Ågveda-saàhitä maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ...

31
1 ————Ågveda-Saàhitä | Maëòala 4 ———— 4.001.01a tväà hy a×gneÞ sadaÞm it sa×maÞnyavo× deÞväso× deÞvam a×raÞtià nye×riÞra itiÞ kratvä× nyeriÞre | 4.001.01c ama×rtyaà yajataÞ martyeÞñv ä deÞvam äde×vaà janataÞ prace×tasaÞà viçvaÞm äde×vaà janataÞ prace×tasam || 4.001.02a sa bhräta×raÞà varu×ëam agnaÞ ä va×våtsva deÞväð acchä× sumaÞ té yaÞjïava×nasaÞà jyeñöha× à yaÞjïava×nasam | 4.001.02c åÞtävä×nam ädiÞtyaà ca×rñaëéÞdhåtaÞà räjä×naà carñaëéÞdhåta×m || 4.001.03a sakheÞ sakhä×yam aÞbhy ä va×våtsväÞçuà na caÞkraà rathye×vaÞ raàhyäÞsmabhya×à dasmaÞ raàhyä× | 4.001.03c agne× måøéÞkaà varu×ëeÞ sacä× vido maÞrutsu× viÞçvabhä× nuñu | 4.001.03d toÞkäya× tuÞje çu×çucänaÞ çaà kå×dhy aÞsmabhya×à dasmaÞ çaà kå×dhi || 4.001.04a tvaà no× agneÞ varu×ëasya viÞdvän deÞvasyaÞ heøo 'va× yäsiséñöhäù | 4.001.04c yaji×ñöhoÞ vahni×tamaÞù çoçu×cänoÞ viçväÞ dveñä× àsiÞ pra mu×mugdhy aÞsmat || 4.001.05a sa tvaà no× agne 'vaÞmo bha×voÞté nedi×ñöho aÞsyä uÞ ñasoÞ vyu×ñöau | 4.001.05c ava× yakñva noÞ varu×ëaÞà rarä×ëo véÞhi må×øéÞkaà suÞhavo× na edhi || 4.001.06a aÞsya çreñöhä× suÞbhaga×sya saÞndåg deÞvasya× ciÞtrata×mäÞ martye×ñu | 4.001.06c çuci× ghåÞtaà na taÞptam aghnyä×yäù späÞrhä deÞvasya× maÞàhane×va dheÞnoù || 4.001.07a trir a×syaÞ tä pa×raÞmä sa×nti saÞtyä späÞrhä deÞvasyaÞ jani×mäny aÞgneù | 4.001.07c aÞnaÞ nte aÞntaù pari×vétaÞ ägäÞc chuci×ù çuÞkro aÞryo roru×cänaù || 4.001.08a sa düÞto viçved aÞbhi va×ñöiÞ sadmäÞ hotäÞ hira×ëyarathoÞ raàsu×jihvaù | 4.001.08c roÞhida× çvo vapuÞñyo× viÞbhäväÞ sadä× raÞëvaù pi×tuÞmaté×va saÞàsat || 4.001.09a sa ce×tayaÞn manu×ño yaÞjïaba×ndhuÞù pra tam maÞhyä ra×çaÞnayä× nayanti | 4.001.09c sa kñe×ty asyaÞ duryä×suÞ sädha×n deÞvo marta×sya sadhaniÞtvam ä×pa || 4.001.10a sa tü no× aÞgnir na× yatu prajäÞnann acchäÞ ratna× à deÞvabha× ktaÞà yad a×sya | 4.001.10c dhiÞyä yad viçve× aÞmåtäÞ akå×ëvaÞn dyauñ piÞ tä ja×niÞtä saÞtyam u×kñan || 4.001.11a sa jä×yata prathaÞ maù paÞstyä×su maÞho buÞdhne raja×so aÞsya yonau× | 4.001.11b aÞpäd a×çéÞrñä guÞhamä×noÞ antäÞyoyu×väno våñaÞbhasya× néÞøe || 4.001.12a pra çardha× ärta prathaÞ maà vi×paÞnyäð åÞtasyaÞ yonä× våñaÞbhasya× néÞøe | 4.001.12c späÞrho yuvä× vapuÞñyo× viÞbhävä× saÞpta priÞyäso× 'janayantaÞ våñëe× || 4.001.13a aÞsmäkaÞm atra× piÞtaro× manuÞñyä× aÞbhi pra se×dur åÞtam ä×çuñäÞëäù | 4.001.13c açma× vrajäù suÞdughä× vaÞvre aÞntar ud uÞsrä ä×jann uÞñaso× huväÞnäù || 4.001.14a te ma×rmåjata dadåÞväàsoÞ adriÞà tad e×ñäm aÞnye aÞbhitoÞ vi vo×can | 4.001.14c paÞçvaya×nträso aÞbhi käÞram a×rcan viÞdantaÞ jyoti×ç cakåÞpanta× dhéÞbhiù || 4.001.15a te ga×vyaÞtä mana× sä dåÞdhram uÞbdhaà gä ye×mäÞnam pariÞ ñantaÞm adri×m | 4.001.15c dåÞøhaà naroÞ vaca×säÞ daivye×na vraÞjaà goma× ntam uÞçijoÞ vi va×vruù || 4.001.16a te ma×nvata prathaÞmaà näma× dheÞnos triù saÞpta mäÞtuù pa×raÞmäëi× vindan | 4.001.16c taj jä×naÞ tér aÞbhy a×nüñataÞ vrä äÞvir bhu×vad aruÞëér yaÞçasäÞ goù || 4.001.17a neçaÞt tamoÞ dudhi×taÞà roca×taÞ dyaur ud deÞvyä uÞ ñaso× bhäÞ nur a×rta | 4.001.17c ä süryo× båhaÞ tas ti×ñöhaÞ d ajrä×ð åÞju marte×ñu våjiÞnä caÞ paçya×n || 4.001.18a äd it paÞçcä bu×budhäÞnä vy a×khyaÞnn äd id ratna× à dhärayantaÞ dyubha×ktam | 4.001.18c viçveÞ viçvä×suÞ duryä×su deÞvä mitra× dhiÞye va×ruëa saÞtyam a×stu ||

Upload: others

Post on 22-Jan-2020

5 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

1

————Ågveda-Saàhitä | Maëòala 4 ————

4.001.01a tväà hy a×gneÞ sadaÞm it sa×maÞnyavo× deÞväso× deÞvam a×raÞtià nye×riÞra itiÞ kratvä× nyeriÞre |

4.001.01c ama×rtyaà yajataÞ martyeÞñv ä deÞvam äde×vaà janataÞ prace×tasaÞà viçvaÞm äde×vaà janataÞ

prace×tasam ||

4.001.02a sa bhräta×raÞà varu×ëam agnaÞ ä va×våtsva deÞväð acchä× sumaÞté yaÞjïava×nasaÞà jyeñöha×à

yaÞjïava×nasam |

4.001.02c åÞtävä×nam ädiÞtyaà ca×rñaëéÞdhåtaÞà räjä×naà carñaëéÞdhåta×m ||

4.001.03a sakheÞ sakhä×yam aÞbhy ä va×våtsväÞçuà na caÞkraà rathye×vaÞ raàhyäÞsmabhya×à dasmaÞ raàhyä× |

4.001.03c agne× måøéÞkaà varu×ëeÞ sacä× vido maÞrutsu× viÞçvabhä×nuñu |

4.001.03d toÞkäya× tuÞje çu×çucänaÞ çaà kå×dhy aÞsmabhya×à dasmaÞ çaà kå×dhi ||

4.001.04a tvaà no× agneÞ varu×ëasya viÞdvän deÞvasyaÞ heøo 'va× yäsiséñöhäù |

4.001.04c yaji×ñöhoÞ vahni×tamaÞù çoçu×cänoÞ viçväÞ dveñä×àsiÞ pra mu×mugdhy aÞsmat ||

4.001.05a sa tvaà no× agne 'vaÞmo bha×voÞté nedi×ñöho aÞsyä uÞñasoÞ vyu×ñöau |

4.001.05c ava× yakñva noÞ varu×ëaÞà rarä×ëo véÞhi må×øéÞkaà suÞhavo× na edhi ||

4.001.06a aÞsya çreñöhä× suÞbhaga×sya saÞndåg deÞvasya× ciÞtrata×mäÞ martye×ñu |

4.001.06c çuci× ghåÞtaà na taÞptam aghnyä×yäù späÞrhä deÞvasya× maÞàhane×va dheÞnoù ||

4.001.07a trir a×syaÞ tä pa×raÞmä sa×nti saÞtyä späÞrhä deÞvasyaÞ jani×mäny aÞgneù |

4.001.07c aÞnaÞnte aÞntaù pari×vétaÞ ägäÞc chuci×ù çuÞkro aÞryo roru×cänaù ||

4.001.08a sa düÞto viçved aÞbhi va×ñöiÞ sadmäÞ hotäÞ hira×ëyarathoÞ raàsu×jihvaù |

4.001.08c roÞhida×çvo vapuÞñyo× viÞbhäväÞ sadä× raÞëvaù pi×tuÞmaté×va saÞàsat ||

4.001.09a sa ce×tayaÞn manu×ño yaÞjïaba×ndhuÞù pra tam maÞhyä ra×çaÞnayä× nayanti |

4.001.09c sa kñe×ty asyaÞ duryä×suÞ sädha×n deÞvo marta×sya sadhaniÞtvam ä×pa ||

4.001.10a sa tü no× aÞgnir na×yatu prajäÞnann acchäÞ ratna×à deÞvabha×ktaÞà yad a×sya |

4.001.10c dhiÞyä yad viçve× aÞmåtäÞ akå×ëvaÞn dyauñ piÞtä ja×niÞtä saÞtyam u×kñan ||

4.001.11a sa jä×yata prathaÞmaù paÞstyä×su maÞho buÞdhne raja×so aÞsya yonau× |

4.001.11b aÞpäd a×çéÞrñä guÞhamä×noÞ antäÞyoyu×väno våñaÞbhasya× néÞøe ||

4.001.12a pra çardha× ärta prathaÞmaà vi×paÞnyäð åÞtasyaÞ yonä× våñaÞbhasya× néÞøe |

4.001.12c späÞrho yuvä× vapuÞñyo× viÞbhävä× saÞpta priÞyäso× 'janayantaÞ våñëe× ||

4.001.13a aÞsmäkaÞm atra× piÞtaro× manuÞñyä× aÞbhi pra se×dur åÞtam ä×çuñäÞëäù |

4.001.13c açma×vrajäù suÞdughä× vaÞvre aÞntar ud uÞsrä ä×jann uÞñaso× huväÞnäù ||

4.001.14a te ma×rmåjata dadåÞväàsoÞ adriÞà tad e×ñäm aÞnye aÞbhitoÞ vi vo×can |

4.001.14c paÞçvaya×nträso aÞbhi käÞram a×rcan viÞdantaÞ jyoti×ç cakåÞpanta× dhéÞbhiù ||

4.001.15a te ga×vyaÞtä mana×sä dåÞdhram uÞbdhaà gä ye×mäÞnam pariÞ ñantaÞm adri×m |

4.001.15c dåÞøhaà naroÞ vaca×säÞ daivye×na vraÞjaà goma×ntam uÞçijoÞ vi va×vruù ||

4.001.16a te ma×nvata prathaÞmaà näma× dheÞnos triù saÞpta mäÞtuù pa×raÞmäëi× vindan |

4.001.16c taj jä×naÞtér aÞbhy a×nüñataÞ vrä äÞvir bhu×vad aruÞëér yaÞçasäÞ goù ||

4.001.17a neçaÞt tamoÞ dudhi×taÞà roca×taÞ dyaur ud deÞvyä uÞñaso× bhäÞnur a×rta |

4.001.17c ä süryo× båhaÞtas ti×ñöhaÞd ajrä×ð åÞju marte×ñu våjiÞnä caÞ paçya×n ||

4.001.18a äd it paÞçcä bu×budhäÞnä vy a×khyaÞnn äd id ratna×à dhärayantaÞ dyubha×ktam |

4.001.18c viçveÞ viçvä×suÞ duryä×su deÞvä mitra× dhiÞye va×ruëa saÞtyam a×stu ||

Page 2: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

2

4.001.19a acchä× voceya çuçucäÞnam aÞgnià hotä×raà viÞçvabha×rasaÞà yaji×ñöham |

4.001.19c çucy üdho× atåëaÞn na gaväÞm andhoÞ na püÞtam pari×ñiktam aÞàçoù ||

4.001.20a viçve×ñäÞm adi×tir yaÞjïiyä×näÞà viçve×ñäÞm ati×thiÞr mänu×ñäëäm |

4.001.20c aÞgnir deÞvänäÞm ava× ävåëäÞnaù su×måøéÞko bha×vatu jäÞtave×däù ||

4.002.01a yo martye×ñv aÞmåta× åÞtävä× deÞvo deÞveñv a×raÞtir niÞdhäyi× |

4.002.01c hotäÞ yaji×ñöho maÞhnä çuÞcadhyai× haÞvyair aÞgnir manu×ña éraÞyadhyai× ||

4.002.02a iÞha tvaà sü×no sahaso no aÞdya jäÞto jäÞtäð uÞbhayä×ð aÞntar a×gne |

4.002.02c düÞta é×yase yuyujäÞna å×ñva åjumuÞñkän våña×ëaù çuÞkräðç ca× ||

4.002.03a atyä× vådhaÞsnü rohi×tä ghåÞtasnü× åÞtasya× manyeÞ mana×säÞ javi×ñöhä |

4.002.03c aÞntar é×yase aruÞñä yu×jäÞno yuÞñmäðç ca× deÞvän viçaÞ ä caÞ martä×n ||

4.002.04a aÞryaÞmaëaÞà varu×ëam miÞtram e×ñäÞm indräÞviñëü× maÞruto× aÞçvinoÞta |

4.002.04c svaçvo× agne suÞratha×ù suÞrädhäÞ ed u× vaha suhaÞviñeÞ janä×ya ||

4.002.05a gomä×ð aÞgne 'vi×mäð aÞçvé yaÞjïo nåÞvatsa×khäÞ sadaÞm id a×pramåÞñyaù |

4.002.05c iøä×väð eÞño a×sura praÞjävä×n déÞrgho raÞyiù på×thubuÞdhnaù saÞbhävä×n ||

4.002.06a yas ta× iÞdhmaà jaÞbhara×t siñvidäÞno müÞrdhäna×à vä taÞtapa×te tväÞyä |

4.002.06c bhuvaÞs tasyaÞ svata×väðù päÞyur a×gneÞ viçva×smät sém aghäyaÞta u×ruñya ||

4.002.07a yas teÞ bharäÞd anni×yate ciÞd anna×à niÞçiña×n maÞndram ati×thim uÞdéra×t |

4.002.07c ä de×vaÞyur iÞnadha×te duroÞëe tasmi×n raÞyir dhruÞvo a×stuÞ däsvä×n ||

4.002.08a yas tvä× doÞñä ya uÞñasi× praÞçaàsä×t priÞyaà vä× tvä kåÞëava×te haÞviñmä×n |

4.002.08c açvoÞ na sve damaÞ ä heÞmyäväÞn tam aàha×saù péparo däÞçväàsa×m ||

4.002.09a yas tubhya×m agne aÞmåtä×yaÞ däçaÞd duvaÞs tve kåÞëava×te yaÞtasru×k |

4.002.09c na sa räÞyä ça×çamäÞno vi yo×ñaÞn nainaÞm aàhaÞù pari× varad aghäÞyoù ||

4.002.10a yasyaÞ tvam a×gne adhvaÞraà jujo×ño deÞvo marta×syaÞ sudhi×taÞà rarä×ëaù |

4.002.10c préÞted a×saÞd dhoträÞ sä ya×viÞñöhäsä×maÞ yasya× vidhaÞto våÞdhäsa×ù ||

4.002.11a cittiÞm aci×ttià cinavaÞd vi viÞdvän påÞñöheva× véÞtä vå×jiÞnä caÞ martä×n |

4.002.11c räÞye ca× naù svapaÞtyäya× devaÞ diti×à caÞ räsvädi×tim uruñya ||

4.002.12a kaÞvià ça×çäsuù kaÞvayo 'da×bdhä nidhäÞraya×ntoÞ duryä×sv äÞyoù |

4.002.12c ataÞs tvaà dåçyä×ð agna eÞtän paÞòbhiù pa×çyeÞr adbhu×täð aÞrya evai×ù ||

4.002.13a tvam a×gne väÞghate× suÞpraëé×tiù suÞtaso×mäya vidhaÞte ya×viñöha |

4.002.13c ratna×m bhara çaçamäÞnäya× ghåñve påÞthu çcaÞndram ava×se carñaëiÞpräù ||

4.002.14a adhä× haÞ yad vaÞyam a×gne tväÞyä paÞòbhir haste×bhiç cakåÞmä taÞnübhi×ù |

4.002.14c rathaÞà na krantoÞ apa×sä bhuÞrijo×r åÞtaà ye×muù suÞdhya× äçuñäÞëäù ||

4.002.15a adhä× mäÞtur uÞñasa×ù saÞpta vipräÞ jäye×mahi prathaÞmä veÞdhasoÞ nèn |

4.002.15c diÞvas puÞträ aìgi×raso bhaveÞmädri×à rujema dhaÞnina×à çuÞcanta×ù ||

4.002.16a adhäÞ yathä× naù piÞtaraÞù parä×saù praÞtnäso× agna åÞtam ä×çuñäÞëäù |

4.002.16c çucéd a×yaÞn dédhi×tim ukthaÞçäsaÞù kñämä× bhiÞndanto× aruÞëér apa× vran ||

4.002.17a suÞkarmä×ëaù suÞruco× devaÞyanto 'yoÞ na deÞvä jani×mäÞ dhama×ntaù |

4.002.17c çuÞcanto× aÞgnià va×våÞdhantaÞ indra×m üÞrvaà gavya×m pariÞñada×nto agman ||

4.002.18a ä yüÞtheva× kñuÞmati× paÞçvo a×khyad deÞvänäÞà yaj janiÞmänty u×gra |

4.002.18c martä×näà cid uÞrvaçé×r akåpran våÞdhe ci×d aÞrya upa×rasyäÞyoù ||

Page 3: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

3

4.002.19a aka×rma teÞ svapa×so abhüma åÞtam a×vasrann uÞñaso× vibhäÞtéù |

4.002.19c anü×nam aÞgnim pu×ruÞdhä su×çcaÞndraà deÞvasyaÞ marmå×jataÞç cäruÞ cakñu×ù ||

4.002.20a eÞtä te× agna uÞcathä×ni veÞdho 'vo×cäma kaÞvayeÞ tä ju×ñasva |

4.002.20c uc cho×casva kåëuÞhi vasya×so no maÞho räÞyaù pu×ruväraÞ pra ya×ndhi ||

4.003.01a ä voÞ räjä×nam adhvaÞrasya× ruÞdraà hotä×raà satyaÞyajaÞà roda×syoù |

4.003.01c aÞgnim puÞrä ta×nayiÞtnor aÞcittäÞd dhira×ëyarüpaÞm ava×se kåëudhvam ||

4.003.02a aÞyaà yoni×ç cakåÞmä yaà vaÞyaà te× jäÞyevaÞ patya× uçaÞté suÞväsä×ù |

4.003.02c aÞrväÞcéÞnaù pari×vétoÞ ni ñé×deÞmä u× te svapäka pratéÞcéù ||

4.003.03a äÞçåÞëvaÞte adå×pitäyaÞ manma× nåÞcakña×se sumåøéÞkäya× vedhaù |

4.003.03c deÞväya× çaÞstim aÞmåtä×ya çaàsaÞ gräve×vaÞ sotä× madhuÞñud yam éÞøe ||

4.003.04a tvaà ci×n naÞù çamyä× agne aÞsyä åÞtasya× bodhy åtacit sväÞdhéù |

4.003.04c kaÞdä ta× uÞkthä sa×dhaÞmädyä×ni kaÞdä bha×vanti saÞkhyä gåÞhe te× ||

4.003.05a kaÞthä haÞ tad varu×ëäyaÞ tvam a×gne kaÞthä diÞve ga×rhaseÞ kan naÞ äga×ù |

4.003.05c kaÞthä miÞträya× méÞøhuñe× påthiÞvyai bravaÞù kad a×ryaÞmëe kad bhagä×ya ||

4.003.06a kad dhiñëyä×su vådhasäÞno a×gneÞ kad vätä×yaÞ prata×vase çubhaÞàye |

4.003.06c pari×jmaneÞ näsa×tyäyaÞ kñe bravaÞù kad a×gne ruÞdräya× nåÞghne ||

4.003.07a kaÞthä maÞhe pu×ñöimbhaÞräya× püÞñëe kad ruÞdräyaÞ suma×khäya haviÞrde |

4.003.07c kad viñëa×va urugäÞyäyaÞ retoÞ bravaÞù kad a×gneÞ çara×ve båhaÞtyai ||

4.003.08a kaÞthä çardhä×ya maÞrutä×m åÞtäya× kaÞthä süÞre bå×haÞte påÞcchyamä×naù |

4.003.08c prati× braÞvo 'di×taye tuÞräyaÞ sädhä× diÞvo jä×tavedaç cikiÞtvän ||

4.003.09a åÞtena× åÞtaà niya×tam éøaÞ ä gor äÞmä sacäÞ madhu×mat paÞkvam a×gne |

4.003.09c kåÞñëä saÞté ruça×tä dhäÞsinaiÞñä jäma×ryeëaÞ paya×sä pépäya ||

4.003.10a åÞtenaÞ hi ñmä× våñaÞbhaç ci×d aÞktaù pumä×ð aÞgniù paya×sä påÞñöhye×na |

4.003.10c aspa×ndamäno acarad vayoÞdhä våñä× çuÞkraà du×duheÞ påçniÞr üdha×ù ||

4.003.11a åÞtenädriÞà vy a×san bhiÞdantaÞù sam aìgi×raso navantaÞ gobhi×ù |

4.003.11c çuÞnaà naraÞù pari× ñadann uÞñäsa×m äÞviù sva×r abhavaj jäÞte aÞgnau ||

4.003.12a åÞtena× deÞvér aÞmåtäÞ amå×ktäÞ arëo×bhiÞr äpoÞ madhu×madbhir agne |

4.003.12c väÞjé na sarge×ñu prastubhäÞnaù pra sadaÞm it sravi×tave dadhanyuù ||

4.003.13a mä kasya× yaÞkñaà sadaÞm id dhuÞro gäÞ mä veÞçasya× praminaÞto mäpeù |

4.003.13c mä bhrätu×r agneÞ anå×jor åÞëaà veÞr mä sakhyuÞr dakña×à riÞpor bhu×jema ||

4.003.14a rakñä× ëo agneÞ tavaÞ rakña×ëebhé rärakñäÞëaù su×makha préëäÞnaù |

4.003.14c prati× ñphuraÞ vi ru×ja véÞòv aàho× jaÞhi rakñoÞ mahi× cid vävådhäÞnam ||

4.003.15a eÞbhir bha×va suÞmanä× agne aÞrkair iÞmän spå×çaÞ manma×bhiù çüraÞ väjä×n |

4.003.15c uÞta brahmä×ëy aìgiro juñasvaÞ saà te× çaÞstir deÞvavä×tä jareta ||

4.003.16a eÞtä viçvä× viÞduñeÞ tubhya×à vedho néÞthäny a×gne niÞëyä vacä×àsi |

4.003.16c niÞvaca×nä kaÞvayeÞ kävyäÞny aça×àsiñam maÞtibhiÞr vipra× uÞkthaiù ||

4.004.01a kåÞëuÞñva päjaÞù prasi×tiÞà na påÞthvéà yäÞhi räjeÞväma×väÞð ibhe×na |

4.004.01c tåÞñvém anuÞ prasi×tià drüëäÞno 'stä×siÞ vidhya× raÞkñasaÞs tapi×ñöhaiù ||

4.004.02a tava× bhraÞmäsa× äçuÞyä pa×taÞnty anu× spåça dhåñaÞtä çoçu×cänaù |

Page 4: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

4

4.004.02c tapü×àñy agne juÞhvä× pataÞìgän asa×nditoÞ vi så×jaÞ viñva×g uÞlkäù ||

4.004.03a pratiÞ spaçoÞ vi så×jaÞ türëi×tamoÞ bhavä× päÞyur viÞço aÞsyä ada×bdhaù |

4.004.03c yo no× düÞre aÞghaça×àsoÞ yo anty agneÞ mäki×ñ öeÞ vyathiÞr ä da×dharñét ||

4.004.04a ud a×gne tiñöhaÞ praty ä ta×nuñvaÞ ny a1Þ×miträ×ð oñatät tigmahete |

4.004.04c yo noÞ arä×tià samidhäna caÞkre néÞcä taà dha×kñy ataÞsaà na çuñka×m ||

4.004.05a üÞrdhvo bha×vaÞ prati× viÞdhyädhy aÞsmad äÞviñ kå×ëuñvaÞ daivyä×ny agne |

4.004.05c ava× sthiÞrä ta×nuhi yätuÞjünä×à jäÞmim ajä×miÞm pra må×ëéhiÞ çatrü×n ||

4.004.06a sa te× jänäti sumaÞtià ya×viñöhaÞ ya éva×teÞ brahma×ëe gäÞtum aira×t |

4.004.06c viçvä×ny asmai suÞdinä×ni räÞyo dyuÞmnäny aÞryo vi duro× aÞbhi dyau×t ||

4.004.07a sed a×gne astu suÞbhaga×ù suÞdänuÞr yas tväÞ nitye×na haÞviñäÞ ya uÞkthaiù |

4.004.07c pipré×ñatiÞ sva äyu×ñi duroÞëe viçved a×smai suÞdinäÞ säsa×d iÞñöiù ||

4.004.08a arcä×mi te sumaÞtià ghoñy aÞrväk saà te× väÞvätä× jaratäm iÞyaà géù |

4.004.08c svaçvä×s tvä suÞrathä× marjayemäÞsme kñaÞträëi× dhärayeÞr anuÞ dyün ||

4.004.09a iÞha tväÞ bhüry ä ca×reÞd upaÞ tman doñä×vastar dédiÞväàsaÞm anuÞ dyün |

4.004.09c kréøa×ntas tvä suÞmana×saù sapemäÞbhi dyuÞmnä ta×sthiÞväàsoÞ janä×näm ||

4.004.10a yas tväÞ svaçva×ù suhiraÞëyo a×gna upaÞyätiÞ vasu×matäÞ rathe×na |

4.004.10c tasya× träÞtä bha×vasiÞ tasyaÞ sakhäÞ yas ta× ätiÞthyam ä×nuÞñag jujo×ñat ||

4.004.11a maÞho ru×jämi baÞndhutäÞ vaco×bhiÞs tan mä× piÞtur gota×mäÞd anv i×yäya |

4.004.11c tvaà no× aÞsya vaca×saç cikiddhiÞ hota×r yaviñöha sukratoÞ damü×näù ||

4.004.12a asva×pnajas taÞraëa×yaù suÞçeväÞ ata×ndräso 'våÞkä açra×miñöhäù |

4.004.12c te päÞyava×ù saÞdhrya×ïco niÞñadyägneÞ tava× naù päntv amüra ||

4.004.13a ye päÞyavo× mämateÞyaà te× agneÞ paçya×nto aÞndhaà du×riÞtäd ara×kñan |

4.004.13c raÞrakñaÞ tän suÞkåto× viÞçvave×däÞ dipsa×ntaÞ id riÞpavoÞ näha× debhuù ||

4.004.14a tvayä× vaÞyaà sa×dhaÞnya1Þ×s tvotäÞs tavaÞ praëé×ty açyämaÞ väjä×n |

4.004.14c uÞbhä çaàsä× südaya satyatäte 'nuñöhuÞyä kå×ëuhy ahrayäëa ||

4.004.15a aÞyä te× agne saÞmidhä× vidhemaÞ pratiÞ stoma×à çaÞsyamä×naà gåbhäya |

4.004.15c dahäÞçaso× raÞkñasa×ù päÞhy a1Þ×smän druÞho niÞdo mi×tramaho avaÞdyät ||

4.005.01a vaiÞçväÞnaÞräya× méÞøhuñe× saÞjoñä×ù kaÞthä dä×çemäÞgnaye× båÞhad bhäù |

4.005.01c anü×nena båhaÞtä vaÞkñatheÞnopa× stabhäyad upaÞmin na rodha×ù ||

4.005.02a mä ni×ndataÞ ya iÞmäm mahya×à räÞtià deÞvo daÞdau martyä×ya svaÞdhävä×n |

4.005.02c päkä×yaÞ gåtso× aÞmåtoÞ vice×tä vaiçvänaÞro nåta×mo yaÞhvo aÞgniù ||

4.005.03a säma× dviÞbarhäÞ mahi× tiÞgmabhå×ñöiù saÞhasra×retä våñaÞbhas tuvi×ñmän |

4.005.03c paÞdaà na gor apa×güøhaà viviÞdvän aÞgnir mahyaÞm pred u× vocan manéÞñäm ||

4.005.04a pra täð aÞgnir ba×bhasat tiÞgmaja×mbhaÞs tapi×ñöhena çoÞciñäÞ yaù suÞrädhä×ù |

4.005.04c pra ye miÞnantiÞ varu×ëasyaÞ dhäma× priÞyä miÞtrasyaÞ ceta×to dhruÞväëi× ||

4.005.05a aÞbhräÞtaroÞ na yoña×ëoÞ vyanta×ù patiÞripoÞ na jana×yo duÞrevä×ù |

4.005.05c päÞpäsaÞù santo× anåÞtä a×saÞtyä iÞdam paÞdam a×janatä gabhéÞram ||

4.005.06a iÞdam me× agneÞ kiya×te pävaÞkämi×nate guÞrum bhäÞraà na manma× |

4.005.06c båÞhad da×dhätha dhåñaÞtä ga×bhéÞraà yaÞhvam påÞñöham praya×sä saÞptadhä×tu ||

4.005.07a tam in nv eÞ3Þ×va sa×maÞnä sa×mäÞnam aÞbhi kratvä× punaÞté dhéÞtir a×çyäù |

Page 5: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

5

4.005.07c saÞsasyaÞ carmaÞnn adhiÞ cäruÞ påçneÞr agre× ruÞpa äru×pitaÞà jabä×ru ||

4.005.08a praÞväcyaÞà vaca×saÞù kim me× aÞsya guhä× hiÞtam upa× niÞëig va×danti |

4.005.08c yad uÞsriyä×ëäÞm apaÞ vär i×vaÞ vran päti× priÞyaà ruÞpo agra×m paÞdaà veù ||

4.005.09a iÞdam uÞ tyan mahi× maÞhäm ané×kaÞà yad uÞsriyäÞ saca×ta püÞrvyaà gauù |

4.005.09c åÞtasya× paÞde adhiÞ dédyä×naÞà guhä× raghuÞñyad ra×ghuÞyad vi×veda ||

4.005.10a adha× dyutäÞnaù piÞtroù sacäÞsäma×nutaÞ guhyaÞà cäruÞ påçne×ù |

4.005.10c mäÞtuñ paÞde pa×raÞme antiÞ ñad gor våñëa×ù çoÞciñaÞù praya×tasya jiÞhvä ||

4.005.11a åÞtaà vo×ceÞ nama×sä påÞcchyamä×naÞs taväÞçasä× jätavedoÞ yadéÞdam |

4.005.11c tvam aÞsya kña×yasiÞ yad dhaÞ viçva×à diÞvi yad uÞ dravi×ëaÞà yat på×thiÞvyäm ||

4.005.12a kià no× aÞsya dravi×ëaÞà kad dhaÞ ratnaÞà vi no× voco jätavedaç cikiÞtvän |

4.005.12c guhädhva×naù paraÞmaà yan no× aÞsya reku× paÞdaà na ni×däÞnä aga×nma ||

4.005.13a kä maÞryädä× vaÞyunäÞ kad dha× väÞmam acchä× gamema raÞghavoÞ na väja×m |

4.005.13c kaÞdä no× deÞvér aÞmåta×syaÞ patnéÞù süroÞ varëe×na tatanann uÞñäsa×ù ||

4.005.14a aÞniÞreëaÞ vaca×sä phaÞlgve×na praÞtétye×na kåÞdhunä×tåÞpäsa×ù |

4.005.14c adhäÞ te a×gneÞ kim iÞhä va×danty anäyuÞdhäsaÞ äsa×tä sacantäm ||

4.005.15a aÞsya çriÞye sa×midhäÞnasyaÞ våñëoÞ vasoÞr ané×kaÞà damaÞ ä ru×roca |

4.005.15c ruçaÞd vasä×naù suÞdåçé×karüpaù kñiÞtir na räÞyä pu×ruÞväro× adyaut ||

4.006.01a üÞrdhva üÞ ñu ëo× adhvarasya hotaÞr agneÞ tiñöha× deÞvatä×täÞ yajé×yän |

4.006.01c tvaà hi viçva×m aÞbhy asiÞ manmaÞ pra veÞdhasa×ç cit tirasi manéÞñäm ||

4.006.02a amü×roÞ hotäÞ ny a×sädi viÞkñv a1Þ×gnir maÞndro viÞdathe×ñuÞ prace×täù |

4.006.02c üÞrdhvam bhäÞnuà sa×viÞtevä×çreÞn mete×va dhüÞmaà sta×bhäyaÞd upaÞ dyäm ||

4.006.03a yaÞtä su×jüÞrëé räÞtiné× ghåÞtäcé× pradakñiÞëid deÞvatä×tim uräÞëaù |

4.006.03c ud uÞ svaru×r navaÞjä näkraù paÞçvo a×naktiÞ sudhi×taù suÞmeka×ù ||

4.006.04a stéÞrëe baÞrhiñi× samidhäÞne aÞgnä üÞrdhvo a×dhvaÞryur ju×juñäÞëo a×sthät |

4.006.04c pary aÞgniù pa×çuÞpä na hotä× triviÞñöy e×ti praÞdiva× uräÞëaù ||

4.006.05a pariÞ tmanä× miÞtadru×r etiÞ hotäÞgnir maÞndro madhu×vacä åÞtävä× |

4.006.05c drava×nty asya väÞjinoÞ na çokäÞ bhaya×nteÞ viçväÞ bhuva×näÞ yad abhrä×ö ||

4.006.06a bhaÞdrä te× agne svanéka saÞndåg ghoÞrasya× saÞto viñu×ëasyaÞ cäru×ù |

4.006.06c na yat te× çoÞcis tama×säÞ vara×ntaÞ na dhvaÞsmäna×s taÞnvéÞ3Þ× repaÞ ä dhu×ù ||

4.006.07a na yasyaÞ sätuÞr jani×toÞr avä×riÞ na mäÞtarä×piÞtaräÞ nü ci×d iÞñöau |

4.006.07c adhä× miÞtro na sudhi×taù pävaÞkoÞ3Þ× 'gnir dé×däyaÞ mänu×ñéñu viÞkñu ||

4.006.08a dvir yam païcaÞ jéja×nan saÞàvasä×näÞù svasä×ro aÞgnim mänu×ñéñu viÞkñu |

4.006.08c uÞñaÞrbudha×m athaÞryoÞ3Þ× na danta×à çuÞkraà sväsa×m paraÞçuà na tiÞgmam ||

4.006.09a tavaÞ tye a×gne haÞrito× ghåtaÞsnä rohi×täsa åÞjvaïcaÞù svaïca×ù |

4.006.09c aÞruÞñäsoÞ våña×ëa åjumuÞñkä ä deÞvatä×tim ahvanta daÞsmäù ||

4.006.10a ye haÞ tye teÞ saha×mänä aÞyäsa×s tveÞñäso× agne aÞrcayaÞç cara×nti |

4.006.10c çyeÞnäsoÞ na du×vasaÞnäsoÞ artha×à tuviñvaÞëasoÞ märu×taÞà na çardha×ù ||

4.006.11a akä×riÞ brahma× samidhänaÞ tubhyaÞà çaàsä×ty uÞkthaà yaja×teÞ vy ü× dhäù |

4.006.11c hotä×ram aÞgnim manu×ñoÞ ni ñe×dur namaÞsyanta× uÞçijaÞù çaàsa×m äÞyoù ||

Page 6: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

6

4.007.01a aÞyam iÞha pra×thaÞmo dhä×yi dhäÞtåbhiÞr hotäÞ yaji×ñöho adhvaÞreñv éòya×ù |

4.007.01c yam apna×vänoÞ bhåga×vo viruruÞcur vane×ñu ciÞtraà viÞbhva×à viÞçe-vi×çe ||

4.007.02a agne× kaÞdä ta× änuÞñag bhuva×d deÞvasyaÞ ceta×nam |

4.007.02c adhäÞ hi tvä× jagåbhriÞre martä×so viÞkñv éòya×m ||

4.007.03a åÞtävä×naÞà vice×tasaÞm paçya×ntoÞ dyäm i×vaÞ ståbhi×ù |

4.007.03c viçve×ñäm adhvaÞräëä×à haskaÞrtäraÞà dame×-dame ||

4.007.04a äÞçuà düÞtaà viÞvasva×toÞ viçväÞ yaç ca×rñaÞëér aÞbhi |

4.007.04c ä ja×bhruù keÞtum äÞyavoÞ bhåga×väëaà viÞçe-vi×çe ||

4.007.05a tam éÞà hotä×ram änuÞñak ci×kiÞtväàsaÞà ni ñe×dire |

4.007.05c raÞëvam pä×vaÞkaço×ciñaÞà yaji×ñöhaà saÞpta dhäma×bhiù ||

4.007.06a taà çaçva×téñu mäÞtåñuÞ vanaÞ ä véÞtam açri×tam |

4.007.06c ciÞtraà santaÞà guhä× hiÞtaà suÞveda×à kücidaÞrthina×m ||

4.007.07a saÞsasyaÞ yad viyu×täÞ sasmiÞnn üdha×nn åÞtasyaÞ dhäma×n raÞëaya×nta deÞväù |

4.007.07c maÞhäð aÞgnir nama×sä räÞtaha×vyoÞ ver a×dhvaÞräyaÞ sadaÞm id åÞtävä× ||

4.007.08a ver a×dhvaÞrasya× düÞtyä×ni viÞdvän uÞbhe aÞntä roda×sé saïcikiÞtvän |

4.007.08c düÞta é×yase praÞdiva× uräÞëo viÞduñöa×ro diÞva äÞrodha×näni ||

4.007.09a kåÞñëaà taÞ emaÞ ruça×taù puÞro bhäç ca×riÞñëv a1Þ×rcir vapu×ñäÞm id eka×m |

4.007.09c yad apra×vétäÞ dadha×te haÞ garbha×à saÞdyaç ci×j jäÞto bhavaÞséd u× düÞtaù ||

4.007.10a saÞdyo jäÞtasyaÞ dadå×çänaÞm ojoÞ yad a×syaÞ väto× anuÞväti× çoÞciù |

4.007.10c våÞëakti× tiÞgmäm a×taÞseñu× jiÞhväà sthiÞrä ciÞd annä× dayateÞ vi jambhai×ù ||

4.007.11a tåÞñu yad annä× tåÞñuëä× vaÞvakña× tåÞñuà düÞtaà kå×ëute yaÞhvo aÞgniù |

4.007.11c väta×sya meÞøià sa×cate niÞjürva×nn äÞçuà na vä×jayate hiÞnve arvä× ||

4.008.01a düÞtaà vo× viÞçvave×dasaà havyaÞvähaÞm ama×rtyam |

4.008.01c yaji×ñöham åïjase giÞrä ||

4.008.02a sa hi vedäÞ vasu×dhitim maÞhäð äÞrodha×naà diÞvaù |

4.008.02c sa deÞväð eha va×kñati ||

4.008.03a sa ve×da deÞva äÞnama×à deÞväð å×täyaÞte dame× |

4.008.03c däti× priÞyäëi× ciÞd vasu× ||

4.008.04a sa hotäÞ sed u× düÞtya×à cikiÞtväð aÞntar é×yate |

4.008.04c viÞdväð äÞrodha×naà diÞvaù ||

4.008.05a te syä×maÞ ye aÞgnaye× dadäÞçur haÞvyadä×tibhiù |

4.008.05c ya éÞm puñya×nta indhaÞte ||

4.008.06a te räÞyä te suÞvéryai×ù sasaÞväàsoÞ vi çå×ëvire |

4.008.06c ye aÞgnä da×dhiÞre duva×ù ||

4.008.07a aÞsme räyo× diÞve-di×veÞ saà ca×rantu puruÞspåha×ù |

4.008.07c aÞsme väjä×sa ératäm ||

4.008.08a sa vipra×ç carñaëéÞnäà çava×säÞ mänu×ñäëäm |

4.008.08c ati× kñiÞpreva× vidhyati ||

4.009.01a agne× måÞøa maÞhäð a×siÞ ya éÞm ä de×vaÞyuà jana×m |

Page 7: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

7

4.009.01c iÞyetha× baÞrhir äÞsada×m ||

4.009.02a sa mänu×ñéñu düÞøabho× viÞkñu präÞvér ama×rtyaù |

4.009.02c düÞto viçve×ñäm bhuvat ||

4.009.03a sa sadmaÞ pari× ëéyateÞ hotä× maÞndro divi×ñöiñu |

4.009.03c uÞta potäÞ ni ñé×dati ||

4.009.04a uÞta gnä aÞgnir a×dhvaÞra uÞto gåÞhapa×tiÞr dame× |

4.009.04c uÞta braÞhmä ni ñé×dati ||

4.009.05a veñiÞ hy a×dhvaréyaÞtäm u×pavaÞktä janä×näm |

4.009.05b haÞvyä caÞ mänu×ñäëäm ||

4.009.06a veñéd v a×sya düÞtya1Þ×à yasyaÞ jujo×ño adhvaÞram |

4.009.06b haÞvyam marta×syaÞ voøha×ve ||

4.009.07a aÞsmäka×à joñy adhvaÞram aÞsmäka×à yaÞjïam a×ìgiraù |

4.009.07c aÞsmäka×à çåëudhéÞ hava×m ||

4.009.08a pari× te düÞøabhoÞ rathoÞ 'smäð a×çnotu viÞçvata×ù |

4.009.08c yenaÞ rakña×si däÞçuña×ù ||

4.010.01a agneÞ tam aÞdyäçvaÞà na stomaiÞù kratuÞà na bhaÞdraà hå×diÞspåça×m |

4.010.01c åÞdhyämä× taÞ ohai×ù ||

4.010.02a adhäÞ hy a×gneÞ krato×r bhaÞdrasyaÞ dakña×sya säÞdhoù |

4.010.02c raÞthér åÞtasya× båhaÞto baÞbhütha× ||

4.010.03a eÞbhir no× aÞrkair bhavä× no aÞrväì sva1Þ×r ëa jyoti×ù |

4.010.03c agneÞ viçve×bhiù suÞmanäÞ ané×kaiù ||

4.010.04a äÞbhiñ öe× aÞdya géÞrbhir gåÞëanto 'gneÞ däçe×ma |

4.010.04c pra te× diÞvo na sta×nayantiÞ çuñmä×ù ||

4.010.05a tavaÞ svädiÞñöhägneÞ sandå×ñöir iÞdä ciÞd ahna× iÞdä ci×d aÞktoù |

4.010.05c çriÞye ruÞkmo na ro×cata upäÞke ||

4.010.06a ghåÞtaà na püÞtaà taÞnür a×reÞpäù çuciÞ hira×ëyam |

4.010.06c tat te× ruÞkmo na ro×cata svadhävaù ||

4.010.07a kåÞtaà ciÞd dhi ñmäÞ sane×miÞ dveño 'gna× iÞnoñiÞ martä×t |

4.010.07c iÞtthä yaja×mänäd åtävaù ||

4.010.08a çiÞvä na×ù saÞkhyä santu× bhräÞträgne× deÞveñu× yuÞñme |

4.010.08c sä noÞ näbhiÞù sada×neÞ sasmiÞnn üdha×n ||

4.011.01a bhaÞdraà te× agne sahasiÞnn ané×kam upäÞka ä ro×cateÞ sürya×sya |

4.011.01c ruça×d dåÞçe da×dåçe naktaÞyä ciÞd arü×kñitaà dåÞça ä rüÞpe anna×m ||

4.011.02a vi ñä×hy agne gåëaÞte ma×néÞñäà khaà vepa×sä tuvijätaÞ stavä×naù |

4.011.02c viçve×bhiÞr yad väÞvana×ù çukra deÞvais tan no× räsva sumahoÞ bhüriÞ manma× ||

4.011.03a tvad a×gneÞ kävyäÞ tvan ma×néÞñäs tvad uÞkthä jä×yanteÞ rädhyä×ni |

4.011.03c tvad e×tiÞ dravi×ëaà véÞrape×çä iÞtthädhi×ye däÞçuñeÞ martyä×ya ||

4.011.04a tvad väÞjé vä×jambhaÞro vihä×yä abhiñöiÞkåj jä×yate saÞtyaçu×ñmaù |

4.011.04c tvad raÞyir deÞvajü×to mayoÞbhus tvad äÞçur jü×juÞväð a×gneÞ arvä× ||

Page 8: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

8

4.011.05a tväm a×gne prathaÞmaà de×vaÞyanto× deÞvam martä× amåta maÞndraji×hvam |

4.011.05c dveÞñoÞyutaÞm ä vi×väsanti dhéÞbhir damü×nasaà gåÞhapa×tiÞm amü×ram ||

4.011.06a äÞre aÞsmad ama×tim äÞre aàha× äÞre viçvä×à durmaÞtià yan niÞpäsi× |

4.011.06c doÞñä çiÞvaù sa×hasaù süno agneÞ yaà deÞva ä ciÞt saca×se svaÞsti ||

4.012.01a yas tväm a×gna iÞnadha×te yaÞtasruÞk tris teÞ anna×à kåÞëavaÞt sasmiÞnn aha×n |

4.012.01c sa su dyuÞmnair aÞbhy a×stu praÞsakñaÞt tavaÞ kratvä× jätavedaç cikiÞtvän ||

4.012.02a iÞdhmaà yas te× jaÞbhara×c chaçramäÞëo maÞho a×gneÞ ané×kaÞm ä sa×paÞryan |

4.012.02c sa i×dhäÞnaù prati× doÞñäm uÞñäsaÞm puñya×n raÞyià sa×cateÞ ghnann aÞmiträ×n ||

4.012.03a aÞgnir é×çe båhaÞtaù kñaÞtriya×syäÞgnir väja×sya paraÞmasya× räÞyaù |

4.012.03c dadhä×tiÞ ratna×à vidhaÞte yavi×ñöhoÞ vy ä×nuÞñaì martyä×ya svaÞdhävä×n ||

4.012.04a yac ciÞd dhi te× puruñaÞträ ya×viÞñöhäci×ttibhiç cakåÞmä kac ciÞd äga×ù |

4.012.04c kåÞdhé ñv a1Þ×smäð adi×teÞr anä×gäÞn vy enä×àsi çiçrathoÞ viñva×g agne ||

4.012.05a maÞhaç ci×d agnaÞ ena×so aÞbhéka× üÞrväd deÞvänä×m uÞta martyä×näm |

4.012.05c mä teÞ sakhä×yaÞù sadaÞm id ri×ñämaÞ yacchä× toÞkäyaÞ tana×yäyaÞ çaà yoù ||

4.012.06a yathä× haÞ tyad va×savo gauÞrya×à cit paÞdi ñiÞtäm amu×ïcatä yajaträù |

4.012.06c eÞvo ñv a1Þ×sman mu×ïcatäÞ vy aàhaÞù pra tä×ry agne prataÞraà naÞ äyu×ù ||

4.013.01a praty aÞgnir uÞñasäÞm agra×m akhyad vibhätéÞnäà suÞmanä× ratnaÞdheya×m |

4.013.01c yäÞtam a×çvinä suÞkåto× duroÞëam ut süryoÞ jyoti×ñä deÞva e×ti ||

4.013.02a üÞrdhvam bhäÞnuà sa×viÞtä deÞvo a×çred draÞpsaà davi×dhvad gaviÞño na satvä× |

4.013.02c anu× vraÞtaà varu×ëo yanti miÞtro yat sürya×à diÞvy ä×roÞhaya×nti ||

4.013.03a yaà séÞm akå×ëvaÞn tama×se viÞpåce× dhruÞvakñe×mäÞ ana×vasyantoÞ artha×m |

4.013.03c taà sürya×à haÞrita×ù saÞpta yaÞhvéù spaçaÞà viçva×syaÞ jaga×to vahanti ||

4.013.04a vahi×ñöhebhir viÞhara×n yäsiÞ tantu×m avaÞvyayaÞnn asi×taà devaÞ vasma× |

4.013.04c davi×dhvato raÞçmayaÞù sürya×syaÞ carmeÞvävä×dhuÞs tamo× aÞpsv a1Þ×ntaù ||

4.013.05a anä×yatoÞ ani×baddhaù kaÞthäyaà nya×ìì uttäÞno 'va× padyateÞ na |

4.013.05c kayä× yäti svaÞdhayäÞ ko da×darça diÞvaù skaÞmbhaù samå×taù pätiÞ näka×m ||

4.014.01a praty aÞgnir uÞñaso× jäÞtave×däÞ akhya×d deÞvo roca×mänäÞ maho×bhiù |

4.014.01c ä nä×satyorugäÞyä rathe×neÞmaà yaÞjïam upa× no yätaÞm accha× ||

4.014.02a üÞrdhvaà keÞtuà sa×viÞtä deÞvo a×çreÞj jyotiÞr viçva×smaiÞ bhuva×näya kåÞëvan |

4.014.02c äpräÞ dyävä×påthiÞvé aÞntari×kñaÞà vi süryo× raÞçmibhiÞç ceki×tänaù ||

4.014.03a äÞvaha×nty aruÞëér jyotiÞñägä×n maÞhé ciÞträ raÞçmibhiÞç ceki×tänä |

4.014.03c praÞboÞdhaya×nté suviÞtäya× deÞvy u1Þ×ñä é×yate suÞyujäÞ rathe×na ||

4.014.04a ä väÞà vahi×ñöhä iÞha te va×hantuÞ rathäÞ açvä×sa uÞñasoÞ vyu×ñöau |

4.014.04c iÞme hi vä×m madhuÞpeyä×yaÞ somä× aÞsmin yaÞjïe vå×ñaëä mädayethäm ||

4.014.05a anä×yatoÞ ani×baddhaù kaÞthäyaà nya×ìì uttäÞno 'va× padyateÞ na |

4.014.05c kayä× yäti svaÞdhayäÞ ko da×darça diÞvaù skaÞmbhaù samå×taù pätiÞ näka×m ||

4.015.01a aÞgnir hotä× no adhvaÞre väÞjé san pari× ëéyate |

Page 9: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

9

4.015.01c deÞvo deÞveñu× yaÞjïiya×ù ||

4.015.02a pari× triviÞñöy a×dhvaÞraà yäty aÞgné raÞthér i×va |

4.015.02c ä deÞveñuÞ prayoÞ dadha×t ||

4.015.03a pariÞ väja×patiù kaÞvir aÞgnir haÞvyäny a×kramét |

4.015.03c dadhaÞd ratnä×ni däÞçuñe× ||

4.015.04a aÞyaà yaù såïja×ye puÞro dai×vaväÞte sa×miÞdhyate× |

4.015.04c dyuÞmäð a×mitraÞdambha×naù ||

4.015.05a asya× ghä véÞra éva×toÞ 'gner é×çétaÞ martya×ù |

4.015.05c tiÞgmaja×mbhasya méÞøhuña×ù ||

4.015.06a tam arva×ntaÞà na sä×naÞsim a×ruÞñaà na diÞvaù çiçu×m |

4.015.06c maÞrmåÞjyante× diÞve-di×ve ||

4.015.07a bodhaÞd yan mäÞ hari×bhyäà kumäÞraù sä×hadeÞvyaù |

4.015.07c acchäÞ na hüÞta ud a×ram ||

4.015.08a uÞta tyä ya×jaÞtä haré× kumäÞrät sä×hadeÞvyät |

4.015.08c praya×tä saÞdya ä da×de ||

4.015.09a eÞña vä×à deväv açvinä kumäÞraù sä×hadeÞvyaù |

4.015.09c déÞrghäyu×r astuÞ soma×kaù ||

4.015.10a taà yuÞvaà de×väv açvinä kumäÞraà sä×hadeÞvyam |

4.015.10c déÞrghäyu×ñaà kåëotana ||

4.016.01a ä saÞtyo yä×tu maÞghavä×ð åjéÞñé drava×ntv asyaÞ hara×yaÞ upa× naù |

4.016.01c tasmäÞ id andha×ù suñumä suÞdakña×m iÞhäbhi×piÞtvaà ka×rate gåëäÞnaù ||

4.016.02a ava× sya çüÞrädhva×noÞ nänteÞ 'smin no× aÞdya sava×ne maÞndadhyai× |

4.016.02c çaàsä×ty uÞktham uÞçane×va veÞdhäç ci×kiÞtuñe× asuÞryä×yaÞ manma× ||

4.016.03a kaÞvir na niÞëyaà viÞdathä×niÞ sädhaÞn våñäÞ yat seka×à vipipäÞno arcä×t |

4.016.03c diÞva iÞtthä jé×janat saÞpta käÞrün ahnä× cic cakrur vaÞyunä× gåÞëanta×ù ||

4.016.04a sva1Þ×r yad vedi× suÞdåçé×kam aÞrkair mahiÞ jyoté× rurucuÞr yad dhaÞ vasto×ù |

4.016.04c aÞndhä tamä×àsiÞ dudhi×tä viÞcakñeÞ nåbhya×ç cakäraÞ nåta×mo aÞbhiñöau× ||

4.016.05a vaÞvaÞkña indroÞ ami×tam åjéÞñy u1Þ×bhe ä pa×prauÞ roda×sé mahiÞtvä |

4.016.05c ata×ç cid asya mahiÞmä vi re×cy aÞbhi yo viçväÞ bhuva×nä baÞbhüva× ||

4.016.06a viçvä×ni çaÞkro naryä×ëi viÞdvän aÞpo ri×recaÞ sakhi×bhiÞr nikä×maiù |

4.016.06c açmä×naà ciÞd ye bi×bhiÞdur vaco×bhir vraÞjaà goma×ntam uÞçijoÞ vi va×vruù ||

4.016.07a aÞpo våÞtraà va×vriÞväàsaÞm parä×haÞn präva×t teÞ vajra×m påthiÞvé sace×täù |

4.016.07c prärëä×àsi samuÞdriyä×ëy ainoÞù patiÞr bhavaÞï chava×sä çüra dhåñëo ||

4.016.08a aÞpo yad adri×m puruhütaÞ darda×r äÞvir bhu×vat saÞramä× püÞrvyaà te× |

4.016.08c sa no× neÞtä väjaÞm ä da×rñiÞ bhüri×à goÞträ ruÞjann aìgi×robhir gåëäÞnaù ||

4.016.09a acchä× kaÞvià nå×maëo gä aÞbhiñöauÞ sva×rñätä maghavaÞn nädha×mänam |

4.016.09c üÞtibhiÞs tam i×ñaëo dyuÞmnahü×tauÞ ni mäÞyäväÞn abra×hmäÞ dasyu×r arta ||

4.016.10a ä da×syuÞghnä mana×sä yäÞhy astaÞm bhuva×t teÞ kutsa×ù saÞkhye nikä×maù |

4.016.10c sve yonauÞ ni ña×dataÞà sarü×päÞ vi vä×à cikitsad åtaÞcid dhaÞ näré× ||

4.016.11a yäsiÞ kutse×na saÞratha×m avaÞsyus toÞdo väta×syaÞ haryoÞr éçä×naù |

Page 10: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

10

4.016.11c åÞjrä väjaÞà na gadhyaÞà yuyü×ñan kaÞvir yad ahaÞn päryä×yaÞ bhüñä×t ||

4.016.12a kutsä×yaÞ çuñëa×m aÞçuñaÞà ni ba×rhéù prapiÞtve ahnaÞù kuya×vaà saÞhasrä× |

4.016.12c saÞdyo dasyüÞn pra må×ëa kuÞtsyenaÞ pra süra×ç caÞkraà vå×hatäd aÞbhéke× ||

4.016.13a tvam pipruÞm måga×yaà çüçuÞväàsa×m åÞjiçva×ne vaidathiÞnäya× randhéù |

4.016.13c paÞïcäÞçat kåÞñëä ni va×paù saÞhasrätkaÞà na puro× jariÞmä vi da×rdaù ||

4.016.14a süra× upäÞke taÞnva1Þ×à dadhä×noÞ vi yat teÞ cety aÞmåta×syaÞ varpa×ù |

4.016.14c måÞgo na haÞsté tavi×ñém uñäÞëaù siÞàho na bhéÞma äyu×dhäniÞ bibhra×t ||

4.016.15a indraÞà kämä× vasüÞyanto× agmaÞn sva×rméøheÞ na sava×ne cakäÞnäù |

4.016.15c çraÞvaÞsyava×ù çaçamäÞnäsa× uÞkthair okoÞ na raÞëvä suÞdåçé×va puÞñöiù ||

4.016.16a tam id vaÞ indra×à suÞhava×à huvemaÞ yas tä caÞkäraÞ naryä× puÞrüëi× |

4.016.16c yo mäva×te jariÞtre gadhya×à cin maÞkñü väjaÞm bhara×ti späÞrharä×dhäù ||

4.016.17a tiÞgmä yad aÞntar aÞçaniÞù patä×tiÞ kasmi×ï cic chüra muhuÞke janä×näm |

4.016.17c ghoÞrä yad a×ryaÞ samå×tiÞr bhaväÞty adha× smä nas taÞnvo× bodhi goÞpäù ||

4.016.18a bhuvo× 'viÞtä väÞmade×vasya dhéÞnäm bhuvaÞù sakhä×våÞko väja×sätau |

4.016.18c tväm anuÞ prama×tiÞm ä ja×ganmoruÞçaàso× jariÞtre viÞçvadha× syäù ||

4.016.19a eÞbhir nåbhi×r indra tväÞyubhi×ñ övä maÞghava×dbhir maghavaÞn viçva× äÞjau |

4.016.19c dyävoÞ na dyuÞmnair aÞbhi santo× aÞryaù kñaÞpo ma×dema çaÞrada×ç ca püÞrvéù ||

4.016.20a eÞved indrä×ya våñaÞbhäyaÞ våñëeÞ brahmä×karmaÞ bhåga×voÞ na ratha×m |

4.016.20c nü ciÞd yathä× naù saÞkhyä viÞyoñaÞd asa×n na uÞgro× 'viÞtä ta×nüÞpäù ||

4.016.21a nü ñöuÞta i×ndraÞ nü gå×ëäÞna iña×à jariÞtre naÞdyoÞ3Þ× na pé×peù |

4.016.21c akä×ri te harivoÞ brahmaÞ navya×à dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

4.017.01a tvam maÞhäð i×ndraÞ tubhya×à haÞ kñä anu× kñaÞtram maÞàhanä× manyataÞ dyauù |

4.017.01c tvaà våÞtraà çava×sä jaghaÞnvän såÞjaù sindhüÞðr ahi×nä jagrasäÞnän ||

4.017.02a tava× tviÞño jani×man rejataÞ dyau rejaÞd bhümi×r bhiÞyasäÞ svasya× maÞnyoù |

4.017.02c åÞghäÞyanta× suÞbhva1Þ×ù parva×täsaÞ ärdaÞn dhanvä×ni saÞraya×ntaÞ äpa×ù ||

4.017.03a bhiÞnad giÞrià çava×säÞ vajra×m iÞñëann ä×viñkåëväÞnaù sa×hasäÞna oja×ù |

4.017.03c vadhé×d våÞtraà vajre×ëa mandasäÞnaù saraÞnn äpoÞ java×sä haÞtavå×ñëéù ||

4.017.04a suÞvéra×s te janiÞtä ma×nyataÞ dyaur indra×sya kaÞrtä svapa×stamo bhüt |

4.017.04c ya é×à jaÞjäna× svaÞrya×à suÞvajraÞm ana×pacyutaÞà sada×soÞ na bhüma× ||

4.017.05a ya eka× ic cyäÞvaya×tiÞ pra bhümäÞ räjä× kåñöéÞnäm pu×ruhüÞta indra×ù |

4.017.05c saÞtyam e×naÞm anuÞ viçve× madanti räÞtià deÞvasya× gåëaÞto maÞghona×ù ||

4.017.06a saÞträ somä× abhavann asyaÞ viçve× saÞträ madä×so båhaÞto madi×ñöhäù |

4.017.06c saÞträbha×voÞ vasu×patiÞr vasü×näÞà datreÞ viçvä× adhithä indra kåÞñöéù ||

4.017.07a tvam adha× prathaÞmaà jäya×mäÞno 'meÞ viçvä× adhithä indra kåÞñöéù |

4.017.07c tvam prati× praÞvata× äÞçayä×naÞm ahiÞà vajre×ëa maghavaÞn vi vå×çcaù ||

4.017.08a saÞträÞhaëaÞà dädhå×ñiÞà tumraÞm indra×m maÞhäm a×päÞraà vå×ñaÞbhaà suÞvajra×m |

4.017.08c hantäÞ yo våÞtraà sani×toÞta väjaÞà dätä× maÞghäni× maÞghavä× suÞrädhä×ù ||

4.017.09a aÞyaà våta×ç cätayate saméÞcér ya äÞjiñu× maÞghavä× çåÞëva eka×ù |

4.017.09c aÞyaà väja×m bharatiÞ yaà saÞnoty aÞsya priÞyäsa×ù saÞkhye syä×ma ||

4.017.10a aÞyaà çå×ëveÞ adhaÞ jaya×nn uÞta ghnann aÞyam uÞta pra kå×ëute yuÞdhä gäù |

Page 11: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

11

4.017.10c yaÞdä saÞtyaà kå×ëuÞte maÞnyum indroÞ viçva×à dåÞøham bha×yataÞ eja×d asmät ||

4.017.11a sam indroÞ gä a×jayaÞt saà hira×ëyäÞ sam a×çviÞyä maÞghaväÞ yo ha× püÞrvéù |

4.017.11c eÞbhir nåbhiÞr nåta×mo asya çäÞkai räÞyo vi×bhaÞktä sa×mbhaÞraç caÞ vasva×ù ||

4.017.12a kiya×t sviÞd indroÞ adhy e×ti mäÞtuù kiya×t piÞtur ja×niÞtur yo jaÞjäna× |

4.017.12c yo a×syaÞ çuñma×m muhuÞkair iya×rtiÞ vätoÞ na jüÞtaù staÞnaya×dbhir aÞbhraiù ||

4.017.13a kñiÞyanta×à tvaÞm akñi×yantaà kåëoÞtéya×rti reÞëum maÞghavä× saÞmoha×m |

4.017.13c viÞbhaÞïjaÞnur aÞçani×mäð ivaÞ dyaur uÞta stoÞtära×m maÞghaväÞ vasau× dhät ||

4.017.14a aÞyaà caÞkram i×ñaëaÞt sürya×syaÞ ny eta×çaà réramat sasåmäÞëam |

4.017.14b ä kåÞñëa é×à juhuräÞëo ji×gharti tvaÞco buÞdhne raja×so aÞsya yonau× ||

4.017.15a asi×knyäÞà yaja×mänoÞ na hotä× ||

4.017.16a gaÞvyantaÞ indra×à saÞkhyäyaÞ viprä× açväÞyantoÞ våña×ëaà väÞjaya×ntaù |

4.017.16c jaÞnéÞyanto× janiÞdäm akñi×totiÞm ä cyä×vayämo 'vaÞte na koça×m ||

4.017.17a träÞtä no× bodhiÞ dadå×çäna äÞpir a×bhikhyäÞtä ma×ròiÞtä soÞmyänä×m |

4.017.17c sakhä× piÞtä piÞtåta×maù pitèÞëäà karte×m u loÞkam u×çaÞte va×yoÞdhäù ||

4.017.18a saÞkhéÞyaÞtäm a×viÞtä bo×dhiÞ sakhä× gåëäÞna i×ndra stuvaÞte vayo× dhäù |

4.017.18c vaÞyaà hy ä te× cakåÞmä saÞbädha× äÞbhiù çamé×bhir maÞhaya×nta indra ||

4.017.19a stuÞta indro× maÞghaväÞ yad dha× våÞträ bhüréÞëy eko× apraÞténi× hanti |

4.017.19c aÞsya priÞyo ja×riÞtä yasyaÞ çarmaÞn naki×r deÞvä väÞraya×nteÞ na martä×ù ||

4.017.20a eÞvä naÞ indro× maÞghavä× viraÞpçé kara×t saÞtyä ca×rñaëéÞdhåd a×naÞrvä |

4.017.20c tvaà räjä× jaÞnuñä×à dhehy aÞsme adhiÞ çravoÞ mähi×naÞà yaj ja×riÞtre ||

4.017.21a nü ñöuÞta i×ndraÞ nü gå×ëäÞna iña×à jariÞtre naÞdyoÞ3Þ× na pé×peù |

4.017.21c akä×ri te harivoÞ brahmaÞ navya×à dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

4.018.01a aÞyam panthäÞ anu×vittaù puräÞëo yato× deÞvä uÞdajä×yantaÞ viçve× |

4.018.01c ata×ç ciÞd ä ja×niñéñöaÞ pravå×ddhoÞ mä mäÞtara×m amuÞyä patta×ve kaù ||

4.018.02a näham atoÞ nir a×yä duÞrgahaiÞtat ti×raÞçcatä× päÞrçvän nir ga×mäëi |

4.018.02c baÞhüni× meÞ akå×täÞ kartvä×niÞ yudhyai× tvenaÞ saà tve×na påcchai ||

4.018.03a paÞräÞyaÞtém mäÞtaraÞm anv a×cañöaÞ na nänu× gäÞny anuÞ nü ga×mäni |

4.018.03c tvañöu×r gåÞhe a×pibaÞt somaÞm indra×ù çatadhaÞnya×à caÞmvo×ù suÞtasya× ||

4.018.04a kià sa ådha×k kåëavaÞd yaà saÞhasra×m mäÞso jaÞbhära× çaÞrada×ç ca püÞrvéù |

4.018.04c naÞhé nv a×sya pratiÞmänaÞm asty aÞntar jäÞteñüÞta ye jani×tväù ||

4.018.05a aÞvaÞdyam i×vaÞ manya×mänäÞ guhä×kaÞr indra×m mäÞtä véÞrye×ëäÞ nyå×ñöam |

4.018.05c athod a×sthät svaÞyam atkaÞà vasä×naÞ ä roda×sé apåëäÞj jäya×mänaù ||

4.018.06a eÞtä a×rñanty alaläÞbhava×ntér åÞtäva×rér iva saÞìkroça×mänäù |

4.018.06c eÞtä vi på×cchaÞ kim iÞdam bha×nantiÞ kam äpoÞ adri×m pariÞdhià ru×janti ||

4.018.07a kim u× ñvid asmai niÞvido× bhanaÞntendra×syävaÞdyaà di×dhiñantaÞ äpa×ù |

4.018.07c mamaiÞtän puÞtro ma×haÞtä vaÞdhena× våÞtraà ja×ghaÞnväð a×såjaÞd vi sindhü×n ||

4.018.08a mama×c caÞna tvä× yuvaÞtiù paÞräsaÞ mama×c caÞna tvä× kuÞñavä× jaÞgära× |

4.018.08c mama×c ciÞd äpaÞù çiça×ve mamåòyuÞr mama×c ciÞd indraÞù sahaÞsod a×tiñöhat ||

4.018.09a mama×c caÞna te× maghavaÞn vya×àso niviviÞdhväð apaÞ hanü× jaÞghäna× |

4.018.09c adhäÞ nivi×ddhaÞ utta×ro babhüÞväï chiro× däÞsasyaÞ sam pi×ëag vaÞdhena× ||

Page 12: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

12

4.018.10a gåÞñöiù sa×süvaÞ sthavi×raà taväÞgäm a×nädhåÞñyaà vå×ñaÞbhaà tumraÞm indra×m |

4.018.10c aré×øhaà vaÞtsaà caÞrathä×ya mäÞtä svaÞyaà gäÞtuà taÞnva× iÞcchamä×nam ||

4.018.11a uÞta mäÞtä ma×hiÞñam anv a×venad aÞmé tvä× jahati putra deÞväù |

4.018.11c athä×bravéd våÞtram indro× haniÞñyan sakhe× viñëo vitaÞraà vi kra×masva ||

4.018.12a kas te× mäÞtara×à viÞdhavä×m acakrac chaÞyuà kas tväm a×jighäàsaÞc cara×ntam |

4.018.12c kas te× deÞvo adhi× märòéÞka ä×séÞd yat präkñi×ëäù piÞtara×m pädaÞgåhya× ||

4.018.13a ava×rtyäÞ çuna× äÞnträëi× peceÞ na deÞveñu× vivide maròiÞtära×m |

4.018.13c apa×çyaà jäÞyäm ama×héyamänäÞm adhä× me çyeÞno madhv ä ja×bhära ||

4.019.01a eÞvä tväm i×ndra vajriÞnn atraÞ viçve× deÞväsa×ù suÞhavä×saÞ ümä×ù |

4.019.01c maÞhäm uÞbhe roda×sé våÞddham åÞñvaà nir ekaÞm id vå×ëate våtraÞhatye× ||

4.019.02a avä×såjantaÞ jivra×yoÞ na deÞvä bhuva×ù saÞmräø i×ndra saÞtyayo×niù |

4.019.02c ahaÞnn ahi×m pariÞçayä×naÞm arëaÞù pra va×rtaÞnér a×rado viÞçvadhe×näù ||

4.019.03a atå×pëuvantaÞà viya×tam abuÞdhyam abu×dhyamänaà suñupäÞëam i×ndra |

4.019.03c saÞpta prati× praÞvata× äÞçayä×naÞm ahiÞà vajre×ëaÞ vi ri×ëä apaÞrvan ||

4.019.04a akño×dayaÞc chava×säÞ kñäma× buÞdhnaà vär ëa vätaÞs tavi×ñébhiÞr indra×ù |

4.019.04c dåÞøhäny au×bhnäd uÞçamä×naÞ ojo 'vä×bhinat kaÞkubhaÞù parva×tänäm ||

4.019.05a aÞbhi pra da×druÞr jana×yoÞ na garbhaÞà rathä× ivaÞ pra ya×yuù säÞkam adra×yaù |

4.019.05c ata×rpayo viÞsåta× uÞbja üÞrmén tvaà våÞtäð a×riëä indraÞ sindhü×n ||

4.019.06a tvam maÞhém aÞvani×à viÞçvadhe×näà tuÞrvéta×ye vaÞyyä×yaÞ kñara×ntém |

4.019.06c ara×mayoÞ namaÞsaijaÞd arëa×ù sutaraÞëäð a×kåëor indraÞ sindhü×n ||

4.019.07a prägruvo× nabhaÞnvoÞ3Þ× na vakvä× dhvaÞsrä a×pinvad yuvaÞtér å×taÞjïäù |

4.019.07c dhanväÞny ajrä×ð apåëak tåñäÞëäð adhoÞg indra×ù staÞryoÞ3Þ× daàsu×patnéù ||

4.019.08a püÞrvér uÞñasa×ù çaÞrada×ç ca güÞrtä våÞtraà ja×ghaÞnväð a×såjaÞd vi sindhü×n |

4.019.08c pari×ñöhitä atåëad badbadhäÞnäù séÞrä indraÞù sravi×tave påthiÞvyä ||

4.019.09a vaÞmrébhi×ù puÞtram aÞgruvo× adäÞnaà niÞveça×näd dharivaÞ ä ja×bhartha |

4.019.09c vy a1Þ×ndho a×khyaÞd ahi×m ädadäÞno nir bhü×d ukhaÞcchit sam a×rantaÞ parva× ||

4.019.10a pra teÞ pürvä×ëiÞ kara×ëäni vipräviÞdväð ä×ha viÞduñeÞ karä×àsi |

4.019.10c yathä×-yathäÞ våñëyä×niÞ svagüÞrtäpä×àsi räjaÞn naryävi×veñéù ||

4.019.11a nü ñöuÞta i×ndraÞ nü gå×ëäÞna iña×à jariÞtre naÞdyoÞ3Þ× na pé×peù |

4.019.11c akä×ri te harivoÞ brahmaÞ navya×à dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

4.020.01a ä naÞ indro× düÞräd ä na× äÞsäd a×bhiñöiÞkåd ava×se yäsad uÞgraù |

4.020.01c oji×ñöhebhir nåÞpatiÞr vajra×bähuù saÞìge saÞmatsu× tuÞrvaëi×ù påtaÞnyün ||

4.020.02a ä naÞ indroÞ hari×bhir yäÞtv acchä×rväcéÞno 'va×seÞ rädha×se ca |

4.020.02c tiñöhä×ti vaÞjré maÞghavä× viraÞpçémaà yaÞjïam anu× noÞ väja×sätau ||

4.020.03a iÞmaà yaÞjïaà tvam aÞsmäka×m indra puÞro dadha×t saniñyasiÞ kratu×à naù |

4.020.03c çvaÞghnéva× vajrin saÞnayeÞ dhanä×näÞà tvayä× vaÞyam aÞrya äÞjià ja×yema ||

4.020.04a uÞçann uÞ ñu ëa×ù suÞmanä× upäÞke soma×syaÞ nu suñu×tasya svadhävaù |

4.020.04c pä i×ndraÞ prati×bhåtasyaÞ madhvaÞù sam andha×sä mamadaù påÞñöhye×na ||

4.020.05a vi yo ra×raÞpça åñi×bhiÞr nave×bhir våÞkño na paÞkvaù såëyoÞ na jetä× |

Page 13: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

13

4.020.05c maryoÞ na yoñä×m aÞbhi manya×mäÞno 'cchä× vivakmi puruhüÞtam indra×m ||

4.020.06a giÞrir na yaù svata×väð åÞñva indra×ù saÞnäd eÞva saha×se jäÞta uÞgraù |

4.020.06c äda×rtäÞ vajraÞà sthavi×raÞà na bhéÞma uÞdnevaÞ koçaÞà vasu×näÞ nyå×ñöam ||

4.020.07a na yasya× vaÞrtä jaÞnuñäÞ nv astiÞ na rädha×sa ämaréÞtä maÞghasya× |

4.020.07c uÞdväÞvåÞñäÞëas ta×viñéva ugräÞsmabhya×à daddhi puruhüta räÞyaù ||

4.020.08a ékñe× räÞyaù kñaya×sya carñaëéÞnäm uÞta vraÞjam a×pavaÞrtäsiÞ gonä×m |

4.020.08c çiÞkñäÞnaÞraù sa×miÞtheñu× praÞhäväÞn vasvo× räÞçim a×bhineÞtäsiÞ bhüri×m ||

4.020.09a kayäÞ tac chå×ëveÞ çacyäÞ çaci×ñöhoÞ yayä× kåÞëotiÞ muhuÞ kä ci×d åÞñvaù |

4.020.09c puÞru däÞçuñeÞ vica×yiñöhoÞ aàho 'thä× dadhätiÞ dravi×ëaà jariÞtre ||

4.020.10a mä no× mardhéÞr ä bha×rä daÞddhi tan naÞù pra däÞçuñeÞ däta×veÞ bhüriÞ yat te× |

4.020.10c navye× deÞñëe çaÞste aÞsmin ta× uÞkthe pra bra×väma vaÞyam i×ndra stuÞvanta×ù ||

4.020.11a nü ñöuÞta i×ndraÞ nü gå×ëäÞna iña×à jariÞtre naÞdyoÞ3Þ× na pé×peù |

4.020.11c akä×ri te harivoÞ brahmaÞ navya×à dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

4.021.01a ä yäÞtv indro 'va×saÞ upa× na iÞha stuÞtaù sa×dhaÞmäd a×stuÞ çüra×ù |

4.021.01c väÞvåÞdhäÞnas tavi×ñéÞr yasya× püÞrvér dyaur na kñaÞtram aÞbhibhü×tiÞ puñyä×t ||

4.021.02a tasyed iÞha sta×vathaÞ våñëyä×ni tuvidyuÞmnasya× tuviÞrädha×soÞ nèn |

4.021.02c yasyaÞ kratu×r vidaÞthyoÞ3Þ× na saÞmräö säÞhvän taru×tro aÞbhy asti× kåÞñöéù ||

4.021.03a ä yäÞtv indro× diÞva ä på×thiÞvyä maÞkñü sa×muÞdräd uÞta väÞ puré×ñät |

4.021.03c sva×rëaräÞd ava×se no maÞrutvä×n paräÞvato× väÞ sada×näd åÞtasya× ||

4.021.04a sthüÞrasya× räÞyo bå×haÞto ya éçeÞ tam u× ñöaväma viÞdatheÞñv indra×m |

4.021.04c yo väÞyunäÞ jaya×tiÞ goma×téñuÞ pra dhå×ñëuÞyä naya×tiÞ vasyoÞ accha× ||

4.021.05a upaÞ yo namoÞ nama×si stabhäÞyann iya×rtiÞ väca×à jaÞnayaÞn yaja×dhyai |

4.021.05c åÞïjaÞsäÞnaù pu×ruÞvära× uÞkthair endra×à kåëvétaÞ sada×neñuÞ hotä× ||

4.021.06a dhiÞñä yadi× dhiñaÞëyanta×ù saraÞëyän sada×ntoÞ adri×m auçiÞjasyaÞ gohe× |

4.021.06c ä duÞroñä×ù päÞstyasyaÞ hotäÞ yo no× maÞhän saÞàvara×ëeñuÞ vahni×ù ||

4.021.07a saÞträ yad é×m bhärvaÞrasyaÞ våñëaÞù siña×ktiÞ çuñma×ù stuvaÞte bharä×ya |

4.021.07c guhäÞ yad é×m auçiÞjasyaÞ goheÞ pra yad dhiÞye präya×seÞ madä×ya ||

4.021.08a vi yad varä×àsiÞ parva×tasya våÞëve payo×bhir jiÞnve aÞpäà javä×àsi |

4.021.08c viÞdad gauÞrasya× gavaÞyasyaÞ goheÞ yadéÞ väjä×ya suÞdhyoÞ3Þ× vaha×nti ||

4.021.09a bhaÞdrä teÞ hastäÞ sukå×toÞta päÞëé pra×yaÞntärä× stuvaÞte rädha× indra |

4.021.09c kä teÞ niña×ttiÞù kim uÞ no ma×matsiÞ kià nod-u×d u harñaseÞ dätaÞvä u× ||

4.021.10a eÞvä vasvaÞ indra×ù saÞtyaù saÞmräò òhantä× våÞtraà vari×vaù püÞrave× kaù |

4.021.10c puru×ñöutaÞ kratvä× naù çagdhi räÞyo bha×kñéÞya te 'va×soÞ daivya×sya ||

4.021.11a nü ñöuÞta i×ndraÞ nü gå×ëäÞna iña×à jariÞtre naÞdyoÞ3Þ× na pé×peù |

4.021.11c akä×ri te harivoÞ brahmaÞ navya×à dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

4.022.01a yan naÞ indro× jujuÞñe yac caÞ vañöiÞ tan no× maÞhän ka×rati çuÞñmy ä ci×t |

4.022.01c brahmaÞ stoma×m maÞghaväÞ soma×m uÞkthä yo açmä×naÞà çava×säÞ bibhraÞd eti× ||

4.022.02a våñäÞ våña×ndhiÞà catu×raçriÞm asya×nn uÞgro bäÞhubhyäÞà nåta×maÞù çacé×vän |

4.022.02c çriÞye paru×ñëém uÞñamä×ëaÞ ürëäÞà yasyäÞù parvä×ëi saÞkhyäya× viÞvye ||

Page 14: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

14

4.022.03a yo deÞvo deÞvata×moÞ jäya×mäno maÞho väje×bhir maÞhadbhi×ç caÞ çuñmai×ù |

4.022.03c dadhä×noÞ vajra×m bäÞhvor uÞçantaÞà dyäm ame×na rejayaÞt pra bhüma× ||

4.022.04a viçväÞ rodhä×àsi praÞvata×ç ca püÞrvér dyaur åÞñväj jani×man rejataÞ kñäù |

4.022.04c ä mäÞtaräÞ bhara×ti çuÞñmy ä gor nåÞvat pari×jman nonuvantaÞ vätä×ù ||

4.022.05a tä tü ta× indra mahaÞto maÞhäniÞ viçveÞñv it sava×neñu praÞväcyä× |

4.022.05c yac chü×ra dhåñëo dhåñaÞtä da×dhåÞñvän ahiÞà vajre×ëaÞ çavaÞsävi×veñéù ||

4.022.06a tä tü te× saÞtyä tu×vinåmëaÞ viçväÞ pra dheÞnava×ù sisrateÞ våñëaÞ üdhna×ù |

4.022.06c adhä× haÞ tvad vå×ñamaëo bhiyäÞnäù pra sindha×voÞ java×sä cakramanta ||

4.022.07a aträha× te harivaÞs tä u× deÞvér avo×bhir indra stavantaÞ svasä×raù |

4.022.07c yat séÞm anuÞ pra muÞco ba×dbadhäÞnä déÞrghäm anuÞ prasi×tià syandaÞyadhyai× ||

4.022.08a piÞpéÞøe aÞàçur madyoÞ na sindhuÞr ä tväÞ çamé× çaçamäÞnasya× çaÞktiù |

4.022.08c aÞsmaÞdrya×k chuçucäÞnasya× yamyä äÞçur na raÞçmià tuÞvyoja×saÞà goù ||

4.022.09a aÞsme varñi×ñöhä kåëuhiÞ jyeñöhä× nåÞmëäni× saÞträ sa×hureÞ sahä×àsi |

4.022.09c aÞsmabhya×à våÞträ suÞhanä×ni randhi jaÞhi vadha×r vaÞnuñoÞ martya×sya ||

4.022.10a aÞsmäkaÞm it su çå×ëuhiÞ tvam i×ndräÞsmabhya×à ciÞträð upa× mähiÞ väjä×n |

4.022.10c aÞsmabhyaÞà viçvä× iñaëaÞù pura×ndhér aÞsmäkaÞà su ma×ghavan bodhi goÞdäù ||

4.022.11a nü ñöuÞta i×ndraÞ nü gå×ëäÞna iña×à jariÞtre naÞdyoÞ3Þ× na pé×peù |

4.022.11c akä×ri te harivoÞ brahmaÞ navya×à dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

4.023.01a kaÞthä maÞhäm a×vådhaÞt kasyaÞ hotu×r yaÞjïaà ju×ñäÞëo aÞbhi somaÞm üdha×ù |

4.023.01c piba×nn uçäÞno juÞñamä×ëoÞ andho× vavaÞkña åÞñvaù çu×caÞte dhanä×ya ||

4.023.02a ko a×sya véÞraù sa×dhaÞmäda×m äpaÞ sam ä×naàça sumaÞtibhiÞù ko a×sya |

4.023.02c kad a×sya ciÞtraà ci×kiteÞ kad üÞté våÞdhe bhu×vac chaçamäÞnasyaÞ yajyo×ù ||

4.023.03a kaÞthä çå×ëoti hüÞyamä×naÞm indra×ù kaÞthä çåÞëvann ava×säm asya veda |

4.023.03c kä a×sya püÞrvér upa×mätayo ha kaÞthaina×m ähuÞù papu×rià jariÞtre ||

4.023.04a kaÞthä saÞbädha×ù çaçamäÞno a×syaÞ naça×d aÞbhi dravi×ëaÞà dédhyä×naù |

4.023.04c deÞvo bhu×vaÞn nave×dä ma åÞtänäÞà namo× jagåÞbhväð aÞbhi yaj jujo×ñat ||

4.023.05a kaÞthä kad aÞsyä uÞñasoÞ vyu×ñöau deÞvo marta×sya saÞkhyaà ju×joña |

4.023.05c kaÞthä kad a×sya saÞkhyaà sakhi×bhyoÞ ye a×smiÞn käma×à suÞyuja×à tataÞsre ||

4.023.06a kim äd ama×traà saÞkhyaà sakhi×bhyaù kaÞdä nu te× bhräÞtram pra bra×väma |

4.023.06c çriÞye suÞdåçoÞ vapu×r asyaÞ sargäÞù sva1Þ×r ëa ciÞtrata×mam iñaÞ ä goù ||

4.023.07a druhaÞà jighä×àsan dhvaÞrasa×m aniÞndräà teti×kte tiÞgmä tuÞjaseÞ ané×kä |

4.023.07c åÞëä ciÞd yatra× åëaÞyä na× uÞgro düÞre ajïä×tä uÞñaso× babäÞdhe ||

4.023.08a åÞtasyaÞ hi çuÞrudhaÞù santi× püÞrvér åÞtasya× dhéÞtir vå×jiÞnäni× hanti |

4.023.08c åÞtasyaÞ çloko× badhiÞrä ta×tardaÞ karëä× budhäÞnaù çuÞcamä×na äÞyoù ||

4.023.09a åÞtasya× dåÞøhä dhaÞruëä×ni santi puÞrüëi× caÞndrä vapu×ñeÞ vapü×àñi |

4.023.09c åÞtena× déÞrgham i×ñaëantaÞ påkña× åÞtenaÞ gäva× åÞtam ä vi×veçuù ||

4.023.10a åÞtaà ye×mäÞna åÞtam id va×noty åÞtasyaÞ çuñma×s turaÞyä u× gaÞvyuù |

4.023.10c åÞtäya× påÞthvé ba×huÞle ga×bhéÞre åÞtäya× dheÞnü pa×raÞme du×häte ||

4.023.11a nü ñöuÞta i×ndraÞ nü gå×ëäÞna iña×à jariÞtre naÞdyoÞ3Þ× na pé×peù |

4.023.11c akä×ri te harivoÞ brahmaÞ navya×à dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

Page 15: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

15

4.024.01a kä su×ñöuÞtiù çava×saù süÞnum indra×m arväcéÞnaà rädha×saÞ ä va×vartat |

4.024.01c daÞdir hi véÞro gå×ëaÞte vasü×niÞ sa gopa×tir niÞññidhä×à no janäsaù ||

4.024.02a sa vå×traÞhatyeÞ havyaÞù sa éòyaÞù sa suñöu×taÞ indra×ù saÞtyarä×dhäù |

4.024.02c sa yämaÞnn ä maÞghaväÞ martyä×ya brahmaëyaÞte suñva×yeÞ vari×vo dhät ||

4.024.03a tam in naroÞ vi hva×yante saméÞke ri×riÞkväàsa×s taÞnva×ù kåëvataÞ träm |

4.024.03c miÞtho yat tyäÞgam uÞbhayä×soÞ agmaÞn nara×s toÞkasyaÞ tana×yasya säÞtau ||

4.024.04a kraÞtüÞyanti× kñiÞtayoÞ yoga× ugräçuñäÞëäso× miÞtho arëa×sätau |

4.024.04c saà yad viço 'va×våtranta yuÞdhmä äd in nema× indrayante aÞbhéke× ||

4.024.05a äd id dhaÞ nema× indriÞyaà ya×jantaÞ äd it paÞktiù pu×roÞøäça×à riricyät |

4.024.05c äd it somoÞ vi pa×påcyäÞd asu×ñvéÞn äd ij ju×joña våñaÞbhaà yaja×dhyai ||

4.024.06a kåÞëoty a×smaiÞ vari×voÞ ya iÞtthendrä×yaÞ soma×m uçaÞte suÞnoti× |

4.024.06c saÞdhréÞcéne×naÞ manaÞsävi×venaÞn tam it sakhä×yaà kåëute saÞmatsu× ||

4.024.07a ya indrä×ya suÞnavaÞt soma×m aÞdya pacä×t paÞktér uÞta bhåÞjjäti× dhäÞnäù |

4.024.07c prati× manäÞyor uÞcathä×niÞ haryaÞn tasmi×n dadhaÞd våña×ëaÞà çuñmaÞm indra×ù ||

4.024.08a yaÞdä sa×maÞryaà vy aceÞd åghä×vä déÞrghaà yad äÞjim aÞbhy akhya×d aÞryaù |

4.024.08c aci×kradaÞd våña×ëaÞm patny acchä× duroÞëa ä niçi×taà somaÞsudbhi×ù ||

4.024.09a bhüya×sä vaÞsnam a×caraÞt kanéÞyo 'vi×kréto akäniñaÞm punaÞr yan |

4.024.09c sa bhüya×säÞ kané×yoÞ näri×recéd déÞnä dakñäÞ vi du×hantiÞ pra väÞëam ||

4.024.10a ka iÞmaà daÞçabhiÞr mamendra×à kréëäti dheÞnubhi×ù |

4.024.10c yaÞdä våÞträëiÞ jaìgha×naÞd athai×nam meÞ puna×r dadat ||

4.024.11a nü ñöuÞta i×ndraÞ nü gå×ëäÞna iña×à jariÞtre naÞdyoÞ3Þ× na pé×peù |

4.024.11c akä×ri te harivoÞ brahmaÞ navya×à dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

4.025.01a ko aÞdya naryo× deÞvakä×ma uÞçann indra×sya saÞkhyaà ju×joña |

4.025.01c ko vä× maÞhe 'va×seÞ päryä×yaÞ sami×ddhe aÞgnau suÞtaso×ma éööe ||

4.025.02a ko nä×nämaÞ vaca×sä soÞmyäya× manäÞyur vä× bhavatiÞ vasta× uÞsräù |

4.025.02c ka indra×syaÞ yujyaÞà kaù sa×khiÞtvaà ko bhräÞtraà va×ñöi kaÞvayeÞ ka üÞté ||

4.025.03a ko deÞvänäÞm avo× aÞdyä vå×ëéteÞ ka ä×diÞtyäð adi×tiÞà jyoti×r éööe |

4.025.03c kasyäÞçvinäÞv indro× aÞgniù suÞtasyäÞàçoù pi×bantiÞ manaÞsävi×venam ||

4.025.04a tasmä× aÞgnir bhära×taÞù çarma× yaàsaÞj jyok pa×çyäÞt sürya×m uÞccara×ntam |

4.025.04c ya indrä×ya suÞnaväÞmety ähaÞ nareÞ naryä×yaÞ nåta×mäya nåÞëäm ||

4.025.05a na taà ji×nanti baÞhavoÞ na daÞbhrä uÞrv a×smäÞ adi×tiÞù çarma× yaàsat |

4.025.05c priÞyaù suÞkåt priÞya indre× manäÞyuù priÞyaù su×präÞvéù priÞyo a×sya soÞmé ||

4.025.06a suÞpräÞvya×ù präçuÞñäø eÞña véÞraù suñve×ù paÞktià kå×ëuteÞ kevaÞlendra×ù |

4.025.06c näsu×ñver äÞpir na sakhäÞ na jäÞmir du×ñpräÞvyo× 'vahaÞnted avä×caù ||

4.025.07a na reÞvatä× paÞëinä× saÞkhyam indro 'su×nvatä sutaÞpäù saà gå×ëéte |

4.025.07c äsyaÞ veda×ù khiÞdatiÞ hanti× naÞgnaà vi suñva×ye paÞktayeÞ keva×lo bhüt ||

4.025.08a indraÞm pare 'va×re madhyaÞmäsaÞ indraÞà yänto 'va×sitäsaÞ indra×m |

4.025.08c indra×à kñiÞyanta× uÞta yudhya×mänäÞ indraÞà naro× väjaÞyanto× havante ||

Page 16: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

16

4.026.01a aÞham manu×r abhavaÞà sürya×ç cäÞhaà kaÞkñéväÞð åñi×r asmiÞ vipra×ù |

4.026.01c aÞhaà kutsa×m ärjuneÞyaà ny å×ïjeÞ 'haà kaÞvir uÞçanäÞ paçya×tä mä ||

4.026.02a aÞham bhümi×m adadäÞm äryä×yäÞhaà våÞñöià däÞçuñeÞ martyä×ya |

4.026.02c aÞham aÞpo a×nayaà vävaçäÞnä mama× deÞväsoÞ anuÞ keta×m äyan ||

4.026.03a aÞham puro× mandasäÞno vy ai×raÞà nava× säÞkaà na×vaÞtéù çamba×rasya |

4.026.03c çaÞtaÞtaÞmaà veÞçya×à saÞrvatä×täÞ divo×däsam atithiÞgvaà yad äva×m ||

4.026.04a pra su ña vibhyo× marutoÞ vir a×stuÞ pra çyeÞnaù çyeÞnebhya× äçuÞpatvä× |

4.026.04c aÞcaÞkrayäÞ yat svaÞdhayä× supaÞrëo haÞvyam bharaÞn mana×ve deÞvaju×ñöam ||

4.026.05a bharaÞd yadiÞ vir atoÞ vevi×jänaù paÞthoruëäÞ mano×javä asarji |

4.026.05c tüya×à yayauÞ madhu×nä soÞmyenoÞta çravo× vivide çyeÞno atra× ||

4.026.06a åÞjéÞpé çyeÞno dada×mäno aÞàçum pa×räÞvata×ù çakuÞno maÞndram mada×m |

4.026.06c soma×m bharad dädåhäÞëo deÞvävä×n diÞvo aÞmuñmäÞd utta×räd äÞdäya× ||

4.026.07a äÞdäya× çyeÞno a×bharaÞt soma×à saÞhasra×à saÞväð aÞyuta×à ca säÞkam |

4.026.07c aträÞ pura×ndhir ajahäÞd arä×téÞr madeÞ soma×sya müÞrä amü×raù ||

4.027.01a garbheÞ nu sann anv e×ñäm avedam aÞhaà deÞvänäÞà jani×mäniÞ viçvä× |

4.027.01c çaÞtam mäÞ puraÞ äya×sér arakñaÞnn adha× çyeÞno jaÞvasäÞ nir a×déyam ||

4.027.02a na ghäÞ sa mäm apaÞ joña×à jabhäräÞbhém ä×saÞ tvakña×sä véÞrye×ëa |

4.027.02c éÞrmä pura×ndhir ajahäÞd arä×tér uÞta vätä×ð ataraÞc chüçu×vänaù ||

4.027.03a avaÞ yac chyeÞno asva×néÞd adhaÞ dyor vi yad yadiÞ väta× üÞhuù pura×ndhim |

4.027.03c såÞjad yad a×smäÞ ava× ha kñiÞpaj jyäà kåÞçänuÞr astäÞ mana×sä bhuraÞëyan ||

4.027.04a åÞjiÞpya éÞm indrä×vatoÞ na bhuÞjyuà çyeÞno ja×bhära båhaÞto adhiÞ ñëoù |

4.027.04c aÞntaù pa×tat pataÞtry a×sya paÞrëam adhaÞ yäma×niÞ prasi×tasyaÞ tad veù ||

4.027.05a adha× çveÞtaà kaÞlaçaÞà gobhi×r aÞktam ä×pipyäÞnam maÞghavä× çuÞkram andha×ù |

4.027.05c aÞdhvaÞryubhiÞù praya×taÞm madhvoÞ agraÞm indroÞ madä×yaÞ prati× dhaÞt piba×dhyaiÞ çüroÞ madä×yaÞ

prati× dhaÞt piba×dhyai ||

4.028.01a tvä yuÞjä tavaÞ tat so×ma saÞkhya indro× aÞpo mana×ve saÞsruta×s kaù |

4.028.01c ahaÞnn ahiÞm ari×ëät saÞpta sindhüÞn apä×våëoÞd api×hitevaÞ khäni× ||

4.028.02a tvä yuÞjä ni khi×daÞt süryaÞsyendra×ç caÞkraà saha×sä saÞdya i×ndo |

4.028.02c adhiÞ ñëunä× båhaÞtä varta×mänam maÞho druÞho apa× viÞçväyu× dhäyi ||

4.028.03a ahaÞnn indroÞ ada×had aÞgnir i×ndo puÞrä dasyü×n maÞdhyandi×näd aÞbhéke× |

4.028.03c duÞrge du×roÞëe kratväÞ na yäÞtäm puÞrü saÞhasräÞ çarväÞ ni ba×rhét ||

4.028.04a viçva×smät sém adhaÞmäð i×ndraÞ dasyüÞn viçoÞ däsé×r akåëor apraçaÞstäù |

4.028.04c abä×dhethäÞm amå×ëataÞà ni çatrüÞn avi×ndethäÞm apa×citiÞà vadha×traiù ||

4.028.05a eÞvä saÞtyam ma×ghavänä yuÞvaà tad indra×ç ca somoÞrvam açvyaÞà goù |

4.028.05c äda×rdåtaÞm api×hitäÞny açnä× ririÞcathuÞù kñäç ci×t tatådäÞnä ||

4.029.01a ä na×ù stuÞta upaÞ väje×bhir üÞté indra× yäÞhi hari×bhir mandasäÞnaù |

4.029.01c tiÞraç ci×d aÞryaù sava×nä puÞrüëy ä×ìgüÞñebhi×r gåëäÞnaù saÞtyarä×dhäù ||

4.029.02a ä hi ñmäÞ yätiÞ narya×ç cikiÞtvän hüÞyamä×naù soÞtåbhiÞr upa× yaÞjïam |

Page 17: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

17

4.029.02c svaçvoÞ yo abhé×ruÞr manya×mänaù suñväÞëebhiÞr mada×tiÞ saà ha× véÞraiù ||

4.029.03a çräÞvayed a×syaÞ karëä× väjaÞyadhyaiÞ juñöäÞm anuÞ pra diça×m mandaÞyadhyai× |

4.029.03c uÞdväÞvåÞñäÞëo rädha×seÞ tuvi×ñmäÞn kara×n naÞ indra×ù sutéÞrthäbha×yaà ca ||

4.029.04a acchäÞ yo gantäÞ nädha×mänam üÞté iÞtthä vipraÞà hava×mänaà gåÞëanta×m |

4.029.04c upaÞ tmaniÞ dadhä×no dhuÞry äÞ3Þ×çün saÞhasrä×ëi çaÞtäniÞ vajra×bähuù ||

4.029.05a tvotä×so maghavann indraÞ viprä× vaÞyaà te× syäma süÞrayo× gåÞëanta×ù |

4.029.05c bheÞjäÞnäso× båÞhaddi×vasya räÞya ä×käÞyya×sya däÞvane× puruÞkñoù ||

4.030.01a naki×r indraÞ tvad utta×roÞ na jyäyä×ð asti våtrahan |

4.030.01c naki×r eÞvä yathäÞ tvam ||

4.030.02a saÞträ teÞ anu× kåÞñöayoÞ viçvä× caÞkreva× vävåtuù |

4.030.02c saÞträ maÞhäð a×si çruÞtaù ||

4.030.03a viçve× caÞned aÞnä tvä× deÞväsa× indra yuyudhuù |

4.030.03c yad ahäÞ naktaÞm äti×raù ||

4.030.04a yatroÞta bä×dhiÞtebhya×ç caÞkraà kutsä×yaÞ yudhya×te |

4.030.04c muÞñäÞya i×ndraÞ sürya×m ||

4.030.05a yatra× deÞväð å×ghäyaÞto viçväÞð ayu×dhyaÞ ekaÞ it |

4.030.05c tvam i×ndra vaÞnüðr aha×n ||

4.030.06a yatroÞta martyä×yaÞ kam ari×ëä indraÞ sürya×m |

4.030.06c prävaÞù çacé×bhiÞr eta×çam ||

4.030.07a kim äd uÞtäsi× våtrahaÞn magha×van manyuÞmatta×maù |

4.030.07c aträhaÞ dänuÞm äti×raù ||

4.030.08a eÞtad ghed uÞta véÞrya1Þ×m indra× caÞkarthaÞ pauàsya×m |

4.030.08c striyaÞà yad du×rhaëäÞyuvaÞà vadhé×r duhiÞtara×à diÞvaù ||

4.030.09a diÞvaç ci×d ghä duhiÞtara×m maÞhän ma×héÞyamä×näm |

4.030.09c uÞñäsa×m indraÞ sam pi×ëak ||

4.030.10a apoÞñä ana×saù saraÞt sampi×ñöäÞd aha× biÞbhyuñé× |

4.030.10c ni yat sé×à çiÞçnathaÞd våñä× ||

4.030.11a eÞtad a×syäÞ ana×ù çayeÞ susa×mpiñöaÞà vipäÞçy ä |

4.030.11c saÞsära× sém paräÞvata×ù ||

4.030.12a uÞta sindhu×à vibäÞlya×à vitasthäÞnäm adhiÞ kñami× |

4.030.12c pari× ñöhä indra mäÞyayä× ||

4.030.13a uÞta çuñëa×sya dhåñëuÞyä pra må×kño aÞbhi veda×nam |

4.030.13c puroÞ yad a×sya sampiÞëak ||

4.030.14a uÞta däÞsaà kau×litaÞram bå×haÞtaù parva×täÞd adhi× |

4.030.14c avä×hann indraÞ çamba×ram ||

4.030.15a uÞta däÞsasya× vaÞrcina×ù saÞhasrä×ëi çaÞtäva×dhéù |

4.030.15c adhiÞ païca× praÞdhéðr i×va ||

4.030.16a uÞta tyam puÞtram aÞgruvaÞù parä×våktaà çaÞtakra×tuù |

4.030.16c uÞktheñv indraÞ äbha×jat ||

4.030.17a uÞta tyä tuÞrvaçäÞyadü× asnäÞtäräÞ çacéÞpati×ù |

Page 18: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

18

4.030.17c indro× viÞdväð a×pärayat ||

4.030.18a uÞta tyä saÞdya äryä× saÞrayo×r indra päÞrata×ù |

4.030.18c arëä×ciÞtrara×thävadhéù ||

4.030.19a anuÞ dvä ja×hiÞtä na×yoÞ 'ndhaà çroÞëaà ca× våtrahan |

4.030.19c na tat te× suÞmnam añöa×ve ||

4.030.20a çaÞtam a×çmaÞnmayé×näm puÞräm indroÞ vy ä×syat |

4.030.20c divo×däsäya däÞçuñe× ||

4.030.21a asvä×payad daÞbhéta×ye saÞhasrä× triÞàçataÞà hathai×ù |

4.030.21c däÞsänäÞm indro× mäÞyayä× ||

4.030.22a sa ghed uÞtäsi× våtrahan samäÞna i×ndraÞ gopa×tiù |

4.030.22c yas tä viçvä×ni cicyuÞñe ||

4.030.23a uÞta nüÞnaà yad i×ndriÞyaà ka×riÞñyä i×ndraÞ pauàsya×m |

4.030.23c aÞdyä nakiÞñ öad ä mi×nat ||

4.030.24a väÞmaà-vä×maà ta ädure deÞvo da×dätv aryaÞmä |

4.030.24c väÞmam püÞñä väÞmam bhago× väÞmaà deÞvaù karü×øaté ||

4.031.01a kayä× naç ciÞtra ä bhu×vad üÞté saÞdävå×dhaÞù sakhä× |

4.031.01c kayäÞ çaci×ñöhayä våÞtä ||

4.031.02a kas tvä× saÞtyo madä×näÞm maàhi×ñöho matsaÞd andha×saù |

4.031.02c dåÞøhä ci×d äÞrujeÞ vasu× ||

4.031.03a aÞbhé ñu ëaÞù sakhé×näm aviÞtä ja×ritèÞëäm |

4.031.03c çaÞtam bha×väsy üÞtibhi×ù ||

4.031.04a aÞbhé naÞ ä va×våtsva caÞkraà na våÞttam arva×taù |

4.031.04c niÞyudbhi×ç carñaëéÞnäm ||

4.031.05a praÞvatäÞ hi kratü×näÞm ä hä× paÞdevaÞ gaccha×si |

4.031.05c abha×kñiÞ süryeÞ sacä× ||

4.031.06a saà yat ta× indra maÞnyavaÞù saà caÞkräëi× dadhanviÞre |

4.031.06c adhaÞ tve adhaÞ sürye× ||

4.031.07a uÞta smäÞ hi tväm äÞhur in maÞghavä×naà çacépate |

4.031.07c dätä×raÞm avi×dédhayum ||

4.031.08a uÞta smä× saÞdya it pari× çaçamäÞnäya× sunvaÞte |

4.031.08c puÞrü ci×n maàhaseÞ vasu× ||

4.031.09a naÞhi ñmä× te çaÞtaà caÞna rädhoÞ vara×nta äÞmura×ù |

4.031.09c na cyauÞtnäni× kariñyaÞtaù ||

4.031.10a aÞsmäð a×vantu te çaÞtam aÞsmän saÞhasra×m üÞtaya×ù |

4.031.10c aÞsmän viçvä× aÞbhiñöa×yaù ||

4.031.11a aÞsmäð iÞhä vå×ëéñva saÞkhyäya× svaÞstaye× |

4.031.11c maÞho räÞye diÞvitma×te ||

4.031.12a aÞsmäð a×viòòhi viÞçvahendra× räÞyä paré×ëasä |

4.031.12c aÞsmän viçvä×bhir üÞtibhi×ù ||

4.031.13a aÞsmabhyaÞà täð apä× vådhi vraÞjäð aste×vaÞ goma×taù |

Page 19: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

19

4.031.13c navä×bhir indroÞtibhi×ù ||

4.031.14a aÞsmäka×à dhåñëuÞyä ratho× dyuÞmäð iÞndräna×pacyutaù |

4.031.14c gaÞvyur a×çvaÞyur é×yate ||

4.031.15a aÞsmäka×m uttaÞmaà kå×dhiÞ çravo× deÞveñu× sürya |

4.031.15c varñi×ñöhaÞà dyäm i×voÞpari× ||

4.032.01a ä tü na× indra våtrahann aÞsmäka×m aÞrdham ä ga×hi |

4.032.01c maÞhän maÞhébhi×r üÞtibhi×ù ||

4.032.02a bhåmi×ç cid ghäsiÞ tütu×jiÞr ä ci×tra ciÞtriëéÞñv ä |

4.032.02c ciÞtraà kå×ëoñy üÞtaye× ||

4.032.03a daÞbhrebhi×ç ciÞc chaçé×yäàsaÞà haàsiÞ vrädha×ntaÞm oja×sä |

4.032.03c sakhi×bhiÞr ye tve sacä× ||

4.032.04a vaÞyam i×ndraÞ tve sacä× vaÞyaà tväÞbhi no×numaù |

4.032.04c aÞsmäð-a×smäÞð id ud a×va ||

4.032.05a sa na×ç ciÞträbhi×r adrivo 'navaÞdyäbhi×r üÞtibhi×ù |

4.032.05c anä×dhåñöäbhiÞr ä ga×hi ||

4.032.06a bhüÞyämoÞ ñu tväva×taÞù sakhä×ya indraÞ goma×taù |

4.032.06c yujoÞ väjä×yaÞ ghåñva×ye ||

4.032.07a tvaà hy ekaÞ éçi×ñaÞ indraÞ väja×syaÞ goma×taù |

4.032.07c sa no× yandhi maÞhém iña×m ||

4.032.08a na tvä× varante aÞnyathäÞ yad ditsa×si stuÞto maÞgham |

4.032.08c stoÞtåbhya× indra girvaëaù ||

4.032.09a aÞbhi tväÞ gota×mä giÞränü×ñataÞ pra däÞvane× |

4.032.09c indraÞ väjä×yaÞ ghåñva×ye ||

4.032.10a pra te× vocäma véÞryäÞ3Þ× yä ma×ndasäÞna äru×jaù |

4.032.10c puroÞ däsé×r aÞbhétya× ||

4.032.11a tä te× gåëanti veÞdhasoÞ yäni× caÞkarthaÞ pauàsyä× |

4.032.11c suÞteñv i×ndra girvaëaù ||

4.032.12a avé×vådhantaÞ gota×mäÞ indraÞ tve stoma×vähasaù |

4.032.12c aiñu× dhä véÞravaÞd yaça×ù ||

4.032.13a yac ciÞd dhi çaçva×täÞm aséndraÞ sädhä×raëaÞs tvam |

4.032.13c taà tvä× vaÞyaà ha×vämahe ||

4.032.14a aÞrväÞcéÞno va×so bhaväÞsme su maÞtsvändha×saù |

4.032.14c somä×näm indra somapäù ||

4.032.15a aÞsmäka×à tvä matéÞnäm ä stoma× indra yacchatu |

4.032.15c aÞrväg ä va×rtayäÞ haré× ||

4.032.16a puÞroÞøäça×à ca noÞ ghaso× joÞñayä×seÞ gira×ç ca naù |

4.032.16c vaÞdhüÞyur i×vaÞ yoña×ëäm ||

4.032.17a saÞhasraÞà vyaté×näà yuÞktänäÞm indra×m émahe |

4.032.17c çaÞtaà soma×sya khäÞrya×ù ||

4.032.18a saÞhasrä× te çaÞtä vaÞyaà gaväÞm ä cyä×vayämasi |

Page 20: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

20

4.032.18c aÞsmaÞträ rädha× etu te ||

4.032.19a daça× te kaÞlaçä×näÞà hira×ëyänäm adhémahi |

4.032.19c bhüÞriÞdä a×si våtrahan ||

4.032.20a bhüri×däÞ bhüri× dehi noÞ mä daÞbhram bhüry ä bha×ra |

4.032.20c bhüriÞ ghed i×ndra ditsasi ||

4.032.21a bhüÞriÞdä hy asi× çruÞtaù pu×ruÞträ çü×ra våtrahan |

4.032.21c ä no× bhajasvaÞ rädha×si ||

4.032.22a pra te× baÞbhrü vi×cakñaëaÞ çaàsä×mi goñaëo napät |

4.032.22c mäbhyäÞà gä anu× çiçrathaù ||

4.032.23a kaÞnéÞnaÞkeva× vidraÞdhe nave× drupaÞde a×rbhaÞke |

4.032.23c baÞbhrü yäme×ñu çobhete ||

4.032.24a ara×m ma uÞsrayäÞmëe 'raÞm anu×srayämëe |

4.032.24c baÞbhrü yäme×ñv aÞsridhä× ||

4.033.01a pra åÞbhubhyo× düÞtam i×vaÞ väca×m iñya upaÞstireÞ çvaita×réà dheÞnum é×øe |

4.033.01c ye väta×jütäs taÞraëi×bhiÞr evaiÞù pariÞ dyäà saÞdyo aÞpaso× babhüÞvuù ||

4.033.02a yaÞdäraÞm akra×nn åÞbhava×ù piÞtåbhyäÞm pari×viñöé veÞñaëä× daÞàsanä×bhiù |

4.033.02c äd id deÞvänäÞm upa× saÞkhyam ä×yaÞn dhérä×saù puÞñöim a×vahan maÞnäyai× ||

4.033.03a punaÞr ye caÞkruù piÞtaräÞ yuvä×näÞ sanäÞ yüpe×va jaraÞëä çayä×nä |

4.033.03c te väjoÞ vibhvä×ð åÞbhur indra×vantoÞ madhu×psaraso no 'vantu yaÞjïam ||

4.033.04a yat saÞàvatsa×m åÞbhavoÞ gäm ara×kñaÞn yat saÞàvatsa×m åÞbhavoÞ mä api×àçan |

4.033.04c yat saÞàvatsaÞm abha×raÞn bhäso× asyäÞs täbhiÞù çamé×bhir amåtaÞtvam ä×çuù ||

4.033.05a jyeÞñöha ä×ha camaÞsä dvä kaÞretiÞ kané×yäÞn trén kå×ëaväÞmety ä×ha |

4.033.05c kaÞniÞñöha ä×ha caÞtura×s kaÞretiÞ tvañöa× åbhavaÞs tat pa×nayaÞd vaco× vaù ||

4.033.06a saÞtyam ü×cuÞr nara× eÞvä hi caÞkrur anu× svaÞdhäm åÞbhavo× jagmur eÞtäm |

4.033.06c viÞbhräja×mänäðç camaÞsäð aheÞväve×naÞt tvañöä× caÞturo× dadåÞçvän ||

4.033.07a dväda×çaÞ dyün yad ago×hyasyätiÞthye raëa×nn åÞbhava×ù saÞsanta×ù |

4.033.07c suÞkñeträ×kåëvaÞnn ana×yantaÞ sindhüÞn dhanväti×ñöhaÞnn oña×dhér niÞmnam äpa×ù ||

4.033.08a rathaÞà ye caÞkruù suÞvåta×à nareÞñöhäà ye dheÞnuà vi×çvaÞjuva×à viÞçvarü×päm |

4.033.08c ta ä ta×kñantv åÞbhavo× raÞyià naÞù svava×saÞù svapa×saù suÞhastä×ù ||

4.033.09a apoÞ hy e×ñäÞm aju×ñanta deÞvä aÞbhi kratväÞ mana×säÞ dédhyä×näù |

4.033.09c väjo× deÞvänä×m abhavat suÞkarmendra×sya åbhuÞkñä varu×ëasyaÞ vibhvä× ||

4.033.10a ye haré× meÞdhayoÞkthä mada×ntaÞ indrä×ya caÞkruù suÞyujäÞ ye açvä× |

4.033.10c te räÞyas poñaÞà dravi×ëäny aÞsme dhaÞtta å×bhavaù kñemaÞyantoÞ na miÞtram ||

4.033.11a iÞdähna×ù péÞtim uÞta voÞ mada×à dhuÞr na åÞte çräÞntasya× saÞkhyäya× deÞväù |

4.033.11c te nüÞnam aÞsme å×bhavoÞ vasü×ni tåÞtéye× aÞsmin sava×ne dadhäta ||

4.034.01a åÞbhur vibhväÞ väjaÞ indro× noÞ accheÞmaà yaÞjïaà ra×tnaÞdheyopa× yäta |

4.034.01c iÞdä hi vo× dhiÞñaëä× deÞvy ahnäÞm adhä×t péÞtià sam madä× agmatä vaù ||

4.034.02a viÞdäÞnäsoÞ janma×no väjaratnä uÞta åÞtubhi×r åbhavo mädayadhvam |

4.034.02c saà voÞ madäÞ agma×taÞ sam pura×ndhiù suÞvérä×m aÞsme raÞyim era×yadhvam ||

Page 21: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

21

4.034.03a aÞyaà vo× yaÞjïa å×bhavo 'käriÞ yam ä ma×nuÞñvat praÞdivo× dadhiÞdhve |

4.034.03c pra vo 'cchä× jujuñäÞëäso× asthuÞr abhü×taÞ viçve× agriÞyota vä×jäù ||

4.034.04a abhü×d u vo vidhaÞte ra×tnaÞdheya×m iÞdä na×ro däÞçuñeÞ martyä×ya |

4.034.04c piba×ta väjä åbhavo daÞde voÞ mahi× tåÞtéyaÞà sava×naÞm madä×ya ||

4.034.05a ä vä×jä yäÞtopa× na åbhukñä maÞho na×roÞ dravi×ëaso gåëäÞnäù |

4.034.05c ä va×ù péÞtayo× 'bhipiÞtve ahnä×m iÞmä asta×à navaÞsva× iva gman ||

4.034.06a ä na×pätaù çavaso yätaÞnopeÞmaà yaÞjïaà nama×sä hüÞyamä×näù |

4.034.06c saÞjoña×saù sürayoÞ yasya× caÞ stha madhva×ù päta ratnaÞdhä indra×vantaù ||

4.034.07a saÞjoñä× indraÞ varu×ëenaÞ soma×à saÞjoñä×ù pähi girvaëo maÞrudbhi×ù |

4.034.07c aÞgreÞpäbhi×r åtuÞpäbhi×ù saÞjoñäÞ gnäspatné×bhé ratnaÞdhäbhi×ù saÞjoñä×ù ||

4.034.08a saÞjoña×sa ädiÞtyair mä×dayadhvaà saÞjoña×sa åbhavaÞù parva×tebhiù |

4.034.08c saÞjoña×soÞ daivye×nä saviÞträ saÞjoña×saÞù sindhu×bhé ratnaÞdhebhi×ù ||

4.034.09a ye aÞçvinäÞ ye piÞtaräÞ ya üÞté dheÞnuà ta×taÞkñur åÞbhavoÞ ye açvä× |

4.034.09c ye aàsa×träÞ ya ådhaÞg roda×séÞ ye vibhvoÞ nara×ù svapaÞtyäni× caÞkruù ||

4.034.10a ye goma×ntaÞà väja×vantaà suÞvéra×à raÞyià dhaÞttha vasu×mantam puruÞkñum |

4.034.10c te a×greÞpä å×bhavo mandasäÞnä aÞsme dha×ttaÞ ye ca× räÞtià gåÞëanti× ||

4.034.11a näpä×bhütaÞ na vo× 'tétåñäÞmäni×ùçastä åbhavo yaÞjïe aÞsmin |

4.034.11c sam indre×ëaÞ mada×thaÞ sam maÞrudbhiÞù saà räja×bhé ratnaÞdheyä×ya deväù ||

4.035.01a iÞhopa× yäta çavaso napätaÞù saudha×nvanä åbhavoÞ mäpa× bhüta |

4.035.01c aÞsmin hi vaÞù sava×ne ratnaÞdheyaÞà gamaÞntv indraÞm anu× voÞ madä×saù ||

4.035.02a äga×nn åbhüÞëäm iÞha ra×tnaÞdheyaÞm abhüÞt soma×syaÞ suñu×tasya péÞtiù |

4.035.02c suÞkåÞtyayäÞ yat sva×paÞsyayä× caÞð eka×à vicaÞkra ca×maÞsaà ca×tuÞrdhä ||

4.035.03a vy a×kåëota camaÞsaà ca×tuÞrdhä sakheÞ vi çiÞkñety a×bravéta |

4.035.03c athai×ta väjä aÞmåta×syaÞ panthä×à gaÞëaà deÞvänä×m åbhavaù suhastäù ||

4.035.04a kiÞmmaya×ù svic camaÞsa eÞña ä×saÞ yaà kävye×na caÞturo× vicaÞkra |

4.035.04c athä× sunudhvaÞà sava×naÞm madä×ya päÞta å×bhavoÞ madhu×naù soÞmyasya× ||

4.035.05a çacyä×karta piÞtaräÞ yuvä×näÞ çacyä×karta camaÞsaà de×vaÞpäna×m |

4.035.05c çacyäÞ haréÞ dhanu×taräv atañöendraÞvähä×v åbhavo väjaratnäù ||

4.035.06a yo va×ù suÞnoty a×bhipiÞtve ahnä×à téÞvraà vä×jäsaÞù sava×naÞm madä×ya |

4.035.06c tasmai× raÞyim å×bhavaÞù sarva×véraÞm ä ta×kñata våñaëo mandasäÞnäù ||

4.035.07a präÞtaù suÞtam a×pibo haryaçvaÞ mädhya×ndinaÞà sava×naÞà keva×laà te |

4.035.07c sam åÞbhubhi×ù pibasva ratnaÞdhebhiÞù sakhéÞðr yäð i×ndra cakåÞñe su×kåÞtyä ||

4.035.08a ye deÞväsoÞ abha×vatä sukåÞtyä çyeÞnä iÞved adhi× diÞvi ni×ñeÞda |

4.035.08c te ratna×à dhäta çavaso napätaÞù saudha×nvanäÞ abha×vatäÞmåtä×saù ||

4.035.09a yat tåÞtéyaÞà sava×naà ratnaÞdheyaÞm akå×ëudhvaà svapaÞsyä su×hastäù |

4.035.09c tad å×bhavaÞù pari×ñiktaà va eÞtat sam made×bhir indriÞyebhi×ù pibadhvam ||

4.036.01a aÞnaÞçvo jäÞto a×nabhéÞçur uÞkthyoÞ3Þ× ratha×s tricaÞkraù pari× vartateÞ raja×ù |

4.036.01c maÞhat tad vo× deÞvya×sya praÞväca×naÞà dyäm å×bhavaù påthiÞvéà yac caÞ puñya×tha ||

4.036.02a rathaÞà ye caÞkruù suÞvåta×à suÞcetaÞso 'vi×hvarantaÞm mana×saÞs pariÞ dhyayä× |

Page 22: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

22

4.036.02c täð üÞ nv a1Þ×sya sava×nasya péÞtayaÞ ä vo× väjä åbhavo vedayämasi ||

4.036.03a tad vo× väjä åbhavaù supraväcaÞnaà deÞveñu× vibhvo abhavan mahitvaÞnam |

4.036.03c jivréÞ yat santä× piÞtarä× sanäÞjuräÞ punaÞr yuvä×nä caÞrathä×yaÞ takña×tha ||

4.036.04a ekaÞà vi ca×kra camaÞsaà catu×rvayaÞà niç carma×ëoÞ gäm a×riëéta dhéÞtibhi×ù |

4.036.04c athä× deÞveñv a×måtaÞtvam ä×naça çruÞñöé vä×jä åbhavaÞs tad va× uÞkthya×m ||

4.036.05a åÞbhuÞto raÞyiù pra×thaÞmaçra×vastamoÞ väja×çrutäsoÞ yam ajé×janaÞn nara×ù |

4.036.05c viÞbhvaÞtaÞñöo viÞdathe×ñu praÞväcyoÞ yaà de×väÞso 'va×thäÞ sa vica×rñaëiù ||

4.036.06a sa väÞjy arväÞ sa åñi×r vacaÞsyayäÞ sa çüroÞ astäÞ påta×näsu duÞñöara×ù |

4.036.06c sa räÞyas poñaÞà sa suÞvérya×à dadheÞ yaà väjoÞ vibhvä×ð åÞbhavoÞ yam ävi×ñuù ||

4.036.07a çreñöha×à vaÞù peçoÞ adhi× dhäyi darçaÞtaà stomo× väjä åbhavaÞs taà ju×juñöana |

4.036.07c dhérä×soÞ hi ñöhä kaÞvayo× vipaÞçcitaÞs tän va× eÞnä brahmaÞëä ve×dayämasi ||

4.036.08a yüÞyam aÞsmabhya×à dhiÞñaëä×bhyaÞs pari× viÞdväàsoÞ viçväÞ naryä×ëiÞ bhoja×nä |

4.036.08c dyuÞmantaÞà väjaÞà våña×çuñmam uttaÞmam ä no× raÞyim å×bhavas takñaÞtä vaya×ù ||

4.036.09a iÞha praÞjäm iÞha raÞyià rarä×ëä iÞha çravo× véÞrava×t takñatä naù |

4.036.09c yena× vaÞyaà ciÞtayeÞmäty aÞnyän taà väja×à ciÞtram å×bhavo dadä naù ||

4.037.01a upa× no väjä adhvaÞram å×bhukñäÞ devä× yäÞta paÞthibhi×r devaÞyänai×ù |

4.037.01c yathä× yaÞjïam manu×ño viÞkñv äÞ3Þ×su da×dhiÞdhve ra×ëväù suÞdineÞñv ahnä×m ||

4.037.02a te vo× håÞde mana×se santu yaÞjïä juñöä×so aÞdya ghåÞtani×rëijo guù |

4.037.02c pra va×ù suÞtäso× harayanta püÞrëäù kratveÞ dakñä×ya harñayanta péÞtäù ||

4.037.03a tryuÞdäÞyaà deÞvahi×taÞà yathä× vaÞù stomo× väjä åbhukñaëo daÞde va×ù |

4.037.03c juÞhve ma×nuÞñvad upa×räsu viÞkñu yuÞñme sacä× båÞhaddi×veñuÞ soma×m ||

4.037.04a pévo×açväù çuÞcadra×thäÞ hi bhüÞtäya×ùçiprä väjinaù suniÞñkäù |

4.037.04c indra×sya süno çavaso napäÞto 'nu× vaç cety agriÞyam madä×ya ||

4.037.05a åÞbhum å×bhukñaëo raÞyià väje× väÞjinta×maÞà yuja×m |

4.037.05c indra×svantaà havämahe sadäÞsäta×mam aÞçvina×m ||

4.037.06a sed å×bhavoÞ yam ava×tha yüÞyam indra×ç caÞ martya×m |

4.037.06c sa dhéÞbhir a×stuÞ sani×tä meÞdhasä×täÞ so arva×tä ||

4.037.07a vi no× väjä åbhukñaëaù paÞthaç ci×tanaÞ yañöa×ve |

4.037.07c aÞsmabhya×à sürayaù stuÞtä viçväÞ äçä×s taréÞñaëi× ||

4.037.08a taà no× väjä åbhukñaëaÞ indraÞ näsa×tyä raÞyim |

4.037.08c sam açva×à carñaÞëibhyaÞ ä puÞru ça×sta maÞghatta×ye ||

4.038.01a uÞto hi vä×à däÞträ santiÞ pürväÞ yä püÞrubhya×s traÞsada×syur nitoÞçe |

4.038.01c kñeÞträÞsäà da×dathur urvaräÞsäà ghaÞnaà dasyu×bhyo aÞbhibhü×tim uÞgram ||

4.038.02a uÞta väÞjina×m puruniÞññidhvä×naà dadhiÞkräm u× dadathur viÞçvakå×ñöim |

4.038.02c åÞjiÞpyaà çyeÞnam pru×ñiÞtapsu×m äÞçuà caÞrkåtya×m aÞryo nåÞpatiÞà na çüra×m ||

4.038.03a yaà séÞm anu× praÞvate×vaÞ drava×ntaÞà viçva×ù püÞrur mada×tiÞ harña×mäëaù |

4.038.03c paÞòbhir gådhya×ntam medhaÞyuà na çüra×à rathaÞturaÞà väta×m ivaÞ dhraja×ntam ||

4.038.04a yaù smä×rundhäÞno gadhyä× saÞmatsuÞ sanu×taraÞç cara×tiÞ goñuÞ gaccha×n |

4.038.04c äÞvirå×jéko viÞdathä× niÞcikya×t tiÞro a×raÞtim pary äpa× äÞyoù ||

Page 23: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

23

4.038.05a uÞta smai×naà vastraÞmathiÞà na täÞyum anu× kroçanti kñiÞtayoÞ bhare×ñu |

4.038.05c néÞcäya×mänaÞà jasu×riÞà na çyeÞnaà çravaÞç cäcchä× paçuÞmac ca× yüÞtham ||

4.038.06a uÞta smä×su prathaÞmaù sa×riÞñyan ni ve×vetiÞ çreëi×bhéÞ rathä×näm |

4.038.06c sraja×à kåëväÞno janyoÞ na çubhvä× reÞëuà reri×hat kiÞraëa×à dadaÞçvän ||

4.038.07a uÞta sya väÞjé sahu×rir åÞtäväÞ çuçrü×ñamäëas taÞnvä× samaÞrye |

4.038.07c tura×à yaÞtéñu× tuÞraya×nn åjiÞpyo 'dhi× bhruÞvoù ki×rate reÞëum åÞïjan ||

4.038.08a uÞta smä×sya tanyaÞtor i×vaÞ dyor å×ghäyaÞto a×bhiÞyujo× bhayante |

4.038.08c yaÞdä saÞhasra×m aÞbhi ñéÞm ayo×dhéd duÞrvartu×ù smä bhavati bhéÞma åÞïjan ||

4.038.09a uÞta smä×sya panayantiÞ janä× jüÞtià kå×ñöiÞpro aÞbhibhü×tim äÞçoù |

4.038.09c uÞtaina×m ähuù samiÞthe viÞyantaÞù parä× dadhiÞkrä a×sarat saÞhasrai×ù ||

4.038.10a ä da×dhiÞkräù çava×säÞ païca× kåÞñöéù sürya× ivaÞ jyoti×ñäÞpas ta×täna |

4.038.10c saÞhaÞsraÞsäù ça×taÞsä väÞjy arvä× påÞëaktuÞ madhväÞ sam iÞmä vacä×àsi ||

4.039.01a äÞçuà da×dhiÞkräà tam uÞ nu ñöa×väma diÞvas på×thiÞvyä uÞta ca×rkiräma |

4.039.01c uÞcchantéÞr mäm uÞñasa×ù südayaÞntv atiÞ viçvä×ni duriÞtäni× parñan ||

4.039.02a maÞhaç ca×rkaÞrmy arva×taù kratuÞprä da×dhiÞkrävëa×ù puruÞvära×syaÞ våñëa×ù |

4.039.02c yam püÞrubhyo× dédiÞväàsaÞà nägnià daÞdathu×r miträvaruëäÞ tatu×rim ||

4.039.03a yo açva×sya dadhiÞkrävëoÞ akä×réÞt sami×ddhe aÞgnä uÞñasoÞ vyu×ñöau |

4.039.03c anä×gasaÞà tam adi×tiù kåëotuÞ sa miÞtreëaÞ varu×ëenä saÞjoñä×ù ||

4.039.04a daÞdhiÞkrävëa× iÞña üÞrjo maÞho yad ama×nmahi maÞrutäÞà näma× bhaÞdram |

4.039.04c svaÞstayeÞ varu×ëam miÞtram aÞgnià havä×mahaÞ indraÞà vajra×bähum ||

4.039.05a indra×m iÞved uÞbhayeÞ vi hva×yanta uÞdérä×ëä yaÞjïam u×papraÞyanta×ù |

4.039.05c daÞdhiÞkräm uÞ süda×naÞm martyä×ya daÞdathu×r miträvaruëä noÞ açva×m ||

4.039.06a daÞdhiÞkrävëo× akäriñaà jiÞñëor açva×sya väÞjina×ù |

4.039.06c suÞraÞbhi noÞ mukhä× karaÞt pra ëaÞ äyü×àñi täriñat ||

4.040.01a daÞdhiÞkrävëaÞ id uÞ nu ca×rkirämaÞ viçväÞ in mäm uÞñasa×ù südayantu |

4.040.01c aÞpäm aÞgner uÞñasaÞù sürya×syaÞ båhaÞspate×r äìgiraÞsasya× jiÞñëoù ||

4.040.02a satvä× bhariÞño ga×viÞño du×vanyaÞsac chra×vaÞsyäd iÞña uÞñasa×s turaëyaÞsat |

4.040.02c saÞtyo draÞvo dra×vaÞraù pa×taìgaÞro da×dhiÞkräveñaÞm ürjaÞà sva×r janat ||

4.040.03a uÞta smä×syaÞ drava×tas turaëyaÞtaù paÞrëaà na ver anu× väti pragaÞrdhina×ù |

4.040.03c çyeÞnasye×vaÞ dhraja×to aìkaÞsam pari× dadhiÞkrävëa×ù saÞhorjä tari×trataù ||

4.040.04a uÞta sya väÞjé kñi×paÞëià tu×raëyati gréÞväyä×m baÞddho a×pikaÞkña äÞsani× |

4.040.04c kratu×à dadhiÞkrä anu× saÞntavé×tvat paÞthäm aìkäÞàsy anv äÞpané×phaëat ||

4.040.05a haÞàsaù çu×ciÞñad vasu×r antarikñaÞsad dhotä× vediÞñad ati×thir duroëaÞsat |

4.040.05c nåÞñad va×raÞsad å×taÞsad vyo×maÞsad aÞbjä goÞjä å×taÞjä a×driÞjä åÞtam ||

4.041.01a indräÞ ko vä×à varuëä suÞmnam ä×paÞ stomo× haÞviñmä×ð aÞmåtoÞ na hotä× |

4.041.01c yo vä×à håÞdi kratu×mäð aÞsmad uÞktaù paÞsparça×d indrävaruëäÞ nama×svän ||

4.041.02a indrä× haÞ yo varu×ëä caÞkra äÞpé deÞvau marta×ù saÞkhyäyaÞ praya×svän |

4.041.02c sa ha×nti våÞträ sa×miÞtheñuÞ çatrüÞn avo×bhir vä maÞhadbhiÞù sa pra çå×ëve ||

Page 24: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

24

4.041.03a indrä× haÞ ratnaÞà varu×ëäÞ dheñöheÞtthä nåbhya×ù çaçamäÞnebhyaÞs tä |

4.041.03c yadéÞ sakhä×yä saÞkhyäyaÞ somai×ù suÞtebhi×ù supraÞyasä× mäÞdayai×te ||

4.041.04a indrä× yuÞvaà va×ruëä diÞdyum a×smiÞnn oji×ñöham ugräÞ ni va×dhiñöaÞà vajra×m |

4.041.04c yo no× duÞrevo× våÞkati×r daÞbhétiÞs tasmi×n mimäthäm aÞbhibhüÞty oja×ù ||

4.041.05a indrä× yuÞvaà va×ruëä bhüÞtam aÞsyä dhiÞyaù preÞtärä× våñaÞbheva× dheÞnoù |

4.041.05c sä no× duhéyaÞd yava×seva gaÞtvé saÞhasra×dhäräÞ paya×sä maÞhé gauù ||

4.041.06a toÞke hiÞte tana×ya uÞrvarä×suÞ süroÞ dåçé×keÞ våña×ëaç caÞ pauàsye× |

4.041.06c indrä× noÞ atraÞ varu×ëä syätäÞm avo×bhir daÞsmä pari×takmyäyäm ||

4.041.07a yuÞväm id dhy ava×se püÞrvyäyaÞ pariÞ prabhü×té gaÞviña×ù sväpé |

4.041.07c våÞëéÞmahe× saÞkhyäya× priÞyäyaÞ çüräÞ maàhi×ñöhä piÞtare×va çaÞmbhü ||

4.041.08a tä väÞà dhiyo 'va×se väjaÞyanté×r äÞjià na ja×gmur yuvaÞyüù su×dänü |

4.041.08c çriÞye na gävaÞ upaÞ soma×m asthuÞr indraÞà giroÞ varu×ëam me manéÞñäù ||

4.041.09a iÞmä indraÞà varu×ëam me manéÞñä agmaÞnn upaÞ dravi×ëam iÞcchamä×näù |

4.041.09c upe×m asthur joÞñöära× ivaÞ vasvo× raÞghvér i×vaÞ çrava×soÞ bhikña×mäëäù ||

4.041.10a açvya×syaÞ tmanäÞ rathya×sya puÞñöer nitya×sya räÞyaù pata×yaù syäma |

4.041.10c tä ca×kräÞëä üÞtibhiÞr navya×sébhir asmaÞträ räyo× niÞyuta×ù sacantäm ||

4.041.11a ä no× båhantä båhaÞtébhi×r üÞté indra× yäÞtaà va×ruëaÞ väja×sätau |

4.041.11c yad diÞdyavaÞù påta×näsu praÞkréøäÞn tasya× väà syäma saniÞtära× äÞjeù ||

4.042.01a mama× dviÞtä räÞñöraà kñaÞtriya×sya viÞçväyoÞr viçve× aÞmåtäÞ yathä× naù |

4.042.01c kratu×à sacanteÞ varu×ëasya deÞvä räjä×mi kåÞñöer u×paÞmasya× vaÞvreù ||

4.042.02a aÞhaà räjäÞ varu×ëoÞ mahyaÞà täny a×suÞryä×ëi prathaÞmä dhä×rayanta |

4.042.02c kratu×à sacanteÞ varu×ëasya deÞvä räjä×mi kåÞñöer u×paÞmasya× vaÞvreù ||

4.042.03a aÞham indroÞ varu×ëaÞs te ma×hiÞtvorvé ga×bhéÞre raja×sé suÞmeke× |

4.042.03c tvañöe×vaÞ viçväÞ bhuva×näni viÞdvän sam ai×rayaÞà roda×sé dhäÞraya×à ca ||

4.042.04a aÞham aÞpo a×pinvam uÞkñamä×ëä dhäÞrayaÞà divaÞà sada×na åÞtasya× |

4.042.04c åÞtena× puÞtro adi×ter åÞtävoÞta triÞdhätu× prathayaÞd vi bhüma× ||

4.042.05a mäà naraÞù svaçvä× väÞjaya×ntoÞ mäà våÞtäù saÞmara×ëe havante |

4.042.05c kåÞëomy äÞjim maÞghaväÞham indraÞ iya×rmi reÞëum aÞbhibhü×tyojäù ||

4.042.06a aÞhaà tä viçvä× cakaraÞà naki×r mäÞ daivyaÞà saho× varateÞ apra×tétam |

4.042.06c yan mäÞ somä×so maÞmadaÞn yad uÞkthobhe bha×yeteÞ raja×sé apäÞre ||

4.042.07a viÞduñ öeÞ viçväÞ bhuva×näniÞ tasyaÞ tä pra bra×véñiÞ varu×ëäya vedhaù |

4.042.07c tvaà våÞträëi× çåëviñe jaghaÞnvän tvaà våÞtäð a×riëä indraÞ sindhü×n ||

4.042.08a aÞsmäkaÞm atra× piÞtaraÞs ta ä×san saÞpta åña×yo daurgaÞhe baÞdhyamä×ne |

4.042.08c ta äya×janta traÞsada×syum asyäÞ indraÞà na vå×traÞtura×m ardhadeÞvam ||

4.042.09a puÞruÞkutsä×néÞ hi väÞm adä×çad dhaÞvyebhi×r indrävaruëäÞ namo×bhiù |

4.042.09c athäÞ räjä×naà traÞsada×syum asyä våtraÞhaëa×à dadathur ardhadeÞvam ||

4.042.10a räÞyä vaÞyaà sa×saÞväàso× madema haÞvyena× deÞvä yava×senaÞ gäva×ù |

4.042.10c täà dheÞnum i×ndrävaruëä yuÞvaà no× viÞçvähä× dhattaÞm ana×pasphurantém ||

4.043.01a ka u× çravat kataÞmo yaÞjïiyä×näà vaÞndäru× deÞvaù ka×taÞmo ju×ñäte |

Page 25: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

25

4.043.01c kasyeÞmäà deÞvém aÞmåte×ñuÞ preñöhä×à håÞdi çre×ñäma suñöuÞtià su×haÞvyäm ||

4.043.02a ko må×øäti kataÞma äga×miñöho deÞvänä×m u kataÞmaù çambha×viñöhaù |

4.043.02c rathaÞà kam ä×hur draÞvada×çvam äÞçuà yaà sürya×sya duhiÞtävå×ëéta ||

4.043.03a maÞkñü hi ñmäÞ gaccha×thaÞ éva×toÞ dyün indroÞ na çaÞktim pari×takmyäyäm |

4.043.03c diÞva äjä×tä diÞvyä su×paÞrëä kayäÞ çacé×näm bhavathaÞù çaci×ñöhä ||

4.043.04a kä vä×m bhüÞd upa×mätiÞù kayä× naÞ äçvi×nä gamatho hüÞyamä×nä |

4.043.04c ko vä×m maÞhaç ciÞt tyaja×so aÞbhéka× uruÞñyata×m mädhvé dasrä na üÞté ||

4.043.05a uÞru väÞà rathaÞù pari× nakñatiÞ dyäm ä yat sa×muÞdräd aÞbhi varta×te väm |

4.043.05c madhvä× mädhvéÞ madhu× väm pruñäyaÞn yat sé×à väÞm påkño× bhuÞraja×nta paÞkväù ||

4.043.06a sindhu×r ha väà raÞsayä× siïcaÞd açvä×n ghåÞëä vayo× 'ruÞñäsaÞù pari× gman |

4.043.06c tad üÞ ñu vä×m ajiÞraà ce×tiÞ yänaÞà yenaÞ patéÞ bhava×thaù süÞryäyä×ù ||

4.043.07a iÞhehaÞ yad vä×à samaÞnä pa×påÞkñe seyam aÞsme su×maÞtir vä×jaratnä |

4.043.07c uÞruÞñyata×à jariÞtära×à yuÞvaà ha× çriÞtaù kämo× näsatyä yuvaÞdrik ||

4.044.01a taà väÞà ratha×à vaÞyam aÞdyä hu×vema påthuÞjraya×m açvinäÞ saìga×tiÞà goù |

4.044.01c yaù süÞryäà vaha×ti vandhuräÞyur girvä×hasam puruÞtama×à vasüÞyum ||

4.044.02a yuÞvaà çriya×m açvinä deÞvatäÞ täà divo× napätä vanathaÞù çacé×bhiù |

4.044.02c yuÞvor vapu×r aÞbhi påkña×ù sacanteÞ vaha×ntiÞ yat ka×kuÞhäsoÞ rathe× väm ||

4.044.03a ko vä×m aÞdyä ka×rate räÞtaha×vya üÞtaye× vä sutaÞpeyä×ya väÞrkaiù |

4.044.03c åÞtasya× vä vaÞnuñe× püÞrvyäyaÞ namo× yemäÞno a×çviÞnä va×vartat ||

4.044.04a hiÞraÞëyaye×na purubhüÞ rathe×neÞmaà yaÞjïaà nä×saÞtyopa× yätam |

4.044.04c pibä×thaÞ in madhu×naù soÞmyasyaÞ dadha×thoÞ ratna×à vidhaÞte janä×ya ||

4.044.05a ä no× yätaà diÞvo acchä× påthiÞvyä hi×raÞëyaye×na suÞvåtäÞ rathe×na |

4.044.05c mä vä×m aÞnye ni ya×man devaÞyantaÞù saà yad daÞde näbhi×ù püÞrvyä vä×m ||

4.044.06a nü no× raÞyim pu×ruÞvéra×m båÞhantaÞà dasräÞ mimä×thäm uÞbhaye×ñv aÞsme |

4.044.06c naroÞ yad vä×m açvinäÞ stomaÞm äva×n saÞdhastu×tim äjaméÞøhäso× agman ||

4.044.07a iÞhehaÞ yad vä×à samaÞnä pa×påÞkñe seyam aÞsme su×maÞtir vä×jaratnä |

4.044.07c uÞruÞñyata×à jariÞtära×à yuÞvaà ha× çriÞtaù kämo× näsatyä yuvaÞdrik ||

4.045.01a eÞña sya bhäÞnur ud i×yarti yuÞjyateÞ rathaÞù pari×jmä diÞvo aÞsya säna×vi |

4.045.01c påÞkñäso× asmin mithuÞnä adhiÞ trayoÞ dåti×s tuÞréyoÞ madhu×noÞ vi ra×pçate ||

4.045.02a ud vä×m påÞkñäsoÞ madhu×manta érateÞ rathäÞ açvä×sa uÞñasoÞ vyu×ñöiñu |

4.045.02c aÞpoÞrëuÞvantaÞs tamaÞ ä paré×våtaÞà sva1Þ×r ëa çuÞkraà taÞnvantaÞ ä raja×ù ||

4.045.03a madhva×ù pibatam madhuÞpebhi×r äÞsabhi×r uÞta priÞyam madhu×ne yuïjäthäÞà ratha×m |

4.045.03c ä va×rtaÞnim madhu×nä jinvathas paÞtho dåti×à vahetheÞ madhu×mantam açvinä ||

4.045.04a haÞàsäsoÞ ye väÞm madhu×manto aÞsridhoÞ hira×ëyaparëä uÞhuva× uñaÞrbudha×ù |

4.045.04c uÞdaÞpruto× maÞndino× mandiniÞspåçoÞ madhvoÞ na makñaÞù sava×näni gacchathaù ||

4.045.05a svaÞdhvaÞräsoÞ madhu×manto aÞgnaya× uÞsrä ja×ranteÞ pratiÞ vasto×r aÞçvinä× |

4.045.05c yan niÞktaha×stas taÞraëi×r vicakñaÞëaù soma×à suÞñävaÞ madhu×mantaÞm adri×bhiù ||

4.045.06a äÞkeÞniÞpäsoÞ aha×bhiÞr davi×dhvataÞù sva1Þ×r ëa çuÞkraà taÞnvantaÞ ä raja×ù |

4.045.06c süra×ç ciÞd açvä×n yuyujäÞna é×yateÞ viçväÞð anu× svaÞdhayä× cetathas paÞthaù ||

Page 26: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

26

4.045.07a pra vä×m avocam açvinä dhiyaÞndhä rathaÞù svaçvo× aÞjaroÞ yo asti× |

4.045.07c yena× saÞdyaù pariÞ rajä×àsi yäÞtho haÞviñma×ntaà taÞraëi×m bhoÞjam accha× ||

4.046.01a agra×m pibäÞ madhü×näà suÞtaà vä×yoÞ divi×ñöiñu |

4.046.01c tvaà hi pü×rvaÞpä asi× ||

4.046.02a çaÞtenä× no aÞbhiñöi×bhir niÞyutväÞð indra×särathiù |

4.046.02c väyo× suÞtasya× tåmpatam ||

4.046.03a ä vä×à saÞhasraÞà hara×yaÞ indra×väyü aÞbhi praya×ù |

4.046.03c vaha×ntuÞ soma×pétaye ||

4.046.04a rathaÞà hira×ëyavandhuraÞm indra×väyü svadhvaÞram |

4.046.04c ä hi sthätho× diviÞspåça×m ||

4.046.05a rathe×na påthuÞpäja×sä däÞçväàsaÞm upa× gacchatam |

4.046.05c indra×väyü iÞhä ga×tam ||

4.046.06a indra×väyü aÞyaà suÞtas taà deÞvebhi×ù saÞjoña×sä |

4.046.06c piba×taà däÞçuño× gåÞhe ||

4.046.07a iÞha praÞyäëa×m astu väÞm indra×väyü viÞmoca×nam |

4.046.07c iÞha väÞà soma×pétaye ||

4.047.01a väyo× çuÞkro a×yämi teÞ madhvoÞ agraÞà divi×ñöiñu |

4.047.01c ä yä×hiÞ soma×pétaye späÞrho de×va niÞyutva×tä ||

4.047.02a indra×ç ca väyav eñäÞà somä×näm péÞtim a×rhathaù |

4.047.02c yuÞväà hi yanténda×vo niÞmnam äpoÞ na saÞdhrya×k ||

4.047.03a väyaÞv indra×ç ca çuÞñmiëä× saÞratha×à çavasas paté |

4.047.03c niÞyutva×ntä na üÞtayaÞ ä yä×taÞà soma×pétaye ||

4.047.04a yä väÞà santi× puruÞspåho× niÞyuto× däÞçuñe× narä |

4.047.04c aÞsme tä ya×jïavähaÞsendra×väyüÞ ni ya×cchatam ||

4.048.01a viÞhi hoträÞ avé×täÞ vipoÞ na räyo× aÞryaù |

4.048.01c väyaÞv ä caÞndreëaÞ rathe×na yäÞhi suÞtasya× péÞtaye× ||

4.048.02a niÞryuÞväÞëo aça×stér niÞyutväÞð indra×särathiù |

4.048.02c väyaÞv ä caÞndreëaÞ rathe×na yäÞhi suÞtasya× péÞtaye× ||

4.048.03a anu× kåÞñëe vasu×dhité yeÞmäte× viÞçvape×çasä |

4.048.03c väyaÞv ä caÞndreëaÞ rathe×na yäÞhi suÞtasya× péÞtaye× ||

4.048.04a vaha×ntu tvä manoÞyujo× yuÞktäso× navaÞtir nava× |

4.048.04c väyaÞv ä caÞndreëaÞ rathe×na yäÞhi suÞtasya× péÞtaye× ||

4.048.05a väyo× çaÞtaà haré×ëäà yuÞvasvaÞ poñyä×ëäm |

4.048.05c uÞta vä× te sahaÞsriëoÞ rathaÞ ä yä×tuÞ päja×sä ||

4.049.01a iÞdaà vä×m äÞsye× haÞviù priÞyam i×ndräbåhaspaté |

4.049.01c uÞktham mada×ç ca çasyate ||

4.049.02a aÞyaà väÞm pari× ñicyateÞ soma× indräbåhaspaté |

Page 27: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

27

4.049.02c cäruÞr madä×ya péÞtaye× ||

4.049.03a ä na× indräbåhaspaté gåÞham indra×ç ca gacchatam |

4.049.03c soÞmaÞpä soma×pétaye ||

4.049.04a aÞsme i×ndräbåhaspaté raÞyià dha×ttaà çataÞgvina×m |

4.049.04c açvä×vantaà sahaÞsriëa×m ||

4.049.05a indräÞbåhaÞspaté× vaÞyaà suÞte géÞrbhir ha×vämahe |

4.049.05c aÞsya soma×sya péÞtaye× ||

4.049.06a soma×m indräbåhaspatéÞ piba×taà däÞçuño× gåÞhe |

4.049.06c mäÞdaye×thäÞà tado×kasä ||

4.050.01a yas taÞstambhaÞ saha×säÞ vi jmo antäÞn båhaÞspati×s triñadhaÞstho rave×ëa |

4.050.01c tam praÞtnäsaÞ åña×yoÞ dédhyä×näù puÞro viprä× dadhire maÞndraji×hvam ||

4.050.02a dhuÞneta×yaù suprakeÞtam mada×ntoÞ båha×spate aÞbhi ye na×s tataÞsre |

4.050.02c påña×ntaà såÞpram ada×bdham üÞrvam båha×spateÞ rakña×täd asyaÞ yoni×m ||

4.050.03a båha×spateÞ yä pa×raÞmä pa×räÞvad ataÞ ä ta× åtaÞspåçoÞ ni ñe×duù |

4.050.03c tubhya×à khäÞtä a×vaÞtä adri×dugdhäÞ madhva×ù çcotanty aÞbhito× viraÞpçam ||

4.050.04a båhaÞspati×ù prathaÞmaà jäya×mäno maÞho jyoti×ñaù paraÞme vyo×man |

4.050.04c saÞptäsya×s tuvijäÞto rave×ëaÞ vi saÞptara×çmir adhamaÞt tamä×àsi ||

4.050.05a sa suÞñöubhäÞ sa åkva×tä gaÞëena× vaÞlaà ru×roja phaliÞgaà rave×ëa |

4.050.05c båhaÞspati×r uÞsriyä× havyaÞsüdaÞù kani×kradaÞd väva×çatéÞr ud ä×jat ||

4.050.06a eÞvä piÞtre viÞçvade×väyaÞ våñëe× yaÞjïair vi×dhemaÞ nama×sä haÞvirbhi×ù |

4.050.06c båha×spate supraÞjä véÞrava×nto vaÞyaà syä×maÞ pata×yo rayéÞëäm ||

4.050.07a sa id räjäÞ prati×janyäniÞ viçväÞ çuñme×ëa tasthäv aÞbhi véÞrye×ëa |

4.050.07c båhaÞspatiÞà yaù subhå×tam biÞbharti× valgüÞyatiÞ vanda×te pürvaÞbhäja×m ||

4.050.08a sa it kñe×tiÞ sudhi×taÞ oka×siÞ sve tasmäÞ iøä× pinvate viçvaÞdäné×m |

4.050.08c tasmaiÞ viça×ù svaÞyam eÞvä na×manteÞ yasmi×n braÞhmä räja×niÞ pürvaÞ eti× ||

4.050.09a apra×této jayatiÞ saà dhanä×niÞ prati×janyäny uÞta yä saja×nyä |

4.050.09c aÞvaÞsyaveÞ yo vari×vaù kåÞëoti× braÞhmaëeÞ räjäÞ tam a×vanti deÞväù ||

4.050.10a indra×ç caÞ soma×m pibatam båhaspateÞ 'smin yaÞjïe ma×ndasäÞnä vå×ñaëvasü |

4.050.10c ä vä×à viçaÞntv inda×vaù sväÞbhuvoÞ 'sme raÞyià sarva×véraÞà ni ya×cchatam ||

4.050.11a båha×spata indraÞ vardha×taà naÞù sacäÞ sä vä×à sumaÞtir bhü×tv aÞsme |

4.050.11c aÞviÞñöaà dhiyo× jigåÞtam pura×ndhér jajaÞstam aÞryo vaÞnuñäÞm arä×téù ||

4.051.01a iÞdam uÞ tyat pu×ruÞtama×m puÞrastäÞj jyotiÞs tama×so vaÞyunä×vad asthät |

4.051.01c nüÞnaà diÞvo du×hiÞtaro× vibhäÞtér gäÞtuà kå×ëavann uÞñasoÞ janä×ya ||

4.051.02a asthu×r u ciÞträ uÞñasa×ù puÞrastä×n miÞtä i×vaÞ svara×vo 'dhvaÞreñu× |

4.051.02c vy ü× vraÞjasyaÞ tama×soÞ dväroÞcchanté×r avraÞï chuca×yaù pävaÞkäù ||

4.051.03a uÞcchanté×r aÞdya ci×tayanta bhoÞjän rä×dhoÞdeyä×yoÞñaso× maÞghoné×ù |

4.051.03c aÞciÞtre aÞntaù paÞëaya×ù sasaÞntv abu×dhyamänäÞs tama×soÞ vima×dhye ||

4.051.04a kuÞvit sa de×véù saÞnayoÞ navo× väÞ yämo× babhüÞyäd u×ñaso vo aÞdya |

4.051.04c yenäÞ nava×gveÞ aìgi×reÞ daça×gve saÞptäsye× revaté reÞvad üÞña ||

Page 28: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

28

4.051.05a yüÞyaà hi de×vér åtaÞyugbhiÞr açvai×ù pariprayäÞtha bhuva×näni saÞdyaù |

4.051.05c praÞboÞdhaya×ntér uñasaù saÞsanta×à dviÞpäc catu×ñpäc caÞrathä×ya jéÞvam ||

4.051.06a kva× svid äsäà kataÞmä pu×räÞëé yayä× viÞdhänä× vidaÞdhur å×bhüÞëäm |

4.051.06c çubhaÞà yac chuÞbhrä uÞñasaÞç cara×ntiÞ na vi jïä×yante saÞdåçé×r ajuÞryäù ||

4.051.07a tä ghäÞ tä bhaÞdrä uÞñasa×ù puÞräsu×r abhiÞñöidyu×mnä åÞtajä×tasatyäù |

4.051.07c yäsv é×jäÞnaù ça×çamäÞna uÞkthaiù stuÞvaï chaàsaÞn dravi×ëaà saÞdya äpa× ||

4.051.08a tä ä ca×ranti samaÞnä puÞrastä×t samäÞnata×ù samaÞnä pa×prathäÞnäù |

4.051.08c åÞtasya× deÞvéù sada×so budhäÞnä gaväÞà na sargä× uÞñaso× jarante ||

4.051.09a tä in nv eÞ3Þ×va sa×maÞnä sa×mäÞnér amé×tavarëä uÞñasa×ç caranti |

4.051.09c güha×ntéÞr abhvaÞm asi×taÞà ruça×dbhiù çuÞkräs taÞnübhiÞù çuca×yo rucäÞnäù ||

4.051.10a raÞyià di×vo duhitaro vibhäÞtéù praÞjäva×ntaà yacchatäÞsmäsu× devéù |

4.051.10c syoÞnäd ä va×ù pratiÞbudhya×mänäù suÞvérya×syaÞ pata×yaù syäma ||

4.051.11a tad vo× divo duhitaro vibhäÞtér upa× bruva uñaso yaÞjïake×tuù |

4.051.11c vaÞyaà syä×ma yaÞçasoÞ jane×ñuÞ tad dyauç ca× dhaÞttäm på×thiÞvé ca× deÞvé ||

4.052.01a pratiÞ ñyä süÞnaréÞ jané× vyuÞcchantéÞ pariÞ svasu×ù |

4.052.01c diÞvo a×darçi duhiÞtä ||

4.052.02a açve×va ciÞträru×ñé mäÞtä gavä×m åÞtäva×ré |

4.052.02c sakhä×bhüd aÞçvino×r uÞñäù ||

4.052.03a uÞta sakhä×sy aÞçvino×r uÞta mäÞtä gavä×m asi |

4.052.03c uÞtoñoÞ vasva× éçiñe ||

4.052.04a yäÞvaÞyaddve×ñasaà tvä cikiÞtvit sü×nåtävari |

4.052.04c pratiÞ stomai×r abhutsmahi ||

4.052.05a prati× bhaÞdrä a×dåkñataÞ gaväÞà sargäÞ na raÞçmaya×ù |

4.052.05c oñä a×prä uÞru jraya×ù ||

4.052.06a äÞpaÞpruñé× vibhävariÞ vy ä×vaÞr jyoti×ñäÞ tama×ù |

4.052.06c uñoÞ anu× svaÞdhäm a×va ||

4.052.07a ä dyäà ta×noñi raÞçmibhiÞr äntari×kñam uÞru priÞyam |

4.052.07c uña×ù çuÞkreëa× çoÞciñä× ||

4.053.01a tad deÞvasya× saviÞtur värya×m maÞhad vå×ëéÞmaheÞ asu×rasyaÞ prace×tasaù |

4.053.01c chaÞrdir yena× däÞçuñeÞ yaccha×tiÞ tmanäÞ tan no× maÞhäð ud a×yän deÞvo aÞktubhi×ù ||

4.053.02a diÞvo dhaÞrtä bhuva×nasya praÞjäpa×tiù piÞçaìga×à dräÞpim prati× muïcate kaÞviù |

4.053.02c viÞcaÞkñaÞëaù praÞthaya×nn äpåÞëann uÞrv ajé×janat saviÞtä suÞmnam uÞkthya×m ||

4.053.03a äpräÞ rajä×àsi diÞvyäniÞ pärthi×väÞ çloka×à deÞvaù kå×ëuteÞ sväyaÞ dharma×ëe |

4.053.03c pra bäÞhü a×sräk saviÞtä savé×mani niveÞçaya×n prasuÞvann aÞktubhiÞr jaga×t ||

4.053.04a adä×bhyoÞ bhuva×näni praÞcäka×çad vraÞtäni× deÞvaù sa×viÞtäbhi ra×kñate |

4.053.04c präsrä×g bäÞhü bhuva×nasya praÞjäbhyo× dhåÞtavra×to maÞho ajma×sya räjati ||

4.053.05a trir aÞntari×kñaà saviÞtä ma×hitvaÞnä tré rajä×àsi pariÞbhus tréëi× rocaÞnä |

4.053.05c tiÞsro diva×ù påthiÞvés tiÞsra i×nvati triÞbhir vraÞtair aÞbhi no× rakñatiÞ tmanä× ||

4.053.06a båÞhatsu×mnaù prasavéÞtä niÞveça×noÞ jaga×taù sthäÞtur uÞbhaya×syaÞ yo vaÞçé |

Page 29: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

29

4.053.06c sa no× deÞvaù sa×viÞtä çarma× yacchatv aÞsme kñayä×ya triÞvarü×thaÞm aàha×saù ||

4.053.07a äga×n deÞva åÞtubhiÞr vardha×tuÞ kñayaÞà dadhä×tu naù saviÞtä su×praÞjäm iña×m |

4.053.07c sa na×ù kñaÞpäbhiÞr aha×bhiç ca jinvatu praÞjäva×ntaà raÞyim aÞsme sam i×nvatu ||

4.054.01a abhü×d deÞvaù sa×viÞtä vandyoÞ nu na× iÞdänéÞm ahna× upaÞväcyoÞ nåbhi×ù |

4.054.01c vi yo ratnäÞ bhaja×ti mänaÞvebhyaÞù çreñöha×à noÞ atraÞ dravi×ëaÞà yathäÞ dadha×t ||

4.054.02a deÞvebhyoÞ hi pra×thaÞmaà yaÞjïiye×bhyo 'måtaÞtvaà suÞvasi× bhäÞgam u×ttaÞmam |

4.054.02c äd id däÞmäna×à savitaÞr vy ü×rëuñe 'nücéÞnä jé×viÞtä mänu×ñebhyaù ||

4.054.03a aci×ttéÞ yac ca×kåÞmä daivyeÞ jane× déÞnair dakñaiÞù prabhü×té püruñaÞtvatä× |

4.054.03c deÞveñu× ca savitaÞr mänu×ñeñu caÞ tvaà noÞ atra× suvatäÞd anä×gasaù ||

4.054.04a na praÞmiye× saviÞtur daivya×syaÞ tad yathäÞ viçvaÞm bhuva×naà dhärayiÞñyati× |

4.054.04c yat på×thiÞvyä vari×maÞnn ä sva×ìguÞrir varñma×n diÞvaù suÞvati× saÞtyam a×syaÞ tat ||

4.054.05a indra×jyeñöhän båÞhadbhyaÞù parva×tebhyaÞù kñayä×ð ebhyaù suvasi paÞstyä×vataù |

4.054.05c yathä×-yathä paÞtaya×nto viyemiÞra eÞvaiva ta×sthuù savitaù saÞväya× te ||

4.054.06a ye teÞ trir aha×n savitaù saÞväso× diÞve-di×veÞ saubha×gam äsuÞvanti× |

4.054.06c indroÞ dyävä×påthiÞvé sindhu×r aÞdbhir ä×diÞtyair noÞ adi×tiÞù çarma× yaàsat ||

4.055.01a ko va×s träÞtä va×savaÞù ko va×rüÞtä dyävä×bhümé aditeÞ träsé×thäà naù |

4.055.01c sahé×yaso varuëa mitraÞ martäÞt ko vo× 'dhvaÞre vari×vo dhäti deväù ||

4.055.02a pra ye dhämä×ni püÞrvyäëy arcäÞn vi yad uÞcchän vi×yoÞtäroÞ amü×räù |

4.055.02c viÞdhäÞtäroÞ vi te da×dhuÞr aja×srä åÞtadhé×tayo rurucanta daÞsmäù ||

4.055.03a pra paÞstyäÞ3Þ×m adi×tiÞà sindhu×m aÞrkaiù svaÞstim é×øe saÞkhyäya× deÞvém |

4.055.03c uÞbhe yathä× noÞ aha×né niÞpäta× uÞñäsäÞnaktä× karatäÞm ada×bdhe ||

4.055.04a vy a×ryaÞmä varu×ëaç cetiÞ panthä×m iÞñas pati×ù suviÞtaà gäÞtum aÞgniù |

4.055.04c indrä×viñëü nåÞvad uÞ ñu stavä×näÞ çarma× no yantaÞm ama×vaÞd varü×tham ||

4.055.05a ä parva×tasya maÞrutäÞm avä×àsi deÞvasya× träÞtur a×vriÞ bhaga×sya |

4.055.05c pät patiÞr janyäÞd aàha×so no miÞtro miÞtriyä×d uÞta na× uruñyet ||

4.055.06a nü ro×daséÞ ahi×nä buÞdhnye×na stuvéÞta de×véÞ apye×bhir iÞñöaiù |

4.055.06c saÞmuÞdraà na saÞïcara×ëe saniÞñyavo× ghaÞrmasva×raso naÞdyoÞ3Þ× apa× vran ||

4.055.07a deÞvair no× deÞvy adi×tiÞr ni pä×tu deÞvas träÞtä trä×yatäÞm apra×yucchan |

4.055.07c naÞhi miÞtrasyaÞ varu×ëasya dhäÞsim arhä×masi praÞmiyaÞà sänv aÞgneù ||

4.055.08a aÞgnir é×çe vasaÞvya×syäÞgnir maÞhaù saubha×gasya |

4.055.08c täny aÞsmabhya×à räsate ||

4.055.09a uño× maghoÞny ä va×haÞ sünå×teÞ väryä× puÞru |

4.055.09c aÞsmabhya×à väjinévati ||

4.055.10a tat su na×ù saviÞtä bhagoÞ varu×ëo miÞtro a×ryaÞmä |

4.055.10c indro× noÞ rädhaÞsä ga×mat ||

4.056.01a maÞhé dyävä×påthiÞvé iÞha jyeñöhe× ruÞcä bha×vatäà çuÞcaya×dbhir aÞrkaiù |

4.056.01c yat séÞà vari×ñöhe båhaÞté vi×miÞnvan ruÞvad dhoÞkñä pa×prathäÞnebhiÞr evai×ù ||

4.056.02a deÞvé deÞvebhi×r yajaÞte yaja×traiÞr ami×naté tasthatur uÞkñamä×ëe |

Page 30: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

30

4.056.02c åÞtäva×ré aÞdruhä× deÞvapu×tre yaÞjïasya× neÞtré çuÞcaya×dbhir aÞrkaiù ||

4.056.03a sa it svapäÞ bhuva×neñv äsaÞ ya iÞme dyävä×påthiÞvé jaÞjäna× |

4.056.03c uÞrvé ga×bhéÞre raja×sé suÞmeke× avaÞàçe dhéraÞù çacyäÞ sam ai×rat ||

4.056.04a nü ro×dasé båÞhadbhi×r noÞ varü×thaiÞù patné×vadbhir iÞñaya×nté saÞjoñä×ù |

4.056.04c uÞrüÞcé viçve× yajaÞte ni pä×taà dhiÞyä syä×ma raÞthya×ù sadäÞsäù ||

4.056.05a pra väÞm mahiÞ dyavé× aÞbhy upa×stutim bharämahe |

4.056.05c çucéÞ upaÞ praça×staye ||

4.056.06a puÞnäÞne taÞnvä× miÞthaù svenaÞ dakñe×ëa räjathaù |

4.056.06c üÞhyäthe× saÞnäd åÞtam ||

4.056.07a maÞhé miÞtrasya× sädhathaÞs tara×ntéÞ pipra×té åÞtam |

4.056.07c pari× yaÞjïaà ni ñe×dathuù ||

4.057.01a kñetra×syaÞ pati×nä vaÞyaà hiÞtene×va jayämasi |

4.057.01c gäm açva×m poñayiÞtnv ä sa no× måøätéÞdåçe× ||

4.057.02a kñetra×sya pateÞ madhu×mantam üÞrmià dheÞnur i×vaÞ payo× aÞsmäsu× dhukñva |

4.057.02c maÞdhuÞçcuta×à ghåÞtam i×vaÞ supü×tam åÞtasya× naÞù pata×yo måøayantu ||

4.057.03a madhu×matéÞr oña×dhéÞr dyävaÞ äpoÞ madhu×man no bhavatv aÞntari×kñam |

4.057.03c kñetra×syaÞ patiÞr madhu×män no aÞstv ari×ñyantoÞ anv e×naà carema ||

4.057.04a çuÞnaà väÞhäù çuÞnaà nara×ù çuÞnaà kå×ñatuÞ läìga×lam |

4.057.04c çuÞnaà va×raÞträ ba×dhyantäà çuÞnam añöräÞm ud i×ìgaya ||

4.057.05a çunä×séräv iÞmäà väca×à juñethäÞà yad diÞvi caÞkrathuÞù paya×ù |

4.057.05c teneÞmäm upa× siïcatam ||

4.057.06a aÞrväcé× subhage bhavaÞ séteÞ vandä×mahe tvä |

4.057.06c yathä× naù suÞbhagäsa×siÞ yathä× naù suÞphaläsa×si ||

4.057.07a indraÞù sétäÞà ni gå×hëätuÞ täm püÞñänu× yacchatu |

4.057.07c sä naÞù paya×svaté duhäÞm utta×räm-uttaräÞà samä×m ||

4.057.08a çuÞnaà naÞù phäläÞ vi kå×ñantuÞ bhümi×à çuÞnaà kéÞnäçä× aÞbhi ya×ntu väÞhaiù |

4.057.08c çuÞnam paÞrjanyoÞ madhu×näÞ payo×bhiÞù çunä×sérä çuÞnam aÞsmäsu× dhattam ||

4.058.01a saÞmuÞdräd üÞrmir madhu×mäÞð ud ä×raÞd upäÞàçunäÞ sam a×måtaÞtvam ä×naö |

4.058.01c ghåÞtasyaÞ nämaÞ guhyaÞà yad asti× jiÞhvä deÞvänä×m aÞmåta×syaÞ näbhi×ù ||

4.058.02a vaÞyaà nämaÞ pra bra×vämä ghåÞtasyäÞsmin yaÞjïe dhä×rayämäÞ namo×bhiù |

4.058.02c upa× braÞhmä çå×ëavac chaÞsyamä×naÞà catu×ùçåìgo 'vaméd gauÞra eÞtat ||

4.058.03a caÞtväriÞ çåìgäÞ trayo× asyaÞ pädäÞ dve çéÞrñe saÞpta hastä×so asya |

4.058.03c tridhä× baÞddho vå×ñaÞbho ro×ravéti maÞho deÞvo martyäÞð ä vi×veça ||

4.058.04a tridhä× hiÞtam paÞëibhi×r guÞhyamä×naÞà gavi× deÞväso× ghåÞtam anv a×vindan |

4.058.04c indraÞ ekaÞà süryaÞ eka×à jajäna veÞnäd eka×à svaÞdhayäÞ niñ öa×takñuù ||

4.058.05a eÞtä a×rñantiÞ hådyä×t samuÞdräc chaÞtavra×jä riÞpuëäÞ nävaÞcakñe× |

4.058.05c ghåÞtasyaÞ dhärä× aÞbhi cä×kaçémi hiraÞëyayo× vetaÞso madhya× äsäm ||

4.058.06a saÞmyak sra×vanti saÞritoÞ na dhenä× aÞntar håÞdä mana×sä püÞyamä×näù |

4.058.06c eÞte a×rñanty üÞrmayo× ghåÞtasya× måÞgä i×va kñipaÞëor éña×mäëäù ||

Page 31: Ågveda-Saàhitä Maëòala 4 ———— · 4.001.01c amar×tyaà yajata ÞmartyeÞñv ä devÞ am ädev× aà janata Þpracet×asaàÞ viçvamÞ ädev× aà janata Þ pracet×asam

31

4.058.07a sindho×r iva prädhvaÞne çü×ghaÞnäsoÞ väta×pramiyaù patayanti yaÞhväù |

4.058.07c ghåÞtasyaÞ dhärä× aruÞño na väÞjé käñöhä× bhiÞndann üÞrmibhiÞù pinva×mänaù ||

4.058.08a aÞbhi pra×vantaÞ sama×nevaÞ yoñä×ù kalyäÞëya1Þ×ù smaya×mänäso aÞgnim |

4.058.08c ghåÞtasyaÞ dhärä×ù saÞmidho× nasantaÞ tä ju×ñäÞëo ha×ryati jäÞtave×däù ||

4.058.09a kaÞnyä× iva vahaÞtum etaÞvä u× aÞïjy a×ïjäÞnä aÞbhi cä×kaçémi |

4.058.09c yatraÞ soma×ù süÞyateÞ yatra× yaÞjïo ghåÞtasyaÞ dhärä× aÞbhi tat pa×vante ||

4.058.10a aÞbhy a×rñata suñöuÞtià gavya×m äÞjim aÞsmäsu× bhaÞdrä dravi×ëäni dhatta |

4.058.10c iÞmaà yaÞjïaà na×yata deÞvatä× no ghåÞtasyaÞ dhäräÞ madhu×mat pavante ||

4.058.11a dhäma×n teÞ viçvaÞm bhuva×naÞm adhi× çriÞtam aÞntaù sa×muÞdre håÞdy a1Þ×ntar äyu×ñi |

4.058.11c aÞpäm ané×ke samiÞthe ya äbhå×taÞs tam a×çyämaÞ madhu×mantaà ta üÞrmim ||

Notes by Detlef Eichler (detlefeichler(@googlemail.com):

1. Please note that this PDF file is not for commercial use and released only for personal scholarly activity.

2. This transliteration version of Rigveda is from an ITRANS file which I have created on the basis of The

Aufrecht/van Nooten/Holland (Samhita) version of the Rigveda.

(http://www.people.fas.harvard.edu/~witzel/onlineRV.htm)

3. The font used for the Rigveda text is URW Palladio IT. In the three words hira×ëyapraügaÞà (1.035.05a),

düÞraü×pabdoÞ (7.021.02c), and praü×gaÞà (10.130.03c) the font Times New Roman is used for the character ü to

show Hiatus between a and u. For the numbers of Maëòala, Sükta, and Mantra at the beginning of each line

(1.001.01a) the font Times New Roman is used.

4. Site access : http://www.detlef108.de/Rigveda.htm

5. Last update: 31 January 2020