hastamalaka stotramhastamalaka stotram - bharatiweb hastamalak shankaracharya stotra stothra sthotra...

4
HASTAMALAKA STOTRAM (ADI SHANKARACHARYA) V1 WWW.BHARATIWEB.COM 1 हस्तामलक स्तोत्रम् हस्तामलक स्तोत्रम् हस्तामलक स्तोत्रम् हस्तामलक स्तोत्रम् कस्त्वम् शिशो कस्य कुतोसि गन्ता किम् नाम ते त्वम् कुत आगतोसि । एतन्मयोक्तम् वद चार्भक त्वम् मत्प्रीयते प्रीति विवर्धनोसि ॥1॥ हस्तामलक उवाच नाहम् मनुश्यो न च देव-यक्षौ न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः । न ब्रह्मचारी न ग्रुही वनस्थो भिक्षुर्न चाहम् निजबोध रूपः ॥2॥ निमित्तम् मनश्चक्षुरादि प्रव्रुत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेश्टानिमित्तम् यथा यः स नित्योपलब्धिस्वरूपोहमात्मा ॥3॥ यमग्न्युश्णवन्नित्यबोध स्वरूपम् मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तन्त आश्रित्य निश्कम्पमेकम् स नित्योपलब्धिस्वरूपोहमात्मा ॥4॥ मुखाभासको दर्पणे द्रुश्यमानो मुखत्वात् प्रुथत्तवेन नैवास्ति वस्तु । चिदाभासको धीशु जीवोपि तद्वत् स नित्योपलब्धिस्वरूपोहमात्मा ॥5॥ यथा दर्पणाभाव आभासहानौ मुखम् विद्यते कल्पनाहीनमेकम् । तथा धी वियोगे निराभासको यः स नित्योपलब्धिस्वरूपोहमात्मा ॥6॥ मनश्चक्षुरादेर्वियुक्तः स्वयम् यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूपः स नित्योपलब्धिस्वरूपोहमात्मा ॥7॥

Upload: duongxuyen

Post on 03-May-2018

254 views

Category:

Documents


4 download

TRANSCRIPT

HASTAMALAKA STOTRAM (ADI SHANKARACHARYA) V1

WWW.BHARATIWEB.COM 1

हस्तामलक स्तोत्रम्हस्तामलक स्तोत्रम्हस्तामलक स्तोत्रम्हस्तामलक स्तोत्रम्

कस्त्वम् शिशो कस्य कुतोसि गन्ता

किम् नाम ते त्वम् कुत आगतोसि ।

एतन्मयोक्तम् वद चार्भक त्वम्

मत्प्रीयते प्रीति विवर्धनोसि ॥1॥

हस्तामलक उवाच

नाहम् मनुश्यो न च देव-यक्षौ

न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः ।

न ब्रह्मचारी न ग्रुही वनस्थो

भिक्षुर्न चाहम् निजबोध रूपः ॥2॥

निमित्तम् मनश्चक्षुरादि प्रव्रुत्तौ

निरस्ताखिलोपाधिराकाशकल्पः ।

रविर्लोकचेश्टानिमित्तम् यथा यः

स नित्योपलब्धिस्वरूपोहमात्मा ॥3॥

यमग्न्युश्णवन्नित्यबोध स्वरूपम्

मनश्चक्षुरादीन्यबोधात्मकानि ।

प्रवर्तन्त आश्रित्य निश्कम्पमेकम्

स नित्योपलब्धिस्वरूपोहमात्मा ॥4॥

मुखाभासको दर्पणे द्रुश्यमानो

मुखत्वात् प्रुथत्तवेन नैवास्ति वस्तु ।

चिदाभासको धीशु जीवोपि तद्वत्

स नित्योपलब्धिस्वरूपोहमात्मा ॥5॥

यथा दर्पणाभाव आभासहानौ

मुखम् विद्यते कल्पनाहीनमेकम् ।

तथा धी वियोगे निराभासको यः

स नित्योपलब्धिस्वरूपोहमात्मा ॥6॥

मनश्चक्षुरादेर्वियुक्तः स्वयम् यो

मनश्चक्षुरादेर्मनश्चक्षुरादिः ।

मनश्चक्षुरादेरगम्यस्वरूपः

स नित्योपलब्धिस्वरूपोहमात्मा ॥7॥

HASTAMALAKA STOTRAM (ADI SHANKARACHARYA) V1

WWW.BHARATIWEB.COM 2

य एको विभाति स्वतः शुद्धचेताः

प्रकाशस्वरूपोपि नानेव धीशुः ।

शरावोदकस्थो यथा भानुरेकः

स नित्योपलब्धिस्वरूपोहमात्मा ॥8॥

यथानेकचक्षुः प्रकाशो रविर्न

क्रमेण प्रकाशीकरोति प्रकाश्यम् ।

अनेका धियो यस्तथैकः प्रबोधः

स नित्योपलब्धिस्वरूपोहमात्मा ॥9॥

विवस्वत् प्रभातम् यथा रूपमक्षम्

प्रग्रुह्णाति नाभातमेवम् विवस्वान् ।

यदाभात आभासयत्यक्षमेकः

स नित्योपलब्धिस्वरूपोहमात्मा ॥10॥

यथा सूर्य एकोप्स्वनेकश्चलासु

स्थिरास्वप्यनन्यद्विभाव्यस्वरूपः ।

चलासु प्रभिन्नः सुधीश्व एक

स नित्योपलब्धिस्वरूपोहमात्मा ॥11॥

घनच्छन्नद्रुश्टिर्घनच्छन्नमर्कम्

यथा निश्प्रभम् मन्यते चातिमूढः ।

तथा बद्धवद्भाति यो मूढ-द्रुश्टेः

स नित्योपलब्धिस्वरूपोहमात्मा ॥12॥

समस्तेशु वस्तुश्वनुस्यूतमेकम्

समस्तानि वस्तूनि यन्न स्प्रुशन्ति ।

वियद्वत्सदा शुद्धमच्छस्वरूपम्

स नित्योपलब्धिस्वरूपोहमात्मा ॥13॥

उपाधौ यथा भेदता सन्मणीनाम्

तथा भेदता बुद्धिभेदेशु तेपि ।

यथा चन्द्रिकाणाम् जले चन्चलत्वम्

तथा चन्चलत्वम् तवापीह विश्णो ॥14॥

||इति श्रीमद् शन्कराचार्यक्रुत हस्तामलक सम्वाद स्तोत्रम् सम्पूर्णम् ॥

-------------------------

HASTAMALAKA STOTRAM (ADI SHANKARACHARYA) V1

WWW.BHARATIWEB.COM 3

हस्तामलक स्तोत्रम्हस्तामलक स्तोत्रम्हस्तामलक स्तोत्रम्हस्तामलक स्तोत्रम्

कस्त्वम् शिशो कस्य कुतोसि गन्ता

किम् नाम ते त्वम् कुत आगतोसि ।

एतन्-मयोक्तम् वद चार्भक त्वम्

मत्-प्रीयते प्रीति विवर्धनोसि ॥1॥

हस्तामलक उवाच

नाहम् मनुश्यो न च देव-यक्षौ

न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः ।

न ब्रह्मचारी न ग्रुही वनस्थो

भिक्षुर्न चाहम् निजबोध रूपः ॥2॥

निमित्तम् मनः चक्षुरादि प्रव्रुत्तौ

निरस्त अखिलोपाधिर्-आकाश-कल्पः ।

रविः लोक चेश्टा निमित्तम् यथा यः

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥3॥

यमग्न्य उश्णवन्-नित्यबोध स्वरूपम्

मनः चक्षुरादीन्य बोधात्मकानि ।

pravartanta Ashritya nishkampam-ekam

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥4॥

मुखा-भासको दर्पणे द्रुश्यमानो

मुखत्वात् प्रुथत्तवेन नैवास्ति वस्तु ।

चिदाभासको धीशु जीवोपि तद्वत्

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥5॥

यथा दर्पण अभाव आभासहानौ

मुखम् विद्यते कल्पना-हीनम् एकम् ।

तथा धी वियोगे निराभासको यः

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥6॥

मनः चक्षुरादेर्-वियुक्तः स्वयम् यो

मनः चक्षुरादेः मनः चक्षुरादिः ।

मनः चक्षुरादेः अगम्य स्वरूपः

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥7॥

HASTAMALAKA STOTRAM (ADI SHANKARACHARYA) V1

WWW.BHARATIWEB.COM 4

य एको विभाति स्वतः शुद्धचेताः

प्रकाश-स्वरूपोपि नानेव धीशुः ।

शरावोदकस्थो यथा भानुरेकः

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥8॥

यथा अनेक चक्षुः प्रकाशो रविर्न

क्रमेण प्रकाशी करोति प्रकाश्यम् ।

अनेका धियो यः तथैकः प्रबोधः

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥9॥

विवस्वत् प्रभातम् यथा रूपम्-अक्षम्

प्रग्रुह्णाति नाभातम्-एवम् विवस्वान् ।

यदाभात आभासयत्यक्षम्-एकः

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥10॥

यथा सूर्य एकोप्स्वनेकश्-चलासु

स्थिरा-स्वप्यनन्यद्वि-भाव्य स्वरूपः ।

चलासु प्रभिन्नः सुधीश्व एक

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥11॥

घनच्छन्न-द्रुश्टिः घनच्छन्नम्-अर्कम्

यथा निश्प्रभम् मन्यते चाति - मूढः ।

तथा बद्धवद्भाति यो मूढ-द्रुश्टेः

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥12॥

समस्तेशु वस्तुश्वनुस्यूतम्-एकम्

समस्तानि वस्तूनि यन्न स्प्रुशन्ति ।

वियद्-वत्सदा शुद्धम् अच्छ-स्वरूपम्

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥13॥

उपाधौ यथा भेदता सन्मणीनाम्

तथा भेदता बुद्धिभेदेशु तेपि ।

यथा चन्द्रिकाणाम् जले चन्चलत्वम्

स नित्य उपलब्धि स्वरूपोहम् आत्मा ॥14॥

||इति श्रीमद् शन्कराचार्य क्रुत हस्तामलक सम्वाद स्तोत्रम् सम्पूर्णम् ॥