klēsh vinānu jivandownload.dadabhagwan.org/.../pdf/klesh_vinanu_jivan.pdf[1]jivan jivv ā-ni...

106
1

Upload: doandan

Post on 17-Mar-2018

341 views

Category:

Documents


19 download

TRANSCRIPT

Page 1: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

1

Page 2: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

2

Klēsh Vinānu Jivan

Editor: Dr. Niruben Amin

Page 3: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

3

Publisher : Dada Bhagwan Foundation

5, Mamatapark Society,

B/h. Navgujarat College,

Usmanpura, Ahmedabad-14

Tel/Fax : (079) 7543979, 7540408

E-Mail : [email protected]

© : Editor.

First Edition : September 2012

Price : Ultimate Humility

(leads to Universal oneness)

AND

Awareness of "I Don't Know Anything"

Page 4: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

4

Tri Mantra

Namo Arihantanam

Namo Siddhanam

Namo Aayariyanam

Namo Uvazzayanam

Namo Lo Ye Savva Saahunam

Eso Pancha Namukkaro

Savva Pavappanashano

Mangalanam Cha Savvesim

Padhamam Havai Mangalam

Aum Namo Bhagavate Vasudevaya

Aum Namah Shivaaya

Jai Sat Chit Anand.

Page 5: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

5

Introduction of 'The Gnani'

One June evening in 1958 at around six o'clock, Ambalal Muljibhai Patel, a family man and

contractor by profession, was sitting on a bench of platform number three at Surat train station. Surat is

a city in south Gujarat, a western state in India. What happened within the next forty-eight minutes was

phenomenal. Spontaneous Self-realization occurred within Ambalal M. Patel. During this, his ego

melted totally and completely. From that time, onwards he became completely detached from all

thoughts, speech and acts of Ambalal and he became a living instrument of The Lord for salvation of the

world through the path of knowledge. He called this Lord, Dada Bhagwan. “This Lord is fully manifested

within me,” he told, to all he met. Furthermore, e added that, “The same Lord, Dada Bhagwan exists in

all living beings.” The difference between you and me is that in me The Lord has manifested fully and in

you he is yet to manifest. ' Who are we? What is God? Who runs this world? What is karma? What is

liberation? etc. All the world's spiritual questions were answered. Thus, nature offered absolute vision

to the world through the medium of Shree Ambalal Muljibhai Patel.

Ambalal was born in Tarasali a suburb of the city of Baroda and raised in Bhadran, Central

Gujarat. Although a contractor by profession, and married to Hiraba, his life at home and with the world

was exemplary prior to his Self Realisation. After becoming, Self realized and attaining the state of a

Gnani, (The Awakened One, Jnani in Hindi) his body became a public charitable trust. Throughout his

whole life, he lived by the principle that there should not be any business in religion, but in all business,

there must be religion. In addition, he never took any money from anyone for his own use. He used the

profits from his business to take his devotees for pilgrimage in various parts of India. His words became

the foundation for a new, direct and step less path to realization called Akram Vignan. Through his

divine, original scientific experiment (The Gnan Vidhi) he imparted this knowledge to others within two

hours. Thousands have received his grace through this process and thousands continue to do so even

now. He called it Akram Vignan (Step less Science, elevator path). Akram means without steps and

kram means to rise step by step. Akram means lift or elevator path. Kram here means orderly,

stepby-step spiritual progress. Akram is now recognized as a direct shortcut to the bliss of the Self.

Page 6: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

6

Who is Dada Bhagwan?

When he explained others who 'Dada Bhagwan' is he would say:

“What you see in front of you is not 'Dada Bhagwan'. What you see is 'A.M.Patel.' I am a Gnani

Purush and the Lord that is manifested within, is 'Dada Bhagwan'. He is the Lord within. He is within you

and everyone else. He has not yet manifested within you, whereas within me he is fully manifested. I

myself am not a Bhagwan. I bow down to the Dada Bhagwan within me.''

Page 7: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

7

Current link for attaining the knowledge of Self

realization (Atmagnan)

“I am personally going to impart siddhis (special spiritual powers) to a few people. After I leave,

will there not be a need for them? People of future generations will need this path, won't they?”

- Dadashri

Param Pujya Dadashri used to go from town to town and country-to-country to give satsang and

impart the knowledge of the Self as well as knowledge of harmonious worldly interaction to all whom

came to see him. In his final days in late 1987, he graced Dr. Niruben Amin with the siddhis (special

spiritual powers) to continue his Work.

After Param Pujya Dadashri left his mortal body on January 2, 1988. Dr. Niruben continues his

Work, travelling within India to cities and villages; and going abroad to the USA, Canada, UK and Africa.

She is Dadashri's representative of Akram Vignan. he has been instrumental in expanding the key role

of Akram Vignan as the simple and direct path to Self Realization for modern times. Thousands of

spiritual seekers have taken advantage of this pportunity and are established in the experience of pure

Soul while carrying out their worldly duties. They experience freedom, here and now while living their

daily life.

Powerful words in scriptures help the seeker in increasing their desire for liberation and thus they

represent the path. The knowledge of the Self is the final goal of all seekers. Without the knowledge of

the Self there is no liberation. This knowledge of the Self (Atmagnan) does not exist in books. It exists in

the heart of a Gnani. Hence, the knowledge of the Self can only be acquired by meeting a Gnani.

Through the scientific approach of the Akram Vignan, even today one can attain Atma Gnan, but it can

only occur by meeting a living Atma Gnani and receiving the Atma Gnan (Knowledge of The Self). Only

a lit candle can light another candle!

Page 8: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

8

Gems of Wisdom

All the religions of the world are correct by their viewpoint. The religion which investigates, 'Who

am I?' and 'Who is the doer?' is the final religion. This is the absolute religion. Absolute religion imparts

liberation.

Once the wrong belief that 'I am the doer' is destroyed and the nature of the real doer is known,

all our puzzles are solved.

Gnan is knowing 'Who I am' and 'Who I am not'.

'I' and 'My' are always separate. There is not a single characteristic of 'I' in 'My', or 'My' in ''I'.

'My' can only be understood exactly once 'I' is realized.

The slightest element of 'My' is an illusion.

Knowing 'Who am I?' results in the loss of ego. Otherwise it is not possible.

It is impossible to know the Self through one's own efforts. This is because the ego is required for

any effort.

It is not important to make one realize that 'I am not the doer'. It is important to realize that 'I am

the pure Self'.

For Self-Realization, a Gnani Purush is needed. The Gnani Purush is able to dissolve your ego

because he is completely devoid of ego.

Jai Sat Chit Anand

Page 9: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

9

Note about this Transliteration

This is a humble attempt to present to the world the essence of the teachings of Dadashri, the

Gnani Purush. Many people have worked diligently for this work and we thank them all. Any errors

encountered in the transliteration are entirely those involved in the transliteration process. Despite

careful proof reading, some transliteration corrections might have been missed e.g.

- Different English words written identically in Gujarati: accept vs. except, test vs. taste etc.

- Similar sounding English and Gujarati words: bus vs. bas (enough/sufficient in Guj.), him vs.

him (snow in Guj.) etc.

- Different Gujarati words written identically in Gujarati: mahinā (months) vs. mahi-nā (of inside),

agnāni (ignorant) vs. agnā-ni (of agnā) etc.

- Different contexts e.g. "maḷvā-nā" sanjogo (circumstances "of coming together") vs. sanjogo

"maḷvānā" (circumstances "shall come together")

- Redundant "a" following a full consonant: "sansārabhāv" (to be read as "sansār-bhāv", not

"sansār-abhāv") etc.

- Gujarati page numbers referenced in transliteration may be different from the printed book,

depending upon the editions. Following table maps English and Gujarati numerals.

In case of any doubts, the contents and intent expressed in the Gujarati book must be

considered as final. If you have any feedback or questions on comprehending the transliterated text,

please email us at [email protected]

Next section lists the special characters required in the transliteration, their sounds, and

distinction vs. the words that use ordinary English characters.

Page 10: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

10

Transliteration Key

Page 11: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

11

Table of Contents

Introduction of 'The Gnani' ................................................................................................................ 5

Who is Dada Bhagwan? .................................................................................................................... 6

Current link for attaining the knowledge of Self realization (Atmagnan) ....................................... 7

Gems of Wisdom ................................................................................................................................. 8

Note about this Transliteration .......................................................................................................... 9

Transliteration Key ........................................................................................................................... 10

Table of Contents .............................................................................................................................. 11

[1] jivan jivvā-ni kaḷā ! ....................................................................................................................... 16

āvi 'life'mā sho sār ? ........................................................................................................................ 16

paṇ ē kaḷā koṇ shikhvē ?! ................................................................................................................ 16

samaj kēvi ? tē duḥkhmay jivyā !! .................................................................................................... 17

āvā shokh-ni kyā jarur chhē ? .......................................................................................................... 19

shēmā heet ? nakki karvu paḍē ! ..................................................................................................... 20

nē āvi goṭhavṇi-thi sukh āvē ! .......................................................................................................... 21

vēr khapē nē ānand paṇ rahē ! ........................................................................................................ 22

sāhyabi, chhatāy nā māṇi ! .............................................................................................................. 23

sansār sahējēy chālē, tyā... ............................................................................................................. 24

[2] yog-upyogo paropkārāy ! ............................................................................................................ 25

jivan-mā, mahatkārya j ā bē ! .......................................................................................................... 25

paropkār-thi puṇyai sathavārē ! ....................................................................................................... 25

paropkār, pariṇāmē lābh j ! .............................................................................................................. 26

[3] dukh kharēkhar chhē ? ............................................................................................................... 28

'right belief' tyā dukh nathi ! ............................................................................................................. 28

dukh to kyārē gaṇāy ? ..................................................................................................................... 28

'payment'mā to samtā rakhāy ! ........................................................................................................ 29

... nakki karvā jēvo 'project' ! ............................................................................................................ 30

... mātra bhāvnā j karvā-ni ! ............................................................................................................. 31

[4] 'family organization' ! .................................................................................................................. 32

ā tē kēvi 'life' ?! ................................................................................................................................ 32

Page 12: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

12

āvu sanskār sinchan shobhē ? ........................................................................................................ 32

prēm-may dealing - chhokrā sudhrē j ! ............................................................................................ 33

... nahi to maun dhari 'joyā' karo !!! .................................................................................................. 34

... potā-nu j sudhārvā-ni jarur ! ......................................................................................................... 34

ḍakho nahi, 'adjust' thavā jēvu ! ....................................................................................................... 35

sudhārvā māṭē 'kahēvā-nu' bandh karo ! ......................................................................................... 36

'relative' samji uplak rahēvu ! ........................................................................................................... 37

salāh āpvi paṇ nā chhuṭakē ! ........................................................................................................... 38

havē, ā bhav-mā to sāchavi laiē ! .................................................................................................... 38

sāchi sagāi kē parbhāri piḍā ?! ........................................................................................................ 38

... chhatā ghaṭit vyavahār kēṭlo ? ..................................................................................................... 39

farajiyāt-mā nāṭakiya rahiē ! ............................................................................................................ 40

chhokrā joḍē 'glass with care' ! ........................................................................................................ 41

ghar, ēk bagicho ! ............................................................................................................................ 41

ēmā murchhit thavā jēvu j shu ?! ..................................................................................................... 42

vyavahār normality-purvak ghaṭē ! .................................................................................................. 43

ē to āshā j nā rākhsho ! ................................................................................................................... 44

'mitrāchāri' ē y 'adjustment' ! ............................................................................................................ 44

kharo dharmoday j havē ! ................................................................................................................ 44

sanskār pamāḍvā, tēvu chāritra khapē ! .......................................................................................... 45

... māṭē sad-bhāvanā-mā vāḷo ! ....................................................................................................... 45

[5] samaj-thi dipē gruh-sansār ! ....................................................................................................... 46

matbhēd-mā samādhān kai ritē ? .................................................................................................... 46

... māṭē athaḍāmaṇ ṭāḷo ! ................................................................................................................. 47

sahan ? nahi, solution lāvo ! ............................................................................................................ 48

hisāb chuktē kē 'causes' paḍyā ? .................................................................................................... 49

'nyāy svarup', tyā upāy tap !! ........................................................................................................... 49

uttam to, 'adjust everywhere' ! ......................................................................................................... 50

ghar-mā chalaṇ chhoḍvu to paḍē nē ? ............................................................................................ 51

'reactionary' prayatno na j karāy ! .................................................................................................... 52

... nahi to prārthanā-nu 'adjustment' ! .............................................................................................. 52

'gnāni' pāsē 'adjustment' shikhiē ! ................................................................................................... 53

āshrit-nē kachaḍavu, ghor anyāy ! .................................................................................................. 53

'science' samajvā jēvu ! ................................................................................................................... 54

Page 13: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

13

jē bhogvē tēni j bhul ! ...................................................................................................................... 54

miyā - bibi ! ...................................................................................................................................... 55

kakḷāṭ karo, paṇ bagichā-mā (!) ....................................................................................................... 56

... ā tē kēvo moh ?! .......................................................................................................................... 56

... āvi ritē y klēsh ṭāḷyo ! ................................................................................................................... 56

matbhēd pahēlā j, sāvdhāni ! ........................................................................................................... 57

klēsh vagar-nu ghar, mandir jēvu ! .................................................................................................. 58

avḷi kamāṇi, klēsh karāvē ! .............................................................................................................. 59

akhatro to kari juo !! ......................................................................................................................... 59

dharma karyo (!) to y klēsh ? ........................................................................................................... 60

... to y āpṇē chhatu kariē ! ............................................................................................................... 60

'fari jai'nē matbhēd ṭāḷyo ! ................................................................................................................ 61

... ā tē kēvi fasāmaṇ ?! .................................................................................................................... 62

ākshēpo, kēṭlā dukh-dāyi ! ............................................................................................................... 62

khakhḍāṭ-mā, jokhamdāri potā-ni j ! ................................................................................................ 63

prakruti oḷakhi-nē, chētatā rahēvu ! ................................................................................................. 63

dealing na āvḍē, tē vānk kono ?! ..................................................................................................... 64

'vyavahār'nē 'ā' ritē samajvā jēvo ! .................................................................................................. 65

'mār'no pachhi badalo vāḷē ! ............................................................................................................ 67

fariyād nahi, nikāl lāvo nē ! .............................................................................................................. 67

sukh lētā fasāmaṇ vadhi ! ................................................................................................................ 68

ā ritē lagna nakki thāy ! ................................................................................................................... 68

'jagat' vēr vāḷē j ! .............................................................................................................................. 68

'commonsense'thi 'solution' āvē ! .................................................................................................... 69

relative, antē dago samjāy ! ............................................................................................................. 70

kaik samajvu to paḍshē nē ?! .......................................................................................................... 70

relative-mā, to sāndhvā-nu ! ............................................................................................................ 71

ē sudharēlu kyā sudhi ṭakē ?! .......................................................................................................... 72

adjust thaiē, to y sudhrē ! ................................................................................................................ 72

sudhārvā kartā, sudharvā-ni jarur ! .................................................................................................. 72

shēnē sudhārvāno adhikār ?! .......................................................................................................... 73

vyavahār ukēlvo, 'adjust' thai-nē ! .................................................................................................... 73

nahi to vyavahār-ni gunch āntarē ! .................................................................................................. 74

'counter-pulley' - adjustment-ni rit ! .................................................................................................. 75

avḷu kahēvā-thi kakḷāṭ thayo .... ....................................................................................................... 76

Page 14: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

14

aho ! vyavahār ēṭlē j .... ................................................................................................................... 76

... nē samyak kahēvā-thi kakḷāṭ shamē !.......................................................................................... 77

ṭakor, ahankār-purvak na karāy ! ..................................................................................................... 77

ā abolā to bojo vadhārē ! ................................................................................................................. 78

prakruti pramāṇē adjustment .... ...................................................................................................... 78

saraḷatā-thi yē ukēl āvē !.................................................................................................................. 79

.... sāmā-nu samādhān karāvo nē ! ................................................................................................. 79

jagḍā, roj tē kēm poshāy ?! ............................................................................................................. 79

'zaghaḍāpruf' thai javā jēvu ! ........................................................................................................... 80

vair-bij-mānthi jagḍā udbhavē ! ....................................................................................................... 81

gnān thaki, vērabij chhuṭē !.............................................................................................................. 81

jēvo abhiprāy tēvi asar ! .................................................................................................................. 81

ā sadvichār-ṇā, kēṭli saras ! ............................................................................................................. 82

shankā, ē y vaḍhavāḍ-nu kāraṇ ! .................................................................................................... 82

ēvi vāṇi-nē nabhāvi laiē ! ................................................................................................................. 82

mamtā-nā ānṭā, ukēlāy kai ritē ? ..................................................................................................... 83

badhē j fasāmaṇ ! kyā javu ? ........................................................................................................... 83

polampol, kyā sudhi ḍhānkvi ?! ....................................................................................................... 84

.... ām fasāmaṇ vadhti gai ! ............................................................................................................. 85

.... ēnē to 'laṭakti salām' ! ................................................................................................................. 85

kalāk-no guno, danḍ jindagi ākhi ! ................................................................................................... 86

gānḍo ahankār, to vaḍhavāḍ karāvē ! ............................................................................................. 86

ēvi vāṇi bolvā jēvi nahi ! .................................................................................................................. 87

sansār nabhāvvā-nā sanskār - kyā ?! .............................................................................................. 87

āmā prēm jēvu kyā rahyu ? ............................................................................................................. 88

normality, shikhavā jēvi ! ................................................................................................................. 88

... shaktio kēṭli down gai ! ................................................................................................................ 89

vānk pramāṇē vānku maḷē ! ............................................................................................................ 89

shaktio khilavnār joiē ! ..................................................................................................................... 90

pratikramaṇ-thi, hisāb badhā chhuṭē ! ............................................................................................. 90

... to sansār āthmē ! ......................................................................................................................... 90

'gnāni' chhoḍāvē, sansār-janjāḷ-thi ! ................................................................................................ 91

ēvi bhāvnā-thi chhoḍāvnār maḷē j ! .................................................................................................. 91

[6] dhandho, dharma-samēt ! ........................................................................................................... 93

Page 15: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

15

jivan shēnē māṭē vaparāyā ! ............................................................................................................ 93

... vichārṇā karvā-ni, chintā nahi ! .................................................................................................... 93

chukavvā-ni dānat-mā chokkhā raho ! ............................................................................................. 93

...jokham jāṇi, nirbhay rahēvu ! ........................................................................................................ 94

gharāki-nā paṇ niyam chhē ! ........................................................................................................... 94

prāmāṇiktā, Bhagvān-nu license ! ................................................................................................... 95

... nafā-khoṭē, harsh-shok sho ? ...................................................................................................... 96

dhandhā-mā hitāhit ! ........................................................................................................................ 96

vyāj-no vāndho ?! ............................................................................................................................ 96

karkasar, to 'noble' rākhvi ! .............................................................................................................. 96

[7] upari-no vyavahār ! ..................................................................................................................... 97

'underhand'ni to rakshā karvā-ni ! .................................................................................................... 97

sattā-no durupayog, to..................................................................................................................... 97

[8] kudrat-nē tyā 'guest' ! .................................................................................................................. 99

kudrat, janma-thi j hitkāri ! ............................................................................................................... 99

paṇ ḍakhalāmaṇ-thi dukh vahoryā ! .............................................................................................. 100

... to y kudrat, sadā madadē rahi ! ................................................................................................. 101

[9] manushya-paṇā-ni kimmat ! ..................................................................................................... 102

kimmat to, sincerity nē morality-ni ! ............................................................................................... 102

'insincerity'thi y moksh ! ................................................................................................................. 102

[10] ādarsh vyavahār ...................................................................................................................... 103

antē, vyavahār ādarsh joishē ! ....................................................................................................... 103

shuddh vyavahār : sad vyavahār ................................................................................................... 104

ādarsh vyavahār-thi mokshārth sadhāy ! ....................................................................................... 105

Page 16: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

16

[1] jivan jivvā-ni kaḷā !

āvi 'life'mā sho sār ?

ā jivan-no hētu shu hashē, ē samjāy chhē ? kaik hētu to hashē nē ? nānā hatā, pachhi ghaiḍā

thāy chhē nē pachhi nanāmi kāḍhē chhē. nanāmi kāḍhē chhē tyārē āpēlu nām lai lē chhē. ahi āvē kē

tarat nām āpvā-mā āvē chhē, vyavahār chalāvvā ! jēm drama-mā bhartruhari nām āpē chhē nē ?

'drama' puro ēṭlē nām puru. ēm ā vyavahār chalāvvā nām āpē chhē, anē ē nām upar bangalā, motor,

paiso rākhē chhē anē nanāmi kāḍhē chhē tyārē ēni japti thai jāy chhē. loko jivan gujārē chhē nē pachhi

gujri jāy chhē ? ā shabdo j 'itself' kahē chhē kē ā badhi avasthāo chhē, gujāro ēṭlē j vāṭkharchi ! havē ā

jivan-no hētu moj-shokh hashē kē pachhi paropkār māṭē hashē ? kē pachhi shādi kari-nē ghar chalāvvu

ē hētu chhē ? ā shādi to farajiyāt hoy chhē. koi-nē farajiyāt shādi na hoy to shādi nā thāy. paṇ

nā-chhuṭkē shādi thāy chhē nē ?! ā badhu shu nām kāḍhvā-no hētu chhē? āgaḷ Sitā nē ēvi satio thai

gayēli, tē nām kāḍhi gayēli. paṇ nām to ahi-nu ahi j rahēvā-nu chhē, nē joḍē shu lai javā-nu chhē ?

tamāri guncho !

tamārē mokshē javu hoy to jajo nē nā javu hoy to nā jasho, paṇ ahi tamāri guncho-nā badhā j

khulāsā kari jāo. ahi to darēk jāt-nā khulāsā thāy. ā vyāvhārik khulāsā thāy chhē to y vakilo paisā lē

chhē ! paṇ ā to amulya khulāso, ēnu mulya nā hoy. ā badho gunchāḷo chhē ! anē tē tamnē ēklānē j chhē

ēm nathi, ākhā jagat-nē chhē. 'the world is the puzzle itself.' ā 'world' 'itself puzzle' thayēlu chhē.

dharma vastu to pachhi karvā-ni chhē, paṇ pahēli jivan jivvā-ni kaḷā jāṇo nē shādi kartā pahēlā

bāp thavā-nu lāyakāt-patra mēḷvo. ēk engine lāviē, ēmā petrol nākhiē anē chalāv chalāv kariē paṇ ē

meaningless jivan shu kām-nu ? jivan to hētusar hovu joiē. ā to engine chālyā karē, chālyā j karē, ē

nirarthak nā hovu joiē. ēnē paṭṭo joḍi āpē to y kaik daḷāy. paṇ ā to ākhi jindagi puri thāy chhatā kashu j

daḷātu nathi anē upar-thi āvtā bhav-nā vānk ubhā karē chhē !!

ā to life badhi fracture thai chhē. shēnā hāru jivē chhē tē bhānē y nathi rahyu kē ā manushya-sār

kāḍhvā māṭē hu jivu chhu ! manushya-sār shu chhē ? to kē' jē gati-mā javu hoy tē gati maḷē agar to

mokshē javu hoy to mokshē javāy ! āvā manushya-sār-nu koi-nē bhān j nathi, tēthi bhaṭak bhaṭak karyā

karē chhē.

paṇ ē kaḷā koṇ shikhvē ?!

ājē jagat-nē hitāhit-nu bhān j nathi, sansār-nā hitāhit-nu kēṭlāk-nē bhān hoy, kāraṇ kē ē

buddhi-nā ādhārē kēṭalākē goṭhvēlu hoy chhē. paṇ ē sansāri bhān kahēvāy kē sansār-mā shi ritē hu

sukhi thāu ? kharēkhar to ā paṇ 'correct' nathi. 'correctness' to kyārē kahēvāy kē jivan jivvā-ni kaḷā

Page 17: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

17

shikhyo hoy to. ā vakil thayo to y kai jivan jivvā-ni kaḷā āvḍi nahi. tyārē doctor thayo to y ē kaḷā nā āvḍi.

ā tamē 'artist'ni kaḷā shikhi lāvyā kē biji koi paṇ kaḷā shikhi lāvyā, ē kai jivan jivvā-ni kaḷā nā kahēvāy.

jivan jivvā-ni kaḷā to, koi māṇas saras jivan jivto hoy tēnē āpṇē kahiē kē, tamē ā shi ritē jivan jivo chho

ēvu kaik manē shikhvāḍo. hu shi ritē chālu ? to ē kaḷā shikhāy ? ēnā kaḷādhar joiē, ēno kaḷādhar hovo

joiē, ēno guru hovo joiē. paṇ āni to koi-nē paḍēli j nathi nē ? jivan jivvā-ni kaḷā-ni to vāt j uḍāḍi mēli chhē

nē ? amāri pāsē jē koi rahēto hoy tēnē ā kaḷā maḷi jāy. chhatā, ākhā jagat-nē ā kalā nathi āvaḍti ēvu

āpṇā-thi nā kahēvāy. paṇ jo 'complete' jivan jivvā-ni kaḷā shikhēlā hoy nē to life 'easy' rahē paṇ dharma

to joḍē joiē j. jivan jivvā-ni kaḷā-mā dharma mukhya vastu chhē anē dharma-mā y biju kashu nahi,

moksh dharma-ni y vāt nahi, mātra Bhagvān-ni āgnā-rupi dharma pāḷavā-no chhē. Mahāvir Bhagvān kē

Krushṇa Bhagvān kē jē koi Bhagvān-nē tamē māntā ho tēni āgnāo shu kahēvā māgē chhē tē samji-nē

pāḷo. havē badhi nā paḷāy to jēṭli paḷāy ēṭli sāchi. havē āgnā-mā ēvu hoy kē brahmacharya pāḷjo nē

āpṇē paiṇi-nē lāviē to ē virodhābhās thayu kahēvāy. khari ritē tēo ēm nathi kahētā kē tamē āvu

virodhābhās-vāḷu karjo. ē to ēvu kahē chhē kē tārā-thi jēṭli amāri āgnāo 'adjust' thāy ēṭli 'adjust' kar.

āpṇā-thi bē āgnāo 'adjust' nā thai to shu badhi āgnāo muki dēvi ? āpṇā-thi thatu nathi māṭē shu āpṇē

chhoḍi dēvu ? tamnē kēvu lāgē chhē ? bē nā thāy to biji bē āgnā paḷāy to y bahu thai gayu.

loko-nē vyavahār-dharma paṇ ēṭlo uncho maḷvo joiē kē jēthi loko-nē jivan jivvā-ni kaḷā āvḍē.

jivan jivvā-ni kaḷā āvḍē ēnē j vyavahār-dharma kahyo chhē. kai tap, tyāg karvā-thi ē kaḷā āvḍē nahi. ā to

ajirṇa thayu hoy to kaik upvās jēvu karjē. jēnē jivan jivvā-ni kaḷā āvḍi tēnē ākho vyavahār-dharma āvi

gayo anē nishchay dharma to develop thai-nē āvē to prāpt thāy anē ā akram mārgē to nishchay dharma

gnāni-ni krupā-thi j prāpt thai jāy chhē ! 'gnāni purush' pāsē to anant gnān-kaḷā hoy nē anant prakār-ni

bodh-kaḷā hoy ! ē kaḷāo ēvi sundar hoy kē sarva prakār-nā dukho-thi mukt karē.

samaj kēvi ? tē duḥkhmay jivyā !!

'ā' gnān j ēvu chhē kē jē chhatu karē anē jagat-nā loko to āpṇē chhatu nākhyu hoy to y undhu

kari nākhē. kāraṇ kē samjaṇ undhi chhē. undhi samjaṇ chhē ēṭlē undhu karē, nahi to ā Hindustān-mā

koi jagyāē dukh nathi. ā jē dukho chhē tē aṇsamjaṇ-nā dukho chhē anē loko sarkār-nē vagovē,

Bhagvān-nē vagovē kē, ā amnē dukh dē chhē ! loko to bas vagovṇā karvā-no dhandho j shikhyā chhē.

hamṇā koi aṇsamjaṇ-thi, bhul-thi mānkaḍ mārvā-ni davā pi jāy to ē davā ēnē chhoḍi dē ?

Prashnakartā : nā chhoḍē.

Dādāshri : kēm, bhul-thi pi lidhi-nē ? jāṇi joi-nē nathi pidhi to y ē nā chhoḍē ?

Prashnakartā : nā. ēni asar nā chhoḍē.

Dādāshri : havē ēnē mārē chhē koṇ ? ē mānkaḍ mārvā-ni davā ēnē mārē chhē, Bhagvān nathi

mārto, ā dukh āpvu kē biji koi vastu karvi ē Bhagvān nathi karto, pudgal j dukh dē chhē. ā mānkaḍ-ni

Page 18: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

18

davā ē paṇ pudgal j chhē nē ? āpaṇ-nē āno anubhav thāy chhē kē nā thāy ? ā kāḷ-nā jivo

purva-virādhak vruttio-nā, purva-virādhak kahēvāy. pahēlā-nā kāḷ-nā loko to khāvā-nu-pivā-nu na hoy,

lugḍā-lattā na hoy to y chalāvi lētā, anē atyārē kashāy-ni tāṇ nahi to y āṭlo badho kakḷāṭ, kakḷāṭ ! tēmā y

dhaṇi-nē 'income-tax', 'sales-tax'nā lafrā hoy, ēṭlē tyānā sāhēb-thi ē bhaḍaktā hoy anē ghēr

bai-sāhēb-nē puchhiē kē tamē shēnā bhaḍko chho ? tyārē ē kahē kē, 'mārā dhaṇi vasmā chhē.'

chār vastuo maḷi hoy nē kakḷāṭ mānḍē ē badhā murkh, foolish kahēvāy. time-ē khāvā-nu maḷē

chhē kē nathi maḷtu ? gamē tēvu pachhi hoy, ghee-vāḷu kē ghee vagar-nu, paṇ maḷē chhē nē ? time-ē

chā maḷē chhē kē nathi maḷti ? pachhi bē time ho kē ēk time, paṇ chā maḷē chhē kē nathi maḷti ? anē

lugḍā maḷē chhē kē nathi maḷtā ? khamish-pāṭlun shiyāḷā-mā ṭāḍh-mā pahērvā-nā kapḍā maḷē chhē kē

nathi maḷtā ? paḍi rahēvā-ni oraḍi chhē kē nahi ? āṭli chār vastu maḷē nē pachhi bum pāḍē tē badhā-nē

jail-mā ghāli dēvā joiē! tēm chhatā tēnē bum rahēti hoy to tēṇē shādi kari lēvi joiē. shādi-ni bum māṭē

jail-mā nā ghāli dēvāy. ā chār vastuo joḍē āni jarur chhē. ummar-lāyak thayēlā-nē shādi māṭē nā na

paḍāy. paṇ āmāiy kēṭlāk shādi thai hoy nē tēnē toḍi nākhē chhē nē pachhi ēklā rakhḍē chhē nē dukh

vahorē chhē. thayēli shādi toḍi nākhē chhē, kai jāt-ni public chhē ā ?! ā chār-pānch vastu nā hoy to

āpṇē jāṇiē kē ā bhai-nē jarā aḍchaṇ paḍē chhē. tē y dukh nā kahēvāy, aḍchaṇ kahēvāy. ā to ākho

dahāḍo dukh-mā kāḍhē chhē, ākho dahāḍo tarango karyā j karto hoy. jāt-jāt-nā tarango karyā karē !

ā ēk jaṇ-nu moḍhu jarā Hitler jēvu hatu, ēnu nāk jarāk maḷtu āvtu hatu. tē potā-ni jāt-nē man-mā

khud māni bēṭhēlo kē āpṇē to Hitler jēvā chhiē ! mēr chakkar ! kai Hitler nē kai tu ? shu māni bēṭho chhē

?! Hitler to amtho bum pāḍē to ākhi duniyā hāli uṭhē ! havē ā loko-nā tarango-no kyā pār āvē !

ēṭlē vastu-ni kashi jarur nathi, ā to agnāntā-nu dukh chhē. amē 'svarup gnān' āpiē pachhi dukh

nā rahē. amārā pānch vākyo-mā āpṇē kyā nathi rahētā ēṭlu j bas joyā karvā-nu ! ēnā time-ē khāvā-nu

badhu maḷyā karē, anē ē pāchhu 'vyavasthit' chhē. jo dāḍhi ēni mēḷē thāy chhē to shu tanē

khāvā-pivānu nahi maḷi rahē ? ā dāḍhi-ni icchhā nathi to y tē thāy chhē ! havē tamnē vadhārē vastu-ni

jarur nathi nē ? vadhārē vastu-ni juo nē kēṭli badhi upādhi chhē! tamnē 'svarup-gnān' maḷtā pahēlā

tarango āvtā hatā nē ? tarango-nē tamē oḷkho kharā nē ?

Prashnakartā : ji hā, tarango āvtā hatā.

Dādāshri : mahi jāt-jāt-nā tarango āvyā karē, tē tarango-nē Bhagvān-ē ākāshi ful kahyu chhē.

ākāshi ful kēvu hatu nē kēvu nahotu. ēnā jēvi vāt ! badhā tarang-mā nē anang-mā, bēmā j paḍyā chhē.

ām, sidhi dhol mārtā nathi. sidhi dhol mārē ē to paddhatisar kahēvāy. paṇ mahi 'ēk dhol choḍi daish' ēvi

anang dhol māryā karē. jagat tarangi bhuto-mā tarfaḍyā karē chhē. ām thashē to ām thashē nē tēm

thashē.

Page 19: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

19

āvā shokh-ni kyā jarur chhē ?

jagat ākhu 'unnecessary' parigrah-nā sāgar-mā ḍubi gayu chhē 'necessary'nē Bhagvān parigrah

kahētā nathi. māṭē darēkē potā-ni 'necessity' kēṭli chhē ē nakki kari lēvu joiē. ā dēh-nē mukhya shēni

jarur chhē ? mukhya to havā-ni. tē tēnē kshaṇē kshaṇē free of cost maḷyā j karē chhē. biju, pāṇi-ni jarur

chhē. ē paṇ ēnē free of cost maḷyā j karē chhē. pachhi jaruriyāt khāvā-ni chhē. bhukh lāgē chhē ēṭlē shu

kē fire thayo, māṭē ēnē holavo. ā 'fire'nē holavvā māṭē shu joiē ? tyārē ā loko kahē kē, 'shrikhanḍ,

bāsundi !' nā alyā, jē hoy tē nākhi dēnē mahi. khichḍi-kaḍhi nākhi hoy to y ē holavāy. pachhi secondary

stage ni jaruriyāt-mā pahērvā-nu, paḍi rahēvā-nu ē chhē. jivvā māṭē kai mān-ni jarur chhē ? ā to

mān-nē khoḷē chhē nē murchhit thai-nē farē chhē. ā badhu 'gnāni purush' pāsē-thi jāṇvu joiē nē ?!

ēk dahāḍo jo naḷ-mā khānḍ nākhēlu pāṇi āvē to lok kanṭāḷi jāy. alyā, kanṭāḷi gayo ? to kē' hā,

amārē to sādu j pāṇi joiē. āvu jo thāy nē to ēnē sāchā-ni kimmat samjāy. ā lok to Fanta nē coca-cola

khoḷē chhē. alyā, tārē shēni jaruriyāt chhē ē jāṇi lē nē ! chokkhi havā, chokkhu pāṇi nē rātrē khichḍi maḷi

gai to ā dēh bum pāḍē ? nā pāḍē. ēṭlē jaruriyāt shu chhē ēṭlu nakki kari lo. tyārē ā lok amuk j prakār-no

icecream khoḷshē ! Kabir sāhēb shu kahē chhē ?

"tērā vēri koi nahi, tērā vēri fail."

'unnecessary' māṭē khoṭi doḍādoḍ karē chhē ē j 'fail' kahēvāy. tu Hindustān-mā rahē chhē nē

nahāvā māṭē pāṇi māngē to amē tēnē 'fail' nā kahiē ?

"apnē fail miṭā dē, fir gali gali mē fir."

ā dēh-ni jaruriyāt kēṭli ? chokkhu ghee-dudh joiē tyārē ē chokkhu nathi āptā nē pēṭ-mā kachro

nākhē chhē. ē fail shu kām-nā ? ā māthā-mā shu nākhē chhē, baḷyu ? shampoo, sābu jēvu nā dēkhāy

nē pāṇi jēvu dēkhāy ēvu māthā-mā ghālshē. ā akkal-nā iskotarā-o-ē ēvi shodh-khoḷ kari kē jē fail

nahotā ē y fail thai gayā ! ānā-thi antar-sukh ghaṭi gayu ! Bhagvān-ē shu kahyu hatu kē bāhya-sukh anē

antar-sukh-ni vacchē pānch, dash ṭakā-no fēr hashē to chālshē, paṇ ā nēvu ṭakā-no fēr hoy to tē nā

chālē. āvḍo moṭo thayā pachhi ē fail thāy ! marvu paḍē ? paṇ ēm nathi marātu nē sahan karvu paḍē. ā

to naryā fail j chhē, 'unnecessary' jaruriyāt ubhi kari chhē.

ēk kalāk bajār bandh thai gayu hoy to loko-nē chintā thai jāy ! alyā, tārē shu joiē chhē tē tanē

chintā thāy chhē ? to kahē kē, mārē jarā icecream joiē chhē, cigarette joiē chhē ! ā to fail j vadhāryo nē?

ā andar sukh nathi tēthi lok bahār ḍāfoḷiyā mārē chhē. mahi antar-sukh-ni jē silak hati tē y ājē jati rahi

chhē. antar-sukh-nu balance nā toḍasho. ā to jēm fāvē tēm silak vāpri nākhi to pachhi antar-sukh-nu

balance j shi ritē rahē ? nakal kari-nē jivvu sāru kē asal ? ā chhokra-o ēk-bijā-ni nakal karē chhē.

āpaṇ-nē nakal kēvi ? ā foreign-nā loko āpṇi nakal kari jāy. paṇ ā to 'foreign'nā thoḍā 'hippy' ahi āvyā nē

Page 20: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

20

ahi-nā lokoē tēmni nakal kari nākhi ! ānē jivan kahēvāy j kēm ?

loko 'goḷ maḷto nathi, khānḍ maḷti nathi' ēm bumo pāḍē chhē. khāvā-ni chijo māṭē kai bumo pāḍvi

? khāvā-ni chijo-nē to tucchh gaṇi chhē. khāvā-nu to pēṭ chhē tē maḷi rahē chhē. dānt chhē tēṭlā koḷiyā

maḷi rahē chhē. dāntē y kēvā chhē ! chirvā-nā, fāḍvā-nā, chāvvā-nā judā judā, ā ānkho kēvi sāri chhē ?

karoḍ rupiyā āpē to y āvi ānkh maḷē ? nā maḷē. arē, lākh rupiyā hoy to y akkarami kahēshē, 'hu dukhi

chhu'. āpṇi pāsē āṭli badhi kimmati vastuo chhē ēni kimmat samajto nathi. ā ēkli ānkh-ni j kimmat samjē

to y sukh lāgē.

ā dāntē y chhēvṭē to nādāri kāḍhvā-nā, paṇ atyārē banāvaṭi dānt ghāli-nē sādār karē chhē. paṇ

tē bhut jēvu lāgē. kudrat-nē navā dānt āpvā-nā hoy to tē nā āpat ? nānā chhokrā-nē navā dānt āpē

chhē nē ?

ā dēh-nē ghau khavḍāvyā, dāḷ khavḍāvi, chhatā chhēvṭē nanāmi ! sab-ki nanāmi! chhēvṭē to ā

nanāmi j nikaḷvāni chhē. nanāmi ēṭlē kudrat-ni japti. badhu ahi muki-nē javā-nu nē joḍē shu lai javā-nu

? ghar-nā joḍē-ni, gharāk joḍē-ni, vēpāri joḍē-ni guncho ! Bhagvān-ē kahyu kē 'hē jivo ! buzo, buzo,

buzo. manushya-paṇu fari maḷavu mahā-durlabh chhē."

jivan jivvā-ni kaḷā ā kāḷ-mā nā hoy. moksh-no mārg to javā do, paṇ jivan jivtā to āvaḍvu joiē nē ?

shēmā heet ? nakki karvu paḍē !

amāri pāsē vyavahār jāgruti to nirantar hoy ! koi ghaḍiyāḷ-ni company māri pāsē paisā lai gai

nathi. koi radio-vāḷāni company māri pāsē-thi paisā lai gai nathi. amē ē vasāvyā j nathi. ā badhā-no arth

j sho chhē ? 'meaningless' chhē. jē ghaḍiyāḷē manē hērān karyo, jēnē jotā-ni sāthē j mahi tēl rēḍāy ē

shu kām-nu ? ghaṇā kharā-nē bāp-nē dēkhvā-thi mahi tēl rēḍāy. potē vānchto nā hoy, chopḍi āghi

muki-nē ramat-mā paḍyo hoy nē achānak bāp-nē dēkhē to tēnē tēl rēḍāy, ēvu ā ghaḍiyāḷ dēkhtā-ni

sāthē tēl paḍyu to baḷyu mēl ghaḍiyāḷ-nē chhēṭu. anē ā biju badhu radio-tea.we to pratyaksh gānḍpaṇ

chhē, pratyaksh 'madness' chhē.

Prashnakartā : radio to ghar-ghar-mā chhē.

Dādāshri : ē vāt judi chhē. jyā gnān j nathi tyā āgaḷ shu thāy ? ēnē j moh kahēvāy nē ? moh konē

kahēvāy chhē ? nā jaruriyāt chij-nē lāvē nē jaruriyāt chij-ni kasar vēṭhē ēnu nām moh kahēvāy.

ā konā jēvu chhē tē kahu ? ā ḍungaḷi-nē khānḍ-ni chāsaṇi-mā nākhi-nē āpē to lai āvē tēnā jēvu

chhē. alyā, tārē ḍungaḷi khāvi chhē kē chāsaṇi khāvi chhē tē pahēlā nakki kar. ḍungaḷi ē ḍungaḷi hovi

joiē. nahi to ḍungaḷi khādhā-no arth j sho ? ā to badhu gānḍpaṇ chhē. potā-nu kai decision nahi, potā-ni

suj nahi nē kashu bhānē y nahi! ko'kanē ḍungaḷi-nē khānḍ-ni chāsaṇi-mā khāto juē ēṭlē potē paṇ khāy

! ḍungaḷi ēvi vastu chhē kē khānḍ-ni chāsaṇi-mā nākhē kē tē useless thai jāy. ēṭlē koi-nē bhān nathi,

bilkul bēbhān-paṇu chhē. potā-ni jāt-nē man-mā mānē kē, 'hu kaik chhu' anē ēnē nā y kēm paḍāy

Page 21: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

21

āpṇā-thi ? ā ādivāsi paṇ man-mā samjē kē, 'hu kaik chhu.' kāraṇ kē ēnē ēm thāy kē, 'ā bē gāyo nē ā bē

baḷad-no hu upari chhu !' anē ē chār jaṇ-no ē upari j gaṇāy nē ? jyārē ēmṇē mārvu hoy tyārē ē māri

shakē, ē māṭē adhikāri chhē ē. anē koi-no upari nā hoy to chhēvṭē vahu-no to upari hoy j. ānē kēm

pahochi vaḷāy ? jyā vivēk nathi, sārāsār-nu bhān nathi tyā shu thāy ? moksh-ni to vāt javā do paṇ

sānsārik hitāhit-nu paṇ bhān nathi.

sansār shu kahē chhē kē rēshmi chādar mafat maḷti hoy to tē lāvi-nē pāthro nahi anē 'cotton'

vēchāti maḷti hoy to lāvo. havē tamē puchhsho kē ēmā shu fāydo ! to kē' ā mafat lāvvā-ni ṭēv paḍyā

pachhi jo kadi nahi maḷē to mushkēli-mā mukāi jaish. māṭē ēvi ṭēv rākhjē kē kāyam maḷyā karē. māṭē

cotton-ni vēchāti lāvjē. nahi to ṭēv paḍyā pachhi kapru lāgshē. ā jagat j badhu ēvu thai gayu chhē,

upyog nāmē y nā maḷē. moṭā moṭā āchārya mahārājo-nē kahiē kē, 'sāhēb, ā chār godaḍā-mā ājē sui

jāo.' to ēmṇē mahā-upādhi lāgē, ungh nā āvē ākhi rāt ! kāraṇ kē sādaḍi-mā suvā-ni ṭēv paḍēli nē ! ā

sādaḍi-thi ṭēvāyēlā chhē nē pēlā chār godaḍā-thi ṭēvāyēlā chhē. Bhagvān-nē to bēu kabul nathi.

sādhu-nā tap-nē kē gruhasthi-nā vilās-nē Bhagvān kabul kartā nathi ē to kahē chhē kē jo tamāru

upyog-purvak hashē to tē sāchu. upyog nathi nē ēmṇē ēm ṭēv paḍi jāy tē badhu meaningless kahēvāy.

vāto j samajvā-ni chhē kē ā rastē āvu chhē nē ā rastē āvu chhē. pachhi nakki karvā-nu chhē kē

kayē rastē javu ! nā samjāy to 'Dādā'nē puchhvu, tē 'Dādā' tamnē batāvshē kē ā traṇ rastā jokham-vāḷā

chhē nē ā rasto bin-jokhami chhē tē rastē amārā āshirvād lai-nē chālvā-nu chhē.

nē āvi goṭhavṇi-thi sukh āvē !

ēk jaṇ manē kahē kē, 'manē kashi samjaṇ padti nathi. kashāk āshirvād manē āpo.' tēnā māthē

hāth muki-nē mē kahyu, 'jā, āj-thi sukh-ni dukān kāḍh. atyārē tāri pāsē jē chhē tē dukān kāḍhi nākh.'

sukh-ni dukān ēṭlē shu ? savār-thi uṭhyā tyār-thi bijā-nē sukh āpvu, bijo vēpār nā karvo. havē ē

māṇas-nē to āni bahu samjaṇ paḍi gai. ēṇē to bas ā sharu kari didhu, ēṭlē to ē khub ānand-mā āvi gayo

! sukh-ni dukān kāḍhē nē ēṭlē tārē bhāgē y sukh j rahēshē anē loko-nē bhāgē y sukh j jashē. āpṇē

halavāi-ni dukān hoy pachhi koi-nē tyā jalēbi vēchāti lēvā javu paḍē ? jyārē khāvi hoy tyārē khavāy.

dukān j halavāi-ni hoy tyā pachhi shu ? māṭē tu sukh-ni j dukān kāḍh. pachhi kashi upādhi j nahi.

tamārē jēni dukān kāḍhvi hoy tēni kāḍhi shakāy. jo badhā j dahāḍā-ni nā kāḍhi shakāy to

aṭhvāḍiyā-mā ēk dahāḍo ravivār-nā dahāḍē to kāḍho ! ājē ravivār chhē, 'Dādā'ē kahyu chhē kē sukh-ni

dukān kāḍhvi chhē. tamnē sukh-nā gharāko maḷi rahēshē. 'vyavasthit' no niyam j ēvo chhē kē

grāhak-nē bhēgā kari ālē. 'vyavasthit' no niyam ē chhē kē tē jē nakki karyu hoy tē pramāṇē tanē gharāk

mokali āpē.

jēnē jē bhāvtu hoy tēṇē tēni dukān kāḍhvi. kēṭlāk to saḷio karyā karē. ēmānthi ē shu kāḍhē ?

koi-nē halavāi-no shokh hoy to tē shēni dukān kāḍhē ? halavāi-ni j. loko-nē shēno shokh chhē ?

Page 22: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

22

sukh-no. to sukh-ni j dukān kāḍh, jēthi loko y sukh pāmē nē potā-nā ghar-nā y sukh bhogvē. khāo, pio

nē mazā karo. āvtā dukh-nā foṭā nā pāḍo. khāli nām sāmbhaḷyu kē Chandubhāi āvvā-nā chhē, haju

āvyā nathi, khāli kāgaḷ j āvyo chhē tyā-thi j ēnā foṭā pāḍvā manḍi jāy.

ā 'Dādā' to 'gnāni purush' ēmni dukān kēvi chālē ? ākho divas ! ā 'Dādā' ni sukh-ni dukān, tēmā

koiē ḍhēkhāḷo nākhyo hoy to yē pāchhā ēnē gulāb-jāmbu khavḍāviē. sāmā-nē ochhi khabar chhē kē ā

sukh-ni dukān chhē ēṭlē tyā ḍhēkhāḷo nā marāy ? ēmṇē to, nishān tākyā vagar jyā āvyu tyā mārē.

āpṇē koi-nē dukh nathi āpvu āvu nakki karyu to y āpnāro to āpi j jāy nē ? tyārē shu karish tu ? jo

hu tanē ēk rasto batāvu. tārē aṭhvāḍiyā-mā ēk dahāḍo 'post office' bandh rākhvā-ni. tē dā'day koi-no

money-order svikārvo nahi nē koi-nē money-order karvā-no nahi. anē koi moklē to tēnē bājuē muki

rākhvā-nu nē kahēvā-nu kē, 'ājē post-office bandh chhē. kal bāt karēngē.' amārē to kāyam post office

bandh j hoy chhē.

ā divāḷi-nē dahāḍē badhā shā māṭē ḍāhyā thai jāy chhē ? ēmni 'belief' badlāi jāy chhē tēthi. ājē

divāḷi-no dahāḍo chhē, ānand-mā gāḷvo chhē ēvu nakki karē chhē tēthi ēmni belief badlāi jāy chhē, tēthi

ānand-mā rahē chhē. 'āpṇē' mālik ēṭlē goṭhavṇi kari shakiē. tē nakki karyu hoy kē 'ājē tochhaḍāi karvi

nathi.' to tārā-thi tochhaḍāi nahi thāy. ā aṭhvāḍiyā-mā ēk dahāḍo āpṇē niyam-mā rahēvā-nu, post office

bandh kari-nē ēk dahāḍo bēsvā-nu. pachhi chho nē loko bumo pāḍē kē ājē post office bandh chhē ?

vēr khapē nē ānand paṇ rahē !

ā jagat-mā koi-paṇ jiv-nē kinchit-mātra dukh na dēvā-ni bhāvnā hoy to j kamāṇi kahēvāy. ēvi

bhāvnā roj savārē karvi. koi gāḷ āpē tē āpaṇ-nē nā gamti hoy to tēnē jamē j karvi, tapās nā karvi kē mē

ēnē kyārē āpi hati. āpṇē to tarat j jamē kari lēvi kē hisāb pati gayo. nē chār pāchhi āpi to chopḍo chālu

rahē, ēnē ruṇānubandh kahē chhē. chopḍo bandh karyo ēṭlē khātu bandh. ā lok to shu karē kē pēlāē ēk

dhiri hoy to ā upar-thi chār dhirē ! Bhagvān-ē shu kahyu chhē kē, jē rakam tanē gamti hoy tē dhir anē nā

gamti hoy to nā dhirish. koi māṇas kahē kē, tamē bahu sārā chho to āpṇē y kahiē kē 'bhai, tamē y bahu

sārā chho.' āvi gamti vāt dhiro to chālē.

ā sansār badho hisāb chukavvā-nu kārkhānu chhē. vēr to sāsu thai-nē, vahu thai-nē, chhokro

thai-nē, chhēvṭē baḷad thai-nē paṇ chukavvu paḍē. baḷad lidhā pachhi rupiyā bārso chukavyā pachhi

bijē divasē ē mari jāy ! ēvu chhē ā jagat !! anant avtār vēr-mā nē vēr-mā gayā chhē ! ā jagat vēr-thi

khaḍu rahyu chhē ! ā Hindu-o to ghar-mā vēr bāndhē anē ā Muslimo-nē juē to ē ghar-mā vēr nā

bāndhē, bahār jagḍo kari āvē. ē jāṇē kē āpṇē to āni ā j oraḍi-mā āni j joḍē rātrē paḍi rahēvā-nu chhē,

tyā jagḍo karyē kēm pālvē ? jivan jivvā-ni kaḷā shu chhē kē sansār-mā vēr nā bandhāy nē chhuṭi javāy.

tē nāsi to ā bāvā-bāvalio jāy chhē j nē ? nāsi nā javāy. ā to jivan-sangrām chhē, janma-thi j sangrām

chālu ! tyā lok moj-mazā-mā paḍi gayu chhē !

Page 23: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

23

ghar-nā badhā joḍē, āju-bāju, office-mā badhā joḍē 'sambhāvē nikāl' karjo. ghar-mā nā bhāvtu

thāḷi-mā āvyu tyā 'sambhāvē nikāl' karjo. koi-nē chhanchhēḍsho nahi jē bhāṇā-mā āvē tē khājē. jē

sāmu āvyu tē saiyog chhē nē Bhagvān-ē kahyu chhē kē saiyog-nē dhakko mārish to ē dhakko tanē

vāgshē ! ēṭlē amnē nā bhāvti vastu muki hoy to y amē mahi-thi bē chij khāi laiē. nā khāiē to bē jaṇ-ni

joḍē jagḍā thāy. ēk to jē lāvyo hoy, jēṇē banāvyu hoy tēni joḍē bhānjgaḍ paḍē, tarchhoḍ vāgi jāy, anē

biju khāvā-ni chij joḍē. khāvā-ni chij kahē chhē kē, mē sho guno karyo ? hu tāri pāsē āvi chhu, nē tu

māru apmān shu kām karē chhē ? tanē ṭhik lāgē tēṭlu lē, paṇ apmān nā karish māru. havē ēnē āpṇē

mān nā āpvu joiē ? amnē to āpi jāy to y amē tēnē mān āpiē. kāraṇ kē ēk to bhēgu thāy nahi nē bhēgu

thāy to mān āpvu paḍē. ā khāvā-ni chij āpi nē tēni tamē khoḍ kāḍhi to pahēlu āmā sukh ghaṭē kē vadhē

?

Prashnakartā : ghaṭē.

Dādāshri : ghaṭē ē vēpār to nā karo nē ? jēnā-thi sukh ghaṭē ēvo vēpār na j karāy nē ? manē to

ghaṇā fēr nā bhāvtu shāk hoy tē khai lau nē pāchho kahu kē āj-nu shāk bahu saras chhē.

Prashnakartā : ē droh nā kahēvāy ? nā bhāvtu hoy nē āpṇē kahiē kē bhāvē chhē, to ē khoṭu

man-nē manāvvā-nu nā thayu ?

Dādāshri : khoṭu man-nē manāvvā-nu nahi. ēk to 'bhāvē chhē' ēvu kahiē to āpṇā gaḷē utarshē.

'nathi bhāvtu' kahyu ēṭlē shāk-nē ris chaḍhshē, banāvnār-nē ris chaḍhshē anē ghar-nā chhokrā shu

samajshē kē ā ḍakhā-vāḷā māṇas kāyam āvu j karyā karē chhē ? ghar-nā chhokra-o āpṇi ābru joi jāy.

amārē ghar-mā y koi jāṇē nahi kē 'Dādā'nē ā bhāvtu nathi kē bhāvē chhē. ā rasoi banāvvi tē shu

banāvnār-nā hāth-no khēl chhē ? ē to khānār-nā 'vyavasthit'nā hisāb-ē bhāṇā-mā āvē chhē, tēmā

ḍakho nā karvo joiē.

sāhyabi, chhatāy nā māṇi !

ā hotel-mā khāy chhē tē pachhi marḍo thāy. hotel-mā khāy pachhi dhimē dhimē ām bhēgo thāy

anē ēk bāju paḍi rahē. pachhi ē jyārē paripāk thāy tyārē marḍo thāy. chuk āvē ē kēṭalāy varsho pachhi

paripāk thāy. amnē to ā anubhav thayo tyār pachhi badhā-nē kahētā kē hotel-nu nā khavāy. amē ēk

vakhat miṭhāi-ni dukānē khāvā gayēlā. tē pēlo miṭhāi banāvto hato tēmā parsēvo paḍē, kachro paḍē !

āj-kāl to ghērē y khāvā-nu banāvē chhē tē kyā chokkhu hoy chhē ? loṭ bāndhē tyārē hāth dhoyā nā hoy,

nakh-mā mēl bharāyo hoy. āj-kāl nakh kāptā nathi nē ? ahi kēṭlāk āvē ēnē nakh lāmbā hoy tyārē mārē

tēnē kahēvu paḍē chhē, bahēn āmā tanē lābh chhē kē ? lābh hoy to nakh rahēvā dējē. tārē kai

drawing-nu kām karvā-nu hoy to rahēvā dējē. tyārē ē kahē kē, nā. āvti kālē kāpi lāvish. ā loko-nē kai

sense j nathi ! tē nakh vadhārē chhē, nē kān pāsē radio lai-nē farē chhē ! potā-nu sukh shā-mā chhē ē

bhān j nathi, anē potā-nu paṇ bhān kyā chhē ? ē to lokoē jē bhān āpyu tē j bhān chhē.

Page 24: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

24

bahār kēṭli badhi jāhojalāli bhogavvā-ni chhē ! ā lākh rupiyā-ni double-decker bus-mā āṭh ānā

āpē to ahi-thi ṭhēṭh Churchgate sudhi bēsi-nē javā maḷē ! ēmā gādi pāchhi kēvi saras ! arē ! potā-nā

ghērēy ēvi nathi hoti ! havē āvi saras puṇyai maḷi chhē paṇ bhogvtā nathi āvaḍtu, nahi to Hindustān-mā

loko-nē lākh rupiyā-ni bas kyā-thi bhāgya-mā hoy ? ā motor-mā jāo chho tē kashē dhuḷ uḍē chhē ? nā.

ē to rastā dhuḷ vagar-nā chhē. chālē to pagēy dhuḷ chaḍē nahi. arē, bādshāh-nēy ēnā vakhat-mā rastā

dhuḷ-vāḷā hatā. tē bahār jai-nē āvē to dhuḷ-thi bharāi jāy ! anē āmnē bādshāh kartāy vadhārē sāhyabi

chhē, paṇ bhogvtā j nathi āvaḍtu nē ? ā bus-mā bēṭho hoy toy mahi chakkar chālu !

sansār sahējēy chālē, tyā...

kashu dukh jēvu chhē j nahi anē jē chhē ē aṇsamjaṇ-nā dukho chhē. ā duniyā-mā kēṭlā badhā

jivo chhē ? asankhyāt jivo chhē ! paṇ koi-ni y bum nathi kē amārē tyā dukāḷ paḍyo ! anē ā akkarmio

varsē varsē bumā-bum karē chhē ! ā dariyā-mā koi jiv bhukhē mari gayo hoy ēvu chhē ? ā kāgḍā-bāgḍā

badhā bhukhē mari jāy ēvu chhē ? nā, ē bhukh-thi nahi marvā-nā, ē to kai athḍāi paḍyā hoy, accident

thayo hoy, agar to āyushya puru thāy tyārē mari jāy. koi kāgḍo tamnē dukhi dēkhāyo ? koi sukāi-nē

kantāi gayēlo kāgḍo dēkhyo tamē ? ā kutrā-nē kai ungh-ni goḷio khāvi paḍē chhē ? ē to kēvā nirāntē

unghi jāy chhē. ā akkarmio j vis-vis goḷio unghvā māṭē khāy chhē ! ungh ē to kudrati bakshis chhē,

ungh-mā to kharēkharo ānand hoy! anē ā doctor-o to bēbhān thavā-ni goḷio āpē chhē. goḷio khāi-nē

bēbhān thavu tē ā dāru piē chhē tēnā jēvu chhē. koi 'blood-pressure'vāḷo kāgḍo joyo tamē ! ā

manushya nām-nā jivḍā ēklā j duḥkhiyā chhē. ā manushya ēklā-nē j college-ni jarur chhē.

ā chaklā sundar māḷo guthē chhē tē tēmnē koṇ shikhavāḍavā gayēlu ? ā sansār chalāvvā-nu to

āpmēḷē j āvḍē ēvu chhē. hā, 'svarup-gnān' mēḷavvā purushārth karvā-ni jarur chhē. sansār-nē chalāvvā

kashu j karvā-ni jarur nathi. ā manushyo ēklā j bahu doḍh-ḍāhyā chhē. ā pashu-pakshio-nē shu

bairi-chhokrā nathi ? tēmnē paraṇāvvā paḍē chhē ? ā to manushyo-nē j bairi-chhokrā thayā chhē.

manushyo j paraṇāvvā-mā paḍyā chhē. paisā bhēgā karvā-mā paḍyā chhē. alyā, ātmā jāṇvā pāchhaḷ

mahēnat kar nē ! bijā kashā māṭē mahēnat-majuri karvā jēvi chhē j nahi. atyār sudhi jē kai karyu chhē tē

pok mukvā jēvu karyu chhē. ā chhokrānnē chori kartā koṇ shikhvāḍē chhē ? badhu bij-mā j rahēlu chhē.

ā limḍo pānē pānē kaḍvo shā-thi chhē ? ēnā bij-mā j kaḍavāsh rahēli chhē. ā manushyo ēklā j

dukhi-dukhi chhē, paṇ ēmā ēm-no dosh nathi. kāraṇ kē chothā ārā sudhi sukh hatu, anē ā to pānchmo

āro, ā ārā-nu nām j dusham-kāḷ ! ēṭlē mahā-duḥkhē kari-nē samtā utpann nā thāy. kāḷ-nu nām j dusham

!! pachhi susham khoḷvu ē bhul chhē nē ?

Page 25: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

25

[2] yog-upyogo paropkārāy !

jivan-mā, mahatkārya j ā bē !

manushya-no avtār shēnē māṭē chhē ? potā-nu ā bandhan, kāyam-nu bandhan tuṭē ē hētu māṭē

chhē, 'absolute' thavā māṭē chhē anē jo ā 'absolute' thavā-nu gnān prāpt nā thāy to tu pārkā-nā hāru

jivjē. ā bē j kām karvā māṭē Hindustān-mā janma chhē. ā bē kām loko kartā hashē ? lokoē to bhēḷsēḷ

kari-nē manushya-māthi jānvar-mā javā-ni kaḷā khoḷi kāḍhi chhē !

paropkār-thi puṇyai sathavārē !

jyā sudhi moksh nā maḷē tyā sudhi puṇya ēklu j mitra samān kām karē chhē anē pāp dushman

samān kām karē chhē. havē tamārē dushman rākhvo chhē kē mitra rākhvo chhē ē tamnē jē gamē tē

pramāṇē nakki karvā-nu chhē, anē mitra-no sanjog kēm thāy tē puchhi lēvu anē dushman-no sanjog

kēm jāy tē puchhi lēvu anē jo dushman gamto hoy to tē sanjog kēvi ritē thāy ē puchhē, ēṭlē amē tēnē

kahiē kē, jēm fāvē tēm dēvu kari-nē ghee pijē, gamē tyā rakhaḍjē nē tanē fāvē tēm majā karjē, pachhi

āgaḷ-ni vāt āgaḷ ! anē puṇya-rupi mitra joito hoy to amē batāḍi daiē kē, bhai, ā jhāḍ pāsē-thi shikhi lē. koi

jhāḍ ēnu faḷ potē khāi jāy chhē ? tyārē koi gulāb ēnu ful khāi jatu hashē ? thoḍuk to khāi jatu hashē, nahi

? āpṇē nā hoiē tyārē rātrē ē khāi jatu hashē, nahi ? nā, khāi jāy ?

Prashnakartā : nā khāy.

Dādāshri : ā jhāḍ-pān ē to manushyo-nē faḷ āpvā māṭē manushyo-ni sēvā-mā chhē. havē

zāḍo-nē shu maḷē chhē ? ēmni gati unchi jāy chhē, anē manushyo āgaḷ vadhē chhē-ēmni help lai-nē !

ēm māno nē, kē āpṇē kēri khādhi. ē āmbā-nā jhāḍ-nu shu gayu ? anē āpaṇ-nē shu maḷyu ? āpṇē kēri

khādhi ēṭlē āpaṇ-nē ānand thayo. ēnā-thi āpṇi vruttio jē badlāi tēnā-thi āpṇē so rupiyā ādhyātmik

kamāiē. havē kēri khādhi ēṭlē tēmā-thi pānch ṭakā āmbānē tamārā-māthi jāy anē panchāṇu ṭakā

tamārē bhāgē rahē. ēṭlē ē loko āpṇā bhāg-māthi paḍāvē, pānch ṭakā paḍāvē nē ē bichārā unchi

gati-mā āvē anē āpṇi adhogati thati nathi, āpṇē paṇ vadhiē. ēṭlē ā zāḍo kahē chhē kē amāru badhu

bhogvo, darēk jāt-nā faḷ ful bhogvo.

māṭē ā jagat tamnē poshātu hoy, jagat jo tamnē gamtu hoy, jagat-ni chijo-ni icchhā hoy, jagat-nā

vishayo-ni vānchhanā hoy to āṭlu karo, 'yog-upyogo paropkārāy.' yog ēṭlē ā man, vachan, kāyā-no yog

anē upyog ēṭlē buddhi vāparavi, man vāparavu, chitt vāparavu-ē badhu j pārkā-nē māṭē vāpar anē

pārkā-nē māṭē nā vaprāy to āpṇā loko chhēvṭē ghar-nā māṭē paṇ vāprē chhē nē ! ā kutri-nē khāvā-nu

kēm maḷē chhē ? ē bacchā-ni mahi Bhagvān rahēlā chhē. tē bacchā-ni sēvā karē chhē tēnā-thi ēnē

badhu maḷi rahē chhē. ā ādhārē jagat badhu chāli rahyu chhē. ā jhāḍ-nē kyā-thi khorāk maḷē chhē ? ā

Page 26: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

26

zāḍoē kai purushārth karyo chhē ? ē to jarāy 'emotional' nathi. ē koi dahāḍo 'emotional' thāy chhē ? ē to

koi dahāḍo āghā-pāchhā thatā j nathi. ēmṇē koi dahāḍo thatu nathi kē lāv ahi-thi mile chhēṭē

vishvāmitri chhē tē tyā jai-nē pāṇi pi āvu !

paropkār, pariṇāmē lābh j !

Prashnakartā : ā jagat-mā sārā krutyo kyā kahēvāy ? ēni vyākhyā āpi shakāy ?

Dādāshri : hā, sārā krutyo to ā jhāḍ karē, badhā karē chhē ē taddan sārā krutyo karē chhē. paṇ

ē potē kartā-bhāvē nathi. ā jhāḍ jiv-vāḷā chhē. badhā pārkā māṭē potā-nā faḷ āpē chhē. tamē tamārā faḷ

pārkā-nē āpi do. tamnē tamārā faḷ maḷyā karshē. tamārā jē faḷ utpann thāy-daihik faḷ, mānsik faḷ, vāchik

faḷ. 'free of cost' loko-nē āpyā karo to tamnē tamāri darēk vastu maḷi āvshē, tamāri jivan-jaruriyāt-mā

kinchit mātra aḍchaṇ nahi paḍē. anē jyārē ē faḷ tamē tamāri mēḷē khāi jasho to aḍchaṇ āvi maḷshē. ā

āmbo ēnā faḷ khāi jāy to ēno mālik jē hoy tē shu karē ? ēnē kāpi nākhē nē ? tēm ā loko potā-nā faḷ potē

j khāi jāy chhē, ēṭlu j nahi upar-thi fee māngē chhē ! ēk arji lakhi āpvā-nā bāvis rupiyā māngē chhē ! jē

dēsh-mā 'free of cost' vakilāt kartā, anē upar-thi ghar-nu jamāḍi-nē vakilāt kartā tyā ā dashā thai ।

gām-mā vaḍhavāḍ thai hoy, to nagarshēṭh hoy tē pēlā bē ladhva-vāḷānē kahēshē, 'bhāi Chandulāl,

tamē ājē sāḍā das vāgē ghēr āvjo anē Nagindās, tamē paṇ tē time-ē ghēr āvjo;' anē Nagindās-ni

jagyāē koi majur hoy kē khēḍut hoy kē jē vaḍhtā hoy tēmnē ghēr bolāvi jāy. bēu-nē bēsāḍē, bēu-nē

sahamat karē. jēnā paisā chukavvā-nā hoy

tēnē thoḍā rokḍā apāvi, bāki-nā haptā bandhāvi āpē. pachhi bēu jaṇ-nē kahēshē, chālo, māri

joḍē jamvā bēsi jāo. bannē-nē jamāḍi-nē pachhi ghēr mokali āpē ! chhē atyārē āvā vakil ? māṭē samjo,

anē samay-nē oḷakhi-nē chālo. anē jo potā-ni jāt-nē potā māṭē j vāprē to maraṇ vakhat dukhi thavāy. jiv

nikḷē nahi ! nē bangalā motor chhoḍi-nē javāy nahi !

anē ā life jo paropkār māṭē jashē to tamnē kashi y khoṭ nahi āvē, koi jāt-ni tamnē aḍchaṇ nahi

āvē, tamāri jē jē icchhāo chhē tē badhi j puri thashē. anē ām kudā-kud karsho to ēkē y icchhā puri nahi

thāy, kāraṇ kē ē rit tamnē ungh j nahi āvvā dē. ā shēṭhiyāo-nē to ungh j nathi āvti, traṇ-traṇ, chār-chār

divas sudhi unghi nathi shakatā. kāraṇ kē lunṭbāji j kari chhē jēni nē tēni.

Prashnakartā : paropkāri māṇas loko-nā sārā māṭē kahē to paṇ loko tē samajvā-nē taiyār j

nathi, tēnu shu ?

Dādāshri : ēvu chhē, kē paropkār karnār jo sāmā-ni samjaṇ juē to ē vakilāt kahēvāy. ēṭlē

sāmā-ni samjaṇ jovā-ni nā hoy. ā āmbo chhē tē faḷ āpē chhē. pachhi tē āmbo ēni kēṭli kēri-o khāto

hashē ?

Prashnakartā : ēkēy nahi.

Dādāshri : to ē badhi kēri-o konā māṭē chhē ?

Page 27: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

27

Prashnakartā : pārkā māṭē.

Dādāshri : ha... tē āmbo juē chhē kē ā māri kēri-o khānāro luccho chhē kē sāro chhē ? jē āvē nē

lai jāy tēni tē kēri, māri nahi. paropkāri jivan to ē jivē chhē !

Prashnakartā : paṇ jē upkār karē tēni upar j loko doshāropaṇ karē chhē, to y upkār karvo ?

Dādāshri : hā. ē j jovā-nu chhē. apkār upar upkār karē tē j kharu chhē. āvi samjaṇ lok kyā-thi

lāvē ? āvi samjaṇ hoy to to kām j thai gayu ! ā paropkāri-ni to bahu unchi sthiti chhē, ē j ākhā manushya-

jivan-no dhyēy chhē. anē Hindustān-mā bijo dhyēy, antim dhyēy moksh-prāpti-no chhē.

Prashnakartā : paropkār-ni sāthē 'egoism'ni sangati hoy kē ?

Dādāshri : hamēshā paropkār jē karē chhē tēno 'egoism' normal j hoy, tēno vāstavik 'egoism'

hoy. anē jē court-mā doḍhso rupiyā fee lai-nē bijā-nu kām kartā hoy tēno 'egoism' bahu vadhi gayēlo

hoy, ēṭlē jēnē 'egoism' vadhārvā-no nā hoy tēno 'egoism' bahu vadhi gayo hoy.

ā jagat-no kudrati niyam shu chhē kē tamārā potā-nā faḷ bijā-nē āpo to kudrat tamāru chalāvi

lēshē. ā j guhya science chhē. ā paroksh dharma chhē. pachhi pratyaksh dharma āvē chhē,

ātma-dharma chhēllē āvē. manushya-jivan-no hisāb āṭlo j chhē. ark āṭlo j chhē kē man-vachan-kāyā

pārkā māṭē vāpro.

Page 28: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

28

[3] dukh kharēkhar chhē ?

'right belief' tyā dukh nathi !

Prashnakartā : Dādā, dukh vishē kaik kaho. ā dukh shēmā-thi utpann thāy chhē ?

Dādāshri : tamē jo ātmā chho to ātmā-nē dukh hoy j nahi koi dahāḍoy anē tamē Chandulāl chho

to dukh hoy. tamē ātmā chho to dukh hotu nathi, ultu dukh hoy tē ogḷi jāy. 'hu' Chandulāl chhu ē 'wrong

belief' chhē. ā mārā wife chhē, ā mārā mother chhē, father chhē, kākā chhē, kē hu 'export-import'no

vēpāri chhu, ē badhi jāt-jāt-ni 'wrong belief' chhē. ā badhi 'wrong belief'nē lai-nē dukh utpann thāy chhē.

jo 'wrong belief' jati rahē nē 'right belief' bēsi jāy to jagat-mā kai dukh chhē j nahi. anē tamārā jēvā

(khādhē-pidhē sukhi) nē dukh hoy nahi. ā to badhā vagar kām-nā aṇsamjaṇ-nā dukho chhē.

dukh to kyārē gaṇāy ?

dukh konē kahēvāy ? ā sharir-nē bhukh lāgē tyār pachhi khāvā-nu āṭh kalāk-bār kalāk-mā nā

maḷē tyārē dukh gaṇāy. taras lāgyā pachhi bē-traṇ kalāk-mā pāṇi nā maḷē to ē dukh jēvu lāgē. sanḍās

lāgyā pachhi sanḍās-mā javā nā dē, to pachhi ēnē dukh thāy kē nā thāy ? sanḍās kartā y ā mutaraḍio

chhē tē badhi bandh kari dē nē, to māṇaso badhā bumā-bum kari mēlē. ā mutaraḍio-nu to mahān dukh

chhē loko-nē. ā badhā dukh-nē dukh kahēvāy.

Prashnakartā : ā badhu barābar chhē, paṇ atyārē sansār-mā joiē to das-māthi nav jaṇā-nē

dukh chhē.

Dādāshri : das-māthi nav nahi, hajār-mā bē jaṇ sukhi hashē, kaik shānti-mā hashē. bāki badhu

rāt-dahāḍo baḷyā j karē chhē. shakkariyā bharahāḍ-mā mukyā hoy to kēṭli bāju bafāyā karē ?

Prashnakartā : ā dukh jē kāyam chhē ēmānthi fāydo kēm-no uṭhāvvāno ?

Dādāshri : ā dukh-nē vichārvā mānḍē to dukh jēvu nahi lāgē. dukh-nu jo yathārth pratikramaṇ

karsho to dukh jēvu nahi lāgē. ā vagar vichārē ṭhokam-ṭhok karyu chhē kē ā dukh chhē, ā dukh chhē !

ēm māno nē, kē tamārē tyā bahu vakhat-nā junā sofa-set chhē. havē tamārā mitra-nē ghēr sofa-set hoy

j nahi ēṭlē tē ājē ē navi jāt-nā sofa-set lāvyā. ē tamārā 'wife' joi āvyā. pachhi ghēr āvi-nē kahē kē,

'tamārā bhāi-bandh-nē ghēr kēvā saras sofa-set chhē ! nē āpṇē tyā kharāb thai gayā chhē.' tē ā dukh

āvyu !!! ghar-mā dukh nahotu tē jovā gayā tyā-thi dukh lai-nē āvyā !

tamē banglo bāndhyo nā hoy nē tamārā bhāi-bandhē banglo bāndhyo nē tamārā 'wife' tyā jāy,

juē nē kahē kē, 'kēvo saras banglo tēmṇē bāndhyo ! anē āpṇē to bangalā vagar-nā !' ē dukh āvyu !!! ēṭlē

ā badhā dukho ubhā karēlā chhē.

hu nyāyādhish hou to badhā-nē sukhi kari-nē sajā karu. koi-nē ēnā gunā māṭē sajā karvā-ni āvē

Page 29: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

29

to pahēlā to hu ēnē pānch varsh-thi ochhi sajā thāy ēvu nathi ēvi vāt karu. pachhi vakil ochhā karvā-nu

kahē tyārē 4 varsh, pachhi 3 varsh, 2 varsh ēm kartā kartā chhēllē chha mahinā-ni sajā karu. āthi pēlo

jail-mā to jāy anē sukhi thāy. man-mā rāji thāy kē chha mahinā-mā patyu, ā to mānyatā-nu j dukh chhē.

jo tēnē pahēli j chha mahinā-ni sajā thashē ēm kahēvā-mā āvē to ēnē ē bahu lāgē.

'payment'mā to samtā rakhāy !

ā tamnē gādi-ē bēso ēvu sukh chhē, chhatā bhogvtā nā āvḍē tyārē shu thāy ? ēnsi rupiyā-nā

maṇ-nā bhāvnā bāsmati hoy tēni mahi rēti nākhē ! ā dukh āvyu hoy to ēnē jarā kahēvu to joiē nē kē, 'ahi

kēm āvyā chho ? amē to Dādā-nā chhiē. tamārē ahi āvvā-nu nahi. tamē jāo biji jagyāē. ahi kyā āvyā

tamē ? tamē ghar bhulyā.' ēṭlu ēmṇē kahiē to ē jatā rahē. ā to tamē bilkul ahinsā kari (!) dukh āvē to

tēmnē y pēsvā dēvā-nā ? ēmṇē to kāḍhi mukvā-nā, ēmā ahinsā tuṭati nathi. dukh-nu apmān kariē to ē

jatā rahē. tamē to tēnu apamānē y kartā nathi. ēṭlā badhā ahinsak nā thavāy.

Prashnakartā : dukh-nē manāviē to nā jāy ?

Dādāshri : nā. ēnē manāvāy nahi. ēnē paṭāviē to ē paṭāvāy nahi ēvu chhē. ēnē to ānkh kāḍhvi

paḍē. ē nānyatar jāti chhē. ēṭlē ē jāti-no svabhāv j ēvo chhē. ēnē aṭāviē paṭāviē to ē vadhārē tāboṭā

pāḍē anē āpṇi pāsē nē pāsē āvtu jāy !

'vāras aho Mahāvir-nā, shurvirtā rēlāvjo,

kāyar bano nā koi di, kashṭo sadā kampāvjo.'

āpṇē ghar-mā bēṭhā hoiē nē kashṭo āvē to tē āpaṇ-nē dēkhi-nē kampi jāy nē ē jāṇē kē āpṇē ahi

kyā fasāyā ! āpṇē ghar bhulyā lāgē chhē ! ā kashṭo āpṇā mālik nathi, ē to nokaro chhē.

jo kashṭo āpṇā-thi dhrujē nahi to āpṇē 'Dādā-nā' shēnā ? kashṭ-nē kahiē kē, 'bē j kēm āvyā ?

pānch thai-nē āvo. havē tamārā badhā j payment kari daishu.' koi āpaṇ-nē gāḷ bhānḍē to āpṇu gnān

tēnē shu kahē ? ē to 'tanē' oḷakhto j nathi. ultu tārē ēnē kahēvā-nu kē, 'bhāi, kai bhul thai hashē tēthi gāḷ

bhānḍi gayo. māṭē shānti rākhjē.' āṭlu karyu kē tāru 'payment' thai gayu ! ā loko to kashṭo āvē ēṭlē

bumā-bum karē kē, 'hu mari j gayo !' ēm bolē. marvā-nu ēk vakhat nē bolē so so vakhat kē 'hu mari

gayo !?' alyā, jivto chhu nē shu kām mari gayo chhu, ēm bolē chhē ? maryā pachhi boljē nē kē 'hu mari

gayo.' jivto kai mari jāy ? 'hu mari gayo' ē to ākhi jindagi-mā bolvā-nu vākya nathi. sāchā dukh-nē jāṇvu

joiē kē dukh konē kahēvāy ?

ā bābā-nē hu mār mār karu chhu to y ē raḍto nathi nē hasē chhē, ēnu shu kāraṇ? anē tamē ēnē

ēk ṭapli māro to ē raḍvā mānḍshē, ēnu shu kāraṇ ? ēnē vāgyu tēthi ! nā ēnē vāgyā-nu dukh nathi, ēnu

apmān karyu tēnu ēnē dukh chhē.

ānē dukh kahēvāy j kēm ? dukh to konē kahēvāy kē khāvā-nu nā maḷē, sanḍās javā-nu nā maḷē,

Page 30: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

30

pēshāb karvā-no nā maḷē tēnē dukh kahēvāy. ā to sarkār-ē ghēr-ghēr sanḍās kari āpyā chhē, nahitar to

pahēlā gām-mā loṭā lai-nē jungle-mā javu padtu hatu. havē to bedroom-māthi uṭhyā kē ā sanḍās !

pahēlā-nā ṭhākor-nē y tyā nahoti ēvi sagvaḍ āj-nā manushyo bhogvē chhē. ṭhākor-nē y sanḍās javā

loṭo lai-nē javu padtu ! ēṇē julāb lidho hoy to ṭhākorē y doḍē ! anē ākho dahāḍo ām thai gayu nē tēm thai

gayu ēvi bumā-bum karē chhē. alyā shu thai gayu tē ? ā paḍi gayu, pēlu paḍi gayu ! shu paḍi gayu?

vagar kām-nā shu kām bumā-bum karo chho ?

ā dukh chhē tē avḷi samjaṇ-nu chhē. jo sāchi samjaṇ fit karē to dukh jēvu chhē j nahi. ā āpṇo pag

pākyo hoy to āpṇē tapās karvā-ni kē mārā jēvu dukh loko-nē chhē kē kēm ? davākhānā-mā joi āviē

tyārē khabar paḍē kē ohoho ! dukh to ahi j chhē. mārā pagē jarāk thayu chhē nē hu nāhak dukhi thai

rahyo chhu. ā to tapās to karvi paḍē nē ! vagar tapāsē dukh māni laiē tē pachhi shu thāy ? tamnē badhā

puṇyashāḷio-nē dukh hoy j kēvi ritē ? tamē puṇyashāḷi-nē ghēr janmyā. thoḍik mahēnatē ākhā divas-no

khorāk maḷyā karē.

Prashnakartā : sahu-nē potā-nu dukh moṭu lāgē nē ?

Dādāshri : ē to potē ubhu karēlu ēṭlē jēṭlu moṭu karvu hoy tēṭlu thāy, chāḷis gaṇu karvu hoy to

tēṭlu thāy !

... nakki karvā jēvo 'project' !

ā manushyo-nē jivan jivtā j nā āvaḍyu, jivan jivvā-ni chāvi j khovāi gai chhē. chāvi bilkul khovāi

gai hati; tē havē pāchhu kaik sāru thayu chhē. ā angrējo āvyā pachhi loko potā-nā chust sanskār-māthi

ḍhilā paḍyā, ēṭlē bijā-mā ḍakho-ḍakhal nā karē nē mahēnat karyā karē. pahēlā to naryo ḍakhalo j kartā

hatā.

ā loko vagar kām-nā mār khā khā karē chhē. ā jagat-mā tamāro koi bāpo y upari nathi. tamē

sampurṇa svatantra chho. tamāro project paṇ svatantra chhē, paṇ tamāro project ēvo hovo joiē kē koi

jiv-nē tamārā thaki kinchit-mātra dukh nā thāy. tamāro project bahu moṭo karo, ākhi duniyā jēvo karo.

Prashnakartā : ē shakya chhē ?

Dādāshri : hā. māro bahu moṭo chhē. koi paṇ jiv-nē dukh nā thāy ēvi ritē hu rahu chhu.

Prashnakartā : paṇ bijā māṭē to ē shakya nathi nē ?

Dādāshri : shakya nathi, paṇ ēno arth ēvo nathi kē badhā jivo-nē dukh āpi-nē āpṇo project

karvo.

ēno kaik niyam to rākhvo joiē nē kē ochhā-mā ochhu koi-nē dukh thāy ēvo project kari shakāy ?!

hu tamnē taddan ashakya chhē tē karvā-nu nathi kahēto.

Page 31: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

31

... mātra bhāvnā j karvā-ni !

Prashnakartā : koi-nē dukh j nathi, to pachhi āpṇē bijā-nē dukh daiē to ēnē dukh kēvi ritē thāy ?

Dādāshri : dukh ēni mānyatā-māthi gayēlu nathi nē ? tamē manē dhol māro to manē dukh nahi

thāy, paṇ bijā-nē to ēni mānyatā-mā ēnā-thi dukh chhē ēṭlē ēnē mārsho to ēnē dukh thashē j. 'wrong

belief' haji gai nathi. koi āpaṇ-nē dhol mārē to āpaṇ-nē dukh thāy chhē, ē 'level'thi jovu. ko'kanē dhol

mārti vakhtē man-mā āvvu joiē kē manē dhol mārē to shu thāy ?

āpṇē koi-ni pāsē-thi rupiyā das hajār uchhinā lāvyā, pachhi āpṇā sanjog avḷā thayā ēṭlē man-mā

vichār āvē kē 'paisā pāchhā nahi āpu to shu thavā-nu chhē !' tē ghaḍiē āpṇē nyāy-thi tapās karvi joiē kē,

'mārē tyā-thi koi paisā lai gayo hoy nē ē manē pāchhā nā āpē to shu thāy manē?' ēvi nyāy-buddhi joiē.

ēm thāy to manē bahu j dukh thāy, tēm sāmā-nē paṇ dukh thashē. māṭē mārē paisā pāchhā āpvā j

chhē' ēvu nakki joiē anē ēvu nakki karo to pāchhu āpi shakāy.

Prashnakartā : man-mā ēm thāy kē ā das karoḍ-no āsāmi chhē to āpṇē tēnē das hajār nahi

āpiē to kai takalif nahi thāy.

Dādāshri : ēnē takalif nahi thāy ēvu tamnē bhalē lāgtu hoy, paṇ tēvu nathi. ē karoḍpati ēnā

chhokrā māṭē ēk rupiyā-ni vastu lāvvi hoy to sāchavi sāchavi-nē lāvē. koi karoḍpati-nē ghēr tamē paisā

rakhaḍtā mukēlā joyā ? paiso darēk-nē jiv jēvo vahālo hoy chhē.

āpṇā bhāv ēvā hovā joiē kē ā jagat-mā āpṇā man, vachan, kāyā-thi koi jiv-nē kinchit-mātra dukh

na ho.

Prashnakartā : paṇ ē ritē sāmānya manushya-nē anusarvu mushkēl paḍē nē?

Dādāshri : hu tamnē ājē nē ājē tē pramāṇē vartvā-nu kahēto nathi. mātra bhāvnā j karvā-ni

kahu chhu. bhāvnā ēṭlē tamāro nishchay.

Page 32: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

32

[4] 'family organization' !

ā tē kēvi 'life' ?!

'family organization'nu gnān chhē tamāri pāsē ? āpṇā Hindustān-nē 'hāu to organize family' ē

gnān j khuṭē chhē. foreign-vāḷā to family jēvu samajtā j nathi. ē to James vis varas-no thayo ēṭlē ēnā

mā-bāp William nē mēri, James-nē kahēshē kē, 'tu tārē judo nē amē bē popaṭ anē popaṭi judā !' ēmṇē

'family organize' karvā-ni bahu ṭēv j nathi nē ? anē ēmni family to chokkhu j bolē. mēri joḍē William-nē

nā fāvyu ēṭlē divorce-ni j vāt ! anē āpṇē to kyā divorce-ni vāt ?! āpṇē to joḍē nē joḍē j rahēvā-nu, kakḷāṭ

karvā-no nē pāchhu suvā-nu y tyā j, ēni ē j room-mā !

ā jivan jivvā-no rasto nathi. ā family life nā kahēvāy. arē, āpṇi ḍosio-nē jivan jivvā-no rasto

puchhyo hot to kahēt kē, 'nirāntē khāo, pio, utāvaḷ shu kām karo chho ?' māṇas-nē shēni 'necessity'

chhē, tēni pahēlā tapās karvi paḍē. biji badhi unnecessity. ē unnecessity-ni vastuo māṇas-nē gunchvē,

pachhi ungh-ni goḷio khāvi paḍē !

ā ghar-mā shā māṭē laḍāio thāy chhē ? chhokrā joḍē kēm vaḍhavāḍ thāy chhē ? ē badhu jāṇvu

to paḍē nē ? ā chhokro sāmo thāy nē ēnē māṭē doctor-nē puchhiē kē 'kāi batāvo.' paṇ ē shi davā batāvē

? ēni j bairi ēni sāmē thati hoy nē !

ā to ākhi jindagi runi sarvē karē, koi laving-ni sarvē karē, kāi nē kāi sarvē karē, paṇ andar-ni

sarvē koi dahāḍo nathi kari !

shēṭh tamāri sugandh tamārā ghar-mā āvē chhē ?

Prashnakartā : sugandh ēṭlē shu ?

Dādāshri : tamārā ghar-nā badhā māṇaso-nē tamē rāji rākho chho ? ghar-mā kakḷāṭ thato nathi

nē ?

Prashnakartā : kakḷāṭ to thāy chhē. roj thāy chhē.

Dādāshri : tē kai jāt-nā pākyā tamē ? vahu-nē shānti nā āpi, chhokrānnē shānti nā āpi ! arē,

tamāri jāt-nē paṇ shānti nā āpi ! tamārē mokshē javu hoy to mārē vaḍhvu paḍshē anē tamārē

dēv-gatimā javu hoy to bijo saraḷ rasto tamnē lakhi āpu. pachhi to hu tamnē 'āvo shēṭh, padhāro.' ēm

kahu. manē bēu bhāshā āvḍē. ā bhrānti-ni bhāshā hu bhuli nathi gayo. pahēlā 'tunḍē tunḍē

matirbhinnā' hati, tē atyārē tumḍē tumḍē matirbhinnā thai gai chhē ! tunḍē y gayā nē tumḍā rahyā !

sansār-nā hitāhit-nu y koi bhān nathi.

āvu sanskār sinchan shobhē ?

mā-bāp tarikē kēm rahēvu tēnu y bhān nathi. ēk bhāi hatā tē potā-ni bairi-nē bolāvē chhē. 'arē,

Page 33: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

33

bābā-ni mummy kyā gai ?' tyārē bābā-ni mummy mahi-thi bolē, kēm shu chhē ? tyārē bhāi kahē, 'ahi āv,

jaldi jaldi ahi āv, jo jo, tārā bābā-nē ! kēvu parākram kartā āvḍē chhē, ē jo to khari !! bābāē pag unchā

kari-nē mārā gajvā-māthi kēvā das paisā kāḍhyā ! kēvo honshiyār thayo chhē bābo !'

mēr chakkar, ghanachakkar āvā kai-thi pākyā ! ā bāp thai bēṭhā ! sharam nathi āvti ? ā bābā-nē

kēvu uttējan maḷyu ē samjāy chhē ? bābāē joyā karyu kē āpṇē bahu moṭu parākram karyu ! āvu tē

shobhē ? kai kāydēsar hovu joiē nē ? ā Hindustān-nu manushya-paṇu āvu lunṭāi jāy tē shobhē āpaṇ-nē

? shu bolvā-thi chhokrānnē sāru 'encouragement' thāy nē shu bolvā-thi tēnē nuksān thāy, ēnu bhān to

hovu joiē nē ? to 'untested father' nē 'untested mother' chhē. bāp muḷo nē mā gājar, pachhi bolo,

chhokrā kēvā pākē ? kai safarajan ochhā thāy ?!

prēm-may dealing - chhokrā sudhrē j !

ēk bāpē ēnā chhokrānnē sahēj j halāvyo ēṭlē chhokro fāṭi gayo, nē bāp-nē kahēvā lāgyo kē,

'mārē nē tamārē nahi fāvē.' pachhi bāp chhokrā-nē kahēvā lāgyo kē, 'bhai ! mē tanē kashu kharāb nathi

kahyu tu shu kām gussē thāy chhē ?' tyārē mē bāp-nē kahyu kē, 'havē shu kām orḍo dhuo chho ?

pahēlā halāvyu shu kām ? koi-nē halāvasho nahi, ā pākā chibhḍā chhē. kashu bolsho nahi. mēri bhi

chup nē tēri bhi chup. khai, pinē moj karo.'

Prashnakartā : ā chhokrā kharāb lāinē chaḍhi jāy to mā-bāp-ni faraj chhē nē kē ēnē vāḷvo joiē ?

Dādāshri : ēvu chhē nē, kē mā-bāp thai-nē ēnē kahēvu joiē, paṇ mā-bāp chhē j kyā atyārē ?

Prashnakartā : mā-bāp konē kahēvāy ?

Dādāshri : mā-bāp to tēnu nām kahēvāy kē chhokro kharāb lāinē chaḍhyo hoy chhatāy ēk

dahāḍo mā-bāp kahēshē, bhai, ā āpaṇ-nē shobhē nahi, ā tē, shu karyu ? tē bijē dahāḍē-thi ēnu bandh

thai jāy ! ēvo prēm j kyā chhē ? ā to prēm vagar-nā mā-bāp. ā jagat prēm-thi j vash thāy. ā mā-bāp-nē

chhokrā par kēṭlo prēm chhē-gulāb-nā chhoḍ par māḷino prēm hoy tēṭlo ! ānē mā-bāp kēm kahēvāy ?

'uncertified father' nē 'uncertified mother' ! pachhi chhokrā-ni shi sthiti thāy ? khari ritē pahēlā 'testing'

karāvi-nē, 'certificate' mēḷavi-nē pachhi j paraṇvā-ni chhuṭ hovi joiē. parikshā-mā pass thayā vagar,

certificate vagar 'government'mā y nokari-ē lētā nathi, to āmā 'certificate' vagar paiṇāvāy shi ritē ? ā mā

kē bāp tarikē-ni javābdāri dēsh-nā vaḍā-pradhān tarikē-ni javābdāri kartā y vadhārē chhē,

vaḍā-pradhān kartā y unchu pad chhē.

Prashnakartā : 'certified father-mother'ni vyākhyā shu ?

Dādāshri : 'uncertified' mā-bāp ēṭlē potā-nā chhokrā potā-nā kahyā pramāṇē chālē nahi,

potā-nā chhokrā potā-nā upar bhāv rākhē nahi, hērān karē ! tē mā-bāp 'uncertified' j kahēvāy nē ?

Page 34: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

34

... nahi to maun dhari 'joyā' karo !!!

ēk Sindhi-bhāi āvēlā tē kahē kē ēk chhokro ām karē chhē nē bijo tēm karē chhē, ēnē shi ritē

sudhārvo ! mē kahyu, 'tamē ēvā chhokrā shu karvā lāvyā ? chhokrā sārā viṇi-nē āpṇē nā laiē ?' ā

hāfus-ni kēri-o badhi ēk jāt-ni hoy chhē tē badhi miṭhi joi-nē, chākhi kari-nē badhi lāviē. paṇ tamē bē

khāṭi lāvyā, bē utrēli lāvyā, turi lāvyā, bē gaḷi lāvyā, pachhi ēnā ras-mā barkat āvē khari ? pachhi

vaḍham-vaḍhā kariē ēno sho arth ? āpṇē khāṭi kēri lāvyā pachhi khāṭi-nē khāṭi jāṇvi tēnu nām gnān.

āpaṇ-nē khāṭo svād āvyo tē joyā karvā-nu. ā prakruti-nē joyā karvā-ni chhē. koi-nā hāth-mā sattā nathi.

avasthā mātra kudrati rachanā chhē. āmā koi-nu kashu chālē nahi, fērfār thāy nahi nē pāchhu

vyavasthit chhē.

Prashnakartā : mārvā-thi chhokrā sudhrē kē nahi ?

Dādāshri : koi dahāḍo sudhrē nahi, mārvā-thi kashu sudhrē nahi. ā machine nē māri juo to ! ē

bhāngi jāy. tēm ā chhokrā y bhāngi jāy. upar-thi sājā-samā dēkhāy, paṇ mahi bhāngi jāy. bijā-nē

encourage kartā nā āvḍē to pachhi maun rahē nē, chā pinē chhāno-māno. badhā-nā moḍhā joto jā, ā

bē putḷā kakḷāṭ mānḍē chhē tēnē joto jā. ā āpṇā kābu-mā nathi. āpṇē to ānā jāṇkār j chhiē.

jēnē sansār vadhārvo hoy tēṇē ā sansār-mā vaḍham-vaḍhā karvi, badhuiy karvu. jēnē mokshē

javu hoy tēnē amē 'shu banē chhē' tēnē 'juo' ēm kahiē chhiē.

ā sansār-mā vaḍhi-nē kashu sudharvā-nu nathi, ulṭo man-mā ahankār karē chhē kē hu khub

vaḍhayo. vaḍhyā pachhi juo to māl hato tēno tē j hoy, pittaḷ-no hoy tē pittaḷ-no j nē kānsā-no hoy tē

kānsā-no j rahē. pittaḷ-nē mār mār karē to ēnē kāṭ chaḍhyā vagar rahē ? nā rahē. kāraṇ shu ? to kē' kāṭ

chaḍhvā-no svabhāv chhē ēno. ēṭlē maun rahēvā-nu. jēm cinema-mā nā gamto scene āvē to tēthi

kari-nē tyā āpṇē jai-nē paḍado toḍi nākhvo ? nā, ē y jovā-nu. badhā j gamtā scene āvē kai ? kēṭlāk to

cinema-mā khurshi par bēṭhā bēṭhā bumā-bum karē kē, ē y māri nākhshē, māri nākhshē ! ā moṭā

dayāḷu-nā khokhā joi lyo ! ā to badhu jovā-nu chhē. khāv, pivo, juo nē mazā karo !!

... potā-nu j sudhārvā-ni jarur !

Prashnakartā : ā chhokrā shikshak-ni sāmē thai jāy chhē, tē kyārē sudharashē ?

Dādāshri : jē bhul-nā pariṇām bhogvē tēni bhul chhē. ā guruo j ghanachakkaro pākyā chhē tē

shishyo sāmā thāy chhē. ā chhokrā to ḍāhyā j chhē, paṇ guruo nē mā-bāp ghanachakkar pākyā chhē !

anē vaḍilo juni pakkaḍ pakaḍi rākhē pachhi chhokrā sāmā thāy j nē ? atyārē mā-bāp-nu chāritrya ēvu

hotu nathi kē chhokrā sāmā nā thāy. ā to vaḍilo-nu chāritrya ghaṭi gayu chhē, tēthi chhokrā sāmā thāy

chhē. āchār, vichār nē ucchār-mā savḷo fērfār thato jāy to potē parmātmā thai shakē chhē nē avḷo fērfār

thāy to rākshas paṇ thai shakē chhē.

loko sāmā-nē sudhārvā māṭē badhu fracture kari nākhē chhē. pahēlā potē sudhrē tē bijā-nē

Page 35: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

35

sudhāri shakē. paṇ potē sudharyā vagar sāmo kēm-no sudhrē ? māṭē pahēlā tamārā potā-nā

bagichā-nu sambhāḷo pachhi bijā-nu jovā jāv. tamāru sambhāḷsho to j faḷ-ful maḷshē.

ḍakho nahi, 'adjust' thavā jēvu !

sansār-no arth j samsaraṇ mārg, ēṭlē nirantar parivartan-paṇā-nē pāmyā karē. tyārē ā ghaiḍiyāo

junā jamānā-nē j vaḷgi rahē. alyā, jamānā pramāṇē kar, nahi to mār khai-nē mari jaish ! jamānā

pramāṇē adjustment lēvu joiē. mārē to chor joḍē, gajvā kāpnār joḍē, badhā joḍē adjustment thāy. chor

joḍē amē vāt kariē to ē y jāṇē kē ā karuṇā-vāḷā chhē. amē chor-nē tu khoṭo chhē ēvu nā kahiē. kāraṇ kē

ēno ē 'view point' chhē. tyārē lok ēnē nālāyak kahi-nē gāḷo bhānḍē. tyārē ā vakilo juṭṭhā nathi ? 'sāv

juṭṭho case jitāḍi āpish' ēm kahē, tē ē ṭhagārā nā kahēvāy ? chor-nē luccho kahē nē ā taddan juṭṭhā

case-nē sācho kahē, tēno sansār-mā vishvās kēm karāy ? chhatā ēnu y chālē chhē nē ? koi-nē y amē

khoṭo nā kahiē. ē ēnā 'view point'thi correct j chhē. paṇ ēnē sāchi vāt-ni samaj pāḍiē kē ā chori karē

chhē tēnu faḷ tanē shu āvshē.

ā ghaiḍiyā ghar-mā pēsē to kahēshē, 'ā lokhanḍ-nu kabāṭ ? ā radio ? ā āvu kēm ? tēvu kēm ?'

ēm ḍakho karē. alyā, koi juvān-ni dosti kar. ā to yug j badlāyā karvā-no. tē vagar ā jivē shi ritē ? kaik

navu juē ēṭlē moh thāy. navu nā hoy to jivē shi ritē ? āvu navu to anant āvyu nē gayu, tēmā tamārē

ḍakho karvā-no nā hoy. tamnē nā fāvē to tē tamārē nā karvu. ā icecream ēm nathi kahēto tamnē kē

amārā-thi bhāgo. āpṇē nā khāvo hoy to nā khaiē. ā to ghaiḍiyā ēni par chiḍhāyā karē. ā matbhēd-o to

jamāno badlāyā-nā chhē. ā chhokrā to jamānā pramāṇē karē. moh ēṭlē navu navu utpann thāy anē

navu nē navu j dēkhāy chhē. amē nānpaṇ-thi buddhi-thi bahu j vichāri lidhēlu kē ā jagat undhu thai

rahyu chhē kē chhatu thai rahyu chhē, anē ē paṇ samjāyēlu kē koi-nē sattā j nathi ā jagat-nē fēravvā-ni.

chhatā amē shu kahiē chhiē kē, jamānā pramāṇē adjust thāv ! chhokro navi j ṭopi pahēri āvē to ēvu nā

kahiē kē, āvu kai-thi lai āvyo ? ēnā kartā adjust thaiē kē, āvi saras ṭopi kyā-thi lāvyo ? kēṭlā-ni āvi ? bahu

sasti maḷi ? ām adjust thai jaiē.

ā chhokra-o ākho dahāḍo kānē radio nathi aḍāḍi rākhtā ? kāraṇ kē ā ras navo navo uday-mā

āvyo chhē bichārā-nē ! ā ēnu navu 'development' chhē. jo 'develop' thayēlo hot to kānē radio aḍāḍat j

nahi, ēk fēro joi lidhā pachhi fari aḍāḍē nahi. navin vastu-nē ēk fēr jovā-ni hoy, ēno kāyam anubhav

lēvā-no nā hoy. ā to kān-ni navēsar-thi indriya āvi chhē tēthi ākho dahāḍo radio sāmbhaḷyā karē chhē !

manushya-paṇā-ni tēmni sharuāt thāy chhē. manushya-paṇā-mā hajāro vakhat āvi gayēlo māṇas āvu

tēvu nā karē.

Prashnakartā : chhokrāonē farvānu bahu hoy chhē.

Dādāshri : chhokrā koi āpṇā bandhāyēlā nathi, sahu-sahu-nā bandhan-mā chhē, āpṇē to ēṭlu

kahēvu paḍē kē, 'vahēlā āvjo'. pachhi jyārē āvē tyārē 'vyavasthit'. vyavahār badho karvā-no, paṇ

Page 36: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

36

kashāy-rahit karvā-no. vyavahār kashāy-rahit thayo to moksh nē kashāy-sahit vyavahār tē sansār.

Prashnakartā : amāro bhatrijo roj nav vāgē uṭhē chhē, kashu kām thatu nathi.

Dādāshri : āpṇē tēnē oḍhāḍi-nē kahiē kē nirāntē sui jā bhāi. ēni prakruti judi tē moḍo uṭhē nē

kām vadhārē karē nē akkarami chār vāgyā-no uṭhyo hoy to y kashu nā karē. hu y darēk kāmmā

hamēshā late hato. school-mā y ghanṭ sāmbhaḷyā pachhi-thi ghēr-thi nikaḷto anē kāyam master-no

kakḷāṭ sāmbhaḷato ! havē master-nē shi khabar kē māri prakruti shu chhē ? darēk-nu 'ruston' judu

'piston' judu judu hoy.

Prashnakartā : paṇ moḍā-mā 'discipline' nā rahē nē ?

Dādāshri : ā moḍo uṭhē ēṭlā māṭē tamē kakḷāṭ karo tē j 'discipline' nathi. māṭē tamē kakḷāṭ

karvā-nu bandh kari do. tamārē jē jē shaktio māgvi hoy, tē ā Dādā pāsē roj so-so vakhat māngjo, badhi

maḷshē.

havē ā bhāi-nē samaj pāḍi, ēṭlē ēmṇē to amāri āgnā pāḷi-nē bhatrijā-nē ghar-mā badhāē kashu

kahēvā-nu bandh karyu. aṭhvāḍiyā pachhi pariṇām ē āvyu kē bhatrijo ēni jātē sāt vāgē uṭhto thai gayo

nē ghar-mā badhā kartā vadhārē sāru kām karto thayo !

sudhārvā māṭē 'kahēvā-nu' bandh karo !

ā kāḷ-mā ochhu bolvu ēnā jēvu ēkē y nathi. ā kāḷ-mā bol patthar jēvā vāgē ēvā nikḷē chhē, anē

darēknā ēvā j hoy. ēṭlē bolvā-nu ochhu kari nākhvu sāru. koi-nē kashu kahēvā jēvu nathi. kahēvā-thi

vadhārē bagaḍē chhē. ēnē kahiē kē, gāḍi-ē vahēlo jā. to ē moḍo jāy anē kashu nā kahiē to time-ē jāy.

āpṇē nā hoiē to badhu chālē ēvu chhē. ā to potā-no khoṭo ahankār chhē. jē dahāḍā-thi chhokrā joḍē

kach-kach karvā-nu tamē bandh karsho tē dahāḍā-thi chhokrā sudharashē. tamārā bol sārā nikaḷtā

nathi, ēnā-thi sāmo akaḷāy chhē. tamāro bol ē sangharto nathi, ulṭā ē bol pāchhā āvē chhē. āpṇē to

chhokrānnē khāvā-nu pivā-nu banāvi āpiē nē āpṇi faraj bajāviē, biju kahēvā jēvu nathi. kahēvā-thi

fāydo nathi ēvu tamnē tāraṇ nikḷē chhē ? chhokrā moṭā thayā chhē ē kai dādarē-thi paḍi jāy chhē ?

tamē tamāro ātma-dharma shu karvā chuko chho ? ā chhokrā joḍē-no to relative dharma chhē. tyā

khoṭi māthākuṭ karvā jēvi nathi. kakḷāṭ karo chho tēnā kartā maun rahēsho to vadhārē sāru rahēshē.

kakḷāṭ-thi to potā-nu magaj bagdi jāy nē sāmā-nu paṇ bagdi jāy.

Prashnakartā : chhokrā ēni javābdāri samji-nē rahētā nathi.

Dādāshri : javābdāri vyavasthit ni chhē, ē to ēni javābdāri samajēlo j chhē. ēnē kahētā tamnē

āvaḍtu nathi tēthi ḍakho thāy chhē. sāmo mānē tyārē āpṇu kahēlu kām-nu. ā to mā-bāp bolē gānḍu

pachhi chhokrā y gānḍu kāḍhē.

Prashnakartā : chhokrā tochhaḍāi-thi bolē chhē.

Dādāshri : hā, paṇ ē tamē shi ritē bandh karsho ? ā to sām-sāmu bandh thāy nē to badhā-nu

Page 37: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

37

sāru thāy.

ēk fēro man-mā vikhvād paḍi gayo pachhi ēni link chālu thai jāy, pachhi man-mā ēnā māṭē grah

bandhāi jāy kē ā māṇas āvo chhē. tyārē āpṇē maun lai-nē sāmā-nē vishvās-mā lēvā jēvu chhē. ā bol

bol karvā-thi koi-nu sudhrē nahi. sudharvā-nu to 'gnāni purush'ni vāṇi-thi sudhrē. chhokrā māṭē to

mā-bāp-ni jokhamdāri chhē. āpṇē nā boliē to nā chālē ? chālē ēṭlē Bhagvān-ē kahyu chhē kē jivtā j

marēlā-ni jēm rahē. bagaḍēlu sudhri shakē chhē. bagaḍēlā-nē kāpi nā nākhvu. bagaḍēlā-nē sudhārvu

ē amārā-thi thai shakē, tamārē nā karvu. tamārē amāri āgnā pramāṇē chālvu. ē to jē sudharēlo hoy tē j

bijā-nē sudhāri shakē ? potē j sudharyā nā hoy tē bijā-nē shi ritē sudhāri shakē ?

chhokrānnē sudhārvā hoy to ā amāri āgnā pramāṇē chālo. ghar-mā chha mahinā maun lo.

chhokrā puchhē to j bolvā-nu anē tē paṇ tēmnē kahi dēvā-nu kē manē nā puchho to sāru. anē chhokrā

māṭē avḷo vichār āvē to tēnu tarat j pratikramaṇ kari nākhvu.

'relative' samji uplak rahēvu !

chhokrānnē to nav mahinā pēṭ-mā rākhvā-nā, pachhi chalāvvā-nā, fēravvā-nā, nānā hoy tyā

sudhi. pachhi chhoḍi dēvā-nā, ā gāyo-bhēnso y chhoḍi dē chhē nē ? chhokrānnē pānch varsh sudhi

ṭokvā paḍē, pachhi ṭokāy paṇ nahi anē vis varas pachhi to ēni bairi j ēnē sudhārē. āpṇē sudhārvānu nā

hoy.

chhokrā joḍē uplak rahēvā-nu. khari ritē potā-nu koi chhē j nahi. ā dēh-nā ādhārē mārā chhē.

dēh baḷi jāy to koi joḍē āvē chhē ? ā to jē māro kahi koṭē vaḷgāḍē chhē, tēnē bahu upādhi chhē. bahu

lāgṇi-nā vichār kām lāgē nahi. chhokro vyavahār-thi chhē. chhokro dāzē to davā kariē, paṇ āpṇē kai

raḍvā-ni sharat karēli chhē ?

ormān chhokrā hoy tē ḍhichaṇē kari-nē kai dhāvaṇ āvē ? nā, ēvu rākhvu. ā kaḷiyug chhē.

'relative' sagāi chhē. 'relative' nē 'relative' rākhvu, 'real' nā karvu. ā real sambandh hoy to chhokrānnē

kahiē kē tu sudhrē nahi tyā sudhi judo rahē. paṇ ā to relative sagāi chhē māṭē - adjust everywhere. ā

tamē sudhārvā nathi āvyā, tamē karma-nā sakanjā-māthi chhuṭvā āvyā chho. sudhārvā kartā sāri

bhāvnā bhāvo. bāki koi koi-nē sudhāri nā shakē. ē to gnāni purush sudharēlā hoy tē bijā-nē sudhāri

shakē. māṭē tēmni pāsē lai jāv. ā bagaḍē chhē shānā-thi ? chhanchhēḍvā-thi. ākhā world-nu kām

chhanchhēḍvā-thi bagaḍyu chhē. ā kutrā-nē y chhanchhēḍo to kaiḍi khāy, bachaku bharē. ēṭlā māṭē

lok kutrā-nē chhanchhēḍtā nathi. ā manushyo-nē chhanchhēḍē to shu thāy ? ē y bachaku bharshē.

māṭē nā chhanchhēḍsho.

ā amārā ēk ēk shabda-mā anantā anantā shāstro rahyā chhē ! ā samjē anē pānsro hēnḍyo to

kām j kāḍhi nākhē !! ēkāvatari thai javāy ēvu ā vignān chhē ! lākho avtār kapāi jashē !! ā vignān-thi to

rāgē y uḍi jāy nē dvēshē y uḍi jāy nē vitrāg thai javāy. aguru-laghu svabhāv-no thai jāy ēṭlē ā vignān-no

Page 38: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

38

jēṭlo lābh uṭhāvāy tēṭlo ochho chhē.

salāh āpvi paṇ nā chhuṭakē !

amāri pēṭh 'abudh' thai gayo to kām j thai gayu. buddhi vaprāi to sansār ubho thayo pāchho.

ghar-nā puchhē to j javāb āpvo āpṇē anē tē vakhtē man-mā thāy kē ā nā puchhē to sāru ēvi āpṇē

bādhā rākhvi. kāraṇ kē nā puchhē to āpṇē ā magaj chalāvvu nā paḍē. ēvu chhē nē, kē āpṇā ā junā

sanskār badhā khalās thai gayā chhē. ā dusham-kāḷ jabarjast vyāpēlo chhē, sanskār-mātra khalās thai

gayā chhē. māṇas-nē koi-nē samjaṇ pāḍtā āvaḍti nathi. bāp chhokrānnē kaik kahē to chhokro kahēshē

kē, 'mārē tamāri salāh nathi sāmbhaḷvi.' tyārē salāh āpnāro kēvo nē lēnārē kēvo ? kai jāt-nā lok bhēgā

thayā chho ?! ā lok tamāri vāt shā-thi nathi sāmbhaḷtā ? sāchi nathi tēthi. sāchi hoy to sāmbhḷē kē nā

sāmbhḷē ? ā lok shā-thi kahē chhē ? āsakti-nē lidhē kahē chhē. ā āsakti-nē lidhē to potē potā-nā avtār

bagāḍē chhē.

havē, ā bhav-mā to sāchavi laiē !

badhu 'vyavasthit' chalāvē chhē, kashu bolvā jēvu nathi. 'potā-no' dharma kari lēvā jēvo chhē.

pahēlā to ēm jāṇtā hatā kē āpṇē chalāviē chhiē ēṭlē āpṇē holavvu paḍē. havē to chalāvvā-nu āpṇē nahi

nē ? havē to ā y bhamarḍā nē tē y bhamarḍā ! mēl nē piḍā ahi-thi ! pyālā fuṭē, kaḍhi ḍhaḷē, vahu

chhokrānnē vaḍhti hoy to y āpṇē ām āḍā fari-nē nirāntē bēsi javu. āpṇē joiē tyārē ē kahē nē kē, tamē

jotā hatā nē kēm nā bolyā ? anē nā hoy to hāth-mā māḷā lai nē fēravyā kariē ēṭlē ē kahēshē kē, ā to

māḷā-mā chhē. mēlo nē paiḍ ! āpṇē shi lēvā-dēvā ? smashān-mā nā javā-nu hoy to kach kach karo !

māṭē kashu bolvā jēvu nathi. ā to gāyo bhēnso y ēnā bābā joḍē ritasar bho bho karē, vadhārē bolē nahi

! nē ā manushyo to ṭhēṭh sudhi bol bol karē. bolē ē murakh kahēvāy, ākhā ghar-nē khalās kari nākhē.

ēno kyārē pār āvē ? anant avtār-thi sansār-mā bhaṭkyā. nā koi-nu bhalu karyu, nā potā-nu bhalu karyu.

jē māṇas potā-nu bhalu karē tē j bijā-nu bhalu karē.

sāchi sagāi kē parbhāri piḍā ?!

bābo māndo hoy to āpṇē davā badhi kariē, paṇ badhu uplak. āpṇā chhokrānnē kēvā mānvā joiē

? ormān. chhokrānnē mārā chhokrā kahē anē chhokrā y māri mā kahē, paṇ mahi lāmbi sagāi nahi. ēṭlē

ā kāḷ-mā ormāi sagāi rākhjo, nahi to māryā gayā jāṇjo. chhokrā koi-nē mokshē lai janārā nathi. jo tamē

ḍāhyā thasho to chhokrā ḍāhyā thashē. chhokrā joḍē vahāl tē karātu hashē ? ā vahāl to goḷi mārē.

vahāl dvēsh-mā fari jāy. parāṇē prit kari-nē chalāvi lēvā-nu. bahār 'sāru lāgē chhē' tēm kahēvā-nu. paṇ

mahi jāṇiē kē parāṇē priti kari rahyā chhiē, ā na hoy sāchi sagāi. chhokrā-ni sagāi-ni kyārē khabar paḍē

kē jyārē āpṇē ēk kalāk ēnē māriē, gāḷo daiē tyārē ē kaldār chhē kē nahi, ēni khabar paḍē. jo tamāro

Page 39: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

39

sācho dikro hoy to tamārā māri rahyā pachhi ē tamnē pagē lāgi-nē kahē kē 'bāpuji, tamāro hāth bahu

dukhto hashē !' āvu kahēnāro hoy to sāchi sagāi rākhiē. paṇ ā to ēk kalāk chhokrā-nē ṭaiḍkāviē to

chhokro mārvā fari vaḷē ! ā to moh-nē lai-nē āsakti thāy chhē. 'real chhokro' konē kahēvāy kē bāp mari

jāy ēṭlē chhokro smashān-mā jai-nē kahē kē 'mārē mari javu chhē.' koi chhokro bāp joḍē jāy chhē

tamārā Mumbai-mā ?

ā to badhi parbhāri piḍā chhē. chhokro ēm nathi kahēto kē mārā par padtu nākho, paṇ ā to bāp j

chhokrā par padtu nākhē chhē. ā āpṇi j bhul chhē. āpṇē bāp tarikē-ni badhi j farajo bajāvvā-ni, jēṭli

ghaṭit hoy tēṭli badhi j bajāvvā-ni. ēk bāp ēnā chhokrā-nē chhātiē 'ām' dabāv dabāv karto hato, tē khub

dabāvyo ēṭlē chhokrāē bāp-nē bachaku bhari lidhu ! koi ātmā koi-no pitā-putra hoi shakē j nahi. ā

kaḷiyug-mā to māngtā lēṇā-vāḷā chhokrā thai-nē āvyā hoy chhē ! āpṇē gharāk-nē kahiē kē, manē tārā

vagar gamtu nathi, tārā vagar gamtu nathi to gharāk shu karē ? mārē.ā to relative sagaio chhē, āmānthi

kashāyo ubhā thāy. ā rāg kashāy-māthi dvēsh kashāy ubho thāy. uchhāḷē chaḍhvā-nu j nahi. ā

dudhpāk ubhrāy tyārē lākḍu kāḍhi lēvu paḍē, ēnā jēvu chhē.

... chhatā ghaṭit vyavahār kēṭlo ?

Prashnakartā : chhokrā-ni bābat-mā kayu ghaṭit chhē nē kayu aghaṭit chhē ē samjātu nathi.

Dādāshri : jēṭlu sāmā jai-nē kariē chhiē ē j doḍh-ḍahāpaṇ chhē, tē pānch varsh sudhi j karvā-nu

hoy. pachhi to chhokro kahē kē, 'bāpuji manē fee āpo.' tyārē āpṇē kahiē kē, 'bhai paisā kai ahi āgaḷ

naḷ-mā āvtā nathi. amnē bē dahāḍā āgaḷ-thi kahēvu. amārē uchhinā lāvvā paḍē chhē.' ēm kahi-nē bijē

dahāḍē āpvā. chhokrā to ēm samji bēṭhā hoy chhē kē naḷ-mā pāṇi āvē ēm bāpuji pāṇi j āpē chhē. māṭē

chhokrā joḍē ēvo vyavahār rākhvo kē ēni sagāi rahē anē bahu upar chaḍhi vāgē nahi, bagaḍē nahi. ā to

chhokrā upar ēṭlu badhu vahāl karē kē chhokro bagdi jāy. atishay vahāl tē hotu hashē ? ā bakri joḍē

vahāl āvē ? bakri-mā nē chhokrā-mā sho fēr chhē ? bēu-mā ātmā chhē. atishay vahālē y nahi nē

niḥspruh paṇ nahi thai javā-nu. chhokrānnē kahēvu kē, kai kām-kāj hoy to puchhjo. hu bēṭho chhu tyā

sudhi kai aḍchaṇ hoy to puchhjo. aḍchaṇ hoy to j, nahi to hāth ghāliē nahi. ā to chhokrā-nā gajvā-māthi

paisā nichē paḍ paḍ kartā hoy to bāp bumā-bum kari mēlē, 'ēy Chandu, ēy Chandu !' āpṇē shu kām

bumā-bum kariē ? ēni mēḷē puchhshē tyārē khabar paḍshē. āmā āpṇē kakḷāṭ kyā kariē ? anē āpṇē nā

hot to shu thāt ? 'vyavasthit'nā tābā-mā chhē,

anē vagar kām-no ḍakho kariē chhiē. sanḍāsē y 'vyavasthit'nā tābā-mā chhē, anē tamāru tamāri

pāsē chhē. potā-nā svarup-mā potē hoy tyā purushārth chhē. anē potā-ni-svasattā chhē. ā pudgal-mā

purushārth chhē j nahi. pudgal prakruti-nē ādhin chhē.

chhokrā-no ahankār jāgē tyārē pachhi tēnē kashu kahēvāy nahi anē āpṇē shu kām kahiē ?

ṭhokar vāgshē to shikhshe. chhokrā pānch varsh-nā thāy tyā sudhi kahēvā-ni chhuṭ anē pānch-thi soḷ

Page 40: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

40

varsh-vāḷānē vakhtē bē ṭapli mārvi y paḍē. paṇ vis varsh-no juvān thayā pachhi ēnu nāmē y na lēvāy,

kashu aksharē y bolāy nahi, bolvu ē guno kahēvāy. nahi to ko'k dahāḍo banduk māri dē.

Prashnakartā : ā 'uncertified' 'father' anē 'mother' thai gayā chhē ēṭlē ā puzzle ubhu thāy chhē ?

Dādāshri : hā, nahi to chhokrā āvā hoy j nahi, chhokrā kahyāgrā hoy. ā to mā-bāp j ṭhēkāṇā

vagar-nā chhē. jamin ēvi chhē, bij ēvu chhē, māl rāshi chhē ! upar-thi kahē kē mārā chhokrā Mahāvir

pākvā-nā chhē ! Mahāvir tē pāktā hashē ? Mahāvir-ni mā to kēvi hoy !! bāp jarā vānkā-chukā hoy to

chālē, paṇ mā kēvi hoy ?!

Prashnakartā : chhokrā-nā ghaḍtar māṭē kē sanskār māṭē āpṇē kasho vichār j nahi karvā-no ?

Dādāshri : vichār karvā māṭē vāndho nathi.

Prashnakartā : bhaṇtar to school-mā thāy, paṇ ghaḍtar-nu shu ?

Dādāshri : ghaḍtar soni-nē sopi dēvā-nu, ēnā ghaḍvaiyā hoy tē ghaḍē. chhokro pandar

varas-no thāy tyā sudhi ēnē āpṇē kahēvu, tyā sudhi āpṇē jēvā chhiē ēvo tēnē ghaḍi āliē. pachhi ēnē ēni

vahu j ghaḍi ālshē. ā ghaḍtā nathi āvaḍtu, chhatā lok ghaḍē j chhē nē ?! ēthi ghaḍtar sāru thatu nathi.

murti sāri thati nathi. nāk aḍhi inch-nu hoy tyārē sāḍā chār inch-nu kari nākhē ! pachhi ēni wife āvshē tē

kāpi-nē sarkhu karvā jashē. pachhi pēlo y pēli-nu kāpshē nē kahēshē, 'āvi jā.'

farajiyāt-mā nāṭakiya rahiē !

ā nāṭak chhē ! nāṭak-mā bairi-chhokrānnē potā-nā kāyam-nā kari laiē tē kai chāli shakē ? hā,

nāṭak-mā bolē tēm bolvā-mā vāndho nahi kē, 'ā māro moṭo dikro, shatāyu thā.' paṇ badhu uplak,

'superfluous' nāṭakiya. ā badhā-nē sāchā mānyā tēnā j pratikramaṇ karvā paḍē chhē. jo sāchu nā

mānyu hot to pratikramaṇ karvā nā paḍat, jyā satya mānvā-mā āvyu tyā rāg nē dvēsh sharu thai jāy,

anē pratikramaṇ-thi j moksh chhē. ā Dādā dēkhāḍē chhē tē ālochanā-pratikramaṇ-pratyākhyān-thi

moksh chhē.

ā sansār to tāyafo chhē naryo, mashkari jēvu chhē. ēk kalāk jo chhokrā joḍē laḍiē to chhokro shu

kahē ? 'tamārē ahi rahēvu hoy to hu nahi rahu.' bāpā kahē, 'hu tanē milkat nahi āpu.' to chhokro kahē,

'tamē nahi āpnārā koṇ ?' ā to māri ṭhoki-nē lē ēvā chhē. arē, court-mā ēk chhokrāē vakil-nē kahyu kē,

'mārā bāp-ni nāk-kaṭṭi thāy ēvu karo to hu tamnē traṇso rupiyā vadhārē āpish.' bāp chhokrānnē kahē

kē, 'tanē āvo jāṇyo hot, to janmatā j tanē māri nākhyo hot !' tyārē chhokro kahē kē, 'tamē māri nā

nākhyo tē y ajāyabi chhē nē !!' āvu nāṭak thavā-nu tē shi ritē māro !! āvā āvā nāṭak anant prakār-nā thai

gayā chhē, arē ! sāmbhaḷtā y kān-nā paḍadā tuḍi jāy !! alyā, ānā-thi y kai jāt-jāt-nu jag-mā thayu chhē,

māṭē chēto jagat-thi ! havē 'potā-nā' dēsh bhaṇi vaḷo, 'svadēsh'mā chālo. paradēsh-mā to bhutā nē

bhutā j chhē. jyā jāo tyā !

kutri bacchā dhavḍāvē chhē ē farajiyāt chhē, ē kai upkār karti nathi. pāḍu bē dahāḍā bhēns-nē

Page 41: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

41

dhāvē nahi to bhēns-nē bahu dukh thāy. ā to potā-ni garajē dhavḍāvē chhē. bāpā chhokrānnē moṭā

karē chhē tē potā-ni garajē, ēmā navu shu karyu ? ē to farajiyāt chhē.

chhokrā joḍē 'glass with care' !

Prashnakartā : Dādā, ghar-mā chhokrā-chhokri-o gānṭhtā nathi, hu khub vaḍhu chhu to y kai

asar thati nathi.

Dādāshri : ā Railway-nā parcel par label mārēlu tamē joyu chhē ? 'glass with care' ēvu hoy chhē

nē ? tēm ghar-mā paṇ 'glass with care' rākhvu. havē glass hoy anē tamē hathoḍā mār mār karo to shu

thāy ? ēm ghar-mā māṇaso-nē kāch-ni jēm sāchavvā joiē. tamnē ē banḍal par gamē tēṭli chiḍh chaḍhi

hoy to y tēnē nichē fēnko ? tarat vānchi lo kē 'glass with care' ! ā ghar-mā shu thāy chhē kē kaik thayu

to tamē tarat j chhokri-nē kahēvā manḍi paḍo, 'kēm ā pākiṭ khoi nākhyu ? kyā gai hati ? pākiṭ kēvi ritē

khovāi gayu ?' ā tamē hathoḍā mār mār karo chho. ā 'glass with care' samjē to pachhi svarup-gnān nā

āpyu hoy to y samji jāy.

ā jagat-nē sudhārvāno rasto j prēm chhē. jagat jēnē prēm kahē chhē tē prēm nathi, tē to āsakti

chhē. ā baby par prēm karo, paṇ tē pyālo foḍē to prēm rahē ? tyārē to chiḍhāy. māṭē ē āsakti chhē.

chhokrā-chhokri chhē tēnā tamārē vāli tarikē, trustee tarikē rahēvā-nu chhē. ēnē paiṇāvā-ni

chintā karvā-ni nā hoy. ghar-mā jē bani jāy tēnē correct kahēvu, 'incorrect' kahēsho to kasho fāydo nahi

thāy. khoṭu jonār-nē baḷāpo thashē. ēk-no ēk chhokro mari gayo to correct chhē ēm koi-nē nā kahēvāy.

tyā to ēm kahēvu paḍē kē, bahu khoṭu thai gayu. dēkhāḍo karvo paḍē. dramatic karvu paḍē. bāki

andarkhane 'correct' j chhē. ēm kari-nē chālvu. pyālo jyā sudhi hāth-mā chhē tyā sudhi pyālo ! pachhi

paḍi jāy nē fuṭi jāy ēṭlē 'correct' chhē ēm kahēvu. baby-nē kahēvu kē, sāchavi-nē dhirē rahi-nē lējē paṇ

mahi 'correct' chhē ēm kahēvu. krodh-ni vāṇi nā nikḷē ēṭlē sāmā-nē nā vāgē. moḍhē boli nākhē tē ēklo

j krodh nā kahēvāy, mahi ghumāy tē y krodh chhē. ā sahan karvu, ē to double krodh chhē. sahan karvu

ēṭlē dabāv dabāv karvu tē, ē to ēk dahāḍo spring uchhḷē tyārē khabar paḍē. sahan shā māṭē karvā-nu

? āno to gnān-thi ukēl lāvi nākhvā-no. undarḍē muchho kāpi tē 'jovā-nu' anē 'jāṇvā-nu' tēmā raḍvā-nu

shānē māṭē ? ā jagat jovā-jāṇvā māṭē chhē !

ghar, ēk bagicho !

ēk bhāi manē kahē kē, 'Dādā, ghar-mā māri bairi ām karē chhē nē tēm karē chhē.' tyārē mē tēnē

kahyu kē, 'bēn-nē puchho ē shu kahē chhē ?' ē kahē chhē kē 'māro dhaṇi āvo nāgo chhē. akkal

vagar-no chhē.' havē āmā tamāro ēklā-no nyāy shu karvā khoḷo chho ? tyārē ē bhāi kahē kē, 'māru ghar

to bagdi gayu chhē. chhokrā bagdi gayā chhē, bairi bagdi gai chhē.' mē kahyu, 'bagdi nathi gayu kashu.

tamnē ē jotā āvaḍtu nathi. tamāru ghar tamnē jotā āvaḍvu joiē.' tamāru ghar to bagicho chhē. satyug,

Page 42: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

42

dvāpar nē trētāyug-mā ghar ēṭlē khētarā jēvā hatā. koi khētar-mā naryā gulāb j. koi khētar-mā naryā

champā, koi-mā kēvḍo, ēm hatu. anē ā kaḷiyug-mā khētar rahyu nathi, bagichā thai gayā. ēṭlē ēk gulāb,

ēk mogaro, ēk chamēli ! havē tamē ghar-mā vaḍil gulāb ho nē ghar-mā badhā-nē gulāb karvā faro, bijā

ful-nē kaho kē, mārā jēvu tu nathi, tu to dhoḷu chhē. tāru dhoḷu kēm āvyu ? gulābi ful lāv. ām sāmā-nē

mār mār karo chho ! alyā, ful-nē jotā to shikho. tamārē to ēṭlē sudhi karvā-nu kē, ā shu prakruti chhē !

kai jāt-nu ful chhē ! faḷ-ful āvē tyā sudhi chhoḍ-nē jo jo karvā-nu kē ā kēvo chhoḍ chhē ? manē kānṭā

chhē ānē kānṭā nathi. māro gulāb-no chhoḍ chhē, āno gulāb-no nathi. pachhi ful āvē tyārē āpṇē jāṇvu

kē, 'ohoho ! ā to mogaro chhē !' ēṭlē ēni sāthē mogrā-nā hisāb-ē vartan rākhvu. chamēli hoy to tēnā

hisāb-ē vartan rākhvu. sāmā-ni prakruti-nā hisāb-ē vartan rākhvu. pahēlā to ghar-mā ḍosā hoy tē

tēmnā kahyā pramāṇē ghar-mā chhokrā chālē, vahuo chālē. jyārē kaḷiyug-mā judi judi prakruti, tē

koi-nē mēḷ khāy nahi, māṭē ā kāḷ-mā to ghar-mā badhā-ni prakruti-nā svabhāv-nē adjust thai-nē j kām

lēvu joiē. ē adjust nahi thāy to relation bagdi jashē. māṭē bagichā-nē sambhāḷo anē gardener thāv.

wife-ni judi prakruti hoy, chhokrā-ni, chhokri-o-ni judi judi prakruti hoy. tē darēk-ni prakruti-no lābh

uṭhāvo. ā to relative sambandh chhē, wife paṇ relative chhē. arē, ā dēh j relative chhē nē ! relative ēṭlē

ēmni joḍē bagāḍo to ē chhuṭā thai jāy !

koi-nē sudhārvā-ni shakti ā kāḷ-mā khalās thai gai chhē. māṭē sudhārvā-ni āshā chhoḍi do, kāraṇ

kē man, vachan, kāyā-ni ēkātma-vrutti hoy to j sāmo sudhri shakē, man-mā jēvu hoy tēvu vāṇi-mā nikḷē

nē tēvu j vartan-mā hoy to j sāmo sudhrē. atyārē ēvu chhē nahi. ghar-mā darēk-ni joḍē kēvu valaṇ

rākhvu tēni 'normality' lāvi nākho.

ēmā murchhit thavā jēvu j shu ?!

kēṭlāk to chhokrā 'Dādā, Dādā' kahē, ēṭlē Dādāji mahi malkāy ! alyā, chhokrā 'Dādā, Dādā' nā

karē to shu 'māmā, māmā' karē ?! ā chhokrā 'Dādā, Dādā' karē, paṇ mahi samajtā hoy kē Dādā ēṭlē

thoḍā vakhat-mā jē mari javā-nā chhē tē, jē kēri-o havē nakāmi thai gai, kāḍhi nākhvā-ni thai ēnu nām

Dādā ! anē dādo mahi malkāy kē hu dādo thayo ! āvu jagat chhē !

arē, pappā-nē j bābo jai-nē kāli bhāshā-mā kahē kē 'pappāji, chālo mummy chā pivā bolāvē.' tē

bāpo mahi ēvo malkāy, ēvo malkāy, jāṇē sānḍh malkāyo ! ēk to bāḷ-bhāshā, kāli-bhāshā, tēmā y

pappāji kahē... ēṭlē tyā to moṭo pradhān hoy to y tēmno hisāb nahi. ā to man-mā shu y māni bēṭho chhē

kē mārā sivāy koi pappo j nathi. mēr gānḍiyā ! ā kutrā, gadhēḍā, bilāḍā naryā pappā j chhē nē ? koṇ

pappā nathi ? ā badho kakḷāṭ ēno ē j chhē nē ?

samji-nē pappā nā thāy ēvu kai charitra koi-nu uday-mā āvē to ēnā to vadhāmṇā j lēvā paḍē.

bāki badhā pappā j thāy chhē nē ? boss-ē office-mā ṭaiḍkāvyo hoy nē ghēr bābo 'pappā, pappā' karē.

ēṭlē tē ghaḍiē badhu bhuli jāy nē ānand thāy. kāraṇ kē ā paṇ ēk prakār-ni madirā j kahēvāy chhē, tē

Page 43: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

43

badhu bhulāvi dē chhē !

ēkuy chhokrā nā hoy nē chhokro janmē to tē hasāvḍāvē, bhāi-nē khub ānand karāvḍāvē. tyārē ē

jāy tyārē raḍāvḍāvē y ēṭlu j. māṭē āpṇē ēṭlu jāṇi lēvu kē āvyā chhē tē jāy, tyārē shu shu thāy ? māṭē

āj-thi hasvu j nahi. pachhi bhānjgaḍ j nahi nē ! ā to kyā avtār-mā bacchā nhotā ? kutrā, bilāḍā-badhē

bacchā, bacchā nē bacchā j koṭē vaḷgāḍyā chhē. ā bilāḍi-nē y bēbio j hoy chhē nē !

vyavahār normality-purvak ghaṭē !

māṭē darēk-mā normality lāvi nākho. ēk ānkh-mā prēm nē ēk ānkh-mā kaḍkāi rākhvi. kaḍkāi-thi

sāmā-nē bahu nuksān nathi thatu, krodh karvā-thi bahu nuksān thāy chhē. kaḍkāi ēṭlē krodh nahi, paṇ

fumfāḍo. amē paṇ dhandhā par jaiē ēṭlē fumfāḍo māriē, kēm ām karo chho ? kēm kām nathi kartā ?

vyavahār-mā jē jagyāē jē bhāv-ni jarur hoy, tyā tē bhāv utpann nā thāy to ē vyavahār bagāḍyo kahēvāy.

ēk māṇas māri pāsē āvyo, tē bank-no manager hato. tē manē kahē kē, 'mārā ghar-mā māri

wife-nē nē chhokrānnē hu ēk aksharē y kahēto nathi. hu bilkul ṭhanḍo rahu chhu.' mē tēmnē kahyu,

'tamē chhēllā-mā chhēllā prakār-nā nakāmā māṇas chho. ā duniyā-mā kashā kām-nā tamē nathi.' pēlo

māṇas man-mā samjē kē hu āvu kahish ēṭlē ā Dādā manē moṭu inām āpi dēshē. mēr gānḍiyā, ānu

inām hotu hashē ? chhokro undhu karto hoy, tyārē ēnē āpṇē 'kēm āvu karyu ? havē āvu nahi karvā-nu'

ēm nāṭakiya bolvā-nu, nahi to bābo ēm j jāṇē kē āpṇē jē kai kariē chhiē tē correct j chhē. kāraṇ kē

bāpāē accept karyu chhē. ā nā bolyā, tēthi to ghar-nā fāṭi gayā chhē. bolvā-nu badhu paṇ nāṭakiya !

chhokrāonē rātrē bēsāḍi-nē samjāviē, vātchit kariē. ghar-nā badhā khuṇāmā punjo to vāḷvo paḍshē nē

? chhokrāonē jarāk halāvvā-ni j jarur hoy chhē. ām sanskār to hoy chhē, paṇ halāvvu paḍē. tēmnē

halāvvā-mā kasho guno chhē ?

Prashnakartā : Dādā, māro chhokro pandarso rupiyā mahinē kamāy chhē. hu retired chhu, tēni

sāthē rahu chhu. havē chhokrā anē vahu manē ṭokyā karē chhē kē tamē ām kēm karo chho ? bahār

kēm jāv chho ? ēṭlē hu tēmnē kahēvā-no chhu kē hu ghar-māthi chālyo jaish.

Dādāshri : khavḍāvē-pivḍāvē chhē sāri ritē ?

Prashnakartā : hā, Dādā.

Dādāshri : tyār pachhi chālyo jaish ēm nā bolāy. vakhtē kahyā pachhi javā-nu nā banē, āpṇā bol

āpṇē j gaḷvā paḍē.

Prashnakartā : ēṭlē mārē ēmṇē kashu j kahēvā-nu nahi ?

Dādāshri : bahu tyārē dhimē rahi-nē kahiē kē, ām karo to sāru, pachhi mānvu nā mānvu tamāri

marji-ni vāt chhē, tamāri dhol sāmā-nē vāgē tēvi hoy anē tēnā-thi sāmā-nā-mā fērfār thato hoy to j dhol

mārjo nē jo poli dhol mārsho, to ē ulṭo vifarshē. tēnā kartā uttam to dhol nā mārvi tē chhē.

ghar-mā chār chhokrā hoy tēmā bēni kai bhul nā hoy to y bāp ēmṇē ṭaiḍkāy ṭaiḍkāy karē anē bijā

Page 44: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

44

bē bhulo karyā j karē to paṇ ēnē kai nā karē. ā badhu ēni pāchhaḷ-nā 'root-cause'nē lai-nē chhē.

ē to āshā j nā rākhsho !

Prashnakartā : chhokrānnē chiranjivi kēm kahētā hashē ?

Dādāshri : chiranjivi nā lakhē to bijā shabda pēsi jashē. ā chhokro moṭo thāy nē sukhi thāy, āpṇi

nanāmi nikaḷtā pahēlā ēnē sukhi joiē, ēvi bhāvnā khari nē ? chhatā mahi man-mā ēvi āshā khari kē ā

ghaiḍpaṇ-mā sēvā karē. ā āmbā shā māṭē uchhērē chhē ? kēri-o khāvā. paṇ āj-nā chhokrā, ē āmbā

kēvā chhē ? ēnē bē j kēri-o āvshē nē bāpā pāsē-thi biji bē kēri-o māngshē. māṭē āshā nā rākhsho.

ēk bhāi kahē kē, māro dikro kahē chhē kē 'tamnē mahinē so rupiyā moklu ?' tyārē ē bhāi kahē

kē, 'mē to tēnē kahi didhu kē bhai, mārē tārā bāsmati-ni jarur nathi, mārē tyā bājri pākē chhē. tēnā-thi

pēṭ bharāy chhē. ā navo vēpār kyā sharu karvo ? jē chhē tēmā santosh chhē.'

'mitrāchāri' ē y 'adjustment' !

Prashnakartā : chhokrānnē mahēmān gaṇvā ?

Dādāshri : mahēmān gaṇvā-ni jarur nathi. ā chhokrānnē sudhārvā māṭē ēk rasto chhē, ēmni

joḍē mitrāchāri karo, amē to nānpaṇ-thi j ā rasto lidhēlo. tē āvḍā nānā chhokro joḍē paṇ mitrāchāri nē

panchāshi varsh-nā ghaiḍiyā joḍē paṇ mitrāchāri ! chhokrā joḍē mitrāchāri-nu seven karvu joiē.

chhokrā prēm khoḷē chhē, paṇ prēm tēmnē maḷto nathi. ēṭlē pachhi ēmni mushkēli ē j jāṇē, kahēvāy

nahi nē sahēvāy nahi. āj-nā juvāniyāo māṭē-no rasto amāri pāsē chhē. ā vahāṇ-nu sukān kai ritē lēvu tē

amnē mahi-thi j rasto maḷē chhē. māri pāsē prēm ēvo utpann thayo chhē kē jē vadhē nahi nē ghaṭē paṇ

nahi. vadh-ghaṭ thāy tēnē āsakti kahēvāy. jē vadh-ghaṭ nā thāy tē parmātma-prēm chhē. ēṭlē gamē tē

māṇas vash thai jāy.mārē koi-nē vash karvā nathi, chhatā prēm-nē sahu koi vash rahyā karē chhē amē

to nimitt chhiē.

kharo dharmoday j havē !

Prashnakartā : ā navi prajā-māthi dharma-no lop shā māṭē thato jāy chhē ?

Dādāshri : dharma-no lop to thai j gayo chhē, lop thavā-no bāki j rahyo nathi. havē to dharma-no

uday thāy chhē. lop thai rahē tyārē uday-ni sharuāt thāy. jēm ā dariyā-mā oṭ puri thāy ēṭlē aḍadhā

kalāk-mā bharti-ni sharuāt thāy. tēvu ā jagat chālyā karē chhē. bharti-oṭ-nā niyam pramāṇē. dharma

vagar to māṇas jivi j shakē nahi. dharma sivāy bijo ādhār j sho chhē, māṇas-nē ?

ā chhokra-o ariso chhē. chhokra-o upar-thi khabar paḍē kē 'āpṇā-mā kēṭli bhul chhē !'

bāp rātrē unghē nahi nē chhokro nirāntē unghē chhē, ēmā bāp-ni bhul. mē bāp-nē kahyu kē,

'āmā tāri j bhul chhē.' tē j gayā avtār-mā chhokrānnē champē chaḍhāvēlo, faṭavēlo nē, tē y tāri kaik

Page 45: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

45

lālach khātar. ā to samajvā jēvu chhē. ā 'uncertified father' nē 'uncertified mother'nē pēṭē chhokrā

janmyā chhē, tēmā ē shu karē ? vis-pachis varsh-nā thāy ēṭlē bāp thai jāy. haji ēno j bāp ēnā māṭē

bumo pāḍto hoy ! ā to Ram āshrē father thai jāy chhē. āmā chhokrā-no sho vānk? ā chhokrā amāri pāsē

badhi bhulo kabul karē, chori karē to tē y kabul kari lē chhē. ālochanā to gajabno purush hoy tyā j thāy.

Hindustān-no kai ajāyab stage-mā fērfār thai jashē !

sanskār pamāḍvā, tēvu chāritra khapē !

Prashnakartā : Dādā, ghar-sansār badho shānti-thi rahē nē antar-ātmā-nu sachavāy ēvu kari

āpo.

Dādāshri : ghar-sansār shānti-mā rahē ēṭlu j nahi, paṇ chhokrā paṇ āpṇu joi-nē vadhārē

sanskāri thāy ēvu chhē. ā to badhu mā-bāp-nu gānḍpaṇ joi-nē chhokrā paṇ gānḍā thai gayā chhē.

kāraṇ kē mā-bāp-nā āchār, vichār paddhatisar nathi. dhaṇi-dhaṇiyāṇi y chhokrā bēṭhā hoy tyārē

chēn-chāḷā karē ēṭlē chhokrā bagaḍē nahi to shu thāy ? chhokrānnē kēvā sanskār paḍē ? maryādā to

rākhvi joiē nē ? ā dēvtā-no kēvo o paḍē chhē ? nānu chhokru y dēvtā-no o rākhē chhē nē ? mā-bāp-nā

man fracture thai gayā chhē. man vihvaḷ thai gayā chhē, vāṇi gamē tēvi bolē chhē. sāmā-nē dukh-dāyi

thai paḍē tēvi vāṇi bolē chhē, ēṭlē chhokra-o kharāb thai jāy. āpṇē ēvu boliē kē dhaṇi-nē dukh thāy nē

dhaṇi ēvu bolē kē āpaṇ-nē dukh thāy. ā to badhu 'puzzle' ubhu thai gayu chhē. Hindustān-mā āvu nā

hoy. paṇ ā kaḷiyug-nu nimitt chhē. ēṭlē āvu j hoy. tēmā y ā ēk ajāyab vignān nikaḷyu chhē. tē jēnē bhēgu

thashē tēnu kām nikḷi jashē.

... māṭē sad-bhāvanā-mā vāḷo !

Prashnakartā : chhokrā vānkā chālē to shu karvu ?

Dādāshri : chhokrā vānkē rastē jāy to y āpṇē ēnē joyā karvu nē jāṇyā karvu. anē man-mā bhāv

nakki karvo, anē prabhu-nē prārthanā karvi kē āvā par krupā karo.

āpṇē to jē banyu tē correct kahēvu. jē bhogvē tēni bhul chhē. banyu tē correct kahi-nē chālo to

ukēl āvshē. Bhagvān-ē kahyu, 'tu sudhar to tāri hājari-thi badhu sudharashē !'

nānā chhokrā-chhokri-o-nē samjāvvu kē savārē nāhi-dhoi-nē surya-pujā karvi, nē roj ṭunkā-mā

bolē kē, manē tathā jagat-nē sad-buddhi āpo, jagat-nu kalyāṇ karo. āṭlu bolē to tēmnē sanskār maḷyā

kahēvāy, anē mā-bāp-nu karma-bandhan chhuṭyu. ā to badhu farajiyāt chhē. mā-bāp pānch hajār-nu

dēvu kari-nē chhokro bhaṇāvyo hoy tēm chhatā koi divas chhokro uddhatāi karē to, boli nā batāvāy kē

amē tanē bhaṇāvyo. ē to āpṇē 'duty bound' hatā, farajiyāt hatu. farajiyāt hatu tē karyu. āpṇē āpṇi faraj

bajāvvi.

Page 46: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

46

[5] samaj-thi dipē gruh-sansār !

matbhēd-mā samādhān kai ritē ?

kāḷ vichitra āvi rahyo chhē. āndhio upar āndhio thavā-ni chhē ! māṭē chētatā rahējo. ā jēm

pavan-ni āndhio āvē chhē nē tēvi kudrat-ni āndhi āvi rahi chhē. manushyo-nē māthē mahā-mushkēli-o

chhē. sakkariyu bharahāḍ-mā bafāy tēm loko bafāi rahyā chhē ! shēnā ādhārē jivi rahyā chhē, tēni

potā-nē samjaṇ nathi. potā-ni jāt-ni shraddhā paṇ jati rahi chhē ! havē shu thāy ? ghar-mā wife joḍē

matbhēd thāy to tēnu samādhān kartā āvḍē nahi, chhokrā joḍē matbhēd ubho thayo to tēnu samādhān

kartā nā āvḍē anē gunchāyā karē.

Prashnakartā : dhaṇi to ēm j kahē nē, kē 'wife' samādhān karē, hu nahi karu !

Dādāshri : ha..., ēṭlē 'limit' puri thai gai. 'wife' samādhān karē nē āpṇē nā kariē to āpṇi 'limit' thai

gai puri. kharo purush hoy nē tē to ēvu bolē kē 'wife' rāji thai jāy anē ēm kari-nē gāḍi āgaḷ chālu kari dē.

anē tamē to pandar-pandar dahāḍā, mahinā-mahinā sudhi gāḍi bēsāḍi rākho, tē nā chālē. jyā sudhi

sāmā-nā man-nu samādhān nahi thāy tyā sudhi tamārē mushkēli chhē. māṭē samādhān karvu.

Prashnakartā : sāmā-nu samādhān thayu kēvi ritē kahēvāy ? sāmā-nu samādhān thāy, paṇ

tēmā tēnu ahit hoy to ?

Dādāshri : ē tamārē jovā-nu nahi. sāmā-nu ahit hoy tē to sāmā-nē jovā-nu chhē. tamārē

sāmā-nu hitāhit jovu, paṇ tamē heet jonārā-mā, tamārā-mā shakti shi chhē? tamē tamāru j heet joi

shakatā nathi, tē bijā-nu heet shu juo chho ? sahu sahu-nā gajā pramāṇē heet juē chhē, ēṭlu heet jovu

joiē. paṇ sāmā-nā heet-ni khātar athaḍāmaṇ ubhi thāy ēvu hovu nā joiē.

Prashnakartā : sāmā-nu samādhān karvā-no āpṇē prayatna kariē, paṇ tēmā pariṇām judu

āvvā-nu ēvi āpaṇ-nē khabar hoy to ēnu shu karvu ?

Dādāshri : pariṇām gamē tē āvē, āpṇē to 'sāmā-nu samādhān karvu chhē' ēṭlu nakki rākhvu.

'sambhāvē nikāl' karvā-nu nakki karo, pachhi nikāl thāy kē nā thāy tē pahēlē-thi jovā-nu nahi. anē nikāl

thashē ! ājē nahi to bijē dahāḍē thashē, trijē dahāḍē thashē. chikṇu hoy to bē varshē, traṇ varshē kē

pānch varshē y thashē. wife-nā ruṇānubandh bahu chikṇā hoy, chhokra-o-nā chikṇā hoy, mā-bāp-nā

chikṇā hoy tyā jarāk vadhu samay lāgē. ā badhā āpṇi joḍē nē joḍē j hoy, tyā nikāl dhimē dhimē thāy.

paṇ āpṇē nakki karyu chhē kē jyārē tyārē 'āpṇē sambhāvē nikāl karvo chhē' ēṭlē ēk dahāḍo ē nikāl thai

rahēshē, ēno ant āvshē. jyā chikṇā ruṇānubandh hoy tyā bahu jāgruti rākhvi paḍē, āvḍo amtho sāp hoy

paṇ chētatā nē chētatā rahēvu paḍē. anē bēfām rahiē, ajāgrat rahiē to samādhān thāy nahi. sāmi vyakti

boli jāy nē āpṇē paṇ boli jaiē, boli javānoy vāndho nathi, paṇ boli javā-ni pāchhaḷ āpṇē 'sambhāvē nikāl'

karvo chhē ēvo nishchay rahēlo chhē, tēthi dvēsh rahēto nathi. boli javu ē pudgal-nu chhē anē dvēsh

Page 47: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

47

rahēvo, ēni pāchhaḷ potā-no ṭēko rahē chhē. māṭē āpṇē to 'sambhāvē nikāl' karvo chhē ēm nakki kari

kām karyē jāv, hisāb chuktē thai j jashē.

nē ājē māngnār-nē nā apāyu to kālē apāshē, hoḷi par apāshē, nahi to divāḷi par apāshē. paṇ

māngnāro lai j jashē.

ā jagat chuktē karyā pachhi nanāmi-mā jāy chhē. ā bhav-nā to chuktē kari nākhē chhē j gamē tē

rastē, pachhi navā bāndhyā tē judā. havē āpṇē navā bāndhiē nahi nē junā ā bhav-mā chuktē thai j

javā-nā. badho hisāb chuktē thayo ēṭlē bhai chālyā nanāmi lai-nē ! jyā kai paṇ chopḍā-mā bāki rahyu

hoy tyā thoḍā dahāḍā vadhārē rahēvu paḍē. ā bhav-nu ā dēh-nā ādhārē badhu chuktē j thai jāy. pachhi

ahi jēṭli guncho pāḍi hoy tē joḍē lai jāy nē fari pāchho navo hisāb sharu thāy.

... māṭē athaḍāmaṇ ṭāḷo !

māṭē jyā ho tyā-thi athaḍāmaṇ-nē ṭāḷo. ā athaḍāmaṇ-o kari ā lok-nu to bagāḍē chhē, paṇ parlok

hau bagāḍē chhē ! jē ā lok-nu bagāḍē to parlok-nu bagāḍyā vagar rahē nahi ! ā lok sudhrē tēno parlok

sudhrē. ā bhav-mā āpaṇ-nē koi paṇ jāt-ni aḍchaṇ nā āvi to jāṇvu kē par-bhavē paṇ aḍchaṇ chhē j nahi

anē ahi aḍchaṇ ubhi kari to tē badhi tyā j āvvā-ni chhē.

Prashnakartā : athaḍāmaṇ-mā athaḍāmaṇ kariē to shu thāy ?

Dādāshri : māthu fuṭi jāy ! ēk māṇas manē sansār pār karvā-no rasto puchhto hato. tēnē mē

kahyu kē, 'athaḍāmaṇ ṭāḷjē.' manē puchhyu kē, 'athaḍāmaṇ ēṭlē shu ?' tyārē mē kahyu kē 'āpṇē sidhā

chāltā hoiē nē vachma thāmbhlo āvē to āpṇē fari-nē javu kē thāmbhlā-nē athḍāvvu ?' tyārē ē kahē, 'nā.

athaḍāiē to māthu tuṭi jāy.'

ā pathro ām vacchē paḍēlo hoy to āpṇē shu karvu joiē ? fari-nē javu joiē. ā bhēns-nā bhāi

rastā-mā vacchē āvē to shu karo ? bhēns-nā bhāi-nē oḷkho nē tamē ? ē āvto hoy to fari-nē javu paḍē,

nahi to māthu mārē to toḍi nākhē badhu. tēvu māṇaso y koik ēvā āvtā hoy to fari-nē javu paḍē. tēvu

athaḍāmaṇ-nu chhē. koi māṇas vaḍhvā āvē, shabdo bomb-goḷā jēvā āvtā hoy tyārē āpṇē jāṇvu kē

athaḍāmaṇ ṭāḷvāni chhē. āpṇā man upar asar bilkul hoy nahi chhatā kaik asar ochinti thai, tyārē āpṇē

jāṇiē kē sāmā-nā man-ni asar āpṇā par paḍi; ēṭlē āpṇē khasi javu. ē badhi athaḍāmaṇ-o chhē. ē jēm

jēm samajtā jasho tēm tēm athaḍāmaṇ-nē ṭāḷtā jasho, athaḍāmaṇ ṭāḷē tēnā-thi moksh thāy chhē ! ā

jagat athaḍāmaṇ j chhē, spandan svarup chhē.

ēk bhāi-nē ēkāvan-ni sālmā ā ēk shabda āpyo hato. 'athaḍāmaṇ ṭāḷ' kahyu hatu anē āvi ritē tēnē

samjaṇ pāḍi hati. hu shāstra vānchto hato tyārē ē manē āvi-nē kahē kē, 'Dādā, manē kashuk āpo.' ē

mārē tyā nokri karto hato tyārē mē ēnē kahyu, 'tanē shu āpē ? tu ākhi duniyā joḍē laḍhi-nē āvē chhē,

mārā-māri kari-nē āvē chhē.' Railway-mā y ṭhokāṭhok karē, ām paisā-nā pāṇi karē nē Railway-nē jē

kāydēsar bharvā-nā chhē tē nā bharē anē upar-thi jagḍā karē, ā badhu hu jāṇu. tē mē ēnē kahyu kē, 'tu

Page 48: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

48

athaḍāmaṇ ṭāḷ. biju kashu tārē shikhvāni jarur nathi.' tē āj sudhi haji yē pāḷē chhē. atyārē tamē ēni sāthē

athaḍāmaṇ karvā-ni navi navi rito khoḷi kāḍho, jāt-jāt-ni gāḷo bhānḍo to ē ām khasi jashē.

māṭē athaḍāmaṇ ṭāḷo, athaḍāmaṇ-thi ā jagat ubhu thayu chhē. ēnē Bhagvān-ē vēr-thi ubhu

thayu chhē, ēm kahyu chhē. darēk māṇas, arē jiv-mātra vēr rākhē. vadhu padtu thayu kē vēr rākhyā

vagar rahē nahi.tē pachhi sāp hoy, vinchhi hoy, baḷadiyo hoy kē pāḍo hoy, gamē tē hoy paṇ vēr rākhē.

kāraṇ kē badhā-nā-mā ātmā chhē, ātmashakti badhā-nā-mā sarkhi chhē. kāraṇ ā pudgal-ni nabaḷāi-nē

lai-nē sahan karvu paḍē chhē. paṇ sahan kartā-ni sāthē ē vēr rākhyā vagar rahē nahi anē āvtē bhavē ē

ēnu vēr vāḷē pāchhu !

sahan ? nahi, solution lāvo !

Prashnakartā : Dādā, athaḍāmaṇ ṭāḷvā-nu āpē jē kahyu, ēṭlē sahan karvu ēm arth thāy nē ?

Dādāshri : athaḍāmaṇ ṭāḷvā-nu ēṭlē sahan karvā-nu nathi. sahan karsho to kēṭlu karsho ? sahan

karvu anē 'spring' dabāvvi ē bē sarkhu chhē. 'spring' dabāvēli kēṭlā dahāḍā rahēshē ! māṭē sahan

karvā-nu to shikhsho j nahi, solution karvā-nu shikho.

agnān dashā-mā to sahan j karvā-nu hoy chhē. pachhi ēk dahāḍo 'spring' uchhḷē tēm badhu pāḍi

nākhē, paṇ ē to kudrat-no niyam j ēvo chhē.

ēvo jagat-no kāydo j nathi kē koi-nē lidhē āpṇē sahan karvu paḍē. jē kai sahan karvā-nu thāy

chhē bijā-nā nimite, ē āpṇo j hisāb hoy chhē. paṇ āpaṇ-nē khabar nathi padti kē ā kyā chopḍā-no nē

kyā-no māl chhē, ēṭlē āpṇē ēm jāṇiē kē āṇē navo māl dhirva mānḍyo. navo koi dhirē j nahi, dhirēlo j

pāchho āvē. āpṇā gnān-mā sahan karvā-nu hotu nathi. gnān-thi tapās kari lēvi kē sāmo 'shuddhātmā'

chhē. ā jē āvyu tē mārā j karma-nā uday-thi āvyu chhē, sāmo to nimitt chhē. pachhi āpaṇ-nē ā gnān

itself j 'puzzle' 'solve' kari āpē.

Prashnakartā : ēno arth ēm thayo kē man-mā samādhān karvā-nu kē ā māl hato tē pāchho

āvyo ēm nē ?

Dādāshri : ē potē shuddhātmā chhē nē ā ēni prakruti chhē. prakruti ā faḷ āpē chhē. āpṇē

shuddhātmā chhiē, ē paṇ shuddhātmā chhē. havē bannē-nē 'wire' kyā lāgu thayo chhē? ā prakruti nē tē

prakruti, bannē sām-sāmi badhā hisāb chukvē chhē. ēmā ā prakruti-nā karma-no uday tē pēlo āpē kaik.

māṭē āpṇē kahyu kē ā āpṇā karma-no uday chhē nē sāmo nimitt chhē, ē āpi gayo ēṭlē āpṇo hisāb

chokkho thai gayo. ā 'solution' hoy tyā pachhi sahan karvā-nu rahē j nahi nē ?

sahan karvā-thi shu thashē ? āvo foḍ nahi pāḍo, to ēk dahāḍo ē 'spring' kudshē. kudēli spring

tamē joyēli ? māri 'spring' bahu kudti hati. ghaṇā dahāḍā hu bahu sahan kari lau nē pachhi ēk dahāḍo

uchhḷē to badhu j uḍāḍi muku. ā badhu agnān dashā-nu, manē ēno khyāl chhē. ē mārā laksh-mā chhē.

ēṭlē to hu kahi dau nē kē sahan karvā-nu shikhsho nahi. ē agnān-dashā-mā sahan karvā-nu hoy. āpṇē

Page 49: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

49

ahi to foḍ pāḍi dēvo kē ānu pariṇām shu, ēnu kāraṇ shu, chopḍā-mā paddhatisar-nu joi lēvu, koi vastu

chopḍā bahār-ni hoti nathi.

hisāb chuktē kē 'causes' paḍyā ?

Prashnakartā : navi lēvaḍ-dēvaḍ nā thāy ē kēvi ritē banē ?

Dādāshri : navi lēvaḍ-dēvaḍ konē kahēvāy ? 'causes'nē navi lēvaḍ-dēvaḍ kahēvāy, ā to 'effect'

j chhē khāli ! ā jē jē banē chhē ē badhu 'effect' j chhē, anē 'causes' a-darshaniya chhē. indriya-thi

'causes' dēkhāy nahi, jē dēkhāy chhē ē badhi effect chhē. ēṭlē āpṇē jāṇvā-nu kē hisāb chuktē thayo.

navu jē thāy chhē tē to mahi thai rahyu chhē, tē atyārē nā dēkhāy, ē to jyārē pariṇām pāmē tyārē. haju

ē to mēḷ-mā lakhēlu nathi, nondhvahi-mānthi haju to ē chopḍā-mā āvshē.

Prashnakartā : āgaḷ-nā pākā chopḍā-nu atyārē āvē chhē ?

Dādāshri : hā.

Prashnakartā : ā athaḍāmaṇ thāy chhē tē 'vyavasthit'nā ādhārē j hashē nē ?

Dādāshri : hā. athaḍāmaṇ chhē tē 'vyavasthit'nā ādhārē khari paṇ ēvu kyārē kahēvāy ?

athaḍāmaṇ thai gayā pachhi. 'āpṇē athaḍāmaṇ nathi karvi' ēvo āpṇo nishchay hoy. sāmē thāmbhlo

dēkhāy ēṭlē āpṇē jāṇiē kē thāmbhlo āvē chhē, fari-nē javu paḍshē, athḍāvu to nathi. paṇ ēm chhatā

athaḍāmaṇ thai jāy tyārē āpṇē kahēvu, vyavasthit chhē. pahēlē-thi j 'vyavasthit chhē' māni-nē hēnḍiē to

to 'vyavasthit'no durupyog thayo kahēvāy.

'nyāy svarup', tyā upāy tap !!

Prashnakartā : athaḍāmaṇ ṭāḷvāni 'sambhāvē nikāl' karvā-ni āpṇi vrutti hoy, chhatā sāmo

māṇas āpaṇ-nē hērān karē, apmān karē to shu karvu āpṇē ?

Dādāshri : kashu nahi. ē āpṇo hisāb chhē, to āpṇē tēno 'sambhāvē nikāl' karvo chhē ēm nakki

rākhvu. āpṇē āpṇā kāydāmā j rahēvu, anē āpṇē āpṇi mēḷē āpṇu 'puzzle' 'solve' karyā karvu.

Prashnakartā : sāmo māṇas āpṇu apmān karē nē āpaṇ-nē apmān lāgē ēnu kāraṇ āpṇo

ahankār chhē ?

Dādāshri : khari ritē sāmo apmān karē chhē tē āpṇo ahankār ogāḷi nākhē chhē, anē tēy pēlo

'dramatic' ahankār. jēṭlo excess ahankār hoy tē ogaḷē, ēmā bagdi shu javā-nu chhē ? ā karmo chhuṭvā

dētā nathi. āpṇē to nānu bāḷak sāmu hoy toy kahiē, havē chhuṭkāro kar.

tamnē koiē anyāy karyo nē tamnē ēm thāy kē manē ā anyāy kēm karyo to tamnē karma

bandhāy. kāraṇ kē tamāri bhul-nē lai-nē sāmā-nē anyāy karvo paḍē chhē. havē ahi kyā mati pahonchē

? jagat to kakḷāṭ kari mēlē ! Bhagvān-ni bhāshā-mā koi nyāyē y kartu nathi nē anyāyē y kartu nathi,

'correct' karē chhē. havē ā loko-ni mati kyā-thi pahonchē ? ghar-mā matbhēd ochhā thāy, bhānjgaḍ

Page 50: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

50

ochhi thāy, āju-bājunā-no prēm vadhē to samajiē kē vāt-ni samjaṇ paḍi. nahi to vāt-ni samaj paḍi nathi.

gnān kahē chhē kē tu nyāy khoḷish to tu murkh chhē ! māṭē ēno upāy chhē tap !

ko'kē tamnē anyāy karyo hoy to tē Bhagvān-ni bhāshā-mā 'correct' chhē; jē sansār-ni

bhāshā-mā khoṭu karyu ēm kahēshē.

ā jagat nyāy-svarup chhē, gappu nathi. ēk macchar paṇ ēmṇē ēm tamnē aḍē tēm nathi.

macchar aḍyo māṭē tamāru kaik kāraṇ chhē. bāki ēm nē ēm ēk spandan paṇ tamnē aḍē tēvu nathi.

tamē sampurṇa svatantra chho. koi-ni āḍkhili tamnē nathi.

Prashnakartā : athaḍāmaṇ-mā maun hitkāri kharu kē nahi ?

Dādāshri : maun to bahu hitkāri kahēvāy.

Prashnakartā : paṇ Dādā, bahār maun hoy, paṇ andar to bahu ghamsāṇ chāltu hoy tēnu shu

thāy ?

Dādāshri : ē kām-nu nahi. maun to pahēlā-mā pahēlu man-nu joiē.

uttam to, 'adjust everywhere' !

Prashnakartā : jivan-mā svabhāv nathi maḷtā tēthi athaḍāmaṇ thāy chhē-nē ?

Dādāshri : athaḍāmaṇ thāy tēnu j nām sansār chhē !

Prashnakartā : athaḍāmaṇ thavā-nu kāraṇ shu ?

Dādāshri : agnāntā.

Prashnakartā : ēklu shēṭh joḍē j athaḍāmaṇ thāy ēvu nathi, badhā joḍē thāy chhē, tēnu shu ?

Dādāshri : hā, badhā joḍē y thāy. arē, ā bhint joḍē y thāy.

Prashnakartā : ēno rasto shu hashē ?

Dādāshri : amē batāviē chhiē pachhi bhint joḍē paṇ athaḍāmaṇ nā thāy. ā bhint joḍē athaḍāy

tēmā kono dosh ? jēnē vāgyu tēno dosh. ēmā bhint-nē shu ! chikaṇi māṭi āvē nē tamē lapasyā ēmā bhul

tamāri chhē. chikaṇi māṭi to nimitt chhē. tamārē nimitt-nē samji-nē mahi āngḷā khosi dēvā paḍē. chikaṇi

māṭi to hoy j, nē lapasāvvu ē to ēno svabhāv j chhē.

Prashnakartā : paṇ kankās ubhā thavā-nu kāraṇ shu ? svabhāv nā maḷē tēthi ?

Dādāshri : agnāntā chhē tēthi. sansār tēnu nām kē koi-koi-nā svabhāv maḷē j nahi. ā 'gnān'

maḷē tēno ēk j rasto chhē, 'adjust everywhere' ! koi tanē mārē to y tārē tēnē 'adjust' thai javā-nu.

Prashnakartā : wife joḍē ghaṇivār athaḍāmaṇ thai jāy chhē. manē kanṭāḷo y āvē chhē.

Dādāshri : kanṭāḷo āvē ēṭlu j nahi, paṇ kēṭlāk to dariyā-mā padtu nākhē, brandy pinē āvē.

moṭā-mā moṭu dukh shēnu chhē ? 'disadjustment'nu, tyā 'adjust everywhere'nu karē to shu

vāndho chhē.

Prashnakartā : ēmā to purushārth joiē.

Page 51: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

51

Dādāshri : kasho purushārth nahi. māri āgnā pāḷvāni kē 'Dādā' ē kahyu chhē kē 'adjust

everywhere.' tē adjust thayā karē. bibi kahē kē, 'tamē chor chho.' to kahēvu kē, 'you are correct.' anē

thoḍivār pachhi ē kahē kē, 'nā, tamē chori nathi kari.' to y 'you are correct.' kahiē.

ēvu chhē brahyāno ēk divas, ēṭli āpṇi ākhi jindagi ! brahmā-no ēk dahāḍo jivvu nē ā shi dhāndhal

? vakhtē āpaṇ-nē brahmā-nā so varsh jivvā-nu hoy to to āpṇē jāṇiē kē ṭhik chhē, adjust shā māṭē thaiē

? 'dāvo mānḍ' kahiē. paṇ ā to jaldi patāvvu hoy tēnē shu karvu paḍē ? 'adjust' thaiē kē dāvo mānḍo

kahiē ? paṇ ā to ēk dahāḍo j chhē, ā to jaldi patāvvā-nu chhē. jē kām jaldi patāvvu hoy tēnē shu karvu

paḍē ? 'adjust' thai-nē ṭunkāvi dēvu, nahi to lambāyā karē kē nā lambāyā karē ?

bibi joḍē laḍhē to rātrē ungh āvē khari ? anē savārē nāsto y sāro nā maḷē.

amē ā sansār-ni bahu sukshma shodh-khoḷ karēli. chhēllā prakār-ni shodh-khoḷ kari-nē amē ā

badhi vāto kariē chhiē ! vyavahār-mā kēm kari-nē rahēvu tē y āpiē chhiē anē moksh-mā kēvi ritē javāy

tē y āpiē chhiē. tamnē aḍchaṇo kēm kari-nē ochhi thāy ē amāro hētu chhē.

ghar-mā chalaṇ chhoḍvu to paḍē nē ?

ghar-mā āpṇē āpṇu chalaṇ nā rākhvu, jē māṇas chalaṇ rākhē tēnē bhaṭakavu paḍē. amē y

Hirā-bā-nē kahi didhēlu kē amē nā-chalaṇi nāṇu chhiē. amnē bhaṭakavā-nu poshāy nahi nē !

nā-chalaṇi nāṇu hoy tēnē shu karvā-nu ? ēnē Bhagvān-ni pāsē bēsi rahēvā-nu. ghar-mā tamāru chalaṇ

chalāvvā jāv to athaḍāmaṇ thāy nē ? āpṇē to havē 'sambhāvē nikāl' karvā-no. ghar-mā 'wife' joḍē

'friend' tarikē rahēvā-nu . ē tamārā 'friend' nē tamē ēmnā 'friend' ! anē ahi koi nondh kartu nathi kē

chalaṇ tāru hatu kē ēmnu hatu ! municipality-mā nondh thati nathi nē Bhagvān-nē tyā y nondh thati

nathi. āpṇē nāstā sāthē kām chhē kē chalaṇ sāthē kām chhē ? māṭē kayē rastē nāsto sāro maḷē ēni

tapās karo. jo municipality-vāḷā nondh rākhtā hot kē konu chalaṇ ghar-mā chhē to hu y adjust nā thāt. ā

to koi bāpo y nondh kartu nathi !

āpṇā pag fāṭatā hoy nē bibi pag dabāvti hoy nē tē vakhtē koi āvē nē ā joi-nē kahē kē, 'ohoho !

tamāru to ghar-mā chalaṇ bahu saras chhē.' tyārē āpṇē kahiē kē, 'nā, chalaṇ ēnu j chālē chhē.' anē jo

tamē ēm kahyu kē 'hā, amāru j chalaṇ chhē to pēli pag dabāvvā-no chhoḍi dēshē. ēnā kartā āpṇē

kahiē, nā, ēnu j chalaṇ chhē.'

Prashnakartā : ēnē mākhaṇ lagāvyu nā kahēvāy ?

Dādāshri : nā, ēnē straight way kahēvāy; anē pēlā vānkā-chunkā rastā kahēvāy. ā

dusham-kāḷ-mā sukhi thavā-no ā hu kahu chhu tē judo rasto chhē. hu ā kāḷ māṭē kahu chhu. āpṇē āpṇo

nāsto shu karvā bagāḍiē ? savār-mā nāsto bagaḍē, baporē nāsto bagaḍē, ākho dahāḍo bagaḍē !!

Page 52: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

52

'reactionary' prayatno na j karāy !

Prashnakartā : baporē pāchhu savār-ni athaḍāmaṇ bhuliyē jaiē nē sānjē pāchhu navu thāy.

Dādāshri : ē amē jāṇiē chhiē, athaḍāmaṇ kai shakti-thi thāy chhē. ē avḷu bolē chhē tēmā kai

shakti kām kari rahi chhē. boli-nē pāchhā 'adjust' thaiē chhiē, ē badhu gnān-thi samjāy tēm chhē chhatā

adjust thavā-nu jagat-mā. kāraṇ kē darēk vastu 'end-vāḷi' hoy chhē. anē vakhtē ē lāmbā kāḷ sudhi chālē

to y tamē tēnē 'help' nathi kartā, vadhārē nuksān karo chho. tamāri jāt-nē nuksān karo chho nē

sāmā-nu nuksān thāy chhē ! ēnē koṇ sudhāri shakē ? jē sudharēlo hoy tē j sudhāri shakē. potā-nu j

ṭhēkāṇu nā hoy tē sāmā-nē shi ritē sudhāri shakē ?

Prashnakartā : āpṇē sudharēlā hoy to sudhāri shakiē nē ?

Dādāshri : hā, sudhāri shakiē.

Prashnakartā : sudharēlā-ni vyākhyā ?

Dādāshri : sāmā māṇas-nē tamē vaḍho to y ēnē ēmā prēm dēkhāy. tamē ṭhapko āpo to y ēnē

tamārā-mā prēm dēkhāy kē ohoho ! mārā father-no mārā par kēṭlo badho prēm chhē ! ṭhapko āpo, paṇ

prēm-thi āpo to sudhrē. ā college-o-mā jo professor-o ṭhapko āpvā jāy to professor-o-nē badhā mārē !

sāmo sudhrē ē māṭē āpṇā prayatno rahēvā joiē, paṇ jē prayatno 'reactionary' hoy ēvā

prayatno-mā nā paḍavu. āpṇē ēnē ṭaiḍkāviē nē ēnē kharāb lāgē ē prayatna nā kahēvāy. prayatna

andar karvā joiē, sukshma ritē ! sthuḷ ritē jo āpaṇ-nē nā fāvtu hoy to sukshma ritē prayatno karvā joiē.

vadhārē ṭhapko nā āpvo hoy to thoḍāk-mā kahi dēvu joiē kē, 'āpaṇ-nē ā shobhē nahi.' bas āṭlu j kahi-nē

bandh rākhvu. kahēvu to paḍē paṇ kahēvā-ni rit hoy.

... nahi to prārthanā-nu 'adjustment' !

Prashnakartā : sāmā-nē samjāvvā mē māro purushārth karyo, pachhi ē samjē nā samjē ē ēno

purushārth ?

Dādāshri : āṭli j javābdāri āpṇi chhē kē āpṇē ēnē samjāvi shakiē. pachhi ē nā samjē to ēno upāy

nathi. pachhi āpṇē ēṭlu kahēvu kē, 'Dādā Bhagvān ! ānē sad-buddhi āpjo.' āṭlu kahēvu paḍē. kai ēnē

addhar nā laṭakāvāy, gappu nathi. ā 'Dādā'nu 'adjustment'nu vignān chhē, ajāyab 'adjustment' chhē ā.

anē jyā 'adjust' nahi thāy tyā tēno svād to āvto j rahēshē nē tamnē ? ā 'disadjustment' ē j murkhāi chhē.

kāraṇ kē ē jāṇē kē māru dhaṇi-paṇu hu chhoḍu nahi, anē māru j chalaṇ rahēvu joiē ! to ākhi jindagi

bhukhē marashē nē ēk dahāḍo 'poison' paḍshē thāḷi-mā ! sahējē chālē chhē tēnē chālvā donē ! ā to

kaḷiyug chhē ! vātāvaraṇ j kēvu chhē !! māṭē bibi kahē chhē kē, 'tamē nālāyak chho.' to kahēvu 'bahu

sāru.'

Prashnakartā : āpaṇ-nē bibi nālāyak kahē, ē to saḷi kari hoy ēvu lāgē.

Dādāshri : to pachhi āpṇē sho upāy karvo ? tu bē vakhat nālāyak chhē ēvu ēnē kahēvu ? anē

Page 53: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

53

tēthi kai āpṇu nālāyak-paṇu bhusāi gayu ? āpaṇ-nē sikko vāgyo ēṭlē pāchhā āpṇē shu bē sikkā mārvā

? anē pachhi nāsto bagaḍē, ākho dahāḍo bagaḍē.

Prashnakartā : 'adjustment'ni vāt chhē. ēni pāchhaḷ bhāv shu chhē ? pachhi kyā āvvu ?

Dādāshri : bhāv shānti-no chhē, shānti-no hētu chhē. ashānti utpann nahi karvā-no kimiyo

chhē.

'gnāni' pāsē 'adjustment' shikhiē !

ēk bhāi hatā. tē rātrē bē vāgē shu shu kari-nē ghēr āvtā hashē tēnu varṇan karvā jēvu nathi.

tamē jāṇi jāo. tē pachhi ghar-mā badhāē nishchay karyo kē āmnē vaḍhvu kē ghar-mā pēsvā nā dēvā ?

sho upāy karvo ? tē tēno anubhav kari āvyā. moṭā-bhāi kahēvā gayā to ē moṭā-bhāi-nē kahē kē, 'tamnē

māryā vagar chhoḍish nahi.' pachhi ghar-nā badhā manē puchhvā āvyā kē, 'ānu shu karvu ? ā to āvu

bolē chhē.' tyārē mē ghar-nā-nē kahi didhu kē, koiē tēnē aksharē y kahēvā-nu nahi.tamē bolsho to ē

vadhārē front thai jashē, anē ghar-mā pēsvā nahi do to ē bahārvaṭu karshē. ēnē jyārē āvvu hoy tyārē

āvē nē jyārē javu hoy tyārē jāy. āpṇē right-ē y nahi bolvā-nu nē wrong-ē y nahi bolvā-nu, rāgēy nahi

rākhvā-no nē dvēshē y nahi rākhvā-no, samtā rākhvā-ni, karuṇā rākhvā-ni. tē traṇ-chār varsh pachhi ē

bhāi saras thai gayo ! ājē ē bhāi dhandhā-mā bahu madad-rup thāy chhē ! jagat nā kām-nu nathi, paṇ

kām lētā āvaḍvu joiē. badhā j Bhagvān chhē, anē darēk judā judā kām lai-nē bēṭhā chhē, māṭē nā

gamtu rākhsho nahi.

āshrit-nē kachaḍavu, ghor anyāy !

Prashnakartā : māri patni sāthē mārē bilkul banē nahi. gamē tēṭli nirdosh vāt karu, māru sāchu

hoy to paṇ ē undhu lē. bāhya-nu jivan-sangharsh to chālē chhē, paṇ ā vyakti-sangharsh shu hashē ?

Dādāshri : ēvu chhē, māṇas potā-nā hāth nichē-vāḷā māṇas-nē ēṭlo badho kachaḍē chhē, ēṭlo

badho kachaḍē chhē kē kashu bāki j nathi rākhto. potā-nā hāth nichē koi māṇas āvyu hoy, pachhi ē stri

rupē kē purush-rupē hoy, potā-ni sattā-mā āvyā tēnē kachaḍvā-mā bāki nathi rākhtā.

ghar-nā māṇas joḍē kakḷāṭ kyārē y nā karvo joiē. ē j oraḍi-mā paḍi rahēvā-nu tyā kakḷāṭ shā

kām-no ? koi-nē pajavinē potē sukhi thāy ē kyārēy nā banē, nē āpṇē to sukh āpi-nē sukh lēvu chhē.

āpṇē ghar-mā sukh āpiē to j sukh maḷē nē chā-pāṇi y barobar banāvi-nē āpē, nahi to chā paṇ bagāḍi-nē

āpē. nabḷo dhaṇi bairi par shuro. jē āpṇā rakshaṇ-mā hoy tēnu bhakshaṇ kyā-thi karāy ! jē potā-nā hāth

nichē āvyo tēnu to rakshaṇ karvu ē j moṭā-mā moṭo dhyēy hovo joiē. ēno guno thayo hoy to y ēnu

rakshaṇ karvu joiē. ā Pākistāni sainiko atyārē badhā ahi kēdi chhē, chhatā y tēmnē kēvu rakshaṇ āpē

chhē ! tyārē ā to ghar-nā j chhē nē ! ā to bahār-nā joḍē miyāu thai jāy, tyā jagḍo nā karē nē ghēr j badhu

karē. potā-ni sattā nichē hoy tēnē kachaḍ-kachaḍ karē nē upari-nē sāhēb, sāhēb karē. hamṇā ā

Page 54: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

54

police-vāḷo ṭaiḍakāvē to 'sāhēb, sāhēb' kahē anē ghēr 'wife' sāchi vāt kahēti hoy to ēnē sahan nā thāy

nē tēnē ṭaiḍakāvē. 'mārā chā-nā kap-mā kiḍi kyā-thi āvi ?' ēm kari-nē ghar-nā-nē fafaḍāvē. tēnā kartā

shānti-thi kiḍi kāḍhi lēnē. ghar-nā nē fafaḍāvē nē police-vāḷā āgaḷ dhrujē ! havē ā ghor anyāy kahēvāy.

āpaṇ-nē ā shobhē nahi. stri to potā-ni bhāgidār kahēvāy. bhāgidār joḍē klēsh ? ā to klēsh thato hoy tyā

koi rasto kāḍhvo paḍē, samjāvvu paḍē. ghar-mā rahēvu chhē to klēsh shānē ?

'science' samajvā jēvu !

Prashnakartā : āpṇē klēsh nā karvo hoy paṇ sāmo āvi-nē jagḍē to shu karvu ? ēmā ēk jāgrat

hoy paṇ sāmā-vāḷo klēsh karē, to tyā to klēsh thāy j nē?

Dādāshri : ā bhint joḍē laḍhē, to kēṭlo vakhat laḍhi shakē ? ā bhint joḍē ēk dahāḍo māthu

athaḍāyu to āpṇē ēni joḍē shu karvu ? māthu athaḍāyu ēṭlē āpṇē bhint joḍē vaḍhavāḍ thai ēṭlē āpṇē

bhint-nē mār-mār karvi ? ēm ā khub klēsh karāvtu hoy to tē badhi bhinto chhē ! āmā sāmā-nē shu

jovā-nu ? āpṇē āpṇi mēḷē samji javā-nu kē ā bhint jēvi chhē, āvu samajvā-nu. pachhi koi mushkēli nathi.

Prashnakartā : āpṇē maun rahiē to sāmā-nē undhi asar thāy chhē kē āmno j dosh chhē, nē ē

vadhārē klēsh karē.

Dādāshri : ā to āpṇē māni lidhu chhē kē hu maun thayo tēthi āvu thayu. rātrē māṇas uṭhyo nē

bathroom-mā jatā andhārā-mā bhint joḍē athaḍāyo, tē tyā āpṇē maun rahyā tēthi tē athḍāi ?

maun raho kē bolo tēnē sparshatu j nathi, kai lāgtu-vaḷagatu nathi. āpṇā maun rahēvā-thi

sāmā-nē asar thāy chhē ēvu kashu hotu nathi kē āpṇā bolvā-thi sāmā-nē asar thāy chhē ēvu paṇ kashu

hotu nathi. 'only scientific circumstantial evidence' mātra vaignānik sāiyogik purāvā chhē. koi-ni āṭli y

sattā nathi. āṭli y sattā vagar-nu jagat, ēmā koi shu karvā-nu chhē ? ā bhint-nē jo sattā hoy to ānē sattā

hoy ! ā bhint-nē āpaṇ-nē vadhvani sattā chhē ? ēvu sāmā-nē bumā-bum karvā-no sho arth ? ēnā

hāth-mā sattā j nathi tyā! māṭē tamē bhint jēvā thai jāo nē ! tamē bairi-nē ṭaiḍkāv ṭaiḍkāv karo ! to tēni

mahi Bhagvān bēṭhēlā tē nondh karē kē ā manē ṭaiḍakāvē chhē ! nē tamnē ē ṭaiḍakāvē tyārē tamē

bhint jēvā thai jāo, to tamāri mahi bēṭhēlā Bhagvān tamnē 'help' karē.

jē bhogvē tēni j bhul !

Prashnakartā : kēṭlāk ēvā hoy chhē kē āpṇē gamē tēṭlu sāru vartan kariē to y tē samajtā nathi.

Dādāshri : ē nā samajtā hoy to ēmā āpṇi j bhul chhē kē ē samjaṇ-vāḷo kēm nā malyo āpaṇ-nē !

āmno saiyog āpaṇ-nē j kēm bāzyo ? jē jē vakhtē āpaṇ-nē kai paṇ bhogavvu paḍē chhē tē bhogavvā-nu

āpṇi j bhul-nu pariṇām chhē.

Prashnakartā : to āpṇē ēm samajvā-nu kē mārā karmo ēvā chhē ?

Dādāshri : chokkas. āpṇi bhul sivāy āpaṇ-nē bhogavvā-nu hoy nahi. ā jagat-mā ēvu koi nathi kē

Page 55: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

55

jē āpaṇ-nē sahēj paṇ kinchit-mātra dukh āpē anē jo koi dukh āpnār chhē to tē āpṇi j bhul chhē. tatva-no

dosh nathi, ē to nimitt chhē. māṭē bhogvē tēni bhul.

koi stri nē purush bē jaṇ khub zaghaḍatā hoy anē pachhi āpṇē bēu sui gayā pachhi

chhānā-mānā jovā jaiē to pēli bahēn to ghasaghasāṭ unghti hoy anē bhai ām ām pāsā fēravatā hoy to

āpṇē samajvu kē ā bhai-ni j bhul chhē badhi, ā bahēn bhogavati nathi. jēni bhul hoy tē bhogvē. anē tē

ghaḍiē jo bhai unghtā hoy nē bahēn jāgyā kartā hoy to jāṇvu kē bahēn-ni bhul chhē. 'bhogvē tēni bhul.'

ā vignān bahu bhārē 'science' chhē. hu kahu chhu tē bahu ziṇu science chhē. jagat ākhu

nimitt-nē j bachakā bharē chhē.

miyā - bibi !

bahu moṭu vishāḷ jagat chhē, paṇ ā jagat potā-nā room-ni andar chhē ēṭlu j māni lidhu chhē anē

tyāiy jo jagat mānto hoy to y sāru. paṇ tyā y 'wife' joḍē laṭṭha-bāji uḍāḍē ! alyā, ā na hoy tāru Pakistan !

bairi anē dhaṇi bēu pāḍoshi joḍē laḍtā hoy tyārē bēu ēkāmat nē ēkājat hoy. pāḍoshi-nē kahē kē

tamē āvā nē tamē tēvā. āpṇē jāṇiē kē ā miyā-bibi-ni ṭoḷi abhēd ṭoḷi chhē, namaskār karvā jēvi lāgē chhē.

pachhi ghar-mā jaiē to bahēn-thi jarā chā-mā khānḍ ochhi paḍi hoy ēṭlē pēlo kahēshē kē, hu tanē roj

kahu chhu kē chā-mā khānḍ vadhārē nākh, paṇ tāru magaj ṭhēkāṇē nathi rahētu. ā magaj-nā

ṭhēkāṇā-vāḷo chakkar ! tārā j magaj-nu ṭhēkāṇu nathi nē ! alyā, kai jāt-no chhē tu ? roj jēni joḍē sodābāji

karvā-ni hoy tyā kakḷāṭ karvā-no hoy ?

tamārē koi-ni joḍē matbhēd paḍē chhē ?

Prashnakartā : hā, paḍē ghaṇivār.

Dādāshri : 'wife' joḍē matbhēd paḍē chhē ?

Prashnakartā : hā, ghaṇi vār paḍē.

Dādāshri : 'wife' joḍē paṇ matbhēd thāy ? tyā y ēktā nā rahē to pachhi bijē kyā rākhvā-ni ? ēktā

ēṭlē shu kē kyārēy matbhēd nā paḍē. ā ēk jaṇ joḍē nakki karvu kē tamārē nē mārē matbhēd nā paḍē.

ēṭli ēktā karvi joiē. ēvi ēktā kari chhē tamē ?

Prashnakartā : āvu koi dahāḍo vichārēlu nahi. ā pahēli vār vichāru chhu.

Dādāshri : hā, tē vichārvu paḍshē nē ? Bhagvān kēṭlā vichār kari kari-nē mokshē gayā !

matbhēd gamē chhē ?

Prashnakartā : nā.

Dādāshri : matbhēd thāy tyārē jagḍā thāy, chintā thāy. tē matbhēd-mā āvu thāy chhē to

man-bhēd-mā shu thāy ? man-bhēd thāy, divorce lē anē tan-bhēd thāy tyārē nanāmi nikḷē !

Page 56: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

56

kakḷāṭ karo, paṇ bagichā-mā (!)

klēsh tamārē karvo hoy to bahār jai-nē kari āvvo. ghar-mā jo kakḷāṭ karvo hoy to tē dahāḍē

bagichā-mā jai-nē khub laḍi-nē ghēr āvvu. paṇ ghar-mā 'āpṇi room-mā laḍvu nahi.' ēvo kāydo karvo.

ko'k dahāḍo āpaṇ-nē laḍvā-no shokh thai jāy to bibi-nē āpṇē kahiē kē, chālo ājē bagichā-mā khub

nāstā-pāṇi kari-nē khub vaḍhavāḍ tyā kariē. loko vacchē paḍē ēvi vaḍhavāḍ karvi. paṇ ghar-mā

vaḍhavāḍ nā hoy. jyā klēsh thāy tyā Bhagvān nā rahē. Bhagvān jatā rahē. Bhagvān-ē shu kahyu ?

bhakt-nē tyā klēsh nā hoy paroksh bhakti karnār-nē bhakt kahyā nē pratyaksh bhakti karnār-nē

Bhagvān-ē 'gnāni' kahyā, tyā to klēsh hoy j kyā-thi ? paṇ samādhi hoy !

ēṭlē koi dahāḍo ladhva-ni bhāvnā thāy tyārē āpṇē patirāj-nē kahēvu kē, 'chālo āpṇē

bagichā-mā.' chhokrā ko'kanē sopi dēvā. pachhi patirāj-nē pahēlē-thi kahi dēvu kē, hu tamnē public-mā

bē dhol māru to tamē hasajo. loko bhalē nē juē, āpṇi gammat ! loko ābru nondhvā-vāḷā, tē jāṇē kē koi

dahāḍo āmni ābru nā gai tē ājē gai. ābru to koi-ni hoti hashē ? ā to ḍhānki ḍhānki-nē ābru rākhē chhē

bichārā !

... ā tē kēvo moh ?!

ābru to tēnē kahēvāy kē nāgo farē to y rupāḷo tē dēkhāy ! ā to kapḍā pahērē to y rupāḷā nathi

dēkhātā. jākiṭ, koṭ, necktie pahērē to y baḷadiyā jēvo lāgē chhē ! shu y māni bēṭhā chhē potā-nā man-mā

! bijā koi-nē puchhto y nathi. bai-nē y puchhto nathi kē ā necktie pahēryā pachhi hu kēvo lāgu chhu !

arisā-mā joi-nē potē nē potē nyāy karē chhē kē, 'bahu saras chhē, bahu saras chhē.' ām ām paṭiyā

pāḍto jāy ! anē stri paṇ chāndlo kari-nē arisā-mā potā-nā potē chāḷā pāḍē ! ā kai jāt-ni rit kahēvāy ?! kēvi

life ?! Bhagvān jēvo Bhagvān thai-nē ā shu dhāndhal mānḍē chhē ! potē Bhagvān svarup chhē.

kān-mā lavingiyā ghālē chhē tē potā-nē dēkhāy kharā ? ā to lok hirā dēkhē ēṭlā māṭē pahērē

chhē. āvi janjāḷ-mā fasāyā chhē to y hirā dēkhāḍvā farē chhē ! alyā, janjāḷ-mā fasāyēlā māṇas-nē shokh

hoy ? zaṭapaṭ ukēl lāvo nē ! dhaṇi kahē to dhaṇi-nē sāru dēkhāḍvā māṭē pahēriē. shēṭh bē hajār-nā

hirā-nā kāp lāvyā hoy nē pāntris hajār-nu bill lāvē to shēṭhāṇi khush ! kāp potā-nē to dēkhāy nahi.

shēṭhāṇi-nē mē puchhyu kē 'rātrē unghi jāo chho tyārē kān-nā lavingiyā ungh-mā y dēkhāy chhē kē

nahi ?' ā to mānēlu sukh chhē, 'wrong' mānyātāo chhē tēthi antar-shānti thāy nahi. bhārtiy nāri konē

kahēvāy ? ghar-mā bē hajār-ni sāḍi āvi-nē paḍēli hoy tē pahērē. ā to dhaṇi-dhaṇiyāṇi bajār-mā farvā

gayā hoy nē dukānē hajār-ni sāḍi bharāvēli hoy tē sāḍi stri-nē khēnchē nē ghēr āvē to y mo chaḍhēlu

hoy nē kakḷāṭ mānḍē. tēnē bhārtiy nāri kēm kahēvāy ?

... āvi ritē y klēsh ṭāḷyo !

Hindu-o to muḷ-thi j klēshi svabhāv-nā. tēthi kahē chhē nē, Hindu-o gāḷē jivan klēsh-mā ! paṇ

Page 57: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

57

Musalmāno to ēvā pākā kē bahār zaghaḍi āvē, paṇ ghēr bibi joḍē zagaḍo nā karē. havē to amuk

Muslim loko y Hindu-o joḍē rahi-nē bagdi gayā chhē. paṇ Hindu-o kartā ā bābat-mā manē tēo ḍāhyā

lāgēlā. arē, kēṭlāk Musalmāno to bibi-nē hinchko hau nākhē. amārē 'contractor'no dhandho ēṭlē amārē

Musalman-nē ghēr paṇ javā-nu thāy, amē tēni chā piē y kharā ! amārē koi-ni joḍē judāi nā hoy. ēk

dahāḍo tyā gayēlā tē miyā-bhāiē bibi-nē hinchko nākhvā mānḍyo ! tē mē tēnē puchhyu kē, 'tamē āvu

karo chho tē chaḍhi bēsti, nathi ?' tyārē ē kahē kē 'ē shu chaḍhi bēsvā-ni hati ? ēni pāsē hathiyār nathi,

kashu nathi.' mē kahyu kē, 'amārā Hindu-o nē to bik lāgē kē bairi chaḍhi bēsshē to shu thashē ? ēṭlē

amē hinchko nathi nākhtā.' tyārē miyā-bhāi kahē kē, 'ā hinchko nākhvā-nu kāraṇ tamē jāṇo chho ?

mārē to ā bē j orḍi-o chhē. mārē kai bangalā nathi ā to bē j orḍi-o nē tēmā bibi joḍē vaḍhavāḍ thāy to hu

kyā sui jau ? māri ākhi rāt bagaḍē. ēṭlē hu bahār badhā-ni joḍē vaḍhi āvu, paṇ bibi joḍē clear

rākhvā-nu.' bibi miyā-nē kahēshē

kē, 'savārē gos lāvvā-nu kahētā hatā nē tē kēm nā lāvyā ?' tyārē miyā-bhāi rokaḍo javāb āpē kē,

'kal lāungā.' bijē dahāḍē savārē kahē, 'āj to kidhar sē bhi lē āungā.' nē sānjē khāli hāthē pāchho āvē

tyārē bibi khub akaḷāy, paṇ miyā-bhāi khub pāko tē ēvu bolē, 'yār mēri hālat mai jānatā hu !' tē bibi-nē

khush kari dē, jagḍo nā karē! nē āpṇā lok shu kahē ? 'tu manē dabāy dabāy karu chhu ? jā nathi

lāvvā-no.' alyā, āvu nā bolāy. ultu tāru vajan tuṭē chhē. āvu tu bolē chhē māṭē tu j dabāyēlo chhu. alyā,

ē tanē shi ritē dabāvē ? ē bolē tyārē shānt rahēvā-nu, paṇ nabaḷā bahu chiḍhiyā hoy. ēṭlē ē chiḍhāy

tyārē āpṇē bandh rākhi-nē ēni 'record' sāmbhaḷvi.

jē ghar-mā jagḍo nā thāy tē ghar uttam. arē ! jagḍo thāy paṇ pāchhu tēnē vāḷi lē to y uttam

kahēvāy ! miyā-bhāi-nē ēk dahāḍo khāvā-mā taste nā paḍē, miyā chiḍhāy nē bolē kē tu aisi hai, taisi

hai. anē sāmē jo pēli chiḍhāy to potē chup thai jāy, nē samji jāy kē ānā-thi bhaḍko thashē. māṭē āpṇē

āpṇā-mā anē ē ēnā-mā ! anē Hindu-o to bhaḍko kari-nē j rahē !

vāṇiyā-ni pāghḍi judi, dakshiṇi-ni judi, gujarāti-ni judi, suvarṇakār-ni judi, brāhmṇ-ni judi, sau

sau-ni pāghḍi judi. chulē chulē dharam judo. badhā-nā 'view point' judā j, mēḷ j nā khāy. paṇ jagḍo nā

karē to sāru.

matbhēd pahēlā j, sāvdhāni !

āpṇā-mā kalushit bhāv rahyo j nā hoy tēnē lidhē sāmā-nē paṇ kalushit bhāv nā thāy. āpṇē nā

chiḍhāiē ēṭlē ē y ṭhanḍā thāy, bhint jēvā thai javu ēṭlē sambhḷāy nahi, amārē pachās varas thayā paṇ

koi dahāḍo matbhēd j nahi. Hirā-bā-nē hāthē ghee ḍhoḷātu hoy to y hu joyā j karu. amārē tē vakhtē

gnān hājar rahē kē ē ghee ḍhoḷē j nahi. hu kahu kē ḍhoḷo to y ē nā ḍhoḷē. jāṇi joi-nē koi ghee ḍhoḷtu

hashē ? nā. chhatā ghee ḍhoḷāy chhē ē jovā jēvu chhē māṭē āpṇē juo ! amārē matbhēd thatā pahēlā

gnān on-the-moment hājar rahē.

Page 58: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

58

'mēri hālat mai hi jānatā hu bolē ēṭlē bibi khush thai jāy. anē āpṇā lok to hālat kē kashu kahē

nahi. alyā, tāri hālat kahē to kharo kē sāri nathi. māṭē rāji rahējo.'

badhā-ni hājari-mā, surya-nārāyaṇ-ni sākshiē, gor-ni sākshiē paiṇyo tyārē gor-ē sodā karyā kē

'samay vartē sāvdhān' tē tanē sāvadh thatā y nathi āvaḍtu ? samay pramāṇē sāvadh thavu joiē. gor

bolē chhē, 'samay vartē sāvdhān.' tē gor samjē, paraṇ-nāro shu samjē ?! sāvdhān-no arth shu ? to kē

'bibi ugra thai hoy tyārē tu ṭhanḍo thai jajē, sāvadh thajē. havē bēu jaṇ jagḍē to to pāḍoshi jovā āvē kē

nā āvē ? pachhi tamāsho thāy kē nā thāy ? anē pāchhu bhēgu nā thavā-nu hoy to laḍho. arē, vahēnchi

j nākho ! tyārē kahē, 'nā, kyā javā-nu !' jo fari bhēgu thavā-nu chhē to pachhi shu karvā laḍhē chhē !

āpṇē ēvu chētavu nā joiē ? stri jāṇē jāti ēvi chhē kē ē nā farē, ēṭlē āpṇē farvu paḍshē. ē sahaj jāti chhē,

ē farē ēvi nathi.

bairi chiḍhāy nē kahē, 'hu tamāri thāḷi lai-nē nathi āvvā-ni, tamē jātē āvo. havē tamāri tabiyat sāri

thai chhē nē hēnḍtā thayā chho. ām loko joḍē vāto karo chho, haro-faro chho, biḍio pivo chho anē

upar-thi time thāy tyārē thāḷi māgo chho. hu nathi āvvā-ni ! tyārē āpṇē dhimē rahi-nē kahiē, 'tamē nichē

thāḷi-mā kāḍho, hu āvu chhu.' ē kahē, 'nathi āvvā-ni.' tē pahēlā j āpṇē kahiē kē, hu āvu chhu, māri bhul

thai gai lo. āvu kariē to kai rāt sāri jāy, nahi to rāt bagaḍē. pēlā ḍachkārā mārtā tahi sui gayā hoy nē ā

bai ahi ḍachkārā mārtā hoy. bēu-nē ungh āvē nahi. savārē pāchhā chā-pāṇi thāy tē chā-no pyālo

khakhḍāvi-nē muki ḍachkāro mārē kē nā mārē ? tē ā baiē y tarat samji jāy kē ḍachkāro māryo. ā

kakḷāṭ-nu jivan chhē. ākhā world-mā ā Hindu-o gāḷē chhē jivan klēsh-mā.

klēsh vagar-nu ghar, mandir jēvu !

jyā klēsh hoy tyā Bhagvān-no vās rahē nahi. ēṭlē āpṇē Bhagvān-nē kahiē, 'sāhēb tamē

mandir-mā rahējo, mārē ghēr āvsho nahi ! amē mandir vadhārē bandhāvishu, paṇ ghēr āvsho nahi !'

jyā klēsh na hoy tyā Bhagvān-no vās nakki chhē, ēni tamnē hu 'guarantee' āpu chhu. anē klēsh to

buddhi anē samjaṇ-thi bhāngi shakē ēm chhē. matbhēd ṭaḷē ēṭli jāgruti to prakruti guṇ-thi paṇ āvi shakē

chhē, ēṭli buddhi paṇ āvi shakē tēm chhē. jāṇyu tēnu nām kē koi-ni joḍē matbhēd nā paḍē. mati

pahonchti nathi tēthi matbhēd thāy chhē. mati full pahonchē to matbhēd nā thāy. matbhēd ē athaḍāmaṇ

chhē, 'weakness' chhē.

kaik bhānjgaḍ thai gai hoy to tamē thoḍi vār chitt-nē sthir karo anē vichāro to tamnē suj paḍshē.

klēsh thayo ēṭlē Bhagvān jatā rahē kē nā jatā rahē ?

Prashnakartā : jatā rahē.

Dādāshri : Bhagvān amuk māṇaso-nē tyā-thi jatā j nathi, paṇ klēsh thāy tyārē kahē, 'chālo

ahi-thi, āpaṇ-nē ahi nahi fāvē.' ā kakḷāṭ-mā manē nahi fāvē. ēṭlē dērāsar-mā nē mandir-mā jāy. ā

mandir-mā y pāchho klēsh karē. mugaṭ, dāginā lai jāy tyārē Bhagvān kahēshē kē ahi-thi paṇ hēnḍo

Page 59: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

59

havē. tē Bhagvān-ē y kanṭāḷi gayā chhē.

angrējo-nā vakhat-mā kahētā hatā nē kē -

'dēv gayā ḍungarē, pir gayā makkē.

angrējo-nā rāj-mā ḍhēḍ mārē dhakkē.'

āpṇā ghar-mā klēsh-rahit jivan jivvu joiē, ēṭli to āpaṇ-nē āvḍat āvaḍavi joiē. biju kai nahi āvḍē to

tēnē āpṇē samjaṇ pāḍvi kē, 'klēsh thashē to āpṇā ghar-māthi Bhagvān jatā rahēshē. māṭē tu nakki kar

kē amārē klēsh nathi karvo.' nē āpṇē nakki karvu kē klēsh nathi karvo. nakki karyā pachhi klēsh thai jāy

to jāṇvu kē āmā āpṇi sattā bahār thayēlu chhē. ēṭlē āpṇē ē klēsh karto hoy to y oḍhinē sui javu ē y thoḍi

vār pachhi sui jashē. anē āpṇē paṇ sāmu bolvā lāgiē to ?

avḷi kamāṇi, klēsh karāvē !

Mumbai-mā ēk unchā sanskāri kuṭumb-nā bēn-nē mē puchhyu kē, 'ghar-mā klēsh to nathi thato

nē ?' tyārē ē bēn kahē, 'roj savār-mā klēsh-nā nāstā j hoy chhē !' mē kahyu, 'tyārē tamārē nāstā-nā

paisā bachyā, nahi ?' bēn kahē, 'nā, tē y pāu pāchhā kāḍhvā-nā, pāu-nē mākhaṇ chopaḍtā javā-nu.' tē

klēshē y chālu nē nāstā y chālu ! alyā, kai jāt-nā jivḍāo chhē ?

Prashnakartā : kēṭlāk-nā ghar-mā lakshmi j ēvā prakār-ni hashē ēṭlē klēsh thato hashē ?

Dādāshri : ā lakshmi-nē lidhē j āvu thāy chhē. hamēshā jo lakshmi nirmaḷ hoy to badhu sāru

rahē, man sāru rahē. ā lakshmi māṭhi ghar-mā pēṭhi chhē, tēnā-thi klēsh thāy chhē. amē nānpaṇ-mā

nakki karēlu kē bantā sudhi khoṭi lakshmi pēsvā j nā dēvi, chhatā sanjogo-vashāt pēsi jāy to tēnē

dhandhā-mā rahēvā dēvi, ghar-mā nā pēsvā dēvi, tē ājē chhāsaṭh varas thayā paṇ khoṭi lakshmi pēsvā

didhi nathi, nē ghar-mā koi dahāḍo klēsh ubho thayo y nathi. ghar-mā nakki karēlu kē āṭlā paisā-thi ghar

chalāvvu. dhandho lākho rupiyā kamāy, paṇ ā Paṭēl service karvā jāy to shu pagār maḷē ? bahu tyārē

chhaso-sātso rupiyā maḷē. dhandho ē to puṇyai-nā khēl chhē. mārē nokrimā maḷē ēṭlā j paisā ghēr

vaprāy, bijā to dhandhā-mā j rahēvā dēvāy. income-tax-vāḷāno kāgaḷ āvē tē āpṇē kahēvu kē 'pēli rakam

hati tē bhari do.' kyārē kyo 'attack' thāy tēnu kashu ṭhēkāṇu nahi anē jo pēlā paisā vāpri khāy to tyā

income-tax-vāḷāno 'attack' āvyo, tē āpṇē ahi pēlo 'attack' āvē ! badhē 'attack' pēsi gayā chhē nē ? ā

jivan kēm kahēvāy? tamnē kēm lāgē chhē ? bhul lāgē chhē kē nathi lāgti ? tē āpṇē bhul bhāngvāni

chhē.

akhatro to kari juo !!

klēsh nā thāy ēvu nakki karo nē ! traṇ dahāḍā māṭē to nakki kari juo nē! akhatro karvā-mā shu

vāndho chhē. traṇ divas-nā upvās karē chhē nē tabiyat māṭē ? tēm ā paṇ nakki to kari juo. āpṇē

Page 60: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

60

ghar-mā badhā bhēgā thai nē nakki karo kē 'Dādā vāt kartā hatā, tē vāt manē gami chhē. to āpṇē klēsh

āj-thi bhāngiē.' pachhi juo.

dharma karyo (!) to y klēsh ?

jyā klēsh nathi tyā yathārth Jain, yathārth Vaishṇav, yathārth shaiv dharma chhē. jyā dharma-ni

yathārthatā chhē tyā klēsh nā thāy. ā ghēr ghēr klēsh thāy chhē, to ē dharma kyā gayā ?

sansār chalāvvā māṭē jē dharma joiē chhē kē shu karvā-thi klēsh nā thāy, ēṭlu j jo āvḍi jāy to y

dharma pāmyā gaṇāy.

klēsh-rahit jivan jivvu ē j dharma chhē. Hindustān-mā ahi sansār-mā j potā-nu ghar svarg thashē

to moksh-ni vāt karvi, nahi to moksh-ni vāt karvi nahi, svarg nahi to svarg-ni najik-nu to thavu joiē nē ?

klēsh-rahit thavu joiē, tēthi shāstrakāro-ē kahyu chhē kē 'jyā kinchit-mātra klēsh chhē tyā dharma nathi.'

jail-ni avasthā hoy tyā 'depression' nahi nē mahēl-ni avasthā hoy tyā 'elevation' nahi, ēvu hovu joiē.

klēsh vagar jivan thayu ēṭlē moksh-ni najik āvyo, tē ā bhav-mā sukhi thāy j. moksh darēk-nē joiē chhē.

kāraṇ kē bandhan koi-nē gamtu nathi. paṇ klēsh-rahit thayo to jāṇvu kē havē najik-mā āpṇu station

chhē moksh-nu.

... to y āpṇē chhatu kariē !

ēk vāṇiyā-nē mē puchhyu, 'tamārē ghar-mā vaḍhavāḍ thāy chhē ?' tyārē ēṇē kahyu, 'ghaṇi thāy

chhē.' mē puchhyu, 'ēno tu sho upāy karē chhē ?' vāṇiyo kahē, 'pahēlā to hu bārṇā vāsi āvu chhu.' mē

puchhyu, 'pahēlā bārṇā vāsvā-no sho hētu ?' vāṇiyāē kahyu, 'loko pēsi jāy tē ulṭi vaḍhavāḍ vadhārē.

ghar-mā vaḍhiē pachhi ēni mēḷē ṭāḍhu paḍē.' āni buddhi sāchi chhē, manē ā gamyu. āṭli y akkal-vāḷi vāt

hoy to tēnē āpṇē 'accept' karvi joiē. koi bhoḷā māṇas to ulṭā-nu bārṇu bandh hoy to ughāḍi āvē. anē

loko-nē kahē, 'āvo, juo amārē tyā !' alyā, ā to tāyafo karyo !

ā laṭṭha-bāji karē chhē tēmā koi-ni javābdāri nathi, āpṇi potā-ni j jokhamdāri chhē. ānē to potē j

chhuṭu karvu paḍē ! jo tu kharo ḍāhyo purush hoy to loko undhu nākh nākh karē tēnē tu chhatu kar kar

karyā kar to tāro ukēl āvshē. loko-no svabhāv j undhu nākhvu ē chhē. tu samkiti hou to loko undhu

nākhē to āpṇē chhatu kari nākhiē, āpṇē to undhu nākhiē j nahi. bāki, jagat to ākhi rāt naḷ ughāḍo rākhē

nē māṭalu undhu rākhē ēvu chhē ! potā-nu j sarvasva bagāḍi rahyā chhē. ē jāṇē kē hu loko-nu bagāḍu

chhu. lok-nu to koi bagāḍi shakē ēm chhē j nahi, koi ēvo janmyo j nathi.

Hindustān-mā prakruti mapāy nahi, ahi to Bhagvān paṇ gothā khāi jāy ! 'foreign'mā to ēk dahāḍo

ēni 'wife' joḍē sācho rahyo to ākhi jindagi sācho nikḷē; anē ahi to ākho dahāḍo prakruti-nē jo jo karē

chhatā y prakruti mapāy nahi. ā to karma-nā uday khoṭ khavḍāvē chhē, nahi to ā loko khoṭ khāy ? arē,

marē to y khoṭ nā khāy, ātmā-nē bājuē thoḍivār bēsāḍi-nē pachhi marē.

Page 61: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

61

'fari jai'nē matbhēd ṭāḷyo !

Dādāshri : jamti vakhtē table par matbhēd thāy chhē ?

Prashnakartā : ē to thāy nē !

Dādāshri : kēm paraṇti vakhtē āvo karār karēlo ?

Prashnakartā : nā.

Dādāshri : tē vakhtē to karār karēlā kē samay vartē sāvdhān. ghar-mā wife joḍē 'tamāru nē

amāru' ēvi vāṇi nā hovi joiē. vāṇi vibhakt nā hovi joiē, vāṇi avibhakt hovi joiē. āpṇē avibhakt kuṭumb-nā

nē ?

amārē Hirā-bā joḍē kyārēy matbhēd thayo nathi, kyārēy vāṇi-mā 'māri-tāri' thayu nathi. paṇ ēk

fēro amārē matbhēd paḍi gayēlo. ēmnā bhāi-nē tyā pahēli dikari-nā lagna hatā. tē tēmṇē manē

puchhyu kē, 'ēmṇē shu āpvu chhē ?' tyārē mē tēmnē kahyu kē, 'tamnē ṭhik lāgē tē, paṇ ghar-mā ā

taiyār chāndi-nā vāsaṇo paḍēlā chhē tē āpjo nē ! navu banāvsho nahi.' tyārē ēmṇē kahyu kē, 'tamārā

mosāḷ-mā to māmā-ni dikri paraṇē to moṭā moṭā tāṭ banāvi-nē āpo chho !' ē mārā nē tamārā shabdo

bolyā tyār-thi hu samji gayo kē āj ābru gai āpṇi ! āpṇē ēk-nā ēk tyā mārā-tamārā hoy ? hu tarat samji

gayo nē tarat hu fari gayo, mārē jē bolvu hatu tē upar-thi ākho y hu fari gayo. mē tēmnē kahyu, 'hu ēvu

nathi kahēvā māgto. tamē ā chāndi-nā vāsaṇ āpjo nē upar-thi pānchso ēk rupiyā āpjo, ēmṇē kām

lāgshē.' 'ha... ēṭlā badhā rupiyā tē kai apātā hashē ? tamē to jyārē nē tyārē bhoḷā nē bhoḷā j raho chho,

jēnē tēnē āp āp j karo chho.' mē kahyu, 'kharēkhar, manē to kashu āvaḍtu j nathi.'

juo, ā mārē matbhēd paḍto hato, paṇ kēvo sāchavi lidho fari jai-nē ! saravāḷē matbhēd nā padva

didho. chhēllā tris-pāntris varsh-thi amārē nāmē y matbhēd nathi thayo. bā paṇ dēvi jēvā chhē !

matbhēd koi jagyāē amē padva nā daiē. matbhēd paḍtā pahēlā j amē samji jaiē kē āmthi fērvi nākho, nē

tamē to ḍābu nē jamaṇu bē bāju-nu j fēravvā-nu jāṇo kē āmnā ānṭā chaḍhē kē āmnā ānṭā chaḍhē.

amnē to sattar lākh jāt-nā ānṭā fēravtā āvḍē. paṇ gāḍu rāgē pāḍi daiē, matbhēd thavā nā daiē. āpṇā

satsang-mā visēk hajār māṇaso nē chār-ēk hajār mahātmāo, paṇ amārē koi joḍē ēkuy matbhēd nathi.

judāi māni j nathi mē koi-ni joḍē !

jyā matbhēd chhē tyā ansh-gnān chhē nē jyā matbhēd j nathi tyā vignān chhē. jyā vignān chhē

tyā sarvānsh gnān chhē. 'center'mā bēsē to j matbhēd nā rahē. tyārē j moksh thāy. paṇ degree upar

bēso nē 'amāru-tamāru' rahē to ēno moksh nā thāy. nishpakshpāti-no moksh thāy !

samkiti-ni nishāni shu ? tyārē kahē, ghar-nā badhā undhu kari āpē to y potē chhatu kari nākhē.

badhi bābat-mā chhatu karvu ē samkiti-ni nishāni chhē āṭlu j oḷakhvānu chhē kē ā 'machinery' kēvi

chhē, ēno 'fuse' uḍi jāy to shi ritē 'fuse' bēsāḍi āpvo. sāmā-ni prakruti-nē 'adjust' thatā āvaḍvu joiē.

amārē jo sāmā-no 'fuse' uḍi jāy to y amāru adjustment hoy. paṇ sāmā-nu 'adjustment' tuṭē to shu thāy ?

'fuse' gayo. ēṭlē pachhi to ē bhintē athaḍāy, bārṇē athaḍāy, paṇ wire tuṭato nathi. ēṭlē jo koi fuse nākhi

Page 62: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

62

āpē to pāchhu rāgē paḍē nahi to tyā sudhi ē gunchāy.

sansār chhē ēṭlē ghā to padva-nā j nē ? nē baisāhēb paṇ kahēshē kharā kē havē ghā ruzāshē

nahi. paṇ sansār-mā paḍē ēṭlē pāchhā ghā ruzāi jāy. murchhit-paṇu kharu nē ! moh-nē lai-nē

murchhit-paṇu chhē. moh-nē lai-nē ghā ruzāi jāy. jo ghā nā ruzāy to to vairāgya j āvi jāy nē ?! moh

shēnu nām kahēvāy ? badhā anubhav bahu thayā hoy, paṇ bhuli jāy. divorce lēti vakhtē nakki karē kē

havē koi stri-nē paraṇvu nathi, to y fari pāchho zampalāvē !

... ā tē kēvi fasāmaṇ ?!

paiṇshē nahi to jagat-nu balance kēm rahēshē ? paiṇ nē. chho nē paiṇē ! 'Dādā'nē tēno vāndho

nathi, paṇ vāndho aṇsamjaṇ-no chhē. āpṇē shu kahēvā māngiē chhiē kē badhu karo, paṇ vāt-nē samjo

kē shu hakikat chhē!

bharat rājāē tērso rāṇio sāthē ākhi jindagi kāḍhi anē tē j bhavē moksh lidho ! tērso rāṇio sāthē !!!

māṭē vāt-nē samajvā-ni chhē. samji-nē sansār-mā raho, bāvā thavā-ni jarur nathi. jo ā nā samjāyu to

bāvo thai-nē ēk khuṇāmā paḍi rahē. bāvo to, jēnē stri joḍē sansār-mā fāvtu nā hoy tē thāy, anē stri-thi

dur rahēvāy chhē kē nahi, ēvi shakti kēḷavvā māṭē-ni ēk kasrat chhē.

sansār to test examination chhē. tyā tested thavā-nu chhē. lokhanḍ paṇ tested thayā vagar-nu

chāltu nathi, to moksh-mā untested chāltu hashē ?

māṭē murchhit thavā jēvu ā jagat nathi. murchhā-nē lidhē āvu jagat dēkhāy chhē anē mār khai

khai-nē mari javā-nu ! Bharat-rājānē tērso rāṇio hati tē tēni shi dashā hashē ? ā ghēr ēk rāṇi hoy to y tē

ḍhēḍ fajēto karāv karāv karē chhē to tērso rāṇio-mā kyārē pār āvē ? arē, ēk rāṇi jitvi hoy to

mahā-mushkēl thai paḍē chhē! jitāy j nahi. kāraṇ kē matbhēd paḍē kē pāchho locho paḍi jāy !

Bharat-rājānē to tērso rāṇio joḍē nabhāvvā-nu. rāṇivās-māthi pasār thāy to pachās rāṇio-nā moḍhā

chaḍhēlā ! arē, kēṭlik to rājā-nu kāṭlu j kāḍhi nākhvā farti hoy. man-mā vichārē kē falāṇi rāṇio ēmni

potā-ni nē ā parbhārio ! ēṭlē rasto kaik karo. kāik karē tē rājā-nē mārvā māṭē, paṇ tē pēli rāṇio-nē buṭṭhi

karvā sāru ! rājā upar dvēsh nathi, pēli rāṇio upar dvēsh chhē. paṇ ēmā rājā-nu gayu nē tu to rānḍish

nē? tyārē kahē kē, 'hu rānḍish paṇ ānē ranḍāvu tyārē khari !'

ā amnē to badhu tādrashya dēkhāyā karē, ā bharat rājā-ni rāṇi-nu tādrashya amnē dēkhāyā

karē. tē dahāḍē kēvu moḍhu chaḍhēlu hashē. rājā-ni kēvi fasāmaṇ hashē, rājā-nā man-mā kēvi chintāo

hashē, tē badhu y dēkhāy ! ēk rāṇi jo tērso rājāo joḍē paiṇi hoy to rājāo-nā moḍhā nā chaḍhē !

purush-nē moḍhu chaḍhāvtā āvḍē j nahi.

ākshēpo, kēṭlā dukh-dāyi !

badhu j taiyār chhē, paṇ bhogvtā āvaḍtu nathi, bhogavvā-ni rit āvaḍti nathi. Mumbai-nā

Page 63: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

63

shēṭhiyāo moṭā table par jamvā bēsē chhē, paṇ jami rahyā pachhi tamē ām karyu, tamē tēm karyu,

māru haiyu tu bāḷ-bāḷ karē chhē vagar kām-ni. arē vagar kām-nu to koi bāḷtu hashē ? kāydēsar bāḷē

chhē, gēr-kāydēsar koi bāḷtu j nathi. ā lākḍā-nē loko bāḷē chhē, paṇ lākḍā-nā kabāṭ-nē koi bāḷē chhē ?

jē bāḷvā-nu hoy tēnē j bāḷē chhē. ām ākshēpo āpē chhē. ā to bhān j nathi. manushya-paṇu bēbhān thai

gayu chhē, nahi to ghar-mā tē ākshēpo apātā hashē ? pahēlā-nā vakhat-mā ghar-mā māṇaso

ēk-bijā-nē ākshēpo āpē j nahi. arē, āpvā-no thāy to y nā āpē. man-mā ēm jāṇē kē ākshēp āpish to

sāmā-nē dukh thashē anē kaḷiyug-mā to lāg-mā lēvā farē. ghar-mā matbhēd kēm hoy?

khakhḍāṭ-mā, jokhamdāri potā-ni j !

Prashnakartā : matbhēd thavā-nu kāraṇ shu ?

Dādāshri : bhayankar agnāntā ! ēnē sansār-mā jivtā nathi āvaḍtu, dikrā-no bāp thatā nathi

āvaḍtu, vahu-no dhaṇi thatā nathi āvaḍtu. jivan jivvā-ni kaḷā j āvaḍti nathi ! ā to chhatē sukhē sukh

bhogvi shakatā nathi.

Prashnakartā : paṇ vāsaṇ to ghar-mā khakhaḍē j nē ?

Dādāshri : vāsaṇ roj roj khakhaḍ-vānu kēm-nu fāvē ? ā to samajto nathi tēthi fāvē chhē. jāgrat

hoy tēnē to ēk matbhēd paḍyo to ākhi rāt ungh nā āvē ! ā vāsaṇo-nē (māṇaso-nē) to spandano chhē, tē

rātrē sutā sutā y spandano karyā karē kē, ā to āvā chhē, vānkā chhē, undhā chhē, nālāyak chhē, kāḍhi

mēlvā jēvā chhē ! anē pēlā vāsaṇo-nē kai spandan chhē ? āpṇā lok samjyā vagar ṭāpsi purē kē, bē

vāsaṇo joḍē hoy to khakhaḍē ! mēr chakkar, āpṇē kai vāsaṇ chhiē ? ēṭlē āpaṇ-nē khakhḍāṭ joiē ? ā

Dādā-nē koiē koi dahāḍo khakhḍāṭ-mā joyā nā hoy ! svapnu y nā āvyu hoy ēvu !! khakhḍāṭ shēno ? ā

khakhḍāṭ to āpṇi potā-ni jokhamdāri upar chhē. khakhḍāṭ kai ko'kani jokhamdāri par chhē ? chā jaldi āvi

nā hoy to āpṇē table par traṇ-vār ṭhokiē ē jokhamdāri koni ? ēnā kartā āpṇē babuchak thai-nē bēsi

rahiē. chā maḷi to ṭhik, nahi to jaishu office-ē ! shu khoṭu ? chā-no y kai kāḷ to hashē nē ? ā jagat

niyam-ni bahār to nahi hoy nē ? ēṭlē amē kahyu chhē kē 'vyavasthit' ! ēno time thashē ēṭlē chā maḷshē,

tamārē ṭhokvu nahi paḍē. tamē spandan ubhā nahi karo to ē āvi-nē ubhi rahēshē, anē spandan ubhā

karsho to y ē āvshē. paṇ spandan-nā, pāchhā wife

nā chopḍā-mā hisāb jamē thashē kē tamē tē dahāḍē table ṭhoktā hatā nē !

prakruti oḷakhi-nē, chētatā rahēvu !

purusho prasango bhuli jāy anē stri-o-ni nondh ākhi jindagi rahē, purusho bhoḷā hoy, moṭā

man-nā hoy, bhadrik hoy, tē bhuli jāy bichārā. stri-o to boli jāy hau kē, 'tē dahāḍē tamē āvu bolyā hatā tē

mārē kāḷjē vāgēlu chhē'. alyā, vis varsh thayā to y nondh tāji !! bābo vis varas-no moṭo thayo, paiṇvā

jēvo thayo to y haji pēli vāt rākhi mēli ?! badhi chij saḍi jāy, paṇ āmni chij nā saḍi ! stri-nē āpṇē āpyu hoy

Page 64: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

64

to tē asal jagyāē rākhi mēlē, kāḷjā-ni mahi, māṭē ālsho karsho nahi. nathi ālvā jēvi chij ā, chētatā rahēvā

jēvu chhē.

tēthi shāstra-mā hau lakhyu chhē kē, 'ramā ramāḍvi sahēl chhē, vifarē mahā-mushkēl chhē !'

vifarē to ē shu nā kalpē tē kahēvāy nahi. māṭē stri-nē vārē ghaḍiē āḍchhēṭ āḍchhēṭ nā karāy. shāk

ṭāḍhu kēm thai gayu ? dāḷ-mā vaghār barobar nathi karyo, ēm kach-kach shu karvā karē chhē ? bār

mahinā-mā ēkād dahāḍo ēkād shabda hoy to ṭhik chhē. ā to roj! 'bhābho bhār-mā to vahu lāj-mā' āpṇē

bhār-mā rahēvu joiē. dāḷ sāri nā thai hoy, shāk ṭāḍhu thai gayu hoy to tē kāydā-nē ādhin thāy chhē. anē

bahu thāy tyārē dhimē rahi-nē vāt karvi hoy to kariē koi vakhat kē', ā shāk roj garam hoy chhē, tyārē

bahu saras lāgē chhē. āvi vāt kariē to ē ṭakor samji jāy.

dealing na āvḍē, tē vānk kono ?!

aḍhāraso rupiyā-ni ghoḍi lo, pachhi bhai upar bēsi jāy. bhai-nē bēstā nā āvḍē, tē saḷi karvā jāy

ēṭlē ghoḍi-ē koi divas saḷi joi nā hoy ēṭlē ubhi thai jāy ! akkarami paḍi jāy ! pāchho bhai loko-nē kahē shu

kē, 'ghoḍi-ē manē pāḍi nākhyo'. anē ā ghoḍi ēno nyāy konē kahēvā jāy ? ghoḍi par bēstā tanē nathi

āvaḍtu ēmā tāro vānk kē ghoḍi-no ? anē ghoḍi y bēstā-ni sāthē j samji jāy kē ā to jangli janāvar bēṭhu,

ānē bēstā āvaḍtu nathi ! tēm ā hindustāni stri-o ēṭlē ārya-nāri, tēni joḍē kām lētā nā āvḍē to pachhi ē

pāḍē j nē ? ēk fēr dhaṇi jo stri-ni sāmē thāy to tēno vakkar j nā rahē. āpṇu ghar sāri ritē chāltu hoy,

chhokrā bhaṇatā hoy sāri ritē, kashi bhānjgaḍ nā hoy anē āpaṇ-nē tēmā avḷu dēkhāyu anē vagar

kām-nā sāmā thaiē ēṭlē āpṇi akkal-no kimiyo stri samji jāy kē ānā-mā barkat nathi.

jo āpṇā-mā vakkar nā hoy to ghoḍi-nē pampāḷ pampāḷ kariē to y ēno prēm āpaṇ-nē maḷē. pahēlo

vakkar paadvo joiē. 'wife'ni kēṭlik bhulo āpṇē sahan kariē to tēnā par prabhāv paḍē. ā to vagar bhulē

bhul kāḍhiē to shu thāy ? kēṭlāk purusho stri-nā sambandh-mā bumā-bum karē chhē, tē badhi khoṭi

bumo hoy chhē. kēṭlāk sāhēb ēvā hoy chhē kē 'office'mā kārkun joḍē ḍakhā-ḍakh karyā karē. badhā

kārkun paṇ samjē kē sāhēb-nā-mā barkat nathi. paṇ karē shu ! puṇyai-ē ēnē boss tarikē bēsāḍyo tyā ?

ghēr to bibi joḍē pandar pandar divas-thi case pending paḍēlo hoy ! sāhēb-nē puchhiē, 'kēm ?' to kahē

kē, 'ēnā-mā akkal nathi'. nē ē akkal-no kothḷo ! vēchē to chār ānā y nā āvē ! sāhēb-ni 'wife'nē puchhiē to

ē kahēshē kē, 'javā do nē ēmni vāt. kashi barkat j nathi ēmnā-mā !'

stri-o mān-bhang thāy tē ākhi jindagi nā bhulē. ṭhēṭh nanāmi kāḍhtā sudhi ē ris sābut hoy ! ē ris

jo bhulāti hoy to jagat badhu kyārnu y puru thai gayu hot ! nathi bhulāy ēvu māṭē chētatā rahējo. badhu

chēti-nē kām karvā jēvu chhē !

stri-charitra kahēvāy chhē nē ? ē samjāy ēvu nathi. pāchhi stri-o dēvio paṇ chhē ! ēṭlē ēvu chhē,

kē ēmṇē dēvio tarikē josho to tamē dēv thasho. bāki tamē to marghā jēvā rahēsho, hāthiyā nē marghā

jēvā ! hāthibhāi āvyā nē marghā-bhāi āvyā ! ā to loko-nē Ram thavu nathi nē ghar-mā Sitāji-nē khoḷē

Page 65: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

65

chhē ! gānḍiyā, Ram to tanē nokrimā y nā rākhē. āmā āmno paṇ dosh nathi. tamnē stri-o joḍē 'dealing'

kartā nathi āvaḍtu . tamnē vēpārio-nē gharāk joḍē dealing kartā nā āvḍē to ē tamāri pāsē nā āvē. ēṭlē

āpṇā lok nathi kahētā kē 'salesman' sāro rākho ? sāro, dēkhāvaḍo, hoshiyār 'salesman' hoy to lok thoḍo

bhāv paṇ vadhārē āpi dē. ēvi ritē āpaṇ-nē stri joḍē 'dealing' kartā āvaḍvu joiē.

stri-nē to ēk ānkhē dēvi tarikē juo nē biji ānkhē ēnu stri-charitra juo. ēk ānkh-mā prēm nē biji

ānkh-mā kaḍkāi rākho to j balance jaḷvāshē. ēkli dēvi tarikē josho nē ārati utārsho to ē undhē pāṭē

chaḍhi jashē, māṭē 'balance'mā rākho.

'vyavahār'nē 'ā' ritē samajvā jēvo !

purush-ē stri-ni bābat-mā hāth nā ghālvo nē striē purush-ni bābat-mā hāth nā ghālvo. darēkē

potpotā-nā department-mā j rahēvu.

Prashnakartā : stri-nu department kayu ? shēmā shēmā purushoē hāth nā ghālvo ?

Dādāshri : ēvu chhē, khāvā-nu shu karvu, ghar kēm chalāvvu, tē badhu stri-nu department

chhē. ghau kyā-thi lāvē chhē, kyā-thi nathi lāvati tē āpṇē jāṇvā-ni shi jarur ? ē jo āpaṇ-nē kahētā hoy kē

'ghau lāvvā-mā aḍchaṇ paḍē chhē' to ē vāt judi chhē. paṇ āpaṇ-nē ē kahētā nā hoy, ration batāvtā nā

hoy, to āpṇē ē 'department'mā hāth ghālvā-ni jarur j shi ? ājē dudhpāk karjo, ājē jalēbi karjo ē y āpṇē

kahēvā-ni jarur shi ? time āvshē tyārē ē mukshē. ēmnu 'department' ē ēmnu svatantra ! vakhtē bahu

icchhā thai hoy to kahēvu kē, 'ājē lāḍu banāvjē.' kahēvā māṭē nā nathi kahēto, paṇ biji āḍi-avḷi, amthi

amthi bumā-bum karē kē kaḍhi khāri thai, khāri thai tē badhu gam vagar-nu chhē.

ā railway-line chālē chhē. tēmā kēṭli badhi kāmgirio hoy chhē ! kēṭli jagyāē-thi nondh āvē,

khabaro āvē, tē ēnu 'department' j ākhu judu. havē tēmā y khāmi to āvē j nē ? tēm 'wife'nā

department-mā ko'k fēro khāmi paṇ āvē. havē āpṇē jo ēmni khāmi kāḍhvā jaiē to pachhi ē āpṇi khāmi

kāḍhshē. tamē ām nathi kartā, tēm nathi kartā. ām kāgaḷ āvyo nē tēm karyu tamē. ēṭlē ē vēr vāḷē. hu

tamāri khoḍ kāḍhu to tamē paṇ māri khoḍ kāḍhvā talapi rahyā hoy ! ēṭlo kharo māṇas to ghar-nā

bābat-mā hāth j nā ghālē. ēnē purush kahēvāy. nahi to stri jēvo hoy. kēṭlāk māṇaso to ghar-mā jai-nē

marachā-nā ḍabbā-mā juē kē, ā bē mahinā par marachā lāvyā hatā tē ēṭli vār-mā thai rahyā ? alyā,

marachā juē chhē tē kyārē pār āvē ? ē jēnu 'department' hoy tēnē chintā nā hoy ? kāraṇ kē vastu to

vaparāyā karē nē lēvāyā y karē. paṇ ā vagar kām-no doḍh-ḍāhyo thavā jāy! pachhi baiē y jāṇē kē

bhai-ni pāvli paḍi gayēli chhē. māl kēvo chhē tē bēn samji jāy. ghoḍi samji jāy kē upar bēsnār kēvo

chhē, tēm stri paṇ badhu samji jāy. ēnā kartā 'bhābho bhār-mā to vahu lāj-mā'. bhābho bhār-mā nā

rahē to vahu shi ritē lāj-mā rahē ? niyam anē maryādā-thi j vyavahār shobhashē. maryādā nā oḷangsho

nē nirmaḷ rahējo.

Prashnakartā : striē purush-ni kai bābat-mā hāth nā ghālvo ?

Page 66: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

66

Dādāshri : purush-ni koi bābat-mā ḍakho j nā karvo. dukān-mā kēṭlo māl āvyo ? kēṭlo gayo ? ājē

moḍā kēm āvyā ? pēlā-nē pachhi kahēvu paḍē kē, 'ājē nav-ni gāḍi chuki gayo.' tyārē bēn kahēshē kē,

'ēvā kēvā faro chho kē gāḍi chuki javāy ?' ēṭlē pachhi pēlā chiḍhāi jāy. pēlā-nē man-mā ēm thāy kē āvu

Bhagvān paṇ puchhnār hot to tēnē mārat. paṇ ahi āgaḷ shu karē havē ? ēṭlē vagar kām-nā ḍakho karē

chhē. bāsmati-nā chokhā saras rāndhē nē pachhi mahi kānkrā nākhi-nē khāy ! ēmā shu svād āvē ? stri

purush-ē ēk-mēk-nē help karvi joiē. dhaṇi-nē chintā-worries rahēti hoy tē tēnē kēm kari-nē nā thāy ēvu

stri bolti hoy. tēm dhaṇi paṇ bairi mushkēli-mā nā mukāy ēvu joto hoy. dhaṇi-ē paṇ samajvu joiē kē

stri-nē chhokrā ghēr kēṭlā hērān kartā hashē! ghar-mā tuṭē-fuṭē to purush-ē bum nā pāḍvi joiē. paṇ tē y

lok bum pāḍē kē gayē vakhtē saras-mā saras dozen kap-rakābi lāvyo hato, tē tamē ē badhāē kēm foḍi

nākhyā ? badhu khalās kari nākhyu. ēṭlē pēli bēn-nē man-mā lāgē kē, mē toḍi nākhyā ? mārē kai ēnē

khai javā hatā ? tuṭi gayā tē tuṭi gayā, tēmā hu shu karu ? mi kāy karu ? kahēshē. havē tyā y vadhvado.

jyā kashi lēvāy nahi nē dēvā y nahi. jyā vaḍhvā-nu koi kāraṇ j nathi tyā y ladhva-nu ?!

amārē nē Hirā-bā-nē kasho matbhēd j nathi paḍto. amārē ēmnā-mā hāth j nahi ghālvā-no koi

dahāḍo y. ēmnā hāth paisā paḍi gayā, amē diṭhā hoy to y amē ēm nā kahiē kē 'tamārā paisā paḍi gayā.'

tē joyu kē nā joyu ? ghar-ni koi bābat-mā y amārē hāth ghālvā-no nahi. ē paṇ amārā-mā hāth nā ghālē.

amē kēṭlā vāgē uṭhiē, kēṭlā vāgē nahāiē, kyārē āviē, kyārē jaiē, ēvi amāri koi bābat-mā kyārē paṇ ē

amnē nā puchhē. anē ko'k dahāḍo amnē kahē kē, 'ājē vahēlā nāhi lo.' to amē tarat dhotiyu mangāvi-nē

nāhi laiē. arē, amāri jātē ṭuvāl lai-nē nāhi laiē. kāraṇ kē amē jāṇiē kē ā 'lāl vāvaṭo' dharē chhē. māṭē kaik

bho hashē. pāṇi nā āvvā-nu hoy kē ēvu kaik hoy to j ē amnē vahēlā nāhi lēvā-nu kahē, ēṭlē amē samji

jaiē. ēṭlē thoḍu thoḍu vyavahār-mā tamē y samji lo nē, kē koi koi-nā-mā hāth ghālvā jēvu nathi.

fojdār pakaḍi-nē āpaṇ-nē lai jāy pachhi ē jēm kahē tēm āpṇē nā kariē ? jyā bēsāḍē tyā āpṇē nā

bēsiē ? āpṇē jāṇiē kē ahi chhiē tyā sudhi ā bhānjgaḍ-mā chhiē ēvu ā sansārē y fojdāri j chhē. ēṭlē ēmā

y saraḷ thai javu.

ghēr jamvā-ni thāḷi āvē chhē kē nathi āvti ?

Prashnakartā : āvē chhē.

Dādāshri : rasoi joiē tē maḷē, khāṭlo pāthri āpē, pachhi shu ? anē khāṭlo nā pāthri āpē to tē y

āpṇē pāthri laiē nē ukēl lāviē. shānti-thi vāt samjāvvi paḍē. tamārā sansār-nā hitāhit-ni vāt kai gitā-mā

lakhēli hoy ? ē to jātē samajvi paḍshē nē ?

'husband' ēṭlē 'wife'ni y 'wife' ! (pati ēṭlē patni-ni patni !) ā to lok dhaṇi j thai bēsē chhē ! alyā, 'wife'

kai dhaṇi thai bēsvā-ni chhē ?! 'husband' ēṭlē 'wife'ni 'wife'. āpṇā ghar-mā moṭo avāj nā thavo joiē. ā kai

'loud speaker' chhē ? ā to ahi bumo pāḍē tē poḷ-nā nākā sudhi sambhḷāy ! ghar-mā, 'guest' tarikē raho.

amē y ghar-mā 'guest' tarikē rahiē chhiē. kudrat-nā 'guest' tarikē tamnē jo sukh nā āvē to pachhi

sāsari-mā shu sukh āvvā-nu chhē ?!

Page 67: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

67

'mār'no pachhi badalo vāḷē !

Prashnakartā : Dādā, māro mijāj chhatki jāy tē pachhi mārē hāth kēṭlik vār bairi par upḍi jāy

chhē.

Dādāshri : stri-nē koi divas marāy nahi. jyā sudhi gātaro majbut hoy tamārā tyā sudhi ē chup

rahē, pachhi ē tamārā par chaḍhi bēsē. stri-nē nē man-nē mārvu ē to sansār-mā bhaṭakavā-nā bē

sādhano chhē, ā bēnē marāy nahi. tēmni pāsē to samjāvi-nē kām lēvu paḍē.

amāro ēk bhāi-bandh hato, tē hu jyārē jou tyārē bairi-nē ēk tamācho āpi dē, ēni jarāk bhul

dēkhāy to āpi dē. pachhi hu ēnē khāngimā samjāvu kē ā tamācho tē ēnē āpyo paṇ ēni ē nondh

rākhshē. tu nondh nā rākhu paṇ ē to nondh rākhshē j. arē, ā tārā nānā nānā chhokrā, tu tamācho mārē

chhē tyārē tanē ṭagar ṭagar joyā karē chhē tē y nondh rākhshē. anē ē pāchhā mā nē chhokrā bhēgā

maḷi-nē āno badalo vāḷshē. ē kyārē badalo vāḷshē ? tārā gātar ḍhilā paḍshē tyārē. māṭē stri-nē mārvā

jēvu nathi. mārvā-thi to ultu āpaṇ-nē j nuksān-rup, antarāy-rup thai paḍē chhē.

āshrit konē kahēvāy ? khilē bāndhi gāy hoy, tēnē māriē to ē kyā jāy? ghar-nā māṇaso khilē

bāndhēlā jēvā chhē, tēnē māriē to āpṇē nangoḍ kahēvāiē. ēnē chhoḍi dē nē pachhi mār, to tē tanē

mārshē athvā to nāsi jashē. bāndhēlā-nē mārvu ē shurvir-nā kām kēm kahēvāy ? ē to bāylā-nā kām

kahēvāy.

ghar-nā māṇas-nē to sahējē y dukh dēvāy j nahi. jēnā-mā samaj nā hoy tē ghar-nā-nē dukh dē.

fariyād nahi, nikāl lāvo nē !

Prashnakartā : Dādā, māri fariyād koṇ sāmbhḷē ?

Dādāshri : tu fariyād karish to tu fariyādi thai jaish. hu to jē fariyād karvā āvē tēnē j gunēgār

gaṇu. tārē fariyād karvā-no vakhat j kēm āvyo ? fariyādi ghaṇā-kharā gunēgār j hoy chhē. potē gunēgār

hoy to fariyād karvā āvē. tu fariyād karish to tu fariyādi thai jaish anē sāmo āropi thashē. ēṭlē ēni

drashṭi-mā āropi tu ṭharish. māṭē koi-ni viruddh fariyād nā karvi.

Prashnakartā : to mārē shu karvu ?

Dādāshri : 'ē' avḷā dēkhāy to kahēvu kē, ē to sārā-mā sārā māṇas chhē, tu j khoṭi chhē. ēm

guṇākār thai gayo hoy to bhāgākār kari nākhvo nē bhāgākār thai gayo hoy to guṇākār kari nākhvo. ā

guṇākār bhāgākār shā-thi shikhvē chhē ? sansār-mā nivēḍo lāvvā māṭē.

pēlo bhāgākār karto hoy to āpṇē guṇākār karvā ēṭlē rakam uḍi jāy. sāmā māṇas māṭē vichār

karvo kē ēṇē manē ām kahyu, tēm kahyu ē j guno chhē. ā rastā-mā jati vakhtē bhint athaḍāy to tēnē

kēm vaḍhtā nathi ? jhāḍ-nē jaḍ kēm kahēvāy ? jē vāgē ē badhā lilā jhāḍ j chhē ! gāy-no pag āpṇā upar

paḍē to āpṇē kai kahiē chhiē ? ēvu ā badhā loko-nu chhē. 'gnāni purush' badhā-nē shi ritē māfi āpē ? ē

samjē kē ā bichārā samajtā nathi, jhāḍ jēvā chhē. nē samjaṇ-vāḷānē to kahēvu j nā paḍē, ē to mahi tarat

Page 68: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

68

pratikramaṇ kari nākhē.

sāmā-no dosh j nā joiē, nahi to ēnā-thi to sansār bagdi jāy chhē. potā-nā j dosh jo jo karvā. āpṇā

j karma-nā uday-nu faḷ chhē ā ! māṭē kai kahēvā-nu j nā rahyu nē ?

badhā anyonēy dosh dē kē 'tamē āvā chho, tamē tēvā chho.' nē bhēgā bēsi-nē table par khāy.

ām vēr mahi bandhāy chhē, ā vēr-thi duniyā ubhi rahi chhē. tēthi to amē kahyu kē 'sambhāvē nikāl

karjo.' ēnā-thi vēr bandh thāy.

sukh lētā fasāmaṇ vadhi !

sansāri miṭhāi-mā shu chhē ? kai ēvi miṭhāi chhē kē jē ghaḍi-vārē y ṭakē ? vadhārē khādhi hoy to

ajirṇa thāy, ochhi khādhi hoy to mahi lālach pēsē. vadhārē khāy to mahi tarfaḍāmaṇ thāy. sukh ēvu

hovu joiē kē tarfaḍāmaṇ nā thāy. juo-nē, ā Dādā-nē chhē nē ēvu sanātan sukh !

sukh paḍē ēṭlā māṭē lok shādi karē chhē, tyārē ultu vadhārē fasāmaṇ lāgē. manē koi 'helper'

maḷē, sansār sāro chālē ēvo koi 'partner' maḷē ēṭlā māṭē shādi karē chhē nē ?

sansār ām ākarshak hoy paṇ mahi pēṭhā pachhi munzavaṇ thāy, pachhi nikaḷāy nahi. lakkaḍ kā

laḍḍu jo khāy vo bhi pastāy, jo nā khāy vo bhi pastāy.'

paiṇi-nē pastāvā-nu, paṇ pastāvā-thi gnān thāy. anubhav-gnān thavu joiē nē ? ēmṇē ēm chopḍi

vānchē to kai anubhav-gnān thāy ? chopḍi vānchi-nē kai vairāg āvē ? vairāg to pastāvo thāy tyārē thāy.

ā ritē lagna nakki thāy !

ēk bēn-nē paraṇvu j nahotu, ēm-nā ghar-nā māri pāsē tēnē tēḍi lāvyā. tyārē mē ēnē samjāvi,

paiṇyā vagar chālē ēm nathi anē paiṇi-nē pastāyā vagar chālē tēm nathi. māṭē ā badhi ro-kakaḷāṭ

rahēvā dē nē hu kahu chhu ē pramāṇē tu parṇi jā. jēvo var maḷē ēvo, paṇ var to maḷyo nē ? koi paṇ

jāt-no var joiē. ēṭlē loko-nē āngḷi karvā-ni ṭaḷi jāy nē ! anē kyā ādhārē dhaṇi maḷē chhē ē mē tēnē

samjāvyu. bēn samji gai, nē mārā kahyā pramāṇē paiṇi. paṇ pachhi var jarā dēkhāvaḍo nā lāgyo. paṇ

ēṇē kahyu kē manē dādāji-ē kahyu chhē ēṭlē paraṇvu j chhē. bēn-nē paiṇtā pahēlā gnān āpyu, anē

pachhi to ēṇē māro ēk shabda oḷangyo nahi nē bēn ēkdam sukhi thai gai.

chhokra-o chhokri-ni pasandgi kartā pahēlā bahu chuthē chhē. bahu unchi chhē, bahu nichi

chhē, bahu jāḍi chhē, bahu pātḷi chhē, jarā kāḷi chhē. mēr chakkar, ā tē bhēns chhē ? chhokrāonē

samaj pāḍo kē lagna karvā-ni rit shu hoy ! tārē jai-nē chhoḍi-nē jovi nē ānkh-thi ākarshaṇ thāy ē āpṇu

lagna nakki j chhē anē ākarshaṇ nā thāy to āpṇē bandh rākhvu.

'jagat' vēr vāḷē j !

ā to 'ām far, tēm far' karē ! ēk chhokro āvu bolto hato tēnē mē to khakhḍāvyo. mē kahyu, 'tāri

Page 69: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

69

mother hau vahu thai hati. tu kai jāt-no māṇas chhē tē ?' stri-o-nu āṭlu badhu ghor apmān ! ājē chhokri-o

vadhārē vadhi gai chhē tēthi stri-o-nu apmān thāy chhē. pahēlā to ā ḍobāo-nu ghor apmān thatu hatu,

tēno ā badalo vāḷē chhē. pahēlā to pānchso ḍobāo-rājāo line-bandh ubhā rahē nē ēk rājakunvari

var-māḷā pahērāvvā nikḷē, nē ḍobāo ḍok āgaḷ dhari-nē ubhā rahē ! kuvari āgaḷ khasi kē ḍobā-nē kāpo to

lohi y nā nikḷē ! kēvu ghor apmān ! baḷyu, ā paiṇvā-nu !! ēnā kartā nā paiṇyā hoy to sāru !!

anē āj-kāl to chhokri-o hau kahēti thai gai chhē kē jarā ām faro to ? tamē jarā kēvā dēkhāv chho

? juo, āpṇē ām jovā-ni 'system' kāḍhi to ā vēsh thayo nē āpṇo ? ēnā kartā 'system' j nā pāḍiē to shu

khoṭu ? ā āpṇē lafru ghālyu to āpaṇ-nē ē lafru vadhyu.

ā kāḷ-mā j chhēllā pānch-ēk hajār varsh-thi purusho kanyā lēvā jāy chhē. tē pahēlā to bāp

svayamvar rachē nē tēni mahi pēlā so ḍobā āvēlā hoy ! tēmāthi kanyā ēk ḍobā-nē pass karē ! ā ritē

pass kari-nē paiṇvā-nu hoy tēnā kartā nā paiṇvu sāru. ā badhā ḍobā line-bandh ubhā hoy, tēmā-thi

kanyā var-māḷā lai-nē nikḷi hoy. badhā-nā man-mā lākh āshāo hoy tē ḍoki āgaḷ dharyā karē ! ā ritē āpṇi

pasandgi vahu karē ēnā kartā janma j nā lēvo sāro ! tē ājē ē ḍobāo stri-o-nu bhayankar apmān kari-nē

vēr vāḷē chhē ! stri-nē jovā jāy tyārē kahē, 'ām far, tēm far.'

'commonsense'thi 'solution' āvē !

hu badhā-nē ēm nathi kahēto kē tamē badhā mokshē chālo. hu to ēm kahu chhu kē 'jivan jivvā-ni

kaḷā shikho.' 'commonsense' thoḍi ghaṇi to shikho loko-ni pāsē-thi ! tyārē shēṭhiyāo manē kahē chhē

kē, 'amnē commonsense to chhē.' tyārē mē kahyu, 'commonsense' hoy to āvu hoy nahi. tu to ḍafoḷ

chhē. shēṭhē puchhyu, 'commonsense ēṭlē shu ?' mē kahyu, 'commonsense ēṭlē everywhere

applicable-theoritically as vēl as practically.' gamē tēvu tāḷu hoy, kaṭāyēlu hoy kē gamē tēvu hoy paṇ

kunchi nākhē kē tarat ughḍi jāy ēnu nām commonsense. tamārē to tāḷā ughaḍtā nathi, vadhvado karo

chho anē tāḷā toḍo chho ! arē, upar ghaṇ moṭo māro chho !

matbhēd tamnē paḍē chhē ? matbhēd ēṭlē shu ? tāḷu ughāḍtā nā āvaḍyu tē commonsense

kyā-thi lāvē ? māru kahēvā-nu kē purēpuri traṇso sāṭh degree-ni sampurṇa 'commonsense' nā hoy, paṇ

chālis degree, pachās degree-nu āvḍē nē ? ēvu dhyān-mā lidhu hoy to ? ēk shubh vichārṇā upar

chaḍhyo hoy to ēnē ē vichārṇā sāmbhrē nē ē jāgrat thai jāy. shubh vichārṇā-nā bij paḍē, pachhi ē

vichārṇā chālu thai jāy. paṇ ā to shēṭh ākho dahāḍo lakshmi-nā nē lakshmi-nā vichāro-mā j ghumyā

karē ! ēṭlē mārē shēṭh-nē kahēvu paḍē chhē kē, 'shēṭh, tamē lakshmi pāchhaḷ paḍyā chho ? ghēr badhu

bhēḷāi gayu chhē !' chhoḍi-o motor lai-nē ām jati hoy, chhokra-o tēm jāy nē shēṭhāṇi ā bāju jāy. 'shēṭh,

tamē to badhi ritē lunṭāi gayā chho!' tyārē shēṭhē puchhyu, 'mārē karvu shu ?' mē kahyu, 'vāt-nē

samjo-nē kēvi ritē jivan jivvu ē samjo. ēklā paisā pāchhaḷ nā paḍo. sharir-nu dhyān rākhtā raho, nahi to

heart-fail thashē.' sharir-nu dhyān, paisā-nu dhyān, chhokri-o-nā sanskār-nu dhyān, badhā khuṇā

Page 70: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

70

vāḷvā-nā chhē. ēk khuṇo tamē vāḷ vāḷ karo chho, havē bangalā-mā ēk j khuṇo zāpaṭ zāpaṭ kariē nē bijē

badhē punjo paḍyo hoy to kēvu thāy ? badhā j khuṇā vāḷvā-nā chhē. ā ritē to jivan kēm jivāy ?

commonsense-vāḷo ghar-mā matbhēd thavā j nā dē. ē 'commonsense' kyā-thi lāvē ? ē to 'gnāni

purush' pāsē bēsē, 'gnāni purush'nā charaṇo-nu seven karē tyārē 'commonsense' utpann thāy.

'commonsense'vāḷo ghar-mā kē bahār kyāiy jagḍo j nā thavā dē. ā Mumbai-mā matbhēd vagar-nā ghar

kēṭlā ? matbhēd thāy tyā 'commonsense' kēm kahēvāy ?

ghar-mā wife kahē kē, atyārē dahāḍo chhē to āpṇē 'nā, rāt chhē' kahi-nē jagḍā mānḍiē to tēno

kyārē pār āvē ? āpṇē tēnē kahiē kē, 'amē tanē vinanti kariē chhiē kē rāt chhē, jarā bahār tapās kar nē.'

to y ē kahē kē, 'nā, divas j chhē tyārē āpṇē kahiē, 'you are correct. māri bhul thai gai.' to āpṇi pragati

manḍāy, nahi to āno pār āvē tēm nathi. ā to 'bypasser' (vaṭēmārgu) chhē badhā. 'wife' paṇ 'bypasser'

chhē.

relative, antē dago samjāy !

ā badhi 'relative' sagāio chhē. 'real' sagāi āmā koi chhē j nahi. arē, ā dēh j 'relative' chhē nē ! ā

dēh j dago chhē, to ē dagā-nā sagā kēṭlā hashē ? ā dēh-nē āpṇē roj navaḍāviē, dhovḍāviē to y pēṭ-mā

dukhē to ēm kahiē kē roj tāri āṭli āṭli māvjat karu chhu to ājē jarā shānt rahē nē ? to y ē ghaḍi-vār shānt

nā rahē. ē to ābru lai nākhē. arē, ā batris dānt-māthi ēk dukhto hoy nē to y ē bumo paḍāvaḍāvē. ākhu

ghar bharāy ēṭlā to ākhi jindagi-mā dātaṇ karyā hoy, roj pinchhi mār-mār kari hoy toy moḍhu sāf nā thāy

! ē to hatu tēvu nē tēvu j pāchhu. ēṭlē ā to dago chhē. māṭē manushya avtār nē Hindustān-mā janma

thāy, unchi gnāti-mā janma thāy anē jo moksh-nu kām nā kāḍhi lidhu to tu bhaṭkāi maryo ! jā tāru badhu

j nakāmu gayu !!

kaik samajvu to paḍshē nē ?!

bhalē moksh-ni jarur badhā-nē nā hoy, paṇ 'commonsense'ni jarur to badhā-nē khari. ā to

'commonsense' nahi hovā-thi ghar-nu khāi-pinē athaḍāmaṇ-o thāy chhē. badhā kai kāḷā bajār karē

chhē ? chhatā ghar-nā traṇ māṇaso-mā sānj paḍyē tētris matbhēd paḍē chhē. āmā shu sukh paḍē ?

pachhi naffaṭ thai jivē. ē svamān vagar-nu jivan shu kām-nu ? ēmā y magistrate sāhēb court-mā sāt

varsh-ni sajā ṭhoki-nē āvyā hoy, paṇ ghēr pandar-pandar dahāḍā-thi case 'pending-mā' paḍyo hoy !

bāi-sāhēb joḍē abolā hoy ! tyārē āpṇē magistrate sāhēb-nē puchhiē kē, 'kēm sāhēb ?' tyārē sāhēb kahē

kē, 'bāi bahu kharāb chhē, bilkul jangli chhē.' havē bāi-sāhēb-nē puchhiē kē, 'kēm sāhēb to bahu sārā

māṇas chhē nē ?!' tyārē bāi-sāhēb kahē, 'javā do nē nām. rotten māṇas chhē.' havē āvu sāmbhḷiē,

tyā-thi j nā samji jaiē kē ā badhu polampol chhē jagat ? āmā correctness jēvu kashu j nathi.

'wife' jo shāk monghā bhāv-nu lāvi hoy to shāk joi-nē akkarmi taḍukē, āṭlā monghā bhāv-nu tē

Page 71: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

71

shāk lavātu hashē ? tyārē bāi-sāhēb kahēshē, 'ā tamē māri par attack karyo.' ēm kahi-nē bāi 'double

attack' karē havē āno pār kyā āvē ? 'wife' jo monghā bhāv-nu shāk lāvi hoy to āpṇē kahiē, 'bahu sāru

karyu, mārā dhan-bhāgya ! bāki, mārā jēvā lobhiyā-thi āṭlu monghu nā lavāt.'

amē ēk jaṇ-nē tyā utrēlā. tē ēnā wife chhēṭē-thi taṇchho māri-nē chā muki gayā. hu samji gayo

kē ā bēu-nē kaik bhānjgaḍ paḍēli chhē. mē bahēn-nē bolāvi-nē puchhyu, 'taṇchho kēm māryo ?' to ē

kahē, 'nā, ēvu kashu nathi.' mē ēnē kahyu, 'tārā pēṭ-mā shu vāt chhē ē hu samji gayo chhu. māri pāsē

chhupāvē chhē ? tē taṇchho māryo to tāro dhaṇi y man-mā samji gayo kē shu hakikat chhē. ā ēklu

kapaṭ chhoḍi dē chhāni-māni, jo sukhi thavu hoy to.'

purush to bhoḷā hoy nē ā to stri-o chālis varsh upar pānch- pacchis gāḷo didhi hoy to tē kahi

batāvē kē tamē tē dahāḍē ām kahētā hatā ! māṭē sāchavi-nē stri joḍē kām kāḍhi lēvā jēvu chhē. stri to

āpṇi pāsē kām kāḍhi lēshē. paṇ āpaṇ-nē nathi āvaḍtu.

stri sāḍi lāvvā-nu kahē doḍhso rupiyā-ni, to āpṇē pacchis vadhārē āpiē. tē chha mahinā sudhi to

chālē. samajvu paḍē, life ēṭlē life chhē ! ā to jivan jivvā-ni kaḷā nā hoy nē vahu karvā jāy ! vagar

certificate dhaṇi thavā gayā, dhaṇi thavā māṭē-ni lāykāt-nu 'certificate' hovu joiē to j bāp thavā-no

adhikār prāpt thāy. ā to vagar adhikārē bāp thai gayā nē pāchhā Dādā y thāy ! āno kyārē pār āvshē ?

kaik samajvu joiē.

relative-mā, to sāndhvā-nu !

ā to 'relative' sagāio chhē. jo 'real' sagāi hoy nē, to to āpṇē jakkē chaḍhēlā kām-nā kē tu sudhrē

nahi tyā sudhi jakkē chaḍhish. paṇ ā to 'relative' ! 'relative' ēṭlē ēk kalāk jo baisāhēb joḍē jāmi jāy to

bēu-nē 'divorce'no vichār āvi jāy, pachhi ē vichār-bij-nu jhāḍ thāy. āpṇē jo, 'wife'ni jarur hoy to ē fāḍ-fāḍ

karē to āpṇē sāndh sāndh karvu. to j ā 'relative' sambandh ṭakē, nahi to tuṭi jāy. bāp joḍē y 'relative'

sambandh chhē. lok to 'real' sagāi māni-nē bāp joḍē chaḍhē jakkē. ē sudhrē nahi tyā sudhi jakkē

chaḍhvu ? mēr chakkar, ēm kartā, sudhartā to ḍoso mari jashē! ēnā kartā ēni sēvā kar nē bichāro vēr

bāndhi-nē jāy ēnā kartā ēnē nirāntē marvā dē nē ! ēnā shingḍā ēnē bhārē. koi-nē vis vis foot lāmbā

shingḍā hoy tēmā āpaṇ-nē shu bhār ?! jēnā hoy tēnē bhār.

āpṇē āpṇi faraj bajāvvi. māṭē jakkē nā chaḍho, tarat vāt-no ukēl lāvi nākho. tēm chhatā sāmo

māṇas bahu bāzē to kahiē kē, 'hu to pahēlē-thi j ḍafoḷ chhu. manē to āvu āvaḍtu j nathi.' ēvu kahi didhu

ēṭlē pēlo āpaṇ-nē chhoḍi dē. jē tē rastē chhuṭi jāo anē man-mā ēm nahi māni bēsvā-nu kē badhā

chaḍhi bēsshē to shu karishu ? ē shu chaḍhi bēsē ? chaḍhi bēsvā-ni koi shakti j dharāvtu nathi. ā badhā

karma-nā uday-thi bhamarḍā nāchē chhē ! māṭē jēm tēm kari-nē āj-no shukravār klēsh vagar kāḍhi

nākho, kal key bāt kal dēkh lēngē. bijē dahāḍē kaik ṭēṭo footvā-no thayo to gamē tē ritē tēnē ḍhānki

dēvo, fir dēkh lēngē. ām divaso kāḍhvā.

Page 72: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

72

ē sudharēlu kyā sudhi ṭakē ?!

darēk vāt-mā āpṇē sāmā-nē 'adjust' thai jaiē to kēṭlu badhu saraḷ thai jāy. āpṇē joḍē shu lai

javā-nu chhē ? koi kahēshē kē, 'bhāi, ēnē sidhi karo.' 'arē, ēnē sidhi karvā jaish to tu vānko thai jaish.'

māṭē 'wife'nē sidhi karvā jasho nahi, jēvi hoy tēnē correct kahiē. āpṇē ēni joḍē kāyam-nu

sāḍhu-sahiyāru hoy to judi vāt chhē, ā to ēk avtār pachhi to kyāiy vikhrāi paḍshē. bannē-nā maraṇakāḷ

judā, bannē-nā karam judā ! kashu lēvāy nahi nē dēvāy nahi ! ahi-thi tē konē tyā jashē tēni shi khabar ?

āpṇē sidhi kariē nē āvtā janmē jāy ko'kanē bhāgē !

Prashnakartā : ēni joḍē karma bandhāyā hoy to bijā avtār-mā to, bhēgā to thāy nē ?

Dādāshri : bhēgā thāy, paṇ biji ritē bhēgā thāy. ko'kani orat thai-nē āpṇē tyā vāto karvā āvē.

karma-nā niyam kharā nē ! ā to ṭhām nahi nē ṭhēkāṇu y nahi. ko'k puṇyashāḷi māṇas ēvo hoy kē jē

amuk bhav joḍē rahē. juo-nē Nēmināth Bhagvān, Rājul sāthē nav bhav-thi joḍē nē joḍē j hatā nē ! ēvu

hoy to vāt judi chhē. ā to bijā bhav-nu j ṭhēkāṇu nathi. arē, ā bhav-mā j jatā rahē chhē nē ! ēnē 'divorce'

kahē chhē nē ? ā bhav-mā j bē dhaṇi karē, traṇ dhaṇi karē !

adjust thaiē, to y sudhrē !

māṭē tamārē ēmṇē sidhā karvā nahi. ē tamnē sidhā karē nahi. jēvu maḷyu ēvu sonā-nu. prakruti

koi-ni koi dahāḍo sidhi thāy nahi. kutrā-ni puchhḍi vānki nē vānki j rahē ēṭlē āpṇē chēti-nē chāliē. jēvi ho

tē bhalē ho, 'adjust everywhere'.

ṭaiḍakāvā-ni jagyāē tamē nā ṭaiḍkāvi tēnā-thi 'wife' vadhārē sidhi rahē. jē gusso nathi karto ēno

tāp bahu sakhat hoy. ā amē koi-nē koi dahāḍo y vaḍhtā nathi, chhatā amāro tāp bahu lāgē.

Prashnakartā : to pachhi ē sidhi thai jāy ?

Dādāshri : sidhā thavā-no mārg j pahēlē-thi ā chhē. tē kaḷiyug-mā loko-nē poshātu nathi. paṇ

ēnā vagar chhuṭko nathi.

Prashnakartā : paṇ ē aghru bahu chhē.

Dādāshri : nā, nā. ē aghru nathi, ē j sahēlu chhē. gāy-nā shingḍā gāy-nē bhārē.

Prashnakartā : āpaṇ-nē paṇ ē mārē nē ?

Dādāshri : ko'k dahāḍo āpaṇ-nē vāgi jāy. shingḍu vāgavā āvē to āpṇē ām khasi jaiē, tēvu ahi

paṇ khasi javā-nu ! ā to vāndho kyā āvē chhē ? māri paiṇēli nē māri 'wife'. arē, nhoy 'wife' ā 'husband' j

nathi to pachhi 'wife' hoti hashē ? ā to anāḍi-nā khēl chhē ! ārya-prajā kyā rahi chhē atyārē ?

sudhārvā kartā, sudharvā-ni jarur !

Prashnakartā : 'potā-ni bhul chhē' ēvu svikāri lai-nē patni-nē sudhāri nā shakāy ?

Dādāshri : sudhārvā māṭē potē j sudharvā-ni jarur chhē. koi-nē sudhāri shakāto j nathi. jē

Page 73: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

73

sudhārvā-nā prayatna-vāḷā chhē tē badhā ahankāri chhē. potē sudharyo ēṭlē sāmo sudhri j jāy. mē

ēvāy joyēlā chhē kē jē bahār badho sudhāro karvā nikaḷyā hoy chhē nē ghar-mā ēmni 'wife' āgaḷ ābru

nathi hoti, mother āgaḷ ābru nathi hoti. ā kai jāt-nā māṇaso chhē ? pahēlo tu sudhar. hu sudhāru, hu

sudhāru ē khoṭo egoism chhē. arē, tāru j ṭhēkāṇu nathi, tē tu shu sudhārvāno chhē ?! pahēlā potē

ḍāhyā thavā-ni jarur chhē. 'Mahāvir' Mahāvir thavā māṭē-no j prayatna kartā hatā anē tēno āṭlo badho

prabhāv paḍyo chhē ! pacchisso varsh sudhi to ēm-no prabhāv jato nathi !!! amē koi-nē sudhārtā nathi.

shēnē sudhārvāno adhikār ?!

tamārē sudhārvāno adhikār kēṭlo chhē ? jēmā chaitanya chhē tēnē sudhārvāno tamnē sho

adhikār ? ā kapḍu mēlu thayu hoy to ēnē āpṇē sāf karvā-no adhikār chhē. kāraṇ kē tyā sāmē-thi koi

jāt-nu reaction nathi. anē jēmā chaitanya chhē ē to reaction-vāḷu chhē, ēnē tamē shu sudhāro ? ā

prakruti potā-ni j sudharti nathi tyā bijā-ni shu sudharvā-ni ? potē j bhamarḍo chhē. ā badhā tops chhē.

kāraṇ kē ē prakruti-nē ādhin chhē, purush thayo nathi. purush thayā pachhi j purushārth utpann thāy. ā

to purushārth joyo j nathi.

vyavahār ukēlvo, 'adjust' thai-nē !

Prashnakartā : vyavahār-mā rahēvā-nu to 'adjustment' ēk-pakshi to nā hovu joiē nē ?

Dādāshri : vyavahār to ēnu nām kahēvāy kē 'adjust' thaiē ēṭlē pāḍoshi y kahē kē, 'badhā ghēr

jagḍā chhē, paṇ ā ghēr jagḍo nathi.' ēno vyavahār sārā-mā sāro gaṇāy. jēni joḍē nā fāvē tyā j shakti

kēḷavvā-ni chhē. fāvyu tyā to shakti chhē j. nā fāvē ē to nabaḷāi chhē. mārē badhā joḍē kēm fāvē chhē

? jēṭlā adjustment lēsho tēṭli shaktio vadhshē anē ashaktio tuṭi jashē. sāchi samjaṇ to biji badhi

samjaṇ-nē tāḷā vāgshē tyārē j thashē.

'gnāni' to sāmo vānko hoy to y tēni joḍē 'adjust' thāy, 'gnāni purush'nē joi-nē chālē to badhi jāt-nā

adjustment kartā āvḍi jāy. āni pāchhaḷ science shu kahē chhē kē vitrāg thai jāo, rāg-dvēsh nā karo. ā to

mahi kaik āsakti rahi jāy chhē, tēthi mār paḍē chhē. ā vyavahār-mā ēk-pakshi, niḥspruh thai gayā hoy tē

vānkā kahēvāy. āpaṇ-nē jarur hoy to sāmo vānko hoy to y tēnē manāvi lēvo paḍē. ā station par majur

joito hoy to ē ānākāni karto hoy to y tēnē chār ānā ochhā-vattā kari-nē manāvi lēvo paḍē, anē nā

manāviē to ē bag āpṇā māthā par j nākhē nē ?

'don't see laws, please settle'. sāmā-nē 'settlement' lēvā kahēvā-nu. 'tamē ām karo, tēm karo.'

ēvu kahēvā māṭē time j kyā hoy ? sāmā-ni so bhul hoy to y āpṇē to potā-ni j bhul kahi-nē āgaḷ nikḷi

javā-nu. ā kāḷ-mā 'law' (kāydāo) to jovāto hashē ? ā to chhēllē pāṭalē āvi gayēlu chhē ! jyā juo tyā

doḍādoḍ nē bhāgābhāg ! lok gunchāi gayēlā chhē !! ghēr jāy to wife bumo pāḍē, chhokrā bumo pāḍē,

nokari-ē jāy to shēṭh bumo pāḍē, gāḍi-mā jāy to bhiḍ-mā dhakkā khāy ! kyāiy nirānt nahi. nirānt to joiē

Page 74: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

74

nē ? koi laḍi paḍē to āpṇē tēni dayā khāvi kē ahoho, ānē kēṭlo badho akaḷāṭ hashē tē laḍi paḍē chhē !

akaḷāy tē badhā nabaḷā chhē.

Prashnakartā : ghaṇi vakhat ēm banē kē ēk samayē bē jaṇ sāthē 'adjustment' ēk j vāt par

lēvā-nu hoy to tē j vakhtē badhē shi ritē pahochi vaḷāy ?

Dādāshri : bēu joḍē lēvāy. arē, sāt jaṇ joḍē lēvā-nu hoy to y lai shakāy. ēk puchhē, 'māru shu

karyu ?' tyārē kahiē, 'hā bā, tārā kahyā pramāṇē karishu. bijā-nē y ēm kahishu.' tamē kahēsho tēm

karishu 'vyavasthit'ni bahār thavā-nu nathi, māṭē gamē tē ritē jagḍo nā ubho karsho.

ā to sāru-khoṭu kahēvā-thi bhutā pajvē chhē. āpṇē to bannē-nē sarkhā kari nākhvā-nā chhē. ānē

sāru kahyu ēṭlē pēlu khoṭu thayu, ēṭlē pachhi ē pajvē. paṇ bannē-nu mixture kari nākhiē ēṭlē pachhi

asar nā rahē. 'adjust everywhere'ni amē shodh-khoḷ kari chhē. kharu kahēto hoy tēni joḍē y nē khoṭu

kahēto hoy tēni joḍē y 'adjust' thā. amnē koi kahē kē, 'tamārā-mā akkal nathi.' to amē tēnē tarat 'adjust'

thai jaiē nē tēnē kahiē kē, 'ē to pahēlē-thi j nahoti ! hamṇā kai tu khoḷvā āvyo chhē ? tanē to ājē ēni

khabar paḍi, paṇ hu to nānpaṇ-thi ē jāṇu chhu.' ām kahiē ēṭlē bhānjgaḍ maṭi nē ? fari ē āpṇi pāsē akkal

khoḷvā j nā āvē. ām nā kariē to 'āpṇē ghēr' kyārē pahonchāy ?

amē ā saraḷ nē sidho rasto batāḍi daiē chhiē anē ā athaḍāmaṇ kai roj roj thāy chhē ? ē to jyārē

āpṇā karma-nā uday hoy tyārē thāy, tēṭlā purtu āpṇē 'adjust' thavā-nu. ghar-mā 'lilā' joḍē jagḍo thayo

hoy to jagḍo thayā pachhi 'lilā'nē hotel-mā lai jai-nē, jamāḍi-nē khush kariē, havē tānto nā rahēvo joiē.

'adjustment'nē amē nyāy kahiē chhiē. āgrah-durāgrah ē kai nyāy nā kahēvāy. koi paṇ jāt-no

āgrah ē nyāy nathi. amē kashā-no kakko nā pakaḍiē. jē pāṇiē mag chaḍē ēnā-thi chaḍāviē, chhēvṭē

gaṭar-nā pāṇiē paṇ chaḍāviē !!

ā bahārvaṭiyā maḷi jāy tēni joḍē 'disadjust' thaiē to ē mārē. ēnā kartā āpṇē nakki kariē kē ēnē

'adjust' thai-nē kām lēvu chhē. pachhi ēnē puchhiē kē, 'bhai, tāri shi icchhā chhē ? jo bhai, amē to jātrā

karvā nikaḷyā chhiē. tēnē adjust thai jaiē'.

ā vāndrā-ni khāḍi gandhāy to ēnē shu vaḍhvā javāy ? tēm ā māṇaso gandhāy chhē tēnē kai

kahēvā javāy ? gandhāy ē badhi khāḍio kahēvāy nē sugandhi āvē ē bāg kahēvāy. jē jē gandhāy chhē ē

badhā kahē chhē kē tamē amāri joḍē vitrāg raho !

ā 'adjust everywhere' nahi thāy to gānḍā thasho badhā. sāmā-nē chhanchhēḍyā karo tēthi j

gānḍā thāy. ā kutrā-nē ēk fēro chhanchhēḍiē, bijā fēr, trijā fēr chhanchhēḍiē tyā sudhi ē āpṇi ābru rākhē

paṇ pachhi to bahu chhanchhēḍ kariē to ē y bachaku bhari lē. ēy samji jāy kē ā roj chhanchhēḍē chhē

tē nālāyak chhē, nāgo chhē. ā samajvā jēvu chhē. bhānjgaḍ kashi j karvā-ni nahi; adjust everywhere.

nahi to vyavahār-ni gunch āntarē !

pahēlo ā vyavahār shikhavā-no chhē. vyavahār-ni samjaṇ vagar to loko jāt-jāt-nā mār khāy

Page 75: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

75

chhē.

Prashnakartā : adhyātma-mā to āpni vāt māṭē kai kahēvā-nu j nathi. paṇ vyavahār-mā y āpni

vāt 'top'ni vāt chhē.

Dādāshri : ēvu chhē nē, kē vyavahār-mā 'top'nu samjyā sivāy koi mokshē gayēlo nahi, gamē

tēṭlu bār lākh-nu ātmagnān hoy paṇ vyavahār samjyā sivāy koi mokshē gayēlo nahi ! kāraṇ kē vyavahār

chhoḍnār chhē nē ? ē nā chhoḍē to tamē shu karo ? tamē 'shuddhātmā' chho j paṇ vyavahār chhoḍē to

nē ? tamē vyavahār-nē gunchav gunchav karo chho. zaṭapaṭ ukēl lāvo nē ?

ā bhāi-nē kahyu hoy kē, 'jā, dukānē-thi icecream lai āv.' paṇ ē aḍadhē-thi pāchho āvē. āpṇē

puchhiē, 'kēm ?' to ē kahē kē, 'rastā-mā gadhēḍu maḷyu tēthi ! apashukan thayā !!' havē ānē āvu undhu

gnān thayu chhē tē āpṇē kāḍhi nākhvu joiē nē ? ēnē samjāvvu joiē kē bhai, gadhēḍā-mā Bhagvān

rahēlā chhē māṭē apashukan kashu hotu nathi. tu gadhēḍā-no tiraskār karish to tē tēmā rahēlā

Bhagvān-nē pahonchē chhē, tēthi tanē bhayankar dosh bēsē chhē. fari āvu nā thāy. ēvi ritē ā undhu

gnān thayu chhē. tēnā ādhārē 'adjust' nathi thai shakatā.

'counter-pulley' - adjustment-ni rit !

āpṇē pahēlā āpṇo mat nā mukavo. sāmā-nē puchhvu kē ā bābat-mā tamārē shu kahēvu chhē ?

sāmo ēnu pakaḍi rākhē to amē amāru chhoḍi daiē. āpṇē to ēṭlu j jovā-nu kē kayē rastē sāmā-nē dukh

nā thāy. āpṇo abhiprāy sāmā upar bēsāḍvo nahi. sāmā-no abhiprāy āpṇē lēvo. amē to badhā-no

abhiprāy lai-nē 'gnāni' thayā chhiē. hu māro abhiprāy koi par bēsāḍvā jāu to hu j kācho paḍi jāu. āpṇā

abhiprāy-thi koi-nē dukh nā hovu joiē. tārā 'revolution' aḍhāraso-nā hoy nē sāmā-nā chhaso-nā hoy nē

tu tāro abhiprāy ēnā par bēsāḍē to sāmā-nu engine tuṭi jāy. ēnā badhā gear badalavā paḍē.

Prashnakartā : 'revolution' ēṭlē shu ?

Dādāshri : ā vichār-ni jē speed chhē tē darēk-nē judi hoy. kashu banyu hoy to tē ēk minute-mā

to kēṭlu y dēkhāḍi dē, ēnā badhā paryāyo' at-ē-time' dēkhāḍi dē. ā moṭā moṭā president-o-nē minute-nā

bārso bārso 'revolution' fartā hoy, to amārā pānch hajār hoy. Mahāvir-nē lākh 'revolution' fartā !

ā matbhēd paḍvānu kāraṇ shu ? tamāri 'wife'nē so 'revolution' hoy nē tamārā pānchso

'revolution' hoy anē tamnē vacchē 'counter-pulley' nākhtā āvḍē nahi ēṭlē taṇakhā zarē, jagḍā thāy. arē

! kēṭlik vār to 'engine' hau tuṭi jāy. 'revolution' samjyā tamē ? ā majur-nē tamē vāt karo to tamāri vāt ēnē

pahonchē nahi. ēnā 'revolution' pachās hoy nē tamārā pānchso hoy, koi-nē hajār hoy, koi-nē bārso hoy.

jēvu jēnu 'development' hoy tē pramāṇē 'revolution' hoy. vacchē 'counter-pulley' nākho to j ēnē tamāri

vāt pahonchē. 'counter-pulley' ēṭlē tamārē vacchē paṭṭo nākhi tamārā 'revolution' ghaṭāḍi nākhvā paḍē.

hu darēk māṇas-ni joḍē 'counter-pulley' nākhi dau. ēklo ahankār kāḍhi nākhvā-thi j vaḷē tēm nathi,

counter-pulley paṇ darēk-ni joḍē nākhvi paḍē. tēthi to amārē koi-ni joḍē matbhēd j nā thāy nē ! amē

Page 76: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

76

jāṇiē kē ā bhāi-nā āṭlā j 'revolution' chhē. ēṭlē tē pramāṇē hu 'counter-pulley' goṭhvi dau. amnē to nānā

bāḷak joḍē paṇ bahu fāvē. kāraṇ kē amē tēmni joḍē chālis 'revolution' goṭhvi daiē ēṭlē ēnē māri vāt

pahonchē, nahi to ē machine tuṭi jāy.

Prashnakartā : koi paṇ, sāmā-nā 'level' upar āvē to j vāt thāy ?

Dādāshri : hā, ēnā 'revolution' par āvē to j vāt thāy. ā tamāri joḍē vātchit kartā amārā 'revolution'

kyā-nā kyā jai āvē ! ākhā world-mā fari āvē !! 'counter-pulley' tamnē nākhtā nā āvḍē tēmā ochhā

'revolution'vāḷā engine-no sho dosh ? ē to tamāro dosh kē 'counter-pulley' nākhtā nā āvḍi !

avḷu kahēvā-thi kakḷāṭ thayo ....

Prashnakartā : pati-no bhay, bhavishya-no bhay, 'adjustment' lēvā dēto nathi. tyā āgaḷ 'āpṇē

ēnē sudhārnār koṇ' ē yād rahētu nathi, nē sāmā-nē chētavaṇi rupē bolāi jāy chhē.

Dādāshri : ē to 'vyavasthit'no upyog karē, 'vyavasthit' fit thai jāy to kasho vāndho āvē tēm nathi.

pachhi kashu puchhvā jēvu j nā rahē. dhaṇi āvē ēṭlē thāḷi pāṭlo muki-nē kahiē kē, 'chālo jamvā !' ēmni

prakruti badalāvā-ni nathi. jē prakruti āpṇē joi-nē, pasand kari-nē paiṇi-nē āvyā tē prakruti ṭhēṭh sudhi

jovā-ni. māṭē pahēlē dahāḍē shu nahotā jāṇtā ā prakruti āvi j chhē ? tē j dahāḍē chhuṭu thai javu hatu

nē ! vaṭalāyā shu karvā vadhārē ?

ā kach-kach-thi sansār-mā kasho fāydo thato nathi, nuksān j thāy chhē. kach-kach ēṭlē kakḷāṭ !

tēthi Bhagvān-ē ēnē kashāy kahyā.

tamārā bēni andar 'problem' vadhē tēm judu thatu jāy. 'problem' 'solve' thai jāy pachhi judu nā

thāy. judai-thi dukh chhē. anē badhā-nē 'problem' ubhā thavā-nā, tamārē ēklā-nē thāy chhē ēvu nathi.

jēṭlāē shādi kari tēnē 'problem' ubhā thayā vagar rahē nahi.

karma-nā uday-thi jagḍā chālyā karē, paṇ jibh-thi avḷu bolvā-nu bandh karo. vāt pēṭ-mā nē

pēṭ-mā j rākho, ghar-mā kē bahār bolvā-nu bandh karo.

aho ! vyavahār ēṭlē j ....

Prashnakartā : prakruti nā sudhrē paṇ vyavahār to sudharvo joiē nē ?

Dādāshri : vyavahār to loko-nē āvaḍto j nathi. vyavahār koi dahāḍo āvaḍyo hot, arē aḍadho

kalākē y āvaḍyo hot to y ghaṇu thai gayu ! vyavahār to samjyā j nathi. vyavahār ēṭlē shu ? uplak !

vyavahār ēṭlē satya nahi. ā to vyavahār-nē satya j māni lidhu chhē. vyavahār-mā satya ēṭlē 'relative'

satya tē. ahi-ni note-o sāchi hoy kē khoṭi hoy, bēu 'tyā'nā station-ē kām lāgti nathi. māṭē mēl puḷo ānē,

anē āpṇē 'āpṇu' kām kāḍhi lo. vyavahār ēṭlē didhēlu pāchhu āpiē tē. hamṇā koi kahē kē, 'Chandulāl-mā

akkal nathi.' to āpṇē jāṇiē kē ā didhēlu j pāchhu āvyu ! ā jo samjo to tēnu nām vyavahār kahēvāy. atyārē

vyavahār koi-nē chhē j nahi. jēnē vyavahār vyavahār chhē ēno nishchay nishchay chhē.

Page 77: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

77

... nē samyak kahēvā-thi kakḷāṭ shamē !

Prashnakartā : koiē jāṇi joi-nē ā vastu fēki didhi to tyā āgaḷ kayu 'adjustment' lēvu ?

Dādāshri : ā to fēki didhu, paṇ chhokro fēki dē to y āpṇē 'joyā' karvā-nu. bāp chhokrā-nē fēki dē

to āpṇē joyā karvā-nu. tyārē shu āpṇē dhaṇi-nē fēki dēvā-no ? ēk-nu to davākhānu bhēgu thayu, havē

pāchhā bē davākhānā ubhā karvā ?! anē pachhi jyārē ēnē lāg āvē tyārē ē āpaṇ-nē pachhāḍē, pachhi

traṇ davākhānā ubhā thayā.

Prashnakartā : to pachhi kashu kahēvā-nu j nahi ?

Dādāshri : kahēvā-nu, paṇ samyak kahēvu jo boltā āvḍē to. nahi to kutrā-ni pēṭh bhas bhas

karvā-no arth shu ? māṭē samyak kahēvu.

Prashnakartā : samyak ēṭlē kēvi rit-nu ?

Dādāshri : 'ohoho ! tamē ā bābā-nē kēm fēnkyo ? shu kāraṇ ēnu ?' tyārē ē kahēshē kē, 'jāṇi

joi-nē hu kai fēnku ? ē tē mārā hāth-māthi chhatki gayo nē fēnkāi gayo ?'

Prashnakartā : ē to, ē khoṭu bolyā nē ?

Dādāshri : ē juṭhu bolē ē āpṇē jovā-nu nahi. juṭhu bolē kē sāchu bolē ē ēnā ādhin chhē, ē āpṇā

ādhin nathi. ē ēni marji-mā āvē tēvu karē. ēnē juṭhu bolvu hoy kē āpaṇ-nē khalās karvā hoy ē ēnā

tābā-mā chhē. rātrē āpṇā māṭalā-mā zēr nākhi āpē to āpṇē to khalās j thai jaiē nē ! māṭē āpṇā tābā-mā

jē nathi tē āpṇē jovā-nu nahi. samyak kahētā āvḍē to kām-nu chhē kē, 'bhai, āmā shu tamnē fāydo

thayo ?' to ē ēni mēḷē kabul karshē. samyak kahētā nathi anē tamē pānch shēr-ni āpo to pēlo dash

shēr-ni āpē !

Prashnakartā : kahētā nā āvḍē to pachhi shu karvu ? chup bēsvu ?

Dādāshri : maun rahēvu anē joyā karvu kē 'kyā hotā hai ?' cinema-mā chhokrā pachhāḍē chhē

tyārē shu kariē chhiē āpṇē ? kahēvā-no adhikār kharo badhā-no, paṇ kakḷāṭ vadhē nahi ēvi ritē

kahēvā-no adhikār. bāki, jē kahēvā-thi kakḷāṭ vadhē ē to murkhānu kām chhē.

ṭakor, ahankār-purvak na karāy !

Prashnakartā : vyavahār-mā koi khoṭu karto hoy tēnē ṭakor karvi paḍē chhē. tēnā-thi tēnē dukh

thāy chhē, to kēvi ritē ēno nikāl karvo ?

Dādāshri : vyavahār-mā ṭakor karvi paḍē, paṇ ēmā ahankār sahit thāy chhē māṭē ēnu

pratikramaṇ karvu.

Prashnakartā : ṭakor nā kariē to ē māthē chaḍhē ?

Dādāshri : ṭakor to karvi paḍē, paṇ kahētā āvaḍvu joiē. kahētā nā āvḍē, vyavahār nā āvḍē ēṭlē

ahankār sahit ṭakor thāy. ēṭlē pāchhaḷ-thi ēnu pratikramaṇ karvu. tamē sāmā-nē ṭakor karo ēṭlē

sāmā-nē khoṭu to lāgshē, paṇ ēnu pratikramaṇ kar kar karsho ēṭlē chha mahinē, bār mahinē vāṇi ēvi

Page 78: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

78

nikaḷshē kē sāmā-nē miṭhi lāgē. atyārē to 'tested' vāṇi joiē. 'untested' vāṇi bolvā-no adhikār nathi. ā ritē

pratikramaṇ karsho to gamē tēvu hashē to y sidhu thai jashē.

ā abolā to bojo vadhārē !

Prashnakartā : abolā lai vāt-nē ṭāḷvā-thi ēno nikāl thai shakē ?

Dādāshri : nā thai shakē. āpṇē to sāmo maḷē to kēm chho ? kēm nahi ? ēm kahēvu. sāmo jarā

bumā-bum karē to āpṇē jarā dhimē rahi-nē 'sambhāvē nikāl' karvo. ēno nikāl to karvo j paḍshē nē jyārē

tyārē ? abolā raho tēthi kai nikāl thai gayo ? ē nikāl thato nathi ēṭlē to abolā ubhā thāy chhē. abolā ēṭlē

bojo, jēno nikāl nā thayo ēno bojo. āpṇē to tarat ēnē ubhā rākhi-nē kahiē, 'ubhā raho nē, amāri kai bhul

hoy to manē kaho. māri bahu bhulo thāy chhē. tamē to bahu hoshiyār, bhaṇēlā tē tamāri nā thāy paṇ hu

bhaṇēlo ochho ēṭlē māri bahu bhulo thāy.' ēm kahiē ēṭlē ē rāji thai jāy.

Prashnakartā : ēvu kahēvā-thi y ē naram nā paḍē to shu karvu ?

Dādāshri : naram nā paḍē to āpṇē shu karvā-nu ? āpṇē kahi chhuṭvā-nu. pachhi sho upāy ?

jyārē tyārē ko'k dahāḍo naram thashē. ṭaiḍkāvi-nē naram karo to tē tēnā-thi kashu naram thāy nahi. ājē

naram dēkhāy, paṇ ē man-mā nondh rākhi mēlē nē āpṇē jyārē naram thaiē tē dahāḍē tē badhu pāchhu

kāḍhē. ēṭlē jagat vēr-vāḷu chhē. niyam ēvo chhē kē vēr rākhē, mahi parmāṇu-o sangrahi rākhē māṭē

āpṇē purēpuro case unchē muki dēvo.

prakruti pramāṇē adjustment ....

Prashnakartā : āpṇē sāmā-nē abolā toḍvā kahiē kē māri bhul thai, havē māfi māgu chhu, to y

pēlo vadhārē chagē to shu karvu ?

Dādāshri : to āpṇē kahēvā-nu bandh karvu. ēnē ēvu kaik undhu gnān thai gayu hoy kē-'bahut

namē nādān.' tyā pachhi chhēṭā rahēvu. pachhi jē hisāb thāy tē kharo. paṇ jēṭlā saraḷ hoy nē tyā to ukēl

lāvi nākhvo. āpṇē ghar-mā koṇ koṇ saraḷ chhē anē koṇ koṇ vānku chhē. ē nā samajiē ?

Prashnakartā : sāmo saraḷ nā hoy to ēni sāthē āpṇē vyavahār toḍi nākhvo ?

Dādāshri : nā toḍvo. vyavahār toḍvā-thi tuṭato nathi. vyavahār toḍvā-thi tuṭē ēvo chhē y nahi.

ēṭlē āpṇē tyā maun rahēvu kē ko'k dahāḍo chiḍhāshē ēṭlē āpṇo hisāb pati jashē. āpṇē maun rākhiē ēṭlē

ko'k dahāḍo ē chiḍhāy nē jātē j bolē kē 'tamē boltā nathi, kēṭlā dahāḍā-thi mungā faro chho !' ām

chiḍhāy ēṭlē āpṇu pati jashē, tyārē shu thāy tē ? ā to jāt-jāt-nu lokhanḍ hoy chhē, amnē badhā oḷakhāy.

kēṭlāk-nē bahu garam kariē to vaḷi jāy. kēṭlāk-nē bhaṭṭhi-mā mukavu paḍē, pachhi zaṭ bē hathoḍā

māryā kē sidhu thai jāy. ā to jāt jāt-nā lokhanḍ chhē ! āmā ātmā ē ātmā chhē, parmātmā chhē anē

lokhanḍ ē lokhanḍ chhē. ā badhi dhātu chhē.

Page 79: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

79

saraḷatā-thi yē ukēl āvē !

Prashnakartā : āpaṇ-nē ghar-mā koi vastu-nu dhyān rahētu nā hoy, ghar-nā āpaṇ-nē dhyān

rākho, dhyān rākho kahētā hoy, chhatā nā rahē to tē vakhtē shu karvu ?

Dādāshri : kashu y nahi. ghar-nā kē, 'dhyān rākho, dhyān rākho.' tyārē āpṇē kahēvu kē, 'hā,

rākhishu.' āpṇē dhyān rākhvā-nu nakki karvu. tēm chhatā dhyān nā rahyu nē kutru pēsi gayu tyārē

kahiē kē, 'manē dhyān nathi rahētu.' ēno ukēl to lāvvo paḍē nē ? amnē y koiē dhyān rākhvā-nu sompyu

hoy to amē dhyān rākhiē, tēm chhatā nā rahyu to kahi daiē kē, 'bhai, ā rahyu nahi amārā-thi.'

ēvu chhē nē āpṇē moṭi ummar-nā chhiē ēvo khyāl nā rahē to kām thāy. bāḷak jēvi avasthā hoy to

'sambhāvē nikāl' saras thāy. amē bāḷak jēvā hoi ē. ēṭlē amē jēvu hoy tēvu kahi daiē, āmē y kahi daiē nē

tēmē y kahi daiē, bahu moṭāi shu karvā-ni ?

kasoṭi āvē ē puṇyashāḷi kahēvāy ! māṭē ukēl lāvvo, jak nā pakaḍvi. āpṇē āpṇi mēḷē āpṇo dosh

kahi dēvo. nahi to ē kahētā hoy tyārē āpṇē khush thavu kē, ohoho, tamē amāro dosh jāṇi gayā ! bahu

sāru karyu ! tamāri buddhi amē jāṇiē nahi.

.... sāmā-nu samādhān karāvo nē !

koi bhul hashē to sāmē kahēto hashē nē ? māṭē bhul bhāngi nākho nē ! ā jagat-mā koi jiv koi-nē

takalif āpi shakē nahi ēvu svatantra chhē, anē takalif āpē chhē tē purvē ḍakhal karēli tēthi. tē bhul

bhāngi nākho pachhi hisāb rahē nahi.

'lāl vāvaṭo' koi dharē to samji javu kē āmā āpṇi kai bhul chhē. ēṭlē āpṇē tēnē puchhvu kē, 'bhai,

lāl vāvaṭo kēm dharē chhē ?' tyārē ē kahē kē, 'tamē ām kēm karyu hatu ?' tyārē āpṇē ēni māfi māgiē nē

kahiē kē, 'havē to tu lilo vāvaṭo dharish nē ?' tyārē ē hā kahē.

amnē koi lāl vāvaṭo dhartu j nathi. amē to badhā-nā lilā vāvaṭā joiē tyār pachhi āgaḷ hēnḍiē. koi

ēk jaṇ lāl vāvaṭo nikaḷti vakhtē dharē to ēnē puchhiē kē, 'bhai tu kēm lāl vāvaṭo dharē chhē ?' tyārē ē

kahē kē, 'tamē to amuk tārikhē javā-nā hatā tē vahēlā kēm jāv chho ?' tyārē amē ēnē khulāso kariē kē,

'ā kām āvi paḍyu ēṭlē nā chhuṭakē javu paḍē chhē !' ēṭlē ē sāmē-thi kahē kē, 'to to tamē jāv, jāv kasho

vāndho nahi.'

ā to tāri j bhul-nē lidhē lok lāl vāvaṭo dharē chhē, paṇ jo tu ēno khulāso karu to javā dē. paṇ ā to

koi lāl vāvaṭo dharē ēṭlē akkarami bumā-bum karē, 'jangli, jangli akkal vagar-nā, lāl vāvaṭo dharē chhē

?' ēm ḍafḍāvē. alyā, ā to tē navu ubhu karyu. koi lāl vāvaṭo dharē chhē māṭē 'there is something wrong.'

koi ēmṇē ēm lāl vāvaṭo dharē nahi.

jagḍā, roj tē kēm poshāy ?!

Dādāshri : ghar-mā jagḍā thāy chhē ?

Page 80: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

80

Prashnakartā : hā.

Dādāshri : 'mild' thāy chhē kē kharē-kharā thāy chhē ?

Prashnakartā : kharē-kharā paṇ thāy, paṇ bijē divasē bhuli jaiē.

Dādāshri : bhuli nā jāv to karo shu ? bhuli jaiē to j fari jagḍo thāy nē ? bhulyā nā hoiē to fari jagḍo

koṇ karē ? moṭā moṭā bangalā-mā rahē chhē, pānch jaṇ rahē chhē, chhatā jagḍo karē chhē ! kudrat

khāvā-pivānu āpē chhē tyārē lok jagḍā karē chhē ! ā loko jagḍā, klēsh- kankās karvā-mā j shurā chhē.

jyā laḍhavāḍ chhē ē 'under-developed' prajā chhē. saravaiyu kāḍhtā āvaḍtu nathi ēṭlē laḍhavāḍ

thāy chhē.

jēṭlā manushyo chhē tēṭlā dharma judā judā chhē. paṇ potā-nā dharma-nu dēru bāndhē kēvi ritē

? bāki dharma to darēknā judā chhē. upāshray-mā sāmāyik karē tē y darēk-ni judi judi hoy. arē, kēṭlāk

to pāchhaḷ rahyā rahyā kānkri māryā kartā hoy, tē y ēni sāmāyik karē ? āmā dharma rahyo nathi,

marma rahyo nathi. jo dharmē y rahyo hot-nē to ghar-mā jagḍā nā thāt. thāy to tē mahinā-mā ēkād vār

thāy. amās mahinā-mā ēk dahāḍo j āvē nē !

Prashnakartā : hā.

Dādāshri : ā to trisē y dahāḍā amās. jagḍā-mā shu maḷtu hashē ?

Prashnakartā : nuksān maḷē.

Dādāshri : khoṭ-no vēpār to koi karē j nahi nē ? koi kahētu nathi kē khoṭ-no vēpār karo ! kaik

nafo kamātā to hashē nē ?

Prashnakartā : jagḍā-mā ānand āvto hashē !

Dādāshri : ā dusham-kāḷ chhē ēṭlē shānti rahēti nathi, tē baḷēlo bijā-nē bāḷi mēlē tyārē ēnē

shānti thāy. koi ānand-mā hoy tē ēnē gamē nahi ēṭlē palito chāpi-nē tē jāy tyārē ēnē shānti thāy. āvo

jagat-no svabhāv chhē. bāki, jānvaro y vivēk-vāḷā hoy chhē, ē jagaḍtā nathi. kutrā y chhē tē potā-nā

lattā-vāḷā hoy tēmni sāthē andaroandar nā laḍhē, bahār-nā lattā-vāḷā āvē tyārē badhā bhēgā maḷi-nē

laḍhē. tyārē ā akkarmio mānhyomānhya laḍhē chhē ! ā loko vivēk-shunya thai gayā chhē !

'zaghaḍāpruf' thai javā jēvu !

Prashnakartā : āpṇē jagḍo nā karvo hoy, āpṇē koi dahāḍo jagḍo j nā kartā hāiē chhatā ghar-mā

badhā jagḍā sāmē-thi roj karyā karē to tyā shu karvu ?

Dādāshri : āpṇē 'zaghaḍāpruf' thai javu. 'zaghaḍāpruf' thaiē to j ā sansār-mā rahēvāshē. amē

tamnē 'zaghaḍāpruf' kari āpishu. jagḍo karnāro y kanṭāḷi jāy ēvu āpṇu svarup hovu joiē. koi 'world'mā y

āpaṇ-nē 'depress' nā kari shakē ēvu joiē. āpṇē 'zaghaḍāpruf' thai gayā pachhi bhānjgaḍ j nahi nē ?

loko-nē jagḍā karvā hoy, gāḷo āpvi hoy to y vāndho nahi. anē chhatā y naffaṭ kahēvāy nahi, ulṭi jāgruti

khub vadhshē.

Page 81: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

81

vair-bij-mānthi jagḍā udbhavē !

purvē jē jagḍā karēlā tēnā vēr bandhāy chhē anē tē ājē jagḍā rupē chukvāy chhē. jagḍo thāy tē

j ghaḍiē vēr-nu bij paḍi jāy, tē āvtē bhavē ugshē.

Prashnakartā : to ē bij kēvi ritē dur thāy ?

Dādāshri : dhimē dhimē 'sambhāvē nikāl' karyā karo to dur thāy. bahu bhārē bij paḍyu hoy to

vār lāgē, shānti rākhvi paḍē. āpṇu kashu koi lai lētu nathi. khāvā-nu bē time maḷē, kapḍā maḷē, pachhi

shu joiē ?

oraḍi-nē tāḷu māri-nē jāy, paṇ āpaṇ-nē bē time khāvā-nu maḷē chhē kē nathi maḷtu ēṭlu j jovu.

āpaṇ-nē puri-nē jāy to y kai nahi, āpṇē sui jaiē. purva bhav-nā vēr ēvā bandhāyēlā hoy kē āpaṇ-nē

tāḷāmā bandh kari nē jāy ! vēr nē pāchhu aṇsamjaṇ-thi bandhāyēlu ! samjaṇ-vāḷu hoy to āpṇē samji jaiē

kē ā samjaṇ-vāḷu chhē, to y ukēl āvi jāy. havē aṇsamjaṇ-nu hoy tyā shi ritē ukēl āvē? ēṭlē tyā vāt-nē

chhoḍi dēvi.

gnān thaki, vērabij chhuṭē !

havē vēr badhā chhoḍi nākhvā-nā. māṭē ko'k fēro amāri pāsē-thi 'svarup-gnān' mēḷavi lējo ēṭlē

badhā vēr chhuṭi jāy. ā bhav-mā nē ā bhav-mā j badhā vēr chhoḍi dēvā-nā, amē tamnē rasto

dēkhāḍishu. sansār-mā lok kanṭāḷi-nē mot shā-thi khoḷē chhē ? ā upādhio gamē nahi tēthi. vāt to

samajvi paḍshē nē ? kyā sudhi mushkēli-mā paḍi rahēsho ? ā to jivḍā jēvu jivan thai gayu chhē. naryo

tarfaḍāṭ, tarfaḍāṭ nē tarfaḍāṭ! manushya-mā āvyā pachhi tarfaḍāṭ kēm hoy ? jē brahmānḍ-no mālik

kahēvāy tēni ā dashā ! ākhu jagat tarfaḍāṭ-mā chhē nē tarfaḍāṭ nā hoy to murchhā-mā hoy. ā bē sivāy

bahār jagat nathi. anē tu gnān-ghan ātmā thayo to ḍakho gayo.

jēvo abhiprāy tēvi asar !

Prashnakartā : ḍhol vāgatu hoy to, chiḍhiyānē chiḍh chaḍhi kēm jāy chhē ?

Dādāshri : ē to mānyu kē 'nathi gamtu' tēthi. ā ḍhol vagāḍti hoy to āpṇē kahēvu kē, 'ohoho, ḍhol

bahu saras vāgē chhē !!' ēṭlē pachhi mahi kashu nā thāy. 'ā kharāb chhē' ēvo abhiprāy āpyo ēṭlē mahi

badhi machinery bagaḍē. āpṇē to nāṭakiya bhāshā-mā kahiē kē 'bahu saras ḍhol vagāḍyo.' ēṭlē mahi

aḍē nahi.

ā 'gnān' maḷyu chhē ēṭlē badhu 'payment' kari shakāy. vikaṭ saiyogo-mā to gnān bahu hitkāri

chhē, gnān-nu 'testing' thai jāy. gnān-ni roj 'practice' karvā jāv to kashu 'testing' nā thāy. ē to ēk fēro

vikaṭ sanjog āvi jāy to badhu 'tested' thai jāy !

Page 82: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

82

ā sadvichār-ṇā, kēṭli saras !

amē to ēṭlu jāṇiē kē ā zaghaḍyā pachhi 'wife'ni joḍē vahēvār j nā mānḍvā-no hoy to judi vāt chhē.

paṇ fari bolvā-nu chhē to pachhi vacchē-ni badhi j bhāshā khoṭi chhē. amārē ā laksh-mā j hoy kē bē

kalāk pachhi fari bolvā-nu chhē, ēṭlē ēni kach-kach nā kariē. ā to tamārē abhiprāy fari badlavāno nā hoy

to judi vāt chhē. abhiprāy āpṇo badlāy nahi to āpṇu karēlu kharu chhē. fari jo 'wife' joḍē bēsvā-nā j nā ho

to zaghaḍyā ē kharu chhē. paṇ ā to āvti kālē fari joḍē bēsi-nē jamvā-nā chhē. to pachhi kālē nāṭak karyu

tēnu shu ? ē vichār karvo paḍē nē ? ā loko tal shēki shēki-nē vāvē chhē tēthi badhi mahēnat nakāmi jāy

chhē jagḍā thatā hoy tyārē laksh-mā hovu joiē kē ā karmo nāch nachāvē chhē. pachhi ē 'nāch'no

gnān-purvak ukēl lāvvo joiē.

Prashnakartā : Dādā, ā to jagḍā karnār bannē jaṇāē samajvu joiē nē ?

Dādāshri : nā ā to 'sab sab key samālo.' āpṇē sudhariē to sāmē-vāḷo sudhrē. ā to vichārṇā

chhē, nē ghaḍi pachhi joḍē bēsvā-nu chhē to pachhi kakḷāṭ shānē ? shādi kari chhē to kakḷāṭ shānē ?

tamārē gai-kāl-nu bhulāi gayu hoy nē amnē to badhi j vastu 'gnān'mā hājar hoy. jo kē ā to sadvichār-ṇā

chhē tē 'gnān' nā hoy tēnē paṇ kām āvē. ā agnān-thi mānē chhē kē ē chaḍhi vāgshē. koi amnē puchhē

to amē kahiē kē, 'tu y bhamarḍo nē ē y bhamarḍo tē shi ritē chaḍhi vāgshē ? ē kai ēnā tābā-mā chhē ?'

tē ē 'vyavasthit'nā tābā-mā chhē. anē wife chaḍhi-nē kyā upar bēsvā-ni chhē ? tamē jarā namtu āpo

ēṭlē ē bichāri-nā man-mā y oriyo puro thāy kē havē dhaṇi mārā kābu-mā chhē ! ēṭlē santosh thāy ēnē.

shankā, ē y vaḍhavāḍ-nu kāraṇ !

ghar-mā moṭā bhāg-ni vadhvado atyārē shankā-thi ubhi thai jāy chhē ā kēvu chhē kē shankā-thi

spandano uḍē nē ē spandano-nā bhaḍkā jāgē. anē jo niḥshank thāy nē to bhaḍkā ēni mēḷē shami jāy.

dhaṇi-dhaṇiyāṇi bēu shankā-vāḷā thāy to pachhi bhaḍkā shi ritē shamē ? ēk-nē to niḥshank thayē j

chhuṭko. mā-bāp-ni vadhvado-thi bāḷako-nā sanskār bagaḍē. māṭē bāḷako-nā sanskār nā bagaḍē ēṭlā

māṭē bannē jaṇāē samji-nē nikāl lāvvo joiē. ā shankā kāḍhē koṇ ? āpṇu 'gnān' to sampurṇa niḥshank

banāvē tēvu chhē ! ātmā-ni anant shaktio chhē !!

ēvi vāṇi-nē nabhāvi laiē !

ā ṭipoy vāgē to āpṇē tēnē gunēgār nathi gaṇatā. paṇ biju mārē to tēnē gunēgār gaṇē. kutru

āpaṇ-nē mārē nahi nē khāli bhas-bhas karē to āpṇē tēnē chalāvi laiē chhiē nē jo māṇas hāth upāḍato

nā hoy nē ēklu bhas-bhas karē to nabhāvi lēvu nā joiē ! bhas ēṭlē 'to speak.' 'bark' ēṭlē bhasvu. 'ā bairi

bahu bhasyā karē chhē' ēvu bolē chhē nē ? ā vakilo y court-mā bhastā nathi ? pēlo judge bēu-nē

bhastā joyā karē ! ā vakilo nirlēptā-thi bhasē chhē nē ? court-mā to sām-sāmi 'tamē āvā chho, tamē

tēvā chho, tamē amārā asil par ām juṭṭhā ārop karo chho' bhasē. āpaṇ-nē ēm lāgē chhē kē ā bēu bahār

Page 83: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

83

nikḷi-nē māram-mārā karshē. paṇ bahār nikaḷyā pachhi joiē to bēu joḍē bēsi-nē taste-thi chā pitā hoy !

Prashnakartā : ē 'dramatic' laḍhyā kahēvāy ?

Dādāshri : nā. ē popaṭ-masti kahēvāy. 'dramatic' to 'gnāni purush' sivāy koi-nē āvḍē nahi.

popaṭo masti karē to āpṇē gabhrāi jaiē kē bēu hamṇā mari jashē, paṇ nā marē. ē to amthā amthā

chāncho māryā karē, koi-nē vāgē nahi ēvi chāncho mārē.

amē vāṇi-nē 'record kahi chhē nē ? 'record' vāg vāg karti hoy kē 'maṇi-mā akkal nathi. maṇi-mā

akkal nathi.' tyārē āpṇē y gāvā lāgvu kē 'maṇi-mā akkal nathi'.

mamtā-nā ānṭā, ukēlāy kai ritē ?

ākho dahāḍo kām kartā kartā y dhaṇi-nu pratikramaṇ karyā karvā-nu. ēk dahāḍā-mā chha

mahinā-nu vēr kapāi jāy, anē ardho dahāḍo thāy to māno nē traṇ mahinā to kapāi jāy chhē ! paraṇyā

pahēlā dhaṇi joḍē mamtā hati ? nā. to mamtā kyārthi bandhāi? lagna vakhtē chori-mā sām-sāmi bēṭhā

ēṭlē tē nakki karyu kē ā mārā dhaṇi āvyā, jarā jāḍā chhē nē shāmḷā chhē ā pachhi ēmṇē y nakki karyu

kē ā amārā dhaṇiyāṇi āvyā. tyār-thi 'mārā, mārā'nā jē ānṭā vāgyā tē ānṭā vāg vāg karē chhē. tē pandar

varsh-ni ā film chhē tēnē 'na hoy mārā, na hoy mārā.' karish tyārē ē ānṭā ukēlāshē nē mamtā tuṭshē. ā

to lagna thayā tyār-thi abhiprāyo ubhā thayā, 'prejudice' ubho thayo kē 'ā āvā chhē, tēvā chhē.' tē

pahēlā kai hatu ? havē to āpṇē man-mā nakki karvu kē, 'jē chhē tē ā chhē.' anē āpṇē jātē pasand

kari-nē lāvyā chhiē. havē kāi dhaṇi badlāy ?

badhē j fasāmaṇ ! kyā javu ?

jēno rasto nathi ēnē shu kahēvāy ? jēno rasto nā hoy tēni kāṇ-mokāṇ nā karāy. ā farajiyāt jagat

chhē ! ghar-mā vahu-no klēsh-vāḷo svabhāv nā gamto hoy, moṭā-bhāi-no svabhāv nā gamto hoy, ā bāju

bāpuji-no svabhāv nā gamto hoy, tēvā ṭoḷā-mā māṇas fasāi jāy to y rahēvu paḍē. kyā jāy tē ? ā

fasāmaṇ-no kanṭāḷo āvē, paṇ javu kyā ? chogardam-ni vāḍo chhē. samāj-ni vāḍo hoy, 'samāj manē shu

kahēshē ?' sarkār-ni y vāḍo hoy. jo kanṭāḷi-nē jaḷ-samādhi lēvā Juhu-nā kinārē jāy to police-vāḷā pakḍē.

'alyā, bhai manē āpghāt karvā dē nē nirāntē, marvā dē nē nirāntē !' tyārē ē kahē, 'nā. marvā y nā dēvāy.

ahi āgaḷ tē āpghāt karvā-nā prayās-no guno karyo māṭē tanē jail-mā ghāliē chhiē !' marvā y nathi dētā

nē jivvā y nathi dētā, ānu nām sansār ! māṭē raho nē nirāntē... anē cigarette pinē sui nā rahēvu ?! āvu

chhē farajiyāt jagat ! marvā y nā dē nē jivvā y nā dē.

māṭē jēm tēm kari-nē 'adjust' thai-nē time pasār kari nākhvo ēṭlē dēvu vaḷi jāy. koi-nu pacchis

varsh-nu, koi-nu pandar varsh-nu, koi-nu tris varsh-nu, nā chhuṭakē y āpṇē dēvu puru karvu paḍē. nā

gamē to y ēni ē j oraḍi-mā joḍē rahēvu paḍē. ahi pathāri baisāhēb-ni nē ahi pathāri bhāi-sāhēb-ni !

moḍhā vānkā fērvi-nē sui jāy to y vichār-mā to baisāhēb-nē bhāi-sāhēb j āvē nē ! chhuṭko nathi. ā jagat

Page 84: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

84

j āvu chhē. ēmā y āpaṇ-nē ē ēklā nathi gamtā ēvu nathi, ēmṇē y pāchhā āpṇē nā gamtā hoiē ! ēṭlē āmā

mazā kāḍhvā jēvu nathi.

ā sansār-ni zanzaṭ-mā vichārshil-nē poshāy nahi. jē vichārshil nathi tēnē to ā zanzaṭ chhē ēni y

khabar padti nathi, ē jāḍu khātu kahēvāy. jēm kānē bahēro māṇas hoy tēni āgaḷ tēni gamē tēṭli khāngi

vāto kariē ēno shu vāndho ? ēvu andarē y bahēru hoy chhē badhu ēṭlē ēnē ā janjāḷ poshāy, bāki

jagat-mā mazā khoḷvā māgē tē āmā to vaḷi kai mazā hoti hashē ?

polampol, kyā sudhi ḍhānkvi ?!

ā to badhu banāvaṭi jagat chhē ! nē ghar-mā kakḷāṭ kari, raḍi anē pachhi moḍhu dhoi-nē bahār

nikḷē !! āpṇē puchhiē, 'kēm Chandubhai ?' tyārē ē kahē, 'bahu sāru chhē.' alyā, tāri ānkh-mā to pāṇi

chhē, moḍhu dhoi-nē āvyo hoy. paṇ ānkh to lāl dēkhāy nē ? ēnā kartā kahi nākh nē kē mārē tyā ā dukh

chhē. ā to badhā ēm jāṇē kē bijā-nē tyā dukh nathi, mārē tyā j chhē. nā, alyā badhā j raḍyā chhē. ēkē ēk

ghēr-thi raḍi-nē moḍhā dhoi-nē bahār nikaḷyā chhē. ā y ēk ajāyabi chhē ! moḍhā dhoi-nē shu kām

nikaḷo chho ? dhoyā vagar nikaḷo to loko-nē khabar paḍē kē ā sansār-mā kēṭlu sukh chhē ?! hu raḍto

bahār nikaḷu, tu raḍto bahār nikḷē, badhā raḍtā bahār nikḷē ēṭlē khabar paḍi jāy kē ā jagat polu j chhē.

nāni ummar-mā bāpā mari gayā tē smashān-mā raḍtā raḍtā gayā ! pāchhā āvi-nē nahāyā ēṭlē kashu j

nahi !! nahāvā-nu ā lokoē shikhvāḍēlu, navaḍāvi-dhovḍāvi-nē chokkho kari ālē ! ēvu ā jagat chhē !

badhā moḍhā dhoi-nē bahār nikḷēlā, badhā pākā ṭhag. ēnā kartā khullu karyu hoy to sāru.

āpṇā 'mahātmāo'māthi koik j mahātmā khullu kari dē kē, 'Dādā, ājē to bairiē manē māryo !' āṭli

badhi saraḷatā shēnē lidhē āvi ? āpṇā gnān-nē lidhē āvi. 'Dādā'nē to badhi j vāt kahēvāy. āvi saraḷatā

āvi tyā-thi j mokshē javā-ni nishāni thai. āvi saraḷatā hoy nahi nē ? mokshē javā māṭē saraḷ j thavā-nu

chhē. ā bahār to dhaṇi chiṭ-chiṭ karyā karē. bairi-no mār potē khāto hoy to y bahār kahē kē, 'nā, nā, ē to

māri dikari-nē mārti hati !' alyā, mē jātē tanē mārtā joyu hatu nē ? āno sho arth ? 'meaningless.' ēnā

kartā sāchē-sāchu kahi dē nē ! ātmā-nē kyā mārvā-nu chhē ? āpṇē ātmā chhiē, mārshē to dēh-nē

mārshē. āpṇā ātmā-nu to koi apamānē y kari nā shakē. kāraṇ kē 'āpaṇ-nē' ē dēkhē to apmān karē nē ?

dēkhyā vagar shi ritē apmān karē ? dēh-nē to ā bhēns nathi māri jati ? tyā nathi kahētā kē ā bhēnsē

manē māri ? ā bhēns kartā ghar-nā bai moṭā nahi ? ēmā shu ? shēni ābru javā-ni chhē ? ābru chhē j kyā

tē ? ā jagat-mā kēṭlā jivo rahē chhē ? koi lugḍā pahērē chhē ? ābru-vāḷā kapḍā pahērē j nahi. jēnē ābru

nahi tē kapḍā pahēri ābru ḍhānk ḍhānk karē, jaiyā-thi fāṭē tyā-thi sāndh sāndh karē. koi joi jashē, ko

i joi jashē ! alyā, sāndhi sāndhi-nē kēṭlā dahāḍā ābru rākhish ? sāndhēli ābru rahē nahi. ābru to

jyā niti chhē, pramāṇiktā chhē, dayā chhē, lāgṇi chhē, 'obliging nature' chhē, tyā chhē.

Page 85: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

85

.... ām fasāmaṇ vadhti gai !

ā roṭlā nē shāk māṭē shādi karvā-ni. dhaṇi jāṇē kē hu kamāi lāvu, paṇ ā khāvā-nu kari koṇ āpē ?

bāi jāṇē kē hu roṭlā banāvu khari, paṇ kamāvi koṇ āpē? ēm kari-nē bēu parṇyā, nē sahakāri manḍaḷi

kāḍhi. pachhi chhokrā y thavā-nā. ēk dudhi-nu bi vāvyu, pachhi dudhiyā bēsyā karē kē nā bēsyā karē ?

vēlānē pāndaḍē pāndaḍē dudhiyā bēsē, ēvu ā māṇaso paṇ dudhiyā-ni pēṭh bēsyā karē chhē. dudhi ēm

nathi bolti kē mārā dudhiyā chhē. ā manushyo ēklā j bolē kē ā mārā dudhiyā chhē. ā buddhi-no

durupyog karyo, buddhi upar nirbhar rahi tēthi manushya jāti nirāshrit kahēvāi. bijā koi jiv buddhi par

nirbhar nathi. ēṭlē ē badhā āshrit kahēvāy, āshrit-nē dukh nā hoy. āmnē j dukh badhu hoy !

ā vikalpi sukho māṭē bhaṭak bhaṭak karē chhē, paṇ bairi sāmi thāy tyārē ē sukh-ni khabar paḍē

kē ā sansār bhogavvā jēvo nathi. paṇ ā to tarat j murchhit thai jāy ! moh-no āṭlo badho mār khāy chhē,

tēnu bhān paṇ rahētu nathi.

bibi risāyēli hoy tyā sudhi 'yā Allāh parvar digār' karē anē bibi bolvā āvi ēṭlē miyā-bhāi taiyār !

pachhi Allāh nē biju badhu bājuē rahē ! kēṭli munzavaṇ !! ēm kāi dukh maṭi javā-nā chhē ? ghaḍi-vār tu

Allāh pāsē jāy to kai dukh maṭi jāy ? jēṭlo vakhat tyā rahu ēṭlo vakhat mahi saḷagatu bandh thai jāy jarā,

paṇ pachhi pāchhi kāyam-ni sagaḍi saḷagyā j karvā-ni. nirantar pragaṭ agni kahēvāy, ghaḍi-vār paṇ

shātā nā hoy ! jyā sudhi shuddhātmā svarup prāpt nā thāy, potā-ni drashṭi-mā 'hu shuddh svarup chhu.'

ēvu bhān nā thāy tyā sudhi sagaḍi saḷagyā j karvā-ni. lagna-mā paṇ dikari paraṇāvtā hoy to y mahi

saḷagyā kartu hoy ! nirantar baḷāpo rahē ! sansār ēṭlē shu ? janjāḷ. ā dēh vaḷagyo chhē tē y janjāḷ chhē !

janjāḷ-no tē vaḷi shokh hoto hashē ? āno shokh lāgē chhē ē y ajāyabi chhē nē ! māchhalā-ni jāḷ judi nē ā

jāḷ judi ! māchhalā-ni jāḷ-māthi kāpi kari-nē nikaḷāy paṇ kharu, paṇ āmānthi nikaḷāy j nahi. ṭhēṭh nanāmi

nikḷē tyārē nikaḷāy !

.... ēnē to 'laṭakti salām' !

āmā sukh nathi ē samajvu to paḍshē nē ? bhāio apmān karē, baisāhēb paṇ apmān karē,

chhokrā apmān karē ! ā to badho nāṭakiya vyavahār chhē, bāki āmānthi koi sāthē ochhā āvvā-nā chhē

?

tamē potē shuddhātmā nē ā badhā vyavahāro uparchhallā ēṭlē kē 'superfluous' karvā-no chhē.

potē 'home department'mā rahēvu anē 'foreign'mā 'superfluous' rahēvu. 'superfluous' ēṭlē tanmayākār

vrutti nahi tē, 'dramatic' tē. khāli ā 'drama' j bhajavvā-no chhē. 'drama'mā khoṭ gai to paṇ hasvā-nu nē

nafo āvē to paṇ hasvā-nu. 'drama'mā dēkhāv paṇ karvo paḍē, khoṭ gai hoy to tēvo dēkhāv karvo paḍē

! moḍhē boliē kharā kē bahu nuksān thayu, paṇ mahi tanmayākār nā thaiē. āpṇē 'laṭakti salām'

rākhvā-ni. ghaṇā nathi kahētā kē bhai, mārē to āni joḍē 'laṭakti salām ' jēvo sambandh chhē ? ! ēvi j ritē

ākhā jagat joḍē rahēvā-nu. jēnē 'laṭakti salām' ākhā jagat joḍē āvḍi ē gnāni thai gayo. ā dēh joḍē paṇ

Page 86: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

86

'laṭakti salām !' amē nirantar badhā joḍē 'laṭakti salām' rākhiē chhiē to y badhā kahē kē, 'tamē amārā

par bahu sāro bhāv rākho chho.' hu vyavahār badhā y karu chhu paṇ ātmā-mā rahi-nē.

Prashnakartā : ghaṇivār moṭi vaḍhavāḍ ghar-mā thai jāy chhē to shu karvu ?

Dādāshri : ḍāhyo māṇas hoy nē to lākh rupiyā āpē to y vaḍhavāḍ nā karē ! nē ā to vagar paisē

vaḍhavāḍ karē, to ē anāḍi nahi to shu ? Bhagvān Mahāvir-nē karmo khapāvvā sāṭh mile chāli-nē

anārya kshētra-mā javu paḍēlu, nē āj-nā lok puṇyashāḷi tē ghēr bēṭhā anārya kshētra chhē ! kēvā

dhanya bhāgya ! ā to atyant lābhdāyi chhē karmo khapāvvā māṭē, jo pānsro rahē to.

kalāk-no guno, danḍ jindagi ākhi !

ēk kalāk nokar-nē, chhokrā-nē kē bai nē ṭaiḍkāv ṭaiḍkāv karyā hoy to pachhi ē dhaṇi thai-nē kē

sāsu thai nē tamnē ākhi jindagi kachaḍ kachaḍ karshē ! nyāy to joiē kē nā joiē ? ā bhogavvā-nu chhē.

tamē koi-nē dukh āpsho to dukh tamārē māṭē ākhi jindagi-nu āvshē, ēk j kalāk dukh āpo to tēnu faḷ ākhi

jindagi maḷshē. pachhi bumo pāḍo kē 'vahu manē ām kēm karē chhē ?' vahu-nē ēm thāy kē 'ā dhaṇi

joḍē mārā-thi ām kēm thāy chhē ?' ēnē paṇ dukh thāy, paṇ shu thāy ? pachhi mē tēmnē puchhyu kē

'vahu tamnē khoḷi lāvi hati kē tamē vahu-nē khoḷi lāvyā hatā !' tyārē ē kahē kē, 'hu khoḷi lāvyā hato.'

tyārē ēno sho dosh bichāri-no ? lai āvyā pachhi avḷu nikḷē, ēmā tē shu karē ? kyā jāy pachhi ? kēṭlik stri

to pati-nē mārē hau. pati-vratā stri-nē to āvu sāmbhaḷtā j pāp lāgē kē āvu bairi dhaṇi-nē mārē !

Prashnakartā : jo purush mār khāy to tē bāylo kahēvāy nē ?

Dādāshri : ēvu chhē, mār khāvo ē kāi purush-ni nabaḷāi nathi. paṇ ēnā ā ruṇānubandh ēvā hoy

chhē, bairi dukh dēvā māṭē j āvēli hoy chhē tē hisāb chukvē j.

gānḍo ahankār, to vaḍhavāḍ karāvē !

sansār-mā vadhvani vāt j nā karvi, ē to rog kahēvāy. vaḍhvu ē ahankār chhē, khullo ahankār

chhē, ē gānḍo ahankār kahēvāy, man-mā ēm mānē kē 'mārā vagar chālshē nahi.' koi-nē vaḍhvā-mā to

āpaṇ-nē ulṭo bojo lāgē, naryu māthu pāki jāy. vaḍhvā-no koi-nē shokh hoy kharo ?

ghar-mā sāmā puchhē, salāh māgē to j javāb āpvo. vagar puchhyē salāh āpvā bēsi jāy ēnē

Bhagvān-ē ahankār kahyo chhē. dhaṇi puchhē kē, 'ā pyālā kyā mukvā-nā chhē ?' to bai javāb āpē kē,

'falāṇi jagyāē muko.' tē āpṇē tyā muki dēvā. tēnē badlē ē kahē kē, 'tanē akkal nathi, kyā mukvā-nu tu

kahē chhē ? ēṭlē bai kahē kē, 'tamāri akkal-thi muko.' havē āno kyā pār āvē ? ā saiyogo-ni athaḍāmaṇ

chhē ! tē bhamarḍā khāti vakhtē, uṭhti vakhtē athaḍāyā j karē ! bhamarḍā pachhi ṭichāy chhē nē

chholāy chhē nē lohi nikḷē chhē !! ā to mānsik lohi nikaḷvānu nē ! pēlu lohi nikaḷtu hoy to tē sāru. paṭṭi

māriē ēṭlē bēsi jāy. ā mānsik ghā par to paṭṭi y nā lāgē koi !

Page 87: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

87

ēvi vāṇi bolvā jēvi nahi !

ghar-mā koi-nē kāi kahēvu ē moṭā-mā moṭo ahankār-no rog chhē. pot-potāno hisāb lai-nē j āvyā

chhē badhā ! sahu sahu-ni dāḍhi ugē chhē, āpṇē koi-nē kahēvu nathi padtu kē dāḍhi kēm ugāḍto nathi

? ē to ēnē ugē j. sahu sahu-ni ānkhē juē chhē, sahu sahu-nā kānē sāmbhḷē chhē ! ā ḍakho karvā-ni shi

jarurat chhē ? ēk akshar paṇ bolsho nahi. ēṭlā māṭē amē ā 'vyavasthit'nu gnān āpiē chhiē. a-vyavasthit

kyārēy paṇ thatu j nathi. a-vyavasthit dēkhāy chhē tē paṇ 'vyavasthit' j chhē ēṭlē vāt j samajvā-ni chhē.

ko'k fēro patang gulānṭ khāy tyārē doro khēnchi lēvā-no chhē. doro havē āpṇā hāth-mā chhē. jēnā

hāth-mā dori nathi ēni patang gulānṭ khāy, tē shu thāy ? dori hāth-mā chhē nahi nē bumā-bum karē

chhē kē māri patangē gulānṭ khādhi !

ghar-mā aksharē y bol bolvā-nu bandh karo. 'gnāni' sivāy koi-thi bol bolāy nahi. kāraṇ kē

'gnāni'ni vāṇi kēvi hoy ? parēcchhānusāri hoy, bijāo-ni icchhā-nē ādhārē ē bolē chhē. ēmṇē shā māṭē

bolvu paḍē ? ēmni vāṇi to bijāo-ni icchhā purṇ thavā māṭē nikḷē chhē. anē bijā bolē tē pahēlā to

badhā-nu mahi hāli jāy, bhayankar pāp lāgē, sahējē bolāy nahi. sahēj paṇ bolo to tēnē kach-kach

kahēvāy. bol to konu nām kahēvāy kē sāmbhaḷ sāmbhaḷ karvā-nu man thāy, vaḍhē to y ē

sāmbhaḷvā-nu gamē. ā to jarāk bolē tē pahēlā j chhokrā kahē kē, 'kākā, havē kach-kach karvā-ni

rahēvā do. vagar kām-nā ḍakho karo chho.' vaḍhēlu kyārē kām-nu ? purvagrah nā hoy to. purvagrah

ēṭlē man-mā yād hoy j kē gai-kālē āṇē ām karyu hatu nē ām vaḍhayo hato, tē ā āvo j chhē. ghar-mā

vaḍhē ēnē Bhagvān-ē murkh kahyo chhē. koi-nē dukh āpiē to y narkē javā-ni nishāni chhē.

sansār nabhāvvā-nā sanskār - kyā ?!

manushya sivāy bijā koi dhaṇi-paṇu nathi bajāvtā. arē āj-kāl to 'divorce' lē chhē nē ? vakil-nē

kahē kē, "tanē hajār, bē hajār rupiyā āpish, manē 'divorce' apāvi dē." tē vakilē y kahēshē kē, 'hā, apāvi

daish.' alyā, tu lai lē nē 'divorce'. bijā-nē shu apāvvā nikaḷyā chho ?

pahēlā-nā vakhat-nā ēk ḍoshimā-ni vāt chhē. tē kākā-ni saravaṇi kartā hatā. 'tārā kākā-nē ā

bhāvtu hatu, tē bhāvtu hatu.' ēm kari kari-nē khāṭlā-mā vastuo muktā hatā. mē tēmnē kahyu, 'kāki !

tamē to kākā joḍē roj laḍhtā hatā. kākā y tamnē ghaṇi vār mārtā hatā. to ā shu ?' tyārē kāki kahē, 'paṇ

tārā kākā jēvā dhaṇi manē fari nahi malē !' ā āpṇā Hindustan-nā sanskār !

dhaṇi konē kahēvāy ? sansār-nē nabhāvē tēnē. patni konē kahēvāy ? sansār-nē nabhāvē tēnē.

sansār-nē toḍi nākhē ēnē patni kē dhaṇi kēm kahēvāy ? ēṇē to ēnā guṇ-dharma j khoi nākhyā kahēvāy

nē ? 'wife' par ris chaḍhē to ā māṭali ochhi fēki dēvāy? kēṭlāk kap-rakābi fēki dē nē pachhi navā lai āvē

! alyā, navā lāvvā hatā to foḍyā shu kām ? krodh-mā andh bani jāy tē hitāhit-nu bhān paṇ gumāvi dē .

ā lok to dhaṇi thai bēṭhā chhē. dhaṇi to ēvo hovo joiē kē bai ākho dahāḍo dhaṇi-nu moḍhu joyā

karē.

Page 88: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

88

Prashnakartā : paraṇyā pahēlā bahu juē chhē.

Dādāshri : ē to jāḷ nākhē chhē. māchhlu ēm jāṇē kē ā bahu sārā dayāḷu māṇas chhē tē māru

kām thai gayu. paṇ ēk vakhat khāi to jo, kānṭo pēsi jashē. ā to fasāmaṇ-vāḷu chhē badhu !

āmā prēm jēvu kyā rahyu ?

ghar-nā joḍē nafo thayo kyārē kahēvāy kē ghar-nā-nē āpṇā upar prēm āvē, āpṇā vagar gamē

nahi nē kyārē āvē, kyārē āvē ēvu rahyā karē.

loko paraṇē chhē paṇ prēm nathi, ā to mātra vishayāsakti chhē. prēm hoy to gamē tēṭlo ēkbijāmā

virodhābhās āvē chhatā prēm nā jāy. jyā prēm nā hoy tē āsakti kahēvāy. āsakti ēṭlē sanḍās ! prēm to

pahēlā ēṭlo badho hato kē dhaṇi paradēsh gayo hoy nē tē pāchho nā āvē to ākhi jindagi ēnu ēmā j chitt

rahē, bijā koi sāmbhrē j nahi. ājē to bē varas dhaṇi nā āvē to bijo dhaṇi karē ! ānē prēm kahēvāy ? ā to

sanḍās chhē, jēm sanḍās badlē chhē tēm ! jē galan chhē tēnē sanḍās kahēvāy. prēm-mā to arpaṇatā

hoy.

prēm ēṭlē lagni lāgē tē anē tē ākho dahāḍo yād āvyā karē. shādi bē rupē pariṇām pāmē, koi

vakhat ābādimā jāy to koi vakhat barbādi-mā jāy. prēm bahu ubhrāy tē pāchho bēsi jāy. jē ubhrāy chhē

tē āsakti chhē. māṭē jyā ubhrāy tēnā-thi dur rahēvu. lagni to āntarik hovi joiē. bahār-nu khokhu bagdi

jāy, kahovāi jāy to y prēm ēṭlo nē ēṭlo j rahē. ā to hāth dazāyo hoy nē āpṇē kahiē kē 'jarā dhovḍāvo.' to

dhaṇi kahēshē kē, 'nā mārā-thi nathi jovātu !' alyā, tē dahāḍē to hāth pampāḷ pampāḷ karto hato, nē ājē

kēm ām ? ā ghruṇā kēm chālē ? jyā prēm chhē tyā ghruṇā nathi nē jyā ghruṇā chhē tyā prēm nathi.

sansāri prēm paṇ ēvo hovo joiē kē jē ēkdam ochho nā thai jāy kē ēkdam vadhi paṇ nā jāy.

'normality-mā hovo joiē.' gnāni-no prēm to kyārē paṇ vadh-ghaṭ nā thāy. ē prēm to judo j hoy, ēnē

parmātma-prēm kahēvāy.

normality, shikhavā jēvi !

Prashnakartā : vyavahār-mā 'normality'ni oḷakhāṇ shu ?

Dādāshri : badhā kahētā hoy kē 'tu moḍi uṭhē chhē. moḍi uṭhē chhē.' to āpṇē nā samji jaiē kē ā

'normality' khovāi gai chhē ? rātrē aḍhi vāgē uṭhi-nē tu far-far karē to badhā nā kahē kē, 'āṭlā badhā

vahēlā shu uṭho chho ? ā paṇ 'normality' khoi nākhi kahēvāy. 'normality' to badhā-nē 'adjust' thai jāy ēvi

chhē. khāvā-mā paṇ 'normality' joiē, jo pēṭ-mā vadhārē nākhyu hoy to ungh āvyā karē. amāri

khāvā-pivā-ni badhi j 'normality' jojo. suvā-ni, uṭhavā-ni badhi j amāri 'normality' hoy. jamvā bēsiē nē

thāḷi-mā pāchhaḷ-thi biji miṭhāi muki jāy to hu havē āmānthi thoḍuk lau ,hu pramāṇ-fēr thavā nā dau. hu

jāṇu kē ā biju āvyu māṭē shāk kāḍhi nākho. tamārē āṭlu badhu karvā-ni jarur nahi. tamārē to moḍu

uṭhātu hoy to bol bol karvu kē ā 'normality'mā nathi rahēvātu. ēṭlē āpṇē to mahi potā-nē j ṭakor mārvi kē

Page 89: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

89

'vahēlu uṭhavu joiē.' tē ṭakor fāydo karshē. ānē j purushārth kahyo chhē. rātrē gokh gokh karē kē

'vahēlu uṭhavu chhē, vahēlu uṭhavu chhē.' māri machakoḍinē vahēlā uṭhavā-no prayatna karē, ēnā-thi

to magaj bagaḍashē.

... shaktio kēṭli down gai !

Prashnakartā : 'pati ē j parmātmā chhē' ē shu khoṭu chhē ?

Dādāshri : āj-nā patio-nē parmātmā mānē to ē gānḍā thai-nē farē ēvā chhē !

ēk dhaṇi ēni bairi-nē kahē, 'tārā māthā upar dēvtā muk nē tēnā par roṭli shēk !' muḷ to bandar

chhāp nē upar-thi dāru pivḍāvē to ēni shi dashā thāy ?

purush to kēvo hoy ? ēvā tējasvi purusho hoy kē jēnā-thi hajāro stri-o thathrē ! ām jotā-ni sāthē j

dhruji jāy !! āj to dhaṇi ēvā thai gayā chhē kē saliyo potā-ni bairi-no hāth zālē to tēnē vinanti karē, 'arē

saliyā chhoḍi dē. mēri bibi hai, bibi hai.' mēr chakkar, āmā Saliyā-nē tu vinanti karē chhē ? kai jāt-no

chakkar pākyo chhē tu ? ē to ēnē mār, ēnu gaḷchu pakaḍ nē bachaku bhar. ām ēnā pagē lāgyo ē kāi

chhoḍi dē ēvi jāt nathi. tyārē ē 'police, police, bachāvo bachāvo' karē. alyā, tu dhaṇi thai-nē 'police,

police' shu karē chhē ? police-nē shu top-nē bārē chaḍhāvvo chhē ? tu jivto chhē kē marēlo chhē ?

police-ni madad lēvā-ni hoy to tu dhaṇi nā thaish.

ghar-no dhaṇi 'half round' chālē j nahi, ē to 'all round' joiē. kalam, kaḍchhi, barchhi, tarvu,

tāntarvu nē taskarvu-ā chha-ē. chha kaḷā nathi āvaḍti to ē māṇas nathi. gamē tēṭlo nāgā-mā nāgo

māṇas hoy to paṇ tēni joḍē 'adjust' thatā āvḍē, magaj khasē nahi tē kām-nu ! bhaḍakē chālē nahi.

jēnē potā-ni jāt upar vishvās chhē tēnē ā jagat-mā badhu j maḷē ēvu chhē, paṇ ā vishvās j nathi

āvto nē ! kēṭlāk-nē to ē y vishvās uḍi gayo hoy chhē kē 'ā wife joḍē rahēshē kē nahi rahē ? pānch varas

nabhashē kē nahi nabhē ?' 'alyā, ā paṇ vishvās nahi ? vishvās tuṭyo ēṭlē khalās. vishvās-mā to anant

shakti chhē, bhalē nē agnāntā-mā vishvās hoy. 'māru shu thashē' thayu kē khalās ! ā kāḷ-mā lok bagvāi

gayēlā hoy nē doḍto doḍto āvto hoy nē tēnē puchhiē kē 'tāru nām shu chhē ?' to ē bagvāi jāy !

vānk pramāṇē vānku maḷē !

Prashnakartā : hu 'wife' joḍē bahu 'adjust' thavā jāu chhu, paṇ thavātu nathi.

Dādāshri : badhu hisābasar chhē ! vānkā ānṭā nē vānki nut, tyā sidhi nut fēravē to shi ritē chālē

? tamnē ēm thāy kē ā stri jāti āvi kēm ? paṇ stri jāti to tamāru 'counter weight' chhē. jēṭlo āpṇo vānk ēṭli

vānki. ēṭlē to badhu 'vyavasthit' chhē ēvu kahyu chhē nē ?

Prashnakartā : badhā j āpaṇ-nē sidhā karvā āvyā hoy ēm lāgē chhē.

Dādāshri : tē sidhā karvā j joiē tamnē. sidhā thayā sivāy duniyā chālē nahi nē ? sidhā thāy nahi

to bāp shi ritē thāy ? sidho thāy to bāp thāy.

Page 90: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

90

shaktio khilavnār joiē !

ēṭlē stri-o-no dosh nathi, stri-o to dēvi jēvi chhē ! stri-o anē purusho-mā ē to ātmā j chhē, fakat

khokhā-no fēr chhē. 'difference of packing !' stri ē ēk jāt-ni 'effect' chhē, tē ātmā par stri-ni 'effect' vartē.

āni 'effect' āpṇā upar nā paḍē tyārē kharu. stri ē to shakti chhē. ā dēsh-mā kēvi ritē stri-o rājaniti-mā thai

gai ! anē ā dharma-kshētrē stri paḍi tē to kēvi hoy ?! ā kshētra-thi jagat-nu kalyāṇ j kari nākhē ! stri-mā

to jagat kalyāṇ-ni shakti bhari paḍi chhē. tēnā-mā potā-nu kalyāṇ kari lai nē bijā-nu kalyāṇ karvā-ni

shakti chhē.

pratikramaṇ-thi, hisāb badhā chhuṭē !

Prashnakartā : kēṭlāk stri-thi kanṭāḷi-nē ghar-thi bhāgi chhuṭē chhē, tē kēvu ?

Dādāshri : nā, bhāgēḍu shā māṭē thaiē ? āpṇē parmātmā chhiē. āpṇē bhāgēḍu thavā-ni shi

jarur chhē ? āpṇē ēno 'sambhāvē nikāl' kari nākhvo.

Prashnakartā : nikāl karvo chhē to kai ritē thāy ? man-mā bhāv karvo kē ā purva-nu āvyu chhē

?

Dādāshri : ēṭlā-thi nikāl nā thāy. nikāl ēṭlē to sāmā-ni joḍē phone karvo paḍē, ēnā ātmā-nē

khabar āpvi paḍē. tē ātmā-ni pāsē āpṇē bhul kari chhē ēvu kabul-accept karvu paḍē. ēṭlē pratikramaṇ

moṭu karvu paḍē.

Prashnakartā : sāmo māṇas āpṇu apmān karē to paṇ āpṇē tēnu pratikramaṇ karvā-nu ?

Dādāshri : apmān karē to j pratikramaṇ karvā-nu, āpaṇ-nē mān āpē tyārē nahi karvā-nu.

pratikramaṇ kariē ēṭlē sāmā par dvēsh-bhāv to thāy j nahi. upar-thi ēni par āpṇi sāri asar thāy. āpṇi joḍē

dvēsh-bhāv nā thāy ē to jāṇē pahēlu step, paṇ pachhi ēnē khabar paṇ pahonchē chhē.

Prashnakartā : ēnā ātmā-nē pahonchē kharu ?

Dādāshri : hā, jarur pahonchē. pachhi ē ātmā ēnā pudgal-nē paṇ dhakēlē chhē kē 'bhai, phone

āvyo tāro.' āpṇu ā pratikramaṇ chhē tē atikramaṇ upar-nu chhē, kramaṇ upar nathi.

Prashnakartā : ghaṇā pratikramaṇo karvā paḍē ?

Dādāshri : jēṭlu speed-mā āpṇē makān bāndhvu hoy ēṭlā kaḍiyā āpṇē vadhārvā-nā. ēvu chhē

nē, kē ā bahār-nā loko joḍē pratikramaṇ nahi thāy to chālshē, paṇ āpṇi āju-bājunā nē najik-nā, ghar-nā

chhē ēm-nā pratikramaṇ vadhārē karvā. ghar-nā māṭē man-mā bhāv rākhvā kē māri joḍē janmyā chhē,

joḍē rahē chhē tē ko'k dahāḍo ā moksh mārg upar āvē.

... to sansār āthmē !

jēnē 'adjust' thavā-ni kaḷā āvḍi ē duniyā-mā-thi moksh taraf vaḷyo. 'adjustment' thayu ēnu nām

gnān. jē 'adjustment' shikhi gayo tē tari gayo. bhogavvā-nu chhē tē to bhogavvā-nu j chhē, paṇ

Page 91: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

91

'adjustment' āvḍē ēnē vāndho nā āvē, hisāb chokkho thai jāy. suvāḷā joḍē to sahu koi 'adjust' thāy paṇ

vānkā-kaṭhaṇ-kaḍak joḍē, badhā j joḍē 'adjust' thatā āvaḍyu to kām thai gayu. mukhya vastu

'adjustment' chhē. 'hā' thi mukti chhē. āpṇē 'hā' kahyu to paṇ 'vyavasthit'ni bahār kāi thavā-nu chhē ?

paṇ 'nā' kahyu to mahā upādhi !

ghar-nā dhaṇi-dhaṇiyāṇi bēu jaṇ nishchay karē kē mārē 'adjust' thavu chhē to bannē-no ukēl

āvē. ē vadhārē khēnchē to 'āpṇē' 'adjust' thai javu to ukēl āvē. ēk māṇas-no hāth dukhto to, paṇ tē

bijā-nē nhoto kahēto, paṇ bijā hāthē hāth dabāvi-nē bijā hāthē-thi 'adjust' karyu ! ēvu 'adjust' thaiē to

ukēl āvē. matbhēd-thi to ukēl nā āvē. matbhēd pasand nahi, chhatā matbhēd paḍi jāy chhē nē ? sāmo

vadhārē khēnchā-khēnch karē to āpṇē chhoḍi daiē nē oḍhinē sui javu, jo chhoḍiē nahi nē bēu

khēnchyā rākhē to bēu-nē ungh nā āvē nē ākhi rāt bagaḍē. vyavahār-mā, vēpār-mā, bhāgidāri-mā

kēvu sāchaviē chhiē ! to ā sansār-ni bhāgidāri-mā āpṇē nā sāchavi lēvāy ? sansār ē jagḍā-nu

sangraha-sthān chhē. koi-nē tyā bē āni, koi-nē tyā chār āni nē koi-nē tyā savā rupiyā sudhi pahochi jāy

chhē !

ahi ghēr 'adjust' thatā āvaḍtu nathi nē ātmagnān-nā shāstro vānchvā bēṭhā hoy ! alyā, mēl nē

puḷo ahi-thi, pahēlu 'ā' shikh-nē. ghar-mā 'adjust' thavā-nu to kashu āvaḍtu nathi. āvu chhē ā jagat ! ēṭlē

kām kāḍhi lēvā jēvu chhē.

'gnāni' chhoḍāvē, sansār-janjāḷ-thi !

Prashnakartā : ā sansār-nā badhā khātā khoṭ-vāḷā lāgē chhē, chhatā koi vakhat nafā-vāḷā kēm

lāgē chhē ?

Dādāshri : jē khoṭ-vāḷā lāgē chhē tēmā-thi koik vakhat jē nafā-vāḷo lāgē chhē tē bād kari nākhvu.

ā sansār bijā kashā-thi thayēlo nathi, guṇākār j thayēlā chhē. hu jē rakam tamnē dēkhāḍu tēnā-thi

bhāgākār kari nākhsho ēṭlē kashu bāki nahi rahē. bhaṇyā to bhaṇyā, nahi to 'Dādā-ni āgnā mārē pāḷvi j

chhē, sansār-no bhāgākār karvo j chhē.'- ēvu nakki karyu kē tyā-thi bhāgyu j !

bāki ā dahāḍā shi ritē kāḍhvā ē y mushkēl thai paḍyu chhē. dhaṇi āvē nē kahēshē kē, 'mārā

heart-mā dukhē chhē.' chhokrā āvē nē kahēshē kē, 'hu nāpās thayo.' dhaṇi-nē 'heart'mā dukhē chhē

ēvu ēnē kahē. ēnē vichār āvē kē 'heart fail' thai jashē to shu thashē ! badhā j vichāro fari vaḷē, jampvā

nā dē.

'gnāni purush' ā sansār jāḷ-māthi chhuṭvā-no rasto dēkhāḍē, moksh-no mārg dēkhāḍē anē rastā

upar chaḍhāvi dē, anē āpaṇ-nē lāgē kē āpṇē ā upādhi-mānthi chhuṭyā !

ēvi bhāvnā-thi chhoḍāvnār maḷē j !

ā badhi parsattā chhē. khāo chho, pio chho, chhokrā paraṇāvo chho ē badhi parsattā chhē. āpṇi

Page 92: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

92

sattā nathi. ā badhā kashāyo mahi bēṭhā chhē. ēmni sattā chhē. 'gnāni purush' 'hu koṇ chhu ?' ēnu

gnān āpē tyārē ā kashāyo-thi, ā janjāḷ-māthi chhuṭkāro thāy. ā sansār chhoḍyo kē dhakko māryē

chhuṭē ēvo nathi, māṭē ēvi kaik bhāvnā karo kē ā sansār-māthi chhuṭāy to sāru. anant avtār-thi

chhuṭvā-ni bhāvnā thayēli, paṇ mārg-no bhomiyo joiē kē nā joiē ? mārg dēkhāḍnār 'gnāni purush' joiē.

ā chikaṇi paṭi sharir par chonṭāḍi hoy to tēnē ukhāḍiē to paṇ ē ukhḍē nahi, vāḷ-nē sāthē

khēnchi-nē ukhḍē tēm ā sansār chikṇo chhē. 'gnāni purush' davā dēkhāḍē to ē ukhḍē. ā sansār

chhoḍyē chhuṭē ēvo nathi. jēṇē sansār chhoḍyo chhē, tyāg lidho chhē ē ēnā karma-nā udayē

chhoḍāvyo chhē. sahu-sahu-nē tēnā uday-karma-nā ādhārē tyāg-dharma kē gruhasthi-dharma maḷyo

hoy. samkit prāpt thāy tyār-thi siddh-dashā prāpt thāy.

ā badhu tamē chalāvtā nathi. krodh, mān, māyā, lobh, kashāyo chalāvē chhē. kashāyo-nu j rāj

chhē ! 'potē koṇ chhē' ēnu bhān thāy tyārē kashāyo jāy. krodh thāy tyārē pastāvo thāy, paṇ Bhagvān-ē

kahēlu pratikramaṇ āvḍē nahi to shu vaḷē ? pratikramaṇ āvḍē to chhuṭkāro thāy.

ā kashāyo jampi-nē ghaḍi vār bēsvā nā dē. chhokro paraṇāvti vakhtē moh fari vaḷēlo hoy ! tyārē

murchhā hoy. bāki kāḷju to ākho dahāḍo chā-ni pēṭhē ukaḷtu hoy! to y man-mā thāy kē 'hu' to jēṭhāṇi

chhu nē ! ā to vyavahār chhē, nāṭak bhajavvā-nu chhē. ā dēh chhuṭyo ēṭlē bijē nāṭak bhajavvā-nu. ā

sagāio sāchi nathi, ā to sansāri ruṇānubandh chhē. hisāb puro thai gayā pachhi chhokro mā-bāp-ni

joḍē nā jāy.

'āṇē māru apmān karyu !' mēl nē chhāl. apmān to gaḷi javā jēvu chhē. dhaṇi apmān karē tyārē

yād āvvu joiē kē ā to mārā j karma-no uday chhē anē dhaṇi to nimitt chhē, nirdosh chhē. anē mārā

karma-nā uday farē tyārē dhaṇi 'āvo, āvo' karē chhē. māṭē āpṇē man-mā samtā rākhi-nē ukēl lāvi

nākhvo. jo man-mā thāy kē 'māro dosh nathi chhatā manē ām kēm kahyu.' ēṭlē pachhi rātē traṇ kalāk

jāgē nē pachhi thāki-nē sui jāy.

Bhagvān-nā upari thayēlā badhā fāvēlā anē bairi-nā upari thayēlā badhā mār khāi-nē mari

gayēlā. upari thāy to mār khāy. paṇ Bhagvān shu kahē chhē ? mārā upari thāy to amē khush thaiē. amē

to bahu dahāḍā upari-paṇu bhogvyu, havē tamē amārā upari thāo to sāru.

'gnāni purush' jē samjaṇ āpē tē samjaṇ-thi chhuṭkāro thāy. samjaṇ vagar shu thāy ? vitrāg

dharma j sarva dukho-thi mukti āpē.

ghar-mā to sundar vyavahār kari nākhvo joiē. 'wife'nā man-mā ēm thāy kē āvo dhaṇi nahi maḷē

koi dahāḍo anē dhaṇi-nā man-mā ēm thāy kē āvi 'wife' paṇ kyārēy nā maḷē !! ēvo hisāb lāvi nākhiē tyārē

āpṇē kharā !!!

Page 93: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

93

[6] dhandho, dharma-samēt !

jivan shēnē māṭē vaparāyā !

Dādāshri : ā dhandho shēnē māṭē karo chho ?

Prashnakartā : paisā kamāvvā.

Dādāshri : paisā shēnē māṭē ?

Prashnakartā : ēni khabar nathi.

Dādāshri : ā konā jēvi vāt chhē ? māṇas ākho dahāḍo engine chalāv chalāv karē, paṇ shēnē

māṭē ? kai nahi. engine-no paṭṭo nā āpē tēnā jēvu chhē. jivan shēnē māṭē jivvā-nu chhē ? khāli

kamāvvā māṭē j ? jiv mātra sukh-nē khoḷē chhē. sarva dukho-thi mukti shi ritē thāy ē jāṇvā māṭē j

jivvā-nu chhē.

... vichārṇā karvā-ni, chintā nahi !

Prashnakartā : dhandhā-ni chintā thāy chhē, bahu aḍchaṇo āvē chhē.

Dādāshri : chintā thavā mānḍē kē samjo kē kārya bagaḍvā-nu chhē. vadhārē chintā nā thāy to

samajvu kē kārya bagaḍvā-nu nathi. chintā kārya-nē avrodhak chhē. chintā-thi to dhandhā-nē mot āvē.

jē chaḍh-utar thāy ēnu nām j dhandho, puraṇ-galan chhē ē. puraṇ thayu ēnu galan thayā vagar rahē j

nahi. ā puraṇ-galan-mā āpṇi kashi milkat nathi, anē jē āpṇi milkat chhē. tēmā-thi kashu j puraṇ-galan

thatu nathi ! ēvo chokkho vyavahār chhē !! ā tamārā ghar-mā tamārā vahu-chhokrā badhā j partners nē

?

Prashnakartā : sukh-dukh-nā bhogvaṭā-mā kharā.

Dādāshri : tamē tamārā bairi-chhokrā-nā vāli kahēvāo. ēklā vāliē shā māṭē chintā karvi ? anē

ghar-nā to ultu kahē chhē kē tamē amāri chintā nā karsho.

Prashnakartā : chintā-nu svarup shu chhē ? janmyā tyārē to hati nahi nē āvi kyā-thi?

Dādāshri : jēm buddhi vadhē tēm baḷāpo vadhē. janmyā tyārē buddhi hoy chhē ? dhandhā māṭē

vichār-ni jarur chhē. paṇ tēni āgaḷ gayā to bagdi jāy. dhandhā angē das-pandar minute vichārvā-nu hoy

pachhi ēthi āgaḷ jāo nē vichāro-nā vaḷ chaḍhvā mānḍē tē 'normality'ni bahār gayu kahēvāy, tyārē tēnē

chhoḍi dējē. dhandhā-nā vichār to āvē, paṇ ē vichār-mā tanmayākār thai-nē ē vichār lambāy to pachhi

ēnu dhyān utpann thāy nē tēthi chintā thāy, ē bahu nuksān karē.

chukavvā-ni dānat-mā chokkhā raho !

Prashnakartā : dhandhā-mā bahu khoṭ gai chhē to shu karu ? dhandho bandh kari dau kē bijo

Page 94: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

94

karu ? dēvu khub thai gayu chhē.

Dādāshri : ru bajār-ni khoṭ kai kariyāṇā-ni dukān kāḍhyē nā puri thāy. dhandhā-mā gayēli khoṭ

dhandhā-māthi j puri thāy, nokri-māthi nā vaḷē, 'contract'ni khoṭ kai pān-ni dukān-thi vaḷē ? jē bajār-mā

ghā paḍyo hoy tē bajār-mā j ghā ruzāy, tyā j ēni davā hoy.

āpṇē bhāv ēk rākhvo kē āpṇā-thi koi jiv-nē kinchit mātra dukh na ho. āpṇē bhāv ēk chokkho

rākhvo kē badhu j dēvu chuktē karvu chhē, tē jo chokkhi dānat hoy to dēvu badhu j moḍu vahēlu chuktē

thai jāy. lakshmi to agiyārmo prāṇ chhē. māṭē koi-ni lakshmi āpṇi pāsē nā rahēvi joiē, āpṇi lakshmi

koi-ni pāsē rahē tēno vāndho nathi. paṇ dhyēy nirantar ē j rahēvo joiē kē mārē pāi ē pāi chukvi dēvi

chhē, dhyēy laksh-mā rākhi-nē pachhi tamē khēl khēlo. khēl khēlo paṇ khēlāḍi nā thai jasho, khēlāḍi

thai gayā kē tamē khalās !

...jokham jāṇi, nirbhay rahēvu !

darēk dhandhā uday-asta-vāḷā hoy chhē. macchar khub hoy to y ākhi rāt unghvā nā dē anē bē

hoy to y ākhi rāt unghvā nā dē ! ēṭlē āpṇē kahēvu. 'hē macchhar-ma-y duniyā ! bē j unghvā nathi dētā to

badhā j āvo nē.' ā nafā-khoṭ ē macchar kahēvāy.

kāydo kēvo rākhvo ? bantā sudhi dariyā-mā utarvu nahi ! paṇ utarvā-no prasang āvi gayo to

pachhi ḍarish nahi. jyā sudhi ḍarish nahi tyā sudhi Allāh tērē pass. tē ḍaryo kē Allāh kahēshē jā oliyā-ni

pāsē ! Bhagvān-nē tyā racecourse kē kāpaḍ-ni dukān-mā fēr nathi, paṇ tamārē jo mokshē javu hoy to ā

jokham-mā nā utarsho. ā dariyā-mā pēṭhā pachhi nikḷi javu sāru.

amē dhandho kēvi ritē kariē ē khabar chhē ? dhandhā-ni steamer-nē dariyā-mā tarti muktā

pahēlā pujā-vidhi karāvi-nē steamer-nā kān-mā funk māriē, 'tārē jyārē ḍubvu hoy tyārē ḍubjē, amāri

icchhā nathi.' pachhi chha mahinē ḍubē kē bē varshē ḍubē tyārē amē 'adjustment' lai laiē kē chha

mahinā to chālyu ! vēpār ēṭlē ā pār kē pēlē pār. āshā-nā mahēl nirāshā lāvyā vagar rahē nahi.

sansār-mā vitrāg rahēvu bahu mushkēl chhē. ē to gnān-kaḷā nē buddhi-kaḷā amāri jabarjast hoy tēthi

rahēvāy.

gharāki-nā paṇ niyam chhē !

Prashnakartā : dukān-mā gharāk āvē ēṭlā māṭē hu dukān vahēli kholu nē moḍi bandh karu

chhu, tē barābar chhē nē ?

Dādāshri : tamē gharāk-nē ākarshvā-vāḷā koṇ ? tamārē to dukān loko jyārē kholtā hoy tē time

kholvi. loko sāt vāgyē kholtā hoy nē āpṇē sāḍā nav vāgyē kholiē tē khoṭu kahēvāy. lok jyārē bandh karē

tyārē āpṇē y bandh kari ghēr javu. vyavahār shu kahē chhē kē loko shu karē chhē tē juo. lok sui jāy

tyārē tamē y sui jāo. rātē bē vāgyā sudhi mahi ghamsāṇ machāvyā karē ē konā jēvi vāt ! jamyā pachhi

Page 95: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

95

vichār karo chho kē kēvi ritē pachshē ? ēnu faḷ savārē maḷi j jāy chhē nē ? ēvu dhandhā-mā badhē

chhē.

Prashnakartā : Dādā, hamṇā dukān-mā gharāki bilkul nathi to shu karu ?

Dādāshri : ā 'electricity' jāy ēṭlē tamē 'electricity kyārē āvē, kyārē āvē', ēm karo to jaldi āvē ? tyā

tamē shu karo chho?

Prashnakartā : ēk-bē vār phone kariē kē jātē kahēvā jaiē.

Dādāshri : so vār phone nā karo ?

Prashnakartā : nā.

Dādāshri : ā light gai tyārē āpṇē to nirāntē gātā hatā nē pachhi ēni mēḷē āvi nē ?

Prashnakartā : ēṭlē āpṇē niḥspruh thavu ?

Dādāshri : niḥspruh thavu ē y guno chhē nē sa-spruh thavu tē y guno chhē. light āvē to sāru ēṭlu

āpṇē rākhvu, sa-spruh-niḥspruh rahēvā-nu kahyu chhē. gharāk āvē to sāru ēṭlu rākhvu, pachhi udhāmā

nā nākhvā. 'regularity' anē bhāv nā bagāḍvo, ē 'relative' purushārth chhē. gharāk nā āvē to akaḷāvu

nahi nē ēk dahāḍo gharāk-nā zolēzolā āvē tyārē badhā-nē santosh āpvo. ā to ēk dahāḍo gharāk nā āvē

to nokaro-nē shēṭh ṭaiḍkāy ṭaiḍkāy karē ! tē āpṇē tēni jagyāē hoiē to shu thāy ? ē bichāro nokri karvā

āvē nē tamē tēnē ṭaiḍkāvo, to ē vēr bāndhi-nē sahan kari lē. nokar-nē ṭaiḍkāvvu nahi, ē y māṇas-jāt

chhē. ēnē ghēr bichārā-nē dukh nē ahi tamē shēṭh thai-nē ṭaiḍkāvo tē ē bichāro kyā jāy ! bichārā upar

jarāk dayā-bhāv to rākho nē !

ā to gharāk āvē to shānti-thi prēm-thi tēnē māl āpvā-no. gharāk nā hoy tyārē Bhagvān-nu nām

lēvā-nu. ā to gharāk nā hoy tyārē ām juē nē tēm juē. mahi akaḷāyā karē, 'ājē kharcho māthē paḍshē. āṭli

nuksāni gai' ē chakkar chalāvē, chiḍāy anē nokar-nē ṭaiḍakāvē y kharo. ām ārta-dhyān nē

raudra-dhyān karyā karē ! gharāk āvē chhē tē y 'vyavasthit'nā hisāb-thi jē gharāk āvvā-no hoy ē j āvē

chhē, ēmā mahi chakkar nā chalāvish. dukān-mā gharāk āvē to paisā-ni āp-lē karvā-ni, paṇ kashāy

nahi vāparvā-nā, paṭāvi-nē kām karvā-nu. ā patthar nichē hāth āvi jāy to hathoḍo māro ? nā, tyā to

dabāi jāy to paṭāvi-nē kāḍhi lēvā-nā. ēmā kashāy vāprē to vēr bandhāy nē ēk vēr-māthi anant ubhā

thāy. ā vēr-thi j jagat ubhu chhē, ē j muḷ kāraṇ chhē.

prāmāṇiktā, Bhagvān-nu license !

Prashnakartā : āj-kāl prāmāṇik-paṇē dhandho karvā jāy to vadhārē mushkēli āvē, ē kēm ēm?

Dādāshri : prāmāṇik-paṇē kām karyu to ēk j mushkēli āvē, paṇ aprāmāṇik-paṇē kām karsho to

bē prakār-ni mushkēlio āvshē. prāmāṇiktā-ni mushkēlio-māthi to chhuṭi javāshē, paṇ

a-prāmāṇiktā-mānthi chhuṭvu bhārē chhē. prāmāṇiktā ē to Bhagvān-nu moṭu 'license' chhē, ēnu koi

nām nā dē. tamnē ē 'license' fāḍi nākhvā-no vichār thāy chhē ?

Page 96: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

96

... nafā-khoṭē, harsh-shok sho ?

dhandhā-mā man bagaḍē to y nafo 66,616 thashē nē man nā bagaḍē to y nafo 66,616 rahēshē,

to kayo dhandho karvo ?

amārē moṭā dhandhā chālē, paṇ dhandhā-no kāgaḷ 'amāri' upar nā āvē. kāraṇ kē dhandhā-no

nafo dhandhā khātē anē dhandhā-ni khoṭ paṇ dhandhā khātē j amē nākhiē. ghar-mā to hu nokri karto

hou nē jē pagār maḷē tēṭlā j paisā pēsvā dēvā-nā. bāki-no nafo tē dhandhā-no nē khoṭ tē y dhandhā

khātē.

nāṇā-no bojo rākhvā jēvo nathi. bank-mā jamā thayā ēṭlē hāsh karyu nē, to jāy ēṭlē dukh thāy. ā

jagat-mā kashu j hāsh karvā jēvu nathi. kāraṇ kē 'temporary' chhē.

dhandhā-mā hitāhit !

dhandho kayo sāro kē jēmā hinsā nā samāti hoy, koi-nē āpṇā dhandhā-thi dukh nā thāy. ā to

dāṇā-vāḷāno dhandho hoy tē shēr-māthi thoḍu kāḍhi lē. āj-kāl to bhēḷsēḷ karvā-nu shikhyā chhē. tēmā y

khāvā-ni vastuo-mā bhēḷsēḷ karē tē janāvar-mā chār pag-mā jaish. chār-pago thāy pachhi paḍē to nahi

nē ? vēpār-mā dharma rākhjo, nahi to adharma pēsi jashē.

Prashnakartā : havē dhandho kēṭlo vadhārvo joiē ?

Dādāshri : dhandho ēṭlo karvo kē nirānt ungh āvē, āpṇē jyārē khasēḍvā dhāriē tyārē ē khasēḍi

shakāy ēvu hovu joiē jē āvti nā hoy tē upādhi-nē bolāvvā-ni nahi.

vyāj-no vāndho ?!

Prashnakartā : shāstra-mā vyāj lēvā-no nishēdh nathi nē ?

Dādāshri : āpṇā shāstro-ē vyāj-no vāndho uṭhāvyo nathi, paṇ vyāj-khāu thayo tē nuksān-kārak

chhē. sāmā-nē dukh nā thāy tyā sudhi vyāj lēvā-mā vāndho nathi.

karkasar, to 'noble' rākhvi !

ghar-mā karkasar kēvi joiē ? bahār kharāb nā dēkhāy nē karkasar hovi joiē. karkasar rasoḍā-mā

pēsvi nā joiē, udār karkasar hovi joiē. rasoḍā-mā karkasar pēsē to man bagdi jāy, koi mahēmān āvē to

y man bagdi jāy kē chokhā vaprāi jashē ! koi bahu lāfo hoy tēnē amē kahiē kē 'noble' karkasar karo.

Page 97: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

97

[7] upari-no vyavahār !

'underhand'ni to rakshā karvā-ni !

Prashnakartā : Dādā, shēṭh mārā-thi bahu kām lē chhē nē pagār thoḍo āpē chhē nē upar-thi

ṭaiḍakāvē chhē.

Dādāshri : ā to Hindustān-nā shēṭhiyā tē vahu-nē hau chhētrē. paṇ chhēvṭē nanāmi kāḍhē chhē

tyārē to ē j chhētrāy chhē. Hindustān-nā shēṭhiyāo nokar-nu tēl kāḍh kāḍh karē, jampi-nē khāvā y nā

dē, nokar-nā pagār kāpi lē. pēlā income-tax-vāḷā kāpi lē, tyārē tyā sidhā thāy, paṇ āj to

income-tax-vāḷānu y ā loko kāpi lē chhē !

jagat to pyādā-nē, 'underhand'nē ṭaiḍakāvē ēvu chhē. alyā, sāhēb-nē ṭaiḍkāv-nē, tyā āpṇu jitēlu

kām-nu ! jagat-no āvo vyavahār chhē. jyārē Bhagvān-ē ēk j vyavahār kahyo hato kē tārā 'under'mā jē

āvyā tēmnu rakshaṇ karjē. 'underhand'nu rakshaṇ karē tē Bhagvān thayēlā. hu nāno hato tyār-thi j

'underhand'nu rakshaṇ karto.

atyārē ahi koi nokar chā-ni tray lai-nē āvē nē tē paḍi jāy ēṭlē shēṭh ēnē ṭaiḍakāvē kē 'tārā hāth

bhānglā chhē. dēkhātu nathi ?' havē ē to nokar rahyo bichāro. kharēkhar nokar koi dahāḍo kashu toḍē

nahi, ē to 'wrong belief'thi ēm lāgē chhē kē nokar-ē toḍyo. kharēkhar toḍnāro bijo chhē. havē tyā

bin-gunēgār-nē gunēgār ṭharāvē chhē, nokar pachhi ēnu faḷ āpē chhē, koi-paṇ avtār-mā.

Prashnakartā : to ē vakhtē toḍnār koṇ hoi shakē ?

Dādāshri : ē amē 'gnān' āpiē chhiē tē vakhtē badhā khulāsā āpi daiē chhiē, ā toḍnār koṇ ?

chalāvnār koṇ ē badhu j 'solve' kari āpiē chhiē. havē tyā khari ritē shu karvu joiē? bhrānti-mā y shu

avlamban lēvu joiē ? nokar to 'sincere' chhē, ē toḍē ēvo nathi.

Prashnakartā : gamē tēṭlo 'sincere' hoy paṇ nokar-nā hāthē tuṭi gayu to paroksh ritē ē javābdār

nahi ?

Dādāshri : kharo, javābdār ! paṇ āpṇē kēṭlo javābdār chhē tē jāṇvu joiē. āpṇē pahēlā-mā pahēlu

tēnē puchhvu joiē kē, 'tu dāzyo to nathi nē ?' dāzyo hoy to davā chopḍavi. pachhi dhimē rahi-nē kahēvu

kē utāvḷē nā chālish havē-thi.

sattā-no durupayog, to...

ā to sattā-vāḷo hāth nichē-nā-nē kachaḍ kachaḍ karē chhē. jē sattā-no durupayog karē chhē tē

sattā jāy nē upar-thi mānav avtār na āvē. ēk kalāk j jo āpṇi sattā-mā āvēlā māṇas-nē ṭaiḍkāviē to ākhi

jindagi-nu āyushya bandhāi jāy. sāmāvaḷiyā-nē ṭaiḍakāvē to judu chhē.

Prashnakartā : sāmo vānko hoy to jēvā sāthē tēvā nā thavu ?

Page 98: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

98

Dādāshri : sāmi vyakti-nu āpṇē nā jovu joiē, ē ēni javābdāri chhē, jo bahārvaṭiyā sāmē āvē nē

tamē bahārvaṭiyā thāo to kharu, paṇ tyā to badhu āpi do chho nē ? nabaḷā sāmē sabaḷ thāo tēmā shu ?

sabaḷ thai-nē nabaḷā sāmē nabaḷā thāo to kharu.

ā ofisaro ghēr bairi joḍē laḍhi-nē āvē nē office-mā 'assistant'nu tēl kāḍhē ! alyā, 'assistant' to

khoṭi sahi karāvi-nē lai jashē to tāri shi valē thashē ? 'assistant'ni to khās jarur.

amē 'assistant'nē bahu sāchaviē. kāraṇ kē ēnā lidhē to āpṇu chālē chhē. kēṭlāk to service-mā

shēṭh-nē āgaḷ lāvvā potā-nē ḍāhyā dēkhāḍē. shēṭh kahē 20 ṭakā lējē. tyārē shēṭh āgaḷ ḍāhyā dēkhāvā

25 ṭakā lē. ā shā hāru pāp-nā poṭlā bāndhē chhē !

Page 99: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

99

[8] kudrat-nē tyā 'guest' !

kudrat, janma-thi j hitkāri !

ā sansār-mā jē jiv-mātra chhē tē kudrat-nā 'guest' chhē, darēk chij kudrat tamnē tamāri pāsē

taiyār kari-nē āpē chhē. ā to tamnē kaḍhāpo-ajampo, kaḍhāpo-ajampo rahyā karē chhē. kāraṇ kē ā

samjaṇ nathi, anē ēvu lāgē chhē kē 'hu karu chhu.' ā bhrānti chhē. bāki koi-thi āṭlu y thai shakatu nathi.

ahi janma thatā pahēlā, āpṇē bahār āvvā-nā thayā tē pahēlā loko badhi j taiyārio kari rākhē chhē

? Bhagvān-ni savāri āvi rahi chhē ! janmatā pahēlā bāḷak-nē chintā karvi paḍē chhē kē bahār nikaḷyā

pachhi mārā dudh-nu shu thashē ? ē to dudh-ni kunḍio badhuj taiyār hoy chhē ! doctor-o, dāyaṇo y

taiyār hoy, anē dāyaṇ nā hoy to chhēvṭē vāḷandāṇi y hoy chhē. paṇ kaik-ni kaik taiyāri to hoy j, pachhi

jēvā 'guest' hoy ! 'first kalās'nā hoy tēni taiyāri judi, 'second kalās'ni judi anē 'third kalās'ni judi, badhā

'kalās'to kharā nē ? ēṭlē badhi j taiyārio sāthē tamē āvyā chho, to pachhi hāy-ajampo shānā hāru karo

chho ?

jēnā 'guest' hoiē tyā āgaḷ vinay kēvo hovo joiē ? hu tamārē tyā guest thayo to mārē 'guest'

tarikē-no vinay nā rākhvo joiē ? tamē kaho kē 'tamārē ahi nathi suvā-nu, tyā suvā-nu chhē.' to mārē tyā

sui javu joiē. bē vāgē jamvā-nu āvē to y shānti-thi jami lēvu joiē. jē mukē tē nirāntē jami lēvu paḍē, tyā

bum paḍāy nahi. kāraṇ kē 'guest' chhu. tē havē 'guest' rasoḍā-mā jai-nē kaḍhi halāvvā jāy to kēvu

kahēvāy ? ghar-mā ḍakho karvā jāy to tamnē koṇ ubhu rākhē ? tanē bāsundi thāḷi-mā mukē to tē khāi

lējē. tyā ēm nā kahēto kē 'amē gaḷyu nathi khātā.' jēṭlu pirsē ēṭlu nirāntē khājē, khāru pirsē to khāru

khājē. bahu nā bhāvē to thoḍu khājē, paṇ khājē ! 'guest'nā badhā kāydā pāḷjē. 'guest'nē rāg-dvēsh

karvā-nā nā hoy 'guest' rāg-dvēsh kari shakē ? ē to vinay-mā j rahē nē ?

amē to 'guest' tarikē j rahiē, amārē badhi j chij-vastu āvē. jēnē tyā 'guest' tarikē rahyā hoiē tēnē

hērān nahi karvā-nā. amārē badhi j chij ghēr bēṭhā āvē, sambhāratā j āvē anē na āvē to amnē vāndho

y nathi. kāraṇ kē tyā 'guest' thayā chhiē. konē tyā ? kudrat-nē ghēr ! kudrat-ni marji nā hoy to āpṇē jāṇiē

kē āpṇā heet-mā chhē anē marji ēni hoy to y āpṇā heet-mā chhē. āpṇā hāth-mā karvā-ni sattā hoy to ēk

bāju dāḍhi ugē nē ēk bāju nā ugē to āpṇē shu kariē ? āpṇā hāth-mā karvā-nu hot to badhu goṭāḷiyu j

thāt. ā to kudrat-nā hāth-mā chhē. ēni kyāiy bhul nathi hoti, badhu j paddhatisar-nu hoy. juo chāvvā-nā

dānt judā, chholavā-nā dānt judā, khāṇiyā dānt judā. juo, kēvi saras goṭhavṇi chhē ! janmatā j ākhu

sharir maḷē chhē, hāth, pag, nāk, kān, ānkho badhu j maḷē, paṇ moḍhā-mā hāth nākho to dānt nā

maḷēlā hoy tyārē kai bhul thai gai hashē kudrat-ni ? nā, kudrat jāṇē kē janmi-nē tarat ēnē dudh pivā-nu

chhē, bijo khorāk pachē nahi, mānu dudh pivā-nu chhē to dānt āpishu to ē bachaku bhari lēshē ! juo

kēvi sundar goṭhavṇi karēli chhē ! jēm jēm jarur paḍē tēm dānt āvē chhē. pahēlā chār āvē pachhi dhimē

Page 100: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

100

dhimē bijā āvē, anē ā ghaiḍiyā-nē dānt paḍi jāy to pāchhā nā āvē !

kudrat badhi j ritē rakshaṇ karē chhē, rājā-ni pēṭhē rākhē chhē. paṇ akkarami-nē rahētā nathi

āvaḍtu tē shu thāy ?

paṇ ḍakhalāmaṇ-thi dukh vahoryā !

rātrē hānḍvo pēṭ-mā nākhi-nē sui jāy chhē nē ? pachhi naskorā gharaḍ-gharaḍ bolāvē chhē !

mēr chakkar, mahi tapās kar-nē shu chālē chhē tē ! tyārē kahē kē, 'ēmā mi kāy karu ?' anē kudrat-nu

kēvu chhē ? pēṭ-mā pāchak ras, 'bile' paḍē chhē, biju paḍē chhē, savārē 'blood' 'blood'ni jagyāē, 'urine'

'urine'ni jagyāē, 'sanḍās' 'sanḍās'nā ṭhēkāṇē pahochi jāy chhē. kēvi paddhatisar-ni sundar vyavasthā

karēli chhē ! kudrat kēvaḍu moṭu andar kām karē chhē ! jo doctor-nē ēk dahāḍo ā andar-nu

pachāvvā-nu sompyu hoy to ē māṇas-nē māri nākhē ! andar-nu pāchak-ras nākhvā-nu, 'bile'

nākhvā-nu, badhu doctor-nē sompyu hoy to doctor shu karē ? bhukh nathi lāgti māṭē ājē jarā pāchak

raso vadhārē nākhvā do. havē kudrat-no niyam kēvo chhē kē pāchak raso ṭhēṭh martā sudhi pahochi

vaḷē ēvā pramāṇ-thi nākhē chhē. havē ā tē dahāḍē, ravivār-nē dahāḍē pāchak ras vadhārē nākhi dē

ēṭlē budhvār-ē mahi bilkul pachē j nahi ! budhvār-nu pramāṇē y ravivārē nākhi didhu !

kudrat-nā hāth-mā kēvi saras bāji chhē ! anē ēk tamārā hāth-mā dhandho āvyo, anē tē y

dhandho tamārā hāth-mā to nathi j. tamē khāli māni bēṭhā chho kē hu dhandho karu chhu, tē khoṭi

hāyvoy, hāyvoy karo chho ! Dādar-thi central taxi-mā javā-nu thayu tē man-mā athḍāshē-athḍāshē

kari-nē bhaḍki marē. alyā, koi bāpoy athḍāvā-no nathi, tu tāri mēḷē āgaḷ joi-nē chāl. tāri faraj kēṭli ? tārē

āgaḷ joi-nē chālvā-nu ēṭlu j. khari ritē to tē y tāri faraj nathi. kudrat tāri pāsē ē paṇ karāvḍāvē chhē. paṇ

āgaḷ joto nathi nē ḍakho karē chhē. kudrat to ēvi saras chhē ! ā andar āṭlu moṭu kārkhānu chālē chhē to

bahār nahi chālē ? bahār to kashu chalāvvā-nu chhē j nahi. shu chalāvvā-nu chhē ?

Prashnakartā : koi jiv undhu karē to tē y ēnā hāth-mā sattā nathi ?

Dādāshri : nā, sattā nathi, paṇ undhu thāy ēvu y nathi, paṇ ēṇē avḷā-savḷā bhāv karyā tēthi ā

undhu thai gayu. potē kudrat-nā ā sanchālan-mā ḍakho karyo chhē, nahi to ā kāgḍā, kutrā ā janāvaro

kēvā ? davākhānu nā joiē, court-o nā joiē, ē loko jagḍā kēvā patāvi dē chhē ? bē ākhlā-o laḍhē, khub

laḍhē, paṇ pachhi chhuṭyā pachhi ē kai court khoḷvā jāy chhē ? bijē dahāḍē joiē to nirāntē bannē fartā

hoy ! anē ā akkarmio-nē court-o hoy, davākhānā hoy to y ē dukhi, dukhi nē dukhi ! ā lok roj rodṇā raḍtā

hoy. āmnē akkarami kahēvāy kē sakkarmi kahēvāy ? ā chaklo, kābar, kutrā badhā kēvā rupāḷā dēkhāy

chhē ! ē kai shiyāḷā-mā vasāṇu khātā hashē ? anē ā akkarami vasāṇu khāi-nē y rupāḷā dēkhātā nathi,

kadrupā dēkhāy chhē, ā ahankār nē lai-nē rupāḷo māṇas-ē y kadrupo dēkhāy chhē. māṭē kaik bhul rahē

chhē, ēvo vichār nahi karvā-no ?

Page 101: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

101

... to y kudrat, sadā madadē rahi !

Prashnakartā : shubh rastē javā-nā vichāro āvē chhē paṇ tē ṭaktā nathi nē pāchhā ashubh

vichāro āvē chhē, tē shu chhē ?

Dādāshri : vichār shu chhē ? āgaḷ javu hoy to y vichār kām karē chhē nē pāchhaḷ javu hoy to y

vichār kām karē chhē. khudā taraf javā-nā rastāē āgaḷ jāo chho nē pāchhā vaḷo chho, ēnā jēvu thāy

chhē. ēk mile āgaḷ jāo nē ēk mile pāchhaḷ jāo, ēk mile āgaḷ jāo nē pāchhā vāḷo.... vichār ēk j jāt-nā

rākhvā sārā. pāchhaḷ javu ēṭlē pāchhaḷ javu nē āgaḷ javu ēṭlē āgaḷ javu. āgaḷ javu hoy tēnē y kudrat 'help'

karē chhē nē pāchhaḷ javu hoy tēnē y kudrat 'help' karē chhē. 'nature' shu kahē chhē ? 'I will help you.'

tārē jē kām karvu hoy, chori karvi hoy to 'I will help you.' kudrat-ni to bahu moṭi 'help' chhē, kudrat-ni

'help'thi to ā badhu chālē chhē ! paṇ tu nakki nathi karto kē mārē shu karvu chhē ? jo tu nakki karē to

kudrat tanē 'help' āpvā taiyār j chhē. 'first decide' kē mārē āṭlu karvu chhē, pachhi tē nishchay-purvak

savār-nā pahor-mā yād karvu joiē. tamārā nishchay-nē tamārē 'sincere' rahēvu joiē, to kudrat tamāri

tarfēṇ-mā 'help' karshē. tamē kudrat-nā 'guest' chho.

ēṭlē vāt-nē samjo. kudrat to 'I will help you' kahē chhē. Bhagvān kai tamnē 'help' kartā nathi.

Bhagvān navrā nathi. ā to kudrat-ni badhi rachanā chhē anē tē Bhagvān-ni khāli hājari-thi j rachāyēlu

chhē.

Prashnakartā : āpṇē kudrat-nā 'guest' kē 'part of nature' chhiē ?

Dādāshri : 'part of nature' paṇ kharā anē 'guest' paṇ kharā. āpṇē paṇ 'guest' tarikē rahēvā-nu

pasand kariē chhiē. gamē tyā bēssho to y tamnē havā maḷi rahēshē, pāṇi maḷi rahēshē. anē tē y 'free of

cost' ! jē vadhārē kimmati chhē tē 'free of cost' maḷi rahē chhē. kudrat-nē jēni kimmat chhē tēni ā

manushyo-nē kimmat nathi. anē jēni kudrat-ni pāsē kimmat nathi, (jēm kē hirā) tēni āpṇā loko-nē bahu

kimmat chhē.

Page 102: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

102

[9] manushya-paṇā-ni kimmat !

kimmat to, sincerity nē morality-ni !

ākhā jagat-nu 'basement', 'sincerity' anē 'morality' bē j chhē, ē bē saḍi jāy to badhu paḍi jāy. ā

kāḷ-mā 'sincerity' anē 'morality' hoy ē to bahu moṭā-mā moṭu dhan kahēvāy. Hindustān-mā ē ḍhaglē

ḍhaglā hatu, paṇ havē ā lokoē ē badhu foreign-mā export kari didhu, anē 'foreign'thi badalā-mā shu

'import' karyu tē tamē jāṇo chho ? tē ā 'etiquette'nā bhutā pēṭhā ! ēnē lidhē ā bichārā-nē jamp nathi

rahēto. āpṇē ē 'etiquette'nā bhut-ni shi jarur chhē ? jēnā-mā nur nathi tēnā māṭē ē chhē āpṇē to

tirthankari nur-nā lok chhiē, rushi-munio-nā santān chhiē ! tāru fāṭēlu lugḍu hoy to y tāru nur tanē kahi

āpshē kē 'tu koṇ chhē ?'

Prashnakartā : 'sincerity' anē 'morality'no 'exact' arth samjāvo.

Dādāshri : 'morality'no arth shu ? potā-nā hakk-nu anē sahajē maḷi āvē tē badhu j bhogavvā-ni

chhuṭ. ā chhēllā-mā chhēllo 'morality'no arth chhē. 'morality' to bahu guḍh chhē, ēnā to shāstro-nā

shāstro lakhāy. paṇ ā chhēllā arth par-thi tamē samji jāo.

anē 'sincerity' to jē māṇas pārkā-nē 'sincere' rahēto nathi tē potā-ni jāt-nē 'sincere' rahēto nathi.

koi-nē shēj paṇ 'insincere' nā thavu joiē, ēnā-thi potā-ni 'sincerity' tuṭē chhē.

'sincerity' anē 'morality' - ā bē vastuo ā kāḷ-mā hoy to bahu thai gayu. arē, ēk hoy to y tē ṭhēṭh

mokshē lai jāy ! paṇ tēnē pakaḍi lēvu joiē, anē 'gnāni purush' pāsē jyārē jyārē aḍchaṇ paḍē tyārē āvi-nē

khulāsā kari javā joiē kē ā 'morality' chhē yā ā 'morality' nathi.

'gnāni purush'no rājipo anē 'sincerity' ā bē-nā guṇākār-thi tamām kām safaḷ thāy tēm chhē !

'insincerity'thi y moksh !

koi vis ṭakā 'sincerity' anē ēnsi ṭakā 'insincerity' vāḷo māri pāsē āvē nē puchhē kē, 'mārē mokshē

javu chhē nē mārā-mā to ā māl chhē to shu karvu?' tyārē hu ēnē kahu kē so ṭakā 'insincere' thai jā,

pachhi hu tanē biju dēkhāḍu kē jē tanē mokshē lai jashē. ā ēnshi ṭakā-nu dēvu ē kyārē bharpāi kari rahē

? ēnā kartā ēk vār nādāri kāḍh. 'gnāni purush'nu ēk j vākya pakḍē to y tē mokshē jāy. ākhā 'world' joḍē

'insincere' rahyo hashē tēno manē vāndho nathi, paṇ ēk ahi 'sincere' rahyo to tē tanē mokshē lai jashē

! so ṭakā 'insincerity' ē paṇ ēk moṭo guṇ chhē, ē mokshē lai jāy. kāraṇ kē Bhagvān-no sampurṇa virodhi

thai gayo. Bhagvān-nā virodhi-nē tēḍi javā vinā Bhagvān-nā bāp-nē y chhuṭko nathi ! kā to Bhagvān-no

bhakt mokshē jāy kē kā to Bhagvān-no sampurṇa virodhi mokshē jāy !! ēṭlē hu nādār-nē to dēkhāḍu kē

so ṭakā 'insincere' thai jā, pachhi hu tanē biju dēkhāḍu jē tanē ṭhēṭh lai jashē. biju pakaḍāvu to j kām

thāy, khāli 'insincere' thai gayo to to nā jivāy !

Page 103: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

103

[10] ādarsh vyavahār

antē, vyavahār ādarsh joishē !

ādarsh vyavahār sivāy koi mokshē gayo nathi. Jain vyavahār ē ādarsh vyavahār nathi. Vaishṇav

vyavahār ē ādarsh vyavahār nathi. mokshē javā ādarsh vyavahār joishē.

ādarsh vyavahār ēṭlē koi jiv-nē kinchit mātra dukh nā thāy tē. ghar-nā, bahār-nā, āḍoshi-paḍoshi

koi-nē paṇ āpṇā thaki dukh nā thāy tē ādarsh vyavahār kahēvāy.

Jain vyavahār-no abhinivēsh karvā jēvo nathi. Vaishṇav vyavahār-no abhinivēsh karvā jēvo

nathi. badho abhinivēsh vyavahār chhē. Bhagvān Mahāvir-no ādarsh vyavahār hoy. ādarsh vyavahār

hoy ēṭlē dushman-nē paṇ khunchē nahi. ādarsh vyavahār ēṭlē mokshē javā-ni nishāni. Jain kē

Vaishṇav gacchh-māthi moksh nathi. amāri āgnāo tamnē ādarsh vyavahār taraf lai jāy chhē, ē

sampurṇa samādhi-mā rakhāvē tēvi chhē, ādhi, vyādhi, upādhi-mā samādhi rahē tēvu chhē. bahār

badho 'relative' vyavahār chhē anē ā to 'science' chhē. 'science' ēṭlē 'real' !

ādarsh vyavahār-thi āpṇā-thi koi-nē y dukh nā thāy. tēṭlu j jovā-nu, chhatā paṇ āpṇā thaki koi-nē

dukh thāy to tarat j pratikramaṇ kari lēvā-nu, āpṇā-thi kai ēni bhāshā-mā nā javāy. ā jē vyavahār-mā

paisā-ni lēvaḍ-dēvaḍ vagērē-mā vyavahār chhē ē to sāmānya rivāj chhē, tēnē amē vyavahār nathi

kahētā, koi-nē y dukh nā thavu joiē tē jovā-nu nē dukh thayu hoy to pratikramaṇ kari lēvu tēnu nām

ādarsh vyavahār !

amāro ādarsh vyavahār hoy. amārā thaki koi-nē y aḍchaṇ thai hoy ēvu banē nahi. koi-nā chopḍē

amāri aḍchaṇ jamē nahi hoy. amnē koi aḍchaṇ āpē nē amē paṇ aḍchaṇ āpiē to amārā-mā nē

tamārā-mā fēr sho ? amē saraḷ hoiē, sāmā-nē oṭi-mā ghāli-nē saraḷ hoiē. tē sāmo jāṇē kē 'Dādā, haji

kāchā chhē.' hā, kāchā thai-nē chhuṭi javu sāru, paṇ pākā thai-nē ēni jail-mā javu khoṭu. ēvu tē karātu

hashē ? amnē amārā bhāgidār-ē kahyu kē, 'tamē bahu bhoḷā chho.' tyārē mē kahyu kē, 'manē bhoḷo

kahēnār j bhoḷo chhē.' tyārē tēmṇē kahyu kē 'tamnē bahu jaṇ chhētri jāy chhē.' tyārē mē kahyu kē, 'amē

jāṇi buzinē chhētrāiē chhiē.'

amāro sampurṇa ādarsh vyavahār hoy jēnā vyavahār-mā koi paṇ kachāsh hashē tē moksh-nē

māṭē puro lāyak thayo nā gaṇāy.

Prashnakartā : gnāni-nā vyavahār-mā bē vyakti vacchē bhēd hoy kharo ?

Dādāshri : ēmni drashṭi-mā bhēd j nā hoy, vitrāgtā hoy. ēmnā vyavahār-mā bhēd hoy. ēk

mill-mālik nē tēno driver ahi āvē to shēṭh-nē sāmē bēsāḍu nē driver-nē māri joḍē bēsāḍu, ēṭlē shēṭh-no

pāro utri jāy ! anē vaḍā pradhān āvē to hu uṭhi-nē ēm-no āvkār karu nē ēmṇē bēsāḍu, ēm-no vyavahār

nā chukāy. ēmṇē to vinay-purvak unchē bēsāḍu, anē ēmṇē jo māri pāsē-thi gnān grahaṇ karvu hoy to

Page 104: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

104

māri sāmē nichē bēsāḍu, nahi to unchē bēsāḍu. lokamānya-nē vyavahār kahyo anē moksh-mānya-nē

nishchay kahyo, māṭē lokamānya vahēvār-nē tē rupē 'accept' karvo paḍē. amē uṭhi-nē ēmṇē nā bolāviē

to tēmnē dukh thāy, tēni jokhamdāri amāri kahēvāy.

Prashnakartā : moṭā hoy tēnē pujya gaṇāy kharu.

Dādāshri : moṭā ēṭlē ummar-mā moṭā ēvu nahi, chhatā māji moṭā hoy to ēm-no vinay rakhāy

anē gnān-vruddh thayā hoy tēmnē pujya gaṇāy.

satsang-māthi amē ghēr time-sar jaiē. jo rātrē bār vāgē bārṇu khakhḍāviē to ē kēvu dēkhāy ?

ghar-nā moḍhē bolē, 'gamē tyārē āvsho to chālshē.' paṇ tēmnu man to chhoḍē nahi nē ? ē to jāt-jāt-nu

dēkhāḍē. āpṇā-thi ēmṇē sahēj paṇ dukh kēm apāy ? ā to kāydo kahēvāy nē kāydā-nē ādhin to rahēvu

j paḍē. bē vāgē uṭhi-nē 'real'ni bhakti kariē to koi kai bolē ? nā, koi nā puchhē.

shuddh vyavahār : sad vyavahār

Prashnakartā : shuddh vyavahār konē kahēvo ? sad vyavahār konē kahēvo ?

Dādāshri : 'svarup'nu gnān prāpt thayā pachhi j shuddh vyavahār sharu thāy, tyā sudhi sad

vyavahār hoy.

Prashnakartā : shuddh vyavahār nē sad vyavahār-mā fēr sho ?

Dādāshri : sad vyavahār ahankār-sahit hoy nē shuddh vyavahār nir-ahnkāri hoy. shuddh

vyavahār sampurṇa dharma-dhyān āpē anē sad vyavahār alpa anshē kari-nē dharma-dhyān āpē.

jēṭlā shuddh vyavahār hoy tēṭlo shuddh upyog rahē. shuddh upyog ēṭlē 'potē' gnātā-drashṭā hoy,

paṇ juē shu ? to kē', shuddh vyavahār-nē juo. shuddh vyavahār-mā nishchay shuddh upyog hoy.

Krupāḷudēvē kahyu : 'gacchh-mat-ni jē kalpnā tē nahi sad vyavahār.'

badhā sampradāyo ē kalpit vāto chhē. tēmā sad vyavahārē y nathi, to pachhi tyā shuddh

vyavahār-ni vāt shi karvi ? shuddh vyavahār ē nir-ahnkāri pad chhē, shuddh vyavahār ē bin-harif chhē.

āpṇē jo harifāi-mā utariē to rāg-dvēsh thāy. āpṇē to badhā-nē kahiē kē tamē jyā chho tyā j barobar

chho. nē tamnē jo khuṭatu hoy to ahi amāri pāsē āvo. āpṇē ahi to prēm-ni j lhāṇi hoy, koi dvēsh karto

āvē to y prēm āpvo.

kramik mārg ēṭlē shuddh vyavahār-vāḷā thai shuddhātmā thāo anē akram mārg ēṭlē pahēlā

shuddhātmā thai-nē pachhi shuddh vyavahār karo. shuddh vyavahār-mā vyavahār badho y hoy, paṇ

tēmā vitrāgtā hoy. ēk-bē avtār-mā mokshē javā-nā hoy tyā-thi shuddh vyavahār-ni sharuāt thāy.

shuddh vyavahār sparshē nahi tēnu nām 'nishchay' ! vyavahār ēṭlo puro karvā-no kē

nishchay-nē sparshē nahi, pachhi vyavahār gamē tē prakār-no hoy.

chokkho vyavahār nē shuddh vyavahār-mā fēr chhē. vyavahār chokkho rākhē tē mānav-dharma

Page 105: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

105

kahēvāy anē shuddh vyavahār to mokshē lai jāy. bahār kē ghar-mā vaḍhavāḍ nā karē tē chokkho

vyavahār kahēvāy anē ādarsh vyavahār konē kahēvāy ? potā-ni sugandhi fēlāvē tē.

ādarsh vyavahār anē nirvikalp pad ē bē prāpt thai jāy pachhi rahyu shu ? āṭlu to ākhā

brahmānḍ-nē fērfār kari āvē.

ādarsh vyavahār-thi mokshārth sadhāy !

Dādāshri : tāro vyavahār kēvo karvā māngē chhē ?

Prashnakartā : sampurṇa ādarsh.

Dādāshri : ghaiḍā thayā pachhi ādarsh vyavahār thāy tē shu kām-nu ? ādarsh vyavahār to

jivan-ni sharuāt-thi hovo joiē.

'world'mā ēk j māṇas ādarsh vyavahār-vāḷo hoy to tēnā-thi ākhu 'world' fērfār-vāḷu thāy ēvu chhē.

Prashnakartā : ādarsh vyavahār kēvi ritē thāy ?

Dādāshri : tamnē (mahātmāo-nē) jē nirvikalp pad prāpt thayu to tēmā rahēvā-thi ādarsh

vyavahār ēni mēḷē āvshē. nirvikalp pad prāpt thayā pachhi kasho ḍakho thato nathi, chhatā paṇ tamnē

ḍakho thāy to tamē māri āgnā-mā nathi, amāri pānch āgnā tamnē Bhagvān Mahāvir jēvi sthiti-mā rākhē

ēvi chhē. vyavahār-mā amāri āgnā tamnē bādhak nathi, ādarsh vyavahār-mā rākhē ēvu chhē. 'ā' gnān

to vyavahār-nē 'complete' ādarsh-mā lāvē tēvu chhē. moksh kono thashē ? ādarsh vyavahār-vāḷāno.

anē 'Dādā'ni āgnā ē vyavahār ādarsh lāvē chhē. sahēj paṇ koi-ni bhul āvē to ē ādarsh vyavahār nathi.

moksh ē kai gappu nathi, ē hakikat svarup chhē. moksh ē kai vakilo-nu shodhēlu nathi ! vakilo to

gappā-māthi shodhē tēvu ē nathi, ē to hakikat svarup chhē.

ēk bhāi manē ēk moṭā āshram-mā bhēgā thayā. mē tēmnē puchhyu kē, 'ahi kyā-thi tamē ?' tyārē

tēmṇē kahyu kē, 'hu ā āshram-mā chhēllā das varsh-thi rahu chhu.' tyārē mē tēmnē kahyu kē 'tamārā

mā-bāp gām-mā bahu j garibi-mā chhēlli avasthā-mā dukhi thāy chhē.' tyārē tēmṇē kahyu kē, 'ēmā hu

shu karu ? hu ēmnu karvā jāu to māro dharma karvā-no rahi jāy.' ānē dharma kēm kahēvāy ? dharma to

tēnu nām kē mā-bāp-nē bolāvē, bhāi-nē bolāvē. badhā-nē bolāvē. vyavahār ādarsh hovo joiē. jē

vyavahār potā-nā dharma-nē tarchhoḍē, mā-bāp-nā sambandh-nē paṇ tarchhoḍē, tēnē dharma kēm

kahēvāy ? arē, man-mā bhānḍēli gāḷ kē andhārā-mā karēlā krutyo ē badhu bhayankar guno chhē ! pēlo

jāṇē kē 'manē koṇ jovā-nu chhē ? nē koṇ ānē jāṇvā-nu chhē ?' alyā, ā nā hoy popābāi-nu rāj ! ā to

bhayankar guno chhē! ā badhā-nē andhārā-ni bhulo j pajvē chhē !

vyavahār ādarsh hovo joiē. jo vyavahār-mā chikṇā thayā to kashāyi thai javāy. ā sansār to

machhavo chhē, tē machhavā-mā chā-nāsto badhu karvā-nu paṇ jāṇvā-nu kē ānā-thi kinārē javā-nu

chhē.

māṭē vāt-nē samjo. 'gnāni purush' pāsē to khāli vāt-nē samajvā-ni j chhē, karvā-nu kashu j nathi

Page 106: Klēsh Vinānu Jivandownload.dadabhagwan.org/.../PDF/Klesh_Vinanu_Jivan.pdf[1]jivan jivv ā-ni kaḷā !..... 16 āvi 'life'mā sho sār ?..... 16 paṇ ē kaḷā koṇ shikhvē ?!

106

! nē jē samji-nē samāi gayo tē thai gayo vitrāg !!

- jay sacchidānand