important sanskrit shabda roopa

2
अकारा पुि राम श एकवचनः िवचनः बवचनः रामः रामौ रामाः सं० ० हे! राम हे! रामौ हे! रामाः िरामम रामौ रामान तृ० रामेण रामााम रामैः रामाय रामााम रामेः म० रामात /रामाद ् रामााम रामेः उ० राम रामयोः रामाणाम उ० रामे रामयोः रामेष ु अकारा पुि देव श एकवचनः िवचनः बवचनः देवः देवौ देवाः सं० ० हे! देव हे! देवौ हे! देवाः िदेवम देवौ देवान तृ० देवेन देवााम देव ैः देवाय देवााम देवेः म० देवात देवााम देवेः उ० देव देवयोः देवानाम उ० देवे देवयोः देवेषु अकारा पुि कृ श एकवचनः िवचनः बवचनः कृ ः कृ ौ कृ ाः सं० ० हे! कृ हे! कृ ौ हे! कृ ाः िकृ म कृ ौ कृ ान तृ० कृ ेन कृ ााम कृ ैः कृ ाय कृ ााम कृ ेः म० कृ ात कृ ााम कृ ेः उ० कृ कृ योः कृ ानाम उ० कृ े कृ योः कृ ेष ु इकारा पुि अि श एकवचनः िवचनः बवचनः अिः अी अयः सं० ० हे! अे हे! अी हे! अयः िअिम अी अीन तृ० अिना अिाम अििभः अये अिाम अिः म० अेः अिाम अिः उ० अेः अोः अीनाम उ० अौ अोः अिष ु इकारा पुि हिर श एकवचनः िवचनः बवचनः हिरः हरी हरयः सं० ० हे! हरे हे! हरी हे! हरयः िहिरम हरी हरीन तृ० हिरणा हिराम हिरिभः हरये हिराम हिरः म० हरेः हिराम हिरः उ० हरेः हयः हरीणाम उ० हरौ हयः हिरष ु इकारा पुि ीपित श एकवचनः िवचनः बवचनः ीपितः ीपती ीपतयः सं० ० हे! ीपते हे! ीपती हे! ीपतयः िीपितम ीपती ीपतीन तृ० ीपितना ीपिताम ीपितिभः ीपतये ीपिताम ीपितः म० ीपतेः ीपिताम ीपितः उ० ीपतेः ीपोः ीपतीनाम उ० ीपतौ ीपोः ीपितष ु इकारा पुि सिख श एकवचनः िवचनः बवचनः सखा सखायौ सखायः सं० ० हे! सखे हे! सखायौ हे! सखायः िसखायम सखायौ सखीन तृ० सा सिखाम सिखिभः से सिखाम सिखः म० स ुः सिखाम सिखः उ० स ुः सोः सखीनाम उ० सौ सोः सिखष ु इकारा पुि पित श एकवचनः िवचनः बवचनः पितः पती पतयः सं० ० हे! पते हे! पती हे! पतयः िपितम पती पतीन तृ० पा पिताम पितिभः पे पिताम पितः म० प ुः पिताम पितः उ० प ुः पोः पतीनाम उ० पौ पोः पितष ु 1

Upload: tina-bhat

Post on 26-Sep-2015

135 views

Category:

Documents


18 download

DESCRIPTION

This show important sanskrit shabda roopas, one must memorize these as a part of learning sanskrit.

TRANSCRIPT

  • ! ! ! /

    ! ! !

    ! ! !

    ! ! !

    ! ! !

    ! ! !

    ! ! !

    ! ! !

    1

  • ! ! !

    2