gritsamada krita ekadanta stotram

Download Gritsamada Krita Ekadanta Stotram

If you can't read please download the document

Upload: chandramouli-sankaranarayanan

Post on 20-Sep-2015

234 views

Category:

Documents


8 download

DESCRIPTION

Grisamada Kruta

TRANSCRIPT

.. gR^itsamada kR^ita ekadantastotram ..madAsuraM sushAntaM vai dR^iSTvA viSNumukhAH surAH.bhR^igvAdayashca munaya ekadantaM samAyayuH.. 1 ..praNamya taM prapUjyAdau punastaM nemurAdarAt.tuSTuvurharSasaMyuktA ekadantaM gaNeshvaram.. 2 ..devarSaya UcuHsadAtmArUpaM sakalAdibhUtamamAyinaM sohamacintyabodham.anAdimadhyAntavihInamekaM tamekadantaM sharaNaM vrajAmaH.. 3 ..anantacidrUpamayaM gaNeshaM hyabhedabhedAdivihInamAdyam.hR^idi prakAshasya dharaM svadhIsthaM tamekadantaM sharaNaM vrajAmaH.. 4 ..vishvAdibhUtaM hR^idi yoginAM vai pratyakSarUpeNa vibhAntamekam.sadA nirAlambasamAdhigamyaM tamekadantaM sharaNaM vrajAmaH.. 5 ..svabimbabhAvena vilAsayuktaM bindusvarUpA racitA svamAyA.tasyAM svavIryaM pradadAti yo vai tamekadantaM sharaNaM vrajAmaH.. 6 ..tvadIyavIryeNa samarthabhUtA mAyA tayA saMracitaM ca vishvam.nAdAtmakaM hyAtmatayA pratItaM tamekadantaM sharaNaM vrajAmaH.. 7 ..tvadIyasattAdharamekadantaM gaNeshamekaM trayabodhitAram.sevataM ApustamajaM trisaMsthAstamekadantaM sharaNaM vrajAmaH.. 8 ..tatastvayA prerita eva nAdastenedamevaM racitaM jagadvai.AnandarUpaM samabhAvasaMsthaM tamekadantaM sharaNaM vrajAmaH.. 9 ..tadeva vishvaM kR^ipayA tavaiva saMbhUtamAdyaM tamasA vibhAtam.anekarUpaM hyajamekabhUtaM tamekadantaM sharaNaM vrajAmaH.. 10 ..tatastvayA preritameva tena sR^iSTaM susUkSmaM jagadekasaMstham.sattvAtmakaM shvetamanantamAdyaM tamekadantaM sharaNaM vrajAmaH.. 11 ..tadeva svapnaM tapasA gaNesha saMsiddhirUpaM vividhaM babhUva.sadekarUpaM kR^ipayA tavApi tamekadantaM sharaNaM vrajAmaH.. 12 ..saMpreritaM tacca tvayA hR^idisthaM tathA susR^iSTaM jagadaMsharUpam.tenaiva jAgranmayamaprameyaM tamekadantaM sharaNaM vrajAmaH.. 13 ..jAgratsvarUpaM rajasA vibhAtaM vilokitaM tatkR^ipayA yadaiva.tadA vibhinnaM bhavatyekarUpaM tamekadantaM sharaNaM vrajAmaH.. 14 ..evaM ca sR^iSTvA prakR^itisvabhAvAttadantare tvaM ca vibhAsi nityam.buddhipradAtA gaNanAtha ekastamekadantaM sharaNaM vrajAmaH.. 15 ..tvadAGYayA bhAntigrahAshca sarve nakSatrarUpANi vibhAnti khe vai.AdhArahInAni tvayA dhR^itAni tamekadantaM sharaNaM vrajAmaH.. 16 ..tvadAGYayA sR^iSTikaro vidhAtA tvadAGYayA pAlaka eva viSNuH.tvadAGYayA saMharako haro.api tamekadantaM sharaNaM vrajAmaH.. 17 ..yadAGYayA bhUrjalamadhyasaMsthA yadAGYayA.apaH pravahanti nadyaH.sImAM sadA rakSati vai samudrastamekadantaM sharaNaM vrajAmaH.. 18 ..yadAGYayA devagaNo divistho dadAti vai karmaphalAni nityam.yadAGYayA shailagaNo.acalo vai tamekadantaM sharaNaM vrajAmaH.. 19 ..yadAGYayA sheSa ilAdharo vai yadAGYayA mohapradashca kAmaH.yadAGYayA kAladharo.aryamA ca tamekadantaM sharaNaM vrajAmaH.. 20 ..yadAGYayA vAti vibhAti vAyuryadAGYayA.agnirjaTharAdisaMsthaH.yadAGYayA vai sacarAcaraM ca tamekadantaM sharaNaM vrajAmaH.. 21 ..sarvAMtare saMsthitamekagUDhaM yadAGYayA sarvamidaM vibhAti.anantarUpaM hR^idi bodhakaM vai tamekadantaM sharaNaM vrajAmaH.. 22 ..yaM yogino yogabalena sAdhyaM kurvanti taM kaH stavanena stauti.ataH praNAmena susiddhido.astu tamekadantaM sharaNaM vrajAmaH.. 23 ..gR^itsamada uvAcaevaM stutvA ca prahrAda devAH samunayashca vai.tUSNIMbhAvaM prapadyaiva nanR^iturharSasaMyutAH.. 24 ..sa tAnuvAca prItAtmA hyekadantaH stavena vai.jagAdatAnmahAbhAgAndevarSInbhaktavatsalaH.. 25 ..ekadanta uvAcaprasanno.asmi ca stotreNa surAH sarSigaNAH kila.vR^iNuta varado.ahaM vo dAsyAmi manasIpsitam.. 26 ..bhavatkR^itaM madIyaM vai stotraM prItipradaM mama.bhaviSyati na sandehaH sarvasiddhipradAyakam.. 27..yaM yamicchhati taM taM vai dAsyAmi stotrapAThataH.putrapautrAdikaM sarvaM labhate dhanadhAnyakam.. 28 ..gajAshvAdikamatyantaM rAjyabhogaM labheddhruvam.bhuktiM muktiM ca yogaM vai labhate shAntidAyakam.. 29 ..mAraNoccATanAdIni rAjyabandhAdikaM ca yat.paThatAM shR^iNvatAM nR^iiNAM bhavecca bandhahInatAm.. 30 ..ekaviMshativAraM ca shlokAMshcaivaikaviMshatim.paThate nityamevaM ca dinAni tvekaviMshatim.. 31 ..na tasya durlabhaM kiMcittriSu lokeSu vai bhavet.asAdhyaM sAdhayenmartyaH sarvatra vijayI bhavet.. 32 ..nityaM yaH paThate stotraM brahmabhUtaH sa vai naraH.tasya darshanataH sarva devAH pUtA bhavanti vai.. 33 ..evaM tasya vacaH shrutvA prahR^iSTA devatarSayaH.UcuH karapuTAH sarve bhaktiyuktA gajAnanam.. 34 .... iti ekadantastotram ..