषोल्लास-मय-मानसानुकूल्यातिशयः । सोऽयम् आस्वाद्यमाने श्री-भगवति स्वयम् आस्वाद्य-विशेषतां प्राप्नोति । परम-पुरुषार्थत्वेन स्फूर्तेः । तद् एव तस्यास्वादत्वं कारण-तादात्म्यापेक्षयेति ॥12॥ अथ भजने निर्वक्तव्ये श्री-भगवत्-सम्बन्ध-प्रतिपत्त्य्-अर्थं महा-मन्त्रं पुनर् उपदिशति जलेति । जलं क-कारः तद्-वाचित्वात् । भूमिर् ल-कारः ल-कार-बीजत्वात् । तथा ई दीर्घ-é-कारः । ईर् गमनं कामो वा कामादि-कृत-सन्धित्वात् । इन्दुर् अनुस्वारः । तद्-आकारत्वात् तेषां सम्पातो मिलनं तेन जातं यत् काम-बीजं तद्-आदिकं । कृष्णायेत्य् एक-पदम् । पञ्चाङ्गानि हृद्-आदीनि तत्-तत्-स्थानेऽन्य-स्थानीयस्य तद् यथा स्यात् तथा जपन् । तस्यां च पञ्च-पद्यां श्री-भगवद्-आत्मिका द्यावादि-पञ्चाधिष्ठातृ-देवता भावयन् इत्य् अर्थः । तद्-रूपतया मन्त्र-रूपतया ब्रह्म सम्पद्यते । यद् वा, तच्-छब्देन यच्-छब्दो लभ्यते । ततश् च यौ द्याव्-आभूमी ऊर्ध्वाधः प्रदेशौ सर्वाश्रयौ । यौ च साग्नी सूर्या-चन्द्रमसौ सर्व-प्रकाशकौ तद्-रूपतया तानि रूपयति प्रकाशयतीति । तद्-रूपं तत्तया यत्-पञ्चाङ्गं ब्रह्म तत् सम्पद्यते सम्यक् प्राप्नोति । अत्र प्रथम-पद-द्वयेन प्रथम-पद-द्वयस्याश्रयणीयतायाः प्रकाशनं व्यज्यते । अन्यत् त्रयेण अन्यत्र यस्य प्रकाशकतायास् तद् व्यज्यत इति गम्यते । तत्र च प्रथम-पदस्य सर्व-शक्ति-प्रकाशक-तन्-मूल-नामत्वेन सर्वोर्धतया द्याव् आयोगः । द्वितीयस्य भूमि-प्रकाशकस्य न तादृश-वैभवत्वाद् भूम्या योगः । तृतीयस्य सर्वतोऽप्य् उद्दीप्त-भावत्वात् सूर्येण योगः । चतुर्थस्य तत्-कान्ति-योगेन सर्वाह्लादकत्वाच् चन्द्रमसा योगः । पञ्चमस्य तत्रार्पणार्थ-रूपस्य नित्य-सम्बन्धाद् अग्निना योग इति । उभयत्र पक्षे नराकृति परं ब्रह्म श्री-कृष्णं प्राप्नोतीत्य् अर्थः । श्रीमद्-ब्रह्मणश् चन्द्र-ध्वजस्य च

15

Page 16: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( तथा वक्षमाणत्वात् । आवृत्तिर् निर्धारणार्था प्रथमोपनिषत्-समाप्त्य्-अर्था ॥13॥ श्री-जीवः : द्वितीय-प्रश्नस्योत्तरम् आह—तस्येति । तस्य रूपस्य पुनर् ध्यानानन्तरं यद्-रसनम् आस्वादस् तद् एव रसनम् इत्य् अर्थः । तेनाजहल्-लक्षणया प्रेमापि गृह्यते । रस्यं पुना रसनम् इति क्वचित् पाठे रस्यम् आस्वाद्यं यत् तदीयं प्रेम तद् एव रसनम् आस्वादोऽपीत्य् अर्थः । एतद् उक्तं भवति आस्वादः खलु श्री-भगवन्-माधुर्यानुभवः । यस्माच् च प्रेम जायते । तच् च भगवत्य् अभिलाषोल्लास-मय-मानसानुकूल्यातिशयः । सोऽयम् आस्वाद्यमाने श्री-भगवति स्वयम् आस्वाद्य-विशेषतां प्राप्नोति । परम-पुरुषार्थत्वेन स्फूर्तेः । तद् एवम् अपि तस्यास्वादत्वं कारण-तादात्म्यापत्त्य्-अपेक्षयेति । अथ भजने निर्वक्तव्ये श्री-भगवत्-सम्बन्ध-प्रतिपत्त्य्-अर्थं महा-मन्त्रं पुनर् उपदिशति—जलेति । जलं क-कारः तद्-वाचित्वात् । भूमिर् ल-कारः ल-कार-बीजत्वात् । तथा ई दीर्घ-é-कारः कृत-सन्धित्वात् । इन्दुर् अनुस्वारः तद्-आकारत्वात् । तेषां सम्पातो मिलनं । तेन जातं यत् काम-बीजं तद्-आदि कृष्णायेत्य् एकं पदम् इत्य् अर्थः । पञ्चाङ्गानि हृदयादीनि तत्-तत्-स्थाने न्यस्यानि यस्य तद् यथा स्यात् तथा जपन् । तस्यां च पञ्च-पद्यां भगवद्-आत्मिका द्यावादि-पञ्चाधिष्ठातृ-देवता भावयन् इत्य् अर्थः । तद्-रूपतया मन्त्र-मयतया ब्रह्म सम्पद्यते । यद् वा, तच्-छब्देन यच्-छब्दो लभ्यते । ततश् च ये द्याव्-आभूमी ऊर्ध्वाधः-प्रदेशौ सर्वाश्रयौ यौ साग्नी सूर्या-चन्द्रमसौ सर्व-प्रकाशकौ तद्-रूपतया तान् निरूपयति प्रकाशयतीति । तद्-रूपं यत् तत्तया यत्-पञ्चाङ्गं ब्रह्म तत् सम्पद्यते सम्यक् प्राप्नोति । अत्र प्रथम-पद-द्वयेन प्रथम-पद-द्वयस्याश्रयणीयतायाः प्रकाशनं व्यज्यते । अन्य-त्रयेणान्य-त्रयस्य प्रकाशकतायास् तद् व्यज्यत इति गम्यते । तत्र च प्रथम-पदस्य सर्व-शक्ति-प्रकाशक-तन्-मूल-नाम-मयत्वेन सर्वोर्ध्वतया द्याव् आयोगः । द्वितीयस्य भूमि-प्रकाशमान-तादृश-वैभवत्वाद् भूम्या योगः । तृतीयस्य सर्वतोऽप्य् उद्दीप्त-भावत्वात् सूर्येण योगः । चतुर्थस्य तत्-कान्ति-योगेन सर्वाह्लादकत्वाच् चन्द्रमसा योगः । पञ्चमस्य तत्रार्पणार्थ-रूपस्य नित्य-सम्बन्धाद् अग्निना योग इति । उभय-पक्षे नराकृति परं-ब्रह्म-स्वरूपं श्री-कृष्णं प्राप्नोतीत्य् अर्थः । श्रीमद्-ब्रह्मणश् चन्द्र-ध्वजस्य च तथा वक्षमाणत्वात् । आवृत्तिः प्रथमोपनिषत्-समाप्त्य्-अर्था ॥16॥

--o)0(o--

(13)

तद् एष श्लोकः ।

क्लीम् इत्य् एतद् आदाव् आदाय कृष्णाय गोविन्दाय गोपीजन-वल्लभायेति ।

बृहद्-भानव्यासकृद् उच्चरेद् यो’ सौ गतिस् तस्यास्ति मंक्षु नान्या गतिः स्यात् ॥ इति ।

विश्वेश्वरः : उक्त-रसने मन्त्र-संवादम् आह—तद् एष इति । तत् तत्र उक्ते रसने एषः श्लोकः मन्त्रः वर्तते इति । क्लीम् इत्य् एतद् आदौ आदाय उच्चार्य । अथ कृष्णायेति वदेत् । अथ गोविन्दाय इति च पुनः गोपी-जन-वल्लभाय बृहद्-भानव्या स्वाहया इत्य् अर्थः । इति यः सकृद्

16

Page 17: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( एक-वारम् अप्य् उच्चरेत् तस्य मङ्क्षु शीघ्रं पञ्चाङ्ग-ब्रह्मात्म-रूप-गतिः भवति । अन्या चन्द्र-मण्डल-रूपा गतिस् तस्य न स्यात् । इति-शब्दो रसन-समाप्त्य्-अर्थः ॥14॥ ब्रह्मोपनिषद्-योगी : उक्त-रसने मन्त्र-संवादम् आह—तद् एष श्लोक इति । क्लीम् इत्य् एतद् आदाव् आदाय ततः कृष्णायेत्य्-आदि-पद-चतुष्टयं । स्वाहयेत्य् अर्थे बृहद्-भानव्य इति, आहत्य पञ्चपदं यः सकृद् उच्चरेत् तस्य मङ्क्षु शीघ्रं पञ्चाङ्ग-ब्रह्म-रूपा गतिः भवतीति सामान्य-फलम् एतत् । मन्त्रोक्तार्थानुसन्धान-पूर्वकं जपतः निर्विशेष-ब्रह्म-भावापत्तिः मुख्य-फलम् । न कदापि अन्या गतिः तस्य स्यात् । इति-शब्दो रसन-समाप्त्य्-अर्थः ॥13॥ प्रबोधानन्दः : अत्र मन्त्र-संवाद-पादम् आह—तद् एष श्लोक इति । तद् इति तस्मिन् पूर्वम् उक्ते जप-प्रभावे अत्याश्चर्ये । विशेषावधार्ये एष श्लोको भवतीत्य् अर्थः ॥14॥ तद् उदाहरति—क्लीम् इत्य् एतद् इति । आदौ आदाय उच्चार्य क्लीम् इत्य् उक्त्वा कृष्णायेति वदेत् । अथ गोविन्दाय गोपी-जन-वल्लभायेति । अनन्तरं बृहद्-भानव्यान्तिम-पद-रूपया सह । बृहद्-भानुर् अग्निस् तयेयं बृहद्-भानवी । बृहद्-भानोः स्त्री स्वाहा तया सह । तत्-तत्-पद-क्रमेण यः सकृद् अप्य् उच्चरेत् तस्य गतिः श्री-कृष्णाख्या शीघ्रम् एव भवेत् । अन्या गतिर् न भवेद् इत्य् अर्थः । तस्माद् एतद् एव श्री-गुरोः शिक्षणीयम् इति भावः । इति-शब्दो मन्त्र-समाप्त्य्-अर्थः ॥15॥ श्री-जीवः: अत्र मन्त्र-संवादम् आह—तद् एष श्लोक इति । बृहद्-भानव्यान्तिम-पद-रूपया सह तत्-तत्-पदं क्रमेण यः सकृद् उच्चरेत् । तस्य गतिः पूर्वोक्ता श्री-कृष्णाख्या मङ्क्षु शीघ्रम् एव भवेत्, अन्या गतिर् न भवेद् इत्य् अर्थः । तस्माद् एतद् एव श्री-गुरोः शिक्षणीयम् इति भावः । इति-शब्दो मन्त्र-समाप्त्य्-अर्थः ॥17॥

--o)0(o--

(14)

भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन्

मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् ॥ विश्वेश्वरः : कथं चाहो तद्-भजनम् इत्य् अस्योत्तरं वक्तुं भजन-शब्दार्थम् आह भक्तिर् अस्य भजनम् इति । पर्यायेणार्थावगमासम्भवात् पुनर् भजनस्य लक्षणम् आह तद् इहामुत्रेति । इह अमुत्र उपाधेः ऐहिक-पारलौकिक-प्रयोजनस्य नैरास्येन निरसनम् एव नैरास्यम् । तेन ऐहिकामुष्मिक-फल-कामना-राहित्येन एव अमुष्मिन् कृष्णाख्ये ब्रह्मणि मनसः कल्पनं प्रेम्णा तन्-मयत्वं तद् एव भजनम् उक्तम् इत्य् अर्थः । एतत् भजनम् एव नैष्कर्म्यं ज्ञानम् इत्य् अर्थः ॥15॥ ब्रह्मोपनिषद्-योगी: किम् आहो तद्-भजनम् इत्य् प्रश्नोत्तरम् आह—भक्तिर् अस्येति । दासोऽहं सोऽहम् इति वा अनन्य-भावापन्नेयं भक्तिः । स्व-स्वरूपानुसन्धानं भक्तिर् इत्य् अभिधीयते इति स्मृतेः । भजन-साधनम् आह—तद् इति । एवं भजनम् एव नैष्कर्म्यं ज्ञानम् इत्य् अर्थः ॥15॥

17

Page 18: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( प्रबोधानन्दः : कथं वाहो तद्-भजनम् इत्य् अस्योत्तरं वक्तुं भजन-शब्दस्यार्थम् आह भक्तिर् अस्य भजनम् इति । भक्ति-शब्द-वाच्यः प्रसिद्धोऽर्थ एव । अस्य श्री-कृष्णस्य भजनम् उच्यत इत्य् अर्थः । तद् एव विशदयति तद् इहेति । लोक-द्वय-कामना-निरसनेन श्री-कृष्णे मनोऽर्पणम् एवास्य भजनम् इत्य् अर्थः । मूल-मन्त्रेऽपि चतुर्थ्य्-अन्त-तन्-मूल-नामानि अन्तिम-द्व्य्-अक्षर-पदान्वयेन तस्यैवार्थस्य स्फुटत्वात् । एतद् अर्थम् एव मूल-मन्त्र-दर्शन-पूर्वकम् एतद् दर्शितम् इति भावः । तद् एवं वृक्ष-मूल-स्थानीयस्य मनसोऽर्पणेन शाखा-स्थानीय-तत्-तद्-इन्द्रियार्पणस्यापि भजनत्वं विवक्षितम् । ननु, अनादि-जन्म-कर्म-श्रेण्यां सत्यां कथं तस्य मङ्क्षु सैव गतिः स्यात् तत्राह । एतद् एव च नैष्कर्म्यं तद्-धेतुर् इत्य् अर्थः । आवश्यकताकारणत्वाद् अभेद-निर्देशः । यद् वा, न च तस्माज् ज्ञानम् इत्य् अर्थः । निष्कर्मैव नैष्कर्म्यम् स्वार्थे घञ् । कर्म-ज्ञानयोर् मिथः प्रतियोगित्वात् । कर्मातिरिक्तं ज्ञानम् उपलक्षितं भवतीति । ज्ञानत्वं च तस्य मनो-वृत्ति-विशेषतयाविर्भावाद् इति ॥16॥ श्री-जीवः: कथं वाहो तद्-भजनम् इत्य् अस्योत्तरं वक्तुं भजन-शब्दस्यार्थम् आह—भक्तिर् अस्य भजनम् इति । भक्ति-शब्द-वाच्यः प्रसिद्धोऽर्थ एव । अस्य श्री-कृष्णस्य भजनम् उच्यत इत्य् अर्थः । तद् एव विशदयति—तद् इहेति । लोक-द्वय-कामना-निरासेन श्री-कृष्णे मनोऽर्पणम् एवास्य भजनम् इत्य् अर्थः । मूल-मन्त्रेऽपि चतुर्थ्य्-अन्ते तन्-मूल-नामानि अन्तिम-द्व्य्-अक्षर-पदान्वयेन तस्यैवार्थस्य स्फुटत्वात् । एतद् अर्थम् एव मूल-मन्त्र-दर्शन-पूर्वकम् एतद् दर्शितम् इति भावः । तद् एवं वृक्ष-मूल-स्थानीयस्य मनसोऽर्पणेन शाखा-स्थानीय-तत्-तद्-इन्द्रियार्पणस्यापि भजनत्वं विवक्षितम् । ननु, अनादि-जन्मज-कर्म-श्रेण्यां सत्यां कथं तस्य मङ्क्षु सैव गतिः स्यात् ? तत्राह—एतद् एव च नैष्कर्म्यं तद्-धेतुर् इत्य् अर्थः । आवश्यक-तत्-कारणत्वाद् अभेद-निर्देशः । यद् वा, न च तस्माज् ज्ञानम् नाम भिन्नम् अस्तीत्य् आह—एतद् इति । तद्-भजनम् एव च नैष्कर्म्यं ज्ञानम् इत्य् अर्थः । निष्कर्मैव नैष्कर्म्यम् स्वार्थे घ्यञ् । कर्म-ज्ञानयोर् मिथः प्रतियोगित्वात् । कर्मातिरिक्तं ज्ञानम् ह्य् उपलक्षितं भवतीति । ज्ञानत्वं च तस्य मनो-वृत्ति-विशेषतयाविर्भावाद् इति ॥18॥

--o)0(o--

(15)

कृष्णं तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधाऽऽराधयन्ति ।

गोपी-जन-वल्लभो भुवनानि दध्रे स्वाहाश्रितो जगद् ऐजत् सुरेताः ॥

विश्वेश्वरः : कृष्णं तम् इति । तं कृष्णम् आनन्दात्मानं विप्राः सात्त्विका बहुधा द्रव्य-यज्ञ-पाठ-यज्ञ-योग-यज्ञादिभिः यजन्ति । गोविन्दम् इति । गो-भूमि-वेद-विदितं सन्तं बहुधा श्रवण-कीर्तन-स्मरण-पाद-सेवनार्चन-वन्दन-दास्य-सख्यात्म-निवेदनादिभिः । विप्रादयः सर्वेऽपि आराधयन्ति सेवयन्ति । तस्यैव सेव्यत्वे हेतुः गोपी-जन-वल्लभ इति । गोप्यः पालन-शक्तयः तासां जनः समुदायः तस्य वल्लभः स्वामी

18

Page 19: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( प्रेरकः सन् भुवनानि अनन्त-कोटि-ब्रह्माण्डानि दध्रे । उपलक्षणम् एतत् । अपालयत् पालयति पालयिष्यति च ॥16॥ एवं पालकत्वात् सेव्यत्वम् उक्तम् । अथ जनकत्वाद् अपि तद् आह—स्वाहाश्रित इति । स्वाहा माया तद्-आश्रितः तद्-अधिष्ठाता सन् जगत् अव्यक्त-नाम-रूपम् एजयत् अचालयत् व्यक्तीभावायोन्मुखम् अकरोत् सृष्टि-काले । अत्र हेतु-गर्भ-विशेषणम् आह—सुरेता इति । सुष्ठु शोभनं चिद्-रूपं मायायां प्रतिबिम्बोन्मुखं रेतो यस्य सः सुरेताः । रूपं रूपं प्रतिरूपो बभूव इति श्रुतेः । मम योनिर् महद् ब्रह्म तस्मिन् गर्भे दधाम्य् अहम् इति स्मृतेश् च ॥17॥ ब्रह्मोपनिषद्-योगी: भजनोपायम् आह—कृष्णम् इति । यः सर्वात्मतया प्रसिद्धः तं कृष्णं विपश्चितो विप्रा बहुधा द्रव्य-यज्ञादि-ज्ञान-यज्ञान्ते यजन्ति गोविन्दं सन्तं बहुधा श्रवणादिभिः आराधयन्ति महा-मण्डूकादि-कूर्मादि-शेषात्मना । गोपी-जन-वल्लभो भुवनानि दध्रे । यद् वा, सर्वारोपाधिकरण-विश्व-विराडोत्राद्य्-आत्मना भुवनोपलक्षिताविद्या-पद-तत्-कार्यानन्त-कोटि-ब्रह्माण्डानि दध्रे धृतवान् इत्य् अर्थः । किं च, स्वाहेति । स्वाहा-शब्द-वाच्य-मायाश्रितः सन् जगत् स्वाविद्यापदं ऐजत् अचालयत् सृष्टि-काले मायायां सुष्ठु रेतो बीजं यस्य सोऽयं सुरेताः । इन्द्रो मायाभिः पुरु-रूप ईयते, रूपं रूपं प्रतिरूपो बभूव, मम योनिर् महद् ब्रह्म तस्मिन् गर्भे दधाम्य् अहम् इति श्रुतेः स्मृतेश् च ॥15॥ सनातनः : एजयति ऐजयत् चेष्टां कारयामास । गोपी-जन-वल्लभ एवेत्य् अर्थः । स्व-रेताः स्वस्माद् उद्भूतम् इत्य् अर्थः । प्रबोधानन्दः : तद् एवं मूल-मन्त्रेण समुदितं भजनस्य निर्वचनं दर्शयित्वा तत्रैव मन्त्र-नाम-त्रयस्य शक्ति-चतुर्थीकस्योत्तरोत्तर-वैशिष्ट्यं दर्शयितुम् आह—कृष्णं तं विप्रा इति । तत्र कृष्णम् तं गोपालं श्री-यादवेन्द्र-रूपं विवेकेन कृष्णत्व-मात्रेणाविर्भूतं सन्तं विप्राः शास्त्र-मार्गिणो यजन्ति । क्वचिद्विप्रा पूजयन्ति इत्य् अस्या भावे पूजन-बलेन त एवोपतिष्ठते । अथ तम् एव श्री-गोविन्दं गोकुल-नायकतयाविर्भूतं सन्तं बहुधा श्री-गोकुल-वासिवद्-राग-वैचित्र्या आराधयन्ति सेवन्ते । तदीय-राग-रुचय इति शेषः । स एव गोविन्दो गोपी-जन-वल्लभ-रूपेणाविर्भूतस् तु भुवनानि जगन्त्य् एव दध्रे । अनुगृह्णातीत्य् अर्थः । तादृशोपासक-सम्बन्ध-परम्परयापि तद्-अनुग्रह-प्राप्तेर् नात्र पूर्ववद् आराधनापेक्षापीति भावः । तत्रैव स्वात्मार्पण-मय-स्वाहा-पदेनाश्रिताश्रयमाणश् चेत् कृष्णः । तम् आश्रयमानो वा । जनस् तदा जगद् अपि एजयत् एजयति । प्रेम्णा कम्पादि-भाव-विवशं करोति । यतः सुरेताः आविर्भूत-महावीर्योऽसाव् इति । अत्र बीजानुवादस् तन्-नामान्तर्भूतस् तद् इति विवक्षया ॥17॥ श्री-जीवः: तद् एवं मूल-मन्त्रेण समुदितं भजनस्य निर्वचनं दर्शयित्वा तत्रैव मन्त्रे नाम-त्रयस्य शक्ति-चतुर्थीकस्योत्तरोत्तरं वैशिष्ट्यं दर्शयितुम् आह—कृष्णं तं विप्रा इति । तत्र कृष्णम् तं गोपाल-यादवेन्द्राविवेकेन कृष्णत्व-मात्रेणाविर्भूतं सन्तं विप्राः शास्त्र-मार्गिणो यजन्ति पूजयन्ति । क्वचिद् विप्रा इत्य् अस्याभावे पूजन-बलेन त एवोपतिष्ठन्ते । अथ तम् एव गोविन्दं श्री-गोकुल-नायकतयाविर्भूतं बहुधा श्री-गोकुल-वासिवद्-राग-वृत्ति-वैचित्र्या आराधयन्ति सेवन्ते । तदीय-राग-रुचय इति शेषः । स एव गोविन्दो गोपी-जन-वल्लभ-रूपेणाविर्भूतस् तु भुवनानि जगन्त्य् एव दध्रे अनुगृह्णातीत्य् अर्थः ।

19

Page 20: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( तादृशत्वोपासक-सम्बन्ध-परम्परयापि तद्-अनुग्रह-प्राप्तेर् नात्र पूर्ववद् आराधनापेक्षेति भावः । तत्रैव स्वात्मार्पण-मय-स्वाहा-पदेनाश्रित आश्रयमाणश् चेत् कृष्णः । तम् आश्रयमानो वा जनस् तदा जगद् अपि एजयत् एजयति । प्रेम्णा कम्पादि-भाव-विवशं करोति । यतः सुरेताः आविर्भूत-महावीर्योऽसाव् इति । अत्र वीर्यानुवादस् तन्-नामान्तर्भूतस् तम् एव तद् इति विवक्षया ॥19॥

--o)0(o--

(16)

वायुर् यथैको भुवनं1 प्रविष्टो

जन्ये जन्ये पञ्च-रूपो बभूव कृष्णस् तथैकोऽपि जगद्-धितार्थं

शब्देनासौ पञ्च-पदो विभातीति विश्वेश्वरः : भक्तानाम् आराधन-सौकर्याय गोपाल-विद्यात्मक-शब्द-रूपेण भगवान् पञ्चधा भातीति स-दृष्टान्तम् आह वायुर् यथैक इति । यथा भुवनं ब्रह्माण्डं प्रविष्ट एक एव वायुः जन्ये जन्ये शरीरे शरीरे प्रति-शरीरं पञ्च-रूपः प्राणापान-व्यानादि-रूपो बभूव । तथैव एकोऽपि असौ कृष्णः जगद्-धितार्थं भुवनं प्रविष्टः शब्देन गोपाल-विद्यात्मकेन पञ्च पदानि यस्य सः पञ्च-पदः विविधं भाति प्रकाशते इति शब्दो मन्त्र-समाप्त्य्-अर्थः ॥18॥ ब्रह्मोपनिषद्-योगी : स्व-भक्त-भजनाय भगवान् पञ्च-पदात्मना भवतीति स-दृष्टान्तम् आह—वायुर् इति । यथा मुख्य-प्राणात्मको वायुर् एकोऽपि भुवनम् अविद्या-पद-प्रविभक्त-ब्रह्माण्ड-पटलं प्रविष्टः सन् जन्ये जन्ये प्रति-शरीरं प्राणापान-भेदेन पञ्च-रूपो बभूव । तथैवैकोऽप्य् असौ कृष्णो जगद्-धितार्थं गोपाल-विद्यात्मक-शब्देन पञ्च पदानि यस्य पञ्च-पदो विविधं भाति प्रकाशते । इति शब्दो मन्त्र-परिसमाप्त्य्-अर्थः ॥16॥ सनातनः : अपघनं शरीरम् । जन्ये जन्ये प्रति-शरीरम् । पञ्च-पदः अष्टादशाक्षरोऽयं मन्त्रः । प्रबोधानन्दः : अथ तस्यैकस्य तत्-तत्-पदेनाविर्भाव-वैशिष्ट्यं दृष्टान्तेन स्पष्टयति वायुर् इति । जन्ये जन्ये देहे देहे पञ्चभिः प्राणादि-नामभिः रूप्यन्ते निरूप्यन्ते पञ्च-रूप-शब्देन तत्-तन्-नाम्ना पञ्चाभिर् विशेषैः पद्यते ज्ञायते यः स इत्य् अर्थः । इति शब्दो मन्त्र-समाप्त्य्-अर्थः ॥18॥ श्री-जीवः: अथ तस्यैकस्यापि तत्-तत्-पदेनाविर्भाव-वैशिष्ट्यं दृष्टान्तेन स्पष्टयति वायुर् इति । जन्ये जन्ये देहे देहे पञ्चभिः प्राणादि-नामभिः । रूप्यन्ते निरूप्यन्ते पञ्च-रूपः । शब्देन तत्-तन्-नाम्ना पञ्चाभिर् विशेषैः पद्यते ज्ञायते च यः स पञ्च-पद इत्य् अर्थः । इति शब्दो मन्त्र-समाप्त्य्-अर्थः ॥20॥ 1 अपघनम् (HBV)

20

Page 21: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( (17)

ते होचुः । उपासनम् एतस्य परमात्मनो

गोविन्दस्याखिलाधारिणो ब्रूहीति ॥ विश्वेश्वरः : गोविन्दं सन्तं बहुधाराधयन्तीत्य् उक्तं तत्राराधनात्मकम् उपासनं पृच्छन्तीत्य् आह—ते होचुर् उपासनम् एतस्येति । ते सनकादयः ह किल एतस्य परमात्मनः श्री-कृष्णस्य गोविन्दस्य अखिलाधारिणः उपासनम् आराधनं ब्रूहि कथय इत्य् अर्थः ॥19॥ ब्रह्मोपनिषद्-योगी : गोविन्दं सन्तं बहुधाराधयन्तीत्य् उक्तम् । तत्-प्रकारं पृच्छन्तीत्य् आह—त इति ॥17॥ प्रबोधानन्दः : तत्र शास्त्रैक-गम्यत्वात् पूजा-परिपाटीम् अपृच्छन्न् इत्य् आह--ते होचुर् इति । परमात्मनः सर्व-जीव-जीवन-रूपस्य अतएवाखिलाधारिणोऽखिलाश्रयस्येत्य् अर्थः ॥19॥ श्री-जीवः: तत्र शास्त्रैक-गम्यत्वात् पूजा-परिपाटीम् अपृच्छन्न् इत्य् आह--ते होचुर् इति । परमात्मनः सर्व-जीव-जीवन-रूपस्य अतएवाखिलाश्रयस्येत्य् अर्थः । णिनि-प्रत्ययात् ॥21॥

--o)0(o--

(18)

तान् उवाच । यत् तस्य पीठं हैरण्याष्ट-पलाशम् अम्बुजं तद्-अन्तरालिके ‘नलास्र-युगं तदन्तराद्य्-अर्णाखिल-बीजं कृष्णाय नम इति बीजार्ढ्यं स-ब्रह्माणम्

आधाय, अनङ्ग-गायत्रीं यथावद् व्यालिख्य भू-मण्डलं शूल-वेष्टितं कृत्वाङ्ग-वासुदेव-रुक्मिण्य्-आदि-ख-शक्तीन्द्रादि-वसुदेवादि-पार्थादि-निध्य्-आवीतं यजेत् । सन्ध्यासु प्रतिपत्तिभिर् उपचारैस् तेनास्याखिलं भवत्य् अखिलं भवतीति ॥

विश्वेश्वरः : तत्र यन्त्रात्मकं पीठं तावद् दर्शयति तत्राराधनाधिष्ठान-भूतं पीठ-निरूपणम् अवतारयति1 तान् उवाचेति । यत् तस्य पीठं तत् तान् प्रति ब्रह्मा उवाच इत्य् अर्थः । स्व-गृहे क्षालितं पीठं स्थापयित्वा हैरण्याष्ट-पलाशं सौवर्णाष्ट-दलम् अम्बुजं स्थापयेत् । गन्ध-पूतेन चन्दनेन वा लिखेत् इत्य् अर्थः । तद्-अन्तरालिके तस्य कमलस्य अन्तराल-भवे प्रदेशे अनलास्र-युगं त्रिकोण-द्वयं संलिखेद् इत्य् अर्थः । तद्-अन्तराद्यार्णेति । तस्य षट्-कोणस्य अन्तरा मध्ये आद्यार्ण-रूपम् अखिल-कार्यस्य बीजं काम-बीजं साध्य-नाम कर्म-नाम च लिखेद् इति शेषः । तद् उक्तं सनत्-कुमार-संहितायाम्—

कर्णिकायां लिखेद् वह्नि-पुटितं मण्डल-द्वयम् । तस्य मध्ये लिखेद् बीजं साध्याख्यं कर्म-संयुतम् ॥ इति ।

कृष्णाय नम इति बीजाद्यं बीजेन काम-बीजेन आद्यं षड्-अस्रं सन्धिषु षड्-अक्षरं लिखेत् ।

1 tatra yantrAtmakaM péThaM tAvad darzayati

21

Page 22: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( षड्-अस्रं सन्धिषु इति क्रम-दीपिकोक्तेः [7.27] | स-ब्रह्माणम् इति । पूर्व-लिखितं कर्णिका-स्थम् अनङ्ग-बीजं स-ब्रह्माणम् अष्टादशाक्षर-मन्त्रोपेतम् आधाय इत्य् अर्थः । मन्त्र-तद्-द्रष्ट्रोर् अभेदात् मन्त्रो ब्रह्मा । तद् उक्तं संहितायाम्—ततः शिष्टैर् मनोर् वर्णैस् तं कामं वेष्टयेत् सुधीः इति । षट्कोणस्य षट्-कोणस्य पूर्व-नैरृति-वायव्य-कोणेषु श्रीम् इति बीजं लिखेत् । आग्नेय-पश्चिमेशान-कोणेषु ह्रीम् इति बीजं लिखेद् इति शेषः ।

श्रियं षट्-कोण-कोणेष्व् ऐन्द्र-नैरृत-वायुषु । आलिख्य विलिखेन् मायां वह्नि-वारुण-शूलिषु ॥ इति संहितोक्तेः ।

अनङ्ग-गायत्रीम् इति । अष्ट-दलस्य सर्व-जन-संमोहन-केशरेषु अनङ्ग-गायत्रीं काम-गायत्रीं यथावत् त्रिशः त्रिशः व्यालिखेद् इत्य् अर्थः । काम-देवाय सर्व-जन-प्रियाय सर्व-जन-सम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल सर्व-जनस्य हृदयं मे वशं कुरु कुरु स्वाहा इत्य् अष्टाचत्वरिंशद्-अक्षरं माला-मन्त्रं प्रतिदलं षट् षट् अक्षरं क्रमेण लिखेद् इत्य् अवबोद्धव्यम् । अष्ट-दलस्योपरि वृत्तं कृत्वा मातृकाक्षरैर् वेष्टयेद् इत्य् अपि बोध्यम् ।

अक्षरैः काम-गायत्र्या वेष्टयेत् केशरे सुधीः । काम-माला-मनोर् वर्णैर् दलेष्व् अष्टसु मन्त्र-वित् ॥ लिखेद् गुहाननैर् भक्तैर् मान्त्रिकांस् तद्-बहिर् लिखेत् ॥ इति संहितोक्तेः ।

भू-मण्डलं शूल-वेष्टितं कृत्वेति । भू-गृहं चतुरस्रं स्याद् अष्ट-वज्र-युतं मुने इति संहितोक्तेः । अस्यैव धारणा-यन्त्रत्वात् साध्यादि-लेखनम् अप्य् आदाव् असूसुचत् । अत एव धारणा-विधानं तत्-फलं च संहितायाम् उक्तम् ।

हुत्वा सहस्रम् आज्येन यन्त्रे सम्पातपूर्वकम् । मार्जयित्वायुतं हुत्वा धारयेद् यन्त्रम् उत्तमम् । त्रैलोक्यैश्वर्यम् आप्नोति देवैर् अपि स पूजितः ॥ इत्य् आदिना ।

इदं तु केवलं धारणार्थं यदा यन्त्र क्रियते तद्-अभिप्रायेणोक्तं यदा पुनः पूजार्थं यदा यन्त्रं क्रियते तद्-अभिप्रायेणोक्तं यदा पुनः पूजार्थं यन्त्रं क्रियते, तदा तु पूर्वं

मण्डुकादि-पृथिव्य्-अन्तं पूजयेत् कर्णिकोपरि । अग्न्य्-आदि-पीठ-पादेषु धर्मादींश् चतुरो यजेत् ॥ तार-वर्ण-प्रभिन्नानि मण्डलानि क्रमात् ततः । सत्त्वं रजस् तम इति यजेद् आत्म-चतुष्टयम् ॥ आत्मान्तरात्मा परमात्मा ज्ञानात्मेति ते क्रमात् । विमलोत्कर्षिणी ज्ञाना क्रिया योगेति पञ्चमी ॥ प्रह्वी सत्या तथेशानानुग्रहा नवमी तु ताः । प्रागाद् अष्टसु पत्रेषु कर्णिकायां यजेन् मुने ॥

ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-संयोग-पद्म-पीठात्मने नमः इति पीठ-मन्त्र-मयस्योपरि विन्यस्य—

22

Page 23: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd(

ततः पीठं समभ्यर्च्य देवम् आवाह्य नारद । अर्घ्यादि-धूप-दीपादीन् उपचारान् प्रकल्पयेत् ॥

अथावरण-पूजां कुर्यात् । तत्र प्रथमावरणम् आह अङ्गेति । षट्-कोणस्याग्नेय-नैरृत्य-वायव्येशानेषु हृदय-शिरः-शिखा-कवचानि अग्र-भागे नेत्रं पूर्वादि-दिक्षु च अस्रम् इत्य् अङ्गानि पूजयेत् । द्वितीयावरणम् आह—वासुदेवादीति । पूर्व-पश्चिम-याम्योत्तर-दलेषु यथा-क्रमं वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धान् पूजयेत् । आग्नेय-नैरृत्य-वायव्येशानेषु यथा-क्रमं शान्ति-श्री-सरस्वती-रतीः पूजयेत् । तृतीयावरणम् आह—रुक्मिण्य्-आदि स्व-शक्तयः कृष्ण-शक्तयः—

दलेषु रुक्मिणी सत्यभामा जाम्बवती तथा । नाग्नजिती मित्रविन्दा कालिन्दी च ततः परा । लक्ष्मणा च सुशीला च पूज्या हेमामित-प्रभा ॥ इत्य् अर्थः ।

चतुर्थ-पञ्चमाद्यावरणम् आह इन्द्रादि-वसुदेवादि-पार्थादीति । अत्र वसुदेवाद्य्-आवरणम् एव चतुर्थं बोध्यम् । पूर्व-भागे वसुदेवाय पीत-वर्णाय । आग्नेय-कोणे देवक्यै श्यामलायै । दक्षिण-भागे नन्दाय कर्पूर-गौराय । नैरृत्य-कोणे यशोदायै कुङ्कुम-गौर्यै । पश्चिमे बलदेवाय शङ्ख-कुन्देन्दु-धवलाय । वायव्ये कलाप-श्यामलायै सुभद्रायै । उत्तर-कोणे गोपेभ्यः । ईशान-कोणे गोपीभ्यः । पञ्चमं तु पार्थाद्य्-आवरणम् । अर्जुन-णिशठोद्धव-दारुक-विश्वक्सेन-सात्यकि-गरुड-णारद-पर्वतान् पूजयेत् । आग्नेय-दिशि नील-निधये । याम्ये कुन्दाय नमः । नैरृत्य-कोणे मकराय । पश्चिमे आनन्दाय । वायव्ये कच्छपाय । उत्तरे शङ्खाय-निधये । ईशान-कोणे पद्म-निधये । सप्तमम् इन्द्राद्य्-आवरणं । इन्द्राय पीत-वर्णाय पूर्व-दले । अग्नये रक्त-वर्णाय । यमाय नीलोत्पल-वर्णाय । रक्षोऽधिपतये कृष्ण-वर्णाय । वायवे धूम्र-वर्णाय । वरुणाय शुक्ल-वर्णाय । कुबेराय नील-वर्णाय । ईशानाय श्वेत-वर्णाय । पूर्वेशानयोर् मध्ये ब्रह्मणे गोरोचना-वर्णाय । नैरृत्य-पश्चिमयोर् मध्ये शेषनागाय श्वेत-वर्णाय । पूर्व-दले वज्राय पीतवर्णाय । शक्तये शुक्ल-वर्णाय । दण्डाय नील-वर्णाय । खड्गाय श्वेत-वर्णाय । पाशाय विद्युद्-वर्णाय । ध्वजाय रक्त-वर्णाय । गदायै नीलायै । त्रिशूलाय शुक्ल-वर्णाय इत्य् अष्टमावरणम् । आवीतम् इति । एतैः आवरणैः आवीतं परमेश्वरं यजेत् पूजयेत् । सन्ध्यासु त्रिकाल-सन्ध्यासु प्रतिपत्तिभिः ध्यानैः उपचारैः षोडशोपचारादि-महाराजोपचारैः पूजयेद् इत्य् अर्थः । तेनेति । तेन आराधनेन अस्य आराधकस्य अखिलं पुरुषार्थ-चतुष्टयं भवति । अभ्यासो द्वितीयोपनिषत्-समाप्त्य्-अर्थः ॥ ब्रह्मोपनिषद्-योगी : एवं नारदादि-मुनिभिः पृष्टः तत्-पूजादि-पीठं प्रकटयति—तान् उवाचेति । तान् प्रति ब्रह्मा उवाच । किम् इति? यत् तस्य गृहे क्षालितं पीठं स्थापयित्वा हैरण्याष्ट-पलाशं सौवर्णाष्ट-दलम् अम्बुजं स्थापयेत् । सुगन्ध-चन्दनेन लिखेत् ।

23

Page 24: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( तद्-अन्तरालिके तस्य कमलस्यान्तरालिके अन्तराल-प्रदेशे अनलास्र-युगं त्रिकोण-द्वयं सम्पुटितं षट्-कोणं लिखेद् इत्य् अर्थः । तद्-अन्तरालाद्य्-अर्णेति तस्य षट्-कोणस्य अन्तराले मध्ये काम-बीजं साधक-नाम च लिखेद् इति शेषः । तद् उक्तं सनत्-कुमार-संहितायाम्—

कर्णिकायां लिखेद् वह्निं पुटितं मङ्गल-द्वयम् । तन्-मध्ये विलिखेद् बीजं साध्याख्यं कर्म-संयुतम् ॥ इति ।

कृष्णाय नम इति बीजेन काम-बीजेन चाढ्यं षड्-अस्र-सन्धिषु षड्-अक्षरं लिखेत् । षड्-अस्र-सन्धिषु इति क्रम-दीपिकोक्तेः [7.27] | स-ब्रह्माणम् इति । पूर्व-लिखित-कर्णिका-स्थम् अनङ्ग-बीजं स-ब्रह्माणम् षट्-कोणस्य पूर्व-नैरृत्य-वायव्य-कोणेषु श्रीम् इति बीजं अष्टादशाक्षर-मन्त्रोपेतम् आदायेत्य् अर्थः । मन्त्र-द्रष्ट्रोर् अभेदात् मन्त्रो ब्रह्मा । तद् उक्तं संहितायाम्—ततः शिष्टार्णैः सकामं वेष्टयेत् विधिर् इति षट्-कोणस्य पूर्व-नैरृत्य-वायव्य-कोणेषु श्रीम् इति बीजं लिखेत् आग्नेय-पश्चिमेशान-कोणेषु ह्रीं इति बीजं लिखेद् इति शेषः ।

श्रियं षट्-कोण-कोणेष्व् ऐन्द्र-नैरृत-वायुषु । आलिख्य विलिखेन् मायां वह्नि-वारुण-शूलिषु ॥ इति संहितोक्तेः ।

अनङ्ग-गायत्रीम् इति । अष्ट-दल-केसरेषु दलं प्रति वर्ण-त्रयं विलिखेत् । अनङ्ग-गायत्री तु—काम-देवाय विद्महे पुष्प-बाणाय धीमहि तन् नोऽनङ्गः प्रचोदयात् इति । पुनस् तत्रैवाष्ट-दलेषु अष्टाचत्वारिंशद्-अक्षरं काम-माला-मन्त्रं प्रति-दलं षट्-षड्-अक्षरं क्रमेण विलिखेत् । नमः काम-देवाय सर्व-जन-प्रियाय सर्व-जन-सम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल सर्व-जनस्य हृदयं मे वशं कुरु स्वाहा इति । अष्ट-दलस्योपरि वृत्तं कृत्वा मातृकाक्षरैर् वेष्टयेत् । तथा च संहितायाम्—

अक्षरैः काम-गायत्र्या वेष्टयेत् केशरे सुधीः । काम-माला-मनोर् वर्णैर् दलेष्व् अष्टसु मन्त्र-वित् ॥ लिखेद् गुहाननैर् भक्तैर् मान्त्रिकांस् तद्-बहिर् लिखेत् ॥ इति ।

आभू-मण्डलं शूल-वेष्टितं कृत्वेति । भू-गृहं चतुरस्रं स्याद् अष्ट-वज्र-युतं मुने इति संहितोक्तेः । अस्यैव धारणा-यन्त्रत्वात् साध्यादि-लेखनम् अप्य् आदाव् असूचयत् । अत एव धारणा-विधानं तत्-फलं च संहितायाम् उक्तम् ।

हुत्वा सहस्रम् आज्येन यन्त्रे सम्पात-पूर्वकम् । मार्जयित्वायुतं जप्त्वा धारयेद् यन्त्रम् उत्तमम् । त्रैलोक्यैश्वर्यम् आप्नोति देवैर् अपि सुपूजितः ॥ इत्य् आदिना ।

यदा तु पूजार्थं यन्त्रं क्रियते तदा तु पूर्वं मण्डपादि-पृथिव्य्-अन्तं पूजयेत् । कर्णिकोपरि—

अग्न्य्-आदि-पीठ-पादेषु धर्मादींश् चतुरो यजेत् ॥ तार-वर्ण-प्रभिन्नानि मण्डलानि क्रमात् ततः ।

24

Page 25: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( सत्त्वं रजस् तम इति यजेद् आत्म-चतुष्टयम् ॥ आत्मान्तरात्मा परमात्मा ज्ञानात्मेति ते क्रमात् । विमलोत्कर्षिणी ज्ञान-क्रिया-योगेति पञ्चमी ॥ प्रह्वी सत्या तथेशानानुग्रहा नवमी स्मृता । प्राग्-आद्य्-अष्टसु पत्रेषु कर्णिकायां यजेन् मुने ॥

ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-पीठात्मने नमः इति पीठ-मन्त्रं पद्मस्योपरि विन्यस्य—

ततः पीठं समभ्यर्च्य देवम् आवाह्य नारद । अर्घ्यादि-धूप-दीपादीन् उपचारान् प्रकल्पयेत् ॥ इति ।

अथावरण-पूजां कुर्यात् । तत्र प्रथमावृत्तिस् तु—अग्नीशासुर-वायव्य-पुरः-पृष्ठेषु क्लीं हृदयाय नम इत्य् आदि-षड्-अङ्गानि पूजयेत् । एवम् अङ्गावरणं सम्पूज्य द्वितीयावरणं सम्पूजयेत् । अष्ट-पत्रेषु पूर्वादि-चतुर्-दिक्षु वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धान् पूजयेत् । आग्नेयादि-चतुर्दिक्षु शान्ति-श्री-सरस्वती-रतीः पूजयेत् । तृतीयावृत्तिस् तु अष्ट-दले पूर्वादि-क्रमेण रुक्मिण्य्-आदि-स्व-शक्तीः पूजयेत् । रुक्मिणी सत्यभामा जाम्बवती नाग्नजिती मित्रविन्दा कालिन्दी लक्ष्मणा सुशीला चेति श्री-कृष्ण-शक्तयः । चतुर्थ-पञ्चमाद्य्-आवरणम् आह इन्द्रादि-वसुदेवादि-पार्थादीति । अत्र वसुदेवाद्य्-आवरणम् एव चतुर्थं बोध्यम् । पूर्व-दले ओं पीत-वर्णाय वसुदेवाय नमः । आग्नेय-दले यशोदायै कनकाभायै । दक्षिण-दले नन्दाय कर्पूर-गौर-वर्णाय । नैरृत्य-दले राधायै कुङ्कुम-गौर-वर्णायै । पश्चिम-दले बलदेवाय शङ्ख-कुन्द-धवलाय । वायव्य-दले कलाप-श्यामायै सुभद्रायै । उत्तर-दले गोपेभ्यः । ईशान-दले गोपीभ्यः । पञ्चम-पार्थाद्य्-आवृत्तिस् तु अर्जुन-णिशठोद्धव-दारुक-विश्वक्सेन-सात्यकि-गरुड-णारद-पर्वतान् पूजयेत् । षष्ठ-निध्य्-आद्य्-आवृत्तिस् तु—पूर्वादि-क्रमेण इन्द्र-निधये, नील-निधये, मुकुन्द-निधये, मकर-निधये, पश्चिमे अनन्त-निधये कच्छप-निधये विद्या-निधये, ईशाने पद्म-परमानन्द-मोक्ष-निधये नमः । सप्तमेन्द्रावृतिस् तु—पूर्वादि-क्रमेण इन्द्राद्य्-अष्ट-दिक्-पालेभ्यो नमः । पूर्वेशान-मध्ये ब्रह्मणे, निरृति-पश्चिम-मध्ये आदि-शेषाय । अष्टम-वज्राद्य्-आवृतिस् तु--पूर्वादि-क्रमेण वज्राद्य्-आयुधेभ्यः । एतैर् अङ्गावरणादि-वज्रावरणान्तैः आवीतं भगवन्तं यजेत् । एवं देवं त्रि-सन्ध्यासु षोडशोपचारैः पूजयेत् । तेन आराधनेन अस्य पुरुषार्थ-चतुष्टयं अखिलं भवति । आवृत्तिर् द्वितीयोपनिषत्-समाप्त्य्-अर्था ॥18॥ प्रबोधानन्द-जीवयोः1 : तत्र यन्त्रात्मकं पीठं तावद् दर्शयति तान् उवाचेति । यत् तस्य पीठं तत् तान् प्रति ब्रह्मा उवाचेत्य् अर्थः । तद् इदं पटल-प्राय-लिखनेन व्याख्यायते । स्व-गृहे क्षालितं पीठं स्थापयित्वा हैरण्याष्ट-पलाशं सौवर्णाष्ट-दलम् अम्बुजं स्थापयेत् । गन्ध-पूतेन चन्दनेन वा लिखेत् । तद्-अन्तरालिके तस्य कमलस्यान्तराल-भव-प्रदेशे अनलास्र-युगं त्रिकोण-द्वयं सम्पुटितं लिखेद् इत्य् अर्थः । तस्य षट्-

1 This long comment is pretty much the same in both Jiva and Prabodhananda, only diverging at the end. There are some minor textual variations, which have not been noted..

25

Page 26: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( कोणस्यान्तरा मध्ये आद्यार्ण-रूपम् अखिलस्य स्व-कार्यस्य बीजं काम-बीजं साध्यं नाम कर्म च लिखेद् इति शेषः । तद् उक्तं सनत्-कुमार-संहितायाम्—

कर्णिकायां लिखेद् वह्नि-पुटितं मण्डल-द्वयम् । तस्य मध्ये लिखेद् बीजं साध्याख्यं कर्म-संयुतम् ॥ इति ।

कृष्णाय नम इति बीजेनाढ्यम् इति षट्सु सन्धिषु षड्-अक्षरं लिखेद् इत्य् अर्थः । षट्-सन्धिषु इति क्रम-दीपिकोक्तेः [7.27] | स-ब्रह्माणम् इति पूर्व-लिखित-कर्णिका-स्थम् अनङ्ग-बीजं स-ब्रह्माणम् अष्टादशाक्षर-मन्त्रोपेतम् आधायेत्य् अर्थः । मन्त्र-तद्-द्रष्ट्रोर् अभेदान् मन्त्रो ब्रह्मा, मन्त्र-देवतयोर् अभेदात् । पर-ब्रह्म-रूप इति वा । तद् उक्तं तस्याम् एव संहितायाम्—ततः शिष्टैर् मनोर् वर्णैस् तं कामं वेष्टयेत् सुधीः इति । षट्कोणस्य षट्-कोणस्य पूर्व-नैरृत्य-वायव्य-कोणेषु श्रीं बीजं लिखेत् । आग्नेय-पश्चिमेशान-कोणेषु ह्रीं बीजं लिखेत् । तद् उक्तं तस्याम् एव—

श्रियं षट्-कोण-कोणेष्व् ऐन्द्र-नैरृत-वायुषु । आलिख्य विलिखेन् मायां वह्नि-वारुण-शूलिषु ॥ इति संहितोक्तेः ।

अनङ्ग-गायत्रीम् इति । अष्ट-दलस्य केशरेषु अनङ्ग-गायत्रीं यथावत् त्रिशस् त्रिशो विलिखेत् । काम-देवाय विद्महे इति काम-गायत्रीं तद्-अष्ट-दलेष्व् इति । नमः सर्व-जन-प्रियाय सर्व-जन-सम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल सर्व-जनस्य हृदयं मम वशीकुरु वशीकुरु स्वाहा इत्य् अष्टचत्वरिंशद्-अक्षरं माला-मन्त्रं प्रतिदलं षट्-षड्-अक्षरं क्रमेणालिखेद् इत्य् एव बोद्धव्यम् । अष्ट-दलस्योपरि वृत्तं कृत्वा मातृकाक्षरैर् वेष्टयेद् इत्य् अपि बोद्धव्यम् । तद् उक्तं तस्याम् एव—

अक्षरैः काम-गायत्र्या वेष्टयेत् केशरे सुधीः । काम-माला-मनोर् वर्णैर् दलेष्व् अष्टसु मन्त्र-वित् ॥ लिखेद् गुहाननैर् भक्तैर् मान्त्रिकांस् तद्-बहिर् लिखेत् ॥ इति ।

अत्र गुहस्याननैः षड्भिर् इत्य् अर्थः । भक्तैर् विभक्तैर् वर्णैर् इत्य् अर्थः । भू-मण्डलं शूल-वेष्टितं कृत्वेति । भू-गृहं चतुरस्रं स्याद् अष्ट-वज्र-युतं मुने इति तत्-संहितोक्तेः । अस्यैव धारण-यन्त्रत्वात् साध्यादि-लिखनम् अप्य् आदाव् असूसुचत् । अत एव धारण-विधानं तत्-फलं च तस्याम् एवोक्तम् ।

हुत्वा सहस्रम् आज्येन यन्त्रे सम्पात-पूर्वकम् । मार्जयित्वायुतं हुत्वा धारयेद् यन्त्रम् उत्तमम् । त्रैलोक्यैश्वर्यम् आप्नोति देवैर् अपि सुपूजितः ॥ इत्य् आदिना ।

यदा पूजार्थं यन्त्रं क्रियते, तदा तूक्तं तस्याम् एव—

मण्डुकादि-पृथिव्य्-अन्तं पूजयेत् कर्णिकोपरि । अग्न्य्-आदि-पीठ-पादेषु धर्मादींश् चतुरो यजेत् ॥ तार-वर्ण-प्रभिन्नानि मण्डलानि क्रमात् ततः । सत्त्वं रजस् तम इति यजेद् आत्म-चतुष्टयम् ॥

26

Page 27: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( आत्मान्तरात्मा परमात्मा ज्ञानात्मेति चतुः-क्रमात् । विमलोत्कर्षिणी ज्ञाना क्रिया योगेति पञ्चमी ॥ प्रह्वी सत्या तथेशानानुग्रहा नवमी तु ताः । प्रागाद्य् अष्टसु पत्रेषु कर्णिकायां यजेन् मुनिः ॥

ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-यौगपद्य-पीठात्मने नमः इति पद्मोपरि-विन्यस्त्य्पीठ-मन्त्रमयस्योपरि विन्यस्योक्त-संहितानुसारेण । स-ब्रह्माणं ओंकार-सहितं यद् वा तान् उवाच हैरण्य इत्य् अन्वयः । तस्य कृष्णस्य यत् पीठं यत्राबाह्योपास्य तद् उ होवाचेत्य् अर्थः । क्वचिद् धैरण्यम् अष्टेति पाठोऽस्ति । तत्र ज्योतिर्मयम् अम्बुजम् इत्य् अर्थः । उद्यद्-विरोचन इत्य् उक्तेः । हैरण्यम् इत्य् अनेन पीतत्व-प्राप्तेः । पीतारुणयोर् ईषद्-भेदाज् ज्योतिर् मयत्व-मात्रोक्तेः । अष्टौ पलाशानि पत्राणि यस्य । तद्-अन्तरालिकं तस्य पद्मस्य मध्ये अन्तराले कर्णिकायां वर्तमानम् । अनलस्याग्नेर् यद् अस्त्रं त्रिकोण-रूप-मण्डलं तद्-द्वयं तन्-मध्ये आद्यम् अक्षरं बीज-रूपं लिखेत् । खिलैस् तन्-मात्र-न्यूनैर् इतर-मन्त्राक्षरैर् वीतम् । यद् वा, क्लीं बीजम् आदौ यस्य तत् कृष्णाय नमः इति सविसर्ग-पञ्चाक्षर्म् आधाय अस्र-सन्धिषु श्री ह्रीं रमां भुवनेशां लिखेत् । अमा श्रीर् न मीयते परिच्छिद्यते इति अमा । स-ब्रह्मणम् इति । ब्रम श्री-कृष्ण एवाष्ट-दशाक्षर-रूपं विलिख्य अथानङ्गस्य काम-देवस्य मनुर् माला-मन्त्रस् तत्-सहितां काम-गायत्रीं चाधाय दलाष्टके यथावद् व्यापय्य । स ब्रह्मा उवाचेति । व्यवहितान्वयो वा स-ब्रह्माणं स-प्रणव-सरस्वतीं मातृकां दल-बाह्ये वेष्टयित्वा भू-मण्डलं यथावत् शूल-वेष्टितं कृत्वा । भू-मण्डलस्य करणम् । तत्र श्रीं-ह्रीं-बीजयोर् जनम् एव |1

ततः पीठं समभ्यर्च्य देवम् आवाह्य नारद । अर्घ्यादि-धूप-दीपादीन् उपचारान् प्रकल्पयेत् ॥ इति ज्ञेयम् ।

अथावरण-पूजाम् । तत्र प्रथमावरणम् आह अङ्गम् इति । षट्-कोणस्याग्नेय-नैरृत्य-वायव्येशानेषु हृदय-शिरः-शिखा-कवचानि । अग्र-भागे नेत्रं पूर्वादि-दिक्षु चास्रम् इत्य् अङ्गानि पूजयेत् । द्वितीयावरणम् आह—वासुदेवादीति । पूर्व-पश्चिम-याम्योत्तर-दलेषु यथा-क्रमं वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धान् पूजयेत् । आग्नेय-नैरृत्य-वायव्येशानेषु यथा-क्रमं शान्ति-श्री-सरस्वती-रतीः पूजयेत् । तृतीयावरणम् आह—या रुक्मिण्य्-आद्याः स्व-शक्तयः कृष्ण-शक्तयो दलेषु—

रुक्मिणी सत्यभामा च जाम्बवत्य् अपरा तथा । नाग्नजिती मित्रविन्दा कालिन्दी च ततः परा । लक्ष्मणा च सुशीला च पूज्या एता शुभ-प्रदा ॥ इत्य् प्रसिद्धास् ताः पूजयेत् ।

1 The two preceding paragraphs are in P only.

27

Page 28: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( चतुर्थ-पञ्चमाद्य्-आवरणम् आह इन्द्रादीति । अत्र वसुदेवाद्य्-आवरणम् एव चतुर्थं ज्ञेयम् । पूर्व-भागे वसुदेवाय पीत-वर्णाय । अग्नि-कोणे देवक्यै श्यामलायै । दक्षिण-भागे नन्दाय कर्पूर-गौराय । नैरृत्य-कोणे यशोदायै कुङ्कुम-गौर्यै । पश्चिमे बलदेवाय शङ्ख-कुन्देन्दु-धवलाय । वायव्ये कलायै श्यामलायै सुभद्रायै । उत्तर-कोणे गोपेभ्यः । ईशान-कोणे गोपीभ्यः । श्री-देवकी-यशोदयोर् वर्ण-विभागोऽयं सनत्-कुमार-संहितानुसारेण अस्यास् तापन्याष्टीकाकार-विशेषेण विश्वेश्वर-भट्टेन लिखितः । यथोक्तं गौतमीय-तन्त्रे च—

देवकी श्याम-सुभगा सर्वाभरण-शोभना । यशोदा हेम-सङ्काशासित-वस्त्र-युगावृता ॥

तद् एवम् एव शारदा-तिलक-कार-कृता माधव-भट्टेन क्रम-दीपिकां व्याचक्षणेन क्रमम् अपि त्यक्त्वा व्याख्याते । मातरौ यशोदा-देवक्यौ, कीदृश्यौ अरुण-श्यामले इति । अतश् चात्र कुङ्कुम-गौरता-मयी ज्ञेया । केचित् तु क्रम-दीपिका-क्रमानुसारेण वर्ण-विपर्ययं मन्यन्ते किन्तु भवेत् तद् अप्य् उपासकानुभव-प्रामाण्येनेति । प्रस्तुतम् अनुसरामः । पञ्चमं तु पार्थाद्य्-आवरणम् । अर्जुन-णिशठोद्धव-दारुक-विष्वक्सेन-सात्यकि-गरुड-णारद-पर्वता इति क्रमेण षष्ठं निध्य्-आवरणं पूर्वस्मिन् इन्द्र-निधये । आग्नेये नील-निधये । याम्ये कुन्दाय नमः । नैरृत्य-कोणे मकराय । पश्चिमेऽनङ्गाय । वायव्ये कच्छपाय । उत्तरे शङ्खाय । ईशान-कोणे पद्म-निधये । सप्तमम् इन्द्राद्य्-आवरणं । इन्द्राय पीत-वर्णाय पूर्व-दले । अग्नये रक्त-वर्णाय । यमाय नीलोत्पल-वर्णाय । रक्षोऽधिपतये काल-वर्णाय । वायवे धूम्र-वर्णाय । वरुणाय शुक्ल-वर्णाय । कुबेराय नील-वर्णाय । ईशानाय श्वेत-वर्णाय । पूर्वेशानयोर् मध्ये ब्रह्मणे पलाश-कुसुमाकाराय । नैरृत्य-पश्चिमयोर् मध्ये शेषनागाय श्वेत-वर्णाय । पूर्व-दले एवं वज्राय पीत-वर्णाय । शक्तये शुक्ल-वर्णाय । दण्डाय नील-वर्णाय । शङ्खाय श्वेत-वर्णाय । पाशाय विद्युद्-वर्णाय । ध्वजाय रक्त-वर्णाय । गदायै नीलायै । त्रिशूलाय शुभ्राय इत्य् अष्टमावरणम् इति ॥20॥ सन्ध्यासु त्रिकाल-सन्ध्यासु प्रतिपत्तिभिर् ध्यानैः । उपचारैः षोडशोपचारादि-महाराजोपचारैः पूजयेद् इत्य् अर्थः । तेनाराधनेन अस्याराधकस्य अखिलं पुरुषार्थ-चतुष्टयं भवति । प्रबोधानन्द only: त्रिकाल-सम्बन्धि-ध्यान-पूजे चात्रोक्ते प्रतिपत्तिभिर् उपचारैर् इति पाठे बुद्ध्या सम्पादितैर् इत्य् अर्थः । यद् वा प्रतिपत्तिभिर् ध्यानैस् तद्-दर्शनादि-चित्तनैर् बाह्यैश् चोपचारैः प्रतिपद्यन्ते श्री-कृष्णं प्राप्नुवन्ति , ये उपचाराः प्रतिपत्तिभिर् विना तन्-मयैः स्वेष्ट-प्रेम-रसमय-यत्नेन चिन्तितैर् इत्य् अर्थः । प्रतिपत्तिर् ज्ञानं तद्-रूपैर् इति वा । तेन यजनेनास्य साधकस्य अखिलं श्री-कृष्णे महा-प्रेम-लक्षणा भक्तिः सर्वोत्तमम् अशेष-वाञ्छितं भवति । अकामितम् अपि कृष्णार्चन-प्रभावेण सम्पद्यते । अन्यद् अल्पं वाञ्छितम् अपि वाञ्छातीतम् अतिदुर्लभम् अपि स्वयम् एव भवतीत्य् अर्थः । द्विरुक्तिर् निश्चयार्थः । अभ्यासो द्वितीयोपनिषत्-समाप्त्य्-अर्थो वा ।

28

Page 29: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( अखिलं फलं तत्-प्रेम-पर्यन्तः सर्व एव पुरुषार्थस् तद्-वासनानुसारेण भवतीति । अतिपत्तिभिर् इति पाठे अतिक्रम्य पत्तिः प्राप्तिर् येषां तैः द्विपान्तरोद्भवैर् अत्यन्त-दुर्लभैर् इत्य् अर्थः । यद् वा, अतिशयेन पत्तिः प्राप्तिर् यस्येति । सुलभैः पत्र-पुष्पादिभिर् इत्य् अर्थः । मति-पत्तिभिर् इति । मानस-पूजायां सुलभैव सर्वम् । मानसैर् नानोपहारैः सर्वर्तौ समस्त-फल-पुष्पादि-सम्पत् सदैव भवतीति मनोमयी अर्चापि श्रेष्ठा एव । मनो-नैश्चल्ये सति स्वत एव भवतीति ॥21॥ जीव only: सन्ध्यासु त्रिकाल-सन्ध्यासु प्रतिपत्तिभिर् ध्यानैः । उपचारैः पञ्चोपचारादि-महाराजोपचारान्तैः पूजयेद् इत्य् अर्थः । तेनाराधनेनास्याराधकस्याखिलं पुरुषार्थ-चतुष्टयं भवति । अभ्यासो द्वितीयोपनिषत्-समाप्त्य्-अर्थः । अत्र यत् तस्येत्य् आदिषु पाठ-भेदं व्याख्या-भेदं च केचित् कुर्वन्ति । यथा तस्य पद्मयान्तराले कर्णिकायां वर्तमानम् अनलास्रं तिर्यग्-ऊर्ध्व-भावेन त्रिकोणं, तद्-अन्तस् तन्-मध्येऽष्टादशाक्षरस्याद्य्-आर्णं प्रथमाक्षरं काम-बीजं यत् तेनाखिलैर् मन्त्रैर् न्यूनैर् इतर-मन्त्राक्षरैर् वीतं वेष्टितं यथा स्यात् तथा कृष्णाय नम इति बीजाढ्यं षड्-अक्षरम् आधाय स-ब्रह्माणं ब्रह्मणा प्रणवेन सह वर्तमानाम् अगाम-गीयमानाम् अजपा-गायत्रीम् आधाय अनङ्ग-मनुं काम-बीजेन सह गायत्रीं काम-गायत्रीं यथावत् व्यापय्य सर्वतो वेष्टयित्वा भूमण्डलं तद्-बहिर्-मण्डलं शूल-वेष्टितं दिक्षु विदिक्षु च शूलेन व्याप्तं कृत्वा अङ्गैस् तद्-अंश-भूतैर् वासुदेव-सङ्कर्षणादिभिः रुक्मिण्य्-आदिभिश् च स्व-शक्तिभिर् इन्द्रादिभिश् च वसुदेवादिभिश् च पार्थादिभिश् च निधिभिश् चावीतम् आवृतं पूजयेत् । सन्ध्यासु सन्ध्यासु त्रिसन्ध्यम् इत्य् अर्थः । अतिपत्तिभिर् इति—अतिक्रम्य पत्तिः प्राप्तिर् येषां तैर् दुर्लभैर् इत्य् अर्थः । यद् वा, अतिशयेन पत्तिः प्राप्तिर् येषाम् इति सुलभैः पत्र-पुष्पादिभिर् अपीत्य् अर्थ इति ॥22॥

--o)0(o--

(19)

तद् इह श्लोका भवन्ति—

एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा यो विभाति ।

तं पीठगं येऽनुयजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥

विश्वेश्वरः : उक्तोपासने मन्त्र-सम्मतिम् आह—तद् इहेति । तत् तस्मिन् दृष्टे इह उक्तोपासने श्लोका मन्त्रा अपि भवन्ति वर्तन्ते । एको वशी सर्वग इति । एकः सजातीय-विजातीय-स्वगत-भेद-रहितः । अत एव वशे सर्वम् अस्यास्तीति वशी । सर्वगः सर्वत्र देशतः कालतः वस्तुतश् चापरिच्छिन्नः । कृष्णः आनन्द अत एव ईद्यः ब्रह्मादीनाम् अपि स्तुत्यः । पूर्वोक्तः एकोऽपि सन् यः कृष्णः जगत्-पालनाय बहुधा पञ्च-रूपः विभाति विविधं प्रकाशते वायुर् इव प्राणादि-भेदैः । तं पीठ-स्थम् इति । तं पञ्च-पदात्मकं प्राग् उक्तं पीठस्थम् अनु लक्षीकृत्य ये धीराः एकाग्र-चित्ताः भजन्ति तेषाम् एव शाश्वतं नित्यानन्दात्मकं सुखं न

29

Page 30: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( तु इतरेषां तद्-भक्ति-रहितानाम् । अचक्षुष्मताम् इव रूप-दर्शनम् ॥21॥ ब्रह्मोपनिषद्-योगी : उक्तोपासनानुकूल-मन्त्रा अपि भवन्तीत्य् आह--तद् इह श्लोका भवन्तीति ॥19॥ यस्य वशे निखिलं वर्तते स वशी । शिष्टं कठ-वल्ल्यां व्याख्यातम् ॥20॥ प्रबोधानन्दः : तत् तस्मिन् तत्-तत्-साधक-भूते एतन्-मन्त्रोपासन-फले इह मयापि सम्यग्-अनुभूयमाने स-विशेष-तन्-निरूपिका श्लोका भवन्ति । नित्यं सन्त्य् एव । न तु मया उच्यते । अपि तु अहम् एव श्लोक-रूपा इत्य् अर्थः । उक्तोपासने मन्त्र-संमतिम् आह तद् इहेति ॥22॥ तत्र श्री-कृष्ण-मायाखिलान् सौख्य-जातान् प्रच्यावयेद् अपि अदास्य-सौख्यत्वात् । श्री-कृष्ण-दत्तां त्व् अखिलां सुख-र्द्धिं कालोऽपि न च्यावयितुं समर्थ इत्य् आह—एक इति । एकः स्वयं-भगवत्त्वेनासमोर्ध्वत्वात् । यथोक्तं श्री-भागवते स्वयं त्व् असाम्यातिशयस् त्र्य्-अधीशः [BhP 3.2.21] इति । अतो वशी सर्व-वशयिता । यतः सर्वगः सर्व-व्यापकः । स च कृष्णः कृष्णस् तु भगवान् स्वयम् [BhP 1.3.28] इत्य् आदिषु यः प्रसिद्धः स एव । अतः स एवेड्यः सर्व-स्तुत्यः । ननु, श्री-कृष्ण-रूपेणापि बहव आविर्भावा दृश्यन्ते, कथम् एकत्वम् ? तत्राह—एकोऽपि सन्न् इति । अचिन्त्य-शक्तित्वात् । तथोक्तं तत्रैव—

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [BhP 10.69.2] इति ।

धीराः शुकादिवद् विवेकिनः । तेषां शाश्वतं यत् सुखं तत् सुखम् इतरेषाम् । अन्येषां महा-नारायणाद्य्-उपासकानाम् अपि नेत्य् अर्थः । तथोक्तं तत्रैव—

यन् मर्त्य-लीलौपायिकं स्व-योग- माया-बलं दर्शयिता गृहीतम् । विस्मापनं स्वस्य च सौभग-र्द्धेः परं पदं भूषणं भूषणाङ्गम् ॥ [BhP 3.2.22] इति ॥23॥

श्री-जीवः: उक्तोपासने मन्त्र-सम्मतिम् आह—तद् इहेति । एकः स्वयं-भगवत्त्वेन असमोर्ध्वत्वात् । यथोक्तं श्री-भागवते स्वयं त्व् असाम्यातिशयस् त्र्य्-अधीशः [BhP 3.2.21] इति । अतो वशी सर्व-वशयिता । यतः सर्वगः सर्व-व्यापकः । स च कृष्णः कृष्णस् तु भगवान् स्वयम् [BhP 1.3.28] इत्य् आदिषु प्रसिद्धो यः स एव । अतः स एवेड्यः सर्व-स्तुत्यः । ननु, श्री-कृष्ण-रूपेणापि बहव आविर्भावा दृश्यन्ते, कथम् एकत्वम् ? तत्राह—एकोऽपि सन्न् इति । अचिन्त्य-शक्तित्वात् । यथोक्तं तत्रैव—

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [BhP 10.69.2] इति ।

धीराः—श्री-शुकादिवद्-विवेकिनः । तेषां शाश्वतं यत् सुखं तत् सुखम् इतरेषाम् अन्येषां महा-नारायणाद्य्-उपासकानाम् अपि नेत्य् अर्थः । तथोक्तं तत्रैव—

यन् मर्त्य-लीलौपायिकं स्व-योग-

30

Page 31: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( माया-बलं दर्शयिता गृहीतम् । विस्मापनं स्वस्य च सौभग-र्द्धेः परं पदं भूषणं भूषणाङ्गम् ॥ [BhP 3.2.22] इति ॥23॥

--o)0(o--

(20)

नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तं पीठगं येऽनुभजन्ति धीरास् तेषां सिद्धिः शाश्वती नेतरेषाम् ॥

विश्वेश्वरः : मन्त्रान्तरम् आह नित्यो नित्यानाम् इति । नित्यानाम् इव मध्ये यो यो वस्तु-गत्या नित्यः तथा चेतनानाम् इव बुद्ध्य्-आदीनां मध्ये वस्तुतः चेतनः तथा यः एकः सन् पञ्च-पद-रूपेण बहूनां कामान् विदधाति । पीठगं ये अनुभजन्ति धीराः तेषां सिद्धिः शाश्वती अनपायिनी न तु इतरेषां इति पूर्ववत् ॥22॥ ब्रह्मोपनिषद्-योगी : पूर्ववन् मन्त्रान्तरम् आह नित्यो नित्यानाम् इति । नित्यानाम् इव मध्ये यो यो वस्तु-गत्या नित्यः तथा चेतनानाम् इव बुद्ध्य्-आदीनां मध्ये वस्तुतः चेतनः तथा यः एकः सन् पञ्च-पद-रूपेण बहूनां कामान् विदधाति । पीठगं ये अनुभजन्ति धीराः तेषां सिद्धिः शाश्वती अनपायिनी न तु इतरेषां इति पूर्ववत् ॥21॥ प्रबोधानन्दः : द्वितीय-श्लोकेन पूर्वोक्तं सुष्ठु निरूपयन्न् अन्यद् अप्य् आह--नित्यो नित्यानाम् इत्य् आदि । तन्-नित्यत्वेनैवान्येषां नित्यत्वम् इत्य् अर्थः । एवं चेतयितॄणां जीवानां चेतयितृत्वम् अपि । तद् उक्तं तत्रैव--

सर्वेषाम् एव वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किम् अतद्-वस्तु रूप्यताम् ॥ [BhP 10.14.57] इति ।

अतः कृष्णः नित्या ये केचन पदार्थास् तेषां मध्ये परम-नित्याः । नन्व् अनुक्ता एवोपासकास् तथेति तेषां सङ्कीर्णत्वं स्यात् ? तत्राह—एको बहूनाम् इति । एक एव फल-दाता बहूनां काम-निष्ठान् विदधाति करोति । यो यत् किंचन कामं करोति स तत्-कामितं तेन तुष्टात् श्री-कृष्णाद् एव लभते । एकोऽपि सन्न् इति । तद् एव कामान् तत्-प्रेम-मयान् तेषां या शाश्वती सिद्धिः स्यात्, सा त्व् इतरेषां नेति पूर्ववत् । तथा च व्याख्यातं विश्वेश्वर-भट्टैः-- ये धीरा एकाग्र-चित्ता भजन्ति तेषाम् एव शाश्वती नित्यानन्दात्मिका सिद्धिर् इयं, न त्व् इतरेषां तद्-भक्ति-रहितानाम्, अचक्षुष्मताम् इव रूप-दर्शनम् इति ॥24॥ श्री-जीवः: एवं नित्यो नित्यानाम् इत्य् आदि । तन्-नित्यत्वेनैवान्येषां नित्यत्वम् इत्य् अर्थः । एवं चेतयितॄणां जीवानां चेतयितृत्वम् अपि । तद् उक्तं तत्रैव--

सर्वेषाम् एव वस्तूनां भावार्थो भवति स्थितः ।

31

Page 32: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( तस्यापि भगवान् कृष्णः किम् अतद्-वस्तु रूप्यताम् ॥ [BhP 10.14.57] इति ।

नन्व् अनन्ता एवोपासकास् तस्येति तेषां सङ्कीर्णत्वं स्यात् ? तत्राह—एको बहूनाम् इति । एकोऽपि सन्न् इतिवद् एव कामान् तत्-प्रेम-मयान् तेषां या शाश्वती सिद्धिः स्यात्, त्व् इतरेषां नेति पूर्ववत् । तथा च व्याख्यातं विश्वेश्वर-भट्टैः-- ये धीराः एकाग्र-चित्ताः भजन्ति तेषाम् एव शाश्वती नित्यानन्दात्मिका सिद्धिर् इयं, न त्व् इतरेषां तद्-भक्ति-रहितानाम् । अचक्षुष्मताम् इव रूप-दर्शनम् इति ॥24॥

--o)0(o--

(21)

एतद् धि विष्णोः परमं पदं ये नित्योद्युक्ताः संयजन्ते न कामान् ।

तेषाम् असौ गोप-रूपः प्रयत्नात् प्रकाशयेद् आत्म-पदं तदैव ॥

विश्वेश्वरः : मन्त्रान्तरम् आह—एतद् विष्णोर् इति । ये साधकाः एतत् यन्त्रात्मकं विष्णोः पदं नित्य-युक्ताः सततं प्रयन्तवन्तः संयजन्ते सम्यग् आराधयन्ति, न तु कामान् कामयन्ते । तेषां साधकोत्तमानाम् असौ गोपाल-रूपः गोप-वेषो वा प्रयत्नात् आत्मपदं स्वरूपं तदैव भवनाव्यवहित-समये प्रकाशयेत् प्रत्यक्षं दर्शयेत् ॥23॥ ब्रह्मोपनिषद्-योगी : एतत्-पूर्ववन् मन्त्रान्तरम् आह—एतद् इति । ये साधकाः एतद् विष्णोः यन्त्रात्मकं परमं पदं नित्योद्युक्ताः सन्तत-श्रद्धा-भक्ति-विशिष्टाः सन्तस् तं यजन्ते निष्काम-धिया सम्यग् आराधयन्ति न तु तस्मात् कामात् कामान् कामयन्ते तेषाम् असौ गोप-रूपो हरिः स्व-स्वरूपं प्रकाशयेद् इत्य् अर्थः ॥21॥ प्रबोधानन्दः : एतत्-पूर्वं च रूपं संयजन्ते यथोक्तम् उपासते, न तु कामान् कामयन्ते इति शेषः । आत्म-पदं स्व-चरण-सरोजं आत्मना स्वेनाधिष्ठितं पूर्वोक्त-पीठं वा । यद् वा, आत्मा श्री-मूर्तिर् एव पद्यते जायते यत्र । परमानन्द-महोदधि-रूपम् अत्र च गोप-रूपम् आत्म-पदं प्रकाशयेत् । सहज-नन्द-कुमार-स्वरूपं तत्-क्षणाद् एव दर्शयेत् ॥25॥ श्री-जीवः: एतत् पूर्वोक्तं पीठ-रूपं संयजन्ते यथोक्तम् उपासते, न तु कामान् कामयन्ते इति शेषः । न कामाद् इति केषाञ्चित् पाठे ततोऽन्यत्र कामना-शून्यतयेत्य् अर्थः । आत्म-पदं नित्य-स्व-स्थानम् ॥25॥

--o)0(o--

(22)

यो ब्रह्माणं विदधाति पूर्वं

यो विद्यास् तस्मै गोपायति स्म कृष्णः ।

32

Page 33: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( तं ह देवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अनुव्रजेत ॥

विश्वेश्वरः : ननु तत्-प्रकाशे सति किं स्याद् इत्य् आशङ्क्य मुमुक्षु-शरण्योक्त्यैव तस्य मोक्ष-प्रदत्वम् आह यो ब्रह्माणम् इति । यः परमेश्वरः कृष्णः पूर्वं सृष्टि-समये ब्रह्माणं विदधाति रचयति यः कृष्णः तस्मै तद्-अर्थं विद्याः वेदान् प्रलय-पयोधि-जले मत्स्य-हयग्रीवादि-रूपेण गोपायति तस्मै उपदिशति वा । तद् एवं द्योतात्मकम् आत्म-बुद्धि-प्रकाशं स्व-प्रकाशं मुमुक्षुः मोक्षार्थी शरणम् अनुव्रजेत् ॥24॥ ब्रह्मोपनिषद्-योगी : स्वात्म-पद-प्रदर्शनतः किं स्याद् इत्य् अत्र तद्-भावापत्तिः स्याद् इत्य् आह—य इति । यः कृष्णः पूर्वं सृष्टि-समये ब्रह्माणं विदधाति यस् तस्मै वेदान् धारयति यः प्रलये विद्या वेदान् पयोधौ मत्स्याद्य्-अवतारेण गोपायति पुनस् तस्मा उपदिशति तं ह देवम् आत्म-बुद्धि-प्रकाशं प्रत्यञ्चं मुमुक्षुः शरणं व्रजेत् । तच्-छरणतः स एव तं मोचयतीत्य् अत्र—

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [ङीता 18.66] इति भगवद्-वाक्यं मानम् ॥22॥ सनातनः : प्रेम्णैवात्म-वृत्तेः प्रकाशो यस्य तम् । पाठान्तरं सुगमम् । प्रबोधानन्दः : तत्र साधकतमत्वेन तत्-कृपैवान्वेष्येति दर्शयंस् तस्य तद्-रूपत्वेन नित्यावस्थायित्वम् अपि दर्शयति—यो ब्रह्माणम् इति । विद्या वक्ष्यमाण-रीत्या अष्टादशार्णाद्या आत्म-बुद्धि-प्रकाशम् आत्मन एव सकाशाद् बुद्धेः सर्वस्यापि ज्ञानस्य प्रकाशो यस्य तं शास्त्र-योनिम् इत्य् अर्थः । यो ब्रह्माणं विदधाति सृजति तं प्रति यः कृष्णः विद्यां गापयति । वै निश्चये । अमुं श्री-कृष्णम् एव शरणं व्रजेत् ॥26॥ श्री-जीवः: तत्र साधकतमत्वेन तत्-कृपैवान्वेष्यति दर्शयंस् तस्य तद्-रूपत्वेन नित्यावस्थायित्वम् अपि दर्शयति—यो ब्रह्माणम् इति । विद्या वक्ष्यमाण-रीत्या अष्टादशार्णाद्याः । आत्म-बुद्धि-प्रकाशम् आत्मन एव सकाशाद् बुद्धेः सर्वस्यापि ज्ञानस्य प्रकाशो यस्य तं शास्त्र-योनिम् इत्य् अर्थः ॥26॥

--o)0(o--

(23)

ओंकारेणान्तरितं ये जपन्ति गोविन्दस्य पञ्च-पदं मनुम् । तेषाम् असौ दर्शयेद् आत्म-रूपं

तस्मान् मुमुक्षुर् अभ्यसेन् नित्य-शान्त्यै ॥

विश्वेश्वरः : पञ्च-पद-मन्त्रस्य मन्त्रान्तर-मूलत्वं विवक्षुः प्रणव-पुटितं पञ्च-पद-रसन-फलम् आह—ओङ्कारेणान्तरितम् इति । ओङ्कारेण अन्तरितं पुटितं गोविन्दस्य

33

Page 34: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( पञ्च-पद-मनुं मन्त्रं ये जपन्ति तेषाम् असौ गोविन्दः आत्म-रूपं दर्शयेत् । तस्मात् कारणात् मुमुक्षुः पुरुषः नित्य-शान्त्यै संसारानर्थ-शान्त्यै गोविन्द-मन्त्रम् अभ्यसेत् पुनः पुनर् जपेत् ॥25॥ ब्रह्मोपनिषद्-योगी : प्रकृत-पञ्च-पदस्य प्रणव-योगतो रसन-फलम् आह—ओम् इति । गोविन्दस्य पञ्च-पदं ओङ्कारेण अन्तरितं सम्पुटितं कृत्वा ये जपन्ति तेषाम् असौ भगवान् स्वात्म-रूपं दर्शयेत् । यस्माद् एवं तस्मात् मुमुक्षुर् नित्य-शान्त्यै गोविन्दस्य पञ्च-पदं मनुं नित्यम् अभ्यसेत् जपेद् इत्य् अर्थः ॥23॥ सनातनः : नित्य-शान्त्यै नित्यायै अविनश्वरायै शान्त्यै सुखाय, अबुध्यत प्रबोधं प्राप्तः ।

प्रबोधानन्दः : तस्यैव मन्त्रस्य प्रणव-सम्बन्धेन जप-मात्रात् पूर्वोक्त-सम्यग्-यजन-फलम् अभिव्यञ्जयति—ओङ्कारेणान्तरितम् इति । तेन सम्पुटितम् इत्य् अर्थः । तेषाम् इति तान् प्रतीत्य् उवाचेत्य् अर्थः । तस्मै वेति पाठे तेषाम् मध्ये यस्य कस्यचिन् न तु ब्रह्मादि-तुल्यस्यैवेति नियम इत्य् अर्थः । मुमुक्षुः सर्वम् अन्यत् परित्यक्तुम् इच्छुः । अभ्यसेत् तन्-मन्त्र-मात्रं यत् नित्य-शान्त्यै सर्वेऽपि द्रव-रहित-नित्य-तादृग्-सुखायेत्य् अर्थः । पञ्च-पदम् इत्य् अनेनार्थानुसन्धान-पूर्वकम् इति ॥27॥ श्री-जीवः: तस्यैव मन्त्रस्य प्रणव-सम्बन्धेन जप-मात्रात् पूर्वोक्त-सम्यग्-यजन-फलम् अभिव्यञ्जयति—ओङ्कारेणान्तरितम् इति । तेन सम्पुटितम् इत्य् अर्थः । तेषाम् इति तान् प्रतीत्य् अर्थः । तस्यैवेति पाठे तेषाम् मध्ये यस्य कस्यचिन् न तु ब्रह्मादि-तुल्यस्यैवेति नियम इत्य् अर्थः । मुमुक्षुः सर्वम् अन्यत् परित्यक्तुम् इच्छुः । अभ्यसेत् तन् मन्त्रम् आवर्तयेत् । नित्य-शान्त्यै सर्वोपद्रव-रहित-नित्य-तादृश-सुखायेत्य् अर्थः ॥27॥

--o)0(o--

(24)

एतस्माद् अन्ये पञ्च-पदाद् अभूवन् गोविन्दस्य मनवो मानवानाम् ।

दशार्णाद्यास् तेऽपि सङ्क्रन्दनाद्यैर् अभ्यस्यन्ते भूति-कामैर् यथावत् ॥

विश्वेश्वरः : एतस्माद् अन्ये मन्त्रा बभूवुर् इत्य् आह—एतस्मात् पञ्च-पद-मन्त्राद् अन्ये दशाक्षराद्या गोविन्दस्य मनवः मानवानां सनकादीनां स्फुरिता बभूवुः । तेऽपि सङ्क्रन्दन्दाद्यैः सङ्क्रन्दन इन्द्रः सङ्क्रन्दनो निमिषः एक-वीरः शतधा सेनाम् अजयत् सादम् इन्द्रः इति श्रुतेः । सङ्क्रन्दनो दुश्च्यवनः इत्य् अमर-कोषाच् च । तत्-प्रमुखैः भूति-कामैः यथावत् विध्य्-उक्त-प्रकारेण अभ्यस्यन्ते ॥26॥ ब्रह्मोपनिषद्-योगी : एतस्माद् अन्ये मन्त्रा बभूवुर् इत्य् आह—एतस्माद् इति । एतस्माद् गोविन्दस्य पञ्च-पद-मन्त्राद् अन्ये दशाक्षराद्या मनवो मानवानां सनकादीनां स्फुरिता बभूवुः । सङ्क्रन्दनोऽनिमिषः एक-वीरः शतं सेना अजयत् साकम् इन्द्रः इति श्रुति-

34

Page 35: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( सिद्ध-सङ्क्रन्दनाद्यैर् इन्द्रादि-देवैर् भूति-कामैः यथावत् अभ्यस्यन्ते । ते मन्त्रा अपि कृष्ण-पद-प्रापका एवेत्य् अर्थः ॥24॥ प्रबोधानन्दः : तस्यैव मन्त्रस्य सर्व-तन्-मन्त्र-बीजत्वम् आह—एतस्माद् इति । मानवानां नाना-वासन-जीवानां कृतेऽभूवन् । सनकादिषु प्रादुर्भूताः । भूति-कामैर् अपीत्य् अन्वयः । तत्र सङ्क्रन्दनाद्यैर् भूति-कामैः । सनकाद्यैर् मुक्ति-कामैः श्री-नारदाद्यैर् भक्ति-कामैर् इति मन्त्रानुसारेण ज्ञेयम् ॥28॥ श्री-जीवः: तस्यैव मन्त्रस्य सर्व-तन्-मन्त्र-बीजत्वम् आह—एतस्माद् इति । मानवानां नाना-वासन-जीवानां कृते अभूवन् सनकादिषु प्रादुर्भूताः । भूति-कामैर् अपीत्य् अन्वयः । तत्र सङ्क्रन्दनाद्यैर् भूति-कामैः सनकाद्यैर् मुक्ति-कामैः श्री-नारदाद्यैर् भक्ति-कामैर् इति तन्त्रानुसारेण ज्ञेयम् ॥28॥

--o)0(o--

(25)

यद् एतस्य स्वरूपार्थं वाचा वेदयेति ते पप्रच्छुः ।

विश्वेश्वरः: अत्र हेतुम् आह यद् एतस्येति । यत् यस्मात् कारणात् ते मन्त्राः । एतस्य श्री-कृष्णस्य स्वरूप-भूतम् अर्थं सर्व-पुरुषार्थ-साधकं वाचा वेदयन्ति । ते मुनयः पञ्च-पद-मन्त्र-स्वरूपं जिज्ञासवः पप्रच्छुः ॥27a॥ ब्रह्मोपनिषद्-योगी: पुनर् मुनयः पञ्च-पद-स्वरूपं पृच्छन्ति—ते पप्रच्छुर् इति ॥25a॥ प्रबोधानन्दः : तत्र हेतुः यद् एतस्येति । यत् यस्मात् कारणात् । एते मन्त्राः श्री-कृष्ण-मन्त्रा अस्य श्री-कृष्णस्य स्वरूपम् अर्थं स्वरूप एव सर्व-पुरुषार्थ-साधकं यत्, तद् वाचा वेदयन्ति प्रकाशयन्ति ॥29॥ अथैव सत्य् अतर्क्य-परम-निरतिशय-शक्तिमत्त्वं मन्त्रस्य श्रुत्वा विस्मितास् ते मुनयः पप्रच्छुः ॥30॥

श्री-जीवः: तत्र हेतुः । यद् एतस्य स्वरूपार्थं वाचा वेदयन्ति प्रकाशयन्तीति यद् यस्मात् कारणात् ते मन्त्राः । अस्य श्री-कृष्णस्य स्वरूप-भूतम् अर्थं स्वरूपम् एव सर्व- पुरुषार्थ-साधकं यद् वाचा वेदयन्ति प्रकाशयन्ति । ते पप्रच्छुर् इत्य् अत्र पञ्च-पद-स्वरूपम् इति शेषः ॥29॥

--o)0(o--

(26)

तदु होवाच । ब्रह्म-सवनं चरतो मे ध्यातः स्तुतः परमः परार्धान्ते सोऽबुध्यत ।

गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव ॥

35

Page 36: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( विश्वेश्वरः: तद् उ हेति । तत् पञ्च-पद-स्वरूपम् उ अपि ह किल ब्रह्मा उवाच । किं ? ब्रह्म-सवनं ब्रह्मणः सवनं प्रथम-परार्धं वर्तमानस्य मे ध्यातः स्तुतः परमेश्वरः परार्धान्ते रात्र्य्-अन्ते स गोप-वेशः अबुध्यत योग-निद्रातः उत्थितः । तथा मे पुरस्तात् आविर्बभूव पुरुषः ॥27b॥ ब्रह्मोपनिषद्-योगी: तैः पृष्टः तद् उ होवाच । परार्धान्ते रात्र्य्-अन्ते । ब्रह्मणः सवनं समयं चरतो मे ध्यातः स्तुतः परमेश्वरः परार्धान्ते रात्र्य्-अन्ते स भगवान् अबुध्यत । कोऽयं मे मम उपदेषा पुरुषः पुरस्ताद् आविर्बभूव ॥25b॥ प्रबोधानन्दः : तद् उ तद् एव ह स्फुटं ब्रह्मा उवाच । यद् वा तत् पञ्च-पदं च स्वरूपम् अपि ह किल । ब्रह्म-सवनम् इति किं ब्रह्मणः समयं प्रथम-परार्धं तम् अनु वर्तमानस्येति मे मया ध्यातः स्तुतः परमः परमेश्वरः परार्धान्ते स गोपालः अबुध्यत । तथाभूते मय्य् अवधानं कृतवान् । यद् वा, मयि कृपां करोत्व् इति ध्यातः स्तुतश् च । स च ध्यानेन स्तुत्या विषयीकृतश् च । परार्धान्ते समये मया गोप-वेशोऽबुध्यत गोपाल एव सर्वोत्तमत्वेन हृद्य् आगतः । ततोऽनुरूप-भाव-स्फूर्त्या पुरस्ताद् आविर्बभूव । अतो गोपाल-वेश एव पूर्वं मया अज्ञातः, अष्टादशार्ण-परम-प्रतिपाद्ये रूपे सर्वोत्तमत्वे सर्वानन्द-परम-सीमतया च पर्मोत्तम-सुख-साम्राज्यस्य कारुण्यादि-गुणानां परमोत्कर्षतया मे पुरस्ताद् आविर्बभूव ॥31-32॥ जीवः : तद् उ हेति तत् ओं पञ्च-पदस्य स्वरूपम् अपि ह किल ब्रह्मा उवाच । किं ? ब्रह्म-सवनम् । ब्रह्मणः समयं प्रथम-परार्धं तम् अनुवर्तमानस्येति मे ध्यातः स्तुतः परमः परमेश्वरः परार्धान्ते स श्री-गोपालोऽबुध्यत । तथाभूते मय्य् अवधानं कृतवान् । ततश् च गोप-वेश एव सन् मे पुरस्ताद् आविर्बभूव । केषांचित् पाठान्तरे तद् इदं व्याख्येयं—यत् ते मुनयः पप्रच्छुः—तद् उ तद् एव ब्राह्मणो ह स्फुटम् उवाचेत्य् अन्वयः । यद् इति किम्? तद् आह—एतस्याष्टादशार्णस्य स्वरूप-स्थितो योऽर्थस् तत्-तद्वस्तूत्पादिका शक्तिश् तं वाचा निगदेनैवादेयति । कुम् उवाच ? तद् आह—अनवरतम् इति शिष्टम् । अन्यत् समानम् ॥29॥

--o)0(o--

(27)

ततः प्रणतो मयाऽनुकूलेन हृदा मह्यम् अष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः ।

पुनः सिसृक्षतो मे प्रादुरभूत् ।

तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयन् ।

तद् इह क-काराद् आपो ल-कारात् पृथिवी ईतोऽग्निर् बिन्दोर् इन्दुस् तत्-सम्पातात् तद्-अर्क इति क्लीं-काराद् असृजम् ।

कृष्णाय-पदाद् आकाशं खाद् वायुर् इत्य् उत्तरात् सुरभिं विद्यां प्रादुरकार्षम् । तद्-उत्तरात् स्त्री-पुंसादि

36

Page 37: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( चेदं सकलम् इदं सकलम् इदम् इति ||

विश्वेश्वरः: ततः प्रणत इति । ततः तद्-अनन्तरं मया अनुकूलेन तत्रानुरक्तेन हृदा मनसा प्रणतः नमस्कृतः । अथ मह्यं अष्टादशार्ण-मन्त्रं स्वस्य स्वरूप-भूतं सृष्ट्य्-अर्थं दत्त्वा परमेश्वरः अन्तर्हितः । पुनः सिसृक्षत इति । अथ सिसृक्षत्ः सृष्टिं कर्तुम् इच्छतो मे पुरस्तात् गोप-वेष-धरः प्रादुरभूत् । किं कुर्वन् ? तेषु अष्टादशसु अक्षरेषु भविष्यज्-जगत् प्रकाशयन् मनो-गोचरं कुर्वन् । तद् इहेति तत् तस्मिन् जगद्-रूपे प्रदर्शिते सति इह अष्टादशाक्षर-मन्त्रे कात् क-कारात् आपो जलम् । ल-कारात् पृथिवी भूमिः । é-कारात् अग्निः । बिन्दोः इन्दुः । अनुस्वारात् चन्द्रः । तत्-सम्पातात् तेषां कामादीनां संश्लिष्ट-रूपात् क्लीं-कारात् तद्-अर्क इति क्लीं-काराद् असृजम् । कृष्णायेति पदात् आकाशम् इति पदार्थम् असृजम् । खाद् वायुर् इति खात् चिद्-आकाशात् शब्द-राशिं वेदितुम् । गोविन्दायेति पदात् वायुर् इत्य् असृजम् । उत्तरात् पद-द्वयात्मकात् गोपी-जन-वल्लभायेति पदात् सुरभिः काम-धेनुः विद्याः चतुर्दशेति प्रादुरकार्षम् । तद्-उत्तरात् स्वाहेति पदात् स्त्री-पुंसादि च स्त्री-पुरुष-क्लीबं च सकलं स्थावर-जङ्गमं प्रादुरकार्षम् । अभ्यासः तृतीयोपनिषत्-समाप्त्य्-अर्थः । इति पदं पञ्चपदस्य सृष्टि-समाप्त्य्-अर्थः ॥25॥ ब्रह्मोपनिषद्-योगी: एवम् आविर्भूय किं कृतवान् इत्य् अत आह—तत इति । य एवं मत्-पुरत आविर्बभूव स पुरुषः ततः तद्-अनन्तरं मया अनुकूलेन हृदा प्रणतः सन् मह्यं अष्टादशार्णं मन्त्रं स्व-स्वरूप-भूतं सृष्ट्य्-अर्थं दत्त्वा अन्तर्हितोऽभवद् इत्य् अर्थः ॥25c॥ ततः किम् इत्य् अत आह—पुनर् इति । पुनः विश्वं सिसृक्षतो मे प्रादुर्भूतेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकशयन् गोप-वेष-धरो भगवान् पुरस्तात् प्रादुरभूत् । किं कुर्वन्न् इत्य् अत्र अष्टादशाक्षरेषु भविष्यज्-जगत् प्रकाशयन् मनो-गोचरं कुर्वन् तत् तत्र जगद्-रूपे प्रकाशिते सति इह अष्टादशाक्षरेषु कात् क-कारात् आपो जलम् । ल-कारात् पृथिवी । ईत é-कारात् अग्निः । बिन्दोः अनुस्वारात् इन्दुः चन्द्रः । तेषां कादीनां सम्पातात् संश्लेष-रूपात् क्लीं-कारात् प्रसिद्धः । अर्कः सूर्यः इत्य् एतान् पञ्च असृजम् । कृष्णायेति पदात् आकाशम् असृजम् । खाद् वायुर् इति खात् चिद्-आकाशात् शब्द-राशिः वेदः । गोविन्दायेति पदात् वायुर् इत्य् असृजम् । उत्तरात् पद-द्वयात्मकात् गोपी-जन-वल्लभायेति पदात् सुरभिः काम-धेनुः विद्याः चतुर्दशेति प्रादुरकार्षम् । तद्-उत्तरात् स्वाहेति पदात् स्त्री-पुरुष-क्लीबं च सकलं स्थावर-जङ्गमं प्रादुरकार्षम् । अभ्यासः तृतीयोपनिषत्-समाप्त्य्-अर्थः । इति-शब्दः पञ्चपदार्थ-सृष्टि-समाप्त्य्-अर्थः ॥25॥ सनातनः : पुनश् च स्तुतः सन् प्राकाशयद् भगवान् एव । यद् वा णि-प्रत्ययस्य अत्रानधिकार्थत्वं प्राकाशतेत्य् अर्थः । प्राकाशयम् इति वा पाठः । कात् क-कारात् । आपो जलम् । ल-कारात् पृथिवी । é-काराद् अग्निः । बिन्दोः सकाशाच् चन्द्रः । तस्य नादाद् अर्कः । यात् य-काराद् वायुर् अभूद् इति शेषः । उत्तरात् गोविन्दायेत्य् अस्मात् । सुरभिं गो-जातिम् । तद्-उत्तरात् गोपी-जनेत्य् अस्मात् विद्याश् चतुर्दश । तद्-उत्तरात् वल्लभेत्य् आदितः । वेदयित्वा विदित्वा । अन्याभ्यो वा विज्ञाप्य । ओंकारान्तरालकं प्रणव-पुटितम् इत्य् अर्थः । अभित आनयत् साधयामास । यस्य पूर्व-पदाद् इत्य् आदि च कल्पान्तरे प्रकारान्तराभिप्रायेण । पूर्वम् अर्शत् परामर्शात् । यद् वा, पूर्वेषां मर्शात् विचाराद् अपीति ॥ प्रबोधानन्दः : ततश् च मया प्रणतो नमस्कृतः सन् अनुकूलेन हृदा सानुग्रहेण

37

Page 38: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( स्वरूपं स्व-स्वरूप-भूतम् इति सर्वेषाम् एवार्थानाम् उत्पादन-शक्तित्वं प्रदर्शितम् । सृष्टये दत्त्वेति । तथापि तद् उपोअयोगाणुसारेणैव यत् किञ्चित् फलम् उदैतीति भावः ॥33॥ पुनः सिसृक्षत इति तेष्व् अष्टादशस्व् अक्षरेषु भवैष्यज् जगत् प्रकाशयन् मम गोचरं कुर्वन् ॥34॥ तद् इहेति तत्रास्मिन् जगद्-रूपे प्रकाशिते सति इह अष्टादशाक्षर-मन्त्रे अहं कात् क-कारात् तेषां सम्पातात् तेषां कादीनां संश्लिष्ट-रूपात् क्लीं-कारात् तद्-अर्कः स प्रसिद्धोऽर्कः इति एतान् पञ्चासृजम् । मन्त्रस्य अक्षरेषु येषु यत् यथा दृष्ट्वा यद् असृजत् तद् आह तस्मिन् तत्राक्षरे स्थिते मयैव च साक्षाद् दष्टे जगति तन्-मध्ये कात् आसमीचीना अपः असृजं आसमन्तात् क-काराच् चारण-प्रभावत एवेति । ल-कारात् पृथिवी जाता é-काराद् अग्निर् उद्भूतः । बिन्दोश् चन्द्र-मण्डलं संयोगाद् अर्क इति सूर्य-मण्डलम् एतत् सर्वं क्लीं-काराद् अहम् असृजम् ॥35॥ श्री-जीवः : ततश् च मया प्रणतो नमस्कृतः सन् । अनुकूलेन हृदा सानुग्रहेण हृदा स्वरूपं स्व-स्वरूप-भूतम् इति सर्वेषाम् एवार्थानाम् उत्पादन-शक्तित्वं दर्शितम् । सृष्टये दत्त्वेति । तथापि तद् उपोअयोगाणुसारेणैव यत् किञ्चित् फलम् उदैतीति भावः ॥ पुनः सिसृक्षत इति तेष्व् अष्टादशाक्षरेषु भवैष्यज्-जगत् प्रकाशयन् मम गोचरं कुर्वन् ॥ तद् इहेति तत् तस्मिन् जगद्-रूपे प्रकाशिते सति इहाष्टादशाक्षर-मन्त्रे अहं कात् क-कारात् तत्-सम्पातात् तेषां कादीनां संश्लिष्ट-रूपात् क्लीं-कारात् तद्-अर्कः प्रसिद्धोऽर्कः इत्य् एतान् पञ्चासृजम् । कृष्णायादि इति कृष्णायेति पदाद् आकाशम् इति पदार्थम् । खाद् वायुर् इति आकाशाच् छब्द-राशि-वेदितुर् गोविन्दायेति पदाद् वायुर् इति पदार्थंम् । उत्तरात् पद-द्वयात्मकात् गोपी-जन-वल्लभायेति पदात् सुरभिं काम-धेनुं विद्याश् चतुर्दश प्रादुरकार्षम् । तद्-उत्तरात् स्वाहा-पदात् स्त्री पुमान् क्लीबं सकलं स्थावरं जङ्गमं च प्रादुरकार्षम् । अभ्यासस् तृतीयोपनिषत्-समाप्त्य्-अर्थः ॥ अत्र केषांचित् पाठान्तरे व्याख्या चेयम् । तथैवाह—पुनः सिसृक्षा मे प्रादुरभूद् इति । तेष्व् अक्षरेषु सूक्ष्म-रूपेण जगद् अस्तीति श्री-गोपाल एव स्वम् अपि स्फोरयामासेत्य् अर्थः । तत् तस्माद् इह जगति कात् क-कार-जप-प्रभावात् पो जाता इति शेषः । एवं लाद् इत्य् आदि । तत्-सम्पर्काद् é-कार-बिन्द्वोः संयोग-जप-प्रभावाद् इत्य् अनेन प्रकारेण । किं च, कृष्णाद् इति खाद् वायुर् इतीति वायुम् इत्य् अर्थः । उत्तराद् गोविन्दायेत्य् अस्मात् सुरभिं गो-जातिं विद्याश् चतुर्दश । तद्-उत्तरात् गोपी-जनेत्य् आदितः । इत्य् एतत्-प्रभृतिकं सकलम् इदं प्रादुरकार्षम् इत्य् अन्वय इति । अवादीनाम् ईश्वर-सृष्ट-चरत्वेऽपि स्व-सृष्टत्वेनोक्तिर् व्यष्टि-सृष्ट्य्-अर्थं तेषाम् एवांशेन परिणाम-विशेष-सम्पादनं यत् तद् अपेक्षयैवेति ज्ञेयम् । किन्तु काद् आप इत्य् अनेन मूल-तद्-आदीनाम् अपि तत्-तच्-चह्क्तय्वोत्पत्तिर् इति ज्ञापितम् इति ॥30॥

--o)0(o--

(27)

38

Page 39: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( एतस्यैव यजनेन चन्द्र-ध्वजो गत-मोहम् आत्मानं वेदेत्य् ओंकारान्तरालिकं

मनुम् आवर्तयेत् सङ्ग-रहितोऽभ्यानयत् ॥

विश्वेश्वरः: न केवलं सृष्टि-सामर्थ्य-प्रद एवायं मन्त्रोऽपि तु महेश्वरस्यात्म-ज्ञान-प्रदोऽपीत्य् आह—एतस्यैवेति । एतस्यैव पञ्च-पदस्यैव यजनेन चन्द्र-ध्वजो नाम चन्द्रमौलिर् ईश्वरः गत-मोहं यथा स्यात् तथा आत्मानं वेद बुबुधे इति कारणात् इदानीन्तनः ओंकारान्तरालिकं प्रणव-सम्पुटितं मनुम् अष्टादशाक्षरं सङ्ग-रहित आवर्तयेत् । आवर्तनेन अप्रत्यक्षं परमात्मानम् अभ्यानयत् आनयद् इत्य् अर्थः ॥29॥ ब्रह्मोपनिषद्-योगी : न केवलं सृष्टि-साधन-भूतोऽयं मन्त्रः । किन्तु महेश्वरस्य आत्म-ज्ञान-प्रदोऽपीत्य् आह—एतस्येति । एतत्-पञ्च-पद-यजनतो हि चन्द्र-ध्वजश् चन्द्रमौलिर् ईश्वरः विगलित-स्वातिरिक्त-मोहम् आत्मानं वेद बुबुधे इति कारणात् इदानीन्तनोऽपि ओंकारालिकं प्रणव-सम्पुटितं अष्टादशाक्षर-मनुं फलासङ्ग-रहितः सन् आवर्तयेत् । तेन चावर्तनेन अभि प्रत्यक्षं परमात्मानम् आनद् आनयद् इत्य् अर्थः ॥26॥ प्रबोधानन्द-सरस्वती: तद् एवं स्वोपयोगानुसारेण फलोदयम् उक्त्वा फल-विशेषोदयम् अप्य् अन्यत्र दर्शयति एतस्यैवेति पूर्वम् अष्टादशाक्षर-मन्त्र-मयत्वेनोक्तस्य श्री-गोपालस्यैव यजनेन चन्द्रध्वजो नाम राजा गत-मोहं यथा स्यात् तथात्मानं वेद बुबुधे ॥37॥ इति तत्-फल-प्राप्ति-हेतोर् इदानीन्तनोऽपि ओंकारान्तरालिकं प्रणव-सम्पुटितम् अष्टादशाक्षरं सङ्गेन स्फूर्त्य्-अन्तरेण रहितः सन् आवर्तयेत् । तेनावर्तनेन अभि प्रत्यक्षं श्री-गोपालम् आनयत् । श्री-कृष्णम् एव साक्षात्-कृतवान् इत्य् अस्य यजनं तादृश-जपश् चेत्य् उपासना-वैशिष्ट्यात् फलस्य शीघ्राति-वैशिष्ट्यं दर्शितम् । अत्र केषांचिन् मते चन्द्रध्वजः शिवः आत्मानं संवेदयित्वानुभव-योग्यं कृत्वा ओंकारान्तरालिकं मनुम् आवर्तयत् चन्द्रध्वजः । ततश् च सङ्ग-रहितोऽभ्यानयद् इति पूर्ववत् ॥38॥ श्री-जीवः: तद् एवं स्वोपयोगानुसारेण फलोदयम् उक्त्वा फल-विशेषोदयम् अप्य् अन्यत्र दर्शयति—एतस्यैवेति । पूर्वम् अष्टादशाक्षर-मन्त्र-मयत्वेनोक्तस्य श्री-गोपालस्यैव यजनेन चन्द्रध्वजो नाम राजा गत-मोहं यथा स्यात् तथात्मानं वेद बुबुधे । इति तत्-फल-प्राप्ति-हेतोर् इदानीन्तनोऽपि ओंकारान्तरालिकं प्रणव-सम्पुटितम् अष्टादशाक्षरं संयोगेन स्फूर्त्य्-अन्तरेण रहित आवर्तयेत् । तेनावर्तनेनाभि प्रत्यक्षं श्री-गोपालम् आनयेद् इत्य् अर्थः । विश्वेश्वरस् तु चन्द्रध्वजो महादेव इति व्याचष्टे । अत्र केषांचित् पाठान्तरे व्याख्या चेयम्—आत्मानं संवेदयित्वा तद्-अनुभव-युक्तं कृत्वा ओंकारान्तरालिकं मनुम् आवर्तयच् चन्द्रध्वजः । ततश् च सङ्ग-रहितोऽभ्यानयद् इति पूर्ववत् ॥31॥

--o)0(o--

(28)

तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ।

39

Page 40: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( तस्माद् एनं नित्यम् अभ्यसेन् नित्यम् अभ्यसेद् इति ॥

विश्वेश्वरः : परमात्म-स्वरूपं विवृणोति तद् विष्णोर् इति । तत् प्रसिद्धं विष्णोः पदं पदनीय-स्वरूपं दिवि इति विद्योतनात्मके स्वरूपे सूरयः ज्ञानिनः सदा पश्यन्ति । कीदृशं पदं चक्षुः इव चष्टे इति चक्षुः प्रकाशम् एवेत्य् अर्थः । पुनः कीदृशं पदम् आततं व्यापकम् । उपसंहरति तस्माद् इति । तस्मात् विष्णु-प्राप्ति-हेतुत्वात् एनं अष्टादशाक्षरं मन्त्रं नित्यम् अभ्यसेत् । अभ्यासः चतुर्थोपनिषत्-समाप्त्य्-अर्थः ॥30॥ ब्रह्मोपनिषद्-योगी : तत्-स्वरूपं विशदयति—तद् विष्णोर् इति । यत् पदं सदा सूरयः स्वावशेष-धिया पश्यन्ति तद् विष्णोः परमं पदं निष्प्रतियोगिक-ब्रह्म-मात्रं व्याप्य सत्त्वे दिवीव स्वे महिम्नि चक्षुः प्रकाश-मात्रं आततं व्यापकं भवति ॥30॥ प्रबोधानन्द-सरस्वती: अत्राभ्यनयेत् तत् तस्य गोलोकाख्यम् अधिष्ठानम् आह तद् विष्णोर् इति । दिवि आकाशे विततं विसृतं चक्षुः सूर्यम् इव नमः सवित्रे जगद्-एक-चक्षुषे भूत-प्रसूति-स्थित्य्-उक्तेः ॥39॥ इत्थं मन्त्र-शक्ति-कार्यम् अद्भुतं निरूप्य उपसंहरति—तस्माद् इति । यस्माद् एतादृश-प्रभावोऽयं मन्त्रः । तस्माद् एनं मन्त्रं नित्यम् अभ्यसेत् । आवर्तयेति । द्विर्-उक्तिर् अतिसादरे कर्तव्यतां द्योतयति ॥40॥ श्री-जीवः: अत्र यत्राभ्यनयेत् तत् तस्य गोलोकाख्यम् अधिष्ठानम् आह तद् विष्णोर् इति । दिवि आकाशे आततं विस्तृतं चक्षुः सूर्यम् इव नमः सवित्रे जगद्-एक-चक्षुषे इत्य् उक्तेः । एवं मन्त्रम् ॥32॥

--o)0(o--

(29)

तद् आहुर् एके यस्य प्रथम-पदाद् भूमिर् द्वितीय-पदाज् जलं तृतीय-पदात् तेजश् चतुर्थ-पदाद् वायुश् चरम-पदाद् व्योम इति वैष्णव-पञ्च-व्याहृति-मयं

मन्त्रं कृष्णावभासकं कैवल्य-सृत्यै सततम् आवर्तयेत् सततम् आवर्तयेद् इति ॥ विश्वेश्वरः : अथ मन्त्रान्तरेण पञ्च-पदेभ्यो जगत्-सृष्टिं निरूपयति तद् आहुर् एके इति । तत् तत्र अष्टादशाक्षरे एके मुनयः आहुः । प्रथम-पदात् भूमिः । द्वितीय-पदात् जलम् । तृतीय-पदात् तेजः । चतुर्थ-पदात् वायुः । चरमात् व्योम । इति वैष्णवं पञ्च व्याहृतयः पञ्च-पदानि तन्-मयं मन्त्रं कृष्ण-रूप-प्रकाशकं कैवल्यस्य मोक्षस्य सृत्यै मार्गाय सततं आवर्तयेत् अभ्यसेत् ॥31॥ ब्रह्मोपनिषद्-योगी : अथ मन्त्रान्तरेण पञ्च-पदेभ्यो जगत्-सृष्टिं निरूपयति तद् आहुर् इति । तत् तत्र अष्टादशाक्षरेषु एके मुनय आहुः । यस्य पञ्च-पदात्मक-मनोः पञ्च-पदात् पञ्च-भूत-सृष्टिः स्यात् तं वैष्णवं पञ्च-व्याहृत्य्-आत्मक-पञ्च-पाद-मयं कृष्णावभासकं मन्त्रं कैवल्यस्य सृत्यै सततं आवर्तयेत् अभ्यसेत् । आवृत्तिः पञ्चमोपनिषत्-समाप्त्य्-अर्थः ॥29॥

40

Page 41: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( प्रबोधानन्द-सरस्वती: नित्याभ्यासोऽस्य प्रभावा विश्वासिनं प्रति प्रतस्य विश्वासम् उत्पाद्ये बुद्धिं प्रवेश्य सर्व-सम्पादनार्थम् इदानीम् अस्माद् विश्वोद्भवए मतान्तरम् उपन्यस्यति तद् इति । तत् तत्र सृष्टि-विषये एके आहुः श्रुतिर् एव भङ्ग्या पक्ष-द्वयम् आह । भक्तानाम् अपि तथा तथा अनुभवोऽस्तीत्य् अनुवादः सङ्गच्छते । यद् वा तत् तत्राष्टादशाक्षरे एके कदाचिद् एव तद् इति तन्-मात्र-ज्ञानिनः ॥41॥ यस्य प्रथम-पदाद् इति । प्रथम-पद-द्वितीय-पदादि-भू-जलादेर् अधिष्ठानं भूर्-आदि-पञ्च-कृतं वैष्णवेति वैष्णव-पञ्च-व्याहृतयः पूर्वोक्तानि पञ्च-पदानि तन्-मयं तद्-रूप-मन्त्रं कृष्णावभासं तद्-आविर्भावकम् । कैवल्य-सृत्यै कैवल्य-रूपा या सृतिर् भक्ति-रूपा भगवत्-पद्धतिस् तस्यै, तां साधयितुम् इत्य् अर्थः । कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः [BhP 2.3.12] इति श्री-भागवतात् । यद् वा, पदाद्य्-उच्चारणत एव भ्व्-आदि-सृष्टि-सामर्थ्ये स्याद् इत्य् अपि ज्ञेयम् । विशेष-ज्ञानं पद-पदार्थ-ज्ञानं तु दुर्लभ एव । अतः सततम् आवर्तयेत् । यतो व्याहृति-मयं व्याहृति-रूपं पद-पञ्चकं पुनर् विशिनष्टि कृष्णावभासकं कृष्ण-स्वरूपं कृष्ण-वाचको विष्णु-संज्ञः पुरुषोत्तमाख्यो देव-रूपः । कृष्णस्यावस्था-विशेषः पुरुषोत्तमश् चतुर्भुजः । अतः परमोत्कर्षोऽयं मन्त्रः ॥42॥ श्री-जीवः: तद् आहुर् एक इति। तत् तत्राष्टादशाक्षरे एके कदाचिद् एवम् अपि भवेद् इति तन्-मात्र-ज्ञानिनः । यस्य प्रथम-पदाद् इति स्पष्टार्थम् । उपसंहरतीति वैष्णवेति वैष्णव-पञ्च-व्याहृतयः पूर्वोक्तानि पञ्च-पदानि तन्-मयं तद्-रूपं मन्त्रं कृष्णावभासं तद्-आविर्भावकम् । कैवल्य-सृत्यै कैवल्य-रूपा या सृतिर् भक्ति-रूपा भगवत्-पद्धतिस् तस्यै, तां साधयितुम् इत्य् अर्थः । कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः [BhP 2.3.12] इति श्री-भागवतात् ॥33॥

--o)0(o--

(30-31)

तद् अत्र गाथाः । यस्य पूर्व-पदाद् भूमिर् द्वितीयात् सलिलोद्भवः । तृतीयात् तेज उद्भूतं चतुर्थाद् गन्ध-वाहनः ।

पञ्चमाद् अम्बरोत्पत्तिस् तम् एवैकं समभ्यसेत् । चन्द्रध्वजोऽगमद् विष्णोः परमं पदम् अव्ययम् ॥

viçveçvaraù : nothing. ब्रह्मोपनिषद्-योगी : पूर्वोपनिषद्-उक्त-सृष्टौ गाथाः श्लोका भवन्तीत्य् आह—तद् अत्र गाथा इति । इत्य् एते गाथा भवन्तीत्य् अर्थः ॥30-31॥ प्रबोधानन्द-सरस्वती: तत् तस्मिन् मन्त्र-शक्ति-कार्ये जगतः सृष्ट्य्-आदौ पद-क्रमेणोक्तेः अत्रोक्त-सृष्टौ गाथा ù श्लोका भवन्ति ॥43॥

41

Page 42: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( यस्य मन्त्रस्य पूर्व-पदाद् भूमिर् इत्य् आदि तम् एव केवलं सम्यग् अभ्यसेत् नान्यत् । एकं केवलं मन्त्राभ्यास-मात्रं कुर्यात् । यस्य केवल-सम्यग्-अभ्यास-मात्रेण चन्द्रध्वजो विष्णोः परमं पदम् अगात् तन्-मन्त्रश् चायं पञ्च-पदात्मकः । कृष्ण-सम-प्रभावस् तस्माद् अभिन्नतयैव ज्ञातव्यम् इति ॥44॥ श्री-जीवः: तद् अत्रेति तत्-तन्-मन्त्रे अत्रोक्त-सृष्टौ गाथाः श्लोका भवन्ति यस्येति स्पष्टम् ॥34-35॥

--o)0(o--

(32)

ततो विशुद्धं विमलं विशोकम् अशेष-लोभादि-निरस्त-सङ्गम् ।

यत् तत्-पदं पञ्च-पदं तद् एव स वासुदेवो न यतोऽन्यद् अस्ति ॥

विश्वेश्वरः : ततो विशुद्धम् इति । ततः कारणात् विशुद्धत्वादि-गुणोपेतं तत् प्रसिद्धं यत् पदं पदनीय-स्वरूपं तत् पदं पदम् एव पञ्चधा गुणितं पदं पञ्च-पदं इति विग्रहः । विशुद्धं चिज्-ज्योतिः । विमलं अविद्यादि-मल-रहितम् । विशोकं मनस्-ताप-रहितम् । अशेषा लोभादयस् तेषां निरस्तः सङ्गः यस्मिन् विशुद्धत्वादि-गुणकं पदम् एव । वासुदेवः वसत्य् अस्मिन्न् इति वासुः स चासौ देवश् चेति वासुदेवः । यतः वासुदेवात् अन्यत् किंचिन् नास्ति ॥34॥ ब्रह्मोपनिषद्-योगी : पञ्च-पदस्य जगद्-धेतुत्वान् मुक्ति-दायकत्वाद् वस्तुतो निष्प्रतियोगिक-चिन्-मात्र-पर्यवसन्नत्वाच् च पञ्च-पदात्मकोऽयं मनुः वासुदेव एवेत्य् आह—तत इति । यत् तत् पदत्वेन चिन्मात्रम् इति प्रसिद्धं तद् एव पञ्च-पदं स हि तद्-अर्थ-रूपो वासुदेवः परमात्मा तद्-अतिरिक्तं न किंचिद् अस्तीत्य् अर्थः ॥32॥ प्रबोधानन्द-सरस्वती: तत इति ततस् तस्मात् विशुद्धं सत्त्व-मयं अतएव सुतरां विमलं रजस्-तमः-शून्यं अत एव विशोकम् । अशेषा ये लोभादयस् तेषां निरस्तः संयोगस् तादृशं यत् पदं गोलोकाख्यं तद् एव पञ्च-पदं तद्-आख्य-मन्त्र-मयं तच् च स-प्रसिद्धो वासुदेवस् तद्-आत्मकम् इति त्रयाणाम् एकोक्तिर् एकम् एव तत्त्वं त्रिधाविर्भूतम् इति ज्ञापनाय । तस्य वासुदेवस्य वैभवम् आह—यतः सकाशाद् अन्यत् किम् अपि नात्यन्तं भिन्नम् अस्ति यद्-अन्तर्भूतम् एव सर्वम् इत्य् अर्थः ॥45॥ श्री-जीवः: ततो विशुद्धम् इति विशुद्धं विशुद्ध-सत्त्व-मयम् । अत एव सुतरां विमलं रजस्-तमः-शून्यं अत एव विशोकम् । अशेषा ये लोभादयस् तेषां निरस्तः सङ्गो यस्मिन् तादृशं यत् तत् पदं श्री-गोलोकाख्यं तद् एव पञ्च-पदं तद्-आख्यं मन्त्र-मयं तच् च -प्रसिद्धो वासुदेवस् तद्-आत्मकम् इत्य् अर्थः । इति त्रयाणाम् अभेदोक्तिर् एकम् एव तत्त्वं त्रिधाविर्भूतम् इति ज्ञापनाय । तस्य च वासुदेवस्य वैभवम् आह—यतः सकाशाद् अन्यत् किम् अपि नात्यन्त-भिन्नम् अस्ति तद्-अन्तर्भूतम् एव सर्वम् इत्य् अर्थः ॥45॥

42

Page 43: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd(

--o)0(o--

(33)

तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहं पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं

सततं समरुद्-गणोऽहं परमया स्तुत्या तोषयामि ॥

विश्वेश्वरः : अतः पञ्च-पदात्मकं वासुदेवम् एवाहं स्तौमीत्य् आह तम् एकम् इति । तं विशुद्ध-पदात्मकम् एकं सजातीय-विजातीय-स्वगत-भेद-रहितं सच्-चिद्-आनन्द-पदात्मक-स्वरूपं गोविन्दं पञ्च-पदात्मकं वृन्दावने सुर-भूरुहाः कल्प-वृक्षास् तेषां तले आसीनं सततं निरन्तरं समरुद्-गणः अहं ब्रह्मा परमया स्तुत्या तोषयामि ॥35॥ ब्रह्मोपनिषद्-योगी : अतः पञ्चपदात्मकं वासुदेवं स्तौमीत्य् आह—तम् इति ॥33॥ प्रबोधानन्द-सरस्वती: सर्वत्र स्वस्य ध्येयम् उपदिशति तम् एकम् इति । तं मुक्त-सर्व-विधिं सर्वोत्कर्षम् एकं केवलं अन्यद्-अशेष-मन्तव्यं श्री-गोविन्दाख्यं सच्-चिद्-आनन्द-लक्षणं यत् परं ब्रह्म तद्-रूप एव विग्रहो यस्य । पर-ब्रह्मैव श्री-कृष्ण-स्वरूपम् । पञ्च-पदं तन्-मन्त्रात्मकं श्री-वृन्दावन-सुर-भूरुह-तले रत्न-मण्डप-मध्यग-##-भू-सिंहासने आसीनं सततं विस्तृत-लीला-सहितं समरुद्-गणं एकान्त-भक्त-देव-गण-सहितं प्रकृतानाम् एतेषां तत्राप्रवेशत् । तत्रस्थैर् ब्रह्म-वादिभिस् तेषां तत्-सङ्गिनाम् अभेद-भावनया तथोक्तम् । परया परमोत्कर्ष-प्रतिपादिकया स्तुत्या तोषयामि सन्तुष्टं करोमि ॥46॥ श्री-जीवः: सर्वान्ते स्वस्य ध्येयम् उपदिशति—तम् एकम् इति । पञ्च-पदं तन्-मन्त्रात्मकं सततं समरुद्-गणोऽहम् इति मनसैव ध्यात्वेति ज्ञेयम् । प्रकृतानाम् एषां तत्राप्रवेशत् । तत्रस्थैर् ब्रह्म-वादिभिस् तेषाम् अभेद-भावनया वा तथोक्तम्—

अत्र पूर्वे ये च साध्या विश्वदेवाः सनातनाः । ते ह नाकं महिमानः सचन्तः शुभदर्शनाः ॥

इति पुरुष-सूक्तानुगत-पाद्मोत्तर-खण्डात् (227.76) ॥37॥

--o)0(o--

(34)

ओं नमो विश्व-रूपाय विश्व-स्थित्य्-अन्त-हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥

विश्वेश्वरः : वासुदेव-स्तुतिम् आह ओं नम इति द्वादश-मन्त्रैः ॥36-47॥

43

Page 44: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( ब्रह्मोपनिषद्-योगी : कथं स्तोष्यसीत्य् अत आह—ओम् इति ॥34-45॥ प्रबोधानन्द-सरस्वती: ओं नम इति स्तुतिर् इयम् ऐश्वर्य-विशेषान् माधुर्य-विशेषां च व्यञ्जयन्ती सर्वान् एवोपासकान् अनुगृह्णति । तत्र विश्व-रूपायेत्य् आदिकं स्व-मोहन-तल्-लीलायाम् अपि दृष्टत्वाद् इति भावः ॥47॥ श्री-जीवः: ओं नम इति स्तुतिर् इयम् ऐश्वर्य-विशेषान् माधुर्य-विशेषांश् च व्यञ्जयन्ती सर्वान् एवोपासकान् अनुगृह्णति । तत्र विश्व-रूपायेत्य् आदिकं स्व-मोहन-तल्-लीलायाम् अपि दृष्टत्वाद् इति भावः ॥47॥

--o)0(o--

(35)

नमो विज्ञान-रूपाय परमानन्द-रूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥

प्रबोधानन्द-सरस्वती: नमो विज्ञानेति । विज्ञायतेऽनेन सर्वम् ईदृशं रूपं यस्य विशिष्ट-ज्ञान-रूपम् ॥48॥ श्री-जीवः: नमो विज्ञानेत्य् आदि स्पष्टम् ॥39॥

--o)0(o--

(36)

नमः कमलनेत्राय नमः कमलमालिने । नमः कमलनाभाय कमलापतये नमः ॥

प्रबोधानन्द-सरस्वती: कमलानां गोपी-रूपाणां पतये । श्रियः कान्ताः कान्तः परम-पुरुषः इति ब्रह्म-संहितातः ॥49॥ श्री-जीवः: कमलानां गोपी-रूपाणां पतये । श्रियः कान्ताः कान्तः परम-पुरुषः इति ब्रह्म-संहितातः । गोपीनां पतिर् एव सः इति गौतमीये तद् एतन्-मन्त्र-व्याख्यानाच् च ॥40॥

--o)0(o--

(37)

बर्हापीडाभिरामाय रामायाकुण्ठ-मेधसे । रमा-मानस-हंसाय गोविन्दाय नमो नमः ॥

44

Page 45: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( प्रबोधानन्द-सरस्वती: बर्हालङ्कृतो विचित्र-कुसुमादि-कॢप्त आपीडो यस्य । स च स्वत एवाभिरामश् च तेन वा अभिरामः सुन्दरः । रामायेति रमयतीति मनोहर-रूपाय अंशेन राम-रूपायेति । अकुण्ठा मेधा यस्य तस्मै । रमाः गोप्यः तासां मानसे सदावासी हंस इति ॥50॥ श्री-जीवः: रामायेति अंशेन राम-रूपायेत्य् अर्थः । रमयतीति मनोहर-रूपायेति वा ॥41॥

--o)0(o--

(38)

कंस-वंश-विनाशाय केशि-चाणूर-घातिने । वृषभ-ध्वज-वन्द्याय पार्थ-सारथये नमः ॥

प्रबोधानन्द-सरस्वती: कंस-वंश-विनाशायेति । कंस-सम्बन्धी यः कश्चन वंशस् तस्य विनाशो यस्मात् । कंसेन ये ग्राहिता आसुर-भावास् तैर् अन्यैर् ग्राहिता तैश् चान्ये इत्य् एवं कंस-वंशो विगतो नाशो यस्मात् तस्मै । केशी-चानूरौ घातितवान् । वृषभ-ध्वज-वन्द्यायेति बाण-युद्धे शिव-मोहन-सूचना पार्थ-सारथित्वेन भारत-युद्धवत् ॥51॥ श्री-जीवः: वृषभ-ध्वज-वन्द्यायेति बाण-युद्धे शिव-मोहन-सूचना पार्थ-सारथित्वेन भारत-युद्धवत् ॥42॥

--o)0(o--

(40-41)

वेणु-वादन-शीलाय गोपालायाहि-मर्दिने ।

कालिन्दी-कूल-लोलाय लोल-कुण्डल-धारिणे ॥ वल्लवी-वदनाम्भोज-मालिने नृत्य-शालिने ।

नमः प्रणत-पालाय श्री-कृष्णाय नमो नमः ॥

प्रबोधानन्द-सरस्वती: श्री-वृन्दावन-नागरयोर् अद्भुताद्भुत-महा-रसाम्भोधि-समुज्जृम्भण-करी वेणुर् अयं श्री-कृष्ण-सुखम् अशेषम् आस्वादयति श्री-कृष्ण-रूप-गुणा गायन्तीं राधिकां प्रमोदयति । स्वम् एव हि श्री-कृष्ण-वेणौ वाद्यं जायतेति वेणु-वादन-शीला यस्य लोल-कुण्डल-वल्गवे इति क्वचित् पाठः ॥52॥ बल्लवी-नयनान्य् एवाम्भोजानि तान्य् एव प्रतिसङ्क्रान्तत्वात् माला-रूपानि विद्यन्ते यत्र तस्मै । वदनाम्भोजेति क्वचित् पाठः ॥53॥ श्री-जीवः: लोल-कुण्डल-वल्गवे इति क्वचित् पाठः ॥43॥ बल्लवी-नयनान्य् एवाम्भोजानि तान्य् एव प्रतिसङ्क्रान्तत्वात् माला-रूपानि विद्यन्ते यत्र तस्मै । वदनाम्भोजेति तु क्वचित् पाठः ॥44॥

45

Page 46: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd(

(41)

नमः पाप-प्रणाशाय गोवर्धन-धराय च । पूतना-जीवितान्ताय तृणावार्तासु-हारिणे ॥

प्रबोधानन्दः: नमः पाप-प्रणाशायेति स्पष्टम् ॥54॥ श्री-जीवः: नमः पापेति स्पष्टम् ॥45॥

--o)0(o--

(42)

निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे । अद्वितीयाय महते श्री-कृष्णाय नमो नमः ॥

प्रबोधानन्दः: निष्कलाय निर्मायाय विगतो मोहो यस्मात् तस्मै । अशुद्धीनां दैत्यत्वादीनां वैरिणे मर्दनाय । न द्वितीयः स्वयं भगवल्-लक्षणः सम-रूपो यस्य तस्मै । अत एव महते । यद् वा निष्कलाय कलयति ग्राहयति स्व-धर्मं कला उपाधि-भूता माया सा निर्गता यस्मात् निःशेषेण कलयति वशीकरोति जनान् इति कला चिद्-रूपा स यस्मिन् तस्मै । यद् वा निष्कं पदकं कण्ठे लातीति तस्मै ॥55॥ श्री-जीवः: निष्कलाय निर्मायाय विगतो मोहो यस्मात् तस्मै । अशुद्धीनां दैत्यत्वादीनां वैरिणे मर्दनाय । न द्वितीयः स्वयं भगवल्-लक्षण-सम-रूपो यस्य तस्मै । अत एव महते ॥46॥

(43)

प्रसीद परमानन्द प्रसीद परमेश्वर । आधि-व्याधि-भुजङ्गेन दष्टं माम् उद्धर प्रभो ॥

प्रबोधानन्दः: आधिस् तद्-अप्राप्तौ मानसी-व्यथा, व्याधिस् तत्र यासीद् व्यथा माम् उद्धर उद्धृत्य निज-चरण-समीपं कुरु इत्य् अर्थः ॥56॥ श्री-जीवः: आधिस् तद्-अप्राप्तौ मानसी-व्यथा, व्याधिस् तत्र बाह्य-व्यथा । माम् उद्धर उद्धृत्य निज-चरण-समीपं कुर्व् इत्य् अर्थः ॥47॥

(44)

श्री-कृष्ण रुक्मिणी-कान्त गोपी-जन-मनोहर । संसार-सागरे मग्नं माम् उद्धर जगद्-गुरो ॥

46

Page 47: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( प्रबोधानन्दः: श्री-कृष्णेति श्रियः कृष्णः श्रियैव सर्वम् उत्कर्षं प्राप्तः । श्रिया शोभया विश्वाकर्षकः । विभूति-सीम-राज-राजेश्वर रुक्मिणी-कान्त, जगति त्वम् एक-योग्यो गुरुः परम-ज्ञानोत्कर्षात् ॥57॥ श्री-जीवः: श्री-कृष्णेति स्पष्टम् ॥48॥

(45)

केशव क्लेश-हरण नारायण जनार्दन । गोविन्द परमानन्द मां समुद्धर माधव ॥

प्रबोधानन्दः: कश् च ईशश् च वशीक्रियत इति केशवः । कुटिल-कुन्तल-युक्तो वा मा लक्ष्मीः तस्या धवः स्वामी ॥57॥ श्री-जीवः: केशवेति स्पष्टम् ॥48॥

--o)0(o--

(46)

अथैवं स्तुतिभिर् आराधयामि यथा यूयं तथा पञ्च-पादं जपन्तः श्री-कृष्णं ध्यायन्तः संसृतिं

तरिष्यथेति होवाच यः ॥ विश्वेश्वरः: अथाहं स्तुतिभिर् आराधयामि भगवन्तं मन्त्र-प्रवृत्ति-सिद्ध्य्-अर्थम् इत्य् आह—अथैवम् इति । अथ अस्मिन् तुष्टेऽपि एवं पूर्वोक्तिभिः स्तुतिभिः अहं परमेश्वरं यथा आराधयामि पञ्च-पदं जपन्तः यूयं तथा तेन प्रकारेण श्री-कृष्णं ध्यायन्तः संसृतिं संसार-समुद्रं तरिष्यथ इति हिरण्यजः ब्रह्मा मुनीन् प्रति उवाच इत्य् अर्थः ॥48॥ ब्रह्मोपनिषद्-योगी: एवं हिरण्यगर्भ-जो ब्रह्मा मुनीन् प्रति उवाचेत्य् अर्थः ॥46॥ प्रबोधानन्दः: उपसंहरति काण्ड-त्रयेण अथ हैवम् इति । अत्र अमुं पञ्च-पदम् इति तरिष्यथ इति च होवाच हैरण्य इत्य् अस्यान्वयः । मध्य-पातित्वात् । केवलं शुद्धं तत् श्री-गोलोकाख्यं पदं पूर्वं तच्-छ्री-गोपालाख्यं पदं पूर्वं परमया स्तुत्या तोषयानीय् उक्त्वा ओं नम इत्य् आदिना माधव इत्य् अन्तेन स्तुतिर् उक्ता । अथानन्तरम् एतां स्तुतिं कृत्वा एवं स्तुतिभिर् इत्थं भूताद् अन्याभिर् अपि स्तुतिभिः । ह स्फुटम् । तम् अहम् आराधयामि । यद् वा, अथ एतत् स्तुत्या सन्तोषानन्तर-भाव-विशेषोदयेन तादृश-स्वरूपेण प्रेम-रसे प्रविष्टः । तत्रैव वैदग्धी-विशेष-स्फूर्त्या श्री-कृष्णस्यानन्द-चमत्कार-विशेषार्थ-पूर्वक-बहुभिः स्तुतिभिः सेवा-विशेषं आराधनं करोमि यथाहं तथा यूयं पञ्च-

47

Page 48: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( पदं जपन्तः । पञ्च-पदं विवरणं हृदि-स्थं कृत्वा स्तुति-सहितं यथा भवति तथा कृष्णं प्रकट-मन्त्रार्थ-रूपं ध्यायन्तः तद्-आविष्ट-चित्त-वृत्तिं कुर्वन्तः जप-ध्यान-मात्रेण संसारं तरिष्यथ संस्कार-रूपं संसृति-हेतुम् अपि भवद्भिः श्रुति-पञ्च-पद-महिम्ना स्वाभीष्ट-पदं प्राप्स्यथ स्तुत्य्-अर्थ-ज्ञान-पूर्वकं मनो निरुद्ध्य जपः कृष्ण-ध्यानं दुर्लभं तथापि यथा कथञ्चिद् उच्चारण-मात्रेणापि परम-पुरुषार्थ-शिरोमणि-भूतं स्वाभीष्टं लप्स्यथ इति ॥59॥ श्री-जीवः: अथ हैवम् इत्य् अत्रामुं पञ्च-पदम् इत्य् अत्र च—इति होवाच हैरण्य इत्य् अस्यान्वयः मध्य-पातित्वात् ॥50॥ केवलं शुद्धं तत् श्री-गोलोकाख्यं पदं तस्य ब्रह्म-स्वरूपं दर्शयति—अनेजं निश्चलम् । मनसो जवीयः तच्-छक्त्य्-अगोचरम् । देवा ब्रह्मादयोऽपि न यद् आप्लुवन् प्राप्तुं न शक्नुवन्ति । स्वयं तु कालतो देशतश् च पूर्वेषु मर्शत् मृशत् व्याप्तुं समर्थम् इत्य् अर्थः । तद् उक्तं श्री-भागवते—

इति संचिन्त्य भगवान् महाकारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ [BhP 10.28.15-16] इति ।

श्री-हरि-वंशे च श्री-कृष्णं प्रति महेन्द्रेण—

तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि । उपर्युपरि तत्रापि गतिस् तव तपोमयी । न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [ःव् 2.19.30-31] इति ।

इति शब्दः समाप्तौ ॥51॥

--o)0(o--

(47)

अमुं पञ्च-पदं मन्त्रम् आवर्तयेद् यः स यात्य् अनायासतः केवलं पदं तत् ।

अनेजद् एकं मनसो जवीयो नैतद् देवा आप्नुवन् पूर्वम् अर्शद् इति ॥

विश्वेश्वरः: अथ दयावती श्रुतिर् अस्मान् प्रत्य् आह । अमुं वासुदेवात्मकं पञ्चपदं मन्त्रम् आवर्तयेत् स अनायासतः केवलं शुद्धं तत् वासुदेवाख्यं तत् प्रसिद्धं पदं याति । उक्तं पदं मन्त्रेण विशदयति । एजनं कम्पनं स्वावस्थान-प्रच्युतिः तद्-विवर्जितं सर्वदैव एक-रूपम् इत्य् अर्थः । तथा सर्व-भूतेष्व् एकम् । मनसो जवीय इति । मनसोऽपिवेगवत्तरम् । एतत् पदं देवा द्योतन-करणाः चक्षुरादीन्द्रियाणि नाप्नुवन् न प्राप्नुवन्तः । चक्षुर्-आदि-प्रवृत्तेर् मनो-व्यापार-पूर्वकत्वात् मनसोऽपि जवीयः । न तच्

48

Page 49: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( चक्षुर्-आदि-गम्यम् इत्य् अर्थः । मनसोऽपि जवीयस्त्वे हेतुम् आह—पूर्वम् अर्शत् इति । क्षण-मात्रात् ब्रह्म-लोकादिकं सङ्कल्पयतः मनसः अवभासकं साक्षि मनसोऽपि पूर्वं ब्रह्म-लोकादिकं प्रति अर्शत् प्राप्तम् । व्योमवत् व्यापित्वात् इत्य् अर्थः । इति-शब्दो मन्त्र-समाप्त्य्-अर्थः ॥48॥ ब्रह्मोपनिषद्-योगी : अमुं पञ्च-पदं वासुदेवात्मकं मन्त्रम् आवर्तयेत् यः पुमान् सोऽयं अनायासतः केवलं वासुदेवाख्यं पदं याति ॥47॥ यद् वासुदेव-पदम् उक्तं तद् एव मन्त्रोऽप्य् अनुवदति—अनेजद् इति । अनेजत् व्योमवद् अचलं सर्वत्र एकं मनसोऽपि जवीयो वेगवत्तरं तद् एतत् पदं देवाः चक्षुर्-आदीन्द्रियाणि नाप्नुवन् चक्षुर्-आदि-व्यापारस्य मनो-व्यापार-पूर्वकत्वात् । चक्षुर्-आद्य्-अपेक्षया मनो जविष्टं, मनसोऽप्य् एतत्-पदं जववत्तरं, इत्य् अत्र हेतुः—पूर्वम् अर्षत् इति । वासुदेव-पदस्य बाह्यान्तह्करण-वृत्ति-सहस्र-भावाभाव-प्रकाशकतया तत्-प्रवृत्ति-निवृत्ति-निमित्तत्वत् । इति-शब्दो मन्त्र-समाप्त्य्-अर्थः ॥48॥ प्रबोधानन्दः : हैरण्यो ब्रह्मा ह स्फुटं उवाच—अमुम् इति । अमुं पञ्च-पदं मन्त्रम् आवर्तयेद् इति । रसनासृग् एव फलति केवलं, माया अविद्या मीयते माया जञ-चिद्-द्वैत-मात्र-दृष्टि-रहितं शुद्ध-प्रेम-रस-मयं पदं याति प्राप्नोति अनायासतः श्रवणादि-भक्ति-युक्तः सन्न् इति बोद्धव्यम् । तस्य ब्रह्म-स्वरूपत्वं दर्शयति अनेजयत् निश्चलं मनसो जवीयस् तच्-छक्त्या गोचरः । देवा ब्रह्मादयोऽपि यद् आप्नुवन् न प्राप्तुं शक्नुवन्ति । स्वयं तु कालतो देशतश् च पूर्वेषु मर्शत् व्याप्तुं समर्थ इत्य् अर्थः । तद् उक्तं श्री-भागवते— इति संचिन्त्य भगवान् महाकारुणिको हरिः ।

दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ [BhP 10.28.15-16] इति ।

श्री-हरि-वंशे च श्री-कृष्णं प्रति महेन्द्रेण—

तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि । उपर्युपरि तत्रापि गतिस् तव तपोमयी । न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [ःव् 2.19.30-31] इति ॥60॥

श्री-जीवः : केवलं शुद्धं तत् श्री-गोलोकाख्यं पदं तस्य ब्रह्म-स्वरूपं दर्शयति—अनेजत् निश्चलं मनसो जवीयः । तच्-छक्त्य्-अगोचरम् । देवा ब्रह्मादयोऽपि न यद् आप्नुवन् प्राप्तुं न शक्नुवन्ति । स्वयं तु कालतो देशतश् च पूर्वेषु मर्शत् मृशत् व्याप्तुं समर्थम् इत्य् अर्थः । तद् उक्तं श्री-भागवते— इति संचिन्त्य भगवान् महाकारुणिको हरिः ।

दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ [BhP 10.28.15-16] इति ।

49

Page 50: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( श्री-हरि-वंशे च श्री-कृष्णं प्रति महेन्द्रेण—

तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि । उपर्युपरि तत्रापि गतिस् तव तपोमयी । न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [HV 2.19.30-31] इति ॥60॥

--o)0(o--

(48)

तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसयेत् तं यजेत् तं भजेद् इति ओं तत् सद् इति ॥

विश्वेश्वरः : अतः सर्वोत्कृष्टत्वात् ध्यान-रसन-भजनान्य् अस्यैव कर्तव्यानि इत्य् उपसंहरति । तस्मात् अविलुप्त-चिद्-एक-रसत्वात् कृष्ण एव परो देवः तं ध्यायेत् चिन्तयेत् तं रसयेत् तं जपेत् तं भजेत् प्रेम-पूर्वकम् आराधयेत् । कीदृशम् ओं तत् सत् शब्द-त्रय-प्रतिपाद्यम् इत्य् अर्थः । इति शब्दः पूर्व-तापनी-समाप्त्य्-अर्थः । तद् उक्तं गीतायां भगवता—ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः ॥50॥

इति श्रीमद्-विश्वेश्वर-विरचितायां गोपाल-तापनी-टीकायां गोपीनाथस्य ध्यान-रसन-भजन-निरूपणं नाम पूर्व-तापनीयोपनिषट्-तीका समाप्ता ॥

ब्रह्मोपनिषद्-योगी: यस्माद् एतत् पदं निष्प्रतियोगिक-चिन्-मात्र-पर्यवसन्नं भवति तस्मात् तत्-पदाख्यः कृष्ण एव परमो देवः प्रकाश-मात्रत्वात् । तत्-स्वरूपं ध्यायेत् सदा तन्-मन्त्रं रसयेत् जपेत् । तम् एव भजेत् प्रेम-पूर्वकम् आराधयेत् । किं तत् पदम् इत्य् अत्र ओं तत् सत् शब्द-त्रय-प्रतिपाद्यम् इत्य् अर्थः । इति शब्दः षष्ठोपनिषत्-समाप्त्य्-अर्थः । उपनिषच्-छब्दः पूर्व-तापिनी-समाप्त्य्-अर्थः ॥50॥ प्रबोधानन्दः : अथ कः परमो देवः इत्य् आदिषु प्रश्नोत्तरतया प्रकृतम् उपसंहरति तस्माद् इति । कृष्ण एव परमो देवः परम-पुरुषः परमेश्वरः । तद् उपासनैव सर्व-पुरुषार्थ इति । तथा चोक्तं श्री-भागवते—

यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरां धृत-व्रता ॥ [BhP 10.16.26] यान् ब्रह्मेशो रमा-देवी दध्युर् मूर्ध्नाघनुत्तये ॥

यस्माद् एवं श्री-कृष्ण-महिमा तस्मात् श्री-कृष्ण एवेति द्विर्-उक्तिर् निश्चयार्थः । ओम् इति पूर्ण-ब्रह्म ओंकारात्मकं तत् सत् तद् एव सत्यम् ॥61॥

इति श्री-गोपाल-तापन्याः पूर्व-भाग-विवृत्तिः ॥

श्री-जीवः: यस्माद् एवं श्री-कृष्णस्य महिमा । तस्मात् कृष्ण एवेति ॥52॥

50

Page 51: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd(

इति श्री-गोपाल-तापनी-टीकायां श्री-सुख-बोधिन्याः पूर्व-भागः समाप्तः ॥

--o)0(o--

51

Page 52: gopäla-täpanéyopaniñadignca.nic.in/sanskrit/gtu_purva_text_with_commentaries.pdfrahasya-प्रतिपादिकां तापिनीयोपनिषद् आविर्भविष्यन् प्रणमति श्रुति-देवी वा स-प्रतिपाद्य-श्री-कृष्णे

GaaePaal/TaaPaNaqYaaePaiNazd( Texts used: [I have not reproduced trivial alternative readings, nor ones that I feel are obviously wrong.] The numbering system follows my own editorial decision and is not consistent with any one printed edition, all of which differ and whose numbers are given following their commentaries. (1) Puridas edition (Pd). (for Jéva Gosvämé commentary)

1. Pda – Manuscript held by Vanamali Lal Goswami in Vrindavan. 2. Pdb – Manuscript held by BORI Poona, no. 15/1891-95 3. Pdc – Published text. (ed.) Ram Narayan Vidyaratna (Berhampore: åadharaman Press, 1899).

(2) Krishnadas Babaji, Kusumasarovara. (K) (for Prabodhänanda commentary) (3) Siddhanti Maharaj’s edition (SM) (3) Vishweshwara’s commentary. (4) Brahmopaniñadyogi.

52