géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः...

29
गीत-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर् नक्तं भीरुर् अयं त्वम् एव तद् इमं राधे गृहं प्रापय । इत्थं नन्द-निदेशतश् चलितयोः प्रत्य्-अध्व-कुञ्ज-द्रुमं राधा-माधवयोर् जयन्ति यमुना-कूले रहः-केलयः ॥1॥ वाग्-देवता-चरित-चित्रित-चित्त-सद्मा पद्मावती-चरण-चारण-चक्रवर्ती । श्री-वासुदेव-रति-केलि-कथा-समेतं एतं करोति जयदेव-कविः प्रबन्धं ॥2॥ यदि हरि-स्मरणे सरसं मनो यदि विलास-कलासु कुतूहलं । मधुर-कोमल-कान्त-पदावलीं शृणु तदा जयदेव-सरस्वतीम् ॥3॥ वचः पल्लवयत्य् उमापतिधरः सन्दर्भ-शुद्धिं गिरां जानीतेजयदेव एव शरणः श्लाघ्यो दुरूह-द्रुतेः । शृङ्गारोत्तर-सत्-प्रमेय-रचनैर् आचार्य-गोवर्धन- स्पर्धी कोऽपि न विश्रुतः स्रुतिधरो धोयी कवि-क्ष्मापतिः ॥4॥ ॥ प्रथम-प्रबन्धः ॥ मालव-गौड-रागेण रूपक-तलेन गियते । अष्टापदी । प्रलय-पयोधिजले धृतवान् असि वेदं विहित-वहित्र-चरित्रम् अखेदम् । केशव धृत-मीन-शरीर जय जगदीश हरे [ध्रुव-पदम्] ॥5॥ क्षितिर् अतिविपुलतरे तव तिष्ठति पृष्ठे धरणी-धरण-किन-चक्र-गरिष्ठे । केशव धृत-कच्चप-रूप जय जगदीश हरे ॥6॥ वसति दशन-शिखरे धरणी तव लग्ना शशिनि कलङ्क-कलेव निमग्ना । केशव धृत-सूकर-रूप जय जगदीश हरे ॥7॥ तव कर-कमल-वरे नखं अद्भुत-शृङ्गं दलित-हिरण्यकशिपु-तनु-भृङ्गं ।

Upload: others

Post on 19-Mar-2020

9 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

गीत-गोविन्द-काव्यम्

प्रथमः सर्गः

सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर् नक्तं भीरुर् अयं त्वम् एव तद् इमं राधे गृहं प्रापय । इत्थं नन्द-निदेशतश् चलितयोः प्रत्य्-अध्व-कुञ्ज-द्रुमं राधा-माधवयोर् जयन्ति यमुना-कूले रहः-केलयः ॥1॥ वाग्-देवता-चरित-चित्रित-चित्त-सद्मा पद्मावती-चरण-चारण-चक्रवर्ती । श्री-वासुदेव-रति-केलि-कथा-समेतं एतं करोति जयदेव-कविः प्रबन्धं ॥2॥ यदि हरि-स्मरणे सरसं मनो यदि विलास-कलासु कुतूहलं । मधुर-कोमल-कान्त-पदावलीं शृणु तदा जयदेव-सरस्वतीम् ॥3॥ वचः पल्लवयत्य् उमापतिधरः सन्दर्भ-शुद्धिं गिरां जानीतेजयदेव एव शरणः श्लाघ्यो दुरूह-द्रुतेः । शृङ्गारोत्तर-सत्-प्रमेय-रचनैर् आचार्य-गोवर्धन- स्पर्धी कोऽपि न विश्रुतः स्रुतिधरो धोयी कवि-क्ष्मापतिः ॥4॥

|| प्रथम-प्रबन्धः ॥

मालव-गौड-रागेण रूपक-तलेन गियते । अष्टापदी ।

प्रलय-पयोधिजले धृतवान् असि वेदं विहित-वहित्र-चरित्रम् अखेदम् । केशव धृत-मीन-शरीर जय जगदीश हरे [ध्रुव-पदम्] ॥5॥ क्षितिर् अतिविपुलतरे तव तिष्ठति पृष्ठे धरणी-धरण-किन-चक्र-गरिष्ठे । केशव धृत-कच्चप-रूप जय जगदीश हरे ॥6॥ वसति दशन-शिखरे धरणी तव लग्ना शशिनि कलङ्क-कलेव निमग्ना । केशव धृत-सूकर-रूप जय जगदीश हरे ॥7॥ तव कर-कमल-वरे नखं अद्भुत-शृङ्गं दलित-हिरण्यकशिपु-तनु-भृङ्गं ।

Page 2: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

केशव धृत-नर-हरि-रूप जय जगद्-ईश हरे ॥8॥ छलयसि विक्रमणे बलिम् अद्भुत-वामन पद-नख-नीर-जनित-जन-पावन । केशव धृत-वामन-रुप जय जगद्-ईश हरे ॥9॥ क्षत्रीय-रुधिर-मये जगद् अपगत-पापं स्नपयसि पयसि शमित-भव-तापम् । केशव धृत-भृगु-पति-रूप जय जगद्-ईश हरे ॥10॥ वितरसि दिक्षु रणे दिक्-पति-कमनीयं दश-मुख-मौलि-बलि रमणीयम् । केशव धृत-राम-शरीर जय जगद्-ईश हरे ॥11॥ वहसि वपुषि विषदे वसनं जलदाभं हल-हति-भीति-मिलित-यमुनाभम् । केशव धृत-हल-धर-रूप जय जगद्-ईश हरे ॥12॥ निन्दसि यज्ञ-विधेर् अहह श्रुति-जातम् सदय-हृदय दर्शित-पशु-घातम् । केशव धृत-बुद्ध-शरीर जय जगद्-ईश हरे ॥13॥ म्लेच्छ-निवह-निधने कलयसि करवालं धूम-केतुम् इव किम् अपि करालम् । केशव धृत-कल्कि-शरीर जय जगद्-ईश हरे ॥14॥ श्रि-जयदेव-कवेर् इदम् उदितम् उदारं शृणु सुखदं शुभदं भव-सारम् । केशव धृत-दश-विध-रूप जय जगद्-ईश हरे ॥15॥

* * * * *

वेदान् उद्धरते जगन्ति वहते भूगोलम् उद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्र-क्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते म्लेच्छान् मूर्च्छयते दशाकृति-कृते कृष्णाय तुभ्यं नमः ॥16॥

|| प्रबन्धः 2 ॥

गुर्जरी-राग-निःसार-tä1आभ्यां गीयते ।

Page 3: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

श्रित-कमला-कुच-मण्डल धृत-कुण्डल ए कलित-ललित-वन-माल जय जय देव हरे ॥17॥[ध्रुव-पदम्] दिन-मणि-मण्डल-मण्डन भव-खण्डन ए मुनि-जन-मानस-हंस j अय जय देव हरे ॥18॥ कालिय-विष-धर-गञ्जन जन-रञ्जन ए यदुकुल-नलिन-दिनेश जय जय देव हरे ॥19॥ मधु-मुर-नरक-विनाशन गरुडासन ए । सुर-कुल-केलि-निदान जय जय देव हरे ॥20॥ अमल-कमल-दल-लोचन भव-मोचन ए त्रिभुवन-भुवन-निधान जय जय देव हरे ॥21॥ जनक-सुता-कृत-भूषण जित-दूषण ए समर-शमित-दश-कण्ठ जय जय देव हरे ॥22॥ अभिनव-जल-धर-सुन्दर धृत-मन्दर ए श्री-मुख-चन्द्र-चकोर जय जय देव हरे ॥23॥ तव चरणं प्रणता वयम् इति भावय ए कुरु कुशलं प्रणतेषु जय जय देव हरे ॥24॥ श्री-जयदेव-कवेर् इदं कुरुते मुदम् ए मङ्गलम् उज्ज्वल-गीतं जय जय देव हरे ॥25॥

* * * * *

पद्मा-पयोधर-तटी-परिरम्भ-लग्न

Page 4: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

कश्मीर-मुद्रितम् उरो मधुसूदनस्य । व्यक्तानुरागम् इव खेलद्-अनङ्ग-खेद- स्वेदाम्बु-पूरम् अनुपूरयतु प्रियं वः ॥26॥ वसन्ते वसन्ती-कुसुम-सुकुमारैर् अवयवैर् भ्रमन्तीं कान्तारे बहु-विहित-कृष्णानुसरणाम् । अमन्दं कन्दर्प-ज्वर-जनित-चिन्ताकुलतया वलद्-बाढं राधां सरसम् इदम् ऊचे सह-चरी ॥27॥

|| प्रबन्धः 3 ॥

वसन्त-राग-यति-तालाभ्यां गीयते । ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय-समीरे । मधुकर-निकर-करम्बित-कोकिल-कूजित-कुञ्ज-कुटीरे ॥28॥ विहरति हरिर् इह सरस-वसन्ते नृत्यति युवती-जनेन समं सखि विरहि-जनस्य दुरन्ते ॥ध्र्॥ उन्मद-मदन-मनोरथ-पथिक-वधू-जन-जनित-विलापे । अलि-कुल-सङ्कुल-कुसुम-समूह-निराकुल-बकुल-कलापे ॥29॥ मृग-मद-सौरभ-रभस-वशंवद-नव-दल-माल-तमाले । युव-जन-हृदय-विदारण मनसिज-नख-रुचि-किंशुक-जाले ॥30॥ मदन-महीपति-कनक-दण्ड-रुचि-केशर-कुसुम-विकाशे । मिलित-शिलि-मुख-पाटल-पटल-कृत-स्मर-तूण-विलासे ॥31॥ विगलित-लज्जित-जगद्-अवलोकन-तरुण-करुण-कृत-हासे । विरहि-निकृन्तन-कुन्त-मुखाकृति-केतक-दन्तुरिताशे ॥32॥ माधविक-परिमल-ललिते नव-मालति-जाति-सुगन्धौ । मुनि-मनसाम् अपि मोहन-कारीणि तरुण॥-करण-बन्धौ ॥33॥ स्फुरद्-अतिमुक्त-लता-परिरम्भन-मुकु1इत-पुलकित-चूते । वृन्दावन-वीपिने परीसर-परिगत-यमुना-जल-पूते ॥34॥ श्री-जयदेव-भणितम् इदम् उदयति हरि-चरण-स्मृति-सारम् । सरस-वसन्त-समय-वन-वर्णनम् अनुगत-मदन-विकारम् ॥35॥

* * * * *

दर-विदलित-मल्ली-वल्लि-चञ्चत्-पराग- प्रकटित-पट-वासैर् वासयन् काननानि । इह हि दहति चेतः केतकी-गन्ध-बन्धुः प्रसरद्-असम-बाण-प्राणवद्-गन्धवाहः ॥36॥ उन्मीलन्-मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूताङ्कुर-

Page 5: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

क्रीडत्-कोकिल-काकली-कलकलैर् उद्गीर्ण-कर्ण-ज्वरः । नीयन्ते पथिकैः कथं कथम् अपि ध्यानावधान-क्षण प्राप्त-प्राण-समागम-रसोल्लासैर् अमी वासराः ॥37॥ अनेक-नारी-परिरम्भ-सम्भ्रम- स्फुरण्-मनोहारि-विलास-लालसम् । मुरारिम् आराद् उपदर्शयन्त्य् असौ सखी समक्षं पुनर् आह राधिकाम् ॥38॥

|| प्रबन्धः 4 ॥

रामकरी-राग-यति-तालाभ्यां गीयते ।

चन्दन-चर्चित-नील-कलेवर-पीत-वसन-वन-माली । केलि-चलन्-मणि-कुण्डल-मण्डित-गण्ड-युग-स्मित-शाली ॥39॥ हरिर् इह मुग्ध-वधू-निकरे विलासिनि विलासति केली-परे ॥ध्र्॥ पीन-पयोधर-भार-भरेण हरिं परिरभ्य सरागम् । गोप-वधूर् अनुगायति काचिद् उदञ्चित-परम-रागम् ॥40॥ कापि विलास-विलोल-विलोचन-खेलन-जनित-मनोजम् । ध्यायति मुग्ध-वधूर् अधिकं मधुसूदन-वदन-सरोजम् ॥41॥ कपि कपोल-तले मिलिता लपितुं किम् अपि श्रुति-मूले । चारु चुचुम्ब नितम्बवती दयितं पुलकैर् अनुकूले ॥42॥ केलि-कला-कुतुकेन च काचिद् अमुं यमुना-जल-कूले । मञ्जुल-वञ्जुल-कुञ्ज-गतं विचकर्ष करेण दुकूले ॥43॥ कर-तल-ताल-तरल-वलयावलि-कलित-कलस्वन-वंशे । रास-रसे सह-नृत्य-परा हरिण-युवती-प्रशशंसे ॥44॥ श्लिष्यति काम् अपि चुम्बति काम् अपि काम् अपि रमयति रामाम् । पश्यति स-स्मित-चारु-तराम् अपराम् अनुगच्छति वामाम् ॥45॥ श्री-जयदेव-भणितम् इदम् अद्भुत-केशव-केलि-रहस्यम् । वृन्दावन-विपिने ललितं वितनोतु शुभानि यशस्यम् ॥46॥

* * * * *

विश्वेषाम् अनुरञ्जनेन जनयन्न् आनन्दम् इन्दीवर- श्रेणी-श्यामल-कोमलैर् उपनयन्न् अङ्गैर् अनङ्गोत्सवम् । स्वच्छन्दं व्रज-सुन्दरीभिर् अभितः प्रत्य्-अङ्गम् आलिङ्गितः शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धो हरिः क्रीडति ॥47॥ निजोत्सङ्ग-वसद्-भुजङ्ग-कवल-क्लेशाद् इवेशाचलं प्रालेय-प्लवनेच्छयानुसरति श्री-खण्ड-शैलानिलः ।

Page 6: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

किं च स्निग्ध-रसाल-मौलि-मुकुलान्य् आलोक्य हर्षोदयाद् उन्मीलन्ति कुहूः कुहूर् इति कलोत्तालाः पिकानां गिरः ॥48॥ रासोल्लास-भरेण विभ्रम-भृताम् आभीर-वाम-भ्रुवाम् अभ्यर्णं परिरभ्य निर्भरम् उरः प्रेमान्धया राधया । साधु त्वद्-वदनं सुधा-मयम् इति व्याहृत्य गीत-स्तुति- व्याजाद् उद्भट-चुम्बितः स्मृत-मनोहारि हरिः पातु वः ॥49॥

द्वितीयः सर्गः

अक्लेश-केशवः विहरति वने राधा साधारण-प्रणये हरौ विगलित-निजोत्कर्षाद् ईर्ष्या-वशेन गताऽन्यतः । क्वचिद् अपि लता-कुञ्जे गुञ्जन्-मधु-व्रत-मण्डली मुखर-शिखरे लीन दीनाप्य् उवाच रहः सखीम् ॥1॥

|| प्रबन्धः 5 ॥

गुर्जरी-रागेण यति-तालेन गीयते । सञ्चरद्-अधर-सुधा-मधुर-ध्वनि-मुखरित-मोहन-वंशम् । चलित-धृग्-अञ्चल-चञ्चल-मौलि-कपोल-विलोल-वतंसम् । रासे हरिम् इह विहित-विलास्ं स्मरति मनो मम कृत-परिहासम् ॥ध्रुव-पदम् ॥2॥ चन्द्रक-चारु-मयूर-शिखण्डक-मण्डल-वलयित-केशम् । प्रचुर-पुरन्दर-धनुर्-अनुरञ्जित-मेदुर-मुदिर-सुवेशम् ॥3॥ गोप-कदम्ब-नितम्बवती-मुख-चुम्बन-लम्भित-लोभम् । बन्धुजीव-मधुराधर-पल्लवम् उल्लसित-स्मित-शोभम् ॥4॥ विपुल-पुलक-भुज-पल्लव-वलयित-बल्लव-युवति-सहस्रम् । कर-चरणोरसि मणि-गण-भूषण-किरण-विभिन्न-तमिस्रम् ॥5॥ जलद-पटल-चलद्-इन्दु-विनिन्दक-चन्दन-तिलक-ललाटम् । पीन-पयोधर-परिसर-मर्दन-निर्दय-हृदय-कपाटम् ॥6॥ मणि-मय-मकर-मनोहर-कुण्डल-मण्डित-गण्डम् उदारम् । पीत-वसनम् अनुगत-मुनि-मनुज-सुरासुर-वर-परिवारम् ॥7॥ विशद-कदम्ब-तले मिलितं कलि-कलुष-भयं शमयन्तम् । माम् अपि किम् अपि तरल-तरङ्गद्-अनङ्ग-दृशा मनसा रमयन्तम् ॥8॥ श्री-जयदेव-भणितम् अतिसुन्दर-मोहन-मधु-रिपु-रूपम् । हरि-चरण-स्मरणं प्रति सम्प्रति पुण्यवताम् अनुरूपम् ॥9॥

Page 7: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

* * * * *

गणयति गुण-ग्रामं भ्रामं भ्रामाद् अपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः । युवतिषु वलत्-तृष्णे कृष्णे विहरति मां विना पुनर् अपि मनो वामं कामं करोति करोमि किम् ॥10॥

|| प्रबन्धः 6 ॥

मालव-गौड-रागेन एकताली-तालेन च गीयते । निभृत-निकुञ्ज-गृहं गतया निशि रहसि निलीय वसन्तम् । चकीत-विलोकित-सकल-दिशा रति-रभस-भरेण हसन्तम् ॥11॥ सखि हे केशी-मथनम् उदारम् रमय मया सह मदन-मनोरथ-भावितया स-विकारम् ॥ध्रुवम् ॥ प्रथम-समागम-लज्जितया पटु-चाटु-शतैर् अनुकूलम् । मृदु-मधुर-स्मित-भाषितया शिथिली-कृत-जघन-दुकूलम् ॥12॥ कीसल-शयन-निवेशितया चिरम् उरसि ममैव शयानम् । कृत-परिरम्भण-चुम्बनया परिरभ्य कृताधर-पानम् ॥13॥ अलस-निमीलित-लोचनया पुलकावलि-ललित-कपोलम् । श्रम-जल-सकल-कलेवरया वर-मदन-मदाद् अतिलोलम् ॥14॥ कोकिल-कल-रव-कूजितया जित-मनसिज-तन्त्र-विचारम् । श्लथ-कुसुमाकुल-कुन्तलया नकह-लिखित-घन-स्तन-भारम् ॥15॥ चरण-रणित-मणि-नूपुरया परिपूरित-सुरत-वितानम् । मुखर-विशृङ्खल-मेखलया सकच-ग्रह-चुम्बन-दानम् ॥16॥ रति-सुख-समय-रसालसया दर-मुकुलित-नयन-सरोजम् । निःसह-निपतित-तनु-लतया मधुसूदनम् उदित-मनोजम् ॥17॥ श्रि-जयदेव-भणितम् इदम् अतिशय-मधु-रिपु-निधुवन-शीलम् । सुखम् उत्कण्ठित-गोप-वधू-कथितं वितनोतु सलिलं ॥18॥

* * * * * हस्त-स्रस्त-विलास-वंशम् अनृजु-भ्रू-वल्लिमद्-बल्लवी- वृन्दोत्सारि-दृगन्त-वीक्षितम् अतिस्वेदार्द्र-गण्ड-स्थलम् । माम् उद्वीक्ष्य विलज्जितं स्मृत-सुधा-मुग्धानन-कानने गोविन्दं व्रज-सुन्दरी-गण-वृतं पश्यामि हृष्यामि च ॥19॥ दुरालोक-स्तोक-स्तवक-नवकशोक-लतिका- विकासः कासारोपवन-पवनोऽपि व्यथयति । अपि भ्राम्यद्-भृङ्गी-रणित-रमनीया न मुकुल- प्रसूतिश् चूतानां सखि शिखरिणीयं सुखयति ॥20॥

Page 8: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

सकूत-स्मितम् अकुलाकुल-गलद्-धम्मिल्लम् उल्लासित- भ्रू-वल्लीकम् अलीक-दर्शित-भुजा-मूलोर्ध्व-हस्त-स्तनम् । गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश् चिरं चिन्तयन्न् अन्तर् मुग्ध-मनोहरं हरतु वः क्लेशं नवः केशवः ॥21॥

तृतीयः सर्गः

मुग्ध-मधुसूदनः कंसारिर् अपि संसार-वासनाबद्ध-शृङ्खलाम् । राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः ॥1॥ इतस् ततस् ताम् अनुसृत्य राधिकाम् अनङ्ग-बाण-व्रण-खिन्न-मानसः । कृतानुतापः स कलिन्द-नन्दिनी- तटान्त-कुञ्जे विषसाद माधवः ॥2॥

प्रबन्धः 7 ॥

गुर्जरी-राग-यति-तालाभ्यां गीयते । माम् इयं चलिता विलोक्य वृतं वधू-निचयेन । सापराधतया मयापि न वारिताऽतिभयेन ॥3॥ हरि हरि हतादरतया गता सा कुपितेव ॥ध्रुव-पदम् ॥ किं करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन जनेन किं मम जीवितेन गृहेण ॥4॥ चिन्तयामि तद्-आननं कुटिल-भ्रू कोप-भरेण । शोन-पद्मम् इवोपरि-भ्रमताकुलं भ्रमरेण ॥5॥ ताम् अहं हृदि सङ्गताम् अनीशं भृशं रमयामि । किं वनेऽनुसरामि ताम् इह किं वृथा विलपामि ॥6॥ तन्वि खिन्नम् असूयया हृदयं तवाकलयामि । तन् न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥7॥ दृश्यसे पुरतो गतागतम् एव मे विदधासि । किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ॥8॥ क्षम्यताम् अपरं कदापि तवेदृशं न करोमि । देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥9॥ वर्णितं जयदेवकेन हरेर् इदं प्रवणेन । किन्दुबिल्व-समुद्र-सम्भव-रोहिणी-रमणेन ॥10॥

Page 9: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

* * * * * हृदि बिस-लता-हरो नायं भुजङ्गम-नायकः कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः । मलयज-रजो नेदं भस्म प्रिय-रहिते मयि प्रहर न हर-भ्रान्त्याऽनङ्ग क्रुधा किम् उ धावसि ॥11॥ पाणौ मा कुरु चूत-सायकम् अमुं मा चापम् आरोपय kåéòä-निर्जित-वीश्व मूर्च्छित-जनाघातेन किं पौरुषम् । तस्या एव मृगी-दृशो manasija preëkhat-कताक्षाशुग- श्रेणी-जर्जरितं मनाग् अपि मनो नाद्यापि सन्धुक्षते ॥12॥ भ्रू-पल्लवं धनुर् अपाङ्ग-तरण्गितानि बाणा गुणः श्रवण-पालिर् इति स्मरेण । तस्याम् अनङ्ग-जय-जङ्गम-देवतायाम् अस्त्राअणि निर्जित-जगन्ति किम् अर्पितानि ॥13॥ भ्रू-चापे निहितः कटाक्ष-विशिखो निर्मातु मर्म-व्यथां श्यामात्मा कुटिलः करोतु कबरी-भारोऽपि मारोद्यमम् । मोहं तावद् अयं च तन्वि तनुतां बिम्ब-धरो रागवान् सद्-वृत्तः स्तन-मण्डलस् तव कथं प्राणैर् मम क्रीडति ॥14॥ तानि स्पर्श-सुखानि ते च तरलः स्निग्धा दृशोर् विभ्रमास् तद्-वक्त्राम्बुज-सौरभं स च सुधा-स्यन्दि गिरा- वक्रिमा । स बिम्बाधर-माधुरीति विषयासङ्गेऽपि चेन् मानसं तस्यां लग्न-समाधि हन्त विरह-व्याधिः कथं वर्धते ॥15॥ तिर्यक्-कण्ठ-विलोल-मौलि-तरलोत्तंसस्य वम्शोच्चरद्- गीत-स्थान-कृतावधान-ललना-लक्षैर् न सम्लक्षिताः । सम्मुग्धे मधुसूदनस्य मधुरे राधा-मुखेन्दौ सुधा- सारे कन्दलिताश् चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥16॥

चतुर्थः सर्गः

स्निग्ध-मधुसूदनः यमुना-तीर-वानीर-निकुञ्जे मन्दं आस्थितं । प्राह-प्रेम-भरोद्भ्रान्तं माधवं राधिका-सखी ॥1॥

|| प्रबन्धः 8 ॥

कर्णाट-रागैक-ताली-तालाभ्यां गीयते । निन्दति चन्दनम् इन्दुकिरणम् अनु विन्दति खेदम् अधीरम् । व्याल-निलय-मिलनेन गरलम् इव कलयति मलय-समीरम् ॥2॥ माधव मनसिज-विशिख-भयाद् इव भवद्-अवनया त्वयि लीना । सा विरहे तव दीना ॥ध्रुव-पदम् ॥

Page 10: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

अविरल-निपतित-मदन-शराद् इव भवद्-अवनाय वीशालम् । स्व-हृदय-मर्मणि वर्म करोति सजल-नलिनी-दल-जालम् ॥3॥ कुसुम-विशिख-शर-तल्पम् अनल्प-विलास-कला-कमणीयम् । व्रतम् इव तव परिरम्भ-सुखाय करोति कुसुम-शयनीयम् ॥4॥ वहति च चलित-vi1ओचन-जल-भरम् आनन-कमतम् उदारम् । विधुम् इव विकट-विधुन्तुद-दन्त-दलन-गलितामृत-धारम् ॥5॥ विलिखति रहसि कुरङ्ग-मदेन भवन्तम् असम-शर-भूतम् । प्रणमति मकरम् अधो विनिधाय करे च शरं नव-चूतम् ॥6॥ ध्यान-लयेन पुरः परिकल्प्य भवन्तम् अतीव दुरापम् । विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥7॥ प्रति-पदम् इदम् अपि निगदति माधव तव चरणे पतिताहम् । त्वयि विमुखे मयि सपदि सुधा-निधिर् अपि तनुते तनु-दाहम् ॥8॥ श्री-जयदेव-भणितम् इदम् अधिकं यदि मनसा नटणीयम् । हरि-विरह-कुल-बल्लव-युवति-सखी-वचनं पठनीयम् ॥9॥

* * * * * आवासो विपिनायते प्रिय-सखी-मलापि जालायते तापोऽपि श्वसितेन दावदहन-ज्वाल-कलापायते । सापि त्वद्-विरहेण हन्त हरिणी-रूपायते हा कथं कन्दर्पोऽपि यमायते विरचयन् शार्दूल-विक्रीडितम् ॥10॥

|| प्रबन्धः 9 ॥

देशाख-रागैक-ताली-तालाभ्यां गीयते ।

स्तन-विनिःइतम् अपि हारम् उदारम् । स मनुते कृशा-तनुर् इव भारम् ॥11॥ राधिका तव विरहे केशव ॥ ध्रुव-पदम् ॥ सरस-मसृणम् अपि मलयज-पङ्कम् । पश्याति विषम् इव वपुषि सशङ्कम् ॥12॥ श्वसित-पवनम् अनुपम-परिणाहम् । मदन-दहनम् इव वहति सदाहम् ॥13॥ दिशि दिशि किरति सजल-कण-जालम् । नयन-नलिनम् इव विगलित-नालम् ॥14॥ त्यजति न पानि-तलेन कपोलम् । बाल-शशिनम् इव सायम् अलोलम् ॥15॥

Page 11: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

नयन-विषयम् अपि किसलय-तल्पं । कलयति विहित-हुताश-विकल्पम् ॥16॥ हरिर् इति हरिर् इति जपति सकर्णम् । विरह-विहित-मरणेव निकामं ॥17॥ स्रि-जयदेव-भणितम् इति गीतम् । सुखयतु केशव-पदम् उपनीतम् ||।18॥

* * * * *

स रोमाञ्चति सीत्-करोति विलपत्य् उत्कम्पते ताम्यति ध्यायत्य् उद्भ्रमति प्रमीलति पतत्य् उद्यति मूर्च्छत्य् अपि । एतावत्य् अतनु-ज्वरे वर-तनुर् जीवेन् न किं ते रसात् स्वर्-वैद्य-प्रतिमा प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः ॥19॥ स्मरातुरं दैवत-वैद्य-हृद्य त्वद्-अङ्ग-सङ्गामृत-मात्र-साध्यम् । निवृत्त-बाधां कुरुषे न राधाम् उपेन्द्र वज्राद् अपि दारुणोऽसि ॥20॥ कन्दर्प-ज्वर-संज्वरातुर-तनोर् अश्चर्यम् अस्याश् चिरं चेतश् चन्दन-चन्द्रमः-कमलिनी-चिन्तासु सन्ताम्यति । किन्तु क्लान्ति-वशेन शीतल-तनुं त्वाम् एकम् एव प्रियं ध्यायन्ती रहसि स्थिता कथम् अपि क्षीणा क्षणं प्राणिति ॥21॥ क्षणम् अपि विरहः पुरा न सेहे नयन-निमीलन-खिन्नया यया ते । श्वसिति कथम् असौ रसाल-शाखां चिर-विरहेण विलोक्य पुष्पिताग्रम् ॥22॥ वृष्टि-व्याकुल-गोकुल-वन-रसाद् उद्धृत्य गोवर्धनं बिभ्रद् बल्लव-वल्लभाभिर् अधिकानन्दाच् चिरं चुम्बितः । दर्पेणेव तद्-अर्पिताधर-तटी-सिन्दूर-मुद्राङ्कितो बाहुर् गोप-तनोस् तनोतु भवतां श्रेयांसि कंस-द्विषः ॥23॥

पञ्चमः सर्गः

साकाङ्क्ष-पुण्डरीकाक्षः अहम् इह निवसामि याहि राधाम् अनुनय मद्-वचनेन चानयेथाः । इति मधु-रीपुणा सखी नियुक्ता स्वयम् इदम् एत्य पुनर् जगाद राधाम् ॥1॥

Page 12: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

|| प्रबन्धः 10 ॥

देशीवराडि-रागेण रूपक-तालेन गीयते ।

वहति मलय-समीरे मदनम् उपनिधाय । स्फुटति कुसुम-निकरे विरहि-हृदय-दलनाय ॥2॥ तव विरहे वन-माली सखि सीदति । ध्रुव-पदम् ॥ दहति शिशिर-मयूखे मरणम् अनुकरोति । पतति मदन-विशिखे विलपति विकलतरोऽति ॥3॥ ध्वनति मधुप-समूहे श्रवणम् अपिदधाति । मनसि कलित-विरहे निशि निसि रुजम् उपयाति ॥4॥ वसति विपिन-विताने त्यजति ललित-धाम । लुठति धरणि-शयने बहु विलपति तव नाम ॥5॥ भणति कवि-जयदेवे विरह-विलसितेन । मनसि रभस-विभवे हरिर् उदयतु सुकृतेन ॥6॥

* * * * * पूर्वं यत्र समं त्वया रति-पतेर् आसादिताः सिद्धयस् तस्मिन्न् एव निकुञ्ज-मन्मथ-महा-तीर्थे पुनर् माधवः । ध्यायंस् त्वाम् अनिशं जपन्न् अपि तवैवालाप-मन्त्रावलिं भूयस् त्वत्-कुच-कुम्भ-निर्भर-परीरम्भामृतं वाञ्छति ॥7॥

|| प्रबन्धः 11 ॥

गुर्जरी-रागेण एकतालि-तालेन गीयते ।

रति-सुख-सारे गतम् अभिसारे मदन-मनोहर-वेशम् । न कुरु नितम्बिनि गमन-विलम्बनम् अनुसर तं हृदयेशम् ॥ धीर-समीरे यमुना-तीरे वसति वने वन-मलि ॥ध्रुव॥ ॥8॥ 9॥नाम-समेतं कृत-सङ्केतं वादयते मृदु-वेणुम् । बहु मनुतेऽतनु ते तनु-सङ्गत-पवन-चलितम् अपि रेणुम् ॥ 10॥पतति पतत्रे विचलति पत्रे शङ्कित-भवद्-उपयानम् । रचयति शयनं सचकित-नयनं पश्यति तव पन्थानम् ॥ 11॥मुखरम् अधीरं त्यज मञ्जीरं रिपुम् इव केलि-सुलोलम् । चल सखि कुञ्जं सतिमिर-पुञ्जं शीलय नील-निचोलम् ॥ 12॥उरसि मुरारेर् उपहित-हारे घन इव तरल-बलाके । तडिद् इव पीते रति-विपरीते राजसि सुकृत-विपाके ॥ 13॥विगलित-वसनं परिहृत-रशनं घटय जघनम् अपिदानम् । किसलय-शयने पङ्कज-नयने निधिम् इव हर्ष-निधानम् ॥ 14॥हरिर् अभिमाणी रजनिर् इदानीम् इयम् अपि याति विरामम् । कुरु मम वचनं सत्वर-रचनं पूरय मधु-रिपु-कामम् ॥

Page 13: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

15||श्री-जयदेवे कृत-हरि-सेवे भणति परम-रमणीयम् । प्रमुदित-हृदयं हरिम् अतिसदयं नमत सुकृत-कमनीयं ॥

* * * * * विकिरति मुहुः श्वासान् आशाः पुरो मुहुर् ईक्षते प्रविशति मुहुः कुञ्जं गूञ्जन् मुहुर् बहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुर् ईक्षते मदन-कदन-क्लान्तः कान्ते प्रियस् तव वर्तते ॥16॥ त्वद्-वाम्येन समं समग्रम् अधुना तिग्मांशुर् अस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुण-स्वनेन सदृशी दीर्घ-मद्-अभ्यर्थना तन् मुग्धे विफलं विलम्बनम् असौ रम्योऽभिसार-क्षणः ॥17॥ आश्लेषाद् अनु चुम्बनाद् अनु नखो-लेखाद् अनु स्वान्तज- प्रोद्बोधाद् अनु सम्भ्रमाद् अनु रतारम्भाद् अनु प्रीतयोः । अन्यार्थं गतयोर् भ्रमान् मिलितयोः सम्भाषणैर् जानतोर् दम्पत्योर् इह को न को न तमसि व्रीडा-विमिश्रो रसः ॥18॥ स-भय-चकितं विन्यस्यन्तीं दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथम् अपि रहः प्राप्ताम् अङ्गैर् अनङ्ग-तरण्गिभिः सुमुखि सुभगः पश्यन् स त्वाम् उपैतु कृतार्थताम् ॥19॥ राधा-मुग्ध-मुखारविन्द-मधुपस् त्रैलोक्य-मौलि-स्थली नेपथ्योचित-नील-रत्नम् अवनी-भारावतारान्तकः । स्वच्छन्दं व्रज-सुन्दरी-जन-मनस्-तोष-प्रदोषोदयः कंस-ध्वंसन-धूम-केतुर् अवतु त्वां देवकी-नन्दनः ॥20॥

षष्ठः सर्गः

सोत्कण्ठ-वैकुण्ठः अथ तां गन्तुम् अशक्तां चिरम् अनुरक्तां लता-गृहे दृष्ट्वा । तच्-चरितं गोविन्दे मनसिज-मन्दे सखी प्राह ॥1॥

|| प्रबन्धः 12 ॥

गुणकरी-रागेन रूपक-तालेन गीयते ।

पश्यति दिशि दिशि रहसि भवन्तम् । तद्-अधर-मधुर-मधूनि पिबन्तम् ॥2॥ नाथ हरे सीदति राधाऽवास-गृहे ॥ध्रुव-पदम् ॥ त्वद्-अभिसरण-रभसेन वलन्ती ।

Page 14: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

पतति पदानि कियन्ती चलन्ती ॥3॥ विहित-विशद-बिस-किसलय-वलया । जीवति परम् इह तव रति-कलया ॥4॥ मुहुर् अवलोकित-मण्डन-लीला । मधु-रिपुर् अहम् इति भावन-शीला ॥5॥ त्वरितम् उपैति न कथम् अभिसारम् । हरिर् इति वदति सखीम् अनुवारम् ॥6॥ श्लिष्यति चुम्बति जल-धर-कल्पम् । हरिर् उपगत इति तिमिरम् अनल्पम् ॥7॥ भवति विलम्बिनि विगलित-लज्जा । विलपति रोदिति वासक-सज्जा ॥8॥ श्री-जयदेव-कवेर् इदम् उदितम् । रसिक-जनं तनुताम् अतिमुदितम् ॥9॥

* * * * *

विपुल-पुलक-पालिः स्फीत-सीत्-कारम् अन्तर्- जनित-जडिमम्-काकु-व्याकुलं व्याहरन्ती । तव कितव विधायामन्द-कन्दर्प-चिन्तां रस-जल-निधि-मग्ना ध्यान-लग्ना मृगक्षी ॥10॥ अङ्गेष्व् आभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्य् आकल्प-विकल्प-तल्प-रचना-सङ्कल्प-लीला-शत- व्यासक्तापि विना त्वया वर-तनुर् नैषा निशां नेष्यति ॥11॥ किं विश्राम्यसि कृष्ण-भोगि-भवने भाण्डीर-भूमी-रुहि भ्रातर् यासि न दृष्टि-गोचरम् इतः सानन्द-नन्दास्पदम् । राधाया वचनं तद् अध्वग-मुखान् नन्दान्तिके गोपतो गोविन्दस्य जयन्ति सायम् अतिथि-प्राशस्त्य-गर्भा गिरः ॥12॥

सप्तमः सर्गः

नागर-नारायणः अत्रान्तरे च कुलटा-कुल-वर्त्म-घाट सञ्जात-पातक इव स्फुट-लाञ्छन-श्रीः । वृन्दावनान्तरम् अदीपयद् अंशु-जालैर् दिक्-सुन्दरी-वदन-चन्दन-बिन्दुर् इन्दुः ॥1॥ प्रसरति शश-धर-बिम्बे विहित-विलम्बे च माधवे विधुरा ।

Page 15: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

विरचित-विविध-विलापं सपरितापं चकारोच्चैः ॥2॥

|| प्रबन्धः 13 ॥

मालव-राग-यति-तालाभ्यां गीयते ।

कथित-समयेऽपि हरिर् अहह न ययौ वनम् । मम विफलम् इदम् अमल-रूपम् अपि यौवनम् ॥3॥ यामि हे कम् इह शरणं सखी-जन-वचन-वञ्चिता ॥ध्रुव|||| यद्-अनुगमनाय निशि गहनम् अपि शिलितम् । तेन मम हृदयम् इदम् असम-शर-कीलितम् ॥4॥ मम मरणम् एव वरम् इति वितथ-केतना । किम् इह विषहामि विरहानलम् अचेतना ॥5॥ माम् अहह विधुरयति मधुर-मधु-यामिनी । कापि हरिम् अनुभवति कृत-सुकृत-कामिनी ॥6॥ अहह कलयामि वलयादि-मणि-भूषणम् । हरि-विरह-दहन-वहनेन बहु-दूषणम् ॥7॥ कुसुम-सुकुमार-तनुम् अतनु-शर-लीलया । स्रग् अपि हृदि हन्ति माम् अतिविषम-शिलया ॥8॥ अहम् इह निवसामि न-गणित-वन-वेतसा । स्मरति मधुसूदनो माम् अपि न चेतसा ॥9॥ हरि-चरण-शरण-जयदेव-कवि-भारती । वसतु हृदि युवतिर् इव कोमल-कलावती ॥10॥

* * * * *

तत्-किं काम् अपि कामिनीम् अभिसृतः किं वा कला-केलिभिर् बद्धो बन्धुभिर् अन्धकारिणि वनाभ्यर्णे किम् उद्भ्राम्यति । कान्तः क्लान्त-मना मनाग् अपि पथि प्रस्थातुम् एवाक्षमः सङ्केती-कृत-मञ्जु-वाञ्जुल-लता-कुञ्जेऽपि यन् नागतः ॥11॥ अथागता माधवम् अन्तरेण सखीम् इयं वीक्ष्य विषाद-मूकाम् । विशङ्कमाना रमितं कयापि जनार्दनं दृष्टवद् एतद् आह ॥12॥

|| प्रबन्धः 14 ॥

वसन्त-राग-यति-तालाभ्यां गीयते ।

स्मर-समरोचित-विरचित-वेशा ।

Page 16: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

गलित-कुसुम-दर-विलुलित-केशा ॥13॥ कापि मधुरिपुणा विलसति युवतिर् अधिक-गुणा ॥ध्रुव|||| हरि-परिरम्भन-चलित-विकारा । कुच-कलशोपरि तरलित-हारा ॥14॥ विचलद्-अलक-ललितानन-चन्द्रा । तद्-अधर-पान-रभस-कृत-तन्द्रा ॥15॥ चञ्चल-कुण्डल-दलित-कपोला । मुखरित-रशन-जघन-गति-लोला ॥16॥ दयित-विलोकित-लज्जित-हसिता । बहु-विध-कूजित-रति-रस-रसिता ॥17॥ विपुल-पुलक-पृथु-वेपथु-भङ्गा । श्वसित-निमीलित-वकसद्-अनङ्गा ॥18॥ श्रम-जल-कण-भर-सुभग-शरीरा । परिपतितोरसि रति-रण-धीरा ॥19॥ श्री-जयदेव-भणित-हरि-रमितम् । कलि-कलुषं जनयतु परिशमितम् ॥20॥

* * * * *

विरह-पाण्डु-मुरारि-मुखाम्बुज- द्युतिर् अयं तिरयन्न् अपि वेदनाम् । विधुर् अतीव तनोति मनो-भुवः सुहृद् अये हृदये मदन-व्यथाम् ॥21॥

|| प्रबन्धः 15 ॥

गुर्जरी-रागैक-तालि-तालेन गीयते । समुदित-मदने रमणी-वदने चुम्बन-वलिताधरे । मृग-मद-तिलकं लिखति सपुलकं मृगम् इव रजनी-करे ॥22॥ रमते यमुना-पुलिन-वने विजयी मुरारिर् अधुना ॥ध्रुव|||| घन-चय-रुचिरे रचयति चिकुरे तरलित-तरुणानने । कुरुबक-कुसुर्नं चपला सुषमं रति-पति-मृग-कानने ॥23॥ घटयति सुघने कुच-युग-गगणे मृग-मद-रुचि-रूषिते । मणि-सरम् अर्नलं तारक-पटलं नख-पद-शशि-भूषिते ॥24॥ जित-बिस-शकले मृदु-भुज-युगले कर-तल-नलिनी-दले ।

Page 17: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

मरकत-वलयं मधु-कर-निचयं वितरति हिम-शितले ॥25॥ रति-गृह-जघने विपुलापघने मनस्त्ज-कनकासने । मणि-मय-तशनं तोरण-हसनं विकिरति क्त्त-वसने॥26॥ चरण-किसलये कमल-निलये नख-मणि-गण-पूजिते । बहिर्-अपवरण् अं य-वक-भरण् अं जनयति हृदियोजिते ॥27॥ रमयति सुभृशं कम् अपि सुदृशं खल-हल-धर-सोदरे । किम् अफलम् अवसं चिरम् इह विरसं वद सखि विटपोदरे ॥28॥ इह रस-भणने कृत-हरि-गुणने मधु-रिपु-पद-सेवके । कलि-युग-रचितं न वसतु दुरितं कवि-नृप-जयदेवके ॥29॥

* * * * * नयतः सखि निर्दयो यदि शठस् त्वं दूति किं दूयसे स्वच्छन्दं बहु-वल्लभः स रमते किं तत्र ते दूषणम् । पश्याद्य् प्रिय-सङ्गमाय दयितस्याकृष्यमाणं गुणैर् उत्कण्ठार्ति-भराद् इव स्फुटद् इदं चेतः स्वयम् यास्यति ॥30॥

|| प्रबन्धः 16 ॥

देशवराडि-रागेण रूपक-तालेन गीयते ।

अनिल-तरल-कुवलय-नयनेन । तपति न सा किसलय-शयनेन ॥31॥ सखि या रमिता वन-मालिना ॥ध्रुव-पदम् ॥ विकसित-सरसिज-ललित-मुखेन । स्फुटति न स मनसिज-विशिखेन ॥32॥ अमृत-मधुर-मृदु-तर-वचनेन । ज्वलति न स मलयज-पवनेन ॥33॥ स्थल-जल-रुह-रुचि-कर-चरणेन । लुठति न सा हिम-कर-किरणेन ॥34॥ सजलजलद-समुदय-रुचिरेण । दलति न सा हृदि चिर-विरहेण ॥35॥ कनक-निकष-रुचि-शुचि-वसनेन । श्वसिति न सा परिजन-हसनेन ॥36॥ सकल-भुवन-जन-वर-तरुणेन । वहति न सा रुजम् अतिकरुणेन ॥37॥ श्री-जयदेव-भणित-वचनेन ।

Page 18: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

प्रविशतु हरिर् अपि हृदयम् अनेन ॥38॥

* * * * * मनो-भवानन्दन-चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् । क्षणं जगत्-प्राण निदाय माधवं पुरो मम प्राण-हरो भविष्यसि ॥39॥ रिपुर् इव सखि-संवासोऽयं शिखीव हिमानिलो विषम् इव सुधा-रश्मिर् यस्मिन् दुनोति मनो-गते । हृदयम् अदये तस्मिन्न् ऐवं पुनर् वलते बलात् कुवलय-दृशां वामः कामो निकाम-निरण्कुशः ॥40॥ बाधां विधेहि मलयानिल पञ्च-बाण प्राणान् गृहाण न गृहं पुनर् आश्रयिष्ये । किं ते कृतान्त-भगिनि क्षमया तरङ्गैर् अङ्गानि सिञ्च मम शाम्यतु देह-दाहः ॥41॥ प्रातर्-नील-निचोलम् अच्युतम् उरः संवीत-पीतांशुकं राधायाश् चकितं विलोक्य हसति स्वैरं सखि-मण्डले । व्रीडा-चञ्चलम् अञ्चलं नयनयोर् आधाय राधानने स्वादु-स्मेर-मुखोऽयम् अस्तु जगद्-आनन्दाय नन्दात्मजः ॥42॥

अष्टमः सर्गः

विलक्ष्य-लक्ष्मीपतिः अथ कथम् अपि यामिनीं विनीय स्मर-शर-जर्जरितापि सा प्रभाते । अनुनय-वचनं वदन्तम् अग्रे प्रणतम् अपि प्रियं आह साभ्यसूयम् ॥1॥

|| प्रबन्धः 17 ॥

भैरवि-राग-यति-तालाभ्यां गीयते । रजनि-जनित-गुरु-जागर-राग-कषायितम् अलस-निवेशं । वहति नयनम् अनुरागम् इव स्फूम् उदित-रस-भिनिवेशम् ॥2॥ हन् हरि याहि माधव याहि केशव मा वद कैतव-वादं । तम् अनुसर सरसी-रुह-लोचन या तव हरति विषादम् ॥ध्र्|||| कज्जल-मलिन-विलोचन-चुम्बन-विरचित-नीलिम-रूपम् । दशन-वसनम् अरुण् अं तव क्र्स्ण तनोति तनोर् अनुरूपं ॥3॥

Page 19: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

वपुर् अनुहरति तव स्मर-सङ्गर-खर-नखर-क्षत-रेखम् । मरकत-शकल-कलित-कल-धौत-लिपेर् इव रति-जय-लेखम् ॥4॥ चरण-कमल-गलद्-अलक्तक-सिक्तम् इदं तव हृदयम् उदारं । दर्सयतीव बहिर् मदन-द्रुर्न-नव-किसलय-परिवारम् ॥5॥ दशन-पदं भवद्-अधर-गतं मम जनयति चेतसि खेदम् । कथयति कथम् अधुनापि मया सह तव वपुर् एतद् अभेदम् ॥6॥ बहिर् इव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् । कथम् अथ वञ्चयसे जनम् अनुगतम् असम-शर-ज्वर-दूनम् ॥7॥ भ्रमति भवान् अबला-कवलाय वनेषु किम् अत्र विचित्रम् । प्रथयति पूतनिकैव वधू-वध-निर्दय-बाल-चरित्रम् ॥8॥ श्री-जयदेव-भणित-रति-वञ्चित-खण्डित-युवति-विलापम् । शृणुत सुधा-मधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥9॥

* * * * * तवेदं पश्यन्त्याः प्रसरद्-अनुरागं बहिर् इव प्रिय-पादालक्त-च्छुरितम् अरुण-द्योति हृदयम् । ममाद्य प्रख्यात-प्रणय-भर-भङ्गेन कितव त्वद्-आलोकः शोकाद् अपि किम् अपि लज्जां जनयति ॥10॥ अन्तर्-मोहन-मौलि-घूर्णन-चलन्-मन्दार-विभ्रंशन- स्तम्भाकर्षण-दृप्ति-हर्षण-महा-मन्त्रः कुरङ्गी-दृशाम् । दृप्यद्-दानव-दूयमान-दिविषद्-दुर्वार-दुःख-पदां भ्रंशः कंस-रिपोर् व्यपोहयतु वः श्रेयांसि वंशी-रवः ॥11॥

नवमः सर्गः

मुग्ध-मुकुन्दः तम् अथ मन्मथ-खिन्नां रति-रभस-भिन्नां विषाद-सम्पन्नाम् अनुचिन्तित-हरि-चरितां कलहान्तरितम् उवाच रहसि सखी ॥1॥

|| प्रबन्धः 18 ॥

गुर्जरी-राग-यति-तालाभ्यां गीयते । हरिर् अभिसरति वहति मधु-पवने । किम् अपरम् अधिक-सुखं सखि भवने ॥2॥ माधवे मा कुरु मानिनि मानम् अये ॥ध्रुव-पदम् ॥ ताल-फलाद् अपि गुरुम् अतिसरसम् । किं विफली-कुरुषे कुच-कलशम् ॥3॥

Page 20: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

कति न कथितम् इदम् अनुपदम् अचिरम् । मा परिहर हरिम् अतीशय-रुचिरम् ॥4॥ किम् इति विषीदसि रोदिषि विकला । विहसति युवती-सभा तव सकला ॥5॥ सजल-नलिनी-दल-शीतल-शयने । हरिम् अवलोकय सफलय नयने ॥6॥ जनयसि मनसि किम् इति गुरु-खेदम् । शृणु मम वचनम् अनीहित-भेदम् ॥7॥ हरिर् उपयातु वदतु बहु-मधुरम् । किम् इति करोषि हृदयम् अतिविधुरम् ॥8॥ श्री-जयदेव-भणितम् अतिललितं । सुखयतु रसिक-जनं हरि-चरितं ॥9॥

* * * * * स्निग्धे यत् परुषासि प्रणमति स्तब्धासि यद् रागिणि द्वेषस्थासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये । तद् युक्तं विपरीत-कारिणि तव श्री-खण्ड-चर्चा विषं शीतांशुस् तपनो हिमं हुतवहः क्रीडा-मुदो यातनाः ॥10॥ सान्द्रानन्द-पुरं-दरादि-दिविषद्-वृन्दैर् अमन्दादराद् आनम्रैर् मुकुटेन्द्र-नील-मणिभिः सन्दर्शितेन्दिवरम् । स्वच्छन्दं मकरन्द-सुन्दर-गलन्-मन्दाकिनी-मेदुरं श्री-गोविन्द-पदारविन्दम् अशुभ-स्कन्दाय वन्दामहे ॥11॥

दशमः सर्गः

चतुर-चतुर्-भुजः अत्रान्तरेऽमसृण-रोष-वशाम् अपार- निःश्वास-निःसह-मुखीं सुमुखीम् उपेत्य । सव्रीडम् ईक्षित-सखी-वदनां दिनान्ते सानन्द-गद्गद-पदं हरिर् इत्य् उवच ॥1॥

|| प्रबन्धः 19 ॥

देशवराडि-रागाष्टाताली-तालाभ्यां गीयते । वदसि यदि किञ्चिद् अपि दन्त-रुचि-कौमुदी हरति दर-तिमिरम् अतिघोरम् । स्फुरद्-अधर-सीधवे तव वदन-चन्द्रमा

Page 21: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

रोचयतु लोचन-चकोरं ॥2॥ प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानं । सपदि मदनानलो दहति मम मानसम् देहि मुख-कमल-मधु-पानं ॥ध्रुव-पदं ॥ सत्यम् एवासि यदि सुदति मयि कोपिनी देहि खर-नखर-शर-घातम् । घटय भुज-बन्धनं जनय रद-खण्डनं येन वा भवति सुख-जातं ॥3॥ त्वम् असि मम भूषणं त्वम् असि मम जीवनं त्वम् असि मम भव-जलधि-रत्नम् । भवतु भवतीह मयि सततम् अनुरोधिनी तत्र मम हृदयम् अतियत्नं ॥4॥ नील-नलिनाभम् अपि तन्वि तव लोचनं धारयति कोक-नद-रूपं । कुसुम-शर-बाण-भावेन यदि रञ्जयसि कृष्णम् इदम् एतद् अनुरूपम् ॥5॥ स्फुरतु कुच-कुम्भयोर् उपरि मणि-मञ्जरी रञ्जयतु तव हृदय-देशम् । रसतु रशनापि तव घन-जघन-मण्डले घोषयतु मन्मथ-निदेशम् ॥6॥ स्थल-कमल-गञ्जनं मम हृदय-रञ्जनं जनित-रति-रङ्ग-परभागम् । भण मसृण-वाणि करवाणि चरण-द्वयं सरस-लसद्-अलक्तक-रागम् ॥7॥ स्मर-गरल-खण्डनं मम शिरसि मण्डनं देहि पद-पल्लवम् उदारम् । ज्वलति मयि दारुणो मदन-कदनारुणो हरतु तद्-उपाहित-विकारम् ॥8॥ इति चटुल-चाटु-पटु-चारु मुर-वैरिणो राधिकाम् अधि वचन-जातम् । जयतु जयदेव-कवि-भारती-भूषितं मानिनी-जन-जनित-शातम् ॥9॥

* * * * * परिहर कृतातङ्के शङ्कां त्वया सततं घन- स्तन-जघनयाक्रान्ते स्वान्ते परान्-अवकाशिनी । विशति वितनोर् अन्यो धन्यो न कोऽपि ममान्तरं प्रणयिनि परीरम्भारम्भे विधेहि विधेयताम् ॥10॥

Page 22: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

मुग्धे विधेहि मयि निर्दय-दन्त-दंश- दोर्-वल्लि-बन्ध-निविड-स्तन-पीडनानि । चण्डि त्वम् एव मुदम् उद्वह पञ्च-बाण- चाण्डाल-काण्ड-दलनाद् असवः प्रयान्ति ॥11॥ शशि-मुखि तव भाति भङ्गुर-भ्रूर् युव-जन-मोह-कराल-काल-सर्पी । तद्-उदित-भय-भञ्जनाय यूनां त्वद्-अधर-सीधु-सुधैव सिद्ध-मन्त्रः ॥12॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणि मधुरालापैस् तापं विनोदय दृष्टिभिः । सुमुखि विमुखी-भावं तावद् विमुञ्च न मुञ्च मां स्वयम् अतिशय-स्निग्धो मुग्धे प्रियोऽयम् उपस्थितः ॥13॥ बन्धूक-द्युति-बान्धवोऽयम् अधरः स्निग्धो मधूक-च्छविर् गण्डश् चण्डि चकास्ति नील-नलिन-श्री-मोचनं लोचनम् । नासाभ्येति तिल-प्रसून-पदवीं कुन्दाभ-दन्ति प्रिये प्रायस् त्वन्-मुख-सेवया विजयते विश्वं स पुष्पायुधः ॥14॥ दृशौ तव मदालसे वदनम् इन्दु-सन्दीपनं गतिर् जन-मनोरमा विजितारम्भं ऊरु-द्वयम् । रतिस् तव कलावती रुचिर-चित्र-लेखे भ्रुवाव् अहो विबुध-यौवतं वहसि तन्वि पृथ्वी-गता ॥15॥ स प्रीतिं तनुतां हरिः कुवलयापीडेन सार्धं रणे राधा-पीन-पयोधर-स्मरण-कृत्-कुम्भेन सम्भेदवान् । यत्र स्विद्यति मीलति क्षणम् अपि क्षिप्रं तद्-आलोकन- व्यामोहेन जितं जितं जितम् अभूत् कंसस्य कोलाहलः ॥16॥

एकादशः सर्गः

सानन्द-दामोदरः सुचिरम् अनुनयेन प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्ज-शय्याम् । रचित-रुचिर-भूषां दृष्टि-मोषे प्रदोषे स्फुरति निरवसादं कापि राधां जगाद ॥1॥

|| प्रबन्धः 20 ॥

वसन्त-राग-यति-तालाभ्यां गीयते । विरचित-चाटु-वचन-रचनं चरणे रचित-प्रणिपातम् । सम्प्रति मञ्जुल-वञ्जुल-सीमनि केलि-शयनम् अनुयातं ॥2॥ मुग्धे मधु-मथनम् अनुगतम् अनुसर राधिके ॥ध्रुव||||

Page 23: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

घन-जघन-स्तन-भार-भरे दर-मन्थर-चरण-विहारम् । मुखरित-मणि-मञ्जीरम् उपैहि विधेहि मराल-विकारम् ॥3॥ शृणु रमणीयतरं तरुणी-जन-मोहन-मधुप-विरावम् । कुसुम-शरासन-शासन-बन्दिनि पिक-निकरे भज भावम् ॥4॥ अनिल-तरल-किसलय-निकरेण करेण लता-निकुरम्बम् । प्रेरणम् इव करभोरु करोति गतिं प्रति मुन्च विलम्बम् ॥5॥ स्फुरितम् अनङ्ग-तरङ्ग-वशाद् इव सूचित-हरि-परिरम्भम् । पृच्छ मनोहर-हार-विमल-जल-धारम् अमुं कुच-कुम्भम् ॥6॥ अधिगतम् अखिल-सखीभिर् इदं तव वपुर् अपि रति-रण-सज्जम् । चण्डि रसित-रशना-रव-डिण्डिमम् अभिसर सरसम् अलज्जम् ॥7॥ स्मर-शर-सुभग-नखेन सखीम् अवलम्ब्य करेण सलीलम् । चल वलय-क्वणितैर् अवबोधय हरिम् अपि निज-गति-शीलं ॥8॥ श्री-जयदेव-भणितम् अधरीकृत-हारम् उदासित-वामम् । हरि-विनिःइत-मनसाम् अधितिष्ठतु कण्ठ-तटीम् अविरामम् ॥9॥

* * * * * सा मां द्रक्ष्यति वक्ष्यति स्मर-कथां प्रत्य्-अङ्गम् आलिङ्गनैः प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः । स त्वां पश्याति वेपते पुलकयत्य् आनन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिर-तमः-पुञ्जे निकुञ्जे प्रीयः ॥10॥ अक्ष्णोर् निक्षिपद् अञ्जनं श्रवणयोस् तापिच्छ-गुच्छावलिं मूर्ध्नि श्याम-सरोज-दाम कुचयोः कस्तूरिका-पत्रकम् । धूर्तानाम् अभिसर-सम्भ्रम-जूषां विष्वङ्-निकुञ्जे सखि ध्वान्तं नील-निचोल-चारु सुदृशां प्रत्य्-अङ्गम् अलिङ्गति ॥11॥ काश्मीर-गौर-वपुषम् अभिसारिकानां आबद्ध-रेखम् अभितो रुचि मञ्जरीभिः । एतत् तमाल-दल-नीलतमं तमिस्रं तत्-प्रेम-हेम-निकषोपलतां तनोति ॥12॥ हारावली-तरल-काञ्चन-काञ्चि-दाम केयूर-कङ्कण-मणि-द्युति-दीपितस्य । द्वारे निकुञ्ज-निलयस्य हरिं निरीक्ष्य ब्रीडावतिम् अथ सखीं ईयम् इत्य् उवच ॥13॥

|| प्रबन्धः 21॥

वराडि-राग-रूपक-तालाभ्यां गीयते ।

Page 24: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

मञ्जुतर-कुञ्ज-तल-केलि-सदने । विलस रति-रभस-हसित-वदने ॥14॥ प्रविश राधे माधव-समीपम् इह ॥ध्रुव-पदं ॥ नव-लसद्-अशोक-दल-शयन-सारे । विलस कुच-कलश-तरल-हारे ॥15॥ कुसुम-चय-रचित-शुचि-वास-गेहे । विलस कुसुम-सुकुमार-देहे ॥16॥ मृदु-चल-मलय-पवन-सुरभि-शीते । विलस मदन-शर-निकर-भीते ॥17॥ वितत-बहु-वल्लि-नव-पल्लव-घने । विलस चिरम् अलस-पीन-जघने ॥18॥ मधु-मुदित-मधुप-कुल-कलित-रावे । विलस मदन-रस-सरस-भावे ॥19॥ मधुरतर-पीक-निकर-निनद-मुखरे । विलस दशन-रुचि-रुचिर-शिखरे ॥20॥ विहित-पद्मावति-सुख-समाजे । कुरु मुरारे मङ्गल-शतानि । भणति जयदेव-कवि-राज-राजे ॥21॥

* * * * * त्वं चित्तेन चिरं वहन्न् अयम् अतिश्रान्तो भृशं तापितः कन्दर्पेण च पातुम् इच्छति सुधा-सम्बाध-बिम्बाधरम् । अस्याङ्कं तद् अलङ्कुरु क्षणम् इह भ्रू-क्षेप-लक्ष्मी-लव- क्रीते दास इवोपसेवित-पदाम्भोजे कुतः सम्भ्रमः ॥22॥ स ससाध्वस-सानन्दं गोविन्दे लोल-लोचना । सिञ्जान-मञ्जु-मञ्जीरं प्रविवेशाभिवेशनम् ॥23॥

|| प्रबन्धः 22 ॥

वराडि-राग-यति-तालाभ्यां गीयते । राधा-वदन-विलोकन-विकसित-विविध-विकार-विभङ्गम् । जल-निधिम् इव विधु-मण्डल-दर्शन-तरलित-तुङ्ग-तरङ्गम् ॥24॥ हरिम् एक-रसं चिरम् अभिलषित-विलासम् । सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासं ॥[ ध्र्॥] हारम् अमलतर-तारम् उरसि दधतं परिलम्ब्य विदूरम् ।

Page 25: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

स्फुटतर-फेन-कदम्ब-करम्बितम् इव यमुना-जल-पूरम् ॥25॥ श्यामल-मृदुल-कलेवर-मण्डलम् अधिगत-गौर-दुकूलम् । नील-नलिनम् इव पित-पराग-पटल-भर-वलयित-मूलम् ॥26॥ तरल-दृग्-अञ्चल-चलन-मनोहर-वदन-जनित-रति-रागम् । स्फुट-कमलोदर-खेलित-खञ्जन-युगम् इव शरदि तडागम् ॥27॥ वदन-कमल-परिशीलन-मिलित-मिहिर-सम-कुण्डल-शोभम् । स्मित-रुचि-रुचिर-समुल्लसिताधर-पल्लव-कृत-रति-लोभम् ॥28॥ शशि-किरण-च्छुरितोदर-जलधर-सुन्दर-सकुसुम-केशम् । तिमिरोदित-विधु-मण्डल-निर्मल-मलयज-तिलक-निवेशम् ॥29॥ वीपुल-पुलक-भर-दन्तुरितं रति-केलि-कलाभिर् अधीरं । मणि-गण-किरण-समूह-समुज्ज्वल-भूषण-सुभग-शरीरम् ॥30॥ श्री-जयदेव-भणित-विभव-द्विगुणीकृत-भूषण-भारम् । प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदय-सारम् ॥31॥

* * * * * अतिक्रम्यापाङ्गं श्रवण-पथ-पर्यन्त-गमन- प्रयासेनेवाक्ष्णोस् तरलतर-तारं गमितयोः । इदानीं राधायाः प्रियतम-समालोक-समये पपात स्वेदाम्बु-प्रसर इव हर्षाश्रु-निकरः ॥32॥ भजन्त्यास् तल्पान्तं कृत-कपट-कण्टूति-पिहित- स्मितं याते गेहाद् बहिर् अवहिताली-परिजने । प्रियास्यं पश्यन्त्याः स्मर-परवशाकूत-सुभगं सलज्जा-लज्जापि व्यगमद् इव दूरं मृग-दृशः ॥33॥ सानन्दं नन्द-सूनुर् दिशतु मितपरं संमदं मन्द-मन्दं राधाम् आधाय बाह्वोर् vivaram anu dròhaà पीडयन् प्रीति-योगात् । तुङ्गौ तस्या उरोजाव् अतनु-वरतनोर् निर्गतौ मा स्म भूतां पृष्ठं निर्भिद्य तस्माद् बहिर् इति वलित-ग्रीवम् आलोकयन् वः ॥34॥ जय-श्री-विन्यस्तैर् महित इव मन्दार-कुसुमैः स्वयं सिन्दूरेण द्विप-रण-मुदा मुद्रित इव । भुजापीड-क्रीडा-हत-कुवलयापीड-करिणः प्रकीर्णासृग्-बिन्दुर् जयति भुज-दण्डो मुरजितः ॥35॥ सौन्दर्यैक-निधेर् अनङ्ग-ललना-लावण्य-लीला-जुषो राधाया हृदि पल्वले मनसिज-क्रीडैक-रङ्ग-स्थले । रम्योरोज-सरोज-खेलन-रसित्वाद् आत्मनः ख्यापयन् ध्यातुर् मानस-राज-हंस-निभतां देयान् मुकुन्दो मुदम् ॥36॥

Page 26: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

द्वादशः सर्गः

सुप्रीत-पीताम्बरः गतवति सखी-वृन्देऽमन्द-त्रपा-भर-निर्भर- स्मर-परवशाकूत-स्फीत-स्मित-स्नपिताधरम् । सरस-मानसं दृष्ट्वा राधां मुहुर् नव-पल्लव- प्रसव-शयने निक्षिप्ताक्षीम् उवाच हरिः प्रियाम् ॥1॥

|| प्रबन्धः 23 ॥

विभास-रागैकतालि-tä1आभ्यां गीयते ।

किसलयशयन-तले कुरु कामिनि चरण-नलिन-विनिवेशम् । तव पद-पल्लव-वैरि-पराभवम् इदम् अनुभवतु सुवेशं ॥2॥ क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ध्रुव॥ कर-कमलेन करोमि चरणम् अहम् आगमितासि विदूरम् । क्षणम् उपकुरु शयनोपरि माम् इव नूपुरम् अनुगति-शूरम् ॥3॥ वदन-सुधा-निधि-गलितम् अमृतम् इव रचय वचनम् अनुकूलम् । विरहम् इवापनयामि पयोधर-रोधकम् उरसि दुकूलं ॥4॥ प्रिय-परिरम्भण-रभस-वलितम् इव पुलकितम् अतिदुरवापम् । मद्-उरसि कुच-कलशं विनिवेशय शोषय मनसिज-तापम् ॥5॥ अधर-सुधा-रसम् उपनय भामिनि जीवय मृतम् इव दासम् । त्वयि विनिहित-मनसं विरहानल-दग्ध-वपुषम् अविलासम् ॥6॥ शशि-मुखि मुखरय मणि-रशना-गुणम् अनुगुण-कण्ठ-निनादम् । श्रुति-युगले पिक-रुत-विकले मम शमय चिराद् अवसादम् ॥7॥ माम् अतिविफल-रुषा विकली-कृतम् अवलोकितुम् अधुनेदम् । लज्जितम् इव नयनं तव विरमति विसृज वृथा रति-खेदम् ॥8॥ श्री-जयदेव-भणितम् इदम् अनुपद-निगदित-मधु-रिपु-मोदम् । जनयतु रसिक-जनेषु मनोरम-रति-रस-भाव-विनोदम् ॥9॥

* * * * *

प्रत्यूह-पुलकाङ्कुरेण निविड-लेश-निमेषेण च क्रीडाकूत-विलोकितेऽधर-सुधा-पाने कथा-केलिभिः । आनन्दाधिगमेन मन्मथ-कला-युद्धेऽपि यस्मिन्न् अभुद् उद्भूतः स तयोर् बभूव सुरतारम्भः प्रियम्भावुकः ॥10॥ दोर्भ्यां संयमितः पयोधर-भरेणापीडितः पाणिजैर् आविद्धो दशनैः क्षताधर-पुटः श्रोणी-तटेनाहतः ।

Page 27: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

हस्तेनानमितः कचेऽधर-मधु-स्यन्देन संमोहितः कान्तः काम् अपि तृप्तिम् आप तद् अहो कामस्य वामा गतिः ॥11॥ माराङ्के रति-केलि-सङ्कुल-रणारम्भे तया साहस- प्रायं कान्त-जयाय किंचिद् उपरि प्रारम्भि यत्-सम्भ्रमात् । निष्पन्दा जघन-स्थली शिथिलिता दोर्-वल्लिर् उत्कम्पितं वक्षो मिलितम् अक्षि पौरुष-रसः स्त्रीणां कुतः सिध्यति ॥12॥ तस्याः पाटल-पाणिजाङ्कितम् उरो निद्रा-काषाये दृशौ निर्धौताधर-शोनिमा विलुलित-स्रस्त-स्रजो मूर्ध-जः । काञ्ची-दाम दर-श्लथाञ्चलम् इति प्रातर् निखातैर् दृशोर् एभिः कामशरैस् तद्-अद्भुतम् अभूत् पत्युर् मनः कीलितं ॥13॥ व्यालोलः केश-पाशस् तरलितम् अलकैः स्वेद-मोक्षौ कपोलौ क्लिष्टा बिम्बाधर-श्रीः कुच-कलश-रुचा हारिता हार-यष्टिः । काञ्ची-कान्तिर् हताशा स्तन-जघन-पदं पाणिनाच्छद्य सद्यः पश्यन्ती सत्रपा सा तद् अपि विलुलिता मुग्ध-कन्तिर् धिनोति ॥14॥ ईषन्-मीलित-दृष्टि मुग्ध-विलसत्-शीत्कार-धारा-वशाद् अव्यक्ताकुल-केलि-काकु-विकसद्-दन्तांशु-धौताधरम् । शान्त-स्तब्ध-पयोधरं भृश-परिष्वङ्गात् कुरङ्गी-दृशो हर्षोत्कर्ष-विमुक्त-निःसह-तनोर् धन्यो धयत्य् आननं ॥15॥ अथ सहसा सुप्रीतं सुरतान्ते सा नितान्त-खिन्नाङ्गि । राधा जगाद सादरम् इदम् आनन्देन गोविन्दम् ॥16॥

|| प्रबन्धः 24 ॥

रामकरि-राग-यति-तालाभ्यां गीयते । कुरु यदु-नन्दन चन्दन-शिशिरतरेण करेण पयोधरे । मृग-मद-पत्रकम् अत्र मनो-भव-मङ्गल-कलश-सहोदरे ॥17॥ निजगाद सा यदु-नन्दने क्रीडति हृदय-नन्दने ॥ध्रुव|||| अलि-कुल-गञ्जनम् अञ्जनकं रति-नायक-सायक-मोचने । त्वद्-अधर-चुम्बन-लम्बित-कज्जल उज्ज्वलय प्न्य लोचने ॥18॥ नयन-कुरङ्ग-तरङ्ग-विकस-निरास-करे श्रुति-मण्डले । मनसिज-पाश-विलास-धरे शुभ-वेश निवेशय कुण्डले ॥19॥ भ्रमर-चयं रचयन्तम् उपरि रुचिरं सुचिरं मम सम्मुखे । जित-कमले विमले परिकर्मय नर्म-जनकम् अलकं मुखे ॥20॥ मृग-मद-रस-वलितं ललितं कुरु तिलकम् अलिक-रजनि-करे । विहित-कलङ्क-कलं कमलानन विश्रमित-श्रम-सीकरे ॥21॥ मम रुचिरे चिकुरे कुरु मानद मनसिज-ध्वज-चामरे ।

Page 28: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्

रति-गलिते ललिते कुसुमानि शिखण्डि-शिखण्डक-डामरे ॥22॥ सरस-घने जघने मम शम्बर-दारण-वारण-कन्दरे । मणि-रशना-वसनाभरणानि शुभाशय वासय सुन्दरे ॥23॥ श्री-जयदेव-वचसि रुचिरे सदयं हृदयं कुरु मण्डने । हरि-चरण-स्मरणामृत-निर्मित-कलि-कलुष-ज्वर-खण्डने ॥24॥

* * * * * रचय कुचयोश् चित्रं पत्रं कुरुष्व कपोलयोर् घटय जघने काञ्चीं मुग्ध-स्रजा कबरि-भरं । कलय वलय-श्रेणीं पाणौ पदे मणि-नूपुराव् इति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत् ॥25॥ पर्यङ्की-कृत-नाग-नायक-फणा-श्रेणी-मणीनां गणे सङ्क्रान्त-प्रतिबिम्ब-सम्वलनया बिभ्रद्-विभु-प्रक्रियाम् । पादाम्भो-रुह-धारि-वारिधि-सुताम् अक्ष्णां दिदृक्षुः शतैः काय-व्यूहम् इव-चरन्न् अपचितौ भूयो हरिः पातु वः ॥26॥ त्वाम् अप्राप्य मयि स्वयंवर-परां क्षीरोद-तीरोदरे शङ्के सुन्दरि कालकूटम् अपिबन् मूढो मृदानी-पतिः । इत्थं पूर्व-कथाभिर् अन्य-मनसा विक्षिप्य वक्षोऽञ्चलं राधायाः स्तन-कोरकोपरि-मिलन्-नेत्रो हरिः पातु वः ॥27॥ यद् गान्धर्व-कलासु कौशलम् अनुध्यानं च यद् वैष्णवं यच् छृङ्गार-विवेक-तत्त्व-रचना-काव्येषु लीलायितम् । तत् सर्वं जयदेव-पण्डित-कवेः कृष्णैक-तानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रि-गीत-गोविन्दतः ॥28॥ साधूनां स्वत एव संमतिर् इह स्याद् एव भक्त्यार्थिनाम् आलोच्य ग्रथन-श्रमं च विदुसाम् अस्मिन् भवेद् आदरः । ये केचित् पर-कृत्य्-उपश्रुति-परास् तान् अर्थये मत्-कृतिं भूयो वीक्ष्य वदन्तो अवद्यम् इह चेत् सा वासना स्थास्यति ॥29॥ श्री-भोजदेव-प्रभवस्य रामादेवी-सुत-श्री-जयदेवकस्य । पराशरादि-प्न्य-वर्ग-कण्ठे श्री-गीत-गोविन्द-कवित्वम् अस्तु ॥30॥ साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि द्राक्षे द्रक्ष्यन्ति के त्वाम् अमृत मृतम् असि क्षीर नीरं रसस्ते । माकन्द क्रन्द कान्ताधर धर न तुलां गच्छ यच्छन्ति भावं यावच् छृङ्गार-सारं शुभम् इव जयदेवस्य वैदग्ध्य-वाचः ॥31॥ इत्थं केलि-ततिर् विहृत्य यमुना-कूले समं राधया तद्-रोमावलि-मौक्तिकावलि-युगे वेणी-भ्रमं बिभ्रति । तत्राह्लादि-कुच-प्रयाग-फलयोर् लिप्सावतोर् हस्तयोर् व्यापाराअ पुरुषोत्तमस्य ददतु स्फीतां मुदं सम्पदं ॥32॥

Page 29: géta-govinda-kävyamignca.gov.in/sanskrit/gita_govinda.pdfgéta-गोविन्द-काव्यम् प्रथमः सर्गः सामोद-दामोदरः मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्