kavya shastra 8 books

112
मय समपादक: डॉ. हरिवशकमारपाणडय: ननद- ससकत बि०स० र७०५९

Upload: others

Post on 12-Feb-2022

18 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Kavya Shastra 8 Books

मय

समपादक: डॉ. हरिवशकमारपाणडय:

नन‍द‌- ससकत प द बि०स० र७०५९

Page 2: Kavya Shastra 8 Books

00“ २ 2

७७ 9

ह । प 00% ./ | (2

Page 3: Kavya Shastra 8 Books

3 ठपतए-ठार4षरगापतरकभक3

[63 ]

ए१50८५एाणशाएक कर एा5५7759 ७

83 एडाथा):४ ७

एशापाय) ४8१

3 रा पा ६ए५/ ए»चा)7५

छार, 8

[700ीक‍284४, [27000 2004९ [75$॥/0/(९

ठवातएणा।कषाकषा0 ५४॥9ता। 0५2/99

ए२9988]

Page 4: Kavya Shastra 8 Books

/२256ववाट 209/८46007 577श2श507 -+

]॥#९टात-', 7२९5८क'८ा पाए

5 4गएपराव कशाकात $कवाइतो प५शा५

9ध०ा०9॥79$.

|

20/75॥26 829५ --

9). घदयाबा (परशाता4 शिकषा वाए शात

79/72/6067. 2077/7८4(07 47750/0/९

6ववाएपाधाकषात 5धा5दा। ए॥५८/5॥१

शधा9795-22 | 002.

[7

44 ५ध४/407/2 ४6 ---

69]९५5 7एसशथाणाशा,

याएपरााकषाकात $धवाहदा[ ए॥एटा59

जशवाध095-22 | 002.

(7

एपाडा ता00, 500 (०965$

ए-+८९ ; 7२९5. 24.00

[]

/2/77//20 9५ --

बगारश९ट (एणाएणाश' शतरञाश'$

चशमा का, ४थशा०त95-2200]

पछरजाथा। : 5ता62]०2०77090॥07ा9,ा। .00णा

॥58प : 8-7270-094-6

Page 5: Kavya Shastra 8 Books

लघ- अनथमाला

[ ६३ ]

शरीविशवशवटपाणडयविटचिता

रसचनदरिका

समपादकः:

डॉ. हरिवशकमारपाणडय: ईकषयशोधक:, अकाशन- ससथानसय समपरणाननद-ससकत-विशवविदयालय

वाराणसी

-_..

वाराणसयाम‌ २०५९ तम वकरमाबद १९२४ तम शकाबद २००२ तम खसताबद

Page 6: Kavya Shastra 8 Books

अनसनधान-गरकाशन- परयवकषक:-- निदशक: , अनसनधान - ससथानसय समपरणाननद-ससकत-विशवविदयालय वाराणसी ।

(]

परकाशक:---

डॉ. हरिशचनदरमणितरिपाठी निदशकः, परकाशन - ससथानसय समपरणाननद-ससकत-विशवविदयालय का वाराणसी-२२१०० २. २६७४७७६७५ ..

क लठधा सधकरत ३6.

[]

पापत: | भय छ 77 #

विकरय-विभाग:५६ दर ? भबतन लछः _-

समपरणाननद-ससकत-विशववदयौलियसय

को...

5.3

ह]

[]

परथम ससकरणम‌ - ५०० परतिरपाणि मलयम‌ - २४.०० रपयकाणि

([]

गमदरक:--

शरीजी कमपयटर परिणटरस नाटी इमली, वाशणसी।

फकिम क &८आाकाआऋाऋणऋ<ड 2. 2 क 5 3 3 ऋ 3८5 2७ >> आहाऊ 6३ ७ कक 733

[58!0 : 8-7270-094-6

Page 7: Kavya Shastra 8 Books

समपादकीयम‌

साहितयपाथोनिधिमनथनोतथ

कावयामत रकषत ह कवीनदरा:।

यदसय दतया इब लणठनाय

कावयारथचौरा: परगणीभवनति।।

असति कावय कवशचिनतनपरासाद कि कावयमिति जिजञासानिवततय। यावत‌ कावय भवि वरतत तावत‌ कव: सारसवत करम परिपरणम‌। यथा चोकतम‌--

कावयमययो गिरो यावचचरनति विशदा भवि।

तावत‌ सारसवत सथान कविरासादय मोदत।

समपरण जञान विजञान भगोल खगोलमितिहासादिक च कावयविषयपरिधौ समापतति। किजचिदपि वसत लोक ईदगविध नासति यतर कावयपरसरोडपरापतावसर:। सषठकत कनापि -- द

न स छझबदो न सा विदया न स न‍यायो न सा कला।

जायत यतर कावयाडरमहो भारो महान‌ कवः।।

सखपरवक सकमारमतीनामपि चतरवरगफलपरापतिसाधक कावयमव। नासति कावयादनयदवसत परषारथचतषटयसाधक सखपरवक सवलपबदधीना राजशरषठिसताना कत। यथाह ततरभवान‌ साहितयदरपणकारो विशवनाथ:--

चतरवरगफलपरापति: सखादलपधियामपि।

कावयादव यतसतन ततसवरप निरपयत।।

अनयरपि समरथितम--

धरमारथकाममोकषष वचकषणय कलास च।

करोति कीरति परीति च साधकावयनिषवणम‌।।

कव: करम कावयमचयत। ससारसयासथ रचनाकरता अपि कवि:। यथा चोकतम-- -

कविरमनीषी परिभ: सवयमभ: | ।इति।

Page 8: Kavya Shastra 8 Books

६९.)

परखयातकोशकारो5मरसिह: कावय कवि च परयायरपण गहीतवान‌। यथा--

शकरो दतयगर, कावय उशना भारगव: कवि:।

नन को>य कविरयसय करम कावयमचयत इति जिजञासाया वजयनतीकोषो वदति--पराजञा कावयकता कवि:। यासकाचारयण कवि: करानतदरशी मननशीलो दरदरषटा च सवीकत:। अमरसिहोडषपि कथयति--सखयावान पणडित: कवि:।

वयाकरणरीतया 'क'शबद, 'कडशबद इति धातोरवा इपरतयय कत कविशबदो निषपदयत। मकटादिकोशकारशव कव-'वरण इति धातना निषपादित: कविशबद:। सामानयतयाउनन शबदन करानतदरशन कतवा वसतवरणनरतो विदवान वयजयत। कव: कत करानतदरशन तदगरणनमभयमसतयावशयकम‌। यथा सवीकरोति भटटतोत: ला

दरशनाद‌ वरणनाचचाथ रढा लोक कविशवति:।

तथा हि दरशन सवचछ नितय5पयादिकवरमन: ।।

नोदिता कविना लोक यावजजाता न वरणना।।

रपक भारतीयचिनतनधाराया विशिषटा सारगराहिका शली। कावयसवरपबोधनायापि बहयो रपककलपना: कता मनीषिवरयय:। राजशखरसय कावयपरषसय कलपना त परशसनीयाउसति। असय कावयपरषसय शरीर वरणयन‌ वदति राजशखर: सरसवतीमखन कावयमीमासायाम‌-- शबदारथी चासय शरीरम‌। पराकत बाह। पिशाचभाषा चरणो। गणा गणसथानीया:। मिशरभाषा वकषःसथलम‌। ससकत मखम‌। हनदासि रोमसथानानि। अल'जाराशचालडडरणभता:। रस आतमा।

वचनविनयासो रीति:। परवततिशव वषविनयास:” इतयादि। क‍

भाषाया वयतपततिवरधनाय यथा वयाकरणशासतरमपकषयत, तथव काबवय नपणयायालडजारशासतरमपि। अलडलारशासतर विना कवल कावय नपणयमव न समपदमयत; अपि त वाकयदोषदषटिरपि नोतपदयत। नतदविना परणरपणारथावगति:। वचसो वयडञदयारथविलसिततव वा वयजलकपदावलिपशलतवमलडढारशासतराधीनमवासति।

अत एव शासतरमिद सवजनमसमयादव नितरा लोकपरियतामभजत‌। तसमादतत‌

कावयालदडार-कावयशासतर-करियाकलप-साहितयविदया5 लडढारशासतर-साहितयशासतरादि- कतिपयनामभि: ससममान सानरागजच समाहतमभत‌।

अलझञरशासतरसयतिहास: कालकरमण चतरष भागष विभजितमरहति--

१९. परारमभिककाल:--वदिककालादारमभ भामहपरवकाल:।. कालअसमिन‌ चतरणामलझजाराणा निरपणमाचारय: कतम‌।

Page 9: Kavya Shastra 8 Books

( ३)

२. रचनाकाल:--आचारयभामहादार भयाउ5ननदवरधनाचारयपरवकाल:। कालउसमिन‌ अलझञरसमपरदायसय विकासो जात:। तसय परमखा आचारया:--भामह:, दणडी, उदधट:, रदरटशचासन‌।

३. निरणयातमककाल:ः--आननदवरधनाचारयादारभय मममटानतकाल:। यदयपि कालउसमिन‌ आननदवरधनाचारयग कावय 'धवनिरवातमा' इति परतिपादितम‌, तथापि. अललडजारादयसतसयथ गणोतकरषा: सनन‍तीति निरणीतम‌। तदननतरमाचारयकनतकसय 'वकरोकतिजीवितम” उपलभयत। आचारयमममट एतसय कालसय परमख आलकलारिक:। 'कावयपरकाश:” तसय परमखा रचनाउचचापि विदवतसमाज आदरियत।

४. वयाखयातमककाल:--आचारयमममटादारभय विशवशवरपाणडयपरयनतमसतयसय कालसय सीमा। कालउसमिन‌ विशवनाथ-जयदव-अपपयदीकषित-जगननाथ-विशवशवर- पाणडयसमा आललझलारिका जाता:, य: सरवाजभपरणालझजारिका गरनथा रचिता:।

आचारयविशवशवरपाणडय:

पणडितराजजगननाथसयाननतर कावयशासतरविषयकरचनाकषतर पराय: ससकतविदषा परतिभा कणठिता जाता। तथाविध समय वयाकरणशासतरसय 'वयाकरणसिदधानतसधानिधि:”, नयायशासतरसय 'तरककतहलम‌', 'दीधितिपरवशादय:' इति गरनथाना परणता परमगरतिभासमपननो विदवान‌ विशवशवरपणडित: पाणडयो वा नामा55लकलारिक: “अलझञरकौसतभ'- रसचनदरिका' परभतयचचकोटिकानलझञर-

शासतरीयान‌ अनथान‌ परणीतवान‌। नाशकिलरसमिवासय पणडितसय अनथष विविधरपा: गमभीरपाणडितयञ लकषयत।

विशवशवरपाणडययय. पितरनागा लकषमीधथ आसीत। उततरपरदशसय - अलमोडामणडलानतरगत 'पाटिया'नामक गराम बराहमणकल विदवानय जनि लभ।

पणडितसयासय समयोछउषटादशशताबदया: परारमभिक: कालो मनतवय:। असय परवजा भारदवाजगोतरिया: कानयकबजबराहमणा आसन‌। असय पिता लकषमीधरपाणडयो वदधावसथाया काशीमतय गडातट मणिकरणिकाघटट वासमकरोत‌। भगवतो भतभावनसय विशवनाथसय शरण एव शष जीवनमयापयत‌। ततरव तसय विशवशवरपाणडयसय शिकषा दीकषापि जाता। मनदारमझरयादिष सवरचनास परारमभउनन सवपितरव वनदना कता। अनन जञायत यदसय विदयागरपपि पितवासीत‌। तदचथा--

जयति यथाजाताना वागजात-सजात-पारिजातमशरीः ।

शरीलकषमीधरविबधावतसचरणाबनरणनिकर: । ;

Page 10: Kavya Shastra 8 Books

, (४ )

रसचनदरिकायामपि तदव मडगलाचरण समपलभयत। जनशरतिरियमसति यदय विशवधवर: पदञमदशवरषसयावसथायामव कावयरचना परारबधवान‌; किनत चतवारिशदवरषसयाव- सथायामवाकाल कालकवलितो<भदय पदवाकयपरमाणविद‌ पणडित: शरीविशवशवर:। असमिननलपीयसि कालडपि पणडितनानन विशतयधिकाना गरनथाना परणयन विहितम‌।

विशवशवरपाणडयसथ कतय:

आचारयविशवशवरपाणडयसय मनदारमजजरयाषटीकाकार: शरीतारादततपाणडयसतसय विदितरचना निमननिरदिषठ अमनयत--१. अललडजारकसतभम, २. अललडढलार- मकतावली, ३. आरयासपतशती, ४. कवीनदरकणठाभरणम‌, ५. कावयतिलकम‌, ६. कावयरतनमम, ७. तरककतहलम, ८. दीधितिपरवश:ः, ९. नवमालिका, १०. नषधीयटीका, ११. मनदारमझरी, १२. रसचनदरिका, १३. रसमझजरी, १४. रोमावलीशतकम‌, १५. लकषमीविलास:, १६. वकषोजशतकम‌, १७. शरदभारमझलरीसटटकम, १८. षड-ऋतवरणनम, १९. वयाकरणसिदधानतसधा- निधि:, २०. होलिकाशतकझञञ। कतिपयतानतरिकगरनथानपि पणडितो5य रचितवान‌। तदयथा--तारासहसननामवयाखया। रकमिणीपरिणयनाटकमपयसयव रचना।

'अलझारकौसतभम/”-नामको5सय कावयशासतरसयानतिम: परामाणिकशचाति- गौरवपरणो गरनथोडसति, यसमिन‌ स रसगणदोषरीतिपरभतीना मममट-जगननाथादि- भिरपयधिक विशिषट विवचनमकरोत‌। _ स‍थान सथान5सावपपयदीकषितसय पणडितराजसय च मतखणडनमकरोत‌। सथान सथान सवरचितपदचानदाहतय सवकावय- निरमाणपाटवमपि पणडितनानन परमाणितम‌। गरनथबसमिन‌ अलझजारविवचनमतिविशद तरकपरणझासति। असयोपरयनन सवोपजञटीकापि रचिता, या रपकालडडारपरयनतमव परापपतत सरलपरिपाटयावबोधायानन लिखितोउपर आलझढारिको गरनथ: 'अलडठार- परदीप:'। कवीनदरकणठाभरण विदगधमखमणडनगरनथमनसतय शबदालझजाराणा विवचन

सनदर चितरकावयनिरपणमपि विहितम‌। रसचनदरिकाया रससय साडजीपाडजनिरपण कतमसति। मनदारमजरया बाणसय कादमबरीशलया तनोतकषठा रचना कता। कावयसयासय कादमबरीव भागदवयम‌--परवदधमततरारदव। परवारधसय रचना विशवशवरपाणडयन, उततरारदय ततचछिषयण कनापि कता। वयाकरण- सिदधानतसधानिधिगरनथ पाणिनीयाषटाधयायिकरमण ततसतराणा वयाखया तन विहिता। एतन एष वयाकरणगरनथोइतीवसरलोडभत‌।

रसचनदरिका

रसचनदरिकय पाणडयकलभषणपणडितपरवरशरीविशवशवरशरमण: कति:। इय च नायकनायिकादीना परिषकतलकषणनवीनपरायोदाहरणरसादिनिरपणादिभि:. सव-

Page 11: Kavya Shastra 8 Books

(५)

सदशानपरान‌ परबनधानतिशत इतयतर न बहवचनपरपदचनसय परयोजनम‌। परबनधसयासयादौ गरनथनिरमितिपरयोजन कथयता तन पणडितपरवरणोदघषटम--

सारासारविचारकपरायणहदा सताम‌।

चमतकारपरकाराय करियत रसचनदरिका।।

तन परथम नायकनायिकाभदनिरपण कतम‌। निरपणपराथमय हतमभिदधता तन कथित यद‌ रससय परादरभाव नायिकानायकाववासाधारणकारण भवत:, तसमात‌ तावव परथम निरपयतत तयोभदपरभद सोदाहरण परसततमादो। ततरापि बहवकतवयतवाठरथम नायिका निरपिता। सा सवीया-परकीया-सामानयाभदन तरिविधा।, ततर पतिमातरविषयकानरागवती सवीया। परपरिणीततव सति सवानरकता परकीया। वितताभाववता सहासया: समभोगो मा भदितयतादशचछाविषयतव सतयनरकता सामानया। तासा परभदपरससर बह वयाखयातम‌, विशषजिजञासानिवततय

ततरवावलोकनीय सधीजन:। सामानयन नायिकाभदाना सदललनमितथ कतम‌।

. इह मगधा तावदकव। मधयापरगलभ धीरादिभदन षट‌, जयषठाकनिषठाभदन दवादशति तरयोदश सवीयाभदा:। परोढा कनयका चति परिकीयादरविधयम‌। सामानया एकवति षोडशभदा:। तासा च वकषयमाणरषटाभिभदरशविशतयधिकशत भदा:। परतयकमततमादिभदतरयण शततरय चतरशीतिशच भदा भवनति। ततर पराचीनसममति परदरशयता चोकतम‌--

तरयोदशविधा सवीया दविविधा च पराडनना।

एका वशया पनशचाषटाववसथाभदतो मताः।।

पनसतासतरिविधा: सरवा उततमाधममधयमा: ।

इतथ शततरय तासामशीतिशचतरततरा।।

जातिकालवयो35 वसथाभावकनदरपनायक : ।

इतरा अपयसदडदयाता नोकता विसतरभीतित:।। (रसच-, प० १५)

परसडरडसमिन‌ सखी-दतयादीना निरपण विहितम‌। ततर 'नापरामाणय लिखित विदवित‌' इति मत परमाणयता भरत-कषीरसवामि-विदयानाथ-भोजराज-अमरसिह-

विशवनाथादीना मत परसततम‌।

नायकनिरपणपरसड तसय भदतरय परतिपादितम‌, पतयपपतिवशिकभदात‌। विवाहजनयसहकारवान_ पति: तदधिननतव. सतयनरागविषष उपपति:।

वशयोपभोगरसिको वशिक:। तषा सपरभद लकषणोदाहरण च परसततम‌। नायकसय

Page 12: Kavya Shastra 8 Books

(६)

सहायाशचतरदधा, पीठमरद-विट-चटक-विदषकभदात‌। तषामपि लकषणोदाहरण परसततम‌। ततर विदयानाथसय सममति परसतोति--

किखडिदन: पीठमरद एकविदयो विटः समतः।

सनधाननिपणशचटो हासयपरायो विदषकः ॥। (रसच-, प०३३)

एतषा नायकानकलाचरण वयापार। तषा वयापारसयोदाहरण शरीरदरचनदरदवाना परसतोति। यथा--

मान तयकषयसि कानतमषयसि पनः समभावयिषयसयल

भषा: पासयसि वारणी रतिकलाकलि समारोकषयसि।

किञज तवा विनिवदयामि सरल! मनदानिलोललासिता

परालयाशकतोदया मधनिशा हसत गता हारयत।।

अथ रसनिरपणपरसजज तरिविधा शकतिलकषणा वयजञना च वततिरनिरपिता। रसोउसललकषयकरमो धवनिरभाति। नन रससयासललकषयकरमतव कथमिति चत‌, उचयत--- न हि विभावादय एव रसा:; किनत रससतरनिषपदयत इतयसति करम:। ततकरमसततवषपि करमानवबोधात। ततर परमाणरपण भरतसतर परसतोति--

“विभावानभाववयभिचारिसयोगाद‌ रसनिषपतति:' इति। सतरसयासय वयाखयान भटटलोललट-शरीशदडक-भटटनायक-अभिनवगपतपादाचारयाणा . मत परसथापयति। असमिन‌ करम शरदधार सभद परपदचयति। सथायिभावसय लकषण विदधता तनोकतम‌--

सजातीयविजातीयरतिरसकतमरतिमान‌ ।

यावदरस वरतमान: सथायी भाव उदाहत:।।

ततर भरतसय सममति परसतौति--

यथा नराणा नषति: शिषयाणा गरवो यथा।

तथव सरवभावाना सथायी भावो महानिह।।

पन: भावसयाभाससय च लकषणमदाहरणपरससर वयाखयाति।

अनन परकारणासललकषयकरमधवनि निरपय सललकषयकरमधवनि निरपयति। तसय तरयोदशभदा निरपिता:। तदयथा---

दवो शाबदी शकतिरषटारथी हयतथक भदमञजति।

दवौ लकषणतयमी भदाः पराधानयन तरयोदश।। (रसच., प४५)

Page 13: Kavya Shastra 8 Books

. न>+ ऑन अस‍आन- किट न- की नी अखिल ओ ऑन लि चशि ककलि ञऔए : | ए

( ७)

रसभदनिरपणकरम शानतरससय सथापना कावय मतानतरपरदरशनपरससर कता। पन: वयभिचारिभावाना निरपण कतम‌। असमिननव करम सतमभागषटभावाना निरपण विहितम‌। तदननतर योवनकालीनभावान‌ निरपय लीलादिदशहावजनयचषटाविशषा: कथिता:। हावभावादीना विवक परसतवबन‌ कथयति गरनथकारो विशवशवर:---अनभिवयकतो मानसो विकारो भाव:, किशजिदभिवयकतो हाव सफटतरमभिवयकतो हलति। तन--

बाहमारथलमबनो यसत विकारो मानसो भवत‌।

भाव इतयचयत सदधिसतसयोतकरषो रसः समत: ।। (रसच-, प७२)

इति हलायधकोशसय परमाण परसतोति। अथ सवाभाविकगणान‌ परतिपादयति। तदयथा--

शोभा कानतिशच दीपतिशव तथा माधरयमव च।

धरय परागलभयमौदारयमितयत सयरयतनजा:।॥ (रसच., प८७५)

तषा लकषणोदाहरण च निरपयति। परशानत गनथ लोक गरनथसयासय सवकीयसय मदपरदायकतवसय कामना विधाय मौनमालमबत। तदयथा--

शरीमन‍नमहीमहिततततदसीमधीम -

नमदडनयताकलनसडभतधनयताक: ।

लकषमीधरो5 यमदसत मदद परसता

विशवशवरसथ कतिरसय चिरसथ लोक।।

इतथ गरनथोडय साहितयसारभतसय रससय सारसडगराहक: परकरणरपो विलसतितराम‌|।

परसतत ससकरणम‌

आचारयविशवशवरपाणडयपरणीता रसचनदरिकय विशवविशरतसथ सरसवतीभवन- पसतकालयसय हसतलिखितपाणडलिपि ४०६९७ सखयाकामाधारीकतय सशोधय समपादय च परकाशयत विशवविदयालयनानन लघगरनथमालायाम‌। यदयपीत: परवमपि शरीजयकषणदासदवारा १९८३ वकरमाबद पराकाशय नीता रसचनदरिकयम‌; किनतविदानी सा दरलभता परापतात तया पाठसशोधन बहसाहायय परापतमतदरथ तसम नकविधपरबनधरतनमदरणबदधपरिकराय शरीजयकषणदासमहोदयाय सबहमान सादर कतजञता विनिवदयामि। गरनथसयासय भमिकाया गरनथकारसय वयकतितवकतितवपरकाशकमितिवतत परसततम‌। विषयनिरदशिका बहदविषयानकरमणिका

Page 14: Kavya Shastra 8 Books

(८ )

परतिपादिता। परिशिषटभाग च शलोकारदधनकरमणिका, गरनथ समताना गरनथाना गरनथकाराणाझजानकरमणिकापि सनिबदधा। तसमादसय नावीनयमशषणणमसतीति नासतयतर सनदहलशावसर: |

गरनथसयासय. समपादन कतसहायानामाधमरणय बिशभरन_ सरवपरथम विशवविदयालयसयासथय कलपतिवरययान महनीयकीतिभाज: कविकलचडामणीन‌

मिशरोपाधिविभषितान‌._ परो, 'अभिराज' - राजनदरमिशरमहोदयान_ नतमसतकनाभि- वादयामि, यषा कपालवलशन गरनथरतनो5य समपादय परकाशयता नीयत। अतः पर परकाशनससथानसय. निदशकभयो. रचिरोततमोततमपरकाशनकाषठाया._ परा काषठामाटीकमानभयो. दिवानिशमसमतसदशाना विकास . निबदधपरिकरभयो डॉ० हरिशचनदरमणितरिपाठिमहोदय भय: सशरदध/ परणामाजलि समरपयन‌

नितरामातमसनतषटिमधिगचछामि। किलच समय समय साहाययपरदायकाय गरनथसयासय

समपादन. दततसहायकाय. सहायकसमपादकाय. डॉ० ददन-उपाधयायाय साधवादपरससर कतजञता वितरामि। अथ च अशरीजीकमपयटरपरिणटरससञलालकान‌ शरीअनपकमारनागरमहाशयान‌ परकाशनौपयिकसौविधयपरदानोतकानभिशसामि धनयवादम‌।

अनत च विशवशवरसथ भगवत: साननपरणसय शरीकाशीविशवनाथसय पदपदययो: साझलिपरणतिततीरविनिवदय यथौचितय मानपरदानाय दोषविसमरणाय च कतिनो मनीषिण: परारथयमानो विरमति--

वाराणसयाम‌, हरिवशकमारपाणडय: गरपरणिमायाम‌, ईकषयशोधक:, परकाशनससथानसय २०५९ तम वकरमाबद समपरणाननदससकतविशवविदयालय

Page 15: Kavya Shastra 8 Books

विषया:

मडगलाचरणम‌

पितरवनदनम‌

गरनथनिरमितिपरयोजनम‌

नायकनायिकानिरपण कारणम‌ नायिकाया: परथम निरपण हत: नायिकातरविधयम‌

सवीयालकषणम‌, उदाहरणशन

सवीयातरविधयम‌

मगधालकषण भदाशव सामानयाया उदाहरणम‌

अजञातयोवनाया उदाहरणम‌

जञातयौवनाया उदाहरणम‌ असया एव नवोढातव विशरबधनवोढातवशल

नवोढाया उदाहरणम‌

विशरबधनवोढाया उदाहरणम‌

मधयाया लकषणमदाहरणशदच

परगलभाया लकषणमदाहरणजच

मधयाधीराया लकषणमदाहरणशञ मधयाउ5धीराया उदाहरणम‌

मधयाधीराधीराया उदाहरणम‌

परगलभाधीराया उदाहरणम‌

परगलभा5धीराया. उदाहरणम‌

परगलभाधीराधीराया उदाहरणम‌

धीरादिभदा: सवीयाया एबति पराचा मतम‌

एत भदा: परकीयादरपीति नवयमतम‌

जयषठाकनिषठयोरलकषण जयषठाभदष धीराया उदाहरणम‌ जयषठाभदषवधीराया उदाहरणम‌

विषयानकरमणिका पषठाडा:

6 &छ &छ छ ड<& #<&0 #ञ दवी ८ < ८६ ७०८ ०९ ० ०८ «ए <ए०ए «० ०0 ० <० ४० ४०9 ४० ४०2 ४“? ८“? “2

विषया: पषठाडलाः

जयषठाभदष धीराधीराया उदाहरणम‌ ७

कनिषठाभदष धीराया उदाहरणम‌ ७ कनिषठाभदषवधीराया उदाहरणम‌ ७

कनिषठाभदष धीराधीराया उदाहरणम‌ ८ परकोयाया लकषणमदाहरणशञञ ८

असया गपतादिसपतभदा: ८ गपतायासतरविधयम‌ ८ आदयाया उदाहरणम‌ ८

दवितीयाया उदाहरणम‌ ९

ततीयाया उदाहरणम‌ ९

विदगधाया दवविधयम‌ - ह वागविदगधाया उदाहरणम ९ करियाविदगधाया उदाहरणम‌ ९

लकषिताया लकषणमदाहरणशञञ ९

कलटाया लकषणमदाहरणशञ १० . अनशयानाया लकषणम‌ १०

असयासतरविधयम‌ १० आदयाया उदाहरणम‌... १० दवितीयाया उदाहरणम‌ १०

ततीयाया उदाहरणम‌ १०

मदिताया लकषणमदाहरणशन १० कनयकाया उदाहरणम‌ १०

सामानयाया लकषणमदाहरणशञ ११ पनरपि सवीयादीना तरविधयम‌ ११ अनयसमभोगद:खिताया उदाहरणम‌ ११ गरविताया दवविधयम‌ ११ आधदयाया उदाहरणम. ११

दवितीयाया उदाहरणम‌ ११

Page 16: Kavya Shastra 8 Books

(२)

विषया: पषठादला: | विषया: पषठाडाः

मानदवविधयनिरपणम‌ ११ | मधयाया: सवीयाया वासकसजजाया... परणयमानवरणनम‌ ...११ | उदाहरणम‌ द १६ नायिकानिषठपरणयमानोदाहरणम‌ १२ | परगलभाया: सवीयाया वासकसजजाया नायकनिषठपरणयमानोदाहरणम‌ १२ | उदाहरणम‌ १७ यगपदभयनिषठमानोदाहरणम‌ १२ | परकीयाया वासकसजजाया उदाहरणम‌. १७

ईरषयामानपरतिपादनम‌ १२ | सामानयाया वासकसजजाया उदाहरणम‌ १७

असय लघतवादिवरणनम‌ १२ | विरहोतकणठिताया लकषणम‌ १७

लघोरदाहरणम‌ १२ | विरहसय लकषणम‌ १७

मधयसयोदाहरणम‌ १३ | मगधाया: सवीयाया विरहोतकणठिताया गरोरदाहरणम‌ १३ | उदाहरणम‌ १७ पतयरनयासदरपरतयकषोदाहरणम‌ १३ | मधयाया: सवीयाया विरहोतकणठिताया

सवपनायितोदाहरणम‌ १३ | उदाहरणम‌ । १८

भोगाडडदरशनोदाहरणम‌ १३ | परगलभाया: सवीयाया विरहोतकणठिताया गोतरसखलनोदाहरणम‌ १३ | उदाहरणम‌ १८ पतयरनयासकतिशरवणोदाहरणम‌ १४ परकीयाया विरहोतकणठिताया उदाहरणम‌ १८

सामादिमाननिवततयपायषटकनिरपणम‌ १४ | सामानयाया विरहोतकणठिताया उदाहरणम‌ १८

सामन उदाहरणम‌ १४ | सवाधीनभरतकाया लकषणम‌ १८

भदसयोदाहरणम‌ १४ | मगधाया: सवीयाया: सवाधीनभरतकाया

दानसयोदाहरणम‌ १४ | उदाहरणम‌ १८ नतरदाहरणम‌ १५ | मधयाया: सवीयाया: सवाधीनभरतकाया

उपकषाया उदाहरणम‌ १७. ॥ ० व १९ रसानतरसयोदाहरणम‌ १५ | परगलभाया: सवीयाया: सवाधीनभरतकाया

उततभदाना सलढलनन उदाहरणम‌ १९ . चतरशीतयधिकशततरयतवनिरपणम‌ १५ | परकीयाया: सवाधीनभरतकाया उदाहरणम‌ १९ दिवयतवादभदापरयोजकतवनिरपणम‌ १६ | सामानयाया: सवाधीनभरतकाया उदाहरणम‌ १९

मगधाया धीरादिभदानपपततिपरिहर: १६ | कलहानतरिताया लकषणम‌ १९

परसतरियो: कनयकोढयोभदाषटकमधय मगधाया: सवीयाया: कलहानतरिताया तरिविधावसथावततवमवति उदाहरणम‌ १९

कषाशनिनमतसय निरास: . १६ | मधयाया: सवीयाया: कलहानतरिताया भरकतोकततासकसजजादषटविधभदवरणनमम‌ १६ | उदाहरणम‌ १९ वासकसजजाया लकषणम‌ १६ | परगलभाया: सवीयाया: कलहानतरिताया

मगधाया: सवीयाया वासकसजजाया उदाहरणम‌ प हा उदाहरणम‌ १६ | परकीयाया: कलहानतरिताया उदाहरणम‌ २०

Page 17: Kavya Shastra 8 Books

( ३)

विषया: पषठादडा: | विषयाः पषठाडडाः सामानयाया: कलहानतरिताया उदाहरणम‌ २० | विदयानाथीकति: २४

खणडिताया लकषणम‌ २० | भोजराजोकति: २४ खणडितालकषणपरतिपादकभरतवचन- मगधाभिसारिकाया उदाहरणम‌ २४ वयाखयानम‌ २० | मधयाभिसारिकाया उदाहरणम‌ २५ मगधाया: सवीयाया: खणडिताया परगलभाभिसारिकाया उदाहरणम‌ २५

उदाहरणम‌ २१ | परकीयाभिसारिकाया उदाहरणम‌ २५ मधयाया: सवीयाया: खणडिताया सामानयाभिसारिकाया उदाहरणम‌ २५

अल ली ११ | अनधकाराभिसारिकाया उदाहरणम‌. २५ दा सवाल लकी ता क जयोतसनाभिसारिकाया उदाहरणम‌ २५

परकीयाया खणडिताया उददाहरणम‌.. २१ दिवाभिसारिकाया उदाहरणम‌ २६.

सामानयाया: खणडिताया उददाहरणम‌. २१ ६39 # ०220 3 « उततमाया लकषणमदाहरणशन २६

विपरलबधाया लकषणम‌ २२ मगधाया: सवीयाया विपरलबधाया मधयमाया लकषणमदाहरणशञ २६

उदाहरणम‌ २२ | अधमाया लकषणमदाहरणशच २६

मधयाया: सवीयाया विपरलबधाया मम कल क उदाहरणम‌ २२ | 'णडनाचसया: करम २७

परगलभाया: सवीयाया विपरलबधाया मणडनोदाहरणम‌ 2 उदाहरणम‌ २२ | उपालमभोदाहरणम‌ २७

परकीयाया विपरलबधाया उदाहहणम‌. २२ | शिकषोदाहरणम‌ २७ : सामानयाया विपरलबधाया उदाहरणम‌ २२ | परिहासोदाहरणम‌ २७ परोषितभरतकाया लकषणम‌ २२ | परियपरिहासोदाहरणम‌ २७

मगधाया: सवीयाया: परोषितभरतकाया परियापरिहासोदाहरणम‌ २८ उदाहरणम‌ * २३ | दतया लकषणम‌ २८ मधयाया: सवीयाया: परोषितभरतकाया सदगमनाचसया: करम २८ उदाहरणम‌ २३ | सदजमनोदाहरणम‌ २८ परगलभाया: सवीयाया: परोषित- विरहनिवदनोदाहरणम‌ २८ भरतकाया' उदाहरणम‌ २३ | कलभोगादयाधिकयकथनोदाहरणम‌ रह 5 परकीयाया: परोषितभरतकाया उदाहरणम‌ २३ | नायकनिरपण कारणाभिधानम‌ २८ सामानयाया: परोषितभरतकाया उदाहरणम‌ २३ | नायकसय पतयादिलरविधयम‌ २८ अभिसारिकाया लकषणम‌ २४ | पतयरलकषणमदाहरणशञ २८ अभिसारिकापद णिजरथसयाविवकषिततवम २४ उपपतिलकषणमदाहरणञञ २९ अतर नम २४ वशिकलकषणमदाहरणशन २९

Page 18: Kavya Shastra 8 Books

( ४)

विषया: पषठाडडा: | विषया: पषठाडडा:

पतयरनकलादिचतरविधतवम‌ २९ | शकतिलकषणम‌ ३५ अनकललकषणमदाहरणशल २९ रढादितरिविधशबदनिरपणम‌ ३५

दकषिणलकषणमदाहरणशल २९ | शकतिगराहकपरमाणपरदरशनम‌ ३५

धषटलकषणमदाहरणजच २९ | लकषणा तदददाशर ३५ शठलकषणमदाहरणञव ३० | वयञञनानिरपणम‌ ३६

भरतोकतचतरादिभदपञचक तल‍लकषणानि च ३० | धवनिसतदवदाशर ३७ उततमोदाहरणम‌ ३१ | रससवरपविषय भटटलोललटादिमतम. ३७

मधयमोदाहरणम‌ ३१ | रससवरपविषय शरीशडलकमतम‌ ३७ अधमोदाहरणम‌ ३१ | रससवरपविषय भटटनायकमतम‌ ३८ मानिन उदाहरणम‌ ३१ | रससवरपविषय5भिनवगपतपादाचारयमतम‌ ३८ चतरसय दवविधयम‌ ३१ | रससय कारयतवजञापयतवादिखणडनम‌ ३९ आदयसयोदाहरणम‌ ३१ '* शरडभाररसनिरपणम‌ ४० दवितीयसयोदाहरणम‌ ३२ | तदधदकथनम‌ ४०

उदाहरणानतरम‌ ३२ | समभोगशरडरारोदाहरणम‌ ४०

नायकाभासलकषणमदाहरणशन ३२ | उदाहरणानतरम‌ ४० सवभावसयव नायकभदगपरयोजकतव न अभिलाषहतकविपरलमभोदाहरणम‌ ४० तववसथाभदसयति निरपणम‌ ३२ | सडरमोततरकालीनविपरलमभोदाहरणम‌ ४१

परोषितपतरदाहरणम‌ ३२ | भावसवरपनिरपणम‌ ४१

उपपतरदाहरणम‌ ३२ | दवविषयकरतरदाहरणम‌ ४९

उदाहरणानतरम‌ ३३ | मनिविषयकरतरदाहरणम‌ ४१ वशिकसयोदाहरणम‌ ३३ | पतरविषयकरतरदाहरणम‌ , ५ नायकसहायाना पीठमरदादीना वयभिचारिण उदाहरणम‌ 24

विदयानाथोकतलकषणानि ३३ ४१

साहितयदरपणोकतानयषा लकषणानि ३३ भावाभासोदाहरणम‌ ४२

एतषा वयापार: २४ | सलकषयकरमधवनभदा: ४२ वयापारोदाहरणम‌ २४ | अरथशकतिमलधवनरषटविधतवम‌ ४२ विटोदाहरणम‌ २४ । कविनिबदधवततपरौदोकतिसिदधतवन सामानयवनितायामपयसय सहायतवम‌ ३४ | भदानतरकलपनसय खणडनम‌ ४२

असयोदाहरणम‌ ३४ | शबदशकतिमलालझलारधवनरदवाहरणम‌. ४२ चटोदाहरणम‌ ३४ | शबदशकतिमलवसतधवनरदाहरणम‌ ४३

विदषकोदाहरणम‌ ३४ | सवतःसमभविवसतना वसतधवनरदाहरणम‌ ४३ पततिनिरपणम‌ ३५ | सवतःसमभविवसतना5लझलारधवनरदाहरणम‌ ४३

Page 19: Kavya Shastra 8 Books

विषया:

(५)

पषठाडला: सवतःसमभवयलझजरण वसतधवन- रदाहरणम‌ ४३ सवतःसमभवयलडटरणालडडारधवन- रदाहरणम‌ ४३ कविपरौढोकतिसिदधवसतना वसतधवनरदाहरणम‌ ४४

कविपरौढोकतिसिदधवसतना3ललार- धवनरदाहरणम‌ ४४

कविपरौढोकतिसिदधालझरण वसतधवनरदाहरणम‌ ४४

कविपरौढोकतिसिदधालडजारणालडडार- धवनरदाहरणम‌ ४४

उभयशकतिमलधवनरदाहरणम‌ ४४

अविवकषितवाचयधवनरदाहरणम‌ ४४

अतयनततिरसकतवाचयधवनरदाहरणम‌. ४५ विपरलमभ हरिहरोकता दशावसथा: ड५ अभिलाषसय लकषणमदाहरणशच ४५

उदाहरणानतरम‌ ४५ चिनतालकषणमदाहरणझञ ४५ उदाहरणानतरम‌ ४६

समतिलकषणमदाहरणशन ४६

उदाहरणानतरम‌ ४६ गणकीरतनलकषणमदाहरणञञ ४६ उदाहरणानतरम‌ ४७

उददगलकषणमदाहरणञञ ४७ उदाहरणानतरम‌ ४७

विलापलकषणमदाहरणझञ ४७

उदाहरणानतरम‌ ४८

उनमादलकषणम‌ ४८

_आयिकोनमादोदाहरणम‌ ४८

उदाहरणानतरम‌ ४८ _जराचिकोनमादोदाहरणम‌ ४८

विषया:

उदाहरणानतरम‌

वयाधिलकषणमदाहरणशन

उदाहरणानतरम‌

जडतालकषणमदाहरणञल

जातपरायतवन वरणनीयमरणोदाहरणम‌

उदाहरणानतरम‌

पषठाडाः

४८

४८

3४९

४९

५ 0

आकाकषिततवन वरणनीयमरणोदाहरणम‌__ ५०

उदाहरणानतरम‌

परवरागलकषणम‌

शरवणादिततकारणम‌

शरवणोदाहरणम‌

इनदरजाल दरशनोदाहरणम‌

चितर दरशनोदाहरणम‌

साकषादररशनोदाहरणम‌ सवपन दरशनोदाहरणम‌ हासयरसनिरपणमदाहरणझच तदनयभिचारिभावा:

समितादीना सवरपकथनम‌

करणरसनिरपणमदाहरणशञ

तदनयभिचारिभावा:

रौदरससनिरपणमदाहरणशनञ तदबयभिचारिभावा:

वीररसनिरपणम‌

दानवीरोदाहरणम‌

दयावीरोदाहरणम‌

यदधवीरोदाहरणम‌ धरमवीरोदाहरणम‌

वयभिचारिभावा:

रोदर करोधसय सथायितव वीर वयभिचारितवमिति कथनम‌

भयानकरसनिरपणमदाहरणझञ

असय वयभिचारिभावा:

५०0

५०

५०

५०

५०

ज‌

५१

प‌

५१

५१

५१

५२

५२

णर

५३

५३

णर

णर

कर.

‌ड

५४

णण

Page 20: Kavya Shastra 8 Books

(६)

विषया: पषठाडलाः

बीभतसरसनिरपणमदाहरणशञ ५५

असय वयभिचारिभावा: ५५

अदभतरसनिरपणमदाहरणशञ पप असय वयभिचारिभावा: ७५५

शानतरसनिरपणम‌ ५६

“अषटावव रसा नाटय' इतयकत: खणडनपरवक वयवसथापनम‌ ५६ निरवदसय शानत सथायितवोपपादनमम‌. ५६ शानतरससयोदाहरणम‌ ५७

शानतरससयव मायारससयापयधिक- सयाशडडन ततखणडनशञल ५७ वयभिचारिणो लकषणम‌ ५७

निरवदादितरयसतरिशदनयभिचारिण: ५८

मातसययदीनामकतषववानतरभावपरदरशम‌._ ५८ सहतनिवदसवरपनिरपणमदाहरणझञ ५८ गलानिनिरपणमदाहरणशच ५८

शदजानिरपणमदाहरणशच ५९

असयालकषणमदाहरणशर ५९

सहतसकारयमदलकषणमदाहरणशन ५९ सहतसकारयशरमलकषणमदाहरणशच ६० आलसयलकषणमदाहरणशञन ६१ दनयलकषणमदाहरणञञ ६१ चिनतालकषणमदाहरणशन ६१ मोहलकषणमदाहरणञञ ६९१

समतिलकषणमदाहरणशच ६२

धतिलकषणमदाहरणशञ ६२

बरीडालकषणमदाहरणशन ६३

चापललकषणमदाहरणञन द हरषलकषणमदाहरणशन ६३ आवगलकषणमदाहरणशर ६३

जडतालकषणमदाहरणशन ६४

गरवलकषणमदाहरणशन ६४

विषया: पषठाडडा:

विषादलकषणमदाहरणशच ६४

औतसकयलकषणमदाहरणशन ६५ निदरालकषणमदाहरणञच ६५

अपसमारलकषणमदाहरणशन ६५ सवपनलकषणमदाहरणशञञ ६६ परबोधलकषणमदाहरणझञ ६६

अमरषलकषणमदाहरणशझञ ६६ अवहितथालकषणमदाहरणञल ६७

उगरतालकषणमदाहरणशञ ६७ मतिलकषणमदाहरणशच ६७

वयाधिलकषणमदाहरणशन ६८

उनमादलकषणमदाहरणशञ ६८

मतिलकषणमदाहरणशन ६८ तरासलकषणमदाहरणशच ६९ तरकलकषणमदाहरणशन ६९ सतमभादषटवविधसातततिकभावनिरपणम‌. ७०

सतमभलकषणमदाहरणशञ ७०

सवदलकषणमदाहरणशन (७०

रोमाञलकषणमदाहरणशन ७० सवरभदलकषणमदाहरणशच ७१ कमपलकषणमदाहरणशच प ववरणयलकषणमदाहरणशझञ ला अशरलकषणमदाहरणञझञ कि परलयलकषणमदाहरणझञ क यौवनकालिकभावनिरपणम‌ ७२

हावभावहलाना विवककरणम‌ ७२ लीलादिदशहावजनयचषटाविशषा: ७२ भावोदाहरणम‌ ७२

हावोदाहरणम‌ ७३

हलोदाहरणम‌ ७३

लीलालकषणमदाहरणशच ७३

७३ विलासलकषणमदाहरणशच

Page 21: Kavya Shastra 8 Books

विषया:

विचछिततिलकषणमदाहरणशन

विभरमलकषणमदाहरणशच

किलकिदचितलकषणमदाहरणशच

मोटटायितलकषणमदाहरणशञञ कटटमितलकषणमदाहरणशन

विववोकलकषणमदाहरणशञ ललितलकषणमदाहरणशर

विहतलकषणमदाहरणशर

शोभादिसपतसवाभाविकगणा: शोभालकषणम‌

रपलावणययोरलकषणम‌

(७)

पषठादडाः

७३

७४

७४

७४

७४

७५

3५

3५

3५

3५

3६

विषया:

शोभोदाहरणम‌ कानतिलकषणमदाहरणझञ

दीपतिलकषणमदाहरणञन

माधरयलकषणमदाहरणशन धयोदाहरणम‌ परागलमभयलकषणमदाहरणशर

औदारयलकषणमदाहरणझन गरनथसमापतिसचक पदयम‌

शलोकारदधनकरमणिका गरनथगरनथकारनामानकरमणिका

पषठाडा:

3६

७६

3६

3७

3

3७

3७

3९-८६

८७3

Page 22: Kavya Shastra 8 Books

का

4 + ७२ -:१--००४३ /+(क-०-३ ०००० हल‍.. व बवलल «* बथथ जप >> कड

Page 23: Kavya Shastra 8 Books

भशरीविशवशवरपाणडयविरचिता

रसचनदरिका

तिरयडममातरपरवणनयनोपानतदशयतवलो भा -

दनयोनयारदधावववधटित सवाडरमाधायि याभयाम‌।

तौ सदबरपावषि जनकता जनयमातर भजनतौ

दवावादयौ जगति जयत: परमसीमायमानौ। | १ ।।

जयति यथाजाताना वागजातसजातपारिजातशरी: ।

शरीलकषमीधरविबधावतसचरणाबजरणकण: । । २ ।।

सारासारविचारकपरायणहदा सताम‌।

चमतकारपरकाराय करियत रसचनदरिका।।३॥।।

इह खल नायकसमवताया रतो नायिका विषय:, नायिकासमवताया च नायक इति विषयसय रतावसाधारणकारणतवमिति तौ निरपयत। ततर नियामकाभावादयगरनथभदन पौरवापरयानियमदरशनषपि. इचछाया एव नियामकतवादिह बहवततवयतवातमथम नायिका निरपयत। सा तरिविधा--सवीया

परकीया सामानया चति। ततर पतिमातरविषयकानरागवती सवीया। पतिशव

विवाहजनयससकारविशषवान‌। उभयानरकतायामतिवयापतिवारणाय मातरति। सा

यथा--

समझलारो रतिमनदिरावधि सखीकरणावधि वयाहत

चतः कानतसमीहितावधि महामानोडपि मौनावधि।

हासय चाधरपललवावधि दशोः कोणावधि परकषित

सरव सावधि नावधि: कलभवा परमण: पर विदयत।।

१. यथाजातानाम‌-मरखाणाम‌।

२. तथा च विषयतवसमबनधावचछिनननायिकानिषठरतिनिषठकारयतानिरपिता या तादातमयसमबनधा- वचछिनरकारणता तचछालितव नायकतवमिति नायकलकषण परयवसननम‌। एव नायिकालकषण-

मपयहयम‌ |

Page 24: Kavya Shastra 8 Books

२ शरीविशवशवरपाणडयविरचिता

पर-कवलम‌। असयाशरषटा-शीलसरकषण कलटादिससरगपरिहार। स च 'सकदपि कलटाभियोगिनीभिकषकीभि नटविटघटिताभि:. ससजनमलिकाभि: ! । | (रतिर. भारयाधिकार, प. १२, शलो. ४) इति कामशासतर, 'न गणिकाधरतताभि- सारिणीपरवनजितापरकषणकामायामलकहककारिकाद:शीलादिभि: सहकतर. तिषठत‌, ससगो हि चारितर दषयति” इति शहडसमतयादो चोकत:। भरतसवा तदानकलयम‌ अतहितातततरिवरततन च ।

'पतिपरियहित यकता सवाचारा विजितनदरिया। कयचछिवशरयो: पादवनदन भरतततपरा।।

इति योगीशवरोकत:। हितमायतिसखमिति विजञानशवर। "ततर निषिदधोदयकत: परतिषदधवय: परणामादय इति कामशासतरम‌। सय तरिविधा मगधा मधया परगलभा च। ततर लजजापकषापकरषवदरतिका मगधा। अपकरषशर दविधा। सवरपण ततपरतिवधय- वयापारकतवन च। दवितीयमपि दवधा। वयापार यावततव-यततकिशिततवयोरविवकषाभदात‌। आधदया अजञातयौवना। दवितीया ,नवोढा। ततीया विशरबधनवोढा। नवोढादिभददवय जञातयोवनाया बोधयम‌। तथा च भरतः -- द

'पीनोरगणडजघनसतनाधर करकश रतिमनोजञम‌। सरत परति सोतसाह परथम तदयौवन विदयात‌'।।

पीनपद किदचिदपचयाभिपरायम‌।

'गातर परणावव पीनौ च पयोधरौ नत मधयम‌। कामसय सारभत यौवनमतद‌ दवितीय त'।।

इति तदकत।। तथा च परथमयौवनसय परवापरावसथादवयमतराजञातजञातताभया विवकषितवा भददयाभिधानम‌। जञान च सवनिषठ परनिषठ वतयतर नागरह:।

सामानयोदाहरण यथा--

उरःसथलमदनतर वचसि नाशरिता चातरी

विकारि न विलोकित न च मख समितसयोदगमः ! तथापि हरिणीदशो वपषि कापि कानतिचछटा।

पटावतमहामणिदयतिरिवातर सलकषयत।।

१. अतर न च इति पाठ: समीचीनो भवत‌। तसय च ससजद‌ इतयननानवय:। अतर 'मलिकाभि:

इतयसय वशीकारादिपरयोगण सममलनकारिकाभिरितयरथ:। रतिरहसथ त मौलिकीभि:” इति पाठ:। ततर मलन वशीकरणकरमणा चरनतीतयथ ठकपरतययो बोधय: ।

२. असय चषटति परवणानवय:।

Page 25: Kavya Shastra 8 Books

रसचनदरिका ३

यौवनसय लशमातरणापयनदय रतयालमबनतव परमाणाभावातकिशचिततदनमषो मगधाया आवशयक:। नायिकाविभाजकोपाधिमधय रतयालमबनदशायामसतो धरमसय परिगणनानरहतवात‌। एतन--

सधाया: सशनलीची न च वचनवीची वरतनोः

सतनशरी: करककनधफलमपि न बनधकतवती।

न शील दगभजी कलयति करडरीनयनयो-

सतथापि शरीरसथा यवजननमसया विजयत।।

इतयादिकमपि वयाखयातम‌।

अजञातयौवना यथा मम--

वयततिषवनत हदयगतयो बालकलीकलापा

नापयनयसमिन‌ सजति विषय लशतो पयातमवतति: । एततकि सयथादिति नववधरनतरालोचयनती

धतत दोलामिव तरलताशालिनीमव बदधिम।।

जञाययोबना यथा मम---

जाता कहरतरवा विहसनमखशरी - लबधा तपःशरवणसयतदषटिपाता।

अदधोदिय सति पयोधरयो: परियसत पणय परकाशयत ततपरिशीलनन ।।

इयमव रतिकारयाभिभवसमरथलजजायोगाद नवोढा, लजजाया: किशविदपकरष विशरबधनवोढा, लजजामदनयो: सामय त मधया वकषयत। कचितत विशरबधनवोढाया

१. नायिका परति सखया उकति:। अतर कह: उत रवौ इहति चछद:। उततयाननद। सनमखशरी: रवौ-रविवार जाता तपसि माघ शरवणनकषतरयत: दषट दरशनमसयासतीति दषटी दषट इतयरथ:। पात:-वयतीपातो यसया सा। कह:-अमा लबधा। एतन--

अमारकपातशरवणरयकता चतपौषमाघयो:।

अरधोदय: स विजञय: कोटिसरयगरह: सम:।।

इति सकनदपराणायकतो5धोदयाखयो योग: सचित:। यतर सनानादिना सवरगो भोगशव जायत। पकष--कहरतरवतयक पदम‌। कहरत कोकिलशबद:, तदिव रवो यसया:। विहसनमखशरी: तपसा शरवणसयतदषटिपात: करणानतगतदकपातो यसया: सा तव परियणिति शष:। लबधा। सतनयो: अरधाविरभाव सति परिय: तयो:>सतनयो: परिशीलनन मरदनन पणयम‌ अरधोदयसनानज परकटीकरोत। अधोदयसनाकरतणा तवादशय: सतरियो भवन‍तीति भाव:।

Page 26: Kavya Shastra 8 Books

ड शरीविशवशवरपाणडयविरचिता

मधयमायामवानतरभावमिचछनति। तथा च -विदयानाथ: --

उदयदयौवना मगधा लजजापिहितमनमथा।

लजजामनमथमधयसथा मधयमोदितयौवना।।

समरमनदीकतबरीडा परौढा समपरणयौवना।। इति।

आदया यथा मम--

नीता पराणसमन दगविषयता सदयः परावरततत

तसमिनसबनरिहित बभषति भवतयसमादविदरातपनः । सयोग विहितडपि तन तनत तसमादविभाग सवय

परायसततपरतिकलमव चरित परीणाति वामशचवः ।।

दवितीया यथा मम--

हसतसवसतिकगोपितसतनतटा समबदधबिमबाधरा

वकषोदशमिलनमखी दढतर लगनोरयगमा मिथः। सवपनोदधाविततदविरोधिदयितवयापाररो धोललस -

ततदयलन धिनोति नतनवधपरसवापरीतिरमन:ः ।।

'समपरधानलजजामदना मधया। इयमवातिविशरबधनवोढा। यथा--

ज ज सो णिजञाअड अडञोआस मह अणिमिसचछो।

पचछाएमि अ तनत इचछामि अ तण दीसनतम‌ ।।

अतर नायकन दरषटमिषयमाणसयाडरसय आचछादनन लजजायासतन टशयतामितीचछया कामसय च सम पराधानयम‌। लजजाभिभावकमदना परगलभा।

तसयाशरषटा रतिपरीतिराननदातसममोहशच। आदया यथा--

आणासआइ दनती तह सरएण हरिसविअसितकवोला।

गोसवि ओणअमही अह सतति पिआ ण सददहिमो ।।

१. समपरधानो तलयपरधानौ लजजामदनौ यसया: सा। तलयतव च परसपरनिषठपरतिबनधकता- निरपितपरतिवधयताशालिवयापारकतवम। तथा च लजजापरतिबदधमदनवयापारकतव . सरति मदनपरतिबदधकिशविललजजावयापारकतव मधयातममिति फलितम‌।

२. यदयतस निभालयतयडभोपाडर ममानिमिषाकष:। परचछादयामि च तततदिचछामि च तन दशयमानम‌।। इति चछाया।

३. आजञाशतानि ददती तथा सरत हरषविकसितकपोला। परभातउपयवनतमखी अथ सति परिया न शरदधधम:।।इति चछाया।

+ िल5>ल क+िलपन- 55:

Page 27: Kavya Shastra 8 Books

रसचनदरिका

दवितीया यथा---

धनयासि या कथयसि परियसडरम5पि

विशरबधचाटकशतानि रतानतरष।

नीवी परति परणिहित त कर परियण

सखय: शपामि यदि किशचिदपि समरामि।।

मधया-परगलभयोरमानावसथाया तरयो भदा:--धीरा अधीरा धीराधीरा चति। तदकत दरपण--

'त धीरा चापयधीरा च धीराधीरा च घषडविध।

परिय सोतमासवकरोकतया मधयाधीरा दहदगषा।।

धीरा5 धीरा त रदितरधीरा परषोकतिभि:।

परगल‍भा यदि धीरा सयाचछननकोपाकतिसतदा।।

उदासत सरत ततर दरशयतयादरानबहि:।

धीराधीरा त सोललणठभाषितः खदयदमम।।

तरजयतताडयदनया. ........ . . ।।इति। (साहि. द. प. ३)

अनया अधीयापरगलभतयरथ:।

मधयाधीरा यथा मम--

पलाशकसमानि त वपषि बिशरत दशयता

वहनति वदनानिला मलयजसफरतसौरभा:।

इय दयित! माधवी मधरता समाधीयत

ततो भवति मीयत कसमधनवनः सौहदम‌।।

अधीरा यथा--- द द

तण ण मरामि मणणहि परिआ जण रसहआ।

तगगअमणा मरती पणोवि मा तजञ लगगिससम‌ ।।

१. तन न गरिय मनयभि: परिता यन र सभग!।

तवद‌गतमना परियमाणा पनरपि मा तवामव लगिषय।।इति चछाया।

Page 28: Kavya Shastra 8 Books

पहल,

धर शरीविशवशवरपाणडयविरचिता ।

धीराधीरा यथा--

वाहोललफरिअगडाहराइ भणिअ विलकख हसिरीए।

अजजवि कीस रसिजजड सवहावतथ गए पपमम ।। |

परगल‍भा यथा--

एकतरासनससथिति: परिहता परतयदगमाददरत- सतामबलाहरणचछलन रभसाशलषो5पि सविधनितः ।

आलापो5$पि न मिशरित: परिजन वयापारयनतयानतिक कानत परतयपचारतशचतरया कोपः कतारथीकतः ।।

अतर सामानाधिकरणयादयनपपादनदवारक रतौदासयम‌। ततसततवषपि यथा--

जाणइ जाणावउ अणणअविदवि अमाणपरिससम‌।

पडरिकवममिवि विणआवलमवरण सचचिअ कणती ।।

अतरकानतादिसततवषपि विनयालमबनाततत‌।

अधीरा यथा--

कोपातकोमललोलबाहलतिकापाशन बदधा दढ नीतवा वासनिकतन दयितया साय सखोीना परः।

भयो मवमिति सखलनमदगिरा सदञिनतय दशनषटित धनयो हनयत एव निहतिपरः परयान‌ रदनतया हसन।।

धीराधीरा यथा मम--

आलकषयव विपकषपकषमलदशो वकषोरहादव कषसि

पराणशसय घनानषडि घसण वकरीबभषाजषा। उततसोतपलमततरतवरपरावततिसयदात‌ परसखल-

ननतरसय परतियातनव दयित दरषट विसषट रसात।।

धीरादिभदा: सवीयायामव। परकीयादौ मानसततवषपि नायकसय नायकानतर- समभोगमभयपगमयव ततरानरतततवादकतभदपरयोजकतवाभावादिति परादच:। नवयासत

१. वाषपादसफरितगणडाधरया भणित विलकषय हसितया। अदयापि कतो रषयत शपथावसथा गत परमणि।।इति चछाया।

२. जानाति जञापयितमननयविदरावितमानपरिशषम‌। पतयरकानतषपि विनयावलमबन सतयमिव करवनती।।इति चछाया।

Page 29: Kavya Shastra 8 Books

रसचनदरिका 9

सवीयाया अपि नायकसयानयसमभोगानभयपगमनानरागोतपततौ मानाभावानमानसय सरवतर कादाचितकतया निमितततवोपपततशव परकीयादरपयकतभदाडरीकारो यकत इतयाह:। एताशव जयषठा: कनिषठाशवति दविधा।। परिणायकनिषठोतकषटसनहविषयभता जयषठा। तादशापकषटसनहविषयभता कनिषठा। जयषठाभदष धीरा यथा--

पसिआ कणणाहरणदगणीलकिरणाहआ ससिमऊहा: |

माणिणिवअणममि सकजजलससकाइ दइएण ।।

अधीरा यथा--

हिअअममि वससि ण करसि अपपिअ तहवि णहपडिएहि।

सडडिजजसि जअइसहावगलिअधीरहि अहोहि ।।

धीराधीरा यथा--

णवि तह अणालवती हिअअ दमइ माणिणी अहिआओ।

जह दरविअमभिअगरअरोससमजझतथबअणहि ।।

कनिषठाभदष धीरा यथा--

अणणअ णाह कविआउअऊहस कि महा पमाएसि।

तह मणणसमपपाअएण माणणवि ण कजजम‌ ।। अधीरा यथा--

पिअविरहो अपषपिअदसण अ गरआइ दोवि दकखाई।

जीआ तम कारिजमसि तीअ णमो आहि आईए ।।

१. परोजछिता: करणाभरणनदरनीलकिरणाहता: शशिमयखा:। मानिनीवदन सकजजलसशझलया दयितन।।इति चछाया।

२. हदय वससि न करोषि अपरिय तथापि सनहपतिताभि:। शहजयस यवतीसवभावगलितधययाभिरसमाभि: |।इति चछाया।

३. नापि तथा अनालपनती हदय दनोति मानिनयधिकम‌। यथा दरविजमभितगरकरोषमगनारथवचन:।।इति चछाया।

४. अननय नाथ कपिता महरमह: कि परमाचस। तव मनयतपादकन माननापि न कारयम‌।।इति चछाया।

. ५. परियविरहो5परियदरशन च गरणी दव अपि दःख। यया तव कारयस तसय नमो<सतवायतय।।इति चछाया।

Page 30: Kavya Shastra 8 Books

८ शरीविशवशवरपाणडयविरचिता

धीराधीरा यथा--

सा सहअ अहिअगणरअसोहिरीआ मणिगगणाअहओ। कि की १

भण तीअ जो णसरिसो सो कि सबवो जणो मरउ ।।

।॥ इति सवकीया ।।

परपरिणीततव सति सवानरकता परकीया। सवपद यतरिरपित परकीयातव ततपरम‌। परिणीतपदन सामोनयाया परपदन सवकीयायामतिवयापतिनिरास:। नन‍वव कनयकायामवयापति:। परोढाकनयकाभदन परकीयादवविधयसयाभियकतरडरीकारात‌। न च सवापरिणीततव सतयनतारथ:। सामानयायामतिवयापत:। सतयम‌। यथोकता कन‍यका

चतयतदनयतरतव परकीयातवमिति तातपरयात‌। वसततसत यदविषयकानरागवततवजञानन लोकाना तसया विगान तदनरकततव लकषण बोधयम‌। यथा--

अनाहतवतय परगणगणलोभन भवतः

समीह सौभागय तदिदमपहास परथयति।

विदगध! तवामव तदपि कथयामयाचर तथा

यथा न सयथादालीकपटकरतालीपटरव: । ।

सा च गपता विदगधा लकषिता कलटानशयाना मदिता कनन‍यका चति सपतविधा। तदकतम‌--

गपताविदगधाकलटानशयानादयसत या: ।

परकीयास सवसामनतरभावो निरपितः।।

ततर गपता तरिविधा, भतभाविवरतमानरतगोपनभदात‌।

आदया यथा--

हस: शवलमझरीति कबरी चशजलभिराकरषिता वकतर चनदरधया चकार कपिता चकरी नखराकरमम‌।

भडः पडजकोरकपरतिधिया वकषोरहो5पि कषत-

सतन‍मात:! करव पनरन सरसीतोयावगाहोदयमम‌।।

१. सा सभग! अधिकगणरपशोभिता मनागगणा चाहम‌। भण कि तसय यो न सदश: स सरवो जनो मरियताम‌।।इति चछाया।

२. चकरी-चकरवाकी।

Page 31: Kavya Shastra 8 Books

रसचनदरिका ९

दवितीया यथा--

दषटि ह परतिवशिनि! कषणमिहापयसमदगह . दासयसि

,: परायणासथ शिशो:ः पिता न विरसा: कौपीरपः पासयति।

एकाकिनयपि यामि तदवरमितः सतरोतसतमालाकल

. : नीरनधरासतनमालिखनत;: जरठचछदा नलगरनथय:ः ।।

ततीया यथा-- .

गहवइ गओहासरण रकखस एअति अडअणा भणिआ। सहसागअसस तरिअ पहणो कणठ मिलाएड ।।

अतर शरणागतोडयमिति जारसय भतर समरपणम‌। विदगधा दविविधा-- वागविदगधा, करियाविदगधा च।

आदया यथा--

नाथो म विपरणि गतो न गणयतयषा सपतनी च मा तयकतवो मामिह पषपिणीति गरवः परापता गहाभयनतरम‌।

शययामातरसहायिनी परिजनः शरानतो न मा सवत सवामिननागमलालनीय रजनी लकषमीपत! रकष माम‌।।

दवितीया यथा--

नाथ5निश निजनिवाससमीपनीप- मचछततमादिशति ससदि सवकशभय:।

: खिनना वध: सखि! सदव सदवतो5 य- मकतवति त. सपदि पजयित परतसथ।॥।..

अनयजञातोपनायकानरागा लकषिता। यथा--

दिदठीअज ण दिदठो सरलसहावाइ ज अणालबिओ।

उअआरो ज ण कओ तचचिअ कलिअ छइललहि ।।

१. गहपत गतो5समचछरण रकषसवनमिति सवरिणी भणितवा। सहसागतसय पतयसतवरित कणठ मलयति।।इति चछाया।

. पषपिणी>रजसवला।

. आगमलालनीय!-विषणपकष वदसततय। जारपकष आगमन आगमनन लालनीय!।

. रजनीमिति णातरि वयापयतयरथ:। अतयनतसयोग दवितीया। . दिषटया यतनन दषट: सरलसवभावया यदनालपित:।

उपचछरो यनन कतसतदपि च कलित विदमगध:।।इति चछाया। > ०८ ><ए >>

Page 32: Kavya Shastra 8 Books

१० शरीविशवशवरपाणडयविरचिता

परिणीततव सति अनकानरागिणी कलठा। यथा-- । पथवी तावतनरिकोणा नगनगरगिरिगरामरदध तदरदध क‍ ततरापयरदध यवतयः शिशविगतवयोदषित यततदरदधम‌।

तयाजयासततरापि पतरशवशरगरजनाः शषवनत: कियनतो मिथयावादो जनाना मखरमखरवः पशचली पशचलीति।।

सझलतविघटनद:खवतयनशयाना। सा च तरिधा। सवविरहितसदलतसथान नायकगमनजञानवती, सडढलतसथानसथसवरपतो विघटनजञानवती, भाविसडडत- सथानाभावशदजावती चति।

आदया यथा--

गरामतरण तरणया नववजभजलमझरीसनाथकरम‌। पशयनतया भवति महरनितरा मलिना मखचछाया।।

दवितीया यथा--

वाहितता पडिवअण ण दड रसड एककमककसस। अजजा कजजण विणा पलिपपमाण णईकचछ ।।

ततीया यथा--

कि रअसि ओणअमही धवलाअतस शालिछततस। हरिआलमडिअमही णडिवव शणवाडिआ जाआ ।।

परियपरापतिजनयाननदवती मदिता। यथा--

अलससिरमणी धतताण आगगिमो पतति धगसमिदधिमओ। इअ भणिएण णरअगी पपफललविलोअणा जाआ ।।

कनयका यथा--

आरोपिता शिलायामशमव तव सथिरति मनतरण।

मगनापि परिणयापदि जारमख वीकषय हसितव।।

॥।। इति परकीया।।

१. वयाहता परतिवचन न ददाति रषयति एकमकसयथ। आरया कारयण विना परदीपयमान नदीकचछ।।इति चछाया।

२. कि रोदिषि अनवतमखी धवलायमानष शातिकषतरष। हरितालमणडितमखी नटीव शणवाटिका जाता।।इति चछाया।

३. अलसशिरोमणिधरतानामगरिम: पतरि! धनसमदधिमय:। इति भणितन नताजजी परोतफललविलोचना जाता।।इति चछाया।

Page 33: Kavya Shastra 8 Books

रसचनदरिका द ११

वितताभाववता सहासया: समभोगो मा भदितयतादशचछाविषयतव सतयनरकता सामानया। विषयतव चचछाविशषयाभावपरतियोगिपरतियोगितवम‌। भवति चोकतिचछा- विशषयोडसथा: समभोगाभाव:, ततर परतियोगी समभोगसततपरतियोगितव चासयाम‌। तादशचछा च कवचिददशयाया: कवचिततनमातरादरिति नावयापति:। यथा--

क उतववरिआ क उण ण वचिआ क अलततगरविहवा।

णहराइ बसिणिओ गणणारहा विअ वहनति ।।

।। इति सामानया।।

एताशव तिसरोषपि अनयसमभोगद:खिता, वकरोकतिगरविता, मानवती चति तरिविधा:।

आदया यथा---

निःशषचयतचनदन सतनतट निरमकतरागो5 धरो नतर दरमनझन पलकिता तन‍वी तवय तनः।

मिथयावादिनि! दति! बानधवजनसयाजञातपीडागम!

वापी सनातमितो गतासि न पनसतसयाधमसयानतिकम‌।।

गरविता परमगरविता सीनदरयगरविता च। आदया यथा--

हललफललहाणपसाहिआण मजझ सवततीण।

अजजाइ मजजणाणाअरण कहिअ व सौहगगम‌ ।।

दवितीया यथा-- द

गरवमसमभावयमिम लोचनयगलन कि वहसि भटठ!। सन‍तीदशानि दिशि दिशि सरसस नन नीलनलिनानि।।

मानसत दविधा--परणयादीरषयातशच। तदकत दरपण---

'मान: कोप: स त दवधा परणयषयासमदधवः । हयो: परणयमानः सयातपरमोद समहतयपि।।

परमण: कटिलगामितवातकोपो यः कारण विना'।। १. क उरवरिता: क पनरन वजचिता: क अलपतगरविभवा:।

नखराणि वशया गणनारखा इव वहनति।।इति चछाया। २. हारिदरफलसनानपरसाधिताना मधय सपतनीनाम‌।

आरयाया मजजनानादरण कथितमिव सौभागयम‌।।इति चछाया।

Page 34: Kavya Shastra 8 Books

१२ शरीविशवशवरपाणडयविरचिता

परियापराधातिरिकतहतजनय: कोप: परणयमान:। दवयोरिति कदाचितननायिकाया: कदाचिननायकसयतयरथ: ।

आदयो यथा---

पशपडणो रोसारणपडिमासडडतगौरीमहअनदम‌ |

गहिअगघपकअविअ सझासलिलजलि णमह ।।

दवितीयो यथा--

असमिननव लतागह तवमभवसतनमारगदततकषण:

सा हस: सथिरकौतका चिरमभदगोदावरीसकत। आयानतया परिदरमनायितमिव तवा वीकषय बदधसतया

कातयदिरविनदकडमलनिभो मगध: परणामाझजलिः ।।

यगपदयथा--

एकसमिन‌ शयन पराडमखतया वीतोततर तामयतो- रनयोनयसय हदि सथित5पयननय सरकषतोगॉरिवम‌।

दमपतयो: शनकरपाडभवलनानमिशरी भवचच कषषो - भगनो मानकलिः सहासरभसवयासकतकणठगरह: । ।

ईषयामानो यथा दरपण--

'पतयरनयपरियासड दषटड थानमित शरत।

ईषयामानो भवतसतरीणा ततर तवनमितिसतरिधा।। ततसवपनायितभोगाडडगोतरसखलनसमभवा' । ।

अपरसतरीदरशनादिजनयो5लपयतनसाधयतवात‌ लघ:। गोतरसखलनादिजनय: कषटसाधयतवानमधयम: | परसतरीसमभोगजनयो बहपरयाससाधयतवाद‌ गर:। अय चोतसरग:। गोतरसखलनादिजनयसयापि कवचिदगरतवात‌ परसतरीभोगजनयसयापि मगधादौ लघतवात‌।

लघरयथा--

जो कहवि मह सहीहि छिदद लहिकऊण पसिओ हिअअम‌।

सो माणो चोरिअकामओवब दिटठ पिए णठठो ।।

१. पशपत रोषारणपरतिमासडकरानत गौरीमखचनदरम‌। गहीतारघपडडजमिव सनधयासलिलाझलि नमत।।इति चछाया।

२. य: कथमपि मम सखीभिशछिदर लबधवा परवशितो हदयम‌।

स मानशलवोरितकामक इव दषट परिय नषट:।।इति चछाया।

Page 35: Kavya Shastra 8 Books

रसचनदरिका १३

मधयो यथा--

अवलबिअ मारण परमहीअ एतसस माणिणि पिअसस।

पटटिपलउगगमो तह कहइ समहदिअ हिअअम‌ | ।

गररयथा--

णउरकोटिविलगग चिउर दइअसस पाअपडिअसस |

हिअरअ पउतथमाण उममोअनतिचचिअ कहड ।।

. परतयकष यथा---

विनयति सदशो दशः पराग परणयिनि कौसममाननानिलन। तदहितयवतर भी कषणम कणोईयमपि रोषरजोभिरापपर | ।

सवपनायित यथा---

एत लकषमण! जानकीविरहिण मा पीडयनतयमबदा

मरमाणीव विघटटयनतयलममी करराः कदमबानिला:। इतथ वयाहतपरवजनमचरितो यो वीकषितो राधया

सरषय शदधिया स वः सखयत सवपनायमानो हरिः।।

भोगाडडदरशन यथा--

तसया: सानदरविलपनसतनतटपरशलषमदरादधित

कि वकषशवरणानतिवयतिकरवयाजन गोपाययत।

इतयकत कव तदितयदीयय सहसा ततसमपरमारठट मया सा शिलषटा रभसन ततसखवशाततसयाशव तदविसपतम‌।।

गोतरसखलन यथा--

मयि वयकत गोतरसखलनमपराध कतवति

परसननवासयशरीलवमपि न भद गतवती। पर तवसया मनयरभगचकितदतीविनिहित-

रितः परतयासननससरलदगनतरभिहितः ।।

१. अवलमबय मान पराडमखया एतसय मानिनि! परियसय। पषठपलकोदगमसतव कथयति सममखसथित हदयम‌।।इति चछाया।

* २. नपरकोटिविलगन चिकर दयितसय पादपतितसय। हदय परोतथितमानमनमोचयतीव कथयति।।इति चछाया।

Page 36: Kavya Shastra 8 Books

९४ शरीविशवशवरपाणडयविरचिता

शरवण यथा मम--

परणयर भसादा भास तवसपशा परिशीलना-

तपिशनवचसामनत: सशधिनतनन तदागसाम‌।

सितकररचामाविरभावालल‍लसतकसमायध -

सफरितरमणोतकणठा: समपदिर मदिरकषणा:।।

माननिवततयपाया यथा--

साम भदो5थ दान चर नतयपकष रसानतरम‌।

तदधडाय पति: करययात‌ षडपायानिति करमात।।

ततर परियवचच: साम भदसततसखयपारजनम‌।

दान वयाजन भषाद: पादयो: पतन नतिः।।

सामादौ त परिकषीण सयादपकषावधीरणम‌।

रभसतरासहषदि: कोपभरशो रसानतरम‌।।

साम यथा--

दस अणपसिअ एहनि पणोवि सलहाई रोसिअववाई ।

एसा मिअछि मिअलछणजजला गलइ चछणराई ।।

भदोी यथा--

मा कण पडिवकखसह अणणहि पड पसाअलौहिललम‌। अडड गरअगहिअमाण णपतति! रासिवव छिजजिहिसि ।।

दान यथा---

न खल वयममषय दानयोगया:

पिबति च पाति च यासकौ रहसतवाम‌।

विट! विटपमम ददसव तसय

भवति यतः सदशोशचिराय योग:।। (मा.स.४।५३)

१. पशयानपरसीद इदानी पनरपि सलभानि रोषितवयानि।

एषा मरगाकषि मगलाउछनोजजवला गलति कषणदा।।इति चछाया।

२. मा कर परतिपकषसखमननय पति परसादलबधम‌।

अयि गरकगहीतमान न पतरि! रातरिरिव कषीणा भविषयसि।।इति चछाया।

Page 37: Kavya Shastra 8 Books

रसचनदरिका १५

नतिरयथा--

पाअपडिअ अहवबब! कि दाणि णोटठवसि भरततारम‌। एअचिअ अवसाण दरमि गअसस पममसस ।। द

उपकषा यथा---

सवचरणपीडानमिततवनमौलिरजाविनीतमातसरयया । अपरादधा सभग! तवा सवयमहमननतमायाता।।

रसानतर यथा--

विगरहाचच शयन पराडमखी- ननिनतमबलाः. स ततवर।

आचकाइडशकष घनशबदविकलवा-

सता: सवय परविशतीरभजानतरम‌।। (र.व.स.१९/३८)

असाधयसत मानो रसाननगणतवानन परकतोषयोगीति नातरोपनयसत:। यथा--

तह माणो माणघणाइ एमअ दरमणबदधो। जह स अणणीअ पिओ एककगगामचचिअपउतथो ।।

इह मगधा तावदकव। मधया-परगलभ धीरादिभदन षट‌, जयषठा-कनिषठाभदन दवादशति तरयोदश सवीयाभदा:। परोढा कनन‍यका चति परकीयादवविधयम‌। सामानया एकवति षोडश भदा:। तासा च वचषयमाणरषटाभिभदरषटाविशतयधिकशत भदा:। परतयकमततमादिभदतरयण शततरय चतरशीतिशव भदा भवनति। तदकत पराचीन:--

''तरयोदशविधा सवीया दविविधा च पराडना।

एका वशया पनशचाषटाववसथाभदतो मताः।।

पनसतासतरिविधा: सरवा उततमाधममधयमा: । इतथ शततरय तासामशीतिकशचतरततरा।।

जातिकालवयो< वसथाभावकनदरपनायक: ।

इतरा अपयसदभयाता नोकता विसतरभीतितः'।।

१. पादपतितमभदर किमिदानी नोतथापयसि भरतारम‌।

एतावदवावसान दर गतसय परमण:।।इति चछाया।

२. तथा मानो मानधनाया एवमव दरमनबदध:। यथाउसया अननीय परिय एकगराम एव परोषित:।।इति चछाया।

Page 38: Kavya Shastra 8 Books

१६ शरीविशवशवरपाणडयविरचिता

दिवयादिभदासत न समभवनति। दिवयतवादयावददरवयभावितवन अवसथा- तवाभावात‌। अवसथाभदादव: भदसतय शासतरकार: परिगणिततवात‌। तदल‍यवहारोललडडन च दिवयतवादिवयापयविदयाधरतवादिनापि भदापततावनमततकलहपरसननात‌।

नन मगधायासतथाविधजञानसामगरीविरहादधीरादिभदानपपतति:। अत .एव वजशषय- माणभदाषटकमधय5पि कचिदधदा अनपपनना इति चत, सतयम‌, नवोढाया तदपपतत:।

कचितत--परसतरियौ कनयकोढ सलतातपरव विरहोतकणठित पशचादविदषकादिभि सहाभिसरनतयावभिसारिक कतोडपि सललतसथानमपरापत नायक विपरलबध इति तरिविध एव। तयोरसवाधीनपरिययोरवसथानतरानपपततरितयाहड। तनन, खणडितादिभदानामपि वकषयमाणरीतयोपपतत: सखयादिदवारा परियागमनादिनिशचय बाधकाभावादिति दिक‌।

अषट भदानाह भगवान‌ भरत:-- |

ततर वासकसजजा च विरहोतकणठितापि वा।' सवाधीनभरततका वापि कलहानतरितापि वा।।

खणडिता विपरलबधा वा तथा परोषितभरतका। तथाभिसारिका चव इतयषटी नायिका: सपता:।।

वाशबद: समचचयारथ:। परियसमागमननिशचयजनयसमभोगसामगरीसमपादनपरा वासकसजजा। तदकत मनिना--

उचित वासक या त रतिसमभोगलालसा। मणडन करत दषठा सा व वासकसजजिका'।।

अतरोकतनिशचयजनयाननदवततव लकषणम‌। मणडनादिक त चषटति रहसयम‌।

मगधा वासकसजजा यथा मम--

मगधाकषय दयितागमसय दिवस निरणीय मानानतरा- नमनदाकषातिशयातनसाधनविधौ साकषादपरयापतया।

पशयतयव सखीजन समनसामाकाडकषया कतवा-

तकजजानतरगमननादनायि वसनालडडारमतसारणम‌।।

मधया यथा मम--

सनन‍धतत शरतिसीमनि गनधफलिका गणडसथलालमबिनी पिणडालकतककमन चरणावारञजयतयञञसा।

हमानयाभरणानि कडडमरसाददराया तनौ यचछति परापपारदयितागमाधिकरणतवनावबदध वध: ।।

Page 39: Kavya Shastra 8 Books

रसचनदरिका १७

परगल‍भा यथा अशरीरदरचनदरदवानाम--

.. सनातवा वारिणि चनदनः सरभित धपाकल मालती- ... पषपाणि परतिमचय कशनिचय कणठ5पि पषपसरजः।

.. भाल कझडमपतरक सवसना कतवा सथिता वासक

... कानतसथानयनाय सौरभततीमादिशय दतीमिव।।

परकीया यथा मम--

निरणीय परतिवशिना शरतिवशादशभयागम परयसो .. _ननदिन‍नया सहसा विधाय कलहारमभ विना हतना।

वार5पि परतिसभरवो गहपतः ससनहमातमीयता-

मधयारोपय समधयया तनलताससकार आरभयत।।

सामानया यथा मम-- द द

धतत लोभमिव- परसतवरतर रतनाशजाल- -तनौ

दतत चाटमिवातिरजननकर काशमीरपडडदरवम‌।

गहीत शठतामिवानपहता जातीपरसनसरज... ततरवाहनि वारवामनयना विजञाय कानतागमम‌।।

सडलतसथान , परियानागमनहतचिनतावयाकला विरहोतकणठिता। अतर तदनागमजनयद:खवततव लकषण तदधतचिनतादिक .तचषटितमिति विवक:

तदकतम-- द 'अनककारयवयासडरादयसया नागचछति परिय: |

तसयानागमदःखारतता. विरहोतकणठिता मता'।।

विरहसत समानदशसथतव सति समभोगाभाव:। सतयनत परवास5तिवयापति- वारणारथभ। न च सोडषपि लकषय एवति वाचयम‌। परोषितभरतकाया विरहोतकणठितायाशव भिननतवन मनिना परिगणिततवात‌।

मगधा विरहोतकणठिता यथा मम--

अबिजरतयासतति हदयदयित नतनवध-

रतः सथादनयसथामिति परिकलयय परतिपदम‌। न धतत निःशरास न च वहति वाधषप नयनयो-

विधोरबिमब वभातिकमिव मख किनत बिभत।।

Page 40: Kavya Shastra 8 Books

१८ शरीविशवशवरपाणडयविरचिता

मधया यथा--

अनयतर बरजतीति का खल कथा नापयसय तादक‌ सह-

दयो मा नचछति नागतशच सहसा को5य विधः परकरम:।

इतयलपतरकलपनाकवलितसवानता निशानतानतर

बाला5 5 वततविवरततनवयतिकरा नापनोति निदरा निशि।।

परगलभा यथा मम--

कामिनया: सति बाधकसय विरह यावाननहा परिय -

परतयासततिधिया परतीकषितमभदहो गत तावति। अमलायबछवसितः सरज: समनसा धारा दशोरमभसा

परामारजन घसरण कपोलतलतकशचकषोभ वकषोरह: ।॥।

परकीया यथा--

एहिसितमति णिमिसमब जगगिअ जामिणीअ पढमदधम‌। सस सन‍तावपरववसाइ वरिसव चोललीणम‌ ।।

सामानया यथा मम--

नोपयातः किमिति स भवदितथमालोचयनती

रपाजीवा वदनमरत सनदध चातयजचच ।

अरथसयोपसथितिमथ सखीभाषितादवल‍ल भाचच

परतयादिकषनमखमनशय मानस च नयथधतत।।

सवसननिधानतयागचछाविरहविशिषटवललभा सवाधीनभरततका। सवपद नायिका- परम‌। तदकतम--

'सरतातिशयरबददो यसया: पारशरगतः परिय: । सामोदगणसमपनना भवतसवाधीनभरतका।।

विचितरोजजवलनतरानत: परमोदोदयोतितानना । उदीरणशो भातिशया कारयया सवाधीनभरतका।।'

मगधा सवाधीनभरतका यथा--

'एयामा विलोचनहरी बालय मनसि सजजनती। लमपति परवकलतर धमलता भिकततिचितरमिव।।'

१. एषयसि तवमिति निमिषमिव जागरित यामिनया: परथमारधम‌। शष सन‍तापपरवशया वरषमिव चोजनतिम‌।।इति चछाया।

Page 41: Kavya Shastra 8 Books

रसचनदरिका

मधया यथा--

पसा दरशय सनदरि! मखनदमीषततरपामपाकतय ।

जायाजित इति रढा जनशरतिरम यशो भवत।।

परगलभा यथा--

अणणमहिलापपसड ह दवव करस अहदइअसस। परिसा एकतरसा णह दोसगणवि आणनति ।।

परकीया यथा--

असत मलानिलोॉको लाबछनममपदिशत हीयतामोज: । तदपि न मझति स तवा वसधाचछायामिव सधाश:।।

सामानया यथा--

कतरिमकनकनव परमणा मधितसय वारवनितापिः |

लघरिव विततविनाशकलशो जनहासयता महती।।

परियाननयानभयपगमजनितदःखवती कलहानतरिता। तदकतम‌--

ईषयाॉकलहसनतपतो यसया नागचछति परिय: ।

सामरषवशसनतपता कलहानतरिता भवत।। अमरषोतर परियाननयपरतयाखयानजनय: सवविषयको गराहम: |

मगधा कलहानतरिता यथा मम--

परतयादिशय रषा' वशादननय भरतरमरतयावह -

तयामोदसपशि सिनदवारसमनःसनदोहदोलायित: । मगधाकषयानशयानयापि नवया न तवनयदातनयत

शवासनागमि पदयरागदलवनमालिनयमवाधर : ।।

मधया यथा मम--

आदरश समयन दरशितवति परातरवयसयाजन

बहवायसयति यासयतो विशदता शवाससय रोधाय सा।

पराणशसय तथा गिरामनररीकाराजनिधतत पर हलामनथरतारका: परतिफलतयातमनयजरतर दश:।।

१. अनयमहिलापरसडभ ह दव कर असमहयितसय। परषा एकानतरसा न खल दोषगणो विजाननति।।इति चछाया।

५९

Page 42: Kavya Shastra 8 Books

२० शरीविशवशवरपाणडयविरचिता

परगल‍लभा यथा मम--

पचलिमरसोदय विदषिचलि! मिधयागरहा-

इहलितवती तथा मदनहलितपत परियम‌।

चल5लिकगतालका सवकरकलिपाथोरह - परमलितमखी मषा कषितिमय! लिखसयनमना: ।।

परकीया यथा मम--

शील साध मिमील यतपरणयतो लजजा ममजजाखिला मरयादाप विपरयय बहमतो दवरिगवदिर:।

आसीचचापलमव नापलपित सोअनगरहारथ नम-

ननापातपरतिभासया बत मया पापन नापकषितः।।

सामानया बथा मम---

साकत करवाणि पाणिकमल माणिकयज कडढण मान सनरसय हसक पदयग ससजजयानि सवयम‌।

वकषोज निदधानि दाम जनित षाणमासिकरमोकतिक -

रव सो5ननयनमया हतथिया कलि विना हलितः।।

अनयसमभोगचिहनविशिषटनायकदरशनजनयद:खवती खणडिता। तदकतम‌--

“वयासडरादचित यसया वासक नागतः परिय: ।

तदनागमनारता त खणडिततयभिसजञिता' ।।

वयासडरो नायिकानतरसमभोगपरसकति:। ततपदम‌ अनयसमभोगाभावविशिषट- नायकपरम‌। तसयानागमनम‌ - अनयसमभोगचिहलाभावविशिषटपरियागमनाभाव:। स च समभोगचिहनाभावरप यदविशषण तदभावपरयकत एव गराहम-। आगमनसयापि सवरपतो दःखजनकतवानपपततया आगमनदरशनजनयतयकतो चागमनपदवयरथयात‌ समभोगचिहन- विशिषटपरियदरशनजनयद:खवततव लकषण परयवसननम‌। यथाशरतमनिवचनवयाखयान विरहोतकणठितायामतिवयपतिरिति रहसयम‌।

सयादतत‌। पराडननासडरजनयमानवतया: खणडितायाशर कथ भद इति चत‌, अतर कचित--हतदरशनकाल खणडिता तजजनयसमभोगानमितिकाल मानवतीतयाह: | तनन। ततरापि समभोगानमितयव ईरषयोतपतत:। तसमानमानवती न भदानतरम‌। षोडशाना परमगरविता सौनदरयगरविता मानवतीति तरविधयसयाभियकतरनकततवात‌; किनत उततभदाषटकसयवोदाहततवात‌ |

Page 43: Kavya Shastra 8 Books

रसचनदरिका २१

मगधा खणडिता यथा मम---

वीकषय परियसथ रदनचछदमनयनारी-

विशराणित रदपद दधत विदरात‌।

सनतपतमीकषणयग करकाधियव

नासागरमोकतिकमधि नयपततपरियाया: ।।

मधया यथा मम--

नतरनखकषतमदीकषय कपोल भमौ

कि नाम कञजयसि सशर! दगगञजल तवम‌।

तततावकीनवदनामबरहसथमव

वशदयत: परतिफलतपरतिभाति ततर।।

परगल‍भा यथा--

सवाहणसहरसतोसिएण दतण तह कर लकखम‌।

चरणन विककमाइववचरिअमणवटटिअ तिससा ।।

परकीया यथा मम-- द

पशयनतया सहजारण परणयिनो बिमबाधर सभशचवा

परतयषरभिमखसथ कजजलतमोलखाकलडडाकलम‌। क‍

वमखय सहसव हनत विहित सावगमतकमपित परादरभावसमानकालिकतिरोभाव त वाषप कतम‌।।

सामानया यथा मम-- क‍

परातः परवालमणिना मणिमालया च

वीकषय परसाधिततन तमपयिवासम‌।

तसयापरावयववरतिभिररतचनदर -

वराडरनाहदयगा वयगमसतदाशा: ।। श

१. सवाहनरसतोषितन ददता तव कर लाकषाम‌ (लकषम‌)।

चरणन विकरमादितयचरितमनवरतित तसया:।।इति चछाया। अतर लकखमिति पद शलषण लाकषा सडगदयाविशष च परतिपादयति।

Page 44: Kavya Shastra 8 Books

२२ शरीविशवशवरपाणडयविरचिता

दततसझलतपरियानवापतिजनयद:ःखवती विपरलबधा। तदकतम--

यसया दती परिय: परषय दततवता सडजतमव वा।

नागतः कारणनह विपरलबधा त सा समता।।

मगधा विपरलबधा यथा मम--

वयसयाभिनीता कथमपि निकझल नववध-

रनायात तसमिननयनविषयतव परियतम।

दधान राजीव भरममनसरतयासयथमलिना

कलाप निःशइडड दिशति विकतामालिष दशम‌।।

मधया यथा मम-- |

सललतगोचरमपतय विलोचनसय सीमास वल‍लभतम न निभालयनती।

शवास शरमाभिनयनन विजमभमाण-

वयाजन वाषपविसर विदधाति बराला।।

परगलभा यथा मम--

वानीरवन बल‍लभविरहिणि पाणौ कपोलमपधाय। तदवततीन‌ पलकानिव वामशभररशरबिनदभिरमारकषीत‌। |

परकीया यथा--

आआअणणअडट अडअणा णिउजहटठममि दिणणसडलआ।

अगगपअपललिआण मममरअ जणणपतताणम‌ ।।

सामानया यथा मम-- दीरघतवमागतवतो बहजीवनसय

मलायितानविरत हदि धारयमाणान‌।

अपरकषय वारयवती दयित निकझल शरासानिव वयरहयददरविणाभिलाषान।।

परियपरवासजञानजनयद:खवती परोषितभरतका। तदकतम--

“गरकारयानतरवशादयसयासत परोषित: परियः। सा रकषालककशानता भवतमोषितभरतका' ।।

आकरणयति 7 झाकरणयति सवरिणी निकझमधय दततसडकता।

अगरपदपररिताना मरमरक जीरणपतराणाम‌।।इति चछाया।

Page 45: Kavya Shastra 8 Books

रसचनदरिका २ |

परोषितति कतपरतययारथो भततवमतनतरम‌। परवाससय सवरपतो द:खानप- पादकतवात। परवासजञानसयव तथातवात‌। भतभविषयतपरवासजञानसयापि तदपपतत:। तदकत कावयपरदीप--वरतमानवरतसयनतावपि सवजञानदवारा विपरलमभपरयोजकाविति नावयापति। परवासपदन ततजजञानलकषणादवा' इति। अनयथा परवसतपतिका

. परवतसयतपतिकयोभदानतरतवापतत:। न चषटापततिमनिवचनविरोधात‌।

मगधा परोषितभरतका यथा--

हतथसअ पाएस अ अगलिगणणाहि उअगआ दिअहा। एहिडण कण गणिजजउतति भणिउ रअइ मदधा ।।

मधया यथा मम-- विशलषतसतव परिशलथममबजाकषया

वकषो विभिदय विविशरमलयानिला: किम‌। यसमाततदवयवहितोततरकालमव

परादरभवनति नवनिःशवसितपरवाहा: । ।

परगलभा यथा-- भवदधवनमागत भरमितमीकषिता नव सा

कलामयकलावती कतकमतदालोकितम‌|। विधरवलति पल‍लव तडिदलिनदमालमबत

पततयचलयोसतल कमलयोशव मकतावलि: ।।

परकीया यथा मम-- .. आयात5पि महोतसव रतिपतः पतयौ मखपरकषक5 -

पयावशातपरतिवशिनीष विहितोतसाहास भषाविधो। आलीभिरविहितो बलादपि परिषकारः करडरीदशो

दरसथ दयित3 नकलपविधिमतकामयपरयोगायत।।

यथा मम--

अनयन परहित विटन सरस रायो5तिबहीयसो दानसयाभयपपततिगभितमिय लख दशोः करवती।

दरसथपरथमपरियानतिकमपायात जनसयचछतो वाषपराविलित वयनकति बदन वशया गवाकषाहहिः।। 5 कक जल समन न

१९. हसतष च पादष च अनजलिगणनाभिरपगता दिवसा:। इदानी पनः कन गणयतामिति भणितवा रोदिति मगधा।।इति चछाया।

Page 46: Kavya Shastra 8 Books

शरीविशवशवरपाणडयविरचिता २४.

परियसमीपगमनोदयमवती अभिसारिका। तदकतम--

हितवा लजजा समाकषय मदन मदनन वा।

अभिसारयत कानत सा भवदभिसारिका।।

णिजरथोतर न विवकषित:। 'कानताथिनी त या याति सकलत साभिसारिका' इतयमरोकत:। तदठयाखयाया यथोकतवाकयसयव कषीरसवामिनोपनयासाचच।

'वशयाया: .कलटाया वा परषयाया वा परयोकतभि:।

एभिभावविशषसत करततवयमभिसारणम‌।।

समदा मदचषटठा च तथा परिजनानविता।

नानाभरण चितराडी गचछटगशयाडरनाशतः ।।

सलीना सवष गातरष लजजासननमितानना।

अवगणठनसवीता गचछतत कलजाडना।।

मदसखलितसलापा विशरमोतफलललोचना।

आविदधगतिसशझारा गचछतपरषयाडना तथा' ।।

इति भरतनोकततवात‌। क‍ द

कानताभिसरणोथकता समरारतता साभिसारिका'। - इति विदयानाथोकतिश। ..

'या वल‍लभागमनकालमपारयनती

सोढ समरजवर भरारततिपिपासितव। निरयाति बल‍लभजनाधरपानलोभात‌

सा कथयत कविवररभिसारिकति' ।।

इति भोजराजोकतिशव | क‍

न च सवीयाया अभिसारानपपतति:, सपतनयादिभयादपपतत:। की

मगधाभिसारिका यथा मम--

विधाय वरवरणिनीमभिनवा कथजचितसखी -

जन: सह कतः कतपरियतमाभिसारोतसवाम‌। !

हिया हदि तिरसकतः सपशति ततपरतीपायित- ः शरमापनयनचछया बहिरिव परसनाशग: ।। '

Page 47: Kavya Shastra 8 Books

रसचनदरिका २५

मधया यथा--

उपविश मदतलप कलपित पल‍लवोध-

“ विरचय कचभार. सरसतमससथलीष। इह हि मलयजनमा मारतो मनदमनद. -

: पिबत तव कपोलालमबिनः सवदबिनदन‌।।

परगल‍भा यथा मम--

बनधभरशसखलदलक भनिरगलददारिबिनद - वयाजाललाजाजझलिमिव तडितपातवहनौ कषिपनती।

वक‍तर भरततरशवमनिमिष परशषमाणा मगाकषी

कझसयानतरलसति पनरारबधपाणिगरहव ।।

परकीया यथा मम--

एता जागरति यातरो> तयवहितासतवतपादरोपादरा

मिथयव सवपिति परतीपमहिला दीप: परो दीपयत।

हदवतया कतमितवरि! तवरितया किशञिदरमादयतवरि- बरातः कातरता मषा तरलता कि वा तदातनयत ।।

सामानया यथा मम-- द

अपदा शरीरषा परतिहतमनडरसथ ललित

कलसतरीणा शोको मदनवरवकषसथ कसमम‌।

सलील गचछनती रतिसमयलजजापरणयिनी रतिकषतररडर: परियपथिकसारथरनगता।।

अनधकाराभिसारिका यथा--

'गनत यदि वयवसितासि घनानधकार

'नीलाझलन तनमावण मगधशील!।

विदयललता यदि पथि परतिरोधिनी सयथा-

: दपरावतव कनकदरवगौरि! गचछ:।।

जयोतसनाभिसारिका यथा मम--

अवदातवषवतया वरवरणिनथामभिसरनतयाम‌। समजनि निशीथसमय5पयौषसिकीवाखिला जयोतसना।।

Page 48: Kavya Shastra 8 Books

२६ द शरीविशवशवरपाणडयविरचिता

दिवाभिसारिका यथा---

साय सनानमपासित मलयजनाड समालपित यातो5 सताचलमौलिममबरमणिरविशरबधमतरागति: ।

आशचरय तव सौकमारयमभित: क‍लानतासि यनाधना

नतरहवनदममीलनवयतिकर शकक‍नोति तनासितम‌।।

एता: सरवा अपयततममधयमाधमभदन तरिधा। तदकत भरतन--

सरवासामव नारीणा तरिविधा परकति: समता। उततमा मधयमा चव ततीया चाथमा समता।।

उततमा यथा---

या विपरियषपि तिषठनत न वदतयपरिय परियम‌।

न चिर कोपमायाति दोषानपरचछादयतयपि। ।इतयादि।

यथा मम-- द

< परियानयवयावतति: परिजनभय सवसथ विभता गणा भासनत3डमी सरितर! यदपि मान बहविधा:।

तथापि परारबधपरणयपरिपाटीष विषया-

नतराणा समलजारो5नपममपकरष धवनयति।।

मधयमा यथा---

ईषयातरा वा निभता कषणकरोधा च गरविता।

कषणपरसादना चव सा नारी मधयमा समता।।

यथा--

दषट लोचनवनमनाडमकलित पारशवसथित वकतरवद‌

नयगभत बहिरासित पलकवतससपरशमातनवति।

नीवीबनधवदासित शलथतया समभाषमाण ततो

माननापसत हियव सतनो: पादसपशटि परयसि।।

अधमा यथा--

असथानपरषा या त दःशीला चातिमानिनी। परषा परतिकला च दीरघधरोषाधमा समता।।

Page 49: Kavya Shastra 8 Books

रसचनदरिका २७

इयमव चणडीतयचयत। यथा मम--

अननयति परयसि यनमानातिशयसतवया कतशचणडि!।

इदमव शानतिकरमणि बतालाभयदयमनहरति।।

सतरीतव सति अनकला सखी। अनकलतव सवनिषठपरणयनायिकानिषठ- परणयविषयतवम‌। तसया: करम मणडनोपालमभशिकषापरिहासादि।

मणडन यथा--

परभात पचछन‍तीरवरहसवतत सहचरी-

नवोढा न बरीडामकलितमखीय सखयति।

लिखनतीना पतराहस‍लरमनिशमसयासत कचयो-

शवमतकार गढ करजपदमासा कथयति।।

उपालमभो यथा--

सा सरवतो<नरकता राग गझलव न त मख वहति।

वचनपटोसतव राग: कवलमासथ शकसयव।।

शिकषा यथा मम--

मगध! कतरिमतहयतिकरमशतोपनयासवजञानिक -

वगगमफानपरिकलपितान‌ शरवणयोसतव माधवनीनान‌ कथा: ।

एत परमभराभिचारमनवो विशरमभविसनसना:

सवोतकरषचछिदरा विपकषरमणीसौभागयजनमाडरा: ।।

परिहासो यथा--

समरशासतरमधीयाना शिकषितासि मयव यम‌।

अगोपि सो5पि कतवा कि दामपतयवयतययसतवया।।

परसडरातमरियपरिहासो यथा--

नकत रतनमयखपाटलमिलतकाकोलकोलाहल-

तरसयतकौशिकमकतकनदरतमा: सो5य गिरिः समरयत। यतराकषटकचाशक मयि रषा वसतराणि पतराणि त

चिनवतया वनदवतासतरलतामचचरवयध; कौतकात।।

Page 50: Kavya Shastra 8 Books

२८ शरीविशवशवरपाणडयविरचिता

परियापरिहासो यथा--

कसतव शली मगय भिषज नीलकणठ: परिय5ह ककामका कर पशपतिनव दषट विषाण।

सथाणरमगध! न वदति तरजीवितश: शिवाया

गचछाटवयामिति हतवचा: पात वः शलपाणि: | ।

सदभमादिकशला दती। तथा च भरतनोकतम--

परातिवशया सखी दासी कमारी कारशिलपिनी। धातरी पाखणडिका चव दतयः सतरीकषणिका तथा।।

कारपद रजकयादिपरम‌। शिलपिनी चितरकारसतरी। तथा--

तया परोतसाहन कारयमनरागानकीरतनम‌।

कलभोगधनाधिकय कारय चवाविकतथनम‌।। इतयादि।

सडमन यथा--

परशचकषरागसतदन मनसो5 नन‍यपरता तनगलानिरयसय तवयि समभवदयतर च तव।

यवा सोअ<य परयानिह सबदन! मझल जडता

विधातरवदगधय फलत च सकामो<5सत मदन: ।।

विरहनिवदन यथा--

आलिडनानि वचनामतसचनानि

वामाशयन विधिनव निवारितानि। आलोकन5पि यदि गोकलनाथ! बाधा

राधा कथ हदयसौषठवमादधात ।।

कलभोगादयाधिकयकथन यथा--

मनदाकिनीननदनयोरविहार दव बर दवारि माधव च।

शरय: शरिया यातारि यचच सतया तचचतसा भामिनि! भावयसव।।

। । इति नायिकानिरपरण समापतम‌।।

नायिकानिषठरतौ विषयतवाननायकनिषठरतावाशरयतवाचच नायकोडपि निरपयत। सतरिविध:, पतयपपति-वशिकभदात‌। विवाहजनयससकारवान पति;। न च सवीयायामतिवयापति:, पसतव सतीतयभिधयतवात‌। यथा--

Page 51: Kavya Shastra 8 Books

रसचनदरिका २९

इय वनी घनीभतकशाडकरकरमबिता।

शिथिल थहि वदहि! मदरपितपद पदम‌।।

तदधिनरतव सतयनरागविषय उपपतिः। यथा--

पराकणकोण5पि निशापतिः सन‍ताप सधामयो हरति।

यदि मा रजनिजवर इव सखि! स न निरणदधि गहपतिः ।।

वशयोपभोगरसिको बशिकः। यथा--

णनदउ सरअसतिहवापराहाइ सअललोअसस।

बहकइअवमगगविणिममिआई वससाण पममाई ॥।

यतत--

धीरोदाततो धीरोदधतसतथा धीरललितशव। धीरपरशानत इतययमकतः परथम चतरभद: ।।

इतयनयतरोकतम, तदिह परकतानपयोगाननोपनयसतम‌। पतिशचतरदधा, अनकल-दकषिण- धषट-शठभदात‌। तनमातरविषयकानरागवाननकल:। यथा--

इय गह लकषमीरियममतवरततिनयनयो-

रहसयसया: सपशो वपषि बहलशचनदनरसः। अय कणठ बाह:ः शिशिरमसणो मौकतिकसरः

किमसया न परयो यदि परमसहासत विरहः।।

अनकविषयकतलयानरागवान‌ दकषिण:। यथा--

स‍नाता तिषठति कोशलाधिपसता वारो<डगराजसवस- हति रातरिरिय जिता कमलया दवी परसादयादय च।

इतयनतःपरसनदरीः परति मया विजञाय विजञापित

दवनापरतिपततिमढमनसा दवितरा: सथित नाडिका: ।।

सवतिरसकारयकतलजजाशनयतव सतयनरकतो धषट:। यथा--

कदाव किआ अहवा करोसि काएसि सहअ एदाहि। अवराहा णअ लजजिअसाहसततआ खमिजजनत ।।

१. ननदय: सरतसतषणापराधानि सकललोकसय। बहकतवमारगविनिरमितानि वशयाना परमाणि।।इति चछाया।

२. क तावतकता अथवा करोषि कारयस सभग! एताभि:। अपराधा न च लजजितसाहसीततरा: कषमयनताम‌।।|इति चछाया।

Page 52: Kavya Shastra 8 Books

३० शरीविशवशवरपाणडयविरचिता

रतिकपटशील: शठ:। यथा--

कानन‍त सागसि शायित परियसखीवष विधायागत

भरानतयालिजय मया रहसयमदित ततसडरमाकाडशकषया।

मगध! दषकरमतदितयतितरामनमकतहास बला-

दालिडय चछलितासमि तन कितवनादय परदोषागम।।

एत भदा उपपतरषि बोधया:। चतरादिभदा अपि मनिनोकता:।

पनरव त परषगणान‌ कामिततनतर परवकषयामि।

चतरोततमौ च मधयसतथाधम: समपरवततकशचव।।

सतरीणा परयोगविषय जञया: परषासतविम पदशच।

दःखकलशसहिषण: परियवागदाता परसादन कशल: ।।

रतयपचारनिपणो दकषशनतरसतवसौ बोधय:।

यो विपरिय न करत धीरोदातत: परियवदो मानी।।

अजञातहदयतततवः समतिमातरजञय:ः स त जयषठ:। सरवारथ मधयसथो भावगरहण करोति नारीणाम।।

किशञिदयोष दषटवा विरजयत मधयम: परष: ।

काल दाता हापमानितो5पि न करोधमतितरामति।।

दषटवा वयलीकमातर विरजयत मधयमो5यमपि।

अपमानितो5पि नारया निरलजज समपसरपति तथव।। अनयनर सडकरानतामारढसनहभावनया।

अभिनवकत वयलीक परतयकष रजयत दढतर यः।।

सहदापि वारयमाणो विजञयः सो5धमो नाम।

अविगणितभयामरषो मरख: सतत परसकतहासशव।।

एकानतदढगराही निरलजज: कामतन‍तरष ।

रतिकलहसमपरहार सकरकशः करीडनीयक: सतरीणाम‌।

एवविधो विधिजञः परवततको नाम विजञय:।।

इहादयनतयोदवितीयचतरथानतरभावादततममधयमाधमति तरविधयमव. परसकत- मभियकत: ।

Page 53: Kavya Shastra 8 Books

ि->+झ---८ ४ ८

रसचनदरिका ३१

उततमो यथा--

तचछमसतमदिदीकषत कषण तालवनतचलनाय नायकम‌। तददिधा हि भवदवत- परिया वधसो5पि विदधाति चापलम‌।।

मधयमो यथा-- द क‍

लजजाविदा सीलअ खणडिअ असईघोसणा दिणणा।

जसस कए ण सहअरि! सजवव जणो अजणो जाओ ।।

अधमो यथा--

चतरिमकलाकणठचछदो मनोभववदधन

दषदि मधनो लिपसा लोक विडमबनमातमन: |

उपरि परितः सडडलपाना शिलाशतपातन

सहचरि! परीतापसथान जड हदयारपणम‌।।

मानिनो मधयम चतरसय च उततमडनतरभाव:।

मानी यथा--

विरहविषमः कामो वामसतन करत तन

दिवसगणनादकष: सो5य वयपतघणो यमः। तवमपि वशगो मानवयाधरविचिनतय नाथ ह

किसलयतनरजीवतयव कथ परमदाजन:।।

चतरो दविधा--वचनवयडजयसमागमशरषटावयजञगसमागमशचति।

आदयो यथा--

उददशो5य सरसकदलीशरणिशो भातिशायी

कजजोतकरषाडकरितरमणीवि भरमो नरमदाया: ।

कि चतसमिन‌ सरतसहदसतनवि! त वानति बाता

एषामगर सरति कलिताकाणडकोपो मनोभ:।।

१. लजजापिता शील च खणडितमसती घोषणा दतता।

यसय कत नन सहचरि! स एव जनोडजनो जात:।।इति चछाया।

Page 54: Kavya Shastra 8 Books

मर शरीविशवशवरपाणडयविरचिता

दवितीयो यथा मम---

अवापयावसथान कथमपि मगीचकषषि परो : गरणा दगभजरा मिलनसमय जात मनसि।..

अपहतय परयानकिल किमपि सामाजिकजनान‌ द ः

दगमभोजदवनदद परिमकलयननततरितवान।।

यथा वा-- त आपरात कमल परियण सदशा समतवापनीत मख ... दतत विदयमकनदक नखपद सीतकतय गढो सतनौ। दतता चमपकमालिकोरसि तया परोदधिननरोमाञझनया

मीलललोचनमासित चतरयोरटरडपि परणो रसः।।

अनभिजञसत नायको नायकाभास:। यथा मम--

साकत गरथिता दशो: पथि यथाशोभ दशोरभडयो मनद कनदलित रदचछदनयोराननदन सपनदनम‌।

निन‍यात कचकोरकौ विशदता विनयासवचितरयतो वचितरय न तथापि चततदितरा रीतिरवरीवरतति किम‌।।

सयादतत‌। अवसथाभदादपि नायकभदोउसतविति चत, न, सवभावादव तदभदाजजीकारात‌। परोषितपरियाकतवादरनौचितयसझननकतवात‌। अत एव परोषिततव नायकभदपरयोजकतया अदजीकतम‌। तसय नायिकाभदतवनागणिततवात‌

परोषितपतिरयथा-- कक रातरो वारिभरालसामबदरवोहिगनन जाताशरणा

पानथनाथ वियोगदःखपिशन गीत तथोतकणठया।

आसता जीवितहारिण: परवसनालापसय सडडीरतन

मानसयापि जलाझलिः: सरभस लोक न दततो यथा।।

उपपतिरयथा मम--

अपरादरभवदसनवारि कचयोरीषतपरिसपनदन- परतययपरकतातिरिकतनियतशरासावसीददगलम‌ |

लोकतरासनियनततानतरपरावततसखलततारक

दगभडर सतनोः परतसथषि मयि धयायामि नायामिनम‌।।

Page 55: Kavya Shastra 8 Books

रसचनदरिका न

यथा वा---

तीरणा वाषपपरमपरव सरिता परष कः समभरमः

सोढा कातरदषटिरव कियती वचराभिघातवयथा।

शवासा एव नतशलवो न गणिता: क नाम झझानिला:

परमवायमपकषितो नन सख! पराणष को नो गरहः।।..

वशिको यथा मम--

का असड-कचितलोचनाअजलमननतरायीकत -

सतनावरणनीविकानिरसनपरयतनोदयम‌ तरहञितमनडरभविविधभनलिविचछिततिभि:

समत सदषि रजशयजजयति वारनारीरतम‌।।

एबा सहायशचतरदधा। पीठमरद-विट-चटक-विदषकभदात‌।॥ तथा च विदयानाथ: --

किशजिदनः पीठमरद एकविदयो विटः समतः।

सनधाननिपणशचटो हासयपरायो विदषक:।। ...

कचितत पीठमरईसयानयतरोपयोगो न शरडभार। तदकत दरपषण--

. दरानवततिनि सयाततसथ परासडलिकतिवतत -त।

'किशचिततदगणहीन: सहाय एवासय पीठमदखयिः ।। (प.३.,- का.३९)

यथा रामादीना सगरीवादय:।

शरदधार3 सथ सहाया -विटचटविदषकादया: सयः। भकता नरमस निपणा: कपितवधमानभञञना: शदधा।॥।

(प.३, का.४० )

आदिपदानमालाकाररजकतामबलिकगानधिकादय: |

समभोगहीनसमपदठिटसत धरत; कलकदशजञः।

वशोपचारकशलो वागगमी मधरोड$थ बहमतो गोषठयाम‌।। द ः (प.३, का.४ १)

चट: परसिदध:।

Page 56: Kavya Shastra 8 Books

22209:

३४ शरीविशवशवरपाणडयविरचिता

कसमवसनतादयभिथ: करमवपरवशभाषादय: । हासयकरः कलहरतिरविदषकः सयातसवकरमजञ: । ।इति।(प. ३, का.४२)

अनय त पीठमरद: सवकलपितवागभि: सतरिय समाधतत, विटसत कामशासतरोपाय- नतयाह:। एतषा नायकानकलाचरण वयापार:। वयापारो यथा शरीरदरचनदर- दवानाम--

मान तयकषयसि कानतमषयसि पनः समभावयिषयसयल भषा:, पासयसि वारणी रतिकलाकलि समारोकषयसि।

किशच तवा विनिवदयामि सरल! मनदानिलोललासिता परालयाशकतोदया मधनिशा हसत गता हारययत।।

विटो यथा--

तरणजनसहायशिनतयता वशवासो विगणय गणिकातव मारगजाता लतव।

वहसि हि धनहारयय पणयभत शरीर सममपचर भदर! सपरिय वा5परिय वा।।

अय च सामानयवनितायामपि सहाय:। यथा--

भवति वसन‍नतसन!

साटोपकटकपटानतजनमभम: शाठयातमकसय रतिकलिकतालयसय। वशयापणसय सरतोतसवसडगरहसय दाकषिणयपणयसखनिषकरयसिदधिरसत । ।

चटो यथा--

दईकजजाअणणपडिरोह मा करड अअमतति। उततभ इब तरिअ तिससा कणणपपल पलहो ।।

विदषको यथा मम--

परिशिथिलय गरनथीसतावत‌ कधो हदयसथिता- निति विनयवतयाचकषाण तदा दयिता मयि।

लघ परिमषननातमीयसयोपवीतगणसय तान‌ विहसितमखी तामाधतत कषणन विदषकः।।

। | इति नायकनिरपणम‌। |

१. दतीकारयाकरणनपरतिरोध मा करोतवयमिति। उततमभयतीव तवरित तसया: करणोतपल पलक:।।इति चछाया।

Page 57: Kavya Shastra 8 Books

कि अ जाल+ 25% रस

रसचनदरिका ३५

नन को5य रसो नाम? यदालमबनमतननिरपितमिति। तदचयत-- अरथोपसथितिहत: पदसय पदारथन सह समबनधो वतति:। सा तरिविधा--शकतिरलकषणा वयझञना च। ततरासमातपदादयमरथो बोधय इतयाकारकचछातमक: सललत: शकति:। स च गवादिपद ईशवरीय:। आधनिकचतरादिपद ततततपरषीय इति नयायिका:। पदारथानतर शकतिरिति मीमासका:। शकतया: परतिपादक: शबद: शकत इतयचयत। स तरिविध:--रढो यौगिको योगरढशच। रढो यथा--गवादावरथ गौरितयादि:। गमडो रितयौणादिकपरतययसय शकतयनजजीकारात‌। अवयवारथसय ततरानवबोधात‌। यौगिको यथा--दणडी पाचक इतयादि:। परकतिपरतययारथमरयादया दणडविशिषट- पाककरतरादबोधात‌।+ योगरढो यथा--पदछलजादि।। स हि. अवयवशकतया पडडजनिकरततवन रपण रढया च पदमतवन पदम बोधयति। तन शवाल सथलकमल वा न तसय मखयपरयोग: किनत लकषणव। अनय त योगरढपदात‌ कवचिदरबयरथमातरबोध: कषीरामभोधिरितयादोी। ततरामभोधिपदातसमदरतवरपणवानवय- बोधात‌. कषीरनीरयोरभदानवयानपपतया. निराधारतवरपणानवयबदधरभावात‌ | कवचिदवयवारथमातरबोध:। यथा कहार पडडजमितयादौ। ततर पदमतवजातरभावाद‌ योगारथसयवानवय इतयाह:। कचितत रढयौगिकमपि चतरथभदमाह,, यथा-- मणडपादि। तदधि कदाचिदरबयरथभव गहविशषमपसथापयति। कदाचिदयोगारथमव मणडपानकरततार परषमिति। रडढियोगारथयोरभदानवयानहतवात‌। शकतिगराठक च वयाकरणादि। तदकतम--

शकतिगरह वयाकरणोपमानकोषापतवाकयाहनयवहारतशच | वाकयसय शषादविवतरवदनति साननिधयतः सिदधपदसय वदधा:।।

वयाकरणादयथा भ सततायाम‌' इतयादौ। उपमानात--“गोसदशो गवय- पदवाचय' इतयादो। कोषात‌--इनदरो मरतवानमघवा' इतयादौ। आपतवाकयात‌--

'अय गवय'” इतयादौ। वयवहारत:--'घटमानय' इतयादाववयतपननसय वयतपननवदध- कतसय कमबगरीवादिमदवयकतदशानतरसयोगादजञानात। वाकयसय शषात-- “यवमयशचररभवति' इतयादौ। मलचछाना यवशबदसय कबडष वयवहारडपि--

वसनत सरवससयाना जायत पतरशातनम‌। मोदमानाशच तिषठनति यवाः कणिशशालिनः ।।

इतयाददीरधशक। विवरणात‌--पचति पाक करोतीतयाद: पचाद: पाकादो। सिदधपदसातरिधयात‌--'इह सहकारतरौ मधर पिको रौति” इतयादौ बोधयम‌।

शकयसमबनधो लकषणा। 'मख चनदर' इतयादौ गौणया चनदरपदशकयसय चनदरसय मख समबनध:। गडभाया घोष इति शदधाया गडजापदशकयसय परवाहसय तीर सयोग:। सा

Page 58: Kavya Shastra 8 Books

३६ शरीविशवशवरपाणडयविरचिता

दविविधा--निरढा परयोजनवती च। निरढा यथा--नील: पट! इतयादो लाघवाद‌ गणमातरशकताना नीलादिपदाना समवायसमबनधन नीलादिमतपरतवात‌। दवितीया दविविधा--गौणी शदधा च। शकयसय सादशयातमक: समबनधो गौणी, तदनयसमबनध: शदधा। गोणी दविविधा--सारोपा साधयवसाना च। आधदया उपमानोपमययोरपादान 'मख चनदर इतयादौ। दवितीया उपमयसयानपादान “चनदरोडयम‌” इतयादौ। ततरादय रपकालकलार:, दवितीय तवतिशयोकतिभद इति विवक:। तदकत कावयपरकाश--

सारोपानया त यतरोकतो विषयी विषयसतथा।

विषययनत: कत5 नयसमिन‌ भवतसाधयवसानिका।।

(उ.२, का.११)

यसमिननारोपयत तदविषय:, यदारोपयत तदविषयीति बोधयम। यथा “चनदरो. . मखम‌' इतयतर चनदरो मख आरोपयत इति चनदरो विषयी मख विषय इति विषयिविषययो: पथडनिरदिषटयोरभद आरोप:। अपरयकत विषय विषययभद- सतवधयवसानमिति विशष:। आरोप तादरपय परतीयत, अधयवसान त मखतवादिवधरमयानपसथितया सरवथवाभद इति विवक:। शदधा पञचवविधा-- जहतसवारथ, अजहतसवारथा, जहदजहतसवारथा, सारोपा, साधयवसाना चति। . जहतसवारथा यथा-गडाया घोष इतयादा शकपयपरवाहसयोगिनसतीरसयव इतरपदारथानवयन परवाहरपसवारथानवयबहिरभावात‌। अतर तीरसय पावनतवपरतीति: फलम‌। एवम‌ 'उपकत बह ततर किमचयत! इतयादा अपकारिणि उपकत- मितयननवयातसवारथविरदधसयापकारादविरोधसमबनधन परतीत:। अतर सवसाधतवपरतीति: फलम‌। अजहतसवारथा यथा--'कनता: परवशयनताम' इतयादौ। भोजनादयरथपरतीत: कनतादीनामननवयातकनतादिपदसय कनतादिमतस परषष लकषणा, परषादभोजनादरथ- परतीत: परषसाहितयन कनतादरपि करियानववय इतयजहतसवारथा। अतर तषा निरदयपरहरततव फलम‌। जहदजहतसवारथा यथा--पटकदशदाह पटो दगध:, पषपित वनमितयादो। एकदशरपसवारथपरितयागन एकदशानतररपसवारथपरतवात‌। अतर भयसतवादिपरतिति: फलम‌। सारोपा यथा--आयरघतमितयादौ। अतर जनकतव समबनध:, इतरवलकषणयपरतीति: फलम‌। साधयवसाना यथा--आयरवदमितयादौ। आयरजनकतवावयभिचारपरतीति: फलम‌। तदव सपतविधा फललकषणति सडकषप:।

गडाया घोष इतयादो लकषणया तीरादिबोधषपि शतयादिपरतीतसतद- साधयतवात‌। यया ततपरतीति: सा वयञञना। तदकत कावयपरकाश--

यसय परतीतिमाधात लकषणा समपासयत।

फल शबदकगमय5तर वयजनाननापरा करिया।।इति। (उ.२, का.१४)

Page 59: Kavya Shastra 8 Books

रसचनदरिका ३७

एतदवोधयशवारथो धवनिरितयचयत। स दविविध:--शकतिमलो लकषणामलशर। 'शकतिमलो विवकषितानयपरवाचय:2, लकषणामलसत अविवकषितवाचय इतयचयत। आदयोडसललकषयकरम: सललकषयकरमशरति दविविध:। असललकषयकरमो रसादि:। सललकषयकरमसत वसतवलझजाररपभदाद‌ दविविध इति शबदशकतिमलसय तरविधयम। लकषणामलसत._ दविविध:---अविवकषितवाचयो . विवकषितानयपरवाचयशर। . यतर वाचयोजपयरथो रपानतररण सललकषती स आचच:। यतर वाचयसय कनापि रपणानवयपरवश: स दवितीय:। एपषा भदानतराणयगर वकषयाम:।

नन रसादरसललकषयकरमतव कथमिति चत, उचयत। न हि विभावादय एव किनत रससतरनिषपदयत इतयसति करम:। ततकरमसततवषपि करमानवबोधात‌। अतर

भरतसतरम-- विभावानभाववयभिचारिसयोगादरसननिषपतति:' इति।

अतर भटटलोललटादय:--सथायिना रतयादीना विभावन सह जनयजनकभाव

उददीपयोददीपकभावशच, अनभावन जञापयजञापकभाव:, वयभिचारिभि: पोषयपोषकभाव: समबनध:। निषपततिसत करमणोतपततिरभिवयकति: पषटिशतयरथ:। . हि

* ललनादिभिरालमबनरजनित उददीपनविभावशवनदरादिभिरददीपित: कटाकषादिभिरनभाव परतीतियोगय: कतो निरवदादिभिवयभिचारिभि: पोषितो रामादावनकारय सथितो रतयादिरपो रस:। स तलयरपतवाननट आरोपयमाण: सामाजिकाना चमतकार- हतरितयाह:।

शरीशडडकसत विभावादिभि: सह सथायिन: सयोगाद‌ वयापयवयापक- _रपातसमबनधादरससय निषपततिरनमितिरितयरथ:। 'राम एवायम‌” इतययोगयवयवचछद:, “अयमव राम” इतयनययोगवयवचछद इति नियमविषया समयगबदधि। यसया समननतरमवापरामाणय गहमत सा मिथयाधी:। यथा 'रामोइयम‌” इति जञानाननतर “नाय

राम' इति बाधावतार 'रामोहयम‌” इति परवजञामम। 'रामोडय न वा” इति विरदधोभयकोटिकबदधि: सशय:। “रामसदशोषयम” इति सादशयधी:। एताभयो लोकसिदधाभयो विलकषणया चितर तरगोडयमितिवद‌ रामोइयमिति बदधया परथम पस‍कषभतो नटो विषयीकरियत, तनाभयासातिशयवशाद रोमाजचादिपरदरशन रतिवयापयतव

गहीतवता सामाजिकाना रतयादयनमिति:। रोमाजञादीना कतरिमतवनाजञानात‌। न च नट रतयभावादवाध:, रतयभावनिशचयाभावात‌॥ न चानमितया चमतकारो न सयात‌, साकषातकारसथ चमतकारतवादिति वाचयम‌। विषयसौनदरयसयव ततनियामकतवात‌। घटादिसाकषातकारसयाचमतकारतया रतिसकषातकारातकथ: चमतकार इतयाशडडाया

तवयापि तथव वाचयतवादितयाह। ह द

Page 60: Kavya Shastra 8 Books

३८ शरीविशवशवरपाणडयविरचिता

भटटनायकसत सथायिनो विभावादीना च भोजयभोजकभावसमबनधादरससय निषपततिभोग इति सतरारथ। तथा हि कावयसय तरयो वयापारा:---अभिधा भावकतव भोगकरततव च। अभिधा दविविधा--निरनतरारथनिषठा सानतरारथनिषया च। आदया शकतिरव। दवितीया लकषणति _विवक:। अभिधभिनन वयापारदगय नासचडपि। कावयईऔभिधया पदारथोपसथितिट, नाटयउईभिनयनति विशष:। तलथीकतरीतया पदारथोपसथिति:। दवितीयन भावकतवाखयवयापारण सीतादीना कानतातवादिरपणा- वसथानम। अभिधाजनयाया: सीतातवादिपरकारकोपसथित . रसाननगणतवात‌। आराधयतवजञानसय तदविरोधितवात] एव साधारणीकरणन भावकतवनिवततो ततीयसय भोगकरत तववयापारसयपरभावाद‌ _ रजसतमसोरभिभव सततवोदरक च परकाशमाना आननदमयी या सवित‌ ततर विगलितवदयानतरतवन सथितिरपा या विशरानति- सततसवरपण साकषातकारण विषयीकरियमाणो रतयादिसथायिभावो रस:। सथायिनो भावकतववयापारण साधारणीकततवात‌ सततवादीना तरयाणामदरक सखद:खमोहा: करमातमकाशनत। उदरकशव सवतरदरयाभिभव' इति साइडचयसिदधानतादिति वयाचखयो।

अभिनवगपतपादाचारयसत वयदभगवयञझकभावरपसमबनधपरतया वयाचखय:। लोक कटाकषादो रतिवयापयतवजञानवता सामाजिकानामनत:करण वासनारपतया

रतयादि: परतयवतिषठत, स सथायी। लोक रतयादिकारणानि परमदादीनि, ततकारयाणि कटाकषादीनि, निरवदादनि सहकारीणि। तषामव कावयादा करमण विभावानभाववयभिचारिशबदयवहारस‍। न चव नामभदमकिदचितकरमिति वाचयम‌| विभावनानभावनसशञारणवयापारभदसवीकारात] तषा. च ईषतसफटसफटतर- परकाशरपतवात‌। तदकतम--

विभावा अनभावाशव तथव वयभिचारिण:।

परतीयमाना: परथम खणडशो यानतयखणडताम‌।।

लोक समबनधिविशषीयतवन गहममाण कानतादौ कटाकषादिलिडगरकरतयनमितौ न चमतकार:, कावयादौ वाकयारथबोधाननतर चमतकारविशष इतयनभवसिदधतवात‌। एतन शकनतलादीना सामाजिकरसमबनधात‌ कथ तषा रसोदगबोध इति निरसतम‌। कावयादो तषा साधारणीकरणमिति सवीकारात‌। 'ता एव परिहतविशषा रसहतव' इति सतरकारोकत। एव हि सथायिनोषपि तदगोधयम। परमातविशषनिषठतवन परतीयमानसवरपपरिमिततव रससवरपानपपतत:। सवगततवन रसादिपरतीतो सभयाना बरीडाभयादयापतत।। परगततवनानासवादयतवपरसडरात साधारणसवीकारणव सरवदोष- परिहारात‌। एव हि सति विभावादिभि: सथायिनयभिवयजयमान चतनयाननदसवरप आतमा भासत। वदानतिमत जञानमातर तदभानसवीकारात। न च घटादिजञान5पयाननदो- १. बलवदविजातीयसवलिततवमभिभव:।

Page 61: Kavya Shastra 8 Books

रसचनदरिका ३९

दवोधापतति, ततर आननदाश आवरणभदभाभावात‌, अतर सहदयतवविशषसयव तदधडाहततवाता| तथा च रतयादयवचछिनन चतनयमावरणभडजादाननदरपतया परकाशमान रसपदारथ:। विभावादिचरवणाया रसवयञझकतवाततननिषठयोरावरणभडडनिषठ- योरवा उतपततिविनाशयोरारोपादरस उतपननो रसो नषट इतयादिवयवहार:। चतनय- सयातमरपतया उतपततिविनाशानरहतवात‌। चरवणानिवततो च परकाशसयावततवादविदयमान- सयापि सथायिनो न परकाश:। तदकत कावयपरकाश--विभावादिचरवणावधि:” इति। चरवणा त आवरणभडढो रतयादयाकारानत:करणवततिविशषो वति बोधयम‌। सतया वाभिवयकतो विभावादिरपि विषय:। पानकरसनयायन चरवयमाण इतयकत:। स चाय न कारय:, विभावादिजञाननाशषपि रसानभवपरसजात‌। निमिततनाश कारयनाशा- नजजीकारात‌। रतयवचछिननचतनयसय रसतवात‌। चतनयसय कारयतवशदभानवताराचच। नापि जञापप. विभावादिजनयाभिवयकतिविशिषटरसादरव सतततात! तसयथ च

विभावादिवयकतिपरवमसततवात‌। परवसत एव घटादरालोकादिनाभिवयकतिदरशनात‌। तदगराहक न निरविकलपकम‌। विभावादिजञानसय रसनिरविकलपकजननायोगयतवात‌। निरविकलपकसयजनयजञानाजनयतवनियमात‌।॥ नापि सविकलपकम‌।. विभावादि- समहालमबनसय रसतवाततषा समबनधगरहाभावात।त न च सवभिनननिविकलपका- गराहमतवषपिः सवपरकाशकतवातसवाविषयकतवात‌। इद च यकतयोगिजञानादविलकषणम‌, तसयासनमातरविषयकतवात‌ असय च गणाललडलारागरधिकविषयतवात‌। यझञानयोगिजञानादपि तथा, तसय भदावगाहितवात‌। लौकिकरतयादिजञानादपि तथा, असय गणाललडारादरधिकविषयतवात‌। ननभयगराहमतवनिषध गराहमतवमव न सयादिति चत‌, सतयम‌, लोकोततरतवादभिवयकतरिति दिक। नन--

रजनिरजनि चनदरिकावदाता मलयजसौरभमदर: समीर: । कलमिह कलयनति चशञनरीकासतदननयः परिहारि मा परियसथ।।

इतयादावालमबनविभावमातरसय, क‍ क‍ शरकाणडपाणडगणडसथलयमाभाति परिमिताभरणा। माधवपरिणतपतरा कतिपयकसमव कनदलता।।

इतयादावनभावमातरसय,

सतिमितकसमितानामललसदभरलताना मसणमकलिताना परीतिविसतार भाजाम‌।

परतिनयननिपात किदधिदाकशविताना विविधमहमभव पातरमालोकितानाम‌।।

१२. अतर किजचित‌ तरटित परतिभाति। द

Page 62: Kavya Shastra 8 Books

४० शरीविशवशवरपाणडयविरचिता

इतयादौ सशजारिमातरसय सततवषपि रसानभवादविभावादीना परतयक रसाभिवयञजकतवातततर इनदर मिलितानामपादान कथमिति चत, सतयम‌। ततरापयनतरण दवयोराकषपात‌ परतयकमातरसय रसानतरसाधारणयात‌। रतिरयतर सथायी सशरजञार। रतिशव सतरीपसयोरनयोनयालमबनपरमाखयशचिततवततिविशष इति रसगडजाधर:।

सजातीयविजातीयरतिरसकतमरततिमान‌। यावदरस वरतमान: सथायी भाव उदाहत:।।

भरत:-- द

यथा नराणा नपति: शिषयाणा गरवो यथा।

तथव सरवभावाना सथायी भावो महानिह।।

स दविविध:--समभोगो विपरलमभशच। तदकतम--

अनरकतौ निषवत यतरानयोनयविलासिनौ।

दरशनसपरशनादीनि स समभोगो मदानवित:।।

अयतर त रतिः परकषटा नाभीषटमपति विपरलमभो5सो। (सा.द.प.३, का.२१०, १८७)

समभोगो यथा--

गाढालिडरनपरवमव मनसा दयत जित चमबन

: ततकिशचितपरिरभय दततममना परतयरपित चानया।

नतततादगिद न तादशमिति परतयरपणवयगरयो -

यनोशचमबनममकमव बहधा रातरिरगता तनवतो:।।

यथा वा--

मकता: पतनति भमो बाला: कलयनति कवला मकतिम।

चमबतयमबरमवरनी विपरीत कि न विपरीतम‌।। विपरलमभो यथा--

कषामकषामकपोलमाननमरः काठिनयमकत - सतन - मधय: कलानततर: .परकामविनतावसौ छवि: . पाणडरा।

शोचया च परियदरशना च मदनकलिषटयमालकषयत

पतराणामिव शोषणन मरता सपषटा लता माधवी।।

कप:

Page 63: Kavya Shastra 8 Books

| 'ब...-+भा..-...-+सायाकमए>. काका पछ नम... ल‍रम..3ज- माइक पका ०. ६2 मा गहछ ५५ ५ कन कक हक 3 पक ३७७३ ++५.- छा] +भ७ ७ ना 7-33888७७----+न एफ औौशौटा ह र

र कक जभ ज+ अऑऔओौ-- जज अ>2ौ आचजओहनकक‍ा ओ ऑन ओ खिाी५ीनोनीीीा

रसचनदरिका ४१

अयमभिलाषहतक:। परवसडरमसयानपजाततवात‌। सडभमोततरकालीनो यथा--

अजज मए तण विणा अणहअसहाई समभरनतीए। अहिणवमहाण रवो णिसामिओ वजझपडहवव ।।

दवादिविषया रति: पराधानयन वयजञितो वयभिचारी च भाव:।

दवविषया रतिरयथा---

अह तवकामसतवदधकतसतव स सवामयनपाशरयः ।

नानयथहावयोरथो राजसवकयोरिव।। मनिविषया यथा--

भवतसमभावनोतथाय परितोषाय मरचछत। अपि वयापतदिगनतानि नाडानि परभवनति म।।

पतरविषया यथा--

आलकषय दनतमकलाननिमिततहास -

रवयकतवरणरमणीयवच: परवततीन। अडजाशरयपरणयिनसतनयानवहनतो

धनयासतदडरजसा मलिनीभवनति।।

एव राजादिविषयतवजपयदाहारयम‌।

वयभिचारी यथा--

शलिषट: कणठ किमिति न मया मढया पराणनाथ- शचमबतयसमिनवदनविहति: कि कता कि न दषटः।

नोकत: कसमादिति नववधरनतरालोचयनती पशचातताप वहति तरणी परमणि जात रसजञा।।

एत एवानौचितयपरवतया आभासाः।

रसाभासो यथा--

शसतरीकतसतरवरो हरिपडजवन लडढनदरवकषस मणालमदः पपात।

ततर सथितसत कसमः कसमषरन सीतावियोगविधर दढमाजघान।।

१. अदय मया तन विना अनभतसखानि समरनतया। अभिनवमघाना रवो निशामितो वधयपटह इव।।इति चछाया।

Page 64: Kavya Shastra 8 Books

४२ शरीविशवशवरपाणडयविरचिता

भावाभासो यथा--

मख यदि किमिनदना यदि चलाञजल लोचन

किमतपलकदमबकरयदि तरडरभडगी धरवोः। 'किमातमभवधनवना यदि ससयताः कनतलाः

किममबरहडमबररयदि तनरिय कि शरिया।।

अतर समरणमनौचितयपरवततम‌। एव भावशानतितददयसनधिभावशबला- नामपयलकषयकरमतव बोधयम‌।

“रसभावतदाभासभावशानतयादिरकरम:' (उ.४, का.२६) इति कावयपरकाशोकति: ।

। ॥ इतयसललकषयकरमधवनि: । ।

सललकषयकरमधवनिसतरविध:--शबदशकतिमलोड थशकतिमल उभयशकतिमलशव।

तदकतम-- 'अनसवानाभसललकषयकरमवयडबयकरमसत यः। शबदारथोभयशकतयतथसतरिधा स कथितो धवनिः।।

(का.पर..उ.४, का.३ ७)

आचदयो दविविध:, वयडडयसय वसतवलजजारतवभदात‌।

'अलडजारो5थ वसतवव शबदादयतनावभासत।

परधानतवन स जञयः शबदशकतयदधवो दविधा'।। इतयकत:। (का.पर.,उ.४, का.३८)

दवितीयसतवषटवविध:। वयञकारथसयालझरतववसतमातरतवरपण दविविधसयापि लोकसिदधतवकविपरौढोकतिमातरकलपिततवाभया दवविधयन चातरविधयम‌। वयडडनयसयापि वसतवलझजरतवभदन दवविधयमिति विभागात‌॥ यसत कविनिबदधवकतपरौढोकति- सिदधतवनापि वसतवलझलारयोभद उकत:, सोऊतर न परसकत। कविनिबदध- वकतनिबदधवकतपरौढोकतिसिदधतवादिना भदापतत।। तसयापि कविनिबदधतवम- विशिषटमितयकतात परथमसयापि कविनिबदधवकतरलोकोततरवरणनानिपणतवन कवितवानपायात‌। ततकलपितसयापि कविपरतिभाकलपिततवदरवरतवात‌।

शबदशकतिमलो5 लडढभारधवनिरयथा-- लकालआण पततअ वसनतमासककलबदधपसराणम‌। आपीतलोहिताण वहड जणो पलासाणम‌ ।।

१. लडजालयाना पतरक! वसनन‍तमासकलबधपरसराणाम‌|। आपीतलोहिताना बिभति जनः पलाशानाम‌।।इति चछाया।

Page 65: Kavya Shastra 8 Books

रसचनदरिका ४३

अतर पलाशादिपदाना शरकषसादिरखपदवितीयारथपरतिपादकतवमसडगत मा

भदितयत: किशकपषप राकषसरोपमा वयजयत, रपकापकषया परथमगरतीतिकतवात‌। न च वयजञयसय पराधानयादललारतवानपपतति,, तसय परोपकारकसवरपतवादिति

वाचयम‌। रसापकषया गणीभावडपि वाचयापकषयव पराधानयाडरीकारात‌।

तादशवसतधवनिरयथा--

यामि विधावशभयदित पनरषयामीति यतततया कथितम‌। जानातयदनतमातर नद तततवन मगधवध:।।

अतर परवासोदयमानरिवरततसवति वसतरपोअरथसतचछबदमातरगमय-। सशबद- शकतिमल:, दवादिपदोपादान यथोकतारथानवबोधात‌। तदरथकपदानतरपरयोगषपि यो गमयत, सोडरथशकतिमल इति विवक:।

अथारथशकतिमलानामदाहरणम‌। तष सवतःसमभविना वसतना वसतधवनिरयथा--

राजयाभिषकसलिलकषालितमौल: कथास कषणसय।

गरवभरमनथराकषी पशयति पदपल‍लव राधा।।

इह मामव परणसयतीति वयजयत। तनवालडलारसथ यथा--

णीससिउकवपपलइएहि जाणति णचचिउ धणणा। अहयारिसिहि दिदठ पिअममि अपपावि बीसरिओ ।।

अतर ता अधनया:, अह त धनयति वयतिरक:। तादशालझरण वसतनो यथा--

सा तइ सहतथदिणण अजजवि रसहअ गनधरहिअवि। उववसिअणअरघरदवएवव णोमालिअ वहइ ।।

अतर नगरदवतवतयपमया तसया अवशयादरणीयतवम‌। तनवालझलारसथ यथा--

एककशो यवजन विलइटडमानाकषनिकरमिव तरला।

विशरामयति सभग! तवामढगलिरासादय मरमिव ।।

१. नि:शवसितोतकमपपलकितरजाननति नरतित धनया:। असमादशीभिदषट परिय आतमापि विसमत:।।इति चछाया।

२. सा तवया सवहसतदततामदयापि र सभग! गनधरहितामपि। उदबसितनगरगहदवतव नवमालिका वहति।।इति चछाया।

३. अतर यवजनपदन सपहणीयतव चयोतयत। अकषाणाटमालामणीना निकर समदायमिव एककश:-परतयक यवजन विलटडमाना-गणयनती पकष उललडडयनती तरला अडगलि: मर-मालापरानतरमणिमिव ह सभग! तवामासादय न विशरामयति नोललडडयिषयतीतयरथ:। एतादशनायिकासकतिरन भागय विनति वयजयत। मरोरललडडन न कारयमिति जापकसमपरदाय:।

Page 66: Kavya Shastra 8 Books

४४ शरीविशवशवरपाणडयविरचिता

अनरोपमया यवानतरापकषया तदन‍ल‍यतिरक:। कविपरौढोकतिसिदधन वसतना वसतनो यथा--

लकषमीनि:शवासानलपिणडीकतदगधजलधिसार भज: । कषीरनिधितीरविहगा यशासि गायनति राधाया:।।

अतरोकतारथसय कविमातरकलपिततवाततन सपतनीसौभागय सतरीणामतिद:सहमिति वसत। तनवालझारसय यथा--

सा तजञ वललहा त सि मजझ वसोसि तीअ तजझ अह। बालअ फड भणामो पमम किल बहविआरतति ।

अतर सा तव वललभा तव मम वललभो दवषयोडसि तसयासतवाह दवषया इति वसतना मयि तवदनरकतायामपि न तवानराग इति विशषीोकतिसतसया तवदनराग- हीनायामपि तवदनराग इति विभावना च। तादशनालझलारण वसतनो यथा मम--

आशरवणीमपनिषदठिदयामिव लबधमष तवाम‌। शिरसा वहति भवतपदनपररकतोतपलकलापम‌।।

तनवालडवारसथ यथा मम--

उततसित किसलय शरवणाभरणारणमणीनाम‌। मिलनातपरथममशोक: पदपरिरमभण पषपित: पशचात‌।।

अतर हतवलडजारण रकतमणीनामशोकतादातमयन रपकम‌। यतर कचिचछबदा: परिवततिसहा: कचिततदसहा: स उभयशकतयतथ:। यथा मम--

पीतामबरण चपलानतरातमगा घनतमालनीलन। भवतामिव बरतकषतिरारमभि न नाम कासा वा।।

अतर तमालनीलतयततपद परिवततिसह न तवनयानि। अय भदो वाकयमातर। अनय त पद वाकय चति विशष:। एव सदकषिपय परसबभादकता धवनिविशषा:। भदानतराणयाकरष दरषटवयानि। विसतरभयाननातर परपशचितानीति दिक‌।

लकषणामलधवनिदरय अविवकषितवाचयो यथा--

एकचचि अधआ गहवइसस महिलततण समववहड | अणिमिसणअनो सकलो जीए दववीकओ गगामो ।।

१. सा तव वललभा तवमसि मम दवषयोडसि तसयासतवाहम‌|।

बालक! सफट भणाम: परम किल बहविकारमिति।।इति चछाया।

२. एकब यवती गहपतरमहिलातव समदगबहति। अनिमिषनयन: सकलो यया दवीकतो गराम:।।इति चछाया।

Page 67: Kavya Shastra 8 Books

रसचनदरिका ४५

अतर महिलापदसय परशसतमहिलातवन. रपण महिलाया लकषणा लोकोततररपवततव वयडभधदम‌।

अतयनततिरसकतवाचयो यथा--

आम असइहा अहो पडवएण तह मलिणिअ गोततम‌।

कि उण जणसस जाएवव चडिल ताण काममो ।।

अतर पतिवरतापद तदविरदधमसतीतव लकषयति। तवया मम दोषोदधावनषपि मया तव दोषो नोदधावयत इति सवसाधतव वयडरदमम‌। यदयपयततरादध तददोष उदधावितसतथापि जनजायातवरपसामानयधरमपरसकारणवति न दोष:। अयमतर सडगरह:--

दवौ शाबदी शकतिरषटारथी हयतथक भदमगञजति। दवौ लकषणतयमी भदाः पराधानयन तरयोदश।। इति सदकषप:।

विपरलमभ दशावसथा हरिहरणोकता:--

परथम तवभिलाष: सयाददवितीय चिनतन भवत‌। अनसमतिसततीय त चतरथ गणकीरततनम‌।।

उददग: पदञम परोकतो विलाप: षषठ उचयत।

उनन‍माद:ः सपतम जञयो भवददयाधिसतथाषटम।।

नवम जडता चव मरण दशम भवत।। तदविषयकोतकटचछा अभिलाष:। यथा--

मनसि सन‍तमिव परियमीकषित नयनयोः सपहयानतरपतयो: ।

गरहणशकतिर भदिदमीययोरपि न सममखवसतनि वासतनि।।

यथा वा--

समभयव सखानि चतसि पर भमानमातनवत यतरालोकपथावतारिणि रति परसतौति नतरोतसवः।

यदवालनदकलोदयादवचित: साररिवोतपादित ततपशययमनडरमडरलगह भयो5पि तसया मखम‌।।

ततसमागमोपायपरयालोचन चिनता। फलचछाननतरमपायचछोतपततरा- वशयकतवात‌। तदकतम--

कनोपायन समपरापतः करथ वा स भवनमम।

दतीनिवदितभविरिति चिनता विनिरदिशित‌।। १. आम‌ असतय: सम वय पतिबरतन तव मलिनित गोतरम‌।

कि पनरजनसय जायव चणडितव तनन कामयाम:।।इति चछाया।

Page 68: Kavya Shastra 8 Books

४६ शरीविशवशवरपाणडयविरचिता

आककरारदधविपरकषितानि रसनावलयपरामरष:।

नीवीनाभयो: सनदरशन च कारय दवितीय त।।

इद परषवयापारसयापयपलकषणम‌। यथा-- कि तवि तई ण णाअ जह सा आसदि आसदिआणण बहआणम‌|।

काऊण उचचवचिअ तह दशणलहला पडिआ।।

यथा वा-- तवतमापकातनरसयति ननसो5पि तवययव दासयषपि न लजजत यत‌। समरण बाणरतितकषय तीकषणलन: सवभावो5पि कियानकिमसय।।

तदविषयकससकारजनय जञान समतिः। तदकतम--

महरमहरनिःशवसितरमनोर थविवरततनि : । परददषया अनयकारयाणामनसमतिरदाहमता। ।

यथा-- पिअसमरणपलोटतवाहविणिवाअभीआए।

दिजजडइ वकगगीआइ दीवओ पहिअजाआए ।।

यथा वा-- लीनन परतिबिमबितिव लिखितवोतकीरणरपव च

परतयपतव च वचनलपघटितवानतरनिखातव च। सा नशलतसि कौलितव विशिखशवतो भवः पशचभि-

शरविनतासनततितनतजालनिबिडसयतव लगना परिया।।

तदगणानामतकरषपरतिपादन गणकीरततनम‌| यथोकतम‌-- अजजपरतयकलीलाभिवाकचषटाहसितकषण: | नासतयनय: सदशसतनतयततसथादगणकीरततनम‌। |

यथा-- तददय विशरमय दयालरधि म

दिन निनीषामि भवदविलोकिनी। नख: किलाखयायि विलिखय पतरिणा

तबव रपण सम: स मततपरिय:।। १. कि तदपि तवया न जञात यथा सा आसनदिकाना बहनाम‌।

कतवा उचचावचिका तव दरशनलालसा पतिता ॥इति चछाया। २. परियससमरणपरवरतमानवाषपविनिपातभीतया।

दीयत वकरगरीववा दीपक: पथिकजायया।इति चछाया।

Page 69: Kavya Shastra 8 Books

रसचनदरिका ४७

यथा वा---

सा रामणीयकनिधरधिदवता वा सौनदरयसारसमदायनिकतन वा।

तसया: सख! नियतमिनदसधामणाल- जयोतसनादिकारणमभनमदनशच वधा:।।

विषयषवरति: उददग:। तदकतम--

आसन शयन वापि न तिषठति न हषयति। नितयमवोतसका च सयाददवगसथानमव तत।।

यथा-- अपसारय घनसार कर हार दर एव कि कमलः। अलमलमालि! मणालरिति वदति दिवानिश बाला।।

यथा -वा--

पर जोहला उहा गरलसरिसो चनदनरसो खदकखारो हारो रअणिपवणा दहतवणा।

मणाली वाणाली जलदि अ जलहददा तणलदा वरिटठा ज दिटठा कमलवअणा दीहणअणा ।।

तदनधयानजनयो वचनवयापारो बिलाप:। तदकतम‌--

इह सथित इहासीत इह चोपगतो मया।

इति तसतरविलपितरविलाप समपरयोजयत।।

उदविगनातयनतमौतसकयादरतया च विलापिनी। ततसततशव भरमति विलापसथानमाशरिता।।

यथा---

अमअमअ गअणसहर रअणीमहतिलअ चद द छिवस। ममदि तहि करहि २

छिततो जहि पिअअमो ममवि तहि चचिअ करहि ।।

१. पर जयोतसना उषणा गरलसदशशवनदनरस: कषतकषारो हारो रजनिपवना दहतपना:। मणाली बाणाली जवलति च जलारदरा तनलता वरिषठा यददषटा कमलवदना दीरघनयना।।इति चछाया।

' २. अमतमय! गगनशखर! रजनीमखतिलक! चनदर! तव सपश। सपषटो य: परियतमो ममापि तरव कर:।।इति चछाया। -

Page 70: Kavya Shastra 8 Books

४८ शरीविशवशवरपाणडयविरचिता

यथा वा--

उनमीलनमकलकरालकनदकोषपरशलयोतदधनममकरनदगनधबनधो! ।

तामीषतमचलविलोचना नताडरीमालिडरनयवन! मम सपशाडरमडरम‌।।

परियभावनाजनयवयापार उनमादः। तदकतम---

ततसशरया कथा यडकत सरवावसथागतो5पि हि।

परददतिचापरान‌ पसो यतरोनमाद: स उचयत।।

तिषठतयनिमिषदषटिदीरध निःशवसिति गचछति धयानम‌।

रोदिति विहारकाल नावयमिद सयाततथोनमाद।।

स दविधा। कायिक-वाचिकभदात‌।

आदयो यथा---

माजर पिआलिडरणसणणबभमिरीण बाहलइआणम‌।

तललीअ कर णणह इमण माणसिणिमहण ।।

यथा वा--

बिभति रषटासि किलतयकसमातस तवा किलोपति हसतयकाणड। यानतीमिव तवामन यातयहतोः पषटसतवययव परतिवकति मोघम‌।।

दवितीयो यथा--

तरिभागशषास निशास च कषण निमीलय नतर सहसा वयबधयत। कव नीलकणठ! बरजसीतयलकषयवागसतयकणठारपितबाहबनधना | ।

यथा वा--

हततसय यनमनतरयत रहसतवा तहनयकतमामनतरयत मख यत‌। तददरिपषपायधमितरचनदरसखयौचिती सा खल तनमखसय।।

. मदनपीडाजनितसनतापादिविकारो वयाधि:। तदकतम--

सामदानादिसयोगः कामय: समपरकषणरपि।

सरवरनिशशीकरणाहदयाधि: समपजायत।।

१. मा खिदयसव परियालिडननशनयभरमणयोरबाहलतिकयो:।

तषणीक कर सनहमनन मनसविनीमखन।।इति चछाया।

Page 71: Kavya Shastra 8 Books

रसचनदरिका ४९

यथा--

णीसासा हारवललीसरिसपसरणा चनदणववअकारी

चणडो (दीहो) दहसस दाहो समिरणसरणा हाससोहामहममि। अगाण पणडभावो दिअकहससिकलाकोमलो किशञ तीए

णिचच वाहपपवाहा सहअ तह कए होति कललाहितलला ।।

यथा वा-- र

यदिनदावाननद परणयिनि जन वा न भजत

वयनकतयनतसताप यदयमतिथीरो5पि विषमम‌।

परियदभशयामाडपरकतिरपि वा पाणडमधर

वपः कषामकषाम वहति रमणीयशव भवति।।

जडता हीनचषटतवमडाना मनससतथा। इति दरपण:।

तथा च भरत:--

पषटा न किदधिदबरत च न शरणीति न पशयति। हा कषटवाकसतषणीका जडताया गतसमति:।।

अकाणडदततहडलारा तथा परशिथिलाजरिका।

शवासगरसतानना चव जडताभिनय भवत।।

यथा--

वअण वअण अ चलनन‍तसीससणणावहाणहडढारम‌ । सहि! दती णीसासनतरस कीस हा दमसि ।।

दरपण-- रसविचछदहततवानमरण नव वरणयत।

जातपराय त तदबाचय चतसाकाडकषित तथा।।

१. नि:शवासा हारवललीसदशपरसरणाशरनदनोदवगकारी

चणडो (दीरघो) दहसय दाह: समरणशरणा हासशोभा मख च।

अडजाना पाणडभावो दिवसशशिकलाकोमल: किशच तसया नितय वाषपपरवाहा: सभग! तव कत भवनति कलयाभिसतलया:।।इति चछाया।

२. वचन वचन च चलचछीरषशनयावधानहडढारम‌।

सखि! ददती निःशवासानतरष कतोउसमानदनयसि।।इति चछाया।

Page 72: Kavya Shastra 8 Books

५० शरीविशवशवरपाणडयविरचिता

आईदय यथा--

अधिक: सरवभयो यः परिय: परियभयो हदि सथितः सततम‌। स लठति विरह जीवः कणठ<सयासतवमिव समभोग।।

यथा वा--

सवयापसवयतयजनाददविरकत: पशनषबाणः पथगरजितास।

दशास शष: खल तददशा या तया नभः पषपयत कोरकण।।

दवितीय यथा--

अनलभावमिय सवनिवासिनो न विरहसय रहसयमबसधयत।

परशमनाय विधाय तणानयसन‌ जवलति ततर तदजितमहत।।

यथा वा-- यदि परियावियोग5पि खिदयत दीनदीनकम‌।

तदिद दगधमरणमपयोग कक‍व यासयति।।

अजञात विषय इचछानदयात‌ शाबद चाकषष वा परियजञानम‌। तदकतम--

शरवणादरशनादवापि मिथ: सरढरागयो: । दशाविशषो यो परापतौ परवराग: स उचयत।। शरवरण त भवतततर दतवनदीसखीमखात‌।

इनदरजाल च चितर च साकषातसवपनडपि दरशनम‌।।

शरवरण यथा शरीरदरचदधदवानाम--

यसयाकरणनमातरतो5पि भवतो5वसथयमीदगविधा

यनाज मलयानिलो5पि भवति परायः करीषानलः |

हहो मानस! बालिश! परतिपद परतयाशमदमरीविका करवन‌ त नयनातिथि पनरहो करतत किमाकाडशकषसि।।

इनदरजाल दरशन यथा मम--

द समरसवरणसरोजकसरशिखासनदोहसनदहक - दवासा वारषिकवारिवाहशकलशरीमानसीमाहर: ।

तारणयाधिगमोततरातिपतितानातयनतिकदराधिमा -

नहसको नयनसथ सवननता सखया: समासादयत‌।। इह रकमिणया इनदरजाल शरीकषणसय।

Page 73: Kavya Shastra 8 Books

रसचनदरिका द ५१

चितर यथा--

शनर शरणवननवदननपशयशषव किलखञन।

तनमयी भय चितरसथ इव सो पयभवचचिरम‌।। अतर तापसया लिखिताया मनदाखतया: सनदरसनसय।

तसथौ चितरपटनयसतनिशचलोतफलललोचना। अधिषठितव सपतव विनिदर लिखितव च।।

अतर तललिखितसय मनदारखतया:।

साकषादयथा--- भयो भय: सविधनगरीरथयया परयटनत

दषटवा दषटवा भवनवलभीतजञवातायनसथा।

साकषातकाम नवमिव रतिरमालती माधव यद‌

गाढोतकणठाललितललितरडगरकसतामयतीति। ।

सवपन यथा--- तदाकरणरय वचसतसय ततकनयारपदरशनि। अतपत एव सहसा परबदधोइसमि निशाकषय।।

मकताफलधवजसयपरवजनमानभता पदमावती सवपन दषटवत इयमकति:। परसडभादरसानतराणयदाहियनत। हाससथायिभावो हासय:। यथा--

मम मअणमरणग मममह वडढअनती- शिशिअशअणक म णिहअ पकखिवती।

पसलसि भअभीदा पकखलनती खलनती मम वशमनजादा लावणससव कनती ।।

अतर यदयापारादधासोतपतति: स आलमबनम‌। अधरसपनदादिरनभाव: -- गलानि: शटढा हासया च शरमशचनपलता तथा। सपत निदरावहितथ च हासथ भावाः परकीरतिता:।।

इति वयभिचारिण:। .

समितमथ हसित विहसितमपहसितापहसितातिहसितमिति। दवौ दवौ भदौ सयातामततममधयाधमपरकत:।।

१. मम मरणमनड> मनमथ वरदधयनती शिशिरशललक म निदरया परकषिपनती। परसरसि भयभीता परसखलनती सखलनती मम वशमनयाता रावणसथव कनती॥इति चछाया।

Page 74: Kavya Shastra 8 Books

५२ शरीविशवशवरपाणडयविरचिता -

ईषदविकसितरगणड: कटाकष: सौषठवानवित: ।

अलकषितदविज धीरमततमाना समित भवत‌।।

उतफललानननतर गणडविहसितरथ।

किशचिललकषितदनत च हसित तदविधीयत।।

आकखञिताकषिगणड यतससवन मधर तथा।

कालागत सासयराग तदठ विहसित भवत‌।।

उतफललनासिक यतत जिहादषटिनिरीकषितम‌।

निकशवचिताडकशिर तचचोपहसित भवत‌।।

असथानहसित यचच साशरनतर तथव च।

उतकमपिताडकशिर तचचापहसित भवत‌।।

शोकसथायिभाव: करण: |

सतरीनीचपरकतिहोष शोकवयसनसमभव: ।

धरयणोततममधयाना नीचाना रदितन च।।

|५८ ११ यथा--

जोचचिअ जऊण जम दिदठी इछासह तए जमलोओ ।

दछिहसि कह ण पतथिअ! एहलि त चचअ ससअणसामणणम‌।।

अतर रावण आलमबनम‌। तददशाविशषदरशनमददीपमम‌। परिदवनादिरन- भाव:।

निरवदकषव चिनता च दनय गलानयसरमव च।

जडता मरण चव वयाधिशव करण समताः ।।

इति वयभिचारिण:।

करोधसथायिभावो रौदर: ।

इति रौदररसो दषटो रौदरवागडभचषटित: ।

शसतरपरहार भयिषठ उमरकरमकरियातमक: । ।

१. य इव जितवा यम दषट इचछासख यमलोक:।

दरकषषस कथ न पारथिव! इदानी तमवाशषजनसामानयम‌।।इति चछाया।

Page 75: Kavya Shastra 8 Books

रसचनदरिका ५३

यथा---

दश: सो5यमरातिशोणितजलरयसमिन‌ हदाः परिताः कषतरादव तथाविध: परिभवसतातसय कशगरहात‌।

तानयवाहितशसतरधसमरगरणयसतराणि भासवनति म

यदरामण कत तदव करत दरौणायनिः करोधन:।।

अनवरापकारक आलमबनम‌। तदपराथजञानमददीपनम‌। नतरारणयादिरनभाव:।

गरवो5सया तथोनमाद आवगो मद एव वा। करोधशष जडता हरषो रौदर तगरतवमव च।।

इति वयभिचारिण:।

उतसाहसथायिभावो बीरः।

उतसाहाधयवसायादविषादतवादविसमयामोहात‌ |

विविधादरथविशषादवीररसो नाम समभवति।।

सथितिशौरयवीरयधरयरतसाहपराकरमपरभावशव | वाकयशचाकषपकतवीररस: समयगभिनय:ः ।।

एष दानदयायदधधरमरपाणामतसाहोपाधीना भदाचचतरदधा।

आदयो यथा-- द

जीवतावधि वनीपकमातरररथयमानमखिल: सलभ यत‌।

अरथिन परिवढाय सराणा कि वितीरय परितषयत चतः।।

दवितीयो यथा---

सतव मदीयन शरीरवतति दहन निरवततियित परसीद।

दिनावसानोतसकबालवतसा विमचयता धनरिय महरष:।।

ततीयो यथा मम--

सथितः सो5ह मतरावरणिकशिकापतयवशगः परतीपसय तवादशयपि नपदिलीपसय कलभ:।

“ चिरादसमाति: कि न भवदवदान शरतचर मनो< धयकषीकरत तव विभवमतकणठितमत: ।।

शरीरामसय खर परतयकति:।

Page 76: Kavya Shastra 8 Books

पड शरीविशवशवरपाणडयविरचिता

चतरथो यथा-- द

यतकिझजनद विततमसया पथिवया यददवाना तरिदशाना पर यत‌।

पराजापतय तरिदिव बरहमलोक नाधरमतः सझञय! कामय5हम‌।।

अतर तततदविषया आलमबनानि, अनभावा: सपषटा:।

असममोहसतथोतसाह आवगो हरष एव च।

अमरषपरतिबोधशव करोधो5सया धतिसतथा।

गरवशवव वितरकशव मतिशवव तथोगरता।

अमरषोडथ मदशलव वीर भावा भवनति हि।।

इति वयभिचारिण:।

रौदर करोध: सथायी, अतर त वयभिचारीति भद.। न च विनिगमकाभाव:, पररढतवापररढतवयोसतथातवात‌। तततव च बहलपविभाजकतवमितयभियकता:। तथा च मनिनोकतम--

सरवषा समवताना रप यसय भवदवह।

समनतवयो रससथायी शषा: समञलारिणो मताः।।

रतनाकरड पयकतम---

रतयादय: सथायिभावाः सयरभयिषठविभावजा: ।

सतोकरविभावरतपननासत एव वयभिचारिण: ।।

एवमनयतरापयहमम‌।

क‍ भयसथायिभावो भयानकः |

यथा---

घोरा नारकपालकणडलवती विदयचछटा दषटिभि-

मञजनती विकरालदषटिमनलजवालापिशडर: कच: ।

दषटाचनदरकलाड/करानतरललजजिहला महाभरवी

पशयनतया इव म मनः कदलिकवादयापयहो वपत।।

इह भयहतरालमबन गरहणोदयमादिरदरीपन मखशोषादयो5नभावा: ।

Page 77: Kavya Shastra 8 Books

रसचनदरिका ५५

चरणहदयकमप: सतमभनजिहवाविलहमखशोष: ।

सरसतसविषाणगातररसथाभिनय: ससनन‍तरासः ।।

सवदशव वपथशवव रोमाजनो गदगदसतथा। ऋतरासकष मरण चव ववरणय चर भयानक।।

इति वयभिचारिण:।

जगपसासथायिभावो बीभतस:। यथा--

अनन‍तर: कलपितमडरलपरतिसराः सतरीहसतरकतोतपल-

वयकतोततस भतः पिनदधशिरसो हतपणडरीकसनज: | एता: शोणितपडडकडडमजष: समभय कान‍तः पिब-

नतयसथिसनहसराः कपालचषक: परीताः पिशाचाडरना: । |

अनभिमतदशनन च गनधरससपरशशबददोषशव |

उददजनशव बहभिरबी भतसरसः समदधवति।।

मखनतरविकणनया नासापरचछादनावनमितासय: । अवयकतपादपतनरबी भतस: समयगभिनय: ।।

अपसमारसतथोनमादो विषादो मद एव च।

मतयवयाधिभय चव भावा बीभतससशरिता: ।।

इति वयभिचारिण:।

विसमयसथायिभावो5 दभत:। यथा--

आशकषिपतो जयकजजरण तरगाननिरवरणयनवललभान‌

सडजीतधवनिना हतः कषितिभता गोषठीष तिषठन‌ कषणम‌।

सदयो विसमतसिहलनदरविभवः ककषापरदश5पयहो

दवाःसथनव कतहलन महता गमयो यथाह कतः।।

अतर विभावादय: सपषटा:।

यकतवतिशयारथयकत वाचय शिलप च करमरप च।

ततसमबददररथ रसो5दभतो नाम विजञय: ।।

सपरशगरहणोललासितहहाकार शव साधवादशव |

वपथगदगदवचनः सवदादयरभिनयसतसय ।।

44 ०0 222७७ ७ आया ७७४७७:४७ ८6८ आड३ पट लिाएसनपगाकऊकझ बज पर “जबय ” जझ <+>वककक- -०-०-अननमधज>« >>» ५४ कम

Page 78: Kavya Shastra 8 Books

५६ शरीविशवशवरपाणडयविरचिता

सतमभ: सवदो5थ मोहशच रोमाशनो विसमयसतथा। आवगो जडता हरषो मरचछा चवादभताशरया: ।।

इति वयभिचारिण:।

कावय शानतोषपि रसोउनभवसिदधतवात‌। ततर निरवद: सथायिभाव:। तदकतम--

न यतर दःख न सख न चिनता न दवषागो न च काचिदिचछा।

रसः स शानतः कथितो मनीनदर: सरवष भावष शमपरधान: ।।

अत एवाय नाटय न समभवति गीतवादयादसतदविरोधितवात, अनय त नाटयषपि सयकत:। तदगीतवादयादसतदविरोधितवानडरीकारात‌। विषयचिनता- सामानयसय तदविरोधितव पराणशरवणादसतदविरोधयदीपगसयापि विरोधितवपरसदभात‌। यतत-+

शानतसय शमसाधयतवाननट च तदसमभवात‌।

अषटावव रसा नाटय न शानतसततर यजयत।। इति।

तदपयनपयकतम‌। नट रसाभिवयकतरनजजीकारात‌। सामाजिकाना शमवततव तदभिवयकतीौ बाधकाभावात‌। नटो भयकरोधादयभावषपि तललिडरानामिव शिकषाभयास- पाटवन शानतरसलिडडानामपयभिनयोपपतत:। न चासय रसतव सतरकारानमतरभाव: , निरवदसयामडरलपरायसय परथमनिरदशो मखयतवन सथायितवलाभारथ. इति कावयपरकाशकारादिभिरतततवात‌।

नन निरवदसय सवावमाननरपसय सथायितवानपपततिट, शानतसय सरवविषय- परिहारजनितातममातरविशरामाननदरपतवात‌।

यचच कामसख लोक यचच दिवय महतसखम‌। तषणाकषयसखसथयत कला नाहनति षोडशीम‌।।

इतयकत:। एतन सरववततिविरामोडसय सथायीतयपि निरसतम‌। अभावसय तदयोगात‌। न च चिततवयापारनिवततिरपतवाचछमसयापि कथ सथायितवमिति वाचयम‌। निरीहावसथायामातमविशरानतरवातर शमपदारथतवादिति कावयपरदीपादिभिनिरपित- तवात‌त एवसजच कथ सतरसममतिलाभ इति चत, सतयम‌। ततर निवदो नाम दारिदधयनयककारवयाधयपमानोतकरषटकरोाधताडनषटजनवियोगतततवजञानादिभिरवि- भावरतपदयत इति सतरकारणोकततवात‌, नितयानितयवसतविवकरपतततवजञानजनयसथ च निरवदसय शरडधारादा वयभिचारितवानपपतया ततसथायितवसय. तदनमततवात‌। तदकतम--

Page 79: Kavya Shastra 8 Books

रसचनदरिका ५9

सथायी सयाहदविषयषवव तततवजञानादधवदयदि।

इषटानिषटवियोगापतिकतसत वयभिचारयसौ।। इति।

विषयषवनपादयजञानसय च निरवदपदारथतवात‌ 'परीकषय लोकान‌ करमचितान‌ बराहमणो निरवदमायात‌” इति शरतयादिसिदधतवात‌। रागाभावमातरसय तथातव सषपतयादो निरविणणतववयवहारपरसडभात‌। आतमनिरविकलपकसय च कावयादचनपपादयतवात‌। रससय विभावादिसमहालमबनरपताया: सरवसिदधतवात‌। यथा--

अहौ वा हार वा कसमशयन वा दषदि वा

मणौ वा लोषट वा बलवति रिपौ वा सहदि वा। तण वा सतरण वा मम समदशो यानत दिवसाः

कवचितपणय5 रणय शिव शिव शिवति परलपतः।।

कचितत निवततो शानत इव परवततो मायारसोडपि यकत:। ततर रसोतपततिनति दरवचतवात‌। नन सरतिरवति चत, मवम‌। स न तावत‌ शरजगार-हासय-रौदराणा वयभिचारी, तदठरिणा बीभतसकरणादभताना ततर . सतततात‌। नापि बीभतस- करणादभताना तटटरिणा शदभारहासयरौदराणामपि ततर सतततततन च माया सामानयरससतदविशषासतवनय इति वाचयम‌। शानतसय बहिरभावापतत: किनत परबदधमिथयाजञानवासना रस:। मिथयाजञान सथायिभाव:, भोगारजकधरमाधरमा विभावा:, पतर-कलतर-विजय-सामराजयादयोडनभावा:, विदयदवतकादाचितकपरकाशा रतयादयोडषटौ भावासततर वयभिचारिण:। यथा--

वाटी लाटीदगमभोरहरभसकरी वापिका कापि कानता

तलप चनदरानकलप परकटयति मिथः कामिना कामिनीतम‌।

रप कामानरप मणिमयभवन बनधर बनधरडड लोक लोकश! कसय तवमसि न भवन सरवदा सरवदाता।।

इतयाह:। तचचिनतयम‌। शानतरससयथापयविदयाततकारयान‍नयतरविषयकतवन बहिरभावस‍य शदधितमनरहतवात‌। मिथयाजञानवासनायाशर सरवदापि परबदधतवात‌। कावयादिभयो जायमानसय विषयजञानमातरसय रसतवापततशव। ततर चमतकारसयाननभयमानतवात‌। वयभिचारिसथायिभावाना वयवसथानपपततशवति दिक।

अथ वयभिचारिणो निरपयनत। विविधमाभिमखयन रसान‌ परति चरनतीति वयभिचारिण:। सथाययनकलतव सति विभावानभावभिननतव लकषणम‌। अनकलतव त रसवयझकतव सति रसपरतीतिविषयतवम‌। अतो रसकावयवाकय भाबनाया वा नातिवयापति:। त च तरयसतरिशत‌। तदकतम--

Page 80: Kavya Shastra 8 Books

५८ शरीविशवशवरपाणडयविरचिता

निरवदगलानिशदजाखयासतथासया मद: शरम: ।

- आलसय चव दनय च चिनता मोहः समतिरधति: ।।

बरीडाचपलताहरषा आवगो जडता तथा।

गरवो विषाद औतसकय निदरापसमार एव च।।

सपत विबोधो5मरषशच अवहितथ तथोगरता।

मतिरवयाधिसतथोनमादसतथा मरणमव च।।

तरासशवव वितरकशव विजञया वयभिचारिण:।

तरयसतरशिदमी भावाः समाखयातासत नामभि:।।

तरयसतरिशदति आधिकयनिरासारथम‌। तन मातसयदविगदमभषयाविवकनिरणय- कलवयकषमाकतकोतकणठाविनयसशयधाएटरयानामाधिकयमनाशछलदयमम‌। मातसरयसया- सयायामददगसय तरास दमभसयावहितथ ईरषयाया अमरष विवकनिरणययोरमतौ कलबयसय दनय कषमाया धतौ कतकोतकणठयोरौतसकय विनयसय लजजाया सशयसय तरक धारशयसय चापल चानतरभावात‌। एतन छलसय वयभिचारयनतरतवमिति निरसतम‌। अवहितथवकषावनतरभावात‌। अवानतरभदसय सतोजपयनादरणीयतवात‌। विभाग शासतरकारचछाया एव नियामकतवात‌।

तततवजञानापदीषयदिनिविद: सवावमाननम‌।

तदकतम‌--

इषपटजनविपरयोगादवारिकरयाहयाधितसतथा शोकात‌।

परवदधि दषटवा वा निरवदो नाम समभवति।।

वाषपपरिपलतनयनः पनः पनः शवासदीनमखनतर: ।

योगीव धयानपरो भवति हि निरवदवानपरष: ।।

यथा--

सन‍तापो हदय समरानलकतः समपरतयय सहाता

नासतयवोपशमो हि समपरति पनः कि तव मधा तामयसि। यनमढन मया तदा कथमपि परापतो गहीतवा चिर

.._विनयसतसतवयि सानदरचनदररससपशो न तसयाः करः।। रतयायासकलाभयासादगलानिरनिषपराणतव या।

। | | | | ! |

Page 81: Kavya Shastra 8 Books

रसचनदरिका ५९

आधिवयाधिजनयबलहानिजनयो द:ःखविशष इवशबदारथ':। एतन बलहानिरव गलानिरितयपासतम‌। नाशसय भावतवानपपतत:। न चाय शरम एवति वाचयम‌, तदधतवभावादिति रसगडराधरादय:। यथा---

अतितमा समपादि जडाशय समितलवसमरण5पि तदाननम‌। अजनि पदडरपाडरनिजाडरणभरमिकण5पि तदीकषणखजजन:ः ।।

चिनतावक८लवयजनिका शडरानिषटसमननय: ।

उननय उतपरकषा। तदकतम--

दविविधा शडजा कारया आतमसमतथा च परसमतथा च।

या ततर परसमतथा सा जञया दषटिचषटाभि: ।।

कशचितपरवपिताडरसतथोनमखो वीकषत च पारथानि।

उरसजजमानकणठ: शयानासयः शदडितः परष:।।

४ब ७०८ पट

यथा मम--

पलककलकशञजकबत कपोलफलक विलोकन तसय। मगध! सवण वसनाझलन दगवशकषणन कतम‌।।

परोतकरषकषमा5 सया गरवदौरजनयमनयजा।

तदकतम‌--

परसौभागयशवरतामधालीलासमचछय दषटवा।

अभिनतवया5सया कतापराधा भवयशच ।।

भरकटिकटिलोतकटमख: सयकरोधपरिवरतनिशवितर: । गणनाशनविददषसतसया: कारय: सदाभिनय:।।

यथा--

तचचापमीशभजपीडितसारमव

परागपयभजयत भवासत निमिततमातरम‌। राजनयकपरधनसाधनमसमदीय -

माकरष कारमकमिद गरडधवजसय।।

सममोहाननदसमभद: सखलदडगवचोगति:।

मधपानादिजो जञयो मदो विविधभावकत‌।।

Page 82: Kavya Shastra 8 Books

६०

तदकतम‌--

यथा---

तठकतम--

शरीविशवशवरपाणडयविरचिता

तरिविधसत मदः कारयसतरणो मधयसतथापकषटशच

करण पशचविध सयाततसथाभिनय परयोगविदाम‌।।

कशचिनमततो गायति रोदिति कशचित‌ तथा हसति कशित‌। परषवचनाभिधायी कशरितकशचिततथा सवपिति।।

उततमसततवः शत हसति च गायति चर मधयमपरकति: ।

परषवचनाभिधायी रोदितयपि वाधमपरकति: ।।

समितमधरवचनरागो हषटतनः किजचिदाकलितवाकय;: । सवपरचारविरदधनतिसतरणमदसतततमपरकति: । ।

सखलिताघरणितनयन: सनरसतवयाकलितगातरविकषप: ।

कटिलवयाविदधगतिरमधयमदो मधयमपरकतिः । ।

नषटसमतिहतगतिशछरदधितहिककादिक: सबी भतसः ।

गरसजजमानकणठो निषठीवति चाधमपरकतिः ।। इतयादि।

दइ विलासवईण सह अ दःकख अ पाअपडिअसबभावा।

अणवकखिअलजजाई सहिवब वीसतथजपिआइ पसणणा ।।

शरम: खदो5 धवगतयादनिदराशवासादिकनमतः ।

अधवगतिवयायामाननरसय सझजायत शरमो नाम।

नि:शवासदरशनसवदसतसयाभिनय: परयोकतवय: ।।

असय बलसततवषपि जायमानतवाचछरीरवयापारजतवाचच न गलानावनतरभाव:।

यथा---

सरसतासावतिमातरलोहिततलौ बाह घटोरकषपणाद‌ अदयापि सतनवपथ जनयति शरासः परमाणाधिक: ।

बदध करणशिरीषरोधि बदन घरमामभसा जालक बनध सनसनि चकहसतयमिता: परयाकला मरदधजा:।।

१. ददाति विलासवतीना सख च द:ख च पादपतितसदधावा।

.अनपकषितलजजाना सखीव विशरबधजलपितानि परसनना।।इति चछाया।

Page 83: Kavya Shastra 8 Books

रसचनदरिका ६१९

शरमादिजनयमालसय परषारथषवनादर: ।

करियास दवष. इतयरथ। असामरथयाभावादविवकशनयतवाभावाचच गलानिजडताभया भद:। यथा--

परबदधाया: परारससदलसदोरवललिवलय

गलनमललीदामन: शिथिलकबरीबनधसमय।

परियालोक घरणननयनमसणसनिगधमधरो मख जमभारमभो जयति भशममभोरहदशः ।।

दौरगतयादरनौजसय दनय मलिनतादिकत‌। यथा---

वग करोति तरगसतवरित परयात

पराणवययानन चरणासत तथा वहनति।

सरवतर यानति परषसय चला: सवभावा:

खिननासततो हदयमव पनरविशनति।।

धयान चिनता हितापरापत: सन‍तापादिकरी मता।

तदकतम‌--

सोचछवसितरनि:शवासः सन‍तापशलव शनयहदयतया। अभिनतवया चिनता मदा विहीनरधतया च।।

यथा---

मालतया: परथमावलोकदिवसादार भय विसतारिणो भयः सनहविचषटितरमगदशो नीतसथ कोटि पराम‌।

अदयानतः खल सरवथासय मदनायासपरबनधसय म

कलयाण विदधात सा भगवती नीतिरविपयत वा।।

न चाय वितरक एवति वाचयम‌। कि भविषयतीति चिनताया: परव पशचादवा तदपपतत:। “'वितरकोउसया: परवकषण पाशचातय वोपजायत' इतयभियकतोकत:।

क‍ मोहो विचिततताभीतिदःखावगानचिनतनः। तदकतम--

असथान तसकरानदषटवा तरासनरवा पथगविध:। ततपरतीकारशनयसय मोह: समपजायत।।

Page 84: Kavya Shastra 8 Books

30%" ५.५ ८ 5 का” नल कर

६२ शरीविशवशवरपाणडयविरचिता

वयसनाभिधघातपरववरानसमरणजो भवति मोहः। सरवनदरियसममोहाततसयाभिनय: परयोकतवय: ।।

वसततततवानवधारिणी चिततवततिमोह:। शनयतावयवहिता सति कचित‌। यथा---

तदकतम--

यथा---

तदकतम-

निवतति: परतयक भवति करणाना सवविषया-

ततथा सणयतर समतिजनकतामव दधति।

अतसमिसतदधाव भजति च समसत तवपरथा कथडडार सरव परिणमति कानतामयमिदम‌।।

समति: पवरनिभतारथविषय जञानमचयत।

अनयतततवमतिकरानत यथामति विभावितम‌।

विसपत च यथावतत समरय: परीतमानसा: ।।

सवासथा भयाससमतथा शरतिदरशनसमभवा समतिरनिपण: । शिर उदबाहनकमप भरकषपशचाभिनतवया । ।

ण टवाणाहि तिलनतर विचलिआ सतथा णिअवतथली

थोउववललवलीतरडरमअर कणठोतिरिचछटठिओ।

वणीए उण आणणनदबलण लदध थणालिजगण जादा तीअ चउवविहा तणलदा त सचलनतीअ म ।।

अभीषटारथसय समपरापतौ सपहापरयापतता धरतिः।

सौहितयवदनोललाससहासपरति भादिकत‌। ।

परापतानामपभोग: शबदरससपरशगनधानाम‌। अपरापतानामनशोचन च न भवद‌ धरति: सा त।।

१. न सथानादधि तिलानतर विचलिता ससथा नितमबसथली सतोकोदरलबलीतरडरमदर कणठो5तितिरयकसथित: | वणया पनरानननदवलन लबध सतनालिडरन जाता तसयाशचतरविधा तनलता तत‌ सजचरनतीव म।।इति चछाया।

Page 85: Kavya Shastra 8 Books

यथा---

तदकतम--

यथा---

रसचनदरिका ६३

विजञानशौचसमदधवशरतिशकतिसमदधवा धषतिः सदधिः । भयशोकविषादादय रहिता त सदा परयोकतवया।।

महपचछओ पई स सावि ह सविससदसणममतता। दोवि कहतथा पहई अमहिलपरिस व मणणनति ।।

सडलोचशवतसो बरीडा ववरणयाधोमखतवकत‌।

लजजाधोगढमखो भमि च लिखननखाशव परिकनतन‌। वसतराडःगलीयकाना ससपरश बरीडितः करयात‌।।

णिहअणसिपप तह सारिआइ उललाविअहाय गरपरओ। जह त वल माए ण आणिमो कह वचचामो ।।

वाकपारषयकरी चिततसयावसथा चापल मता।

वाकपारषयमिति वधबनधनादरपयपलकषणम‌। तदकतम--

यथा---

यथा---

अविमषट यतकारय परषो$जञानातसमाचरति। अविनिशचितकारितवातस त खल चपलो बधजञय: ।।

कामसत बाणावसर परतीकषय पतडवदहनिमख विविशवः । उमासमकष हरबदधलकषय: शरासनजया महराममरश।। मनः परसादो हरष: सयादिषटावापतिसतवादिपिः ।

समतिभिननमोहतमसो दिषटयया परमख सथितासि समखि! तवम‌। उपरागानत शशिनः समदगतो रोहिणीयोगः।।

आवगो राजविदरावरतयाद: समभरमो मतः। ततर विसमरण सतमभः सवद: कमप: सखलदगति:।।

१. मखपरकषक: पतिसतसया: सापि खल सविशषदरशनोनमतता। दवावपि कतारथी पथिवीममहिलापरषामिव मनयत।।इति चछाया।

२. निधवनशिलप तथा सारिकयोललापिता सम गरपरत:। यथा तसया वलाया मातरन जानीम: कथ वरतामह।।इति चछाया।

Page 86: Kavya Shastra 8 Books

६४ शरीविशवशवरपाणडयविरचिता

तदकतम-- इतयषो5 षवविधो जञब आवग:ः समभरमातमकः ।

सथरययणोततममधयाना नीचाना चोपसरपणात‌।।

अषटविध:, उतपातवातवरषागनिकञजरोदभरमणपरियशरवणापरियशरवणवयसनभदात‌ । एवजच सिहाभियोगादरपयपलकषणम‌। यथा-- द

असथानगामिभिरलडडरणरपता भयः पदसखलितनिहनतिरपरसनना | वाणीव कापि ककवरमधपानमतता गहाननिपातबहलव विनिरजगाम ।।

अपरतिपततिरजडता सयादिषटानिषटदरशनिशरतिभि: ।

अनिमिषनयननिरी कषणतषणीमभावादयसततर | ।

मोह चाकषषादरनतपततिव। इह त तहदतपततावपि परकारविशषावगाहन बाहलयाभावशवति विशष:। यथा--

पछडइअ लदधलकख दीह णीससइ सणणअ हसड।

जह जपडअ फडतथ तह स हिअअटठिअ किपि ।।

गरवोडभिजनलावणयधनशवरयादिभिरमत: । सविलासाडवीकषाविनयावजञादिकतत सः ।।

यथा--

धतायधो यावदह तावदनय: किमायथ: ।

यददवा न सिदधमसतरण मम ततकन सतसयत।।

परारबधकारयासिदधयादविषाद: सततवसडकषय: । निःशवासोचछवासहततापसहायानवषणादय: । ।

तदकतम+-

कारयानिसतरणकतशचौरयाभिगरहणराजदोषादय: ।

दवादिषटो यो<रथसतदसमपरापती विषादः सयात।।

यथा--

मम पराणाधिक तसमिननडरानामीशवर हत।

उचछवसननपि लजज5हमाशरास तात! का कथा।।

९. परकष लबधलकष दीरघ नि:धवसिति शनय हसति।

यथा जलपति सफटारथ तथासया हदयसथित किमपि।।इति चछाया।

हक 22770 ४76५ भर

Page 87: Kavya Shastra 8 Books

रसचनदरिका ६५

कालाकषमतवमौतसकय रमयचछारतिसमभरम: ।

ततरोचछवासतवराधासहततापसवदवि भरमा: । ।

यथा--

शरसतसया: परियमापतमदधरधियो धीरा: सजनतया रया- नमनोननमरकपोलपालिपलकरवतसविनीर शरण: ।

चतवार: परहरा: समरारतिभिरभतसा या कषपा दःकषपा

तततसया: कपयाखिलव विधिना रातरिसतरियामा कता।॥

मनःसममीलन निदरा चिनतालसयशरमादिशि: |

तनन जमभाडभडलाकषिमीलनोचछवसनादय: । ।

तदकतम‌-- क‍

आलसयथादोरबलयातकलमाचछमाचचिनतनातसव भावाचच |

रातरो जागरणादपि निदरा परषसथ समभवति।।

ता मखगौरवगातरपरविलोलनयननिमीलनजडतव: । जमभणगातरविमरदरन भावरभिनयतपाजञ: । ।

यथा---

निःशवासो5सय न शझदडितः सविशदसतलपानतर वरततत

दषटिगढनिमीलिता न विकला नाभयनतर चञलला।

गातर सनरसतशरीरसनधि शिथिल शबयापरमाणाधिक ह दीप वापि न धरषयदभिमख सयाललकषयसपत यदि।।

मनः कषपसतवपसमारो भतावशादिसमभव:।

तदकतम‌--

भतपिशाचगरहणानसमरणोचछिषटशनयगहगमनात‌।

कालानतरातिपातादशचशव भवतयपसमार: ।।

सहसा भमौ पतन परवपन वदनफनमोकषशव। निःसजञसयोतथान रपाणयतानयपसमार।।

न च वयाधितवादवासय सडझह पथगपादानवयरथयमिति बाचयम‌। बीभतसभयानकयोरवासय वयभिचारितवमितयतदरथतवात‌। यथा मम---

Page 88: Kavya Shastra 8 Books

६६ शरीविशवशवरपाणडयविरचिता

वगादतपतय भमौ विहितनिपतनाः पाणडरतव वहनतयः

फनरविसफारयमाणरधवनिभिरनि भत भीतिमदधावयनतय: ।

तिरयकपशचातपरसतादपि पवनवशादवयवसथ बरजनतय:

सदयो नदयो दरीकषाघनसमयमयोदधतभताभिभता: । ।

सवपनो निदरामपतसथ विषयानभवसत यः। कोपावगभयगलानिसखदःखादिकारक: । ।

यथा शरीरदरचनदरदवानाम‌--

पानथ: सवपनदरशा गत: परियतमामालिडरय वक‍तरासव

पात यावदियष तावदसमरमघसवनबोधित: ।

परागडड शयन ततो5वनितल परथषयनपरयसी

भतावशमितः किलति समयासीनरजन: सतमभित: ।।

निदरापगमहत भय: परबोधशरतनागमः । जमभाड भडनयनोनमीलनाजञावलोककत‌ । ।

तदकतम‌--

आहारापरिणामाचछबदसपरशादिभिशव समभतः ।

परतिबोधसतवभिनयो जमभणपरिवदनाकषिपरिमरद: | ।

यथा--

परतयगरोनमषजिहा कषणमनभिमखी रतलदीपपरभाणा -

मातमवयापारगरवी जनितजललवा जमभण: साडरभड:ः । नाडराडर मोकतमिचछो: शयनमरफणाचकरवालोपधान

निदराचछदाभितागरा चिरमवत हरदषटिराककरा वः:।।

अधिकषपापमानादरमरषो5 भिनिविषटता ।

ततर सवदशिरःकमपनतररागाडविकरिया: । ।

तदकतम--

आकषिपताना सभामधय विदयशवरथचलाधिक: ।

नणामतसाहसमपननो हामरषो नाम जायत।।

१. समयासीन: समीपोपविषटरितयरथ:

Page 89: Kavya Shastra 8 Books

यथा--

तदकतम--

यथा---

यथा---

रसचनदरिका ६७

उतसाहाधयवसानाभयामधोमखविचिनतन: ।

शिरःपपरकमपसवदादयसत परयजजीत नाटयवित।।

पितरमधनि सपषट जवलदनलभासवतपरशना

कत यदरामण शरतिमपगत किनन भवताम‌।

किमपयाशचवतथामा तदरिरधिरासारविघस

न करम करोधानध: परभवति विधात रणमख।।

लजजादयरविकरियायोगादवहितथातमविकरिया ।

वयापारानतरसजजितववदनानमनादिकत। ।

धाषटरयजहमादिसमभतमवहितथ भयातमकम‌।

तचचाडराभिनय: कारय याति चोततरभाषणात‌।।

सनिगध वीकषितमनयतो5$पि नयन यतपरषयनतया तया

यात यचच नितमबयोगरतया मनद विलासादिव।

मा गा इतयवरदधया यदपि सा सासयमकता सखी ततसरव किल मतपरायणमहो कामी सवता पशयति ।।

अधिकषपावमानादशवतशवणडतवमगरता।

अनन सवदशिर:कमपतरजनाताडनादय: ।।

निरवारय गरशापभाषणवशातकि म तववायध

समपरतयत भयादविहाय समर परापतोडसमि कि तव यथा।

जातो5ह सततिवशकीरततनविदा कि सारथीना कल

कषदरारातिकतापरिय परतिकरोमयसरण नासतरण किम‌।। शरानतिचछदोपदशा भया शासतरादसतततवधीरमतिः ।

समरता धतिसनतोषो बहमानसतथातमनि।।

२. अतर शकनतलानिषठमवहितथ न त राजनिषठम‌।

Page 90: Kavya Shastra 8 Books

६८ शरीविशवशवरपाणडयविरचिता

यथा--

भव हदय सावधान समपरति सनदहनिरणयो जात: ।

आशडस यदगनि तदिद सपरशकषम रतनम‌।।

विरहादरमनसतापो वयाधिदःसथाडरतादिकत‌।

जवरोडचर सशीत: सदाहशच। कावयष दवितीय एव। तसय शीताभिलाषादयो5नभावा:। यथा--

विसवव विसकनदली विसहरवव हारचछडा

विसगगिमिव अपपणा किरइ तालवटाणिलो।

तहाअ करणिगगअ जलइ जतधाराजल

न चदणमहो सही हरइ दहदाह अ म ।।

सननिपातगरहादिभय उनमादकशषिततविशरमः ।

तदकतम‌--

इषपटजनविभवनाशादभिधातादवातपिततकफको पात ।

विविधाचचिततविकारादनमादो नाम समभवति।।

अनिमिततहसितरदितोपविषटगीतपरधावितो तकरषट : ।

अनयरविकारजातरनमाद समपरयझलीत।।

असय वयाधितवषपि पथगपादान वयाधयनतरापकषया वचितरयविशषसचनारथम‌। यथा---

अवलवह मासकह माइगहलघधिआ परिबभमढ |

अतततथगजजिउबभतसणणहिअआ पहिअजाआ ॥।।

रोगादिभिः परागवसथा मरणसय मतिरभवत‌।

१. विषमिव विषकनदली विषधर इव हारचछटा

विषागनिमिवातमना किरति तालवनतानिल:। तथा च करनिरगत जवलति यनतरधाराजल न चनदनमहो सखि! हरति दहदाह च म।।इति चछाया।

२. अवलमबत माशझहलजत मातगरहलडटडिता परिभरमति।

अतयरथगरजितोदशरानतशनयहदया पथिकजाया।।इति चछाया।

0 ० 0 5 दाद |,

Page 91: Kavya Shastra 8 Books

रसचनदरिका ६९

मखयसय भावतवानपपतत:। यथा---

सञजीवणोसढ विअ सहसस रकखइ अणणणवावारा। सासणवबभदसणकठटठिअजीविअ सोहमम‌ ।।

कचितत अतर करण पठनति। तदयकतम‌। दषटपरहाणचछारपतया चिततवकलवयरपण शोकनव गतारथतवाद‌ दयावीर सथायितवाचच। न चानयतर सचजारितवदरशनारथमतरोपादानमिति वाचयम‌। रतयादरपि तथातवात‌।

शरदधारवीरयोहसो वीर करोधसतथा मतः। शानत जगपसा कथिता वयभिचारितया पनः।।

इति कावयपरदीपादय: |

औतपातिकरमन: कषो भसतरास: कमपादिकारक:ः ।

परवापरविचारोतथ भय तरासातपथगभवत।। यथा--

रणरबाधा विधतत तनरपि महती नतरयोरायततवा- तकमपो5ल‍लपो>पयतर पीनसतनभरित उरः कषिपतहार दनोति।

ऊरवो: सतमभडपि जात पथजघनभरादठपथरवरदधत5 सया वातया खद मगाकषया: सचिरमवयदरदतततसता करोति।।

तरको विचार: सनदहादभरशिरो5जजलिनरततकः । यथा--

भकतया ननदकलानरागदढया ननदानवयालमबिना

कि चाणकयनिराकतन कतिना मौयण सनधासयत।

सथरय भकतिगणसय वा विगणयन‌ कि सतयसनधो भव-

दितयारढकलालचकरमिव म चतशलिर भरामयति।।

एव चिततवततिविशषरपान‌ रसविशषवयवसथितान‌ वयभिचारिणो निरपय शारीरा: सरवसाधारणा: साततविका निरपयनत।

य तविम साततिका भावा नानाभावसमाशरया:।

रसष तष सरव त विजञया नाटययोकतपरि:।।

१. सझनीवनौषधमिव सखसय रकषतयननयवयापारा।

साशरनवाभरदरशनकणठसथितजीवित सोषणम‌।|इति चछाया।

Page 92: Kavya Shastra 8 Books

। | ।

७० शरीविशवशवरपाणडयविरचिता

इति मनिनोतततवात। त चाषटभदा:। तदकतम--

सतमभ: सवदो5थ रोमाशनः सवरभडरी5 थ- वपथ:ः ।

बवरणयमशरपरलय इतयषटी साततिका मताः।।

एवजच जमभितसथ नवमभदतवमनपादयम‌। महरषिकतविभागविरोधात‌ | अनयथा कटाकषादीनामपि तदापतत:। यतत जमभाया: परषचछानधीनतवादवषमयमिति,

. तचचिनतयम‌। रसभावादिदषटीनामपि मनोविकारमातरसाधयतवात‌। ततर--

हरषभयरोगविसमयविषादमदरोषसमभव: सतमभः ।

निशवषटो निषपरकमपशन सथितशनयजडाकतिः । निःसजञः सतबधगातरशव सतमभ तवभिनयदबध: ।।

यथा--

सतमभसतथालमभितमा नलन भमीकरसपरशमदः परसाद: ।

कनदरपलकषयीकरणारपितसय सतमभसथ दमभ स चिर यथा55पत।।

शरमादिना दशयतामापनन गातरजल सवदः ।

वयजनगरहणरवापि सवदापनयनन च।

सवदसयाभिनयो योजयसतथा वाताभिलाषतः ।।

यथा--

परारबधनिधवनव सवदजल कोमलाजलि! कि वहसि।

जयामरपयित नमिता कसमासतरधनरलतव मध।।

सपरशभयगीतहरषकरो धादरोगाचच रोमाझञ: ।

महः कणटकिततवन तथाडराकञननन च।

रोमाशसतवभिनयो5 सौ गातरससपशनन च।।

यथा---

ज णअसस तिहसणस कटआ ज कदबकसमसस कसरा।

अजज तजम करफससदडिणो त हवति मह अगणिगगदा ।।

१. य नलसय तीकषणणय कणटका य कदमबकसमसय कशरा:।

अदय तव करसपरशसबविनसत भवनति मम अडभनिरगता:।।इति चछाया।

0 2000:7 2

ह ।

Page 93: Kavya Shastra 8 Books

रसचनदरिका ७१

सवरभद:--

भयहरषकरोधजरारौ कषयरोगमदजनित: ।

सवरभदसतथा चव भिननगदगदविसवर: ।। यथा मम--

निपीतवतया मध सनदधान: परसनधनवानममनदभाव:.। कषणन मनदाकष इवनदमखया: सवरो5पि भड विभरामबभव।।

शीतभयहरषरोगसपरशजरासमभव: कमप:।

वपनातसफरणातकमपाददपथ समपरयोजयत‌।। वपनमवयवकदशसय परिसपनद:, सफरण निरवचछिननोउवरयवसपनद: » कमप:

सकलशरीरसपनद इति भद:। यथा--

तलन तसयासतलना मदोसत कमपासत सा मनमथबाणवात:। चितरीयित ततत नलो यदचचरभतस भभतपथवपथसतः ।।

शीतकरोधभयशरमरोगकलमतापज चर ववरणयम‌। मखवरणपरावततय नाडीपीडनयोगतः ।

ववरणयमभिनतवय परयतनादडनसशरयम‌।। यथा-- क‍

कसमचापजतापसमाकल कमलकोमलमकषयत तनमखम‌।

अहरहरवहदभयधिकाधिका रविरचिगलपितसय विधोरविधाम‌।। नतरजलमशर। सवदलकषण नतरभिननतवमवयव विशषण बोधयम‌।

आननदामरषाभया धमाझननजमभणादधयाचछोकात‌। अनिमषपरकषणत: शीतादरोगादधवदसनम‌।।

यथा--

वाषपामभसा मगदशो विमलः कपोलः

परकषालयत सपदि राजत एव यसमिन‌।

गणडषपयमिव कानतयमत पिपास-

रिनदरनिवशितमयखमणालदणड : ।।

चषटानिरोध: परलय: ।

Page 94: Kavya Shastra 8 Books

७9२ शरीविशवशवरपाणडयविरचिता

चषटा च परयतनवदातमसयोगजनया शरीरकरिया। वायवादिसयोगजनयाया मतशरीरकरियायामतिवयापतिनिगासायजनयानतम‌। ऊरधवजवलनादिरपागनयादिकरिया-

वारणाय शरीरति। यथा--

वावारविसमवाअ सअलावअवाण कणइहअ लजजा।

सवणाण उणो गरअणपरोवि ण णिरभइ णिओओ ॥।।

। | इति साततविकभावनिरपणम‌। ।

परसडरादरोवतकालीनभावा अपि निरपयनत। ततर भरतः--

दहातमक भवतसततव सततवादभधावः समतथितः ।

भावातसमतथितो हावो हावादवला समतयिता।।

अनभिवयकतोी मानसो विकारो भाव:, किललिदभिवयकतोी हाव:, सफटतरमभिवयकतो हलति विवक:।

बाहमारथालमबनो यसत विकारो मानसो भवत‌।

भाव इतयचयत सदधिसतसयोतकरषो रसः सपतः।।

इति हलायधोकत: ,

रसाभिजञानयोगयतव भाव इतयभिधीयत।

ईषददषटविकार: सयादधावो हावः परकीततित: ।।

सवयकतविकरियो भावो हलति परिकीरतयत।। ा इति विदयानाथोकतशच। हावजनयचषटाविशषाशच तदनमापकतया हावशबदनोचयनत। तदकतम--

लीलाविलासो विचछततिविभरम: किलकिशधितम‌।

मोटटायित कटटमित विववोको ललित तथा।।

विहत चति समपरोकता दश सतरीणा सवभावजा:।'

ततर भावो यथा--

कथापरसडष मिथ: सखीमखाततणडपि तनवया नलनामनि शरत।

वत विधयानयदभयतानया मदा तदाकरणनसजजकरणया।।

_ 8 >००.>ह4४/+ पयार पा फजन कषमया। अ पाइकपलत5.. ५...

१, वयापारविसवाद सकलावयवाना करोतीह च लजजा।

शरवणयो: पनरगरजनपरोषपि न निरधयत नियोग:।।इति चछाया।

Page 95: Kavya Shastra 8 Books

रसचनदरिका ७३

हावो यथा--

निराकतरव परियसहचरीणा शिशतया

वचोभिः पाशलालीमिथनमधना सडभरमयितम‌।

उपादतत नो वा रहयति न वा कवलमिय

कपोलौ कलयाणी पलकमकलरदनतरयति।।

हला यथा--

विवणवती शलसतापि भावमडः सफरदाालकदमबकलप:।

साचीकता चारतरण तसथौ मखन परयसतविलोचनन।।

चषटास आदयचतषटय नवम च शारीराणि, षषठसपतमाषटमदशमानयानतराणि, पञञमममभयसडलीरणमिति विवक:।

वागडालडलारः एशिलषटः परीतिपरयोजितरमधर: ।

इषटजनसयानकतिरलीला जञया परयोगजञः।।

यथा मम-- निरमायाभरण मणालवलयानाशीविषाणा गणा-

नमदधनयपयपधाय कतकदल खणड सधादीधित: |

आलप हिमबालकाभिरररीकतयाभितो भतिभि-

सतनवानातमनि नीललोहिततला दवी परदयानमदम‌।।

सथानासनगमनाना हसतभरनतरकरमणा चव।

उतपदयत विशषो यः शिलषट: स त विलास: सथात।।

यथा मम--

कणोततिसपरि भरमनमधकरवयासधलकषयोललस -

तपाणिवयापतिजनयकरमजमिथोयोगकवणतकडडणा।

हासारमभभवदविभागमधर मनद दशनती रदः

शरोतरोपानतविजमभभाणनयन धनप वरवीकषत।।

मालयाचछादन भषणविलपनानामनादरनयास: ।

सवलपो5पि परा शोभा जनयति यः सा त विचछितति:।।

Page 96: Kavya Shastra 8 Books

४ । शरीविशवशवरपाणडयविरचिता

यथा मम--

बाल! कि वलयरल कवलयरमालयतवमापादित:

. को वा सथादनया गणो रसनया तारण हारण किम‌।

नीतन शरवणावतसपदवीमव परवालन त

सरवतराववव शिरीषजनषा कानतिरनिरीषतकता।।

विविधानामडाना वागडजाहारयसततवयकतानाम‌।

मदरागहरषजनितो वयतयासो विशरम: परोकत: ।।

यथा--

! .... सित वसनमरपित वपषि नीलचोल भरमा-

न‍मया मगमदाशया मलयजदरवः सवित:।

करण परिबोधित: सवजनशडडया दरजनः

पर परमपणयतः सखि! न लमबिता दहली।।

समितहसितरदितभयरोषमोहदःखशरमाभिलाषाणाम‌।

सटडरकरण हरषादसकतकिलकिशञित परोकतम‌।। द

यथा--

आजञा काकयशचिकषपो हसित च शषकरदित च।

इति निधवनपाणडितय तसया धयायनन तपयामि।।

इषटजनसय कथाया लीलाहलाभिदरशन चापि।

तदभावभावनाकतमकत मोटटायित नाम।।

यथा-- क‍

मतपरसतावमकरवति परियसखीवनद5पि मनदायत

परसताव सति निनदिकव पलकपराचरयपरयाकला।

धयायतयव हि मा रह: पनरहो दषटापि नालोकत

बाल! मानकला बिभरतति विपला परमा त हमाचलः ।।

कशसतनाधरगरहणषवतिहरषसमभरमोतपननम‌ ।

कटटमित विजञय सखडपि दःखोपचारण।।

Page 97: Kavya Shastra 8 Books

रसचनदरिका ७५

यथा---

पाणिरोधमविरोधितवाउछ भरतसनाशच मधरसमितगरभा:। कामिनः सम करत करभोरहारि शषकरदित च रतष।। इषटाना भावाना परापतावभिमानगरभसमभतः । सतरीणामनादरकतो विववोको नाम विजञय:।।

यथा---

असममखालोकनमाभिमखय निषध एवानमतिपरकारः । परतयततर मदरणमव वाचो नवाडरनाना नव एव पनन‍था:।। करचरणाडनयासः सभरनतरोषठसयकतः । सकमारविधानन सतरीभिरितीद समत ललितम‌।।

यथा शरीरदरचनदरदवानाम‌---

धममिलल कसमोतकर शरवणयो:ः परतयगरफललामबज भाल कडडमपतरक च सरस कणठ च मललीसज:।

गातर पदमपरागशोभि वसन विनयसय मीनकषणा

चितत कषोभयति समरसय परतो यानती पताकव नः।।

परापतानामपि वचसा करियत यदभाषण हिया सतरीभि:। वयाजातसवभावतो वापयततसमदाहत विहतम‌।।

यथा-.

पटालगन पतयौ नमयति मख जातविनया हठाशलष वाउछतयपहरति गातराणि निभतम‌।

न शकनोतयाखयात समितमखसखीदततनयना हिया तामयतयनतः परथमपरिहास नववध:।।

अथ सवाभाविकगणा:--

शोभा कानतिशच दीपतिशव तथा माधरयमव च। धरय परागलभयमौदारयमितयत सयरयतनजा:।।

ततर-.

रपयौवनलावणयरपभोगोपबहित: ।

अलडझजरणमडाना शोभति परिकीरततितम‌।।

Page 98: Kavya Shastra 8 Books

७६ शरीविशवशवरपाणडयविरचिता

रपलावणययोरलकषणमनयतरोकतम--

अडडनयभषितानयव कडजणदयरविभषण: ।

यन भषितवदधानति तदबपमिति कथयत।। | मकताफलष चछायायासतरलतवमिवानतरा | ह

परतिभाति यदडभष तल‍लावणयमिति शरतम‌।।

कावयपरदीपादयसत--अवयविन: ससथानसौषठव लावणयमितयाह:। यथा---

तहा रमणवितथरो जह ण माइ कचीलदा

तहा सिहिणतडिमा जह ण एह दिटठी पअम‌। तहा णअणवडडिमा जह ण किवि कणणपपल

तहा अ महमजजल दससिणी जहा पणणिमा ।। विजञगया च तथा कानतिः शोभवापरवमनमथा।

यथा--

मजिटठीओटठमददा घणघसणसवणणजजला अगलचछी दिटठी बालिनदलहाधवलिमजडणी कनतला कजजलाहा।

इतथ -विणणाणलहा विहरहइ हरिणीचचलचछीअ तीए

कदपपोजीअदपपो जअजणजअण वदधलकखो विभादि ।। कानतिरवातिविसतीरणा दीपतिरितयभिधीयत।

यथा मम शरजञामझयम‌-

धावड परओ परओ महजोहलाए तह पवाहो। ।

वअणावरणणिअसणमजझिममगगपपणालण ।। (

तथासति नितमबविसतरो यथा न माति काञजीलता | ' बथा सतनतजनना यथा नति दषटि: पदम‌।

तथा नयनवदधिता यथा न किमपि कणोतपल

! तथा च मखमजजवल दविशशिकी यथा परणिमा।।इति चछाया।

माजञजिषठी ओछमदरा घनघरषणसवरणोजजवला अडभगलकषमी ह टटिबलिनदलखाधवलिमजयिनी कनतला: कजजलाभा:।

इतथ विजञानलखा विहरति हरिणीचदजलाकषयाशष तसया:

कनदरपो जीवदरपो यवजनजयन बदधलकषयो विभाति। ।इति चछाया।

धावति परतः परतो मखजयोतसनायासतव परवाह: ।

ट वदनावरणनिरसनमधयममारगपरणालन ।।इति चछाया।

Page 99: Kavya Shastra 8 Books

रसचनदरिका 9७

सरवावसथाविशषष दीपतष ललितष च।

अनलवणतव चषटाया माधरयमिति सजञितम‌।।

यथा---

भरभड सहसोदगतडपि बदन नीत परा नमरता-

मीषनमा परति भदकारि हसित नोकत बचचो निषठरम‌।

अनतरवषपजडीकत परभतया चकषरन विसफारित

कोपशव परकटीकतो दयितया मकतशव न परशनयः।।

धरय यथा--

चततरघरिणी पिअदसणा अ तरणी अ पडतथपडआ आ। 5 ९

असईसहरिआ दगगआ अ ण ह खणडिअ सीलम‌ ।।

यथारहपरतिभान परागलभयम‌। यथा--

वथा परीहास इति परगलभता न नति च तवादशि वागविगरहणा।

भवतयवजञा च भवतयनततरादतः परदितस: परतिवाचमसमि त।।

सथललकषयतवमौदारयम‌। यथा--

परातरवरणनयानया निजवपरभषा: परसादानदा-

दवी वः परितोषितति निहितामानतःपरिकया परः।

सता मणडनमणडली परिदधरमाणिकयरोचिरमय -

करोधावशसरागलोचनरचा दारिकतयविदराविणीम‌।।

शरीमन‍नमहीमहिततततदसीमधीम -

नमटनयताकलनसडभतथधनयताक: लकषमीधरो5यमदसत मद परसता

विशवशवरसथ कतिरसय चिरसय लोक।।

॥ ॥ इति शरीपणडितपरकाणडविशवशवरपाणडयविरचिता रसच-नदरिका समापता। ।

१. चतवरगहिणी परियदरशना च तरणी च परोषितपतिका च।

असतीसहचरी दरगता च न खल खणडित शीलम‌॥इति चछाया।

Page 100: Kavya Shastra 8 Books
Page 101: Kavya Shastra 8 Books

परथम परिशिषटम‌

_लोकारडनकरमणिका दड दकी कढ

अकाणडदततहझलारा ४९ | अपसमारसतथोनमादो फप५ अजजपरतयडरालीलाभि: ४६ | अपरतिपततिजडता सयथाद‌ ६४

अजञानयभषितानयव ७६ | अपरादरभवदखरवारि ३२ अजज मए तन विणा' ४१ | अबिशरतयासतति १७

अजञातहदय तततव: ३० | अभीषटारथसय समपरापतौ ६२

अणणअ णाह' ७ | अमअमअ गअणसहर' ४७

अणणमहिलापपसड) १९ | अमारकपातशरवण: ३ अतितमा समपादि जडाशय ५९ | अललजरोडथ वसतवव ४२

अधिक: सरवभयो य: ५० | अलससिरमणी १०

अधिकषपापमानाद. ६६ | अवदातवषवतया २५

अधिकषपावमानाच: ६७ | अवलबिअ मारण १३ अधवगतिवयायामान‌ ६० | अवलवह मासकह' ६८ अनभिमतदरशनन च ५५ | अवापयावसथान ३२ अनलभावमिय ५० | अविदमषट यतकारय ६३ अनाहतवतय ८ | असडकचितलोचना. ३३

अनिमिततहसितरदितो- ६८ | असममखालोकनमाभिमखय ७५ अननयति परयसि २७ | असममोहसतथोतसाह ५ड

अनरकतौ निषवत ४० | असत मलानिलोको १९

अनसवानाभसललकषय- ४२ | असथानगामिभिरलडलरण. ६४

अनककारयवयासडभाद‌ १७ | असथानपरषा या त २६

अनतर: कलपितमडगल« ५५ | असथानहसित यचच ५२

अनय तततवमकतिकरानत ६२ | असथान तसकरान‌ दषटवा ६१

अनयतर बरजतीति का १८ | असमिननव लतागह १२

अनयनर सडकानताम‌ ३० | अहौ वा हार वा रा

अनयन परहित विटन २३ | अह तवकामसतवदधकत: ४९

आपदा शरीरषा परतिहत« २५ | आअणणअद अडअणा २२

अपसारय घनसार ४७ | आवजधिताकषिगणड ५२

+* (+«)चिहनाधितशलोका: 'रसचनदरिकाया: मल एव पराकतरपणोपनिबदधा: सनति, यषा ससकतचछाया ततर ततर टिपपणयामललिखिताउसति।

Page 102: Kavya Shastra 8 Books

८०

आककरारड विपरकषितानि आकषिपताना सभामधय

आकषिपतो जयकञलरण

आपरात कमल परियण

आजञा काकरयअञकषपो

आणासआइ दनती आशरवणीमपनिषदरिदयाम‌

आदरश समयन

आननदामरषाभया धमाझन-

आम असइहाय अहयो आयातऊपि महोतसव

आरोपिता शिलायाम‌

आलकषय दन‍तमकलान‌

आलकषयव विपकष,

आलसयाददोरबलयात‌ आलिडरनानि वचना»

आवगो राजविदराव-

आसन शयन वापि

आहारापरिणामात‌

इति रौदवरसो दषटो

इतयषो5 पवविधो जय इय गह लकषमी:

इय वनी घनीभत«

इषटजनविपरयोगाद‌

इषटजनविभवनाशाद‌

इषटजनसयथ कथाया

इषटाना भावाना परापता»

इह सथित इहासीत

ईषदविकसितरगणड:

ईरषयकलहसनतपतो ईरषयातरा वा निभता

उचित वासक या त

उततमसततव: शत

उततसित किसलय

शरीविशवशवरपाणडयविरचिता

४६

६६

जप

३२

७४

ड ड

3१

४५

२३

१०

४१

६५

२८

६३

४७

६६

६४

२५९

१५

५८

६८

3५

४७

हा

१९

२६

१६

६०

४४

उतफललनासिक यतत

उतफललानननतर

उतसाहाधयवसानाभयाम‌ उतसाहाधयवसायाद‌ उदयदयौवना मगधा उदासत सरत ततर

उददशोईय सरसकदली. उदविगनातयनतमौतसकयाद‌ उददगः पदनम परोकतो

उनन‍मीलनमकलकराल«»

उपविश मदतलप

उर:सथलमदनतर

एकचचि अधआ एकतरासनससथिति:

एकसमिन शयन

एकानतदढगराही

एककशो यवजन एता जागरति यातरो«

एत लकषमण! जानकी:

एवविधो विधिज:

एहिसितमति णिमि. ओऔतपातिकरमन:कषोभ: क उववरिया क कथापरसडरष मिथ: सखी.

करचरणाडरनयास:

करणततसपरिभरमन‌

वशचितपवपिताड:

वशचिनमततो गायति कसतव शली मगय

कानताभिसरणोचकता कानतिरवातिविसतीरणा कानत सागसि शायित

कामसत बाणावसर परतीकषय

कामिनया: सति बाधकसय

Page 103: Kavya Shastra 8 Books

कारयानिसतरणकत:

कालाकषमतवमोतसकय किशविदन: पीठमरद विशवचिददोष दषटवा

कि तवितइणणा'

कि रअसि ओणअमही कसमचापजतापसमाकल

कसमवसनतादयभिध:

कतरिमकनकनव

कदाव किआ अहवा कनोपायन समपरापत:

कशसतनाधरगरहण. कोपातकोमललोल.

कषामकषामकपोल,

खणडिता विपरलबधा वा

गनत यदि वयवसितासि

गरवमसमभावयमिम गरवशचव वितरकशन गरवोडभिजनलावणय-

गवोडसया तथोनमाद

गहवइ गओहम. गाढालिडडनपरवमव

गातर परणावयव

गपताविदगधाकलटा- गरकारयान‍तरवशाद‌

आमतरण तरणया

गलानि: शटहढला हासया च

घोरा नारकपालकणडलवती चतरिमकलाकणठ«

चततरघरिणी पिअदसणा' चतवार: परहरा: समराततिभि

चरणहदयकमप:

चिनतावकलवयजनिका जडता हीनचषटतवम‌

रसचनदरिका

घड

६५

३३

३०

४६

१०

3१

३४

१९

२९

डण५

४ड

४०

१६

२५

११

धड

५२र

४९

जयति यथाजाताना

जाणइ जाणावड

जाता कहरतरवा

जातिकालवयो< वसथा-

जीवितावधि वनीपक-

ज णअसस तिहसणस

जो कहवि मह जोचचिअ जऊण जम'

ज ज सो णिजञा. ण डराणाहि तिलनतर'

णनदठ सरअसतिहा- णवि तह अणालवती

णिहअणसिपप तह. णीससिउकवपपलइ:* णीसासा हारवलली-

णउरकोटिविलग

तचचापमीशभज-

तचछमसतमदिदीकषत

तततवजञानापदीषयदि- ततर परियवच: साम

ततर वासकसजजा च

ततसशरया कथा यडकत ततसवपनायितभोगाड०

तददय विशरमय दयाल«

तदाकरणय वचसतसय

तया परोतसाहन कारयम‌

तरणजनसहाय:

तको विचार: सनदहाद

तरजयतताडयदनया

तसथौ चितरपटनयसत«

तसथाः सानदरविलपन- ५

तह माणो माणघणाई

तहा रमणवितथरो ता मखगौरवगातर-

< १

१५

णर

७०

१२

५२

Page 104: Kavya Shastra 8 Books

८२

तिरयकपशचातपरसतादपि

तिरयडमातरपरवणनयनो.

तिषठतयनिमिषदषटि,

तीरणा वाषपपरमपरव

तलन तसयासतलना

तण ण मरारमि

त धीरा चापयधीरा च

तरयोदशविधा सवीया

तरासशनव वितरकशन तरिभागशषास निशास तरिविधसत मद: कारय:

तवतपरापकालसयति

दिडठीअज णदिटदठो दीरघतवमागतवतो

टईकजजाअणण

दरानवरतिनि सथाततसथ दषटि ह परतिवशिनि दषट लोचनवनमनाडः दषटवा वयलीकमातर

दह विलासवईण

दश: सो5यमराति«

दस अणपसिअ एहि दहातमक भवतसततव

दौरगतयादरनौजसय दविविधा शडढा कारया

दवौ शाबदी शकतिरशलरथी

धतत लोभमिव परसतवर«

धनयासि या कथयसि

धममिलल कसमोतकर

धारशयजहयादिसमभतम‌ धावइ परओ परओ धीराउधीरा त रदित- धीरोदाततो धीरोदधत:

धतायधो यावदह

शरीविशवशवरपाणडयविरचिता

धयान चिनता हितापरापत:

नकत रतनमयख.

न खल वयममषय

न यतर दःख न सख

नवम जडता चव

नषटसमतिहतगति:

नाथडनिश निजनिवास:

नाथो म विपणणि गतो

निदरापगमहतभय:

निपीतवतया मध सनदधान:

निराकतरव परिय.

निरणीय परतिवशिना

निरमायाभरण मणाल,

निरवीरय गरशापभाषणवशात‌

निरवदगलानिशडजाखया,

निरवदशरव चिनता च निवतति: परतयक भवति नि:शषचयतचनदन

नि:शवासोउसय न शदधित:

निःसजञ: सतबधगातरशन

नीता पराणसमन

नतरनखकषतमदीकषय नोपयात: किमिति स

पटालगन पतयो

पतिपरियहित यकता

पतयरनयपरियासडर परसोभागयशवरता,

परिशिथिलय गरनथीन‌

परोतकरषकषमा5 सया पर जोहला अहा पलाशकसमानि त पशपइणो रोसा.

पशयनतया सहजारण

६१

२७

शष

५६

६०

६६

3१

१७

3३

६७

।, ८

६२

२११

६५

9०

२१

५१८

२०

3ज

१२

५९

३४

५९

४७

8

२१

Page 105: Kavya Shastra 8 Books

पाअपडिअ अहतव

पाणिराधमविरोधितवाउछ

पानथ: सवपनदरशा गत:

पिअविरहो अपपिअ..

पिअसमरणपलोटत:

पितरमधनि सपषट जवलद, पीतामबरण चपला.«

पीनारगणडजघन:

पनरव त परषगणान‌ पनसतासतरिविधा: सरवा

परकषकषरागसतदन

पलककलकदथकवत

पसिआ कणणाह, पसा दरशय सनदरि!

पथिवी तावततरिकोणा

पषटा न किदचिद‌ बरत

पछइअ लदधलकख परणयरभसादाभासतव:

परतयगरानमषजिदया

परतयादिशय रषा

परथम तवभिलाष: सयाद‌

परबदधाया: परातरससदलसदो- परभात पचछनती

पराडडणकाणडपि निशा.

परातरवरणनयाइनया निज:

परातिवशया सखी दासी

परात: परवालमणिना

परापतानामपि वचसा

परापतानामपभोग: परारबधकारयासिदधदाद-

परारबधनिधवनवसवद, परियानयवयावतति:

परमण: कटिलगामितवात‌ बनधभरशसखलदलक«

रसचनदरिका

१५

3५

६६

कट

४६

६७

४४

३०

शज

९,

५९

हट

३०

५१०

४९

घड

शड

६६

१९

६१

२७

२९

२८

२१ ७५

६२

घड

३०

२६

२५

बाल कि वलयरल

बाहयारथालमबनो यसत बिभति रषटासि किल.

भकतया ननदकला:

भयहरषकराधजरा.

भवतसमभावनोतथाय

भवदधवनमागत

भव हदय सावधान

भतपिशाचगरहणा.

भयो भय: सविधनगरी, भरकटिकटिलोतकटमख: भरभड सहसोटत5पि

मतपरसतावमकरवति

मदसखलितसलापा

मन:कषपसतवपसमारो

मन:परसादो हरष: सयाद‌

मन:सममीलन निदरा

मनदाकिनीननदनयो

मम पराणाधिक तसमिन‌

मम मअणमणग

मयि वयकत गोतरसखलन«

मा कण पडिवकखसह माजर पिआलिडढण..

मान तयकषयसि कानतः

मान: कोप: स त दवधा मालतया: परथमावलोक«

मालयाचछादनभषण.

मकताफलष चछायाया: मकता: पतनति भमो

मखनतरविकणनया मखवरणपरावततया

मख यदि किमिनदना

मगधाकषय दयितागमसय

मगध कतरिमतदल‍यति.

८३

७४

७२

४८

६९ ;

ड१‌

२३ ६८ ६ ५ 3

५१

७७

छड

६५

६२

६५

२८

६४

५१२

शर शड

४८

३४

११

६१

७२३

७६

४०

प‌ ५

७१

४२

१६

२७

Page 106: Kavya Shastra 8 Books

८४ शरीविशवशवरपाणडयविरचिता

महपचछओ पई स ६३ | लजजाविदा सीलआअ ३१

महरमहरनि:शवसित: ४६ | लीनन परतिबिमबितव ४६

मह: कणटकिततवन ७० | लीलाविलासो विचछितति- ७२

मोहो विचिततताभीति- ६१ | लकालआण पततअ ४२ मजिडरीओडमददा घणघसण. ७६ | वअण वअण अ ४९ यचच कामसख लोक ५६ | वयसयाभिनीता कथमपि २२ यतकिशनद विततमसया ५४ | वसनत सरवससयाना ३५

यततवतिशयारथयकत ५५ | वाकपारषयकरी चितत- ६२ यतर त रति: परकषटा ४० | वागडभालडडार: शलिषट: ७३ यथा नराणा नपति: ४० | वावारविसमवारअ ७२

यदिनदावाननद ४९ | वाटी लाटीदगमभोरह« ५७

यदि परियावियोग5पि ५० | वानीरवन वललभ. २२ यसय परतीतिमाधात ३६ | वाषपपरिपलतनयन: ५८ यसयाकरणनमातरतो5पि ५० ।वाषपामभसा मगदशो ७१

यसया दती परिय: परषय २२ | वाहितता पडिवअरण १० यामि विधावभयदित ४३ | वाहोललफरि.. ६ या वललभागमन- २४ | विगरहाचच शयन १५ या विपरियषपि तिषठनत २६ | विचितरोजजवलनतरानत: १८

य तविम साततिका भावा ६९ | विजञानशौचसमदधव ६३ रजनिरजनि चनदरिका« ३९ | विजञया च तथा कानति: ७६

रतयादय: सथायिभावा: ५४ | विधाय वरवरणिनीम‌ २४

रतयायासकलाभयासाद‌ ५८ | विनयति सदशो दशः १३ द रतयपचारनिपणो ३० | विभावा अनभावाशन ३८ रसविचछदहततवान‌ ४९ | विरहविषम: कामो ३१ ' रसाभिजञानयोगयतव ७२ | विरहादरमनसतापो ६८ राजयाभिषकसलिल- ४३ | विविधानामडाना वागडभा« ७४ ।

रातरो वारिभरालसा« ३२ | विवणवती शलसतापि ७३

रपयौवनलावणय: ७५ | विशलषतसतव परि. २३ ।

रणरबाधा विधतत ६९ | विसवव विसकनदली द ६८ ! रोगादिभि: परागवसथा ६८ | विहत चति समपरोकता ७२

रोमाञसतवभिनयो5 सो ७० | वीकषय परियसय रदनः २१

लकषमीनि:धवासानल» ४४ | वथा परीहास इति ७७

लजजाधविकरियायोगाद‌ ६७ | वगादतपतय भमौ ६६

लजजाधोगढमखो ६३ | वग करोति तरगः ६१

Page 107: Kavya Shastra 8 Books

वशयाया: कलटाया वा तरीडाचपलताहरषा

वयजनगरहणरबापि वयसनाभिघातपरवबरा,

वयासदभादचित यसया

वयततिषठनत हदयगतयो शकतिगरह वयाकरणोपमान-

शनरशरणवननवदन‌ शरकाणडपाणडगणड«

शसतरीकतसतरवरो शानतसय शमसाधयतवान‌ शीतकरोधभयशरम.

शीतभयहरषरोग-

शील साध मिमील

शरडभारवीरयोहासो

शरदधारगसय सहाया शोभा कानतिशच दीपतिश

शयामा विलोचनहरी

शरमादिजनयमालसय

शरमादिना दशयताम‌

शरम: खदो<5धवगतयाद:

शरवणादरशनादवापि

शरवण त भवतततर

शरानतिचछदोपदशाभया शरीमन‍महीमहिततततदसीमधीम-

शलिषट: कणठ किमिति

शवसतसया: परियमापत:

सडलतगोचरमपतय सडलोचशरतसो बरीडा सजातीयविजातीय: सशजारो रतिमनदिरा«

सञञीवणोसढ विरओ

सतव मदीयन शरीरततति

सन‍तापो हदय समरानलकतः

रसचनदरिका

२४

५८

9०

६२

२०

३५

५.६

३९

४ १

५६

3१

3१२

२०

६९

३३

3५७

५१८

६१

9०

६०

|

५७५०

६७

3७

४१

६५

२२

६र

६९

णर

५८

सनधतत शरतिसीमनि सननिपातगरहादिभय

समदा मदचश च समभयव सखानि चतसि समभोगहीनसमपद‌

सममोहाननदसमभद: सरवावसथाविशषष सरवासामव नारीणा

सरवषा समवताना सवयापसवयतयजनाद‌ सहसा भमो पतन साकत करवाणि

साकत अथिता दशो:

साटोपकटकपटा.

सा तइ सहतथदिणण सा तजञ वललहा

सामदानादिसयोग:

साम भदोषथ दान च सामादौ त परिकषीण

साय सनानमपासित

सा रामणीयकनिध.

सारासारविचारक-

सा सरवतो$नरकता सारोपानया त यतरोकतौ सा सहअ अहिआ. सित वसनमरपित वपषि

सधाया: सपरीची

सपत विबोधो5मरषशव

सरतातिशयरबदधो सवयकतविकरियो भावो

सहदापि वारयमाणो सोचछवसितनि:शवास: सलीना सवष गातरष सवाहणसहरस...

८५

१६

६८

२४

४५

३२

५९

७७

२६

५ १.५

५०

६५

२०

३२

३४

डड

४८

१४

२६

४७

२७

३६

५८

२१८

७9२

३०

६१

२४

२१

५ (५32

>टा

Page 108: Kavya Shastra 8 Books

८५८

सखलिताघरणितनयन:

सतमभसतथालमभितमा

सतमभ: सवदोषथ मोहशच

सतमभ: सवदोषथ रामाशज:

सतिमितकसमितानाम‌

सतरीणा परयोगविषय

सतरीनीचपरकतिहोष

सथानासनगमनाना

सथायी सयादविषयषवव

सथितिशोरयवीरयधरय:

सथित: सोऊह मतरावरणि.

स‍नाता तिषठति कोशला.

स‍नातवा वारिणि चनदन:

सनिगध वीकषितमनयतो5पि

सपरशगरहणोललासि.

सपरशभयगीतहरष.

समरमनदीकततरीडा

समरशासतरमधीयाना

समितमथ हसित

शरीविशवशवरपाणडयविरचिता

बा

9०

५६

9०

२९

३0

+

3२

५७

५३

५३

१७

६७

जान

9०

8

२७

जार

समितमधरवचनरागो

समितहसितरदितभय.

समरतिभिननमोहतमसो

समति: परवानिभतारथ.

समरसवरणसरोजकसर.

सतरसतासावतिमातर.

सवचरणपीडानमित«

सवपनो निदरामपतसय सवासथाभयाससमतथा

सवदशन वपथशरव हतथसअ पाएस अ हरषभयरोगविसमय.

हललफललहाण.. हसतसवसतिकगोपित-

हिअअममि वसरसि

हितवा लजजा समाकषय

हततसय यनमनतरयत

हस: शवलमञरीति

६०

२२३

90

हा

३४

8४

Page 109: Kavya Shastra 8 Books

दवितीय परिशिषटम‌

गरनथ - गरनथकारनामानकरमणिका 4 ही & 8 ६8

ह अभिनववगपतपादाचारय: ३८ | रतनाकर: णड

क अमरकोश: २४ | रसगदभाधर: ४०,५९

कामशासतरम‌ २, ३४ | रदरचनदरदव: १७, ३४,५०,६६,७५

कावयपरकाश: ३६,३९,४२,५६ | विजञानशवर: द २ कावयपरदीप: २२,५६,६९,७६ | विदयानाथ: ४,२४,३३,७२

कषीरसवामी २४ | शहढक: ३७ भटटनायक: ३८ | शडडसमति: २

भटटलोललट: ३७ | शरदभारमजजरी ७६

भरत: २, १६, २४, २८,४९,७२ | साहितयदरपण: ५,३२२,४०,४९

भरतसतरम‌ ३७ | सकनदपराणम‌ २

भोजराज: २४ | हरिहरः ४५ योगीशवर: २ | हलायध: ७२

रतिरहसयम‌ २

Page 110: Kavya Shastra 8 Books

|

ल‍

+

हक & | | ड

*

णी +

ह ] की ।

ह तर

$ हर ह ५

| हक. ४

छा

कष

प ५, <रड शा ह ह

ढक, । /# 9१, |

$ क

|

|

*

#

छः

;

Page 111: Kavya Shastra 8 Books
Page 112: Kavya Shastra 8 Books

११२.

“5

ससडाआहाणि अभिनवपरकाशनानि कातन‍तरवयाकरणम : आचारयशरववरमपरणीतो वयाकरणशासतरसयापरवो5य गरनथ: शरीदरगसिहकताभया कातनतर- वतति- टीकाभया, शरीमतरिलोचनदासकतया 'काततनतरवततिपडिजिका' टीकया, कविशजसषणशरमकतया “कलाप- चनदर! टीकया, अथ च डॉ. जानकीपरसाददविवदिकतया समी कषया, विवरणातमिकया भमिकया, अनसनधानातमक- परिशिषटशच सनाथीकतय ससमपादय परकाशित: -- परथमा भाग ३५०.००

दवितीयो भाग: खणडम‌- १ ५००,००

दवितीयो भाग: खणडम- २ ६००,००

परशरामकलपसतरम‌ : तनतरशासतरसय सतरातमको5य गरनथसतनतरसिदधानत: सह सरवसामपासनाना परतिपादको5सति। शरीरामशवरवततमखयाशन समलडकतो नीरकषीरविवकाभिधन भाषाभाषयण सवलित: परो. विदयानिवासमिशर:, डॉ. परमहसमिशरशच ससमपादय परकाशित: -- २८ ०.००

. सौभागयरतनाकर: : तनतरशासतरसय समदधो5य गरनथ: शरीविदयाननदयाथविरचित: सोभागयसवरदधनसय सदददशयन तसडरायित: शरीविदयाया: समपरदायसिदधाना रादधानताना समपासनपदधतीनाञच परतिपादको रतनाकरसदशो विराजत। सवातमविमरशाखयया भमिकया विभषय डॉ. परमहसमिशर: समपादय परकाशित:--- ३५०.०० पराणतोषिणी : शरीरामतोषणभटटाचारयण परणीतसतनतरशासतरसय महनीयो5य गरनथ:। असय परथमभागसय विषयवसत सरग-धरम-अरथति काणडतरयण विभजय परसततम‌। गरनथो5य सविसततया भमिकया समलडमतय

हरिवशकमारपाणडयन ससमपादय परकाशित:-- परथणो भाग: ४५०.०० . जमिनीय सामगानम‌ : जमिनिमनिना परणीत गरनथरतनमिद दवितीयससकरणातमक परकाशतामानीतम‌|।

गरनथबसमिन‌ सामगानसयानकषा छनदसामपबहणमसति। गरनथोडय शरीरामनाथदीकषितसय विसततया भमिकया सशोभितो5सति-- २००.००

. कदारखणड: : सकनदपराणीयमाहशवरखणडानतरगतकदारखणडसय परकाशन परो. वाचसपतिदविवदिनो हिनदी- भाषानवादन सह कतमसति। पौराणिककथानक: सतकरमणो भगवत आशतोषसय भकतिभावनाया: सतत पररणापरदान परणरपण सकषमोय गरनथ:। परो. दविवदिनो विसततया भमिकया सनाथितो<5य परकाशित:--

अरथमा भाग ४६०,००

सातवतसहिता : वषणवतनतरसय मरधनयतमो5य गरनथ: अलशिडभभटटसय वयाखयया सनाथित: परकाशतामानीत:। शरीतरजवललभदविवदिना समपादितसय सभाषयसय गरनथसयासय दवितीय ससकरण परसतयत--- ३६०.० ०

. शरीमालिनीविजयोततरतनतरम‌ : तनतरशासतरसय गरनथोडय डॉ. परमहसमिशरसय “नीरकषीरविवक' भाषाभाषयण समलडबकतय परकाशतामानीत:। गरनथो5य समपरणाधवावगोपरि सवकीया सवतनतरा दषटि परसतोति। सवातम- विमरशातमिकया भमिकया विभषय डॉ. परमहसमिशर: समपादितो5य गरनथ: परकाशित:--- २४०.० ०

. बौदधदरशन और मारकसवाद (परिसवाद-६) : विशवविदयालयसयासय शरमणविदयासडरायन समायोजिताया सजञोषटया विशरतरविदवदधि: पठिताना विशिषटनिबनधाना सडललन विहितम‌। ससकत-हिनदी-आडगल-भाषामयान‌ निबनधान‌ सझललयय डॉ. रमशकमारदविवदिना समपादितो5य गरनथ: परकाशित:-- ३६०.००

: मजयपनिषद‌ : शरीरामतीरथविरचितया “दीपिका' खयससकतवयाखयया, परो. ओमपरकाशपाणडयन सनाथि- तया हिनदीवयाखयया विसततया भमिकया समभषय समपादय च परकाशितो5य गरनथ:--... १८०.०० शरीमदधागवत म साखययोग क तततव : एक परिशीलन : शरीमदधागवतसय दारशनिकविशलषणातमको5य गरनथ: परो. विमलाकरनाटकमहोदयाभिहिनदीभाषाया परणीत:। दरशनतिहासाखयपटलदबयन विभकतोःय गरनथो विसततया भमिकया परिशिषटादिभिशच समभषय समपादय च परकाशित:-- ४००,०० तततवबिनद: :- शरीवाचसपतिमिशरपरणीतो5य गरनथ: समपरणाननदससकतविशवविदयालयसय विशवविशरतसय सरसवतीभवन-पसतकालयसय हसतलिखितपाणडलिपिमाधारीकतय डॉ. रजनीशकमारशकलन समपादित परकाशतामानीत:-- १२९०,००

. शिवलीलारणव:ः : महाकविना शरीनीलकणटठदीकषितन परणीत दवाविशसरगातमक महाकावयमिद भगघतः: . शिवसय चतषषषटिलीलाना लालितयपरण वरणन परसतौति। सविसततया भमिकया विविध: परिशिषटशच _ समभषय डॉ, ददन-उपाधयायन समपादितमिद महाकावय परकाशितम‌-- १70०० २२ ० 0.:,9:0.: