kamalasila, madhyamakaloka

Upload: marco-passavanti

Post on 30-Oct-2015

107 views

Category:

Documents


2 download

DESCRIPTION

KAMALASILA, Madhyamakaloka.rtf

TRANSCRIPT

cryakamalalaviracitocryakamalalaviracitoMadhyamakloka ajnino ye'tra vipannady bhveu csaktimahgrah vaena grast hi praaapraj ngrjundca mahmahimna | kipanti tentmavina eva te mahbhtagrahopantyai prrabhyate poakaro'bhyupya kruyamritya may'dhn'tra ||bhvbhinivea eva tvat samastasakleajlamlam, atastatparihtya nireyasapadbhili sarvadharmanisvabhvatvyutpdanrthamidamrabhyate | paramrthagambhrodadhinayamanavaghya atra kecidhu - yuktygambhy sarvadharmanisvabhvat sidhyatti cet ? [ 1 ] ngamastvacchakta, kenpi tathbhyupagambhvd, vivakdhnatvd vacann tadvastusambandhbhvcca na prmyam | sydapi sambandhastathpyarvgdaribhiravadhrayitu na akyate prekakstatpravacanamata-mabhyupagamyamnebhyo'pi nisaaya sarvabhvn nisvabhvatpratipdaka kimapi vacanamupadarayitu na aknuvanti | [ 2 ] streu keucit - ' nisvabhv sarvadharm, anutpann, dint praktiparinirvt itydni [ vacanni ] gacchanti, tnyapi neyrthnyeva veditavyni, nnbhisandhidvrea bhagavato deanay avatrat | tray svabhvn parikalpitaparatantraparinipannn kramaa lakaata utpattita paramrthata nisvabhvat sandhya sarvadharm nisvabhv ukt, tena nisvabhvatvdanutpann, tata dint, tena praktiparinirvt | tathaiva bhagavat ryasandhinirmocanastrdau strrthbhipryayogo deita | [ 3 ] dvaitbhsivijnamtrea sarvadharmmutpattydayo vibhajyante, na tu svasavedanamtrea | dvaitbhso'pi mithy, tena sarvabhv api m eva vyavasthpyante | parikalpitasya lakaanisvabhvatvt sarvadharmnutpddayo deit, na tu paramrthata | ato ngamadvr [ sarvadharmanisvabhvat ] sdhayitu akyate | [ 4 ] npi yuktidvr | na khalu sarve bhv pratyakata eva vivikt [ ny ] anubhyante | vastutvttasya viaym | abhvya tvad nrpatay na kathamapi svarpopadaranena vijnajanakatva yujyate, janakatve sati vastutvaprasaga, arthakriysamarthyatvd vastulakaasya | yat pratyaka tadapi yadi sasvabhvam, tad sarvadharmanisvabhvatpratijy hniprasaga | yadi tannisvabhvam, katha tena sarvadharm viviktat'nubhyate | atha kaicid arthntar viviktateti pako ghyate, tad itarea tvat pratyakea nyat grhy syt | sarvadharmasvabhvavdiu ye kecana [ dharm ] pratyakea upalabhyante [ te ] sarve dharm vivikt pratyeran | sarvadharm svabhvaviviktat tvannsti kimapi vastu, tasy api sarvadharmntargatatvt | na cedantarbhva, svapratijhni | [ 5 ] aya tvad [ viaya ] sarvajdn yogin pratyakea sugamya ityucyamne'pi na khalu vidvadbhyastptimsdayati, yuktyabhvttatra | yadi tad yogijnamapyasaditi ced ? tad katha tasya prmyam | yadi tat sat, tad pratijhni | [ 6 ] npyanumnenpi ' sarve bhv ny ' iti sdhayitu akyate, kasypydhrasya dharmia evbhvt, hetudntdnmapyanupapannatvt | svabhvrayarahitai sarvahetubhi katha sarvadharmanisvabhvat sdhayitu akyate | [7] parai siddhatvt parbhyupagatahetvdibhi svapaka prasidhyediti cet tadpi na yujyate,sdhanadaayorubhayaprasiddhatvenbhimatatvt | itha yad parbhyupagatahetvdayo yadi na vstavik, mohena kalpitamtrasattk, tad katha tai svapaka prasidhyet| yadi te bhvarupea sanmtr, tad na kevala te paraprasiddhamtr, tavpi tatprasiddhatvt| bhvn siddhayasiddhayo na puruavivakdhn | parbhyupagatasdhandayo yadi sanmtr evbhyupeyante tad bhv api sasvabhv katha nbhyupeyante ? [8] sarvadharmanyat kutrpi kenpi hetun na sambaddh, atyantaparokatvt | yadi [ sambandha ] siddha syt tad sarve tattvadarina syuriti prasaga | prvata eva siddhatvd yuktyanusaraamapi nirarthaka syt| [9] api ca, na tvat krya-svabhvaligbhy akyate sdhayitu sarvadharmanisvabhvat | te khalu bhvasdhanatvt| tvanmate tu etau [ krya-svabhvau ] na sambhavata tath hi-sarve dharmmanutpannatvena kasypi kenpi saha kryakraabhvasynabhyupetatvt kryahetustvanna sambhavati| sarvadharm nisvabhvatvena kasypi tmana svabhvasysattvt kutastvat svabhvahetu| [10] anupalabdhirapi t sdhayitu na akt| svabhvnupalabdhiry khalu asadvyavahra sdhayati, s taditaraviviktasya vastuna pratyakata prattau satymapi asacchstraravaavimhamanas kenacit taditaravivekavyavahre'pravttn tadvyavahraprasdhanya prayujyata iti| tava tu sdhyamnasarvadharmbhvavyavahrasya pratyakata jnrtha kicidapi nstyeva, svapakahniprasagdityuktaprvam| [11]viruddhopalabdhydayo'pi [ tava mate abhvasdhanrtha ] na sambhavantyeva | atyantaparokt sarvadharmavivekt sahnavasthnavirodhenpi na kicidapi sidhyati|yadi sidhyet tad tadviruddhdayo bhvatvenaiva sidhyeyurityanabhyupet na syu | bhvn virodho dvidh vyavasthpyate, tadyath-sahnavasthnalakaa parasparaparihralakaaca | ye tatrvikala-krani tebhyo niyata yasminna bhavati, tayo prathamo virodho vyavasthpyate, toasparavat | yad yasmin parihriyate yanna vicchidyate tayorubhayorabhvayordvityo virodho vyavasthpyate, ekasmin dharmii yugapat sadasattvavat | tathvidhau dvvapi virodhau sarvadharmnisvabhvavdiu naiva sambhavata|gaganravinddiu na santi avikalakranyapi tath nsti atadvyvtty paricchedo'pi bhvaparyantavt | sattvyavacchena yadyapi paricchedo vyavasthpyate tathpi kutracit kcit, satt vyavacchinn sidhyet, kintu bhavantastvat kutrpi kasypi vyavaccheda kathamapi naivbhyupagacchanti| yadi sarve dharm nisvabhvatpratysannstad yumsu kimapyavikalakraasattva na sidhyet| yadi sidhyettad tnyavikalakranyeva bhv sidhyeyu| yadi sarvadharmanisvabhvatvyavacchedana kecana bhv paricchidyante, tad ta evsmsu vastusanta sidhyeyu tadviruddhopalabdhyasambhavt| [12] yadyasambhavastad vypakaviruddhopalabdhydayo'pi na sambhaveyu | viruddhopalabdhyasiddhest api na sambhavanti, viruddhopalabdhiprabhvitatvttsm| [13] vypaknupalabdhirapi vypyavypakabhvasiddhau vypyaniedhya yadi prayujyate tad sarvadharmasvabhvanyatva tu tvanna kasypi vypya sidhyatti|yadi sidhyatti cet tad vypyameva hi vastutay siddha syt| [14] kranupalabdhirapi kryakraabhvasiddhau kryatvaniedhya yadi prayujyate tad sarvadharmanisvabhvaty tu kryakraabhva eva siddho na bhavati | yadi siddhastad yat kraa yaccpi v krya tadeva vastu syt| [ 15 ] sarvadharmeu kasypyekasya niedhd ete nisvabhvatsiddhayartha nsti kimapyeka kraam |[16] kenpi cardyekanimittbhyupagamaniedhe'pi neme nisvabhvatve sidhyanti, sarve svanimittotpannatvt | ete pratisva nimittnyapi nieddhu na akyante, te prasiddhatvt| [17] api ca, nairtmya yadi sarvadharmagocaraty sdhyate, tad na dnta prasiddhayati | pratibimbdayo ye'pi dntstevapi kecit bhyavastusvabhv, anye tvajjnasvabhv abhyupagamyante, ataste vastusvabhv eva svkt| [18] yadi prdeika nairtmya sdhayitumiyeta, tatra yadi tairthikaparikalpit pradhndaya niidhyante, tad siddhasdhanamtrameva| [19] yadi lokaprasiddh rupdayastad dnta eva tvannopalabhyate, pratijycpi pratyakavirodha| [20] yadyanumnasya pratibandhasdhanrtha pratyakapramamabhayupagamyate, tad siddha eva tvad bhva| tadyath-kalpanpohamabhrntamiti pratyakalakaam | abhrntajnena nirpito'pi bhvasvabhva kathamanumnenpahnotu akyate | yadi sa nirkriyate tad pratyakasyaiva bdhaprasaga | yadi sa badhyate tad nnumnasypi sausthityam | pratyakasambandhdanuprptnumnenpi sa eva katha bdhayitu akyate|yadi pratyakasiddho'rtho na bdhyate tad vastuvdinmeva sausthityam, prpyasya prptatvt| [21] api ca, sarvadharmanisvabhvatva sdhayitu yadi kacid bhvasvabhvo hetu pradaryate, tad vipartasdhyasdhako heturviroddho bhavati| [22] yadi abhvasvabhvastad asadabhavayo parasparasambandhabhvt katha sdhayiyati ? [23] yadyubhayasvabhva, so'pyaniyata eva, vipake'pi sattvt | yato hi tat sdhayitu nnyat kimapi pramamiti | [24] abdamtrato'pi na tat sidhyati, sarvata sarvasiddhiprasagt | abdo'pi viruddha, yato hi yadi nisvabhvastad katha sa siddha | [25] prasagatvena siddhe'pi nerthasiddhi,tathvidhaprasagasyaivsiddhatvt|prasagena tvat parapako bdhayitu akyate, tathpi svapakastu na sidhyati, ubhayasiddhahetvantarpekatvttasya | [26] svato notpadyate bhva, yacnutpannastasysattvena kutrpi hetutvennupapatte | utpannn punarutpde nairarthakyam, vidyamnatvt | yadyaviiastad kryakraabhvo'pi na yujyate, viiasyaiva hetutvt| parato'pi notpadyate bhva, parasyaivsiddhatvt|api ca nityabhtdapi tvat parnnotpadyate, nityasya kramayaugapadybhymarthakriyvirodht|anitydapi tvad vinanna, tasyvidyamanatvt | avinadapi na, kryakraayostutvaprasagt | samaklikayostvat kryakraabhvo na yujyate, nipannavasthy dvayorvidyamnasvabhvatvena parasparopakrakatvbhvt | anipannavasthy tu dvayorasattvd upakrakatvtyantbhva| ubhayato'pi notpadyate,yathoktobhayadoaprasagt, ekasmin dvitvavirodhcca | ahetuto'pi notpadyate bhva kdcitkatvt, naiva kathana yujyate | yanna svato nobhayato npi vinaddhetornpyahetuto nbhnnityddheto kryotpattirbhavatti tathvdinastat [ sarva ] yujyate, kintvanityatvenbhttaditardavinaddheto kryotpattau kastvad virodha, kena hetun tata kryotpattirniidhyate, nsti tadbdhaka kimapi pramam| parabhtasya bhvamtrasypyasiddhiriti na, yato hi yadanantara kryamutpadyate tadeva ' para ' ityabhidhyate|kryotpdt prk pareti nmro'siddhatve'pi bhvasya tu naiva hni| [27]kecit paratvditi bdhaka prama vadanti, tadapyanaikntikameva,partvajanakatvayoravirodht | sa tvavirodhanayo'pi nieddhu na akyate, atiprasagt| yadyevamasti tad kasmicidaparasmin drridrayamhatvdidharm dyatvena paratvaheto sarvajagaddridraydidharmopdna syt| [28] avyavahitdavinat part kryotpattau kryakraasamaklikatvaprasago bdhakapraamiti yadi kacideva manyate, tadapyayuktameva | avyavahikryotpdenpi kryakraasamaklikatva na prasajyate, kaikatvena kryasattve kraasysattvt | yad kryamutpadyate tadaiva kraa nirudhyate, tuldaonnmvanmavaditi kuta samaklikatvaprasaga | kravasthymapi kryasya vidyamnatvd nairarthakyameva | yath avyavahitavinao bhva uttarakaabhvin bhvena saha yugapad vyavasthpyo na bhavati, evameva kryasypi tatsadatvdaviruddhataiva, chy''tapavat | yath ca prvparvyavadhnena pravahamnajaladhry viayaikatva na bhavati, tathaiva asypi tatsadatvt samaklikatva na bhaviyati|[29] vidyamnasypi kryasya naivotpda, utpdavaiyartht, npyavidyamnasya, aagadnmapyutpattiprasagd ityapi kathana naiva yujyate | yadi vidyamnakryasyotpattiniridhyate tad tava [ pake ] ubhayasiddho heturdntaca na sytm | yadyasti tad nisvabhvatvapratijy hni | [30] skhydiparikalpitasatkryavdo yadyapyayuktastathpyasatkryotpde ki nma viruddhatvam, kimartha ca tanniidhyate | naiva ca syt aagdyutpattiprasaga tattathvidhahetnmabhvdanutpatte na tvabhvddheto | sarvata sarvotpattiprasago'pi naiva; kraapratiniyatasmarthasya vyavasthitatvt|pratiniyatakraasmarthyamapyayamabhyupeyam, anyath svtike'pi kryakraabhve katha na sarvata sarvotpattirbhavatti| [31] api ca, yadi vinavinadayo vikalp pramrthikmutpatti bdhante, tad katha na svtikmapi bdhante ? vastubalapravttasya hetorviasya puruecchvaena vibhgo na yuktarupa| yadi patyakabdhitatvakay tasmin hetutva na pravartata ityucyeta tarhi sa hetureva nsti, bdhayogyatvt| [32] na hyekena hetun anekakryotpattiryujyate, na cnekenpyekotpattiryujyate, anyath hetubhedena bhedo na syt | ata eva nnekebhyo'pyanekakryotpattirbhavatti | yadyeka krya sarve hetovo'bhinirvartayanti, tad bhinnn hetnmabheda syt, anekebhya ekaikasyotpatte | yadhekaika nbhinirvartayanti tad katha nmnekebhyo'nekotpattirapi| na hyekenpi ekasyotpatti, cakurdndriyebhyastadvijnasyotpatte| tadanantara yadi sajtyakaotpattirna bhavettad sarvemandhabadhiratvdiprasaga ityapi kathana tvannaiva yujyate | eva yastvadandhabadhiratvdiprasago'bhihita sa naiva sambhavati, anabhyupagatatvt, smagry utpatte, na hi kcidekena ekasyotpattiriti| yenaikasmdanekotpatti, anekasmd v ekasyotpatti [ tata sa ] viruddho hetusvabhvtikrnto janakatvennabhyupagato bhavati, tathpi vidyamnamtrdanekasvabhvt pradpde anekasvabhva kryamutpadyamna dyate| hetubhedo bhedako na bhaviyatti na syt, hetuvieea kryavieasyotpatte | hetuvieea kryavieotpda iti yadeva kathana tadeva hetubhedasya bhedakatvapratipdakamiti| [33] ya prattyasamutpanna sa prakty nta ityetadanaikntikatvam, prattyasamutpannasya sasvabhvatvena virodhbhvt, prattyasamupdasya sasvabhvatve prasiddhatvd | hetorviruddhatvamapi, ajtn khapupdn sasvabhvatvennanubhyamnatvt| [34] yo hi paramrthato'san sa savtvapi svabhvato'nutpanno dyate, yath-vandhyputra | tulye'pi nisvabhvatve yath rupdayo'vabhsante, tath aagdaya katha nvabhsante ? avabhsavieasysya nsti kimapi kraam| [35] ' sarve dharm nisvabhv, eknekasvabhvarahitatvt' ityevamabhidadhn ye prasaga sdhayanti temapi tath parairanagkrd heturasiddha eva, eknekasvabhvarahitatvasya na kenpyabhyupagatatvt | ata svata siddhvapi heturaya parato'siddha| [36] anyacca, sdhyasdhane paryudstmake prasajytmake v? yadi paryudstmake tad eknekasvabhvarahittvasya bhvasvabhvatvenbhyupetatvttadapyanabhyupagata na bhavet | yadi prasajytmake tad nsti gamyagamakabhva, tayornisvabhvatvd anyo'nysambaddhatvd abhinnatvcca| [37] yacca sarvbhilpavirahalakaa tanna kicid gamya gamaka v, yath-avagam | yathoktasdhyasdhane api sarvbhilpavirahalakae| [38] yau hyanyo'nysambaddhau tayornsti gamyagamakabhva, yath vindhyahimlayau | sdhyasdhane cpyanyo'nysambaddhe| [39] yadyubhe abhvasvabhvatvena tdtmyalakapanne eveti manyase cet, tadapyuktam, tadtmano bhve vyavasthitatvt| [40] yo yasmnna bhinnasvabhvastayornsti gamyagamakabhva, vkadrumavat | yathoktasdhyasdhane api na bhinnasvabhve | nya ktakatvnityatvbhymanaikntiko'pi, vyvtty bhinnatvttayo| [41] atrpi vyvtty bheda iti manyate cet ? tadapyayuktam | yadyeva svd bhva eva te sytm, nlaptavat| [42] api ca yath kenpi eknekasvabhvaviyuktatvahetun bhvn nisvabhvat sdhyate, tath dharmio'pyabhva sdhyate tad dharmivyvttatvasiddhe | heturviruddha syt, tath nisvabhvatvasiddhau nsti kimapi pramam| [43] api ca, yadi vijnamapyanyadharmavat paramrthato nisvabhva syttad tadanupdeya syd vitathatvdanyadharmavat | yadyeva syttad na syuryogino'pi, naiva yogijnamapi synna ca taistattvapratibodha syt | naiva te bhagavat buddhnmapratihitanirva synna ca sarvkra jna syt | falata sarvavyavasthvilopa syditi| [44] savtau yogijndnmabhyupagamd buddh api viparyast bhaveyuriti prasaga|[45] api csti bhavat sarvadharmanisvabhvatvapratijy yuktygambhy virodho'pi | yath rupdayastvat sasvabhvatve eva niyat, deaklvasthbhedena sfuamavabhsamnatvt | ata dau tvat pratyakavirodha suspaa| [46] agnydayo ye bhv parokarvenbhyupagatste'pi abhrntena niyatadhmdihetun anumnapramena satsvabhvtmak eva | bhvnmutpdo'pi khalu hetupratyayaspeka eva siddha, kdcitkatvt | ahetukasya tu kdcitkatvamapi na yujyate, nirapekatvt | ata pratijymanumnabdh'pi| [47] yni tryastrin nagardnyatyantaparoki, tnyapi samastalokaikacakurbhtena tyin svakyennvtena jnacaku pratyakktya anyebhyo'pi samprakitni, ato vicastgamena satty siddhergamavirodho'pi, asatmkapupdn tath daranasamprakanayorayuktvt| [48] bhagavat khalu ye ntarabahyavastnmanekavidh prattyasamutpd samupadiste'pi svabhvavirahit katha yujyante, atyantbhvnmkapupdn naivtyantik utpattiriti| [49] kualkualamarma falabht devanarakdigatayo bhavantti svayambhuva upadet katha na virodha, naiva yujyate atyantsadbhtakrmaromdibhirvastranirmopadea| [50] ata karmaminiafalpavdt sakleapakpavda| [51] strdiu ry mrgbhysabalena y uttarottaralokottarajnafalavyavasth s'pi na syt, gatigamyagamakdyabhvt | aagaktasopnamrge pdau nidhya vandhyputrasya acagasamucchritottugavilaprsdrohaa na sambhavattyato vyavadnapakpavdo'pi syt| [52] ityevamubhayapakpavdamanutihantacatvryryasatynyapi niedhanti bhavanta| [53] bjdiu janyajanakabhvastvad gopganprasiddha, ata pratijy prasiddhivirdho'pi| [54] hetuprayogea pareu nicayotpdbhyupagamt svavacanavirodho'pi| [55] yaca bhagavat pratyakdipramairbhvn sattnirdea kta, tasypi bdh syt | yato hi "cakurvijnasamag nla vijnti, no tu nlam" itydin tvannldayo bhv kalpnpohalakaena pratyakapramena jyanta iti pratipditam, naiva hi gaganotpalavartni nldni cakurvijnennubhyanta iti| [56] " yatkicit samudayadharmakam, tat sarvatra nirodhadharmakam " anena sdhyavyptahetun'numnapramenopadarit kaasthitadharmio bhv prasiddh iti spaamupadaritam | anena tvadupadaranena te [ bhv ] sasvabhvaty nirucyante, atyantsadbhtkapupdnmutpdvyayadharmyogt| [57] "dhmena jyate vahni salila ca balkay" iti | agnydayo bhv kryaligena niyata jyamnatvnniyata svabhvamavadhrayantti suspaa nirdiyate | balkdihetn darannmarcikdyabhvnumnasyotpatterabhvt| [58] abhidharmdau ye a hetavacatvraca pratyay abhihitste'pi sarvadharmnutpdavde tvatkatha yujyante, utpdyasya kasyacidabhvena hetvdnmayuktatvt| [59] streu sarve dharm skandhadhtvyataneu saght samupadi | skandhdn bhagavat kryakraasvabhvatvasamprakant katha te sarvedharmnutpdaty saght syu| [60] yadi skandhadivyatiriktasya kasyacid dharmasya anutpda sdhyate tad nsti [ kacit ] vivda, vayamapi tadvyatirikta dharma ngkurmahe| [61] yadyeva manyate yatsavtau pramdnmabhyupagamnnaiva e sarve danmavako yujyata iti cet ? tad [ savtau ] bhvbhyugama evgkta syt, yato hi yni pramdni savtvabhyupetni tni nicayena sarvbhilpavidhuralakaaaagdibhyo vyvttasvabhvnyeva vyhatni syu | yadyeva na syttatad lokavirodha gamavirodhaca katha parihata syt | vaya tu yat sarvasmarthyavirahalakaaaagdiviparta tadeva ' vastu ' ityabhidadhmahe | yadi bhavantastnapi savtisaditi nmamtramupacramtra vyavahramtramiti pravyharanti, tad kma tath'bhilapantviti | na hi nmamtrea bhvastathvidha svabhvamanusarattyatiprasagt| [62] api ca, k nma savtirityapi vaktavyam | yadi sarvamasaditi kathyate, tadapi na yuktam, parasparavirodht | tathvidh savtistvadasamarthaivocyeta | yadi utpdayatti tad smarthyamevaitat | tad kathamekasmin parasparaviruddhayo smarthysmathyayoryoga iti|kathamasat sannipdayitu akyate | [63] na hi sarvamasaditi | tatkathamiti cet ? bhvasvabhvaiva savtiriti| tad nsti vivda, bhavata pratijy eva hni bhavo'pyutpadyata eva, ata savty tadutpadyata iti kathamevamucyeta ? tad tvanutpanna utpadyata ityukta syt | savtivipartasynutpdasya paramrthatvt tad paramrthato'nutpda eva sydityasambaddhabhidhna syt| upayato'nubhayata itye'pi kalpan naiva sambhavati, parasparaviruddhatvt|[64] yadyanityrtha savtyartha ityeva cet ? tad ki tvadanityam ? yadi nitybhvamtram ? tad katha talloke pratta syt | yadi nityaditara kimapyanityamiti nigadyeta? tad nityasya vikalptmakatvttat [itara] tvat smarthynnirvikalpa jnamityatasyadavasthy 'savtisat' -iti kathana tu nirvikalpakajnena tatpratyata ityabhihita syt| yadyeva syttad kimiva bhvasvabhvo nbhyupeyate| [tathtve ca] anumnakalpany api tvat parihra syt savikalpakatvttasy| [65] atha lokaprattyartha savtyartha ityeva cet ? kastvalloka iti ? strakr v prkt v jan prathame vikalpe bhvo hyanekaparasparaviruddhasvabhva syt, strakraikasypi bhvasya nnkredhyropat|dvitye vikalpe nairtmya-karma-faldni nbhyu-petni syu, prktakairaprattatvt| [66] atha myrtha savtyartha iti cet tad ko hi nma myrtha iti vaktavyam | yadi sarvamasaditi, tad prvadoa eva sampadyeta, sakleavyavadnni ca katha syuriti ca | atha bhrntijnena myeti cet tad bhyantarikajeyanayena ko hi viea syt| [67] atha savtirnmamtramiti tad subhitadurbhitayorbhedo'akya syt, asatyabhidheye abdamtre bhedbhvt| [68] atha abdrtha iti cettad kathabheda syt, pratytmdhigamy ye sukhdayaste kutra saght syu ? na hi tvat savtau, temanirvacanyatvt, savtisat vyavahraprajapyamnatvcca | stre'pyevamuktam "ki nma savtisatyam ? yvanto lokavyavahr ye'karapadaniruktibhirnidiyanta iti" |anena hi sakepata savtiabdrtho'bhihita| athaiva manyate yadbhsaparikalpyau vymirya smnykrena ghyanta iti ? tad paramrthe'pyea prasaga syt, tasypi vacanyasvbhvye vyavasthitatvena abhidheyatvt | na ca paramrthasatye'pi saghyante, tadvastusattay sattvt| satyntaravieaprakkr api te na bhavanti|yadi prattyotpann rupdaya, pratymdhigamy sukhdayacpi 'savtisatyam' it nmr prajapyante, tad mud tath kuryuriti, kulmamapi dtavyamiti, katipayenvirpayayevivdaceti| [69] atha kaamtrnantarnavasthnena asthirrtha savtyarthastadvipartaca nityrtha paramrtha iti siddhasdhanamevaitat, bhavadbhireva vastuna kaikatvasvkart, vayamapyevamabhyupagacchama | ato nsti vivda tath svtikn vastusmnyalakam y nairtmyarup dharmat s'sti paramrthata| s'pi utpdd v tathganmanutpadd v sarvaklamavikratay nity'bhyupeyate| [70] atha asatyrtha savtyartha iti tad katha s satyamiti parasparaviruddhayo satysatyayoraiktmynupapatte bhvasvabhvaiva kcana savtirabhyupagantavy, anyath katha jagat tath satya sidhyet, yadi tadabhyupagamyate, tad [ bhavata ] pratijtrthahni syt| [71] anyacca savti pramamaprama v ? yadi prama katha s savti ? athprama tad katha nairtmya sdhayitu akyeta ? [72] avayamata savtibjni vijndni paramrthata santtyagkartavyni, te bja savtyanutpatte, yad bija tadeva vastuta saditi| [73] api ca, yadi bhvasvabhv abbhyupagamyante tad tevropito mithysvabhva savtisatyam, anropitastu bhvasvabhva paramrthasatyam | paramrthasatyam | tataca satyadvayavibhjana tvad yujyate | yadi nbhyupagamyante, tad savtirapi vitath syt paramrtho'pyaakyavyavasthna syt, vyavasthkrnmasattvt| [74] yadi yathkathacana kacideka paramrtha syttad kimartha sa sdhayate ? sa naiva paramrtha katha sa jnenvadhrayitu akyate, na ca paramrthaabdenpyabhidhtumarha eva tvannya paramrtha, na crtho'pi parama, npi paramasya jnasyyamartha, sdhraatvt | yadi yathkathacana kicideka paramrtha syt tad paramrthato'sadbhvasyaikasya yathkathacana nirkarad bhvasatty evbhyupagama syt| [75] api ca, yadi savtiparamrthvabhinnviti manyate, tad satyadvayavyavasthn katha syt, dvayorekatarasya paritygt | atha bhinnau tadobhayo pthaksiddhatvd bhvaprasaga | atha bhinnabhinnau, tad kathamekasmin parasparaviruddhatvam | ata pako'yam ' na bhinno npyabhinna ' iti na yujyate, viruddhatvt | eva bhinnbhinnatvasya anyo'nyaparihrasthitalakaatvena ekasya pratiedhe'parasya vidhna na bhavettad asattvameva | sa tad pratieddhumapi katha akta ekasmin yugapatparyudsaprasajyayorvirodht| [76] anyacca, bhavatmanusrea tu puyajnasambhrau duparipraau sytm, tadabhve ca buddhatvamapi duprpa syt | pj'nugrahakmyay yad dyate tad dna tvatyanta prasdamabhinirvartayati, tacca nsti deyadyakapratigrhaknupalambhritatvt | sa cnupalambha ki deybhvd v viaybhvd v bhavati ? prathame tvat pake na ko'pi kimapi dadtti puyasyaivbhva prasajyate, sattvbhvcca yo hi bodhisattvn sattvrthaparirama sa nirarthaka eva syt, ato'sattva tu nstyeva | viaybhavo'pi tvannsti, bhagavat deydivastn paridatvt | yadyeva na syuttad bhagavat bodhisattvvasthy kathamarthibhya putrdidna ktam ? bhavantastvlambanrita dndika 'viuddham' iti nbhyupagacchanti, ata sambhrapripristvadasambhavaiva | tadabhve hetvabhvd buddhtvamapi dre'psta syt| [77] api ca, 'sarve dharm nisvabhv' ityettasya tvat ko hyartha ? yadi svayambhvasya abhvnnisvabhv ityabhidhyante tad siddhasdhanameva, hetupratyaydhnavttitvt sarvavastnm, na tnyahetuknti vayamapyabhyupagacchma | yadyeva na syttad nirapekatvnnitya sattvamasattva v syt | yadyucyeta-vina bhv svasvabhvennutpannatvt svasvabhvena na santti nisvabhv ? ityetadapi siddhasdhanameva, asmkamapi vinaotpatteranabhyupetatvt | yadi cbhidhyeta-tatsvabhvenaiva sarvaklnavasthnnnisvabhv manyante, tadapi siddhasdhanameva, yasmdutpattisamanantaravinasadbhvt kaik eva | kaikasya khalu vastuno dvitye kae'vasthna nbhyupeyate| yadyucyeta yath blapthagjanai parikalpitasya grhyagrhakabhvasya paramrthena svabhavato'sattvd sasattva tath nisvabhvatvamiti tadapi siddhasdhanam, asmbhirapi parikalpittmano nisvabhvatvasybhyupagamt | yadyeva na syttad sarve'pi tattvadarina syu| paramrthata sarve bhv blapthagjanai parikalpitena grhyagrahakrea virhit api ryajnasya advaittman gocaratvena sthit eva | yadyeva na sthit, tathpyasattvena nisvabhvstad sakleavyavadnau na sytm| [78] tathaiva sarvadharmnutpdo'pyabhihita | ki tadanutpadatystvadartha manyase ? yadyucyeta dito'nutpannatvt sarve bhv anutpann iti tadapi siddhasdhanameva, vayamapi sasramandi manymahe | atha prvamutpannasya vastuna punaranupatty sarve dharm anutpann iti tadapi siddhasdhanameva, vayamapi prvamatpannasya punarutpatti nbhyupagacchma, tasya vinaatvt | atha aprvotpdbhvdanutpdo'bhidhyate, tasya vinaatvt | atha aprvotpdbhvdanutpdo'bhidhyate, tadapi nniasdhakam, sasre'prvasattvnabhyupagamt, sarvad ca prvavinan sajtyotpatte atha blapthagjanaparikalpitasya svalakaato'nutpddanutpda ucyate, tadpi nsti virodha, kalpitasya svabhvata utpettaranabhyupagamt | atha svato'nutpdd anutpda ityucyeta tadpi nsti virodha, hetupratyaydhnatvt sarvavastnm, yath prvamuktam | yadi sarvaa sarvnutpdd anutpda ucyate tad darandivirodho durnivra syt| yadi parasparavienutpdd anutpdo'bhidhyate tad [ yadi ] tathatsvabhavatmupdyocyate tad nsti doa,[ kintu ] yadi lokaprasiddhasvabhvatmupdyocyate tad kena darandivirodho nivrayitu akyate | yadi svabhvetarakriylakaaviyogd anupda iti ? tadpi nsti doa, sarvabhveu kriyy abhvt | athecardibhiritarairanutpdd [ anutpda ] ucyate, tadpi nniam, [ asmbhirapi ] varderanabhyupagamt | evamdibhirkrai 'dint, praktiparinirvtt' itydiabdnmapyarth vicray|api ca, anyairanekastraicpi virodha sallakyate, tath hi ryasandhinirmocanastre hyuktam "ato lakaanisvabhvatmabhisandhya may sarvadharmamanutpdparikrtita |" parikalpitasvabhve hi lakaanisvabhvat vyavasthpyate| mahynaprasdaprabhvane [ nma mahynastre ] coktam ' kulaputra, bodhisattva dharmamayonia abdaa pravicayya mahynaprasadyatano na bhavati | abdao'nabhipretya yonio manasi ktv mahynaprasdyatano bhavati | eva kulaputra, bodhisattvo'yonia abdao dharmn pravicayya aviatimasaddrutpdayati, tadayath-nimittadi, adidaranadi, vyavahrpavdadi, saklepavdadi, tattvpavdadiceti" ityevamdika vistarebhidhya " kulaputra, k hi tvannimittadi ? syogikasya svabhvamabhisandhya may sarvadharm yadasattva samprakita tacchabdao'bhiniviya [ ye ] skleikadharm vaiyavadnkadharm cpyasattve'bhiniviante, asannimittopdnena [ teu ] asaddirupajyate, ata [saiva] nimittadirukt| [ ata ] bodhisattvasya abdao'bhiniviymasaddi saiva tasya mahat diriti, ata eva s adidaranadirityucyate | tato vyavahrpavdadisaklepavdaditattvpavdada yastvajjyante | tato vyavahrpavdadisaklepavdaditattvpavdadtayastvajjyante yad nimittady sarvpavda [yad] kriyate tad vyavahrpavdaderapyabhiniveo jyate, saklepavdaderapyabhiniveo jyate tattvpavdaderapyabhiniveo jyate " ityevamuktam| lakvatrastre'upuktam nsti vaikalpito bhva paratantraca vidyate| samroppavda hi vikalpanto vinayati||parikalpita svabhvena sarvadharm ajnak| paratantra samritya vikalpo bhramate nm||ata prattyasamutpanna paratantrasvabhva paramrthata san, tatra parikalpitasvabhvo'nutpdin'bhihita ityeva tvannirdekyate | punastatroktamna hytm vidyate skandhe skandhcaiva hi ntmani| na te yath vikalpyante na ca vai na santi ca||bhy dvbhy pratiedhbhy skandhn sattaiva tvannirdi | mahnyatstre'pi yaduktam " asti karma asti vipka krakastu nopalabhyate " anena tvad vacanena virodho'pi samupajyate | eva yadi paramrthata karmpyasti vipko'pyasti tad sarve dharm nisvabhv bhavitu nrhanti | yadi savtau santti cet tad karturapi savtau sadbhvt " krakastu nopalabhyate" ityeva na vaktavyam | ryalakvatrastre coktamastitva sarvabhvn yath blaivirkalpyate| yadi te bhaved yath d sarve syustattvadarina||abhvtsarvadharm saleo nsti buddhita| na te tath yath d na ca te vai na santi ca||anena yadi sarvadharmmasattva tad sakleavyadnayorapavdadoa prasajyata iti nirdiam | punastatraivoktam bhyarthadarana mithy nstyartha cittameva tu| yukt vipayamnn grhagrhya nirudhyate||bhyo na vidyate hyartho yath blairvikalpyate| vsanairlulita cittamarthbhsa pravavarte||ryadaabhmakastre'pyuktam " cittamtra yaduta traidhtukam " iti | tathaiva ryasandhinirmocanalakvatraghanavyhdivapi sarvadharm cittamtraarratva nirdeu 'cittamtrameva paramrthasat, netarath' iti sampradaritam | ata sarve dharm nisvabhvatvena na sidhyanti | rytake'pyullikhitam " astti kyapa, ayameko'nta, nstti kyapa, ayameko'nta, yadenayorantayormadhyam, tadarupyanidaranamaprahimanbhsamaniketamavijaptikam, iyamucyate kyapa, madhyat pratipad bhtapratyavek" iti | anena tvad vijnameva paramrthasattvnidaranatvdiguopeta catocchedntadvayavinirmuktamiti nirdiam | etadadhiktyaivryaratnamedhe'pyuktam "kulaputra, yadi [vijna] paramrthato nsti, tad brahmacarydni nirarthakni syu" iti | ryaratnake hyuktam " ye paramrthasato'pi vijnasypavda ktv sarvadharmanyatymabhiniviya nyatdikste'cikitsy" iti| tath coktam "vara khalu kyapa, sumerumtr pudgaladirna tvevbhimnikasya nyatdiriti"| ryasandhinirmocane cpi nyatlakaamudbhvitam "paratantralakaa maitreya, parinipannalakaa ca sakleo vyavadna ca | sarvathtyantaviyukta parikalpitalakaa yattanna tenopalabhyata ida nyatlakanamukta bhavati" | ry pratytmavedyamavayameva paramrthato vastusat, anyath ryasandhinirmocanoktni vacanni tvdasadarthaknt naiva | yadyucyeta ki khalu vastu ? yadryajnena ryadaranena v'nirvacanyatvena parijtam | anirvacanyadharmat'vabodhena saskrsaskrbhy prajaptamiti yadukta tena virodha syditi| ekameva yna paramrthato mahynalakaa, nvaiamiti yad bhavat'bhihita tadapi yuktygambhy viruddham, vipratipattin sandarant | sattveu tvad vividhdhimuktik upalabhyante | tath hi kecana parahitay eva pravartante | athpare nikraa paradukheu sphante| kecittvalpamtra evtmano hitasukhe sajyyeu drahyanti | tathaivnye svasukhasampattisdhanatatpar anyavyghta ktv taddukhavinivttito virajyate | kecana sasrasukhamtrasyaivbhilea puydni sampdayanti | tathaivetare tvad bhavntarakhecchato viramya svamuktyartha prayatante | aye tu kevala paravimuktimevnucintayanti sabodhinidn ca dndipramitpravttimlambante | ityevamaprameyapratipattylambant sattvn chandalakao hetuvieo'numyate, falavieo'pihetuviekiptavttasya | svbhiladvreaiva pravttidarand raddhaiva hi pravttiheturiti nicitam | sattvnmaya raddhvieo'pi gotravieevinbhta, ato nngotratvt sattvn tulyajtyagotrakairvidhyamnapratipattivienurpa falalakaaynamapi nn bhavatti yuktibhirnnynataiva nicyate| bahudhtukastre'pi bahudhtuk sattv vinirdi | bhagavt yatkhalu dhtujnabaln nntvamabhihitam, tadapi nndhtutva kimiva asat syt|ryakakavatrastre'pi paca abhisamayotryabhihitni | rykayamatinirdeastre'pyuktam-tri tvatrairyikaynni, yaduta-rvakayna pratyekabuddhayna mahyna ceti | evamevnekeu strevapi rvakdiynatrayanirded gamato'pi tvannn ynni sidhyantti| ryasaddharmapuarkdiu yaddhi eka hi ynamiti vyapadiam, tadbhipryikamiti draavyam samatbhiprydipradarant | dharmadhtulakaatay ynn bhedbhvd ekameva ynamiti tadabhiprya | athav ynkta ynamiti ynikurvat rvakdipudgaln nairtmye'tulyatvbhvd ekameva ynam | athav ye vimuktstemabhinnatvd ekameva ynam | athav aniyatagotrak rvak mahynenaiva niryd ekameva yna deitam | athav sarvasattvevtmdhyayena mahkaramay bhagavanta, prva samudntabodhisambhr rvakagotrycpi buddhatvaprptyadhyay, ato'bhinndhyayd ekameva ynam | athav bhagavat svayamanekadh rvakayndibhirniryadvrai parinirvasandarand ekameva ynam | athav nsti mahynd viiatara ynntaramiti tadadhikrd ekameva ynamiti, tadevavidhbhipryea ekameva ynamiti deitam | athav aniyatn rvakagotrymkarartha bodhisattvagotry ca sandhrarthamityabhipryo bhagavataiva ryadaadharmakasandhinirmocanalakvatrdiu streu spakta| anyacca, naikabhavaparampary sambhrn pariprya bodhisattv buddhatvapadamadhigamiyanti | rvak aeabhavasayojana prajahantti te naikajanmasdhya buddhtvadhigantu ko'pi bhavapratsandhirnaiva sambhavati, tath hi-mla bhavasynuay yadukta so'pytmagrahaprabhava eveti niyatam abha ca | ryairtmadivipartay nairtmyamrgabhvanay sarvnuay samlamucchin, tatsamucchedena te janmano'pydhrarasybhvt tad [ janma ] api samucchidyate | falata kutastemanekabhavaparamparsdhyo buddhtvalbho bhaviyatti | rysaddharmapuarke bhagavat yacchrvakebhyo buddhtvdhigatervykaraa kta tattu nirmitarvak nirmasya, yairbodhau pariman kt, te v'bhipryea ktamiti draavyam | ida tvad bhagavat ryalakavatrastrdiu nirdiameva | ryasamdhirjastre yattvaduktam atra nsti ko'pi sattvo'bhavya| sampro'ya sattvaloko buddho bhaviyati||20 tadapyucyamnamupagatnabhipretybhihitamiti jtavyam | katipayeu [streu]-"tathgatagarbh sarve sattv" iti yadukta tadapi tathatlakaystathaty abhipryea vyapadiam | ata paramrtha-tastryeva ynni, sarve dharmca sasvabhv ityabhidhyate | ityaya prvapaka| [1] tatacya pratyavasthyate | tatra tvad 'ngamata sarve dharm nisvabhvatvena sdhayitu aky, kenpi tathbhyupagambhvd' itydyukta tannirucyate | ki kenpyanabhyupetatvdgama ekntennupdeya eva bhavatyuta utadeyo'pti ? prathamastvat pako na yukta | tath sati na ko'pi kamapygamamrayiyati, kenacidapi tadanabhtupetatvt | tatra kacid abhimnitay v, anarthitay v, ppamitrasasargea v, vimhacittatay v, sukalymitrnupalambhena v, parapratyaneyatay v, raddhendriydivaikalyena v ? tadvid sudhiy virahea bhagavata dimadhyaparyavasnakalya pravacanaratnamanrit api ki tvadadhigatasvaparahitasampdanonopya tarkanipua vidvsamapi nrayiyante ? athav, aj vaijo yath vimugdhatay'nargha ratnamapi parityajanti tath suvijstarkanipu api vaijastanna parighantti na | tpccedcca nikat suvaramiva pratyaknumnaprvaparviruddhgamairaviruddhtvt parecgamn tadvipartatvd bhyudayikanaireyasikanaireyasikafalamptukm aeasampadamadhigantukm vipacitasta [vipartgama ] parityajya yadekntakuala tatpravacanaratnamevrayantti ya paka, sa cet samyagiti tad bhavanto'pi yadi bhagavatpravacana suparkyaivbhyupayanttyato bhagavat prajprmitdiu yo hi madhyamo mrga suspaamdiasta kinnrayiyantti ? yadi svaya tamrayitu na aktstathpyryangtjunapdairyo hyanekayuktipradpaprakrai suspaa nirdiastadbalenpi kimiva nbhyupagacchanti ? yato hi sa cryastvad bhagadvacananirdiatvena pratham bhmimsditatvena cryalakvatrdau vykta | tasypi yadi nirdeo viparyasta syttad naiva tvad bhagavat tath vykta syt | ato yadaycryavacna tyajyate bhagavadvacanamapi nna parityakta bhavet| falata ryangrjunapdapratipadta mrga parityajya anryapudgalapradaritapathrayaa tvnnaiva yujyate| na vaya abdn bhvika kacana sambandha iti manymahe | atastanniedhato na [te] anabhyupagat bhaviyantti | te tvat [abd] saketbhijnena vyavahre vakturicch dyotayante arthvasthdibhirabhrntapuruairabhihit abd vivakitrthsambaddh iti na sarvath nicetu akyate, anyath sarvavyavahroccheda eva syditi| kargadveamohn abd avipartrth iti pratipdanena sarve abd vipartrth evati na, svasantatau viniyatatvttem | atastrirupapaligni parikaapariuddhni dimadhyntakalyaniyatni tvad vacanni avisavdakatvd vidvadbhi samrayaynyeva | [2] na vaya tathgatavacanapratihatebhyastrthikebhyasttsiddhaye bhagavadvacanaprmya pratipdaymstathpi yad gamrtha vinintaymastad vykaraapramatvena sampradarayma | tatpratipdaka bhagavadvacana nsttyetadapi kathana nocitam | bhagavat'pyevameva ntrthastrasamrayaamevbhihitam, na neyrthastrasamrayaamiti | yadyucyeta ko'ya paramrtho nmeti cet ? pramopapatra paramrthdhiktaceti | athav yadartho nnyatra netu akyata iti | sarvadharm-nutpdstvat pramopannrtha,ato yuktyanvitatvt sa paramrtha ityucyate | ryadharmasagtvuktam -anutpda satyam, utpddayo'nye dharm asaty, m moadharmakatvt | ryasatyadvayanirdee'pyuktam " devaputra, artho hi paramrthato'nutpda, aya tvat sarvasakleavyavadnadharmeu vyavasthpyate, na katipayeu " avameva punastatraivoktam-" tadyathpi nma devaputra, yacca mdbhjanasybhyantaramkam, yacca ratnabhjanasykam kadhtureva ea | tatra paramrthano na kicinnnkaraam | evameva devaputra, ya saklea, sa paramrthato'tyantnutpdat | yadapi vyavadna tadapi paramrthato'tyantnutpdat | sasro'pi paramrtha'tyantnutpdat | yvannirvamapi paramrthato'tyantnutpdat | ntra kicit paramrthato nnkaraam | tat kasmddheto ? paramrthato'tyantnutpdatvt sarvadharmmiti" | evamayamanutpdo'pi paramrthnukulatvt paramrtha ucyate, na vastuta, sarvaprapacittatvddhi vastuta paramrthasya | ato yni ca yvanti ca paramrthamadhiktya anutpdni lakani nirdini tni sarvi ntrthatvena grahtavyni, ato vipartni neyrthniti | rykayamatinirdiastre tvanneyantrthalakaa nirdiam, tathhi- ke strnt neyrth ? yvad ye strnt savtipratipattaye nirdista ucyante neyrth yvad ye strnt paramrthapratipattaye nirdista ucyante ntrth| yvad ye strnt nnpadavyacanni nirdianti, ta ucyante neyrth, yvad ye sutrnt gambhradurdaradurjeyni nirdianti, ta ucyante ntrth| yvad ye strnt tmasattvajvapuruapudgalamanujamnavakravedakn anekarutairasvmikn svmina iva nirdianti, ta ucyante neyrth | yvad ye strnt nyat'nimittpraihitnabhisaskrjnutpdbhvanirtmanisattvanirjvanipudgalsvmikavimokamukh nirdista ucyate ntrth-iti vistara| sutrntareu 'tvadanutpddinirde abhipryntarea ntrtha ityabhihit' -iti yaduktam, tadapi na samyak | eka hi sthitau tmdinirde api ntrth syu | ata paramrthbhidhyako ntrthastadviparto neyrtha ityavaboddhavyam | ryasarvabuddhaviayvatrajnloklakre'pyuktam- ' yo hi ntrth, sa paramrtha iti " | rykayamatinirdeastre ca anutpddayo ntrth ukt|atacaivamanutpddaya eva paramrth iti niyatam| yadyeva tad katha bhagavat ryasandhinirmocanastre trividhasya svabhvasya trividh nisvabhagavatmabhipretya sarve dharm nisvabhv, prokt iti ced ? nsti doa | ye tvat kecit savtisvabhvamapyapavadanti, atha csacchastraravabhiniavad viparyastamataya savtau asantamantamapi nitydivasturupatay samropya yath rupapratibhsa tathaiva parighanti, te roppavdntadvayapatitatamatitay antadvayarahite paramagambhre paramrthanayasgare nnupravianti | ataeva tvad bhagavn ' anutpddinirdea paramrthdhikta' iti nirucya trividhanisvabhvatbhipryapratipdakamantadvayarahita0 madhyamapatha madhaymapatha prakayitu ntrthameva mata pratihpitavn | na ca mdhyamikstrividhanisvabhvatvyavasthna nbhyugacchantti, anyath darandiviparta katha parihareyuriti| tatravicrita tvad vastu yathpratibhsa myvat prattyasamutpannam, tacca paratantrasvabhvam | tatrpi savtau myvat parapratyayena tasyotpda, na tu svayabhva | ata eva utpattinisvabhvaty tad vyavasthpyate | 'ya prattyasamutpanna sa svabhvata nya iti vidvso nirdhrayanti | na hi svabhvo nma ktrima | abhtv bhva bhtv cbhvo'pi tvannasti, kramepyekasya sadasattvmy viruddhatvt | yaduta- na sambhava svabhvasya yukta pratyayahetubhi| hetupratyayasambhta svabhva ktako bhavet |svabhva ktako nma bhaviyati puna katham||aktrima svabhvo hi nirapeka paratra ca| kuta svabhvasybhve parabhvo bhaviyati|bhagavat'pi rynavataptangarjaparipcchstre nirdiam- yapratyayairjyati sa hyajto na tasya utpdu svabhvato'sti| yapratyaydhnu sa nya ukto yanyat jnati so'pramatta||ryasgararjaparipcchastre'pyuktam- yat prattyasamutpanna tacca nya svabhvata| yacca nya svabhvena na hi taccasti kutracit ||etadarthameva ryapitputrasamgamastre'pi prattyasamutpdapravtty dharmadhtupravttirnidi, yaduta-"tatra bhagavan, avidy tu avidytvenaivsat | tatkathamityucyeta tarhyevamavidy tu svabhvena virahit | yasmin dharme nsti svabhva sa na tvad vastu | yacca nsti vastu tadaparinipannam, yadaparinipanna tadanutpannamaniruddha ca | yadanutpannamaniruddha tad 'attam' iti prajaptu naiva akyate, na ca tadangata pratyatpannamityapi v prajaptu akyate | yacca klatraye'pyanupapanna tannma lakaa nimitta prajaptamiti v na bhavati, yato hi tat sattvn grahartha nmamtrasaketamtra-vyavahramtrasavtimtrbhidheyamtraprajaptimtrebhyo'tirikta nsti | avidy tvat paramrthato'nupalabdh | yaca dharma paramrthato'nupalabdha, na tat prajapta, na vyavahrya, nbhidheyaca | ato hi bhagavan yacca nmamtra saketamtra na tattathyamiti" vistarebhihitam | ata eva paratantrasvabhvo na tathyatve yujyate, anyath mydnmapi vastutvaprasaga, tnyapi pratyayaspekaty na santi bhinnni | ata eva my'bhinnatvena paratantrasvabhvastvadutpattinisvabhvaty vyavasthpyate| ryasandhinirmocanastre cbhihitam-yath mykta tathaivotpattinisvabhvatymupalakayam | mydito'bhinno yo hi paratantrasvabhva sa eva nitynitydibhi paramrthata upacarita sa eva ca parikalpitasvabhva so'pi yath parikalpyate tath lakaensiddhatvllakaanisvabhvaty vyavasthpyate | s'pi nisvabhvat vastuta paratantrasvabhve eva sthit | yato hi tasminneva [parikalpita] sa lakaairupacaryate | ata eva yath anitydibhi parikalpit sarve dharm paramrthato lakaanyatvena anutpann, ata eva cniruddh, ata eva dint, ata eva hi praktiparinirvt ryasandhinirmocane'pi yathoktam- ye tvat svalakaensantaste'nutpann, ye hyanutpannste'niruddh, ye cniruddhsta dint, dint, ye hydintste praktiparinirvt iti| ata evha lakaanisvabhavtbhisandhya'sarve dharm anutpann' iti yadupadimi, tadapi yathabdamarthaparikalpana nirkaroti | paratantrasvabhvaca yath savtau hyuktastath parikalpittman virahitatvena prasidhya savtisvabhvasynapavdamapi nirdiati, na tu paramrthatvena | alakaasvabhvastu na kacana yujyate | yathoktam alakao na kacicca bhva savidyate kvacit| sarve dharm paramrthata sad bhvanisvabhvatymeva pratihit bhavanti | ayameva tvat parinipatra svabhva, nitya tasynropitatvena sthitatvt | sa hi pramai samyugupapatrannasvabhvatay paramrtha ityucyate, nisvabhvatprabhvittvcca nisvabhvo'pi | ato'ya [parinipanna] paramrthanisvbhva iti | aryasandhinirmocane'pyuktam- " sa ca paramrtho'pi dharmanisvabhvatprabhvito'ptyata paramrthanisvabhva" iti| yannidnamanena nisvabhvena sarve nisvabhv, tannidnamanutpddidean ntarth | paramrthbhipryanirdet sa na tvad darandiviruddha, na ca yathabda parikalpitaca | ata eva nbhipryanirdeo'pi ntrthaviruddha, parigrahtavya| ataca abhipryanirdeo'pi na ntrthaviruddho bhavatti | falata anutpdidean ntrth sdhayitu darandivirodha parihartu yathabdaparikalpana ca nirkartum ryasandhinirmocane tvadabhihitam- api ca, paramrthasamudgat, paramrthanisvabhva dharmanairtmaprabhvitamityabhipretya may sarve dharm anutpann sarve dharm aniruddh, dint, praktiparinivttva deit| yadyeva mahraddadhstre " prayogaja svabhvamabhipretya yanmay 'sarve dharm asanta' iti yadukta tatra yathabdamabhinivica sakleavyavadnadharmmapyabhvamtramabhinivica asannimittagrahad asaddarana tad bhavedityato nimittadarana taducyate | eva vistarea yadabhihita tatkatha grhyamiti ? ayamapi yathokta paratantrasvabhva eva, yo hi savtau hetupratyayabalasambhtatvena myvannisvabhvatvena ca ' prayogaja ' ityukta | prajpramitymapyuktam- " prayogaja svabhvastvadasat prattyasamunpannatvd " iti| etadara yo hi parikalpitasvabhva ukta so'pygantuka eva kalpanbhinirhatatvt | ata eva sa [ paratantra ] prayogaja ityukta | svabhvo'ya dvidh'pi paramrthato naiva yujyate | ata sarve dharm svabhvennena paramrthato ni svabhv | na hyabhvt savtisvabhavo bhavati | yadi sa tvadasat svttad sakleavyadnadharm naiva vyavasthpayitu akyeran, yato hi tatprabhvit hi te, na tu paramrthena [prabhvit] | eva hi strntevapi pratipditamiti | ato ye paramrthbhiprya naiva jnanti, te prvasvabhvamapi vasturupea parighya pacttasypyabhva matv anutpanndideann abdao'rthbhinivea kurvanti | te cbhvdinimittagrahaena nimittdidayo bhavanti | atastanniedhyaiva etaduktam, na tu mdhyamikebhya etaduktamiti | te tu tathat sarvanimittagrhapratipak pracakate | atastevabhvdinimittagrho naiva sambhavati | tath hi aparapratyayaya nta prapacairaprapacitam| nirvikalpamannrthametattattasya lakaam||api ca,astti vatagrho nsttyucchedadaranam| tasmdastitvanstitve nryeta vicakaa|| yeu bhvbhvdayo nimittagrh bhavanti, teu naiva sambhavati tattvadaranvako'pi, tath coktam- svabhva parabhva ca bhva cbhvameva ca| ye payanti na payanti te tattva buddhasane|| yo'ya bhvbhvbhinivea, sa tvad bhvbhiniveaprvaka iti streu pratipditam | tath hi lakavatrastre proktam- astitatvaprvaka nsti asti nstitvaprvakam| ato nsti na gantavyamastitva na ca kalpayet|| ato ye khalu bhvbhiniveaparaste tvat paratantra sanimitta payanti | ye tu vyapagatabhvagrhste tath na kurvanti, kutrpyanavasthitatvt | tath hyuktam- siddhimritabhvnmicchanti tattvatastu ye| tatra nitydayo do sambhavanti na v katham||bhvnmritn tu hyasattva sattvameva v| jalenduvanna cecchanti te dv npahrit||rgadveodbhavastvraduadaparigraha vivdstatsamutthca bhvbhyupagame sati || ato ye'nutpddideansu abdao'bhiniviante, tn pratieddhu nimittdidayo vigarhay | mdhyamikbhidhstu anutpddideansu nbhiniviante,paramrthato'nutpddnmabhyupagamt savtyotpddnmapi vyharat | tath hi- tattvamanveumrambhe sarvamastti kathyatm| jtv'rthn khalu vairgye pacnna vivicyate||anjya viviktrtha rutimtre praviya ca| ye puyni na kurvanti narste kutsit hat||falayuktni karmi gatayaca sudeit| tatsvabhvaparijnamanutpdo'pi deita||mametyahamiti prikta yath kryavajjinai| tath kryavat prokt svandhyatanadhtava||yadyeva cet ? ryalakvatrastre- nsti vaikalpito bhva paratantraca vidyate| samroppavda hi vikalpanto vinayati||yaddhi prokta tatkathamiti cintymatrpi yath kathitasya parikalpitasvabhvasya samropo bhavati, tasya parihrrtha "nsti vaikalpito bhva" ityuktam | yathokta paratantrasvabhvstu savtiniedhakarat paryattavti-tay 'san' ityevamukta | ucyamnamida dvaya ye antadvayarupea parikalpiyanti, te naiva madhyamamrge pravtt bhaviyanti, praptasthnasthitaskandhasadatvt | ata- " samroppavda hi vikalpanto vinayati " ityuktam | ata eva ca- parikalpita svabhvena sarvadharm ajnak| paratantra samritya vikalpo bhramate nm||yadukta tenpi tannirkaraa bhavati| anenpi coktayo samroppavdntayo nirkaraa kriyate | tath hiyath vikalpyate tath paramrthata paratantrasynutpannatvt parikalpittman anutpanna eva | tadanena samropntasvvannirkriyate | savty paratantratay samutpannatvt tadrit anye vikalp nirmanirmitasad samutpadyante | ata eva- paratantra samritya vikalpo bhramate nm | ityevamukta | anena tvadapavdnto nirkriyate, savtyotpdasynapavdt | atastatra tatra y paratantrasvabhvstitatvadean yca bhvotpatydideanst sarv dean blapthagjann bhayahetuparivarjanrtha savtyotpdayena abhipryata pravtt ityavagamya, na tu paramrthata | tanniedhastu stre kta | yathokta lakvatrastre- buddhay vivecyamna hi na tantra npi kalpitam| nipanno nsti vai bhva katha buddhay prakalpyate||na svabhvo na vijaptirna vastu na ca laya| blairvikalpit hyete vaabhtai kutrkikai|| ryadharmasagtau cpyuktam- kulaputra, loko'ya jtinirdhayoradhyavasyena tihati, ato mahkarumayena tathgatena lokabhayaviayaparivarjanrtha vyavahravaena tasya utpattinirodhau bhavata ityupadiam | kulaputra, ntra kacid dharma utpadyata iti | ryaprajpramitstre'pi- " yuman radvatputra, eva rpa svabhvena nyam, yacca svabhvena nya tannotpadyate, na ca niradhyate | yasya natpattinirdhau tannnyath bhavatti | eva yvad vedanto vijnaparyantam" - iti vistara| ntra parikalpitasya svabhvo yuktatara, gantukatvd bhvabahirbhtatvcca tasya, eva abdrtho'pi nopapadyate | yadyapi rupdaya paramrthato'nutpannastathpi blapthagjanaiste utpddisvabhve parikalpyante | ityeva tairyadi tatsvabhve parikalpitatvt svabhvaabdenocyante, tad na doa, irthviruddhatvt |strntare'pi- " kulaputra , yo bodhisattva dharmn ayonio manasiktya abdaa pravicinoti, sa mahynaraddhyatano na bhavati | yaca aabdao'bhisandhyartha yonio manasikaroti, sa mahynaraddhyatano bhavati " | yadukta tattu ye paramrthbhiprynabhij savtisvabhvamapyapavadante te'yonio dharmn pravicinvanttihetormahynaraddhyatan na bhavanttyatastanniedhrtha-midamityuktam| nikhilevapi streu abdao'rthbhiniveapariharya abhipretrthvabodhya ca samyag yatnotpdrtha sarveu cdhimaktyupdrthamevbhihitam, na tu mdhyamikamataniedhrtham, na hi mdhyamik abdao'rtha parikalpayantti prvamevoktatvt | ryaratnameghastre'pyuktam, yath- " kathamiva bodhisattva paramrthanipuo na bhavati ? kulaputra, bodhisattva samyak prajay rupapratyavekaa yvd vijnapratyavekaa pratyavekate | yad sa rupa pratyavekate, tad na rupotpdamupalabhate, na samudayamupalabhate, na ca nirodhamupalabhate yvad vijnaparyanta yathvadutpda nopalabhate, yato hi so'pi tvad [anupalambha] paramrthato'nutpda-pravttay prajay bhavati, na tu svyvahrikasvabhvena" ityeva nirdiam| ryalakvatre'pi- sarva vidyati savty paramrthe na vidyate | dharm nisvabhvatva paramrthe'pi dyate|| ityuktam | ye tvadanutpddinirden ' sarve dharm paramrthata utpadyante savtisvabhbhvataca notpadyante' ityetasmin mate sthpayanti, te sarve ryaratnameghdinirdiai samastavacanairvirudhyante, vipratipannatvt tem | teu [ streu ] tu rupdaya sarve [ dharm ] paramrthato'nutpann, savtitacotpann iti nirdi satyadvayanirdediu tvad-devaputra, sarve dharm nt, paramrthato'nutpannatvdityevamdika yadukta tenpi [saha] virudhyante | punaca ryalakvatare'bhihitam- bhv vidyanti savty paramrthe na bhvak| nisvabhveu y bhrntistatsatya savtirbhavet|| ryaprajpramitymapi- " subhte, viparyayamatiricya blapthagjan kutrvatihante ? karmrbhisaskravastu tvat kegratulyamapi na vidyate " itydik y den, taypi virudhyante, vastuta tmano'tiskmasvabhvasypi niiddhatvt | yadi viparyayasypratiedhd asti viparyaya vastu, tatraiva tath proktatvditi cet ? tath hi nisvabhveu y bhrantistatsatya savtirbhavet | iti | tadapi naivopapadyate | viparyasta vastu yadi vidyeta, tad atiskmabhvasvabhvaniedhavacana katha nmopapadyeta | asatvapi samastabhvavsansu blapthagjan asadviparyayopakalpitn bhvasvabhvnmabhiniveena kamyabhisaskurvantti yadaiva strrtho vivecyeta tad evavidhena tvad vivecanena [bhavadabhyupagata ] abhyupagantu akyeta | ryasamdhirjastre- svabhvany sada sarvadharm vastu vibhventi jinnaputr | sarvea sarva bhavasarvanya prdeik nyat trthiknm||iti yaduktam tadapi abhyuddhartu akyate | anyatrpi streu tvad- prajaptimtra tribhava nsti vastu svabhvata | prajaptivastubhvena kalpayiyanti trkik|| iti yaducyate tadapyuddhariyate | viparyaydayo hi vastutvena tvannaiva yaujyante | ityeva bhavadbhicittacaitttmakasya traidhtukasya yadasamyaktva parikalpyate tadapi asamyagkropagrahavabhsatvena viparyayditay procyate | mithysvabhvenopagrahad yastasytmatvenvabhsa sa katha samyag bhva iti bhavet, tattvnyatvayo parasparahrasthitalakaatvt | tattvasya tvadanytmakatva hi viruddham| yadyeva nsti tad skhydiparikalpiteu pradhndivikreu bhavat ko dvea svd, bhavadbhistemanabhyupagamt | ata evakasya sydanyathbhva svabhvo yadi vidyate| ityevamuktam | ryasatyadvayanirdee'pi "devaputra, yath tm, nnti paramrthata tm, tathaiva devaputra, kle api,paramrthato na santi kle | devaputra, yadytm paramrthatastattva svttad devaputra, anenaiva hetun kle api paramrthatastattvni syu|" ityeva kathitam | anena tvad tmdn mithykropagrahaena pravttatvd tmdivat kle api sarve mithykropagrahaena pravttatvd tmdivat kle api sarve mithysvabhv evetyeva tvannirdiyate | ityeva traidhtuk khalu cittacaitasik mithykragraharaapravttatvt svkra iva tadabhinnatvcca mithysvabhv eveti nirdi | bodhisattvebhyustu vieata kliatvt sarvaparikalpn te mithy evta " mithy sarvavikalp " ityeva tvat pratipditam| yadi nsti paramrthato vastun svakya kacana svabhvastad- na hytm vidyate skandhe skandhcaiva hi ntmani| na te yath vikalpyante na ca te vai na santi ca || yadi yadukta tad yadyevamuddhriyate yadanena nioedhamukhena svandhdn tvat sattaiva nirdiyata iti cet ? tanna pramayogyamiti | yato hyatra " na te yath vikalpyante" iti yadukta tena sattay niedho vidhyate | " na ca vai na santi ca" ityamun ca ye yath savtavavabhsante, te tathaiva saditi nirdiyante | falataca tairthikaparikalpitasytmana savttavapyasattvam | skandhdn tvad vyavahre sattvam, na tu tathatymiti vispaamdiam | yadyeva na bhavettadaikasminnasattvabhidhya puna sattvena nirdea katha sambadhyeta | ryabrahnaparivartastre cokta yaduta- yena skandhasya notpattiranupattica jyate | samudcarati talloke na ca loke sthitaca sa ||iti|| ryaratnameghe'pi na skandh paramrthata santi, savtyaiva te santti apaatay nirdiam " kulaputra, daadharmasamanvgato bodhisattva savtisatye kualo bhavati, ke ca daeti ? tadyath-rupaprajapti karoti, na ca paramrthato rupamupalabhate, nbhinivea karoti | vedan-saj-saskra-vijnanyapi tadvaditi vistara| " ryaratnkare'pi " sryadatta, evamasti, yath vyomni citrkana na bhavati, na bhaviyati, yato hi tadabhtamaniruddhamangamamanirgamamanutpannamacyumanabhinipannam anirvacanyatvd vyavahramtra savtimtra bhavati | sryadatta, tathaiva rupdivijnaparyanta na bhta na bhaviyati, ita rabhya...... savtimtra bhavati" ityetatparyanta yad vistarebhihita tadarthasambaddha karayamiti | nanu mahparamrthanyaty ' asti karma, asti vipka kart tu nopalabhyate' yadevamukta tattvad etadviruddha syt, yato hi yad karmdaya paramrthata santi, tad na bhavanti sarve dharm nisvabhv, yadi savtitaste santi tad karturapi savtita satvt ' kart tu nopalabhyate' ityetatkathana na yuktisagata syditi cet ? yadyevamucyeta tad'trpi nsti virodha prvavadeva, karma-falayo savtveva sattvt, tairthikaparikalpitasya ca kartu savtvapyasattvt | ityevavidhanirdeata kutastvad virodhvasara| yadyeva ced anyeu streu astitva sarvabhvn yath blairvikalpyate |yadi te bhaved yathd sarve syustattvadarina||abhvt sarvadharm sakleo nsti uddhita | na te tath yath d na ca te vai na santi ca||yadukta tatkathamiti cet ? idamapi purvamaktameva | atrpi ' yadi sarvi vastni yathvabhsante tathaiva paramrthato vidyante ' iti tad 'sarve'pi tattvadarina syu ' iti syt | ato'nenpi tvat paramrthata sarvadharmnutpdamatameva sasthpyate | yaddhi ' abhvt sarvadharmm' ityukta tena vastn savtisattva pratipditam 'na te tath yath d' iti vacant | prajpramitymapi sakleavyavadnavyavasth khalu vyavahrasatyamrityaiva kteti, tadyath " sibhte, prptirabhisamayo jtirnirodha sakleo vyavadnamiti vyavahrata eva savidyante, na tu paramrthata iti| " yadyeva tarhi tatraiva " bhyrthadarana mithy nstyartha cittameva tu|' yukty vipayamnn grhagrhya virudhyate|' bhyo na vidyate hyartho yath blairvikalpyate | "" vsanairlulita cittamarthbhsa pravartate|" " cittamtra bho jinaputra, yaduta traidhtukam " iti yadukta tatkatha nyate ? evameva ryndhimirmocane ryaghanavyhdivpi sarvadharm cittamtra kyatvena nirdiatvccittameva hi tvat paramrthata sat, nnyaditi sdhyate | ataca sarve dharm nisvabhvatvena na sdhyitu akyante | yadyevamucyeta, tadapi na samucita kraam, yato hi yath cittasatt nirdi tathaiva rupasypi satty nirdeastattatstrevanekadh kto vidyate | atha pramnabdhitatvt suttrntareu ca niiddhatvta paramrthata sattvena vyavasthpayitu na akyate, tad pudgalanairtmyamtrapravebhisandhin tathvidhavineyajanaypekay kathanamtramevaitaditi ? yadyevamucyeta tad cittamapi vakyamapramairbdhita bhavati | strntarevapi nisvabhvatvena nirdiatvt paramrthato'ght'pi s cittamtrat kramaa paramrthanayasamudrvaghanahetumtratay nirdietyeva grahaanyamiti | ityeva ye tvat sarvadharmn nisvabhvatay yugapajjtumakamste kadcana cittamtratmritya kramao bhyrthanisvabhvaty pravianti | ata eva yukty nirkamn grahyagrho nirudhyate | ityuktam | tadanantara yadi kramea cittasvabhva pratyavekyate, tad tamapi nisvabhvatvenvabudhya nitar gambhranaye pravianti | yathokta bhagavat- cittamtra samruhya bhyamartha na kalpayet | tathtlambane sthitv cittamtramatikramet ||cittamtramatikramya nirbhsamatikramet | nirbhsasthioto yogi mahyna sa payati ||anbhogagati nt praidhnairviodhit | jnamantmaka reha nirbhse na payate || anye tu bruvate-cittamtrat hi tavat svaprasiddhasvabhv, ata savtyaiva sthit | bhyrthstu na khalu savty'pi, cittakramatiricya na sidhyanti | ata eva bhagavat tatpradaranrtha vastni cittamtraty nirdini, s'pi na paramrthata sidhyati, strntarevapi nisvabhvatymeva nirdiatvd, yathoktam ryasarvabuddhaviayvatrajnalokkakre- sarve buddh sad sarvn dharmn jnanti sarvath| nopalabhya kvaciccitta nopalambhakara numa|| ryaratnakuastre'pi- citta hi kyapa, parigaveyama na labhyate | yanna labhyate tannopalabhyate |yannopalabhyate tannaiva atta na angata na pratyutpannam | yannaivtta nngata na pratyutpanna tat triklttam | yat trikltta tasya sadasattvamapi nsti | yasya nsti sadasattva tasya nstyutpda | yasya nstyutpdastasya nsti svabhva yasya nsti svabhvastasya nstyutpda, yasya nstyutpdastasya nsti nirodha | yasya nsti nirodhastasya nsti viyoga | yasya nsti viyogastasya nstygama, nirgama, cyuti, jti | yasya nstygamo nirgamacyutirjtistasya na santi saskr | yasya na santi saskr tadasaskt | yadasaskta tadryairviditamiti vistara| punaca tatraiva- " nitya iti kyapa, ayameko'nta, anitya iti kyapa, ayameko'nta| tath astti kyapa, ayameko'nta, nstti kyapa, ayameko'nta | yadanayorantayormadhyam, tadarupyamanidaranamapratihaman-bhsamaniketamavijaptikam|iyamucyate kyapa, madhyam pratipad bhtapratya-vek" -iti | yadevamukta tanmadhyabhtam, na tasya vastusat vijnasvabhvena sattvasiddhi | dharmadhturhi dvbhymantbhy vinirmukta sarvadharmanisvabhvalakaa niprapaca iti vacanya | sa cpi dharmadhtu ' aya sa-itykrea nirupayitumaakyatvd arupya, parebhyo nidarayitusamarthatvd anidarana, dhytmike dhtau yatane v'navasthitatvd apratiha, bhyn dhtnmyatannmiva anavabhsitatvd anbhsa, cakurvijndidhatusvabhvtikrntatvd avijaptika, rgdisamastaklenmraybhvd aniketa - ityevamuktam | yadi madhye cittasvabhvaty ko'pyaa paramrthasan syttad tatsattay nitynitybhinivea khalu kathakrameko'nta syd, yato hi yath vastutattva tath yathvadanugamya manaskaraa patanasthnamiti naiva yujyate | nitydisvaruopamatirijya vastubhta kacidanyo vastvkro'sambhav madhye hi vastu khalu svasvabhvasysattvd abhtamiti grahaa nsti tvad anta ityeva yadi cintyeta, tadapi na yuktam | asaditi graaa sattagrahabhve'bhva eva | viaybhvaniedhastu na tvat san bhavati, ata yasybhvagrahaa st, niyata tasya sattgrahaamapi sadeva | tato dvvapyantau bhavata| yadi madhye vastuna sattva tad tatsattvagrahaa kena tatsattvagrahaa kena niiddha syt ? ryasamdhirjastre madhye sata paramrthasthitasya vastuno niedhya yaduktam, tenpi saha virodha syt- astti nstti ubhe'pi ant| uddh auddhti ime'pi ant||tasmdubhe anta vivarjayitv| madhye'pi sthna na karoti padita || ityevamuktam| aya tvat strrtha-rayaye madhye yadi vastusat nsti kimapi svarupa tadaiva 'madhye'pi sthna na karoti panita' iti yadukta tad yukta sydityucyate yadyasti kimapi vastu tad katha na paitastasmin sthna na grahyatti | ryalokottaraparavarte tvaduktam- api ca, he jinaputr, traya khalu dhvato vijaptimtraty pracaranti, yato hi adhvatraya cittavat pratibudhyate, tadapi tvaccitta madhyntarahitameva pravartate | ida tvat strasya ttparyam-utpdabhagayo sthitilakae ca madhye paramrthato'sattvccitta tvanmadhyrahita sat pravartate pratibudhyate cetyucyate | apere khalvabhidadhate-savtau hi vijnavad bhyrth api savidyanta iti| anyath daabhmakastre-aabhy hi bhmau sasthit bodhisattv lokadhtvantargatn paramvdn sakhy parijnanti- iti yaduktam, tena saha virodhasyditi | tath hi- " sa paramurajaskmat ca prajnti, mahadgatat ca apramat ca vibhakti ca prajnti | apramaparamurajovibhaktikaualya ca prajnti | asy ca lokadhtau yvanti pthvdhto paramurajsi tni prajnti | yvanti abdhto, tejodhto, vyudhto prajnti" | iti vastara | vijnavad bhyrthnmapi prasiddhatvt prattivirodha, yato hi yuktibhirvicray satymubhvapi naiva park sahete, atastau avtusthitimapi na kamete | vyavahrasatye [ savtau ] tvgoplgan yvat prasiddhau | vijaptimtratkathanasya tvat fala tu paraparikalpitn kartubhoktrdn niedha eva, vyavahre'pi cittatiriktn te kartrdn sasiddherabhvt | athav-sarvadharmeu prvagamatvccitta sarvadharmpekay pradhna sidhyate | yvad yath " nstyartha cittameva tu " iti yaduktam, yath v " vsanairlulita cittamrthbhsa pravartate " itydi yaduktam, yath v " vsanairlulita cittamrthbhsa pravatate " itydi yaduktam, tadapi nirkrea cittena viayagrahaa kathamapi na yujyata ityavaya tat skrameva mantavyam | atacittkra vyatiricya arthkrvabhsbhvt tanniedhena skra-cittameva tvannirdiyate, na tu tena bahyrth bhvo'vabodhyate | athav tmadisattnirdea iva tadvineyajanpekay yath sadvaidya turn puti tath bhagavanto nnavidy den pravartayanti | yathokta lakvatrastre- ture ture yadvad bhiag dravya prayacchati| buddh hi tadvat sattvn cittamtra vadanti vai || nnyn visavdayatti vineyajann hitasukhakaratvt srthaka vacanam | parahita tvadekntatay satyamiti heturbhagavatsu tvannsti mvdo'pi | ata uktam- asatya yad visavdi nsaccpyarthasahitam| dhruva parahita yukta hitbhvnna cparam|| ityeva ki svtvasti bhyrthasattvan | vara tvaccittamatrat, kintu nisandigdha skmavastusvabhva samyak sdhayitu nsti sarvath ko'pi ptgama| ryaratnameghastre tvt- " kulaputra, yadi bhavet paramrthato'sattvam, tad nirarthaka brahmacaryam " iti yadukta tatki nsti sat ? yadyevamucyeta tannaiva yujyate, yato hi tatpramabhta paramrtha ko hi nma tyajet | aya tvat strrtha-iya hi pudgaladharmanairtmyalaka tathataiva paramrthaabdavcy paramasya jnasya gocaratvt,yuktimattvcca saiva svaya parameti | yadi tadapyasat syttad yath pudgalo dharmca blapthagjaneu prasiddhstathaiva syu, tath sati sarve jan anysena dita eva tattvadarina syu, tattvadaranrtha ca prayatno'pi nirarthaka syditi suspaameva | ato nstda pramopapannamiti | ryaratnakastre tvata " kyapa, vara khalu sumerumtr pudgaladi, nbhimnikasya nyatdi " iti uadukta tena katha na virodha syditi cet ?tarhi nsti virodha | ye khalu paramrthasat vastvabhyupagamya punastasysattva parikalpayanti, evaca ye vinrtha nyatden, te rgdn samyak sattvameveti parikalpayanti, te prva sattva parikalpya pact tadasattva parighanti | ata sadasadantayo patitatvt te antadvayarahita sarvaprapacapaama nyatrtha naivdhigacchantti " abhi-mnina' ata eva bhagavantastathvidhy derniedhena paramrthata sadasatsarvaprapacajlavirahitasya jnrtha niyojayantti |anyairapi stre svaya bhagavat etannirdhryate | lakvatrastre'pi "dvayanirito'ya mahmate, loko yaduta astitvaniritaca nstitvaniritaca | bhvbhvacchandadipatitaca aniarae niaraabuddhi | tatra mahmate, kathamastitvanirito loka? yaduta vidyamnairhetupratyayairloka utpadyate nvidyamanai, vidyamna cotpadyamnamutpadyate nvidyamnam | sa caiva bruvan mahmate, bhvnmastitvahetupratyn lokasya ca hetvastivd bhavati | tatra mahmate, katha nstitvanirito bhavati ? yaduta rgadveamohbhyupagama ktv punarapi rgadveamohabhvbhva vikalpayati | yaca mahmate, bhvbnmastitva nbhyupaiti bhvalakaaviviktatvd, yaca buddharvakapratyekabuddhn rgadveamohnnbhyupaiti bhvalakaavinirmuktatvd vidyante neti | katamo'tra mahmate, vainiko bhavati ? mahmatirha-ya ea bhagavan abhyupagamya rgadveamohn na punarabhyupaiti | bhagavnha-sdhu, sdhu mahmate, sdhu sdhu punastva mahmate, yastvameva prabhita | kevala mahmate, na rgadveamohabhvbhvd vainiko bhavati, buddharvakapratyekabuddhavainiko'pi bhavati | ida ca mahmate, sandhyokta may-' vara khalu sumerumtr pudgaladirna tveva nstyastitvbhimnikasya nyatdi iti | ata eva bhagavat ' vastuvdina evbhimnina 'ityukt | atastatraivoktam- abhutv yasya utpdo bhtva vpi vinayati | pratyayai sadasaccpi na te sane sthit ||yasya notpadyate kicinna ca kicinnirudhyate | tasysti nsti nopaiti vivikta payato jagat|| dvityapadyrthadvrea svamata sasthpya ' parikalpitasvabhvaviviktatvd vivikta jagadityeva tvat strrtha, ataca nsti virodha' ityabhidadhadbhi ka parikalpita svabhva ityabhidhtavyam | atha pramaviruddhamapi yad blai satyamiti ghyate taditi cet ? tad'ea jagat paramrthato'nutpannamapi blairyadutpattydika paramrthata sadityropyate tad vakyamapramairniiddhatvt savtisvabhvamiti kasmnna ghyate | yadyeva nsti ? tad yaddhi bhagavat- ' bhyrth parikalpitasvabhvatvchny ' iti yadukta tasya paramrthato na santti vykhyna kasmnna kriyate ? pramaviruddhatvttath vyakhyna na karttavyamiti cet ? tad vijnasypi tath vykhyna na kartuvyam, bhrthavat tasypi pramaviruddhatvt | pramai katipayairyadi vijna vastusat sidhyati tad dvividhameva parikalpitam, nnyaditi samyag vykhyta bhavet, kintu tadapi naiva sidhyatti nirdeavyam | ataca jagadida yathoktaparikalpitasvabhvaviviktamityasmbhirapyabhyupeyata iti nsti sarvath durham | ata eva ryasandhinirmocanastre- " maitreya, paratantraparinipannalakaayo parikalpitasakleavyavadnalakaa yacctyantavivikta tannlambankriyate, sarvanyatlakaatvttasya ' iti yadukta tadapyanena nirkta bhavati " ityuktam| tatrpi rgdayo ye sakletmakasavtisvabhvn paratantralakan samyaktay sakliakaraena sasre niyojanena pratipake ca yathkrama vidhyanabhtbhtatvdin cropyante, te te kte parikalpitalakanyeva | yogisavtau aviparyastaparinipatty tvat parinipannalakaam | ata parinipannalakaayuktni bodhipaknuklavyavadnnyapi vipaktyantapratightarupea parinirve ca niyojandin samyaktay vastudharmatymropitni, tnyapi te parikalpitalakaameva | yaca dharmadhtu praktiprabhsvarastasminnasambhava paramrthata saklednm | ata parikalpitadharmatvt tayo svabhvayo sakleavyavaddharmatvamasambhavameva | sakleavyavadnapakasarvadharm paramrthato'nutpde hi ekarasbhtatvena nnkaraamayuktam | ato dvvapi samyag-rupea nyveva | tathyasavtau tu dvayorapi bhvt sakleabyadnapakayorabhvdoo'pi na khalu prasajyate | ryasrdhadvishastrikstre- " na hi suvikrntavikrmin rupa rgadharmi v virgadharmi v, eva vedan saj saskr | na vijna rgadharmi v virgadharmi v | y ca rupa-vedan -saj-sakra-vijnn na rgadharmat npi virgadharmat iya prajpramit | na hi suvikrntavikrmin eva dveadharma v adveadharmi v, eva vedan saj saskr | na vijna dveadharmi v adveadharmi v | y ca rupavedansajsaskravijnn na dveadharmat npi vigatadveadharmat iya prajpramit | na hi suvikrntavikrmin rupa mohadharmi v vigatamohadharmi v, eva vedan saj saskr | na vijna mohadharmi v vigatamohadharmi v | y ca rupa-vedan-saj-saskra-vijnn na mohadharmat npi vigatamohadharmat iya prajpramit | na hi suvikrntavikrmin rupa sakliyate v vyavadyate v, eva vedan saj saskr | na vijna sakliyate v vyavadyate v | y ca rupa-vedan-saj-saskra-vijnnm asakleat avyavadnat iyamucyate prajpramit" | ityuktam | ryasatyadvayanirdeastre'pi- " katamay punarmacur samatay yvat paramrthato yatsama vyavadna tatsam sarvadharm paramrthata iti ? macurrha-devaputra, paramrthata sarvadharmnutpdasamatay paramrthata sarvadharmtyantjtisamatay paramrthata sarvadharmbhvasamatay paramrthata sam sarvadharm " ityuktam | ryasarvabuddhaviayvatrajnloklakrastre ca- " sakepato hi sarve'kualamanaskrstvat sakleahetavo bhavanti, sarve ca kualamanaskr vyavadnahetava iti | tatra ye cpi sakleahetavo v vyavadnahetavo v dharmste sarve svabhvata ny, nisattva-nirjva-nipudgala-nirtmaka-myvannisvalakaatvebhya | ataste antaant, ye antantste prant, ye prantste tvattatpraktik, ye khalu tatprakkste nopalabhyante, ye nopalabhyante te naivopatihante, ye nopatihante ta eva tvadkam, ka cbhyavaka | sarvadharmn kasamn vijypi saklea vyavadna ceti vyavahiyete kadharmat cpi npanyate | kathamidamiti cet ? macur, jtinirodhadharmavn na ko'pi dharmo bhavati " ityuktam | yadi puna parikalpitalakaanya ko'pi dharma syt tad'sminneva stre- " macur, advay, sarve dharm, arthnnisvalaka advaidhkr anmik animitt amanacittavijptik anutpann aniruddh ahetuk asacr asanudcr anakar anirghoasvar santi"| iti yaduktam, api ca- "macur, yacchnya tadabhiniveagrahabhvasyaivaitadadhivacanam, macur, nopalabhyate paramrthata kacana nyatkhyo dharma" | iti ca yaduktam,tad virudhyate | yadyeva tad ryasandhinirmocanastre- " abhilpastvannsti asadbhto bhva | tatra ko hi nma bhva iti cet ? ya khalyavryajnena ryadaranena cnirvacanyatymavabudhyate, sa eva tadanirvacanyatymavabuddhatvad asasktanmn kevala vyavahiyate " |itydika yaduktam, tath bhagavatpravacaneu ca yadryajnagocara pratytmavedanya tad bhvasvabhvena saditi nirdiam, tatkatha sambhavediti cet ? na virodha | atrryajnagocar sarvadharm yo hi nairtmyalakao dharmadhatu sa eva bhvaabdena vivakay vastvabhinivealin bhayasthna parihartukmena tath deitam | athav ryajnni sarve ca dharm tathatpann, ato vastuabdrayapratipipdayiay dharmadhtuvbhihita syditi | bhagavadbhitrapi vineyajanaynurodhena tvat s dharmataiva vividhairupyairupadi | ryalakvatrastre- " mahmate, padrthn tathgatagarbhopadea ktv tathgat arhanta samyaksambuddh bln nairtmyasantrsapadavivarjanrtha nirvikalpanirbhsagocara tathgatarbhakhopadeena deayanti | tadyath mahmate, kumbhakra ekasmnmtparamurervivadhni bhni karoti hastailpadaodakastraprayatnaprayogd, evameva mahmate, tathgatstadeva dharmanairtya sarvavikalpalakaavinivtta vividhai prajopyakaualyayogairrgarbhopadeena v nairmyopadeena v kumbhakravaccitrai padavyacanaparyyairdeayante" | tatht'piya sarvath'vcy'pi vyavahravaena aeasasktadharmat, ata sakteti nmn vyavahiyate | utpdd v tathgatnmanutpdd v tathgatan sarvakleu sthitatvd asaskteti nmn'pi vyapadi | tathat tvat sarvasvabhvttalaka, ato nntyubhayasvabhv'ptthamevvabudhyate | anyath bhavatsammatam asasktastvapi tat katha bhavet | yato hi [ bhavat ] tadasaskta vastvityapyabhidhyate, sasktameva vastvityapi cbhidhyate | ryaratnakarastre'pyuktam- vadanti ye vai tathatmasakt tathaiva cnye ktak yatastm | notshavanto hyubhaye bhavanti dharmasya jne sugatopadie || atastadittha sasktsasktayorvastutvagrhastvad antagrha iti athav rvaka-pratyekabuddhan yad gocara tatsvalakaa vastitvatyabhyupagaccht bln kevala santrsapadavivarjanrthameva ryajnagocara vastusadityabhihitam | buddha-bodhiattvnm atyantalokottarajnasya viayastu pramrthika vastusvalakaa sarvath'sat, sarvadharmnutpdnirodhaviayakatvt sadasatpakavirahitameva taditi | stre'upuktam- " ki lokottarajnam ? rvaka-pratyekabuddhn svasmnyalakaapatitayn yo hyabhinivea | kimatyantalokottarajnam ? buddha-bodhisattvn nirbhsadharpravicayena anutpdnirodhadarant sadasatyakavivarjita taditi |" rvakdayastvat tathyasavtisaghta skandhamtra svasmnyalakakarea bhvayanti, ata pudgalanairtmyamtraghtatvtte tajjna vastuviayakamiti vyavahriyate, na tu paramrthatay | yadi buddha-bodhisattvn jnasya viaya paramrthalakaena sahaikbhta tad katha tajjna satpakavivarjita syt ? ata eva hi bln santrsapadavivarjanrtham ryajnagocara vastusadityupadiam, na tu paramrthato vastu svalakaasaditi kathanrtham | yadyeva nsti, tad buddh bodhisattvca sadvikalpasambaddh na bhavantti ? yath bln santrapadavivarjanrthamityuktam, na tu paramrthato vastusaditi pratipdanrtham, tath bhagavat'pio strntareu deitam, tath hi ryakakvatrastre- " kimida bhagavan sattvn tvay nstyasidi vinivrya vastusvabhvbhiniveena ryajnagocaraviabhinivennstitvadi punarnstitvadi punarniptyate, viviktadharmopadebhvaca kriyate ryajnasvabhvavastudeanay ? bhagavnha- na may mahamate, viviktadharmopadebhva kriyate, na ca na csttvadirniptyate ryavastusvabhvanirdeena kintu uttrsapadavivrjanrtha sattvn mahmate, may andiklabhvasvabhvalakabhinivinmryajnavastusvabhvbhinivelakaady viviktadharmopadea kriyate, na may mhamate, bhvasvabhvopadea kriyate | ki tu mahmate svayamevdhigataythtathyaviviktadharmavihrio bhaviyanti" - iti vistara | ato yadryajnagocaraviayo vastusvalakaatvena nirdia nirdia sa tvad bhagavata upyenaiva deanmtram | ato bhagavato'sandigdha pravacananayamanupdya te mithy [ moadharmaka ] vastusvabhvatvena vikalpayanti | te tvbhimnino bhagavantamapi apavdya svaya vinayanti parcpi nayanti | evamitthamasninneva stre vastusabhvbhiniveina tmagrhaghtatvnna mukt bhaviyanttyeva samupadiam- " punarapara mahmate, pramatrayvayavapratyavasthna kty ryajnapratytmdhigamya svabhvadvayavinirmukta vastu svabhvato vidyata iti vikalpayiyanti | na ca mahmate, citta-mano manovijnacittaparvttyray svacittadyagrhyagrhakavikalpaprahn tathgatabhmipratytmryajnagatna yogin bhvbhvasaj pravartate, sa evaimtmagrha poagrha puruagrha pudgalagrha syt " | api ca, yadi paramrthata syt kimapi vastusat tad tadavaya nitya v anitya v syd, apary koerabhvt | tasmin vastni nitynityatvacintay pravtt y praj, s vastuno yathsvabhvajnnuklatay samyak prajaiva, na tu prajpramiteva prativarik | ata eva tathgatena prajpramity yadukta tenpi virodha syt | tath hi- " kauika, ye kulaputr kuladuhitro v yad prajpramitmupadianti tad prajpramitvadevopadianti | tatra te prajpramiteva kurvanti | yato hi rupamanityamityupadianti, tathaiva dukhat nirtmatmaucit copadianti | evameva vedan saj saskr vijna skandh dhtava yatanni dhynpramrupnusmtisatmyakprahrddhipdendriyabalabodhyagni tathgatasya daabalavairadyapratisavidvek buddhadharm sarvkrajat ceti sarva dukhamantmakauctyupadianti | evameva yadcaranti tadapi prajpramitymevcaranti | kauika, tat prajpramitvadeva kurvanti | tatra ye prajpramitvanna kaurvanti tatkathamiti cet ? te itthumupadiantikulaputr, atrgacchatha, prajpramitbhvanya rupamanityamiti m'nupayatha, sarvkrajatparyanta dukhat nirtmakatmaucit ca m'nupapayatha | yatho hi rupamitisvabhvata nyam, rupasya yo'pi svabhva, sa [ sarvath ] asan | yaccsat saiva prajpramit | tasy nityamanityamiti nopalabhyate | yataca yatrarupameva nsti tatra kuto nityamanitya va? sarvkrajatparyatantamitthameva | eva ye hyupadianti te prajpramitvannopadianti | apitvevamupadeavyam-kulaputr, atrgacchatha, prajpramit bhvayatha m ca kamapi dharma samatikramatha, m ca kasmitrapi dharme tihatha | tat kimarthamiti cet ? prajpramity nsti ko'ma dharma, ya samatikramitavya, yatra v sthtavyamiti | yato hi sarve dharm svabhvata ny | ye svabhvata nyat te'santa, saiva prajpramit | y ca prajpramit, tasy na ko'pi grhyo heya utydyo nirodhyaceti | yadyevamupadianti tad praypramitvadevopadianti |ata sarve vastuvdinastvad dharmatathat vipartatay nirdiantyata [ tannirdea ] prajpramitopadea iva prativarika eva | sarvadharmanisvabhvatvdinastvavipartatay nirdiantyata sopattik eva ta iti bhagavat suspaa nirdiam | ityeva bhagavn tattatstre'nekao'eadharman nisvabhvatvenaivopadiavn | vistarabhiy [asmbhi] na bahunyapitu katapaynyevtroddhtni | ata eva bhagavat tvadasandigdha samyakpravacananayamavadhayitumaaknuvat ' naiva tvadgamadvara sarve dharm nisvabhvatvena sdhayitu aky ' ityabhidadhat pratividhnamanuhitam | tatra yadyalpamatitay evavidha gambhradharmat ndhimoktu prayanti tathpi savikalpamtmano mandaprajatvadosamavalokayadbhistatparitygo naiva yujyate | tmna vinya paremapi mahrthaviraha ktv prao naiva samcna | eva hi sati svapara-droha eva sa syt | ata prajvanta raddhvantaca gambhiradharmaparitydagi parivarjya bhagavanta pramktya tmano'jnadoakrat tadaparijna sambhvyata iti vicrya gambhrastreu raddhmutpdya ravaa-cint-bhvandiu yoga kuryu, parcpi samyak tadadhigantumavatrayeyu, svaya ca tadadhimoktu praidadhyuriti | ata eva ryaratnakastre proktam- " ye'sya gambhradharmasya gmbhrya prajay avaboddhumaaknuvnste tathgatameva prama kurvanti, anant buddhobodhiriti ktv | yataca vividhdhimoknusra tathgat eva dharmopadee pravartante, atastathgat eva jnanti | nsmdairjtu akyata iti vicrya tatparitygo naiva yuktarupa" | ityuvamgamamukhena sarve dharm nisvabhv eveti siddh bhavanti |48 [3] ye'pi tvadutpattydivibhga dvaybhsin jnenaiva kurvanti, na tu svasavittimtrea, te dvaybhsasya mithytvena tadvyavasthpita svabhvo'pi mithaivetyabhidadhate | tnadhiktyednmucyate- yadi sarvadharmmutpddidharmat mithyjnvabhsitatvena vyavasthpyate, tad katha s paramrthasat bhavet ? dvaybhso'pi yadi mithyaiva tad katajjnarupamavaiyate yat khalu paramrthasad bhavet ? anyattad vijna rhakkrarahita tadarvgdaribhi nnubhavitu yujyate, sarve sarvadaritvaprasagt | nnumnenpi nicetu akyam, tathvidhahetorevabhvt | tatra na tvat svabhvahetukamanumna sambhvyate, tatsvabhvasyaiva sdhyatvt | na ca kryaheturapi, yato hi kma syttadadvayaviruddha tathpi tena kryakraabhva eva na siddha, indriynubhavttatatvt | na caitadvayatiriktamanyat krya vidyate, tath sati bhavanmatendvayameva krya syt, kintu sdhyvasthpannatvnnaiva tat pramai prasidhyati| yo hi dvaybhsa, sa tvad aagavannaiva kryam | ataca pratyaknupalambhbhy sdhyabhtasya kryakraabhvasya siddhaye paramrthe'dvayajnena ghyama kimapi nsti | anupalabdherapi pratiedhasdhanatvnna bhavati s sattvasiddhisdhik | yathocyate kaicit-yo hi yatsvabhvaviruddha sa tatsvabhvavivikta, yath tasvabhvaviruddhamuatva tasvabhvaviviktam, tath ca prattivabhvo dharm, dvayasvabhvaviruddhatvt, vypakaviruddhopalabdhe | na cpi hetorraysiddhi samnyasukhadukhkravedakasya dharmio jnkhyaprattisvabhvena siddhatvt | na ca svabhvo'pyasiddha, grhykrasya eknekasvabhvaviyogena asattve tadrita parikalpito grhakkro'pi nisvabhva eva | na cpi sarvbhvaprasaga, kevalena kartukarmasvabhvena kalpitatvnmithyaiva | naivtman tmatvamityapi yujyate | yadi smnyena paramrthato dvaya-viviktastva sdhayitumiyate tad siddhasdhanameva, yato hi vayamapi paramrthato dvayasya mithytvd viviktatvamevbhyupagacchma | yadi hyabhvasvabhva khalu paramrthata kravirahitavijnatvena sdhayitumiyate, tad'pi siddhasdhanameva, yato hi vayamapi paramrthata sarvadharmmanutpannatvt sarvavijnni tvat paramrthato'siddhni dvaykrasuviyuktntyabhyupagacchma | yadi vijnkhya dharmia dvayaviyuktatvena vastusattvena ca sdhayitumiyate tad dntavaysiddhatvdanaikntikattva heto, bhyrthasvabhvn todn samyagasiddhatvt | ekasminneva jne jnatadavabhsayoravabhsitatvena avirodho'pi sydata sdhyavikala dntamapi syditi | yadi vijna dvayaviyukta sidhyati tad tadbalena svabhvasattvamapi sidhyatti cet ? durmatire, sambandhbhvt | yaddhi dvayaviyukta tadavaya samyag vastusaditi ko hyatra sambandha ? yato hi yadi tannivartate tad'narthopasahita pramamapi nivartate | api ca, tathvidhadnto'pyasiddha | vandhyputrdibhistena dvayena cpyanaikntika | tasmin dvaye nnyad dvayamapi sambhvyate, anavasthprasagt | tdisparaviyuktnmmdn svabhvavat dvayasvabhvtirikta tadviyuktasvabhvatvena siddha prattisvabhvabhinnastatsamnasvabhva kacidapi dharm nstyeva, dvaytmakasyaiva prattisvabhvatvt | eva hi anyavyaktinirapeka san yaca svayamevtman'bhivyajyate, sa prattilakaa | kya-bhmi-parvata-nad sgardayo vividhkr ye pugato'vabhsamn bhyrthste svayamevtman abhivyajyamnatvt prattisvabhvtikrnt eva pravartante | evamapi ye mithyatman kuleu gheu ca pravttimcaranti, te svakyopaghadayitay prattisvabhvliganamiva carad asaddvayasamyogo'ya ditatvnna vivsayogya | tath ca dvayasvabhvtmakt priyatamd viyoge sati kimiva nnyena saha samyoga sydata kevalamasyaiva dharmitvvasth naivopapadyate | falataca raysiddha evya hetu | sautrntikdayo'pi jna paramrthato dvayasvabhva ngikurvanti, abhvena virodht | atastasydvayasvabhvasiddhy kasya siddhi, bhyrthnmapi tadaviruddhatvt | ye'nyai pramairbhyrth nirkriyanta iti bruvate, te jnamapi kinna tath | ye tvat kartkarmabhvpekay prajaptatvnmithyaiveti kathayanti, tadapyanubhvavipartamiti | bhavanto'pi vijna paramrthato'dvaykramevbhyupagacchanti | tath sati ye nldivividhacittkr bhyrthatvena vijne'vabhsante te karma-kart-vyavahrnabhijai kalpandoavinirmukte citte spaato'nubht bhaviyantti | vividhavastuviepekay ta upalakyanta iti cet ? tasya tvad vieasya blaparyanta nsti suspavabodha | yadi niyatadeaklvasthitasya tasykrare tathvidhaspavabhsato bhinnnubhavo mithyaiveti bhavanta svrkunti tad vimiktikkio bhavanta tirobhtadvayasvabhvarahittmaka prattisvabhva viviktasvabhvatvenbhiniviya sakt eveti kimanyat | tadetadalpyasachidrnnirgate'pi vipulakye hastini tatpucchvarodhavaccirakla vidumcarydbhutameveti | ataca svatkaprajkhagena tmsakti chittv kacana tdtmyalakao v tadutpattikao v sammbandha satysatyayoranyoparihrasthitalakaatvt tdrmyavirodha asato'pi na kutacidapyutpattibhyupeyate | utpattau satymapi na yugapattdtmyenvabhso yujyate, kryakraayo klasvabhvbhy bhinnatvt | asambaddho niyatvabhso'pi na yujyate, atiprasagt | ityevamavaya kalpan'bhinnasya asatsvabhvkrvabhsasya svkrat tallakanvita evbhyupagantavya | ata ubhvapi mithyaiva bhavata | yadyeva na syt katha nma mithykrakalpansvabhvoyostdtmyennubhavo jyeta | ataca satybhiveapamutkhtamula kuruta | bhagavat'pi tvaduktam-" yo hi dharmastathgatenbhisambuddha, sa na satya npi m " iti | [4] tadapi yuktibhirapi [ sdhayitu ] naiva akyate | eva katipayai pratyakai ' sarve dharm vivikt ' iti jtumaakyatvat | vastveva te viaya ityabhidadhnstvat praavy ki sarves puru yni pratyaki tni sarvadharmanairtmya nvaboddhau samarthni utho ghanjanatimiropahatamatiyann bhavadn pratyaki nvaboddhumiti | tatra prathamastvat pako naiva yujyate, prambhvt | sarve puru pratyaki na pravartanta iti nicyakasya pramasybhvt | svlambananivttimtra tvad bhrntameva | yadi tadupalabdhilakaaprptasynupalabdhirevsattvena sdhyate | tad yato hi krat svennupalambha, tasmin apravttijn sarve strpurus cittasantatau pravartamn y cittapravti s tvnnaiva arvgdarinmupalabdhilakaaprpt, apare hi nivttyupalabdhirapyaniyat | ata prekvat pratyakea tajjna naiva bhavatti yadukta tanna yuktamiti | atha dvitya pakastad siddhasdhanameva | vayamapi hi arvgdaribhistathvidhasya tvad gambhradharmatattvasya pratyakato darana naiva manymahe | yadyapi bhavd khalu tathvidhatatvvabodhe'samarthstathpi paramayogina, ye kalpairanekairaprameyapuyagjnasambhrrjana ktv anurupaktsnopyasamanvit bhtrthabhvanprakaraparyantajamyajnaprabhbhirnirastasamastvarandhakrstea pratyakea tvat sarvadharmanairtmyabodho bhavatyeveti kasmtra sambhavati | [ viayam ] amumadhiktya pacd yuktirapi pradarayiyate | vastuviayaki pratyakti yaducyate naiva sidhyati | evamarvgdarin yni pratyaki tni timiropahatapratyakavad rupdimithyviayakatvd vastusvabhvaviayatvena samyagviayatvena v tvannaiva yujyante, anyath sarve khalu tattvadaritvaprasaga | buddhn bodhisattvn mahyogin cpi jnni naiva tvad vastuviayakatvena prasidhyanti, yasmnna tai kacanpi aviparto vastusvabhva parida | rya-bodhisattvastrapiake'uyuktam- yaduta sarve tairdharm nisvabhv aniruddh praktyopant atyantamajt atyantamabht atyantaparinirvt eva d | taistvad yena da tadapyanidaranamavidarana ca, yato hi tat samyagdarana yathvad yena da tadapyanirdaranamavidarana ca, yato hi tat samyagdarana yathvad darana ceti | ki puna sarvadharm yathvad daranamiti cet ? tadeva yadanidaranamiti | ryadharmasagtau nma stre'pyuktam- " sarvadharmdaranameva paramam daranam " |iti | ata pratyakaviay samyagvastutva na sidhyati | yaddhi asad bhavati vastu, tanna kathamapi vijnamutpdayitu kamamiti yaducyate, tadapi naiva yujyate | asmbhirapi tvad aagasamebhyo'vastubhya pratyakajnotpdo naivbhyupagabhyate | tathpi mahyogina, ye marcipratiabdanibhn sarvadharmn yathvad bhvayanti, teu samyagarthabhvanbalena prntakoikadhynvptito'nuttarcintyaprabhvasampannatay tatpratyakeu sarvadharmanairtmyajna bhavatyeva, aeadharmanairtmsktkri suspaa tvajjnamudetyeva | ata eva tat tattvdaranamityabhidhyate, na tu niedhyasvabhvasysattvamiti | atha yattvat pratyaka tat sasvabhvamiti yadukta tat sarve dharmmanutpdaikarasatvat pratyakamapi paramrthato nisvabhvameva, tathpi y savtisatyrit pratyakavyavasth s sarv tvadavyhayaiva | sarve dharm paramrthato nisvabhvatve'pi mdhyak sarvavyavahr vyvahrik yogijnnmapare pthagjanajnnm ryapudgaldn ye hetavasttnnaiva nbhyupagacchanti, kintu ye tvat savtito'pyahetukste khalu vyavahrato'pyanutpann eva, aagavat | yat sat tat paramrthato nisvabhvamapi tvadutpadyate, mypratibinbdivat | mydn sarve prattyasamutpannatve'pi nsti vastutprasaga, sdhakabdhakapramabdhitatvt | tathaiva prattyasamutpannatve'pi sarvadharm nsti vastutprasaga pramabdhitatvta | yathaiva hi mantroadhdiprabhvea gajdivividhamyprdurbhvastathaiva karmaklediprabhve sattvnmutpddaya prdurbhavanti | yagin tvat svakyapuyajnasambhrasacayavaena yogijndimy-prdurbhva, yato hi vividhairhi pratyayai s my'pi vividhaivvabhsate | ryaprajpramitstre'uyuktam" kacichrvakanirmita [ kacit pratyekabuddhanirmita ] kacid bodhisattvanirmita kacit tathganitmita kacit karmanirmita | anena subhte, paryyea sarvadharm nirmitotpann iti "| bla-pthagjanebhyastvad yoginmetadeva vaiiaya yatte mykra iva yathvanmy parijnanti, na ca tathaiva tasymabhiniviante | ryadharmasagtvapyuktam mykro yath kacinirmito mokamudyata | na csya nirmite sago jtaprvo yato'sya sa ||tribhava nimitaprakhya jtv sambodhipraga | sanahyate jagaddhetorjtapurva jagat tath || yath blapthagjanajtyadarakeu utpattydimyabhso bhavati, tathaiva ye tasmin satyato'bhiniviante, te vipartbhiniveavad " bl " ityabhidhyante | ata savtiyogahini yogipratyake tath sthitatvtte aaga ivtyantbhvo naiva bhavati | ata eva pratyakato'eadharmanairtmajna tvat sadeva | avirodho'pi tata eveti | paramrthato nisvabhvatve'pi yogina pthagjana iva vyavahratay vyavasthpayanti | ryaparamrthasavtisatyanirdeastre tvaduktam " paramrthato'tyantbhvaca savty ca mrga bhvayatti kathanavat "' yadarthntaraviviktapkikena pratyakea parighya taditaranyapratyakea tvadavabudhyate ' - itydika yadukta tadapi naiva yujyate, itaretaranyatvdasya nayasya, na tu lakaanyatvditi | lakananyatve u sarve dharmstvat paramrthato nisvabhvatvenaivbhyupagamyante, yataste svasmnyalakani paramrthato yath vyavasthitni, tebhyastacchnyatvt | y hi vastnmitaretaranyat s naiva paramrtha, vyavahrasatyamrit khalu s | ityevamanutpdarasaikatve'pi sarvadharm naiva bhedbhva, tathpi svapndyavasthdivad bleu parasparabhinnnyavabhsante | ata evtra yathprasiddhimarthntaraviviktagrahaamukhena tvaditaretaranyat vyavasthpyate, na tu paramrthatay | yato hi svapnamydisadavastn svabhva paramrthata parasparamabhinna | ata eva bhagavat'bhihitam- paramrthamanritatveneya sarvata pratikrueti parivarjanyaiva | ryalakvatrastre tvaduktam " eva mahmate, itaretaranyat sarvajaghany, s ca tvay parivarjayitavy " | y khalu sarvadharmalakaanyat, y ca tasy svasmnyakakaavyavasth, s upalabdhilakaaprpt'pi sat yogibhi paramrthatay anupalabdhkraiva | ata sarve dharm nirbhsajnotpatty jt bhavantti vyavasthpyate | ata eva ca itaretaranyat blapthagjann parikalpanmarityaivbhihit, asambadhaiva cai | [5] s ca ' yogipratyakea samyagavagamye ' ti kathana naiva vidu rucikaram | yuktyabhvastatreti yat kathana tadapi nsti yuktisagatam, yuktn tvad savidyamnatvt | vidvsa kalpanpohamabhrntamiti pratyakalakaa samudrayanti | arthbhve'pi bhvanbalena arthavabhsi suspaa jnamutpadyte | tathhi - yath kmaokabhayonmddyupahateu asakdabhsabalena pramaddyavabhsi spaa jnamupajyate yena te tn purasthitaniva dv sahas vividhaarrakampdibhiceamn dyante | ataca yathoktatatva bhvayatsu tajjanamutpatsyata eveti sambhvyate | yacca spavabhsi jna tannuna nirvikalpakameva, kalpanvyuprakampitakykrasya suapaamanupapannatvt, pradpavat | prayoga-ye tvat kecinnirantara sdara bhvanmanutihanti, te bhvanfala prakaraparyantaja sfuvabodhamanubhavantyeva, rgdyupahatai pramaddibhvanvat | yatra cirakla nirantara sdara sarvadharmanairtmyabhvana svabhvahetu, tatra pramopapannrthavisayakamavisavdaka [ jna ] bhavatyeva, vyavahrea dhmdiligajanitanicayenotpanngnydijnavat | yogin khalu tannairtmajnamapi pramopapannrthaviayakamiti svabhvahetu | asya pramopapannatva pact prakayiyate | spavabhsamna sad yajjnamavisavdaa janayati tat pratyaka pramam, rupdivyavahrrthamanupahatacaku cakuvirjndivat, sarvadharmanairtmyaviayaka yogin jnamapi spavabhsamna sad avisavdakamiti svabhvahetu | yadyeva sarvadharmanairtmyajna yuktibhi susdhya tad kathamiva vidvsastatra na prit? yadapi yogijna tadasaditi yaducyate, tatprvamasmbhi samyaguttaritam, sarvadharm aagavadatyantbhvasybhvt | tathpi paramrthatastemabhva eva myvat | ato naivsmbhi sarve vyavahrstvanniidhyante, na ca te'smbhirnbhyupeyanta iti yadukta tattath | [6] yaistvat " anumnenpi sarvavastuni nisvabhvatvena sdhayitumaakyni, kasypi dharmino viayasysiddhatvt, dntdn cnutpannatvat, sarvas yuktn viayasya svabhvasya csiddhatvt" ietyavamuktam, tadapyasambaddhameva | itthamasmbhirnisvabhvatvenbhyupete sati yad bhavanta prasagampdayanti tad sa prasaga eva nsti | yai khalu hetubhirasmbhirvastn nisvabhvat'bhyupeyate, tatra paramrthato hetudntadharmimasattvd yadyanumnnumeydisarvavyavahrbhvaprasago'smsvpdyate, tad sa prasaga eva na bhavati, ipatte | yato vayamapi anumnnumeydisarvavyavahrdn paramrthato'pravtibhyupagacchma | falata kathamiva tvattadabhvaprasaga patediti | asvkaraa hi nma prgalakaam | vaya tvad bhavadbhi prayukta damapi paramrthato'nutpannamevbhyupagacchma| ato nsti ko'pi dovasaralea | ata evcryapdai- yadi kicidupalabheya pravartayeya nirvartayeya v |pratyakdibhirarthaistadabhvnme'nuplambha ||ityaktam | yat paramrthato'sat tad vyavahre'pi pravartitu na akyata ityeva yo hi prasaga, sa prasaga eva na bhavati, vyptyasiddhe | yato hi yena kraena yasytmanivartana tena tasya vyavahranivartana tu nsti paramrthasvabhvavyptam, api tu tadviparyayavyptamiti | vyavahrastu paramrthato'bhvasvabhva eva | paramrthasvabhvavirhit api svapndayo vividhavyavahreu pravartamn dyante | ata sarve'pi tvad vyavahr nirmasvapndivadaviruddh eva | nirmitako nirmitaka mypurua svamyay sam| pratiedhayase yadvat pratiedho'ya tathaiva syt || sarvatra sdhyadharmydn paramrthabhtatvdeva anumndivyavahr pravartanta iti heto paramrthato nisvabhvatve sati nnumndivyavahr pravartsyanta iti yo hi doa ropyate, so'pi tvad dobhva eva | nirvivdarupatay saprasagatvt paramrtadharmydibhi anumndivyavahr kutrpi naiva siddh, tathpi loke yathprasiddha eva dharmii vyavahr bhavanti | yato hi pravdino hi tattvnirayrthameva anumndivyavahrn prayujanti | yathoktam- dharmadharmivyavasthna bhedo'bhedoca yda | asamkitatattvrtho yath loke pratyate ||ta tathaiva samritya sdhyasdhanasasthiti | paramrthvatrya vidvadbhiravakalpyate ||punaca, yathnudarana ceya meyamnafalasthiti | kriyate vidyamn'pi grhya-grhakasavidm ||anyathaikasya bhvasya nnrupvabhsina | satya katha syurkrstadekatvasya hnita || ida tvad vyavahrikapramalakaamityapi kathyate | pramasya tvat sarvi lakani tattvapravtyarthameva bhavanti, anyath vyarthnyeva tni syuriti | pramalakaastryanadhynsu goplakgansu evamupadebhve'pi dhmdiligadaranato'gnydn jnamutpadyata eva | ata eva vayamapi tattvapraveya tathatvyavahrbhymanumndipravartand doarahit eva | api ca, ye vyavahrenumndipravttau yatrnitydi vastudharma satsvabhva sdhayanti, te nisaaya tatra vyavahrea vastubhtadharmdaya syureva, yato hi tatra tathvidh rayahn sdhyadisthitirnaiva siddh | yadi tatra tathvidha rayo nsti tad sdhyaniedhand ray siddhykhyo doo dyate | so'pi yadi yathbhtadharmio nivtticettad nisaaya sdhydidharmio'vinbhvasya niedha karoti, yato hi asiddhe sati hetvasiddhaydido dyante | svayamupakalpitn katipayadharmi nivttvapi sdhayde kasypi niedhasybhvd asiddhaydido naiva yujyante, tadabhilaitrthasiddhau bdh'bhvt | ye vastudharma sattsvabhva sdhayitu nbhilaante, api tu tadropitadharm vyavacchesiddhimtra vivakante, tebhyo'siddhaydidonpdayitu vyavahre'pi vastubhtadharm naivvayaka, tasya taddharmbhvt | tadapekay'pi taddharmit nopapadyate | tadasiddhvapi sdhyvinbhv heturabhirthasdhaka, bdhakbhvt | vdino'bhrthasiddhau prativdina upaghtakmanay dharmia sadasattvamanveayanti, na tu kmacrata | dharmio'sattvdicarcay'pi kim ? yadi vdino'bhirthahnirna syt | ' codako doahna ' ityapi kathana viparyayadoupariprite paridhvanamtrameva, anyatrbhvt | ata eva sdhyadharma tadanukladharmia cvagantu pakalakaavelymeva yuktividbhirvieea ' svadharma ' ityabhidhyate | eva yastvat svakryi yugapanna sdhayati, sa na bhavatyapratihatanityaikasvabhva, vandhyputravat | parairiamkdikamapi abddikrya na sdhyatti vypaknupalabdhi, ityabhihite'ya tvanna viruddhaheturapt kecit | sdhyasdhanayoriva kdirnaiva vastubhta svabhvadharmti sdhanabhto'ya heturraysiddha ityapare | tatrpi kadidharmi vastuty kte'pyatra nirkarae sdhybhvamtramabhyupagacchat nsti ko'pi doa, hetvabhvamtrea ca nasti svabhvo'pyasiddha, vastuty abhve'pi dharmi siddhe | ato vipratipattinirkaraya svbhimatadharmyeva yadi bdhyate cettad sdhya eva tvanniedhyo bhavati, na tu dharmntarayukto dharmtyeva nirdeakle sveapratyaknumnptaprasiddhidvr niedhamavidhya svabhvasyaiva tvanniedha svadharm bhavattyatra pakadharmatvasthymcryea svadharm kathita iti vrtikakra | tathhi sarvatra vdino dharmo ya svasdhyatayepsita | taddharmavati bdh syannnyadharmea dharmii || anyathsyoparodha ko bdhite'nyatra dharmii | iti vastara | vipratipattinirkarartha coktam yath parairanutpdyprvarupa na khdikam | sakcchabddyahetutvdityukte, prha daka ||tadvad vastusvabhvo'san dharm vyomdirityapi| naivamiasya sdhayasya bdh kcana vidyate ||dvayasypi hi sdhyatve sdhyadharmoparodhi yat | bdhana dharmiastatra bdhetyetena varitam || avaya caitadavagantavyam | anyath kramayaugapadybhymabhivyaktena arthakriysmarthyaviyogena paraparikalpita padrth kathamiva nieddhu akyante | sadvastunastnnaiva kathamapi niedha kartu pryate | raysiddhadoea yadi asato'pi naiva kartu pryate tad niedha eva kasypi kathamapi kartu naiva akyate |ata eva yogcraistvaduktam - viayatva na caikasminnanekamapi nstyaau | nsti tat kaika v'pi saccpi na hi vidyate | kramea yugapaccpi sa viruddho bhavediti || itydibhirbhydiniedha kathamiva karttu akya syt | tairthikaiparikalpiteu dravya-guakarmasmnydiu nieddhumiyamevapi katha tatra raysiddhdayo do naiva pravartsyante ? yadi prasagasdhanamtreaiva niedhantra pravartsyanta ityeva bryttad aprama hi tatra prasagasdhanam | falata ekntenaimabhvo vyavahre katha siddha syt, prampekittvttasya | atha pramameva prasagasdhanamiti cettad kimiva tatra raysiddhdayo do na pravartante ? yukttibalena gantuleu doeu prekvadbhi svata [ svapakata] siddhirnaiva yuktimat atha bhyrthdn nieddhukmn vidyata eva vastubhto buddhilakao dharm, yatastenaiva bhyrtheu pradhndiu cotpattiniedha sdhayate, ata raysiddhdayo dostatra na pravartanta iti cettad eknekasvabhvaviyuktatvakramayaupadyavyptrthakriysmarthyavirahitatvdo hetavastad aprasiddhataddharmatvadharmii abhasdhyadharma sdhayiyantyeva | apakadharmatve'pi sdhyvinbhvamtrahetu sdhyasdhane'samartha | yadyeva syttad ckuatvamapi abdadharmai kathamanityatvasdhane'aktam ? yadi te tatprasiddhatvamabhyupagacchanti tad bhyapradhndivat buddhireva aktatvaiknekatvavyptadharmaviyuktatvannisvabhvaiva tvat setsyati, te taddharmatvt | anye'pi dharm nnyasiddh bhavanti | smarthydivirhita vastu tvadasiddhameva |