kakinya ashtottara sahasranama stotram sanskrit pdf

35
Stotram Digitalized By Sanskritdocuments.org कािकयटोरसहनामतो {॥ कािकयटोरसहनामतो ॥} ीगणेशाय नमः । ीआनदभैरव उवाच । वद कयािण कामेिश ैलोयपिरपूिजते । ाडानतिनलये कैलासिशखरोवले ॥ १ ॥ कािलके कालरािथे महाकालिनषेिवते । शदवपे वं वतुमहिस सादरा ॥ २ ॥ सहनामयोगाय अटोरमनतर । अनतकोिटाडं सारं परममगल ॥ ३ ॥ ानिसिकरं साा अयतानदवधन । सकेतशदमोाथ कािकनीवरसंयुत ॥ ४ ॥ परानदकरं िनवणपदलािलत । नेहादिभसुखानदादादौ वरानने ॥ ५ ॥ इछािम सवदा मातजगतां सुरसुदिर । नेहानदरसोेकसबधा कथय ुत ॥ ६ ॥

Upload: others

Post on 28-Oct-2021

40 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

कािकयटोरसहनामतो

{॥ कािकयटोरसहनामतो ॥}

ीगणेशाय नमः ।

ीआनदभैरव उवाच ।

वद कयािण कामेिश ैलोयपिरपूिजते ।

ाडानतिनलये कैलासिशखरोवले ॥ १ ॥

कािलके कालरािथे महाकालिनषेिवते ।

शदवपे वं वतुमहिस सादरा ॥ २ ॥

सहनामयोगाय अटोरमनतर ।

अनतकोिटाडं सारं परममगल ॥ ३ ॥

ानिसिकरं साा अयतानदवधन ।

सकेतशदमोाथ कािकनीवरसंयुत ॥ ४ ॥

परानदकरं िनवणपदलािलत ।

नेहादिभसखुानदादादौ वरानने ॥ ५ ॥

इछािम सवदा मातजगतां सरुसुदिर ।

नेहानदरसोेकसबधा कथय ुत ॥ ६ ॥

Page 2: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

ीआनदभैरवी उवाच

ईवर ीनीलकठ नागमालािवभूिषतः ।

नागेिचमाला नागािधपरमेवरः ॥ ७ ॥

कािकनीवरयोगां सहनाम मगल ।

अटोरं वृताकारं कोिटसौदािमनीभ ॥ ८ ॥

आयुरारोयजननं णुवाविहतो मम ।

अनतकोिटाडसारं िनयं परापर ॥ ९ ॥

साधनं णो ानं योगानां योगसाधन ।

सावगुसंकारं संकारािदफलद ॥ १० ॥

वाछािसिकरं साामहापातकनाशन ।

महादािरशमनं महैवयदायक ॥ ११ ॥

जपेः ातिर ीतो मयानेऽतिमते रवौ ।

नमकृय जपेनाम यानयोगपरायणः ॥ १२ ॥

कािकनीवरसंयोगं यानं यानगुणोदय ।

आदौ यानं समाचय िनमलोऽमलचेतसा ॥ १३ ॥

Page 3: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

याये देव महाकाल कािकन कालिपणी ।

परानदरसोमां यामां कामदुघां परा ॥ १४ ॥

चतुभुजां खगचमवरपधरां हरा ।

शुयकर रनाऽलकारकोिटमडता ॥ १५ ॥

तणानदरिसकां पीतवां मनोरमा ।

केयूरहारलिलतां ताटकयशोिभता ॥ १६ ॥

ईवर कामरनायां काकचचुपुटानना ।

सुदर वनमालाां चासहासनथता ॥ १७ ॥

पकणकामयाकाशसौदािमनीभा ।

एवं यावा पठेनाममगलािन पुनः पुनः ॥ १८ ॥

ईवरं कोिटसयूभं यायेदृयमडले ।

चतुभुजं वीरपं लावयं भावसभव ॥ १९ ॥

यामं िहरयभूषागं चकोिटसशुीतल ।

अभयं वरदं पं महाखगधरं िवभु ॥ २० ॥

िकरीिटनं महाकायं मतहायं काशक ।

Page 4: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

दयाबुजमयथं नूपुरैपशोिभत ॥ २१ ॥

कोिटकालानलं दीतं कािकनीदिणथत ।

एवं िविचय मनसा योिगनं परमेवर ॥ २२ ॥

ततः पठे सहायं वदािम णु तभो ॥ २३ ॥

अय ीकािकनीवरसहनामतोय ाऋिष ,

गायीछदः , जगदीवर कािकनी देवता ,

िनवणयोगाथ िसयथ जपे िविनयोगः ।

ॐ ईवरः कािकनीशान ईशान कमलेवरी ।

ईशः काकेवरीशानी ईवरीशः कुलेवरी ॥ २४ ॥

ईशमोः कामधेनुः कपदशः कपदनी ।

कौलः कुलीनातरगा किवः कायकािशनी ॥ २५ ॥

कलादेशः सकुिवता कारणः कणामयी ।

कजपेणः काली कामः कोलावलीवरी ॥ २६ ॥

िकरातपी कैवया िकरणः कामनाशना ।

काणटेशः सकणटी किलकः कािलकापुटा ॥ २७ ॥

Page 5: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

िकशोरः कीशुनिमता केशवेशः कुलेवरी ।

केशिकजककुिटलः कामराजकुतूहला ॥ २८ ॥

करकोिटधरः कूटा ियाूरः ियावती ।

कुभहा कुभही च कटकछकलावती ॥ २९ ॥

कजवः कालमुखी कोिटसयूकरानना ।

कः कलपः समृिथा कुपोऽतथः कुलाचला ॥ ३० ॥

कुणपः कौलपाकाशा वकातः कामवािसनी ।

सकृुितः शाकरी िवा कलकः कलनाया ॥ ३१ ॥

कक धुथः कौलकया कुलीनः कयकाकुला ।

कुमारः केशरी िवा कामहा कुलपडता ॥ ३२ ॥

ककीशः कमनीयागी कुशलः कुशलावती ।

केतकीपुपमालाः केतकीकुसमुािवता ॥ ३३ ॥

कुसमुानदमालाः कुसमुामलमािलका ।

कवीः कायसभूतः काममजीररिजनी ॥ ३४ ॥

कुशासनथः कौशयाकुलपः कपपादपा ।

Page 6: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

कपवृः कपलता िवकपः कपगािमनी ॥ ३५ ॥

कठोरथः काचिनभा करालः कालवािसनी ।

कालकूटायानदः कक शाकाशवािहनी ॥ ३६ ॥

कटधूमाकृितछायो िवकटासनसंथता ।

कायधारी कूपकरी करवीरागतः कृषी ॥ ३७ ॥

कालगभीरनादाता िवकलालापमानसा ।

कृतीशः सकृितः कृटः कषणीवरी ॥ ३८ ॥

भगवा वाणीवण िववण वणिपणी ।

सवुणवण हेमाभो महा महेपूिजता ॥ ३९ ॥

महामा महतीशानी महेशो मगािमनी ।

महावीरो महावेगा महालमीवरो मितः ॥ ४० ॥

महादेवो महादेवी महानदो महाकला ।

महाकालो महाकाली महाबलो महाबला ॥ ४१ ॥

महामायो महामाया महाधयो महाधनी ।

महामालो महामाला महाकाशो महाकाशा ॥ ४२ ॥

Page 7: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

महायशो महाया महाराजो महारजा ।

महािवो महािवा महामुयो महामखी ॥ ४३ ॥

महाराो महारािमहाधीरो महाशया ।

महाेो महाेा कुेः कुिया ॥ ४४ ॥

महाचडो महोा च महामो महामितः ।

महावेदो महावेदा महोसाहो महोसवा ॥ ४५ ॥

महाकपो महाकपा महायोगो महागितः ।

महाभो महाभा महासूमो महाचला ॥ ४६ ॥

महावायो महावाणी महायवा महाजवा ।

महामूतमहाकाता महाधम महाधना ॥ ४७ ॥

महामहोो मिहषी महाभोयो महाभा ।

महाेमो महामाया महामाया महारमा ॥ ४८ ॥

महेपूिजता माता िवभालो मडलेवरी ।

महािवकालो िवकला तलथललामगा ॥ ४९ ॥

कैवयदाता कैवया कौतुकथो िवकषणी ।

Page 8: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

वालाितवलपनी बलरामो वलागजा ॥ ५० ॥

अवलेशः कामवीरा ाणेशः ाणरिणी ।

पचमाचारगः पचापचमः पचमीवरी ॥ ५१ ॥

पचः पचरसगा िनपचः कृपामयी ।

कामपी कामपा कामोधिववजता ॥ ५२ ॥

कामामा कामिनलया कामाया कामचचला ।

कामपुपधरः कामा कामेशः कामपुपणी ॥ ५३ ॥

महामुाधरो मुा समुः काममुिका ।

चाधकृतभालाभो िवधुकोिटमुखाबुजा ॥ ५४ ॥

चकोिटभाधारी चयोितःविपणी ।

सयूभो वीरिकरणा सयूकोिटिवभािवता ॥ ५५ ॥

िमिहरेशो मानवका अतगमी िनराया ।

जापतीशः कयाणी देशः कुलरोिहणी ॥ ५६ ॥

अचेताः चेतथा यासेशो यासपूिजता ।

कायपेशः कायपेशी भृवीशो भागवेवरी ॥ ५७ ॥

Page 9: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

विशठः ियभावथो विशठबािधतापरा ।

पुलयपूिजतो देवः पुलयिचसंथता ॥ ५८ ॥

अगयायऽगयमाता लादेशो वलीवरी ।

कदमेशः कदमाा बालको बालपूिजता ॥ ५९ ॥

मनथचातिरथा शदानी सरवती ।

पातीता पशूया िवपो पमोिहनी ॥ ६० ॥

िवाधरेशो िवेशी वृषथो वृषवािहनी ।

रसो रिसकानदा िवरसो रसवजता ॥ ६१ ॥

सौनः सनकुमारेशी योगचयवरः िया ।

दुवशाः ाणिनलयः साययोगसमुवा ॥ ६२ ॥

असयेयो मांसभा समुांसाशी मनोरमा ।

नरमांसिवभोता च नरमांसिवनोिदनी ॥ ६३ ॥

मीनवियो मीना मीनभुमीनभिणी ।

रोिहताशी मयगधा मयनाथो रसापहा ॥ ६४ ॥

पावतीेमिनकरो िविधदेवािधपूिजता ।

Page 10: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

िवधातृवरदो वेा वेदो वेदकुमािरका ॥ ६५ ॥

यामेशो िसतवण च चािसतोऽिसतिपणी ।

महामाऽऽसवाशी च महामाऽऽसविया ॥ ६६ ॥

आसवाोऽमनादेवी िनमलासवपामरा ।

िवसो मिदरामा मकुजरगािमनी ॥ ६७ ॥

मिणमालाधरो मालामातृकेशः सनधीः ।

जरामृयुहरो गौरी गायनथो जरामरा ॥ ६८ ॥

सचुचलोऽितदुधष कठथो ता सती ।

अशोकः शोकरिहता मदरथो िह मिणी ॥ ६९ ॥

ममालाधरानदो मयकािशनी ।

माथचैतयकरो मिसिकािशनी ॥ ७० ॥

मो मिनलया माथममिणी ।

बीजयानसमतथा ममालेऽितिसिदा ॥ ७१ ॥

मवेा मिसिमथो मािकातरा ।

बीजवपो बीजेशी बीजमालेऽित बीिजका ॥ ७२ ॥

Page 11: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

बीजामा बीजिनलया बीजाा बीजमािलनी ।

बीजयानो बीजया बीजाा बीजमािलनी ॥ ७३ ॥

महाबीजधरो बीजा बीजाा बीजवलभा ।

मेघमाला मेघमालो वनमाली हलायुधा ॥ ७४ ॥

कृणािजनधरो रौा रौी रौगणाया ।

रौियो रौक रौलोकदः भा ॥ ७५ ॥

िवनाशी सवगानां च सवणी सवसपदा ।

नारदेशः धानेशी वारणेशो वनेवरी ॥ ७६ ॥

कृणेवरः केशवेशी कृणवणिलोचना ।

कामेवरो राघवेशी बालेशी वा बाणपूिजतः ॥ ७७ ॥

भवानीशो भवानी च भवेो भववलभा ।

भवानदोऽितसूमाया भवमूतीभवेवरी ॥ ७८ ॥

भवछायो भवानदो भवभीितहरो वला ।

भाषाानीभाषमाला महाजीवोऽितवासना ॥ ७९ ॥

लोभापदो लोभक लोभो लोभवधनी ।

Page 12: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

मोहातीतो मोहमाता मोहजालो महावती ॥ ८० ॥

मोहमुरधारी च मोहमुरधािरणी ।

मोहािवतो मोहमुधा कामेशः कािमनीवरी ॥ ८१ ॥

कामलापकरोऽकामा सकामो कामनािशनी ।

बृहमुखो बृहनेा पाभोऽबुजलोचना ॥ ८२ ॥

पमालः पमाला ीदेवो देवरिणी ।

अिसतोऽयिसता चैव आलादो देवमातृका ॥ ८३ ॥

नागेवरः शैलमाता नागेो वै नगामजा ।

नारायणेवरः कीतः सकीतः कीतवधनी ॥ ८४ ॥

कातकेशः कातकी च िवकत गहनाया ।

िवरतो गडाढा गडथो िह गाडी ॥ ८५ ॥

गडेशो गुमयी गुदेवो गुदा ।

गौरागेशो गौरकया गगेशः ागणेवरी ॥ ८६ ॥

ितकेशो िवशाला च िनरालोको िनरीिया ।

ेतबीजवपच ेताऽलकारभूिषता ॥ ८७ ॥

Page 13: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

ेमगेहः ेमही हरीो हिरणेणा ।

कालेशः कािलकेशानी कौिलकेशच कािकनी ॥ ८८ ॥

कालमजीरधारी च कालमजीरमोिहनी ।

करालवदनः काली कैवयदानदः कथा ॥ ८९ ॥

कमलापालकः कुती कैकेयीशः सतुः कला ।

कालानलः कुला च कुलगामी कुलाया ॥ ९० ॥

कुलधमथतः कौला कुलमागः कुलातुरा ।

कुलिजवः कुलानदा कृणः कृणसमुवा ॥ ९१ ॥

कृणेशः कृणमिहषी काकथः काकचचुका ।

कालधमः कालपा कालः कालकािशनी ॥ ९२ ॥

कालजः कालकया च कालेशः कालसुदरी ।

खगहतः खपराा खरगः खरखगनी ॥ ९३ ॥

खलबुिहरः खेला खजनेशः सखुाजनी ।

गीतियो गायनथा गणपालो गृहाया ॥ ९४ ॥

गगियो गयाातगगथो िह गभीिरणा ।

Page 14: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

गाडीशो िह गाधव गतीशो गाहविनजा ॥ ९५ ॥

गणगधवगोपालो गणगधवगो गता ।

गभीरमानी सभेदो गभीरकोिटसागरा ॥ ९६ ॥

गितथो गाणपयथा गणनाो गवा तनूः ।

गधारो गधमाला गधाो गधिनगमा ॥ ९७ ॥

गधमोिहतसवगो गधचचलमोिहनी ।

गधपुपधूपदीपनैवेािदपूिजता ॥ ९८ ॥

गधागुसकुतूरी कुकुमािदिवमडता ।

गोकुला मधुरानदा पुपगधातरथता ॥ ९९ ॥

गधमादनसभूतपुपमायिवभूिषतः ।

रनाशेषालकारमालामडतिवहः ॥ १०० ॥

वणशेषालकारहारमालािवमडता ।

करवीरा युतयरतलोचनपकजः ॥ १०१ ॥

जवाकोिटकोिटशत चालोचनपकजा ।

घनकोिटमहानाय पकजालोलिवहा ॥ १०२ ॥

Page 15: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

घघरविनमानदकायाबुिधमुखाबुजा ।

घोरिचसपराज मालाकोिटशताकभृ ॥ १०३ ॥

घनघोरमहानाग िचमालािवभूिषता ।

घटाकोिटमहानादमानदलोलिवहः ॥ १०४ ॥

घटाडममािद यानानदकराबुजा ।

घटकोिटकोिटशतसहमगलासना ॥ १०५ ॥

घटाशखपचवराभयकराबुजा ।

घातको िरपुकोटीनां शुभादीनां तथा सता ॥ १०६ ॥

घाितनीदैयघोराच शखानां सततं तथा ।

चावकमतसघातचतुराननपकजः ॥ १०७ ॥

चचलानदसवथसारवावािदनीवरी ।

चकोिटसिुनमल मालालबतकठभृ ॥ १०८ ॥

चकोिटसमानय पकेहमनोहरा ।

चयोनायुतयहारभूिषतमतकः ॥ १०९ ॥

चिबबसहाभायुतभूिषतमतकः ।

Page 16: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

चाचकातमिणमिणहारायुतागभृ ॥ ११० ॥

चदनागुकतूरी कुकुमासतमािलनी ।

चडमुडमहामुडायुतिनमलमायभृ ॥ १११ ॥

चडमुडघोरमुडिनमणकुलमािलनी ।

चडाहासघोरावदनाभोजचचलः ॥ ११२ ॥

चलखजननेाभोहमोिहतशकरा ।

चलदभोजनयनानदपुपकरमोिहतः ॥ ११३ ॥

चलिददुभाषमाणावहखेदचिका ।

चाधकोिटिकरणचूडामडलमडतः ॥ ११४ ॥

चचूडाभोजमाला उमागिवमडतः ।

चलदक सहात रनहारिवभूिषतः ॥ ११५ ॥

चलदक कोिटशतमुखाभोजतपोवला ।

चारनासनाभोजचिकामयसंथतः ॥ ११६ ॥

चाादशपािद कणकासुकािशका ।

चमकारगटकारधुनबणकराबुजः ॥ ११७ ॥

Page 17: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

चतुथवेदगाथािद तुितकोिटसिुसिदा ।

चलदबुजनेाक विनचयािवतः ॥ ११८ ॥

चलसहसयात पकजािदकािशका ।

चमकाराहासाय मतपकजराजयः ॥ ११९ ॥

चमकारमहाघोरसााहासशोिभता ।

छायासहसंसारशीतलािनलशीतलः ॥ १२० ॥

छदपभामानसहासनसमाथता ।

छलकोिटदैयराजमुडमालािवभूिषतः ॥ १२१ ॥

िछनािदकोिटमाथानचैतयकािरणी ।

िचमागमहावातिथसभेदकारकः ॥ १२२ ॥

अकाािदासहकोिटधािरणी ।

अजामांसािदसरसामोदवाहगः ॥ १२३ ॥

छेदनािदमहोा ेभुजवामकािशनी ।

जयायािदमहासाम ानाथय काशकः ॥ १२४ ॥

जायागणदभोज बुिानकािशनी ।

Page 18: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

जनादनेमभाव महाधनसखुदः ॥ १२५ ॥

जगदीशकुलानदिसधुपकजवािसनी ।

जीवनाथािदजनकः परमानदयोिगना ॥ १२६ ॥

जननी योगशााणां भतानां पादपयोः ।

पवनिनवतमहोकापातकाणः ॥ १२७ ॥

झझरीमधुरी वीणा वेणुशखवािदनी ।

झनकारौघसंहारकरदडिवशानधृ ॥ १२८ ॥

झझरीनाियकायिदकराभोजिनषेिवता ।

टकारभावसंहारमहाजागरवेशधृ ॥ १२९ ॥

टकािसपाशुपाताचमकामुकधािरणी ।

टलनानलसघपाबरिवभूिषतः ॥ १३० ॥

टुटुनी िकिकणी कोिट िविचविनगािमनी ।

ठं ठं ठं मनुमूलातः वकाशबोधकः ॥ १३१ ॥

ठं ठं ठं खरालादनादसंवादवािदनी ।

ठं ठं ठं कूमपृठथः कामचाकारभासनः ॥ १३२ ॥

Page 19: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

ठं ठं ठं बीजविनथ हातुकूिवभूिषता ।

डामरखरालादिसििवाकाशकः ॥ १३३ ॥

िडडमवानमधुरवाणीसमुखपकजा ।

डं डं डं खरकृयािद मारणातःकािशका ॥ १३४ ॥

ढकारवाभूपूरतारसतवरायः ।

ढ ढ ढ ढौकढकलं विनजायामनुियः ॥ १३५ ॥

ढं ढं ढं ढ ढ ढं ढ कृयेथाहेित वािसनी ।

तारकमथः ीपादपभावकः ॥ १३६ ॥

तािरयािदमहाम िसिसवथिसिदा ।

तममहाय वेदयोगससुारिव ॥ १३७ ॥

तालवेतालदैतालीतालािदसिुसदा ।

तकपलतापुपकलबीजकाशकः ॥ १३८ ॥

िडितडीतालिहतालतुलसीकुलवृजा ।

अकारकूटिविदुमालामडतिवहः ॥ १३९ ॥

थातृथथागाथाथूलथयतसंहरा ।

Page 20: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

दरीकुजहेममालावनमालािदभूिषतः ॥ १४० ॥

दािरदुःखदहनकालानलशतोपमः ।

दशसाहवाभोहशोिभतिवहः ॥ १४१ ॥

पाशाभयवरालादधनधमिदवधनी ।

धमकोिटशतोलासिसिऋिसमृिदा ॥ १४२ ॥

यानयोगानयोगमयोगफलदा ।

नामकोिटशतानतसकुीतगुणमोहनः ॥ १४३ ॥

िनिमफलसावभावाभाविववजता ।

परमानदपदवी दानलोलपदाबुजः ॥ १४४ ॥

ितठासिुनवृािद समािधफलसािधनी ।

फेरवीगणसमानवसिुसिदायकः ॥ १४५ ॥

फेकारीकुलतािद फलिसिविपणी ।

वरागनाकोिटकोिटकराभोजिनसेिवता ॥ १४६ ॥

वरदानानदान मोदाितचचला ।

भैरवानदनाथाय शतकोिटमुदािवतः ॥ १४७ ॥

Page 21: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

भाविसिियािसि साटागिसिदाियनी ।

मकारपचकालादमहामोदशरीरधृ ॥ १४८ ॥

मिदरािदपचतविनवणानदाियनी ।

यजमानियायोगिवभागफलदायकः ॥ १४९ ॥

यशः सहकोिटथ गुणगायनतपरा ।

रणमयथकालान ोधधारसिुवहः ॥ १५० ॥

कािकनीशािकनीशतयोगािद कािकनीकला ।

लणायुतकोटीदुललाटितलकािवतः ॥ १५१ ॥

लााबधूकिसदूरवणलावयलािलता ।

वातायुतसहागघूणयमानभूधरः ॥ १५२ ॥

िवववेमभतथ चरणिनमला ।

ीसीतापितशुाग यातेनीलसिनभः ॥ १५३ ॥

शीतनीलाशतानदसागरेमभतदा ।

षपकेहदेवािदवकाशबोिधनी ॥ १५४ ॥

महोमीथषडाधारसनदयाबुजा ।

Page 22: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

यामेमकलाबधसवगकुलनायकः ॥ १५५ ॥

संसारसारशाािद सबधसुदराया ।

सौः ेतमहाबीजमालािचितकठधृ ॥ १५६ ॥

हकारवामकण चिबदुिवभूिषता ।

लयसृटथितेपानपालकनामधृ ॥ १५७ ॥

लमीलजपानदिसििसातवणनी ।

ुिनवृिपारा ुधाोभिनवारकः ॥ १५८ ॥

ियािदकुेाणाितिलोचना ।

अनत इितहासथ आागामी च ईवरी ॥ १५९ ॥

उमेश उटकयेशी ऋिथथगोमुखी ।

गकारेवरसंयुत िकुडदेवतािरणी ॥ १६० ॥

ऐणाचीशियानद ऐरावतकुलेवरी ।

ओपुपानतदीत ओपुपानखाका ॥ १६१ ॥

एयशतकोिटथ औ दीघणवाया ।

अगथागदेवथा अयथचायमेवरी ॥ १६२ ॥

Page 23: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

मातृकावणिनलयः सवमातृकलािवता ।

मातृकामजालथः सनगुणदाियनी ॥ १६३ ॥

अयुकटपिथा गुणमातृपदे थता ।

थावरानददेवेशो िवसगतरगािमनी ॥ १६४ ॥

अकलको िनकलको िनराधारो िनराया ।

िनरायो िनराधारो िनबजो बीजयोिगनी ॥ १६५ ॥

िनःशको िनपृहानदो िसधूरनाविलभा ।

आकाशथः खेचरी च वगदाता िशवेवरी ॥ १६६ ॥

सूमाितसूमावैया दारापदुःखहािरणी ।

नानादेशसमुतूो नानालकारलकृता ॥ १६७ ॥

नवीनायो नूतनथ नयनाजिनवािसनी ।

िवषयायिवषानदा िवषयाशी िवषापहा ॥ १६८ ॥

िवषयातीतभावथो िवषयानदघाितनी ।

िवषयछेदनाथो िवषयाननािशनी ॥ १६९ ॥

संसारछेदकछायो भवछायो भवातका ।

Page 24: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

संसाराथवतच संसारपिरवतका ॥ १७० ॥

संसारमोहहता च संसाराणवतािरणी ।

संसारघटकीदासंसारवातमोिहनी ॥ १७१ ॥

पचतववपच पचतवबोिधनी ।

पाथवः पृिथवीशानी पृथुपूयः पुरातनी ॥ १७२ ॥

वणेशो वाणा च वािरदेशो जलोमा ।

मथो जीवनथा च जलभुजलवाहना ॥ १७३ ॥

तेजः कातः ोवलथा तेजोराशेतु तेजसी ।

तेजथतेजसो माला तेजः कीतः वरमगा ॥ १७४ ॥

पवनेशचािनलथा परमामा िननातरा ।

वायुपूरककारी च वायुकुभकवधनी ॥ १७५ ॥

वायुछकरो वाता वायुिनगममुिका ।

कुभकथो रेचकथा पूरकथाितपूिरणी ॥ १७६ ॥

वावाकाशाधारपी वायुसचारकािरणी ।

वायुिसिकरो दाी वायुयोगी च वायुगा ॥ १७७ ॥

Page 25: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

आकाशकरो ाी आकाशातगतिगा ।

आकाशकुभकानदो गगनालादवधनी ॥ १७८ ॥

गगनाछनदेहथो गगनाभेदकािरणी ।

गगनािदमहािसो गगनिथभेिदनी ॥ १७९ ॥

कलकम महाकाली कालयोगी च कािलका ।

कालछः कालहया कालदेवो िह कािलका ॥ १८० ॥

कालवपच कािलतवाथरिणी ।

िदगबरो िदपितथा िदगामा िदिगभावरा ॥ १८१ ॥

िदपालथो िदसना िदवलो िदकुलेवरी ।

िदगघोरो िदवसना िदवीरा िदपतीवरी ॥ १८२ ॥

आमाथ यािपतव आमानी च सामका ।

आमीयचामबीजथा चातरामाममोिहनी ॥ १८३ ॥

आमसानकारी च आमानदविपणी ।

आमयो महामा महामामकािशनी ॥ १८४ ॥

आमिवकारहता च िवामीयािददेवता ।

Page 26: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

मनोयोगकरो दुग मनः य ईवरी ॥ १८५ ॥

मनोभविनहता च मनोभविववधनी ।

मनचातरीयोगो िनराकारगुणोदया ॥ १८६ ॥

मनोिनराकारयोगी मनोयोगेसािणी ।

मनःितठो मनसा मानशका मनोगितः ॥ १८७ ॥

नवयिनगूढाथ नरेिविनवािरणी ।

नवीनगुणकमिदसाकारः खगगािमनी ॥ १८८ ॥

अयुमा महावाणी वायवीशो महािनला ।

सवपापापहता च सवयािधिनवािरणी ॥ १८९ ॥

ारदेवीवरी ीितः लयानः करािलनी ।

भूषडगणतातच भूःषडिधरदा ॥ १९० ॥

काकावलीशः सवशी काकपुछधरो जया ।

अिजतेशो िजतानदा वीरभः भावती ॥ १९१ ॥

अतनडीगताणो वैशेिषकगुणोदया ।

रनिनमतपीठथः सहथा रथगािमनी ॥ १९२ ॥

Page 27: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

कुलकोटीवराचाय वासदेुविनषेिवता ।

आधारिवरहानी सवधारविपणी ॥ १९३ ॥

सवः सविवाना मातडो यश इवला ।

इेशो िवयशैलेशी वारणेशः कािशनी ॥ १९४ ॥

अनतभुजराजेो अनतारनािशनी ।

आशीवदतु वरदोऽनुहोऽनुहिया ॥ १९५ ॥

ेतासनसमासीनो मेकुजिनवािसनी ।

मिणमिदरमयथो मिणपीठिनवािसनी ॥ १९६ ॥

सवहरणः ेतो िविधिवाकािशनी ।

चडनयनानदो मजीरकलरिजनी ॥ १९७ ॥

कलमजीरपादाजो बलमृयुपरायणा ।

कुलमालायािपतागः कुलेः कुलपडता ॥ १९८ ॥

बािलकेशो चडा बालेाः ाणबािलका ।

कुमारीशः काममाता मिदरेशः वमिदरा ॥ १९९ ॥

अकालजननीनाथो िवदधामा ियकरी ।

Page 28: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

वेदाो वेदजननी वैरायथो िवरागदा ॥ २०० ॥

मतहायायकमलः मतहायिवमोिहनी ।

दतुरेशो दतु च दतीशो दशनभा ॥ २०१ ॥

िददतो िह िददशना टभु चवणिया ।

मांसधाना भोता च धानमांसभिणी ॥ २०२ ॥

मयमांसमहामुा रजोिधरभुया ।

सरुामांसमहामीनमुामैथुनसिुया ॥ २०३ ॥

कुलयियानदो मािदकुलिसिदा ।

कठूसहारभेदनोऽते िवभेिदनी ॥ २०४ ॥

सनदयाभोजः सनदयाबुजा ।

सनवरदानाः सनवरदाियनी ॥ २०५ ॥

ेमभतकाशाः ेमानदकािशनी ॥ २०६ ॥

भाकरफलोदयः परमसूमपुरिया ।

भातरिवरमगः थमभानुशोभािवता ।

चडिरपुममथः चिलतेदुदेहोतः ।

Page 29: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

भापटलपाटलचयधमपुजाचीता ॥ २०७ ॥

सरेुगणपूिजतः सरुवरेशसपूिजता ।

सरेुकुल सेिवतो नरपतीसंसेिवता ।

गणे गणनायको गणपती देवामजा ।

भवाणवगतारको जलिधकणधारिया ॥ २०८ ॥

सरुासरुकुलोवः सरुिरपुिसिथता

सरुािरगणघातकः सरुगणेसंिसिदा ।

अभीसतफलदः सरुवरािदिसिदा

ियागज कुलाथदः सतुधनापवगदा ॥ २०९ ॥

िशवविशवकािकनी हरहरा च भीमवना

ितीश इषुरका समनदपहतोदया ।

गुणेवर उमापती दयपभेदी गितः

पाकरललाटधृ वसखुमागसदाियनी ॥ २१० ॥

मशानतटिनपट चटहासकालकृता

हठशठमनतटे सरुकपाटसंछेदकः ।

मराननिववधनः ियवसतसबायवी

िवरािजतमुखाबुजः कमलमजसहासना ॥ २११ ॥

Page 30: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

भवो भवपितभाभवः किवच भायासरैुः

ियेवर ईलावती तणगािहतारावती ।

मुनीमनुिसिदः सरुमुनीिसायुषी

मुरािरहरदेहगिभुवना िवनाशिया ॥ २१२ ॥

िकः कनककािकनी कनकतुगकीलालकः

कमलाकुलः कुलकलाक मालामला ।

सभुत तमसाधककृितयोगयोयाचतो

िववेकगतमानसः भुपरािदहताचीता ॥ २१३ ॥

वमेव कुलनायकः लययोगिवेवरी

चडगणगो नगाभुवनदपहारी हरा ।

चराचरसहगः सकलपमयथतः

वनामगुणपूरकः वगुणनामसपूरणी ॥ २१४ ॥

इित ते किथतं नाथ सहनाम मगल ।

अयतंु परानदरसिसातदायक ॥ २१५ ॥

मातृकामघिटतं सविसातसागर ।

िसिवामहोलास मानदगुणसाधन ॥ २१६ ॥

दुलभं सवलोकेषु यामले तकािशत ।

Page 31: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

तव नेहरसामोदमोिहतानदभैरव ॥ २१७ ॥

कुािप नािप किथतं विस हािनशकया ।

सविदयोग िसातिसये भुतमुतये ॥ २१८ ॥

ेमालादरसेनैव दुलभं तकािशत ।

येन िवातमाेण भवेीभैरवेवरः ॥ २१९ ॥

एतनाम शुभफलं वतंु न च समथकः ।

कोिटवषशतैनािप यफलं लभते नरः ॥ २२० ॥

तफलं योिगनामेक णालयं भवाणवे ।

यः पठे ातथाय दुगहिनवरणा ॥ २२१ ॥

दुटेियभयेनािप महाभयिनवारणा ।

यावा नाम जपेिनयं मयाने च िवशेषतः ॥ २२२ ॥

सयायां राियोगे च साधयेनामसाधन ।

योगायासे िथभेदे योगयानिनपणे ॥ २२३ ॥

पठना योगिसिः या िथभेदो िदने िदने ।

योगानिसिः या योगः यादेकिचतः ॥ २२४ ॥

Page 32: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

देहथ देववयाय महामोहशातये ।

तभनायािरसैयानां यहं पठेछुिचः ॥ २२५ ॥

भतभावेन पाठेन सवकमस ुसुमः ।

तभये परसैयािन वारैकपाठमातः ॥ २२६ ॥

वारयपठना वशये भुवनय ।

वारयं तु पठे यो मूखः पडतोऽिप वा ॥ २२७ ॥

शाितमानोित परमां िवां भुवनमोिहनी ।

ितठाच ततः ाय मोिनवणमानुया ॥ २२८ ॥

िवनाशयेदरीछीं चतुवरपाठने ।

पचावृिपाठेन शुमुचाटये णा ॥ २२९ ॥

षडावृया साधकेः शूणां नाशको भवे ।

आकषये परयं सतवारं पठे यिद ॥ २३० ॥

एवं मगतं यावा यः पठेदितभततः ।

स भवे योिगनीनाथो महाकपुमोपमः ॥ २३१ ॥

िथभेदसमथः यामासमां पठे यिद ।

Page 33: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

दूरदश महावीरो बलवा पडतेवरः ॥ २३२ ॥

महाानी लोकनाथो भवयेव न संशयः ।

मासैकेन समथः यािनवणमोिसिभा ॥ २३३ ॥

पठे योगिसयथ भावकः परमियः ।

शूयागारे भूिमगतमडपे शूयदेशके ॥ २३४ ॥

गगागभ महारये चैकाते िनजनेऽिप वा ।

दुभवजते देशे सवपववजते ॥ २३५ ॥

मशाने ातरेऽवथमूले वटतथले ।

इटकामयगेहे वा य लोको न वतते ॥ २३६ ॥

त तानदपी महापीठथलेऽिप च ।

ढासनथः जपेनाममगलमुम ॥ २३७ ॥

यानधारणशुागो यासपूजापरायणः ।

यावा तौित भाते च मृयुजेता भवे वु ॥ २३८ ॥

अटागिसिमानोित चामरवमवानुया ।

गुदेवमहामभतो भवित िनचत ॥ २३९ ॥

Page 34: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

शरीरे तय दुःखािन न भवित कुवृयः ।

दुटहाः पलायते तं वा योिगनं पर ॥ २४० ॥

यः पठे सततं मी तय हतेऽटिसयः ।

तय पिलगथा देवाः िसयित चापराः ॥ २४१ ॥

युगकोिटसहािण िचरायुयिगरा भवे ।

शुशीलो िनराकारो ा िवणुः िशवः स च ।

स िनयः कायिसच स जीवमुतमानुया ॥ २४२ ॥

॥ इित ीयामले उरते महातोीपने

ईवरशतकािकयटोर सहनामतों सपूण ॥

Proofread by Ravin Bhalekar [email protected]

Please send corrections to [email protected]

Last updated oday

http://sanskritdocuments.org

Kakinya Ashtottara Sahasranama Stotram Lyrics in Devanagari PDF

Page 35: Kakinya Ashtottara Sahasranama Stotram Sanskrit PDF

Stotram Digitalized By Sanskritdocuments.org

% File name : kAkinIshvarasahasra.itx% Category : sahasranAma% Location : doc\_devii% Author : Traditional% Language : Sanskrit% Subject : philosophy/hinduism/religion% Transliterated by : Mark S.G. Dyczkowski muktAbodha% Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com% Description-comments : rudrayAmale uttaratantre bhairava bhairavI sa.nvAde% Latest update : May 25, 2009% Send corrections to : [email protected]% Site access : http://sanskritdocuments.org%% This text is prepared by volunteers and is to be used for personal study% and research. The file is not to be copied or reposted for promotion of% any website or individuals or for commercial purpose without permission.% Please help to maintain respect for volunteer spirit.%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have builtthe collection of Sanskrit texts.Please check their sites later for improved versions of the texts.This file should strictly be kept for personal use.PDF file is generated [ December 15, 2015 ] at Stotram Website