kramadépikägranthamandira.net/download.php?file=krama_dipika... · web viewkrama-dépikä...

264
||श्रीः॥ क्रम-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम- निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत- विवरण-सहिता 1 (1) प्रथमः पटलः वेणु-वाद-विनोद-लालसं दिव्य-गन्ध-परिलिप्त-वक्षसम् । वल्लवी-हृदय-वित्त-हारिणं भावये कम् अपि गोप-नन्दनम् ॥ विशिष्ट-शिष्टाचारानुमित-श्रुति-बोधित-कर्तव्यताक- प्रारिप्सित-प्रतिबन्धक-दुरित-निवृत्त्य्-असाधारण-कारणम् इष्ट-देवताऽनुस्मरण-पूर्वकं मङ्गलम् आशीर्-व्याजेन कृतं शिष्य-शिक्षार्थम् आदौ निबध्नाति कलात्तमायेत्य् आदिना । कलात्त-माया-लवकात्त-मूर्तिः कल-क्वणद्-वेणु-निनाद-रम्यः । श्रितो हृदि व्याकुलयंस् त्रिलोकीं श्रियेऽस्तु गोपी-जन-वल्लभो वः ॥1॥ गोपी-जन-वल्लभो युष्माकं श्रिये सम्पदेऽस्तु भूयाद् इति योजना । गोपीजनस्य गोपाङ्गना-जनस्य वल्लभः स्वामी । तथा च गोपी-जनस्यैवाविज्ञात-विनय-प्रकरस्यापि वल्लभः किं पुनः साधकस्याशेष-पूजा-विधान-कोविदस्येति भावः । यद् वा गोपी प्रकृतिर् जनो महद्-आदिर् अनयोर् वल्लभः प्रेरक इत्य् अर्थः । कीदृशः कलायां ज्ञान-स्वरूपे स्वस्मिन् आत्तायाः प्राप्ताया अध्यस्ताया मायाया लवकेन लेशेन विक्षेपात्म-स्वभावेन आत्ता 1 This text has been taken from Sudhakar Malaviya’s edition. Benares: Krishnadas Academy, 1989. Krishnadas Sanskrit Series, 119.

Upload: lekhuong

Post on 10-Apr-2018

415 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

||श्रीः॥

क्रम-दीपिकाश्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-

निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता1

(1)

प्रथमः पटलः - - - वेणु वाद विनोद लालसं

- - - |दिव्य गन्ध परिलिप्त वक्षसम्- - - वल्लवी हृदय वित्त हारिणं

- ||भावये कम् अपि गोप नन्दनम्

- - - - - -विशिष्ट शिष्टाचारानुमित श्रुति बोधित कर्तव्यताक प्रारिप्सित- - - - -प्रतिबन्धक दुरित निवृत्त्य् असाधारण कारणम् इष्ट

’ - - -देवता नुस्मरण पूर्वकं मङ्गलम् आशीर् व्याजेन कृतं शिष्य शिक्षार्थम् आदौ निबध्नाति कलात्तमायेत्य् |आदिना

- - -कलात्त माया लवकात्त मूर्तिः- - - - |कल क्वणद् वेणु निनाद रम्यः

श्रितो हृदि व्याकुलयंस् त्रिलोकीं’ - - ॥1॥श्रिये स्तु गोपी जन वल्लभो वः

- - ’ | गोपी जन वल्लभो युष्माकं श्रिये सम्पदे स्तु भूयाद् इति योजना - | -गोपीजनस्य गोपाङ्गना जनस्य वल्लभः स्वामी तथा च गोपी

- - जनस्यैवाविज्ञात विनय प्रकरस्यापि वल्लभः किं पुनः- - - | साधकस्याशेष पूजा विधान कोविदस्येति भावः यद् वा गोपी

- |प्रकृतिर् जनो महद् आदिर् अनयोर् वल्लभः प्रेरक इत्य् अर्थः

- कीदृशः कलायां ज्ञान स्वरूपे स्वस्मिन् आत्तायाः प्राप्ताया अध्यस्ताया - मायाया लवकेन लेशेन विक्षेपात्म स्वभावेन आत्ता प्राप्ता मूर्तिर्

| - ’ येन स तथोक्तः एतेन तस्य शरीर सम्बन्धे पि न- - स्वरूपानुसन्धान प्रच्युतिर् आवरण शक्तेर् अप्रामाण्याद् इति भावः |

1 This text has been taken from Sudhakar Malaviya’s edition. Benares: Krishnadas Academy, 1989. Krishnadas Sanskrit Series, 119.

Page 2: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

, - -अथ वा कला बन्धने तथा च बन्धनात्मक संसार - - - - -प्रवर्तनार्थं स्वीकृत माया लेशात्मक जल तत्त्वात्मनाङ्गीकृत

| मूर्तिर् इति तोयेन जीवान् विससर्ज भूम्याम् । इति

, - - - - -अथवा संमोहन मन्त्र रूपकं काम बीजं सकल गोपाल । मन्त्राणां बीजम् उदाहरति कलेति कश् च लश् च कलौ ताभ्याम् अत्तौ

- - गृहीतौ सम्बद्धौ माया लवकौ चतुर्थ स्वरानुस्वारौ ताभ्याम् - आत्ता स्वीकृता बीज रूपा मूर्तिर् येन सः तथोक्तः कल इत्य् अत्राकार

| उच्चारणार्थः

| पुनः कीदृशः कलम् अव्यक्तं मधुरं यथा स्यात् तथा क्वणन् - -शब्दायमानः वेणुर् वंशः कल क्वणंश् चासौ वेणुश् चेति कल

- | - - |क्वणद् वेणुः तस्य निनादेन रम्यः सर्व मुख प्रद इत्य् अर्थः

| - |पुनः कीदृशः हृदि श्रितः हृत् पङ्कजे स्थितः हृदि ध्येय इत्य् अर्थः - ’ - | यद् वा सर्व प्राणिनां हृदये न्तर्यामि रूपेण स्थित इत्य् अर्थः

| | किं कुर्वन् त्रयाणां लोकानां समाहारस् त्रिलोकी त्रैलोक्यं - व्याकुलयन् कर्तव्येषु विचार शून्यं कुर्वन् मायया मोहयन्न् इत्य्

| –अर्थः तद् उक्तं गीतायां

- - ’ |ईश्वरः सर्व भूतेषु हृद् देशे र्जुन तिष्ठति - ॥ भ्रामयन् सर्व भूतानि यन्त्रारूढानि मायया |इति

अत्र - - लघु दीपिका कारः - - - - कलात्त मायेत्य् आदिना गोपी जन वल्लभ इत्य् - ’ | - अनेन च बीज सहितो त्र दशाक्षरः सूचितः कल क्वणद् इत्य् आदिना

| - ध्यानं सूचितं त्रिलोकीं व्याकुलयन्न् इत्य् अनेन च वश्यादि प्रयोगाः ॥1॥सूचिताः इत्य् आह

-- )0( --o o

- - --गुरु नमस्कार पूर्वकं कर्तव्यं प्रतिजानीते

- - -गुरु चरण सरोरुह द्वयोत्थान्- - |महित रजः कणकान् प्रणम्य मूर्ध्ना

गदितम् इह विविच्य नारदाद्यैर्- - ॥2॥यजन विधिं कथयामि शार्ङ्ग पाणेः

- - - इह ग्रन्थे शार्ङ्ग पाणेः श्री कृष्णस्य यजन विधिं- पूजाहोमादिकरण प्रकारं विविच्य विवेचनं कृत्वा कथयामि

| , - -आसमाप्तेर् वर्तमानत्वात् तथा च प्राचीन ग्रन्थेभ्यः स्व

Page 3: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

| ? - - ग्रन्थस्योपादेयता दर्शिता कीदृशम् नारद गौतम प्रभृतिभिर् । | ? गदितम् एतेन स्वोक्तेः स्वातन्त्र्यं निराकृतम् इति भावः किं कृत्वा - - मूर्ध्ना मस्तकेन महिताः पूजिता ये रजः कणका धूलि लेशास् तान्

- - - - प्रणम्य कीदृशान् गुरु चरण द्वयम् एव पद्म द्वयं तद् उत्थान्- | - - - | -तद् उद्भवान् एतेन गुरु भर्त् भत्त्य् अतिशयः सूचितः तथा गुरु

||2||ध्यानं शिरसि कर्तव्यम् इत्य् अपि सूचितम्

-- )0( --o o

- मन्त्रान्तरेभ्यो गोपाल मन्त्रस्यातिशायितं वक्तुं भूमिकां रचयति—

- - - -क्षिति सुर नृप विट् तुरीयजानां- - - |मुनि वनवासि गृहस्थ वर्णिनां च

- - जप हुत यजआदिभिर् मनूनां ॥3॥फलति हि कश्चन कस्यचित् कथञ्चित्

- - हि यतः मनूनां गोपाल मन्त्र व्यतिरिक्तानां मध्ये कश्चन - - मन्त्रोराश्यादिना शोधितः क्षिति सुर प्रभृतीनां वर्णानां मध्ये

- - मुनि वनवासि प्रभृतीनाम् आश्रमाणां चकारात् स्त्रीणां मध्ये - - - कस्यचित् कथंचिज् जनस्य भाग्य वशाज् जप होमादिभिर् आदि शब्देन

| | तर्पणादेः परिग्रहः फलति फलं ददातीति योजना हि’ | | शब्दो त्रावधारण इति कश्चित् क्षितिसुरो ब्राह्मणः नृपः क्षत्रियः

| | | | विट् वैश्यः तुरीयः शूद्रः मुनिर् यतिः वनवासी वानप्रस्थः - -गृहस्थः कृत दार परिग्रहः | ॥3॥वर्णी ब्रह्मचारी

-- )0( --o o

- —अधुना गोपाल मन्त्रस्य सर्वेषु सिद्धत्वम् आह

सर्वेषु वर्णेषु तथाश्रमेषु - |नारीषु नानाह्वय जन्मभेषु

दाता फलानाम् अभिवाञ्छितानां - ॥4॥द्राग् एव गोपालक मन्त्र एषः

- -सिद्धादि गणनानिरपेक्ष एवैष प्रथोपस्थितो वक्ष्यमाण- - - -दशाक्षर गोपाल मन्त्रो न तु गोपाल विषयको मन्त्र

’ |गणो तिप्रसङ्गात्

- - |स्वाहा प्रणव संयुक्तं मन्त्रं शूद्रे ददद् द्विजः - ’ ॥ शूद्रो निरय गामी स्याद् द्विजः शूद्रो भिजायते

Page 4: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- | | इत्य् आगम विरोधात् लक्षणापत्तेश् च वाञ्छितानां स्वाभिमतानां फलानां द्राग् एव झटित्य् एव दाता केषु सर्वेषु वर्णेषु

- ब्राह्मणादिषु सर्वाश्रमेषु ब्रह्मचारि प्रभृतिषु नारीषु- - - - -नानाह्वय जन्मभेषु नाना प्रकार नामसु तह्ता नाना प्रकार

- ||4||जन्म नक्षत्रेषु स्तस्व् अपीत्य् अर्थः

-- )0( --o o

- - - एवं सत्य् अपि गुरु चरण शुश्रूषा परोपस्थिताय मन्त्रो देय इति—व्यनक्ति

- -नूनम् अच्युत कटाक्ष पातेन |कारणं भवति भक्तिर् अञ्जसा

- - तच् चतुष्टय फलाप्तये ततो ॥5॥भक्तिमान् अधिकृतो हरौ गुरौ

- - - -यस्मान् नूनं निश्चितम् अच्युत कटाक्ष पातेन श्री कृष्ण कृपावलोकने भक्तिर् अञ्जसा तत्त्वतः कारणं ततस् तस्मात् कारणात् तच्

- - - - -चतुष्टय फलाप्तये प्रसिद्ध धर्मादि पुरुषार्थ चतुष्टय- - - - -रूप फल प्राप्त्य् अर्थं हरौ विष्णौ गुरौ मन्त्र दातरि च भक्ति- ’ | युक्त पुरुषो दीक्षादाव् अधिकृतो धिकारी भवतीत्य् अर्थः एतेन

- ||5||गुरु देवतयोर् अभेदेन ध्यानं कर्तव्यम् इति सूचितम्

-- )0( --o o

- —अधुना पूजा क्रमम् आह

- - - -स्नातो निर्मल शुद्ध सूक्स्म वसनो धौताङ्घ्रि पाण्याननः - - - |स्वाचान्तः सपवित्र मुद्रित करः श्वेतोर्ध्व पुण्ड्रोज्ज्वलः

- - - प्राची दिग् वदनो निबद्ध्य सुदृढं पद्मासनं स्वस्तिकं - ॥6॥वासीनः स्व गुरून् गणाधिपम् अथो वन्देत बद्धाञ्जलिः

- - - | स्नातः स्व गृह्योक्त विधिना आगमोक्त विधिनापीति केचित् निर्मले । विशदे प्रक्षालिते सूक्ष्मे वस्त्रे यस्य स तथोक्तः धौतेति

- - - | - - प्रक्षालित पाणि पाद वदनः स्वाचान्तः स्मृत्य् उक्त विधिना । - - - - कृताचमनः स पवित्रेति पवित्र सहितः मुद्रा युक्त हस्तः

- - - सुपवित्रेति पाठे अतिशोभन पवित्रेण मुद्रितः मुद्रा सम्बद्धो । - - | तिलकेनोज्ज्वलः प्राची दिग् वदनः पूर्वाभिमुखः

Page 5: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - -अत्र प्राग् वदनस्य कण्ठोक्तत्वात् प्राग् वदनं मुख्यं तद् - असम्भवे तूदङ्मुखत्वं रात्रौ तु सर्व पूजास्वेदोदङ्मुखत्वं

| पुराणे च तथैवाभिधानात् अनन्तरं सुदृढं यथा स्यात् तथा । , पद्मासनं स्वस्तिकं वा कृत्वा तत्र पद्मासनं प्रसिद्धं

–स्वस्तिकं लक्षणं तु

- |जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद तले उभे- - ॥ऋजु काय समासीनं स्वस्तिकं तत् प्रचक्षते

- | आसीन उपविष्टः स्व गुरून् गणेशं च वन्देत अथो शब्दश्’ - - चार्थे नुक्त समुच्चयेन तेनाग्रे दुर्गां पृष्ठे क्षेत्र पालं

वन्देत तद् उक्तं गौतमीये वामे गुरुं दक्षिणतो गणेशं दुर्गां पुरः क्षेत्रपतिं च पश्चात् । |इति

, , प्रयोगश् च गुं गुर्भ्यो नमः गं गणपतये नमः दुं दुर्गायै , | - नमः क्षें क्षेत्रपालाय नमः बद्धाञ्जलिः कृताञ्जलि पुटः सन्न्

| - - इत्य् अर्थः अत्र शारदा तिलकोक्त क्रमेणैतद् बोद्धव्यं दक्षिणे- - - - -पूजा द्रव्य स्थापनं वामे जल कुम्भ स्थापनं पृष्ठे कर

- - - - -प्रक्षालन पात्र स्थापनं पुरतो दीप चामराद्य् उपकरण ॥6॥स्थापनम् इति

-- )0( --o o

- —भूत शुद्धेः पूर्वं कृत्यम् आह

’ - ततो स्त्र मन्त्रेण विशोध्य पाणी- - - - |त्रिताल दिग् बन्ध हुताश शालान्

-विधाय भूतात्मकम् एतद् अङ्गं - ॥7॥विशोधयेच् छुद्ध मतिः क्रमेण

- - - ततस् तद् अनन्तरं भूतात्मकं पृथिव्यादि पञ्च महाभूतमयम् - - एतद् अङ्गं शरीरं शुद्ध मतिः विशद मतिः विशोधयेद्

| | देवतात्मकं कुर्याद् इत्य् अर्थः नादेवो देवम् अर्चयेद् इति वचनात् - | ? - क्रमेण वक्ष्यमाण प्रकारेण किं कृत्वा अस्त्र मन्त्रेणैव

- - , -अस्त्राय फड् इत्य् अनेन तन् मन्त्राङ्गास्त्र मन्त्रेणैव वा गन्ध - -पुष्पाभ्यां हस्तौ संशोध्य कर न्यासं कृत्वास्त्र

- | मन्त्रेणैवोर्ध्वोर्ध्वं ताल त्रयं कुर्यात् तद् उक्तं शारदायाम्—- - कर न्यासं समासाद्य कुर्यात् ताल त्रयं ततः |इति

- - - -अनन्तरम् अस्त्र मन्त्रेणैव छोटिकया दश दिग् बन्धनं अस्त्र - - मन्त्रेणैव वह्नि प्राकारं जलेनात्मनः परिवेष्टन रूपं विधाय

Page 6: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

| - - - - - कृत्वा अत्र सम्प्रदायः हृत् पद्म कर्णिका स्थं दीप शिखा निभं - जीवात्मानं हंस इति मन्त्रेण सुषुम्णा वर्त्मना मस्तकोपरि

- - - - - -सहस्र दल कमलावस्थित परमात्मनि संयोज्य पृथव्य् आदि पञ्च- - ॥7॥विंशति तत्त्वानि तत्र विलीनानि विभाव्य भूत शुद्धिं कुर्यात्

-- )0( --o o

- —भूत शुद्धिम् आह

- - - इडा वक्त्रे धूम्रं सतत गति बीजं सलवकं - - |स्मरेत् पूर्वं मन्त्रो सकल भुवनोच्छोषण करम्

- -स्वकं देहं तेन प्रतत वपुषापूर्य सकलं - ॥8॥ विशोष्य व्यामुञ्चेत् पवनम् अथ मार्गण खमणेः

- - - - - - इडा वक्त्रे वाम नासा पुटे सलवकं बिन्दु सहितं सतत गति बीजं- | वायु बीजं यम् इति रूपं पूर्वं प्रथमं मन्त्री साधकः स्मरेत्

? - | ? | किम् भूतम् धूम्रं कृष्ण वर्णं पुनः किम्भूतम् सकलेति- - - - - - पञ्च भूत मय देह शोषकं तथा च वाम नासा पुटेन वायुम्

- - | आकर्षन् षोडश् वारं वायु बीजं जपेद् इति भावः अनन्तरं सकलं - - सर्वं स्वकीयं शरीरं तेन बीज मयेन वायुना प्रतत वपुषा

- - - विस्तीर्ण शरीरेणापूर्य पूरयित्वा देह स्थ वायोर् बाह्येनैक्यं - - - विचिन्त्य विशोषं नीत्वा चतुः षष्ठि वारं वायु बीजं कुम्भकेन

- - जप्त्वा खमणेः सूर्यस्य मार्गेण पिङ्गलया दक्षिण नासा पुटेन - - रेचनेनैव वायु बीजं द्वात्रिंशद् वारं जपन् वायुं व्यामुञ्चेत् त्यजेद्

||8||इत्य् अर्थः

-- )0( --o o

-तेनैव मार्गेण विलीन मारुतं |बीजं विचिन्त्यारुणम् आशुशुक्षणे

आपूर्य देहं परिदह्य वामतो ॥9॥मुञ्चेत् समीरं सह भस्मना बहिः

- - - तेनैव ख मणेः सूर्यस्य मार्गेण दक्षिण नासा पुटेन विलीनः सम्बद्धो मारुतो वायुर् यत्र तद् आशुशुक्षणेर् वह्नेर् बीजं रम् इति

- - - -अरुणम् अरुण वर्णं विचिन्त्य वायुनापूर्य तद् बीजस्य षोडश वार - जपेन पूरकं कृत्वानन्तरं कुम्भकेन चतुर्गुणं रं बीजं

- - जपन् देहं परिदह्य तद् ऊर्ध्वं रम् इति द्वात्रिंशद् वारं जपन् - - - वामत इडा मार्गेण वाम नासा पुटेन भस्मना सह बहिः

||9||समीरं वायुं मुञ्चेद् इत्य् अर्थः

Page 7: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

-- )0( --o o

—उत्पत्तिं दर्शयति

- - ट परम् अतीव शुद्धम् अमृतांशु पथेन विधुं - - |नयतु ललाट चन्द्रम् अमुतः सकलार्ण मयीम्

- - ल पर जपान् निपात्य रचयेच् च तया सकलं - - ॥10॥वपुर् अमृतौघ वृष्टिम् अथ वक्त्र कराङ्गम् इदम्

- - टस्य परष् ट परः ठ कारस् तम् अतीव शुद्धं श्वेतं विधुं- - - - - - -चन्द्र बीज रूपम् अमृतांशु पथेन वाम नासा पुटेन षोडश वार - - - - जपेन ललाट चन्द्रं ब्रह्म रन्ध्र स्थ चन्द्रं नयतु प्रापयतु

| , - - -ननु सर्व शरीरस्य दग्धत्वात् कथम् अमृतांशु पथेन चन्द्र- , | | बीज नयनम् इति चेन् न पूर्वोक्तस्य भावनात्मकत्वात्

- - - -अथानन्तरम् अमुतः अमृतांशोर् ललाट चन्द्राद् ब्रह्म रन्ध्र स्थ - - - - -शशङ्कात् सकलार्ण मयीम् मातृका मयीम् अमृत समूह वृष्टिं ल

- - - -परो व कारः वरुण बीजम् इति यावत् तज् जपेन कुम्भकेन चतुः- - - षष्ठि वार जपेन निपात्य उत्पाद्य तथा मातृका मय्या वृष्ट्या इदं । ? - सकलं शरीरं रचयेद् आरचयेत् कीदृशम् वपुर् वक्त्र कराङ्गं - -वक्त्रं च करश् च अङ्गम् अवयव रूपं यत्र तत् तथा वक्त्र

| कराढ्यम् इति पाठे वक्त्राढ्यं कराढ्यं चेत्य् अर्थः अनन्तरं- - - - दक्षिण नासा पुटेन वायुं रेचयेत् लम् इति पृथ्वी बीजं पीत वर्णं

- | - ’ द्वात्रिंशद् वारं जपन् तत् शरीरं सुदृष्टं चिन्तयेत् तद् अनु सो हम् - - इत्य् आत्म मन्त्रेण ब्रह्म रन्ध्राज् जीवं हृदयाम्भोजम् आनयेद् इति

||10||सम्प्रदायः

-- )0( --o o

- —अधुना मातृका न्यासं दर्शयति

- - - - - - -शिरो वदन वृत्त दृक् श्रवण घोण गण्डोष्ठक - |द्वयेषु स शिरोमुखेषु च इति क्रमाद् विन्यसेत्

- - - हलश् च कर पाद सन्धिषु तद् अग्रकेष्व् आदरात्- - - - - ॥11॥स पार्श्व युग पृष्ठ नाभ्य् उदरकेषु याद्यान् अथ

- - - - - -हृदय कक्ष ककुत् कर मूल दोः- - |पद युगोदर वक्त्रागतान् बुधः

- हृदय पूर्वम् अनेन पथान्वहं - - ॥12॥न्यसतु शुद्ध कलेवर सिद्धये

Page 8: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - अत्र शिरः शब्दो ललाटस्योपलक्षकः ललाट मुखम् आवृतेति - | -शारदादर्शनात् एकत्राक्षर द्वयस्यापि न्यासापाताच् च वदन

- - - - - वृत्तं मुख मण्डलं दृक् श्रवण घोण गण्डोष्ठ दन्तानां । - | द्वयम् इति समासः द्वयम् इति दृग् आदाव् अपि सर्वत्र सम्बध्यते

, - - - घोणा नासिका दद् द्वये दन्त पङ्क्ति द्वये इत्य् उक्तेषु स्थानेषु अचः- - षोडश स्वरान् क्रमेणैकाक्षर क्रमेण विन्यसेत् तथा हलश् च

- -कादीनि व्यञ्जनानि च तत्र कादीनि विंशत्य् अक्षराणि आदरात् आदर - - - | -पूर्वकं कर पाद सन्धिषु तद् अग्रकेषु च विन्यसेत् अनन्तरं य

- - - - - कारादीनि पञ्चाक्षराणि स पार्श्व युग पृष्ठ नाभ्य् उदरकेषु- - - | पार्श्व युगेन सह वर्तते यत् पृष्ठ नाभ्य् उदरं तत्र विन्यसेत्

- -तथानन्तरम् अनेन वक्ष्यमाण मार्गेण याद्यान् वर्णान् हृदयादि- - - - -स्थान गतान् अत्रापि कर पद् युगयोर् उदर वक्त्रयोश् च हृदय । - -पूर्वं यथा स्यात् तथा अन्वहं प्रतिदिनं न्यसतु कर पद्

- -युगादीनां पूर्वैः पदैः समस्तानाम् अपि हृदय पूर्वम् इति क्रिया -विशेषणेन सह सम्बन्धः सापेक्षत्वाद् अत्रासमास इति तु तुल्य

- - | - - -प्रधान सापेक्ष विषयं द्रष्टव्यम् किम् अर्थं शुद्ध कलेवर - - ॥11-12॥सिद्धये शुद्ध शरीर सम्पादनार्थम् इत्य् अर्थः

-- )0( --o o

-इत्य् आरचय्य वपुर् अर्ण शतार्धकेन- - - - |सार्ध क्षपेश स विसर्गक सोभयैस् तैः

- - -विन्यस्य केशव पुरःसर मूर्त युक्तैः- - ॥13॥कीर्त्यादि शक्ति सहितैर् न्यसतु क्रमेण

अथ कथयाम्य् अर्णानां मूर्तीः - - |शक्तीः समस्त भुवन मयीः

- -केशव कीर्ती नारायण कान्ती ॥14॥माधवस् तथा तुष्टिः

- - - इत्य् उक्त प्रकारेण वपुः शरीरम् अर्ण शतार्धेन पञ्चाशद् वर्णैः - -आरचय्य रचयित्वा अनन्तरं तैर् एव पञ्चाशद् वर्णैः सार्ध

- - - | - क्षपेश स विसर्गक सोभयैः अर्ध क्षपेशेन सह वर्तन्त इति- - - | -सार्ध क्षपेशाः अर्ध चन्द्र सहिताः तैः सानुस्वारैर् इत्य् अर्थः स

- - - विसर्गकैः विसर्ग सहितैः सोभयैर् अनुस्वार विसर्ग सहितैः - विन्यस्य तथादौ शरीर सम्पादनार्थं शुद्धेर् मातृकाक्षरैर् - - विन्यस्य तद् अनन्तरं तेष्व् एव ललाटादिषु मातृका स्थानेषु अं नम

, इत्य् आदीन् क्षं नम इत्य् अन्तान् तथा अः नम इत्य् आदीन् क्षः नम इत्य् । - अन्तान् वर्णान् विन्यसेद् इत्य् अर्थः एवं चतुर्विधो मातृका न्यास । उक्तः

Page 9: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

, - - - ननु कथम् अर्ण शतार्धकेनेत्य् उक्त वर्णानाम् एक पञ्चाशत्त्वाद् इत्य् - - - | - - -उच्यते क्ष कारेणाक्षर द्वयस्यैकी करणात् ल त्वेन ल कार

| - - -द्वयस्यैकीकरणाद् वा लोक प्रसिद्धेर् वा प्रकरणेनैक पञ्चाशत् ’ - - - -सङ्ख्यायास् तात्पर्ये धिगते पञ्चाशद् वर्ण एव क पञ्चाशत् सङ्ख्या

- - - - -पर इति प्रपञ्च सार विवरणे श्री प्रेमानन्द भट्टाचार्य । - - शिरोमणयः वस्तुतस् तु अर्ण शतार्धं च क चार्ण शतार्धकं

- | - -तेनाक्षराणाम् एक पञ्चाशत्त्व्म् आयातम् असम विभागे वा अर्ध । - — | शब्दः केशव न्यासम् आह विन्यस्य केशवेति केशवः पुरःसरः

- - प्रथमो यासां मूर्तीनां ताः तथा च केशवादि मूर्ति सहितैः- - - -कीर्त्यादि शक्ति युक्तैश् च मातृकाक्षरैर् ललाटादिषूक्त स्थानेषु यथा

||13-14||क्रमं न्यासः कार्यः

-- )0( --o o

- - |गोविन्दः पुष्टि युतो विष्णु धृती सूदनश् च मध्वाद्यः - - ॥15॥शान्तिस् त्रिविक्रमश् च क्रिया युतो वामनो दया युक्तः

||15||सूदनश् च मध्वाद्यः मधुसूदनः इत्य् अर्थः

-- )0( --o o

- - |श्रीधर युता च मेधा हृषीक नाथश् च हर्षया युक्तं- - - ॥16॥अम्बुज नाभ श्रद्धे दामोदर संयुता तथा लज्जा

- | ||हृषीक नाथो हृषीकेश इत्य् अर्थः अम्बुजनाभः पद्मनाभः16॥

-- )0( --o o

- - |लक्ष्मीः स वासुदेवा सङ्कर्षणकः सरस्वती युक्तः - ’ प्राद्यो द्युम्नः प्रीति समेतो निरुद्धको रतिर् इमाः

||17||स्वरोपेताः

||17||प्राद्यो द्युम्नः प्रद्युम्नः

-- )0( --o o

|चक्रिजये गदिदुर्गे शार्ङ्गी प्रभयान्वितस् तथा खड्गी - - ॥18॥सत्या शङ्खी चण्डा हलिवाण्यौ मुसलियुग् बलासिन्किआ

’ |शूली विज्या पाशी विरजा विशान्वितो म्बुशीर् भूयः

Page 10: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - -विमदा मुक्न्द युक्ता नन्दज सुनन्दजे स्मृतिश् च नन्दि युता ॥19॥

- - - नर ऋद्धी नरक जितासमृद्धिर् अथ शुद्धि युग् घरिः |कृष्णः

- - - - बुद्धि युतः सत्य युत भक्तिर् मति युक्तः स्यात् ततः शौरिः ॥20॥

- - |क्षमया शूरो रमया जनार्दनो मेच भू धरः क्लेदी- - - ॥21॥विश्वाद्य मूर्ति युक्ता क्लिन्ना वैकुण्ठ युक् tathâ वसुदा

| - - | -क्लेदी क्लेदिनीत्य् अर्थः छन्दो भङ्ग भयात् तथोक्तः विश्वादि - ॥18-21॥मूर्तिर् इति विश्व मूर्तिर् इत्य् अर्थः

-- )0( --o o

|पुरुषोत्तमश् च वसुधा बलिना च वरा बलानुजोपेता - ॥भूयः परायणाख्या बालः सूक्ष्मा वृषघ्न सन्ध्ये च

22|| ’ |सवृषा प्रज्ञा प्रभा वराहो निशा च विमलो मोघा

- - ||नरसिंह विद्युते च प्रणिगदिता मूर्तयो हलां शक्ति युताः23॥

||22-23||अमोघेति च्छेदः

-- )0( --o o

- - - - - - —पूर्वोक्त केशवादि मूर्ति कीर्त्यादि शक्ति न्यास प्रकारं दर्शयति

- वर्णनुक्त्वा सार्ध चन्द्रान् पुरस्तान् ’ |मूर्तीः शक्तीर् ङे वसाना नतिं च

-उक्त्वा न्यस्येत् यादिभि सप्त धातून् ’ ॥24॥प्राणं जीवं क्रोधम् अप्य् आत्मने न्तान्

- - पुरस्तात् प्रथमं वर्णान् अ कारादि क्षकारआन्तान् उक्त्वा कथम्भूतान् - - वर्णान् सार्ध चन्द्रान् स बिन्दून् अनन्तरं मूर्तीः केशवाद्याः ’ शक्तीः कीर्त्याद्याः ङे वसानाः इत्य् उभयेन सम्बध्यते तन् न- हृदय ग्राहि प्रयासत्तेः लाघवाच् च अं केशवाय कीर्त्यै नम इति - -प्रयोगे केशवायेत्य् अत्र नमः पदस्य योगाभावाच् चतुर्थ्य्

| अनुपपत्तिः न हि विष्णवे सूर्याय नम इति भवति भवति च विष्णवे ( ) नमः सूर्याय नम इति तथा च केशवाय नमः कीर्त्यै नम इति

- - |प्रयोगापत्तिः उभयत्र वा च कारो देयः समुच्चय ख्यापनार्थः -स श्रिये चामृताय चेतिवत् तथा मातृकाक्षराणाम् अपि उभय

Page 11: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- | - सम्बन्धार्थं द्विः प्रयोगापत्तिः अं केशव कीर्तिभ्यां नम इति - - प्रयोगे तु नैते दोषाः पतन्ति तत्र द्वन्द्व समास वशात्

- - सहितावस्थितयोर् एवोपस्थितौ चतुर्थ्य् अर्थान्वय सम्भवात्- वर्नान्वय सम्भवाच् च अग्नीषोमयोर् इव सहितावस्थितयोर् । - - ? देवतात्वम् कथं तर्हि यादिषु त्वग् आदि प्रयोगः कार्यम् इत्य्

- - , -उच्यते यं त्वग् आत्मने पुरुषोत्तम वसुधाभ्याम् नमः रं असृग् - | -आत्मने बलि पराभ्यां नम इत्य् एवं रूप इति मन्त्रम् उक्तावलि

| - - -कारेण तथैवाभिधानात् आत्मने इत्य् अस्य सुब् अन्त प्रतिरूपक - - -निपातत्वेनादोषाद् इति तु प्रपञ्च सार विवरणे परमानन्द । - भट्टाचार्याभ्याः तथा च अं केशव कीर्तिभ्यां नम इति प्रयोगः

- - - - - - -मन्त्रम् उक्तावली कार लघु दीपिका कार त्रिपाठि रुद्रोपाध्याय- - - | विद्याधराचार्य परमानन्द भट्टाचार्य संमतः अं केशवाय

- | कीर्त्यै नम इति प्रयोगः पद्मपादाचार्य प्रभृतीनां संमत इति - - | -ज्ञात्वा यथा गुरु सम्प्रदायं व्यवहर्तव्यम् इति अत्रैव न्यास

— - विशेषम् आह यादिभिर् इति य काराद्यैर् दशभिर् अक्षरैः सह सप्त - - - ’ - - ’ धातून् त्वग् असृङ् मांस मेदो स्थि मज्ज शुक्राख्यान् आत्मने न्तान् आत्मने इति शब्दः अन्ते येषां ते तथा प्राणं जीवं क्रोधं च’ - | आत्मने न्तं हृदयादिषु यथा स्थानेषु विन्यस्येद् इत्य् अर्थः प्राणं

||24||शक्तिम् इत्य् अपि पाठान्तरम्

-- )0( --o o

- — |केशवादि न्यासे ध्यानम् आह उद्यद् इति

- - - -उद्यत् प्रद्योतन शत रुचिं तप्त हेमावदातं- - - |पार्श्व द्वन्द्वे जलधि सुतया विश्व धात्र्या च जुष्टम्

- - -नाना रत्नोल्लसित विविधाकल्पम् आपीत वस्त्रं - - - - ॥25॥विष्णुं वन्दे दर कमल कौमोदकी चक्र पाणिम्

| ? अहं विष्णुं वन्दे कीदृशं उद्यन्न् उदयं गच्छन् प्रद्योतनः - - सूर्यस् तस्य यच् छतं तस्येव रुचि दीप्तिर् यस्य तं पुनः तप्तेति

- - - | -वह्नि मध्य निक्षिप्त काञ्चनवद् गौरं पुनः कीदृशं पार्श्व - - - - द्वन्द्वे इति दक्षिण वाम पार्श्व द्वये जलधि सुतया लक्ष्म्या तथा

- | ? -विश्व धात्र्या पृथिव्या जुष्टं सेवितम् पुनः किम्भूतं नाना- - | विध रत्नेन शोभितो नाना बहु प्रकार आकल्पो भूषणं यस्य ? | पुनः कीदृशं आपीतेति आसम्यक् प्रकारेण पीते वस्त्रे यस्य तं ? पुनः कीदृशं दरः शङ्खः पद्मं कमलं कौमोदकी गदा

| -चक्रम् एतानि पाणौ यस्य तम् अत्र ऊर्ध्वाधः क्रमेण वाम भागे - - - ॥25॥शङ्ख पद्मे दक्षिण भागे गदा चक्रे इति बोध्यम्

-- )0( --o o

Page 12: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- — |ध्यान न्यासयोः फलम् आह ध्यात्वैवम् इति

- ध्यात्वैवं परम पुमांसम् अक्षरैर् यो - |विन्यस्योद्दिनम् अनु केशवादि युक्तैः

- - - - -मेधायुः स्मृति धृति कीरित् कान्ति लक्ष्मी ॥26॥सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः

- - ’ एवम् उक्त प्रकारं परम पुमांसं विष्णुं ध्यात्वा यो नुदिनं - | प्रत्यहं केशवादि सहितैर् मातृकाकाऐर् विन्यस्येत् स पुरुषः

- मेधादिभिश् चिरं बहु कालम् उपबृंहित उपचितो भवति मेधा धारणावती बुद्धिः आयुर् जीवनं स्मृतिः स्मरणं धृतिर् धैर्यं

- - कीर्तिर् उत्कृष्ट कर्म कथा कान्तिः सौन्दर्यं लक्ष्मीर् ऐश्वर्यं - ॥26॥सौभाग्यं सर्व प्रियत्वम्

-- )0( --o o

- — | न्यास विशेषम् आह अमुम् इति

- -अमुम् एव रमा पुरः सरं |प्रभजेद् यो मनुजो विधिं बुधः

समुपेत्य रमां प्रथीयसीं ॥27॥पुनर् अन्ते हरितां व्रजत्य् असौ

- - यः पण्डितो मनुष्यः अमुम् एव विधिं केशवादि न्यास प्रकारं- - रमा पुरःसरं श्री बीजम् आदौ दत्त्वा प्रभजेत् करोति असौ पुमान्

इह लोके प्रथीयसीं महतीं रमां लक्ष्मीं समुपेत्य प्राप्य पुनर् ॥27॥अन्ते अवसाने हरितां विष्णुत्वं व्रजति प्राप्नोतीत्य् अर्थः

-- )0( --o o

- — |तत्त्व न्यासं दर्शयति इत्य् अच्युतीत्य् आदि

- - -इत्य् अच्युती कृत तनुर् विदधीत तत्त्व - - - - |न्यासं म पूर्वक पराक्षर नत्य् उपेतम्

- भूयः पराय च तद् आह्वयम् आत्मने च- - ॥28॥नत्य् अन्तम् उद्धरतु तत्त्व मनून् क्रमेण

- - - - इति पूर्वोक्त प्रकारेण अच्युतीकृत तनुः सम्पादित विष्णु शरीरः-तत्त्व

Page 13: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- | —न्यासं वक्ष्यमाण प्रकारं विदधीत कुर्यात् प्रकारं दर्शयति - | - | -मः पूर्वो यस्य स म पूर्वः कः परो यस्य स क परः नत्य्

- - | - - -उपेतं नमः शब्द सहितम् तथा च म कारादि व्युत्क्रमेण क- - - कार पर्यन्तम् एकैकाक्षरं नमः पद सहितं कृत्वा

’ - - भूयो नन्तरं परायेति पदं दत्त्वा अनन्तरं तद् आह्वयं तेषां तत्त्वानाम् आद्वयं वक्ष्यमाणं नाम दत्त्वा अनन्तरं आत्मने इति

- - पदं दत्त्वा अनन्तरं नत्य् अन्तम् नमः पदम् अन्ते दत्त्वा - - ॥28॥क्रमेण तत्त्व मनून् तत्त्व मन्त्रान् उद्धरतु

-- )0( --o o

—अधुना तत्त्वानां नामानि न्यासं स्थानं च दर्शयति

- सकल वपुषि बीजं प्राणम् आयोज्य मध्ये |न्यसतु मतिम् अहङ्कारं मनश् चेति मन्त्री

- - -कमुख हृदय गुह्याङ्घ्रिष्व् अथो शब्द पूर्वं- - - ॥29॥गुण गणम् अथ कर्तादि स्थितं श्रोत्र पूर्वम्

- - सकल वपुषि सर्वाङ्ग व्यापके जीवं प्राणं च मन्त्रे आयोज्य तेन न्यस्यतु तथा च मं नमः पराय जीवात्मने नमः भं नमः

- पराय प्राणात्मने नमः इति द्वयं सर्व शरीरे विन्यस्येद् इत्य् अर्थः। - - इति तत्त्व पदं दत्त्वा मं नमः पराय जीव तत्त्वात्मने नमः इति

- - -केचित् तत् प्रयोगान् कुर्वन्ति तन् न प्रमाणाभावात् मूर्ति पञ्जर’ - - | - न्यासे पि मूर्ति पद प्रयोगापत्तेः अत्र मकरादीनां बिन्दु साहित्यं

| सम्प्रदायावगतं बोद्धव्यम् मध्ये हृदये मतिम् अहङ्कारं मनश् च मन्त्र आयोज्य तेन मन्त्री न्यस्यतु तथा बं नमः पराय मन आत्मने नमः फं नमः पराय अहङ्कारात्मने नमः पं नमः पराय मन आत्मने नमः इति त्रयं हृदि

| ’ - - विन्यस्येद् इत्य् अर्थः अथो नन्तरं कमुख हृदय गुह्याङ्घ्रिषु - - - - -पञ्चसु स्थानेषु शब्द पूर्वं गुण समुदायं शब्द स्पर्श रूप

- रस गन्धात्मकं मन्त्रे आयोज्य तेन न्यस्यतु तथा च नं नमः , पराय रूपात्मने नमः इति हृदये थं नमः पराय रसात्मने , नमः इति गुह्ये तं नमः पराय गन्धात्मने नमः पादयोर्

| - - - -विन्यस्येद् इत्य् अर्थः अथानन्तरं श्रोत्र त्वग् दृक् जिह्वा - - - - - घ्राणात्मकं कर्णादि स्थितं कर्ण त्वग् दृक् जिह्वा घ्राणेषु स्थितं

यथा स्यात् तथा न्यस्यतु तथा च णं नमः पराय श्रोत्रात्मने - , नमः इति श्रोत्रयोः ढं नमः पराय त्वग् आत्मने नमः इति त्वचि

- | डं नमः पराय दृग् आत्मने नमः इति नेत्रयोः ठं नमः । पराय जिह्वात्मने नमः इति जिह्वायां टं नमः पराय

||21||घ्राणात्मने नमः इति घ्राणयोर् इति विन्यस्येत्

Page 14: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

-- )0( --o o

- |वाग् आदीति

- - - - वाग् आदीन्द्रिय वर्गम् आत्म निलयेष्व् आकाश पूर्वं गणं - |मूर्ध्यास्ये हृदये शिरे चरणयोर् हृत् पुण्डरीकं हृदि

- - - - - -बिम्बानि द्विषड् अष्ट युग् दश कला व्याप्तानि सूर्योडु राड् - वह्नीनां च यतस् तु भूत वसुम् उष्यन्त्य् आक्षरैर् मन्त्रवित्

||30||

- - - - - -वाग् आदीन्द्रिय वर्गं वाक् पाणि पाद पायूपस्थात्मकं कर्मेन्द्रिय - - - -पञ्चकं मन्त्रे आयोज्य आत्म निलयेषु मुख पाणि पाद पायूपस्थेषु । - | न्यस्यतु तथा च अं नमः पराय वाग् आत्मने नमः इति मुखे

- | झं नमः पराय पाण्य् आत्मने नमः इति पाण्योः जं नमः पराय । - पादात्मने नमः इति पादयोः छं नमः पराय पाय्व् आत्मने

| नमः इति पायौ चं नमः पराय उपस्थात्मने नमः इत्य् उपस्थे । - - - - -विन्यस्येद् इत्य् अर्थः आकाश पूर्वं गणम् आकाश वाय्व् अग्नि जल

- पृथिव्य् आत्मकं मन्त्रे आयोज्य मूर्धन्य् आस्ये हृदये शिवे लिङ्गे । चरणयोर् न्यस्यतु तथा च ङं नमः पराय आकाशात्मने नमः इति

| - | शिरसि धं नमः पराय वाय्व् आत्मने नमः इति मुखे गं नमः - | परायाग्न्य् आत्मने नमः इति हृदये खं नमः पराय जलात्मने

| - नमः इति लिङ्गे कं नमः पराय पृथिव्य् आत्मने नमः इति पादयोर् । - | -न्यस्येद् इत्य् अर्थः हृत् पुण्डरीकम् इत्य् आदेर् अयम् अर्थः हृत्

- - पुण्डरीकं तथा सूर्योड्डराद् वह्नीनां बिम्बानि सूर्य चन्द्राग्नीनां - - - - - - -मण्डलानि त्रीणि द्विषड् अष्ट युग् दश कला व्याप्तानि द्वादश षोडश

- - - - - - -दश कला युक्तानि यतस् तु भूत वसु मुन्य् अक्ष्य् अक्षरैः यतो य - - - - ’ काराद् यो भूत वर्णः पञ्चम वर्णः श कारः वसु वर्णो ष्तमार्णो

- - - - - ह कारः मुनि वर्णः सप्तमः स कारः अक्षि वर्णो द्वित्य वर्णो । | — रेफः एतैश् च सहितानि मन्त्रे आयोज्य हृदि न्यस्यतु तथा च शं । नमः पराय हृत् पुण्डरीकात्मने नमः हं नमः पराय

- - - - | द्वादश कला व्याप्त सूर्य मण्डलात्मने नमः सं नमः पराय- - - - | षोडश कला व्याप्त चन्द्र मण्डलात्मने नमः रं नमः पराय

- - - - दश कला व्याप्त वह्नि मण्डलात्मने नमः इति चतुष्टयं हृदये ॥30॥न्यस्यतु

-- )0( --o o

- - - -अथ परमेष्ठि पुमांसौ विश्व निवृत्ती सर्व हत्युपनिषदं

- - - ||31||न्यसेद् आकाशादि स्थान स्थानषोय बलवार्थिः सलावः

Page 15: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - अथानन्तरं परमेष्ठि पुमांसौ विश्व निवृत्ती सर्व इत्य् उपनिषदो - - रहस्यान् षोपर बलार्णैर् इति ष कारः रेफस्य उप समीपं तेन

- - - - - - - रेफ समीप वर्तिनौ य कार ल कारौ लक्ष्येते व कारो ल कारश् च - - एतैः सलवकैर् बिन्दु सहितैः सहितान् आकाशादि स्थाने न्यस्येद् आकाशादि- ॥31॥न्यास स्थानेषु मूर्ध्न्यास्ये हृदये लिङ्गे चरणयोर् न्यस्येत्

-- )0( --o o

— |अत्रैव विशेषम् आह वासुदेव इति

वासुदेवः सङ्कर्षणः प्रद्युम्नाश् चानिरुद्धकः ॥32॥नारायणश् च क्रमशः परमेष्ठ्यादिभिर् युतः

- क्रमशः क्रमेण परमेष्ट्य् आदिभिः सहिता वासुदेवादयो न्यस्नीया तथा च षं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः इति । ,शिरसि यं नमः पराय सङ्कर्षणाय पुरुषात्मने नमः इति मुखे

| लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये वं , नमः पराय अनिरुद्धाय निवृत्त्यात्मने नम इति लिङ्गे लं नम इति । - | हृदये वं नमः पराय अनिरुद्धाय निवृत्य् आत्मने नम इति लिङ्गे

| लं नमः पराय नारायणाय सर्वात्मने नम इति चरणयोः । विन्यस्येद् इत्य् अर्थः केचित् तु परमेष्ठ्यादेर् अनन्तरं

||32||वासुदेवादेः प्रयोगं कुर्वन्ति

-- )0( --o o

- -ततः कोप तत्त्वं क्षरौ विन्दु युक्तं - - |नृसिंहं न्यसेत् सर्व गात्रेषु तज् ज्ञः

क्रमेणेति तत्त्वात्मको न्यास उक्तः - - - ॥33॥स्वासान् निकृद् विश्व मूर्त्य् आदिषु स्यात्

- - - -ततस् तद् अनन्तरं क्रमेण गुरूपदेश क्रमेण तज् ज्ञः नृसिंह- - - - - - -बीज ज्ञः क्षरौ क्ष कार रेफ औ कार इति मिलित स्वरूपं बिन्दु

- - युक्तं तथा कोप तत्त्वं नृसिंहं च मन्त्रे आयोज्य सर्व गात्रेषु । — न्यस्येत् तथा च क्ष्रौं नमः पराय नृसिंहाय कोपात्मने

- | - नमः इति सर्व गात्रेषु न्यस्येद् इत्य् अर्थः तत्त्व न्यासम् - | उपसंहरति इत्य् उक्त प्रकारेण तत्त्वात्मको न्यासः कथितो भवति

? - - - - - - कीदृशः विश्व मूर्त्य् आदिषु स्व सान्निध्य कृत् कृष्ण सान्निध्य कृत् - -बिम्बादिष्व् इति केचिद् बिम्बं प्रतिमा मूर्तिः शरीरम् आदि पदेन मणि

- मन्त्रादि सकलस्य परिग्रहः एतेषु हरेः सान्निध्यं करोतीत्य् अर्थः । ॥33॥क्वचिन् मर्त्यादिष्व् इति पाठः

Page 16: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

-- )0( --o o

- - — |एतन् न्यास प्रयोजनम् आह इति कृत इति

’ इति कृतो धिकृतो भवति ध्रुवं- - - |सकल वैष्णव मन्त्र जपादिषु

- - पवन संयवलतत्त्व मनुना चरेत् ॥34॥तत्त्वम् इह जप्तुम् असौ मनुच्छति

- -तत्त्व न्यासे कृते ध्रुवं निश्चितम् अधिकृतो भवति न केवलं गोपाल- - - - -विषय मन्त्र कथनाद् अत्रैव अपि तु सकल वैष्णव मन्त्र

| - — -जपादिष्व् अपीत्य् अर्थः अधुना प्राणायाम प्रकारम् आह पवन । - संयमनम् इति असौ साधकः यं मनुम् इह व्यवहार भूमौ

- जप्तुम् इच्छति अमुना मन्त्रेण पवन संयमनं प्राणायामं ॥34॥चरतु कुर्याद् इत्य् अर्थः

-- )0( --o o

— |अत्रैव प्रकारान्तरम् आह अथवेति

- -अथवाखिलेषु हरि मन्त्र- - |जप विधिषु मूल मन्त्रतः

संयमनम् अमलधीर् मरुतो - ॥35॥विधिनाभ्यसंश् चरतु तत्त्व सङ्ख्यया

- - | - | मूल मन्त्रतो मूल मन्त्रेण वक्ष्यमाण दशाक्षरेणेति केचित् - - - - -वस्तुतस् तु सप्ताक्षर गोपी जन वल्लभ मन्त्रेण तस्यैव मूल

- -मन्त्रत्वेनाभिधानात् तद् वचनस्य प्रयोजनान्तराभावात् तत्त्व- - ॥35॥सङ्ख्ययाष्टाविंशति वारं चतुर्विंशति वारम् इति केचित्

-- )0( --o o

’ पुरतो जपस्य परतो पि - |विहितम् अथ तत् त्रयं बुधैः

षोडश य इह समाचरेद् दिनेशः ’ ॥36॥परिपूयते स खलु मासतो à हंसः

- - , पुरतो जपादौ पश्चाच् च तत् त्रयं बुधैर् विहितं प्राणायाम त्रयं- | - ’ रेचकादि त्रयम् इति केचित् एतेन जपाङ्गत्वाच् च तत्राद्य् अन्ते यं ॥36॥दर्शितः

Page 17: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु । - | कालः तत् त्रयं प्राणायाम त्रयम् इति सङ्ख्या यो जनो दिनशः

- , प्रत्यहं षोडश प्राणायामान् आचरेत् स मासतः मासेनैकेन । अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम्

|| ( - - 5.132)परं च सर्वं पुर्वं लिखितम् एव हरि भक्ति विलास

-- )0( --o o

— |अत्रैव प्रकारान्तरम् आह अथवेति

- -अयवाङ्ग जन्म ममुनानुसुसंयमं |सकलेषु कृष्णमनुजापकर्मसु

- - - सहिअइक सप्त कृति वारम् अभ्यसेत् - - ॥37॥तनुयात् समस्त दुरिताप हारिणा

- - -कृतीति कृति च्छन्दसो विंशत्य् अक्षरत्वात् सहितम् एकं यत्र तादृश- - | - सप्त कृति वारम् अथवा सहितानि मिलितानि एक सप्त कृतयः

- | -उभयत्राष्टाविंशति वारम् इत्य् अर्थः सर्वेषु कृष्ण - - - मनुजापकर्मसु अङ्ग जन्म मनुना काम बीजेन प्राणायामम्

| अभ्यसंस् तनुयात् प्रथमम् एकं ततः सप्त ततो विंशति’ - ’ - | ततो भ्यास पाटवे ष्टाविंशति वारम् इत्य् अर्थः कश्चित् तु प्रथमं

’ - - सप्त ततो विंशतिस् तत एकं ततो ष्टाविंशति वारम् अभ्यास क्रमेणेति ॥37॥तात्पर्यम् आह तत्र प्रमाणं स एव प्रष्टव्यः

-- )0( --o o

- - - — |मन्त्र विशेष प्राणायाम प्रकारम् आह अष्टाविंशतीति

- - अष्टाविंशति सङ्ख्यम् इष्ट फलदं मन्त्रं दशार्णं जपन् - |नायच्छेत् पवनं सुसंयत मतिस् त्व् अष्टौ दशार्णेन चेत्

अभ्यस्यन्न् अविवारम् अन्यम् अनुभिर् वर्णानुरूपं जपन् - - ॥38॥कुर्याद् रेचक पूर्वकम् अनिपणः प्राण प्रयोगं नरः

- - - सुसंशित मतिर् विमल बुद्धिः अष्टाविंशति संख्यं दशार्णं- दशाक्षर मन्त्रं जपन् प्रायच्छेत् प्राणायामं कुर्यात् कीदृशं - - -दशार्णम् इष्ट फलदं स्वाभिमत फलदं तत्र दशाक्षर - | - - मन्त्रस्य वार चतुष्टयं जपेन रेचकम् अष्ट वार जपेन

- - - |पूरकं षोडश वार जपेन कुम्भकं कुर्याद् इति गुरु सम्प्रदायः । अष्टादशार्णे चेत् प्राणायामः क्रियत इति शेषः तदा रविवारं

- - | द्वादश वारम् अभ्यस्यन् प्राणायामं कुर्याद् इति गुरु सम्प्रदायः- - | अन्य मनुभिर् अन्य मन्त्रैश् चेत् प्राणायामः क्रियते तदा

Page 18: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- | वर्णानुरूपं मन्त्र वर्णानां तारतम्येन जपं कुर्वन् कुर्यात् अत्र - -स्वल्पाक्षरैर् मन्त्रैर् बहु वारम् अनल्पाक्षरैर् मन्त्रैः स्वल्प

| ? - -वारं जपेद् इत्य् अर्थः कीदृशः साधकः रेचक पूरक- - | कुम्भकाख्य कर्म कुशल इत्य् अर्थः रेचकस्य त्यागस्य

- | पूर्वकर्मणी पूरक कुम्भके तत्र निपुणा इति रुद्रधरः तच् - ’ चिन्त्यम् एवम् अपि रेचके नैपुण्यालाभात् प्रपञ्च सारानुसारिणो स्य

- ||38||ग्रन्थस्य शारदा ग्रन्थानुयायित्वाच् च

-- )0( --o o

- — |अधुना प्राणायाम प्रकारं दर्शयति रेचयेन् मारुतम् इति

रेचयेन् मारुतं दक्षया दक्षिणः - |पूरयेद् वामया मध्य नाड्या पुनः

- धारयेद् ईरितं रेचकादि त्रयं स्यात्- - ॥39॥कलादन्त विद्याख्य मात्राच्युकम्

- दक्षिणो विचक्षणः पुरुषः दक्षया दक्षिण नाड्या मारुतं वायुं - - रेचयेत् त्यजेत् तथा वामया वाम नाड्या त्यक्त वायुं पूरयेद्

-मध्यया सुषुम्णया नाड्या मारुतं वायुं धारयेद् इत्य् उक्त - - - - प्रकारेण रेचकादि त्रयं रेचक पूरक कुम्भकाख्य त्रितयम्

— | ईरितं कथितं रेचकादिष्व् अवधि कालम् आह कलाद् अन्तेति कलाः, , - - -षोडश दन्ता द्वात्रिंशद् विद्याः चतुःषष्ठि रूपा एतत् सङ्ख्याक

| - -मात्रात्मकम् इत्य् अर्थः अत्र भैरव त्रिपाठिनो यत्र मन्त्र । - -गणनया प्राणायामः तत्र कुम्भक काल एवोक्तः श्वासाभ्यास

- - -क्रमेण प्राणायाम सङ्ख्यया मन्त्र जपः कार्यो निर्गम - | - प्राणायामे तु रेचकादि गणना कार्येत्य् आहुः मात्र शब्देन च

- - - -वामाङ्गुष्ठे कनिष्ठाद्य् अङ्गुलीनां प्रत्येकं पर्व त्रय स्पर्श - - - कालः कथ्यते वाम हस्तेन वाम जानु मण्डलस्य प्रादक्षिण्येन

- | स्पर्श कालश् च यद् अत्र रुद्रोपाध्यायैर् उक्तं यद्यप्य् अत्र रेचकं - प्रथमम् उक्तं तद् अनन्तरं पूरकं तथापि प्रथमं पूरकम्

- | अनन्तरं कुम्भकं ज्ञेयं यतो गृहीत घृतस्य त्यागो भवति यत् - - पुनर् व्यत्यासेन कथनं तद् गोपनाय एवं कला दन्तेत्याद्य् अपि

| व्यत्यासेन बोद्धव्यम् इड्योत्कर्षयेद् वायुम् इत्य् आदि शारदा- | - - - दर्शनात् एवं च गृहीत चतुर् गुणेन धारणं तद् अर्धेन त्याग

, - इत्य् अपि दर्शितं भवतीति तन् न प्रपञ्च सारानुसारिणो ग्रन्थस्यास्य - शारदानुयायित्वात् प्रपञ्च सारे रेचकादित्वस्यैवोक्तत्वात्

- - | पूरकादित्वस्याष्टाङ्गयोगान्तर्भूत प्राणायाम विषयत्वात् यद् - -उक्तं गृहीतस्य त्यागो भवति तत्रोच्यते स्वाभाविक वायु

- | धारणस्यात्रापि सत्त्वाद् अन्यथा शरीर पातापत्तेः यद् उक्तं । -व्यत्यासेन गोपनार्थं कथनम् इति तद् अयुक्तम् मन्त्र

Page 19: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - | भिन्नस्यानुष्ठान भागस्य ऋजु मार्गेणैव वक्तुं युक्तत्वात् यद् - - उक्तं गृहीत चतुर्गुणेनैव धारणं तद् अर्धेन त्याग इति तद् अप्य्

| - - ’ अयुक्तं प्रमाणाभावात् दक्षिणामूर्ति संहितायाम् अङ्गुली नियमो पि , —प्राणायामे कथितो यथा

- |कनिष्ठानामिकाङ्गुष्ठैर् यन् नासापुट धारणम् - ॥ प्राणायामः स विज्ञेयस् तर्जनी मध्यमे विना ॥39॥इति

:सनातनः - तद् एव क्रम दीपिकोक्त्या संवादयन् तत्रैव किंचिद् — | - , विशेषं च दर्शयति रेचयेद् इति दक्षया दक्षिण नाड्या दक्षिणः

| - | -विद्वान् जनः मध्य नाड्या सुषुम्णया धारयेत् एवं रेचक- | पूरक कुम्भकाख्यं त्रयं स्यात् रेचकादिषु त्रिषु

— | | क्रमेणावधिकालम् आह कलाः षोडश दन्ता द्वात्रिंशत् विद्याश् - - - | —चतुःषष्ठिस् तत् तत् सङ्ख्यक मात्रात्मकम् इत्य् अर्थः मात्रा च

- - - -वामाङ्गुष्ठेन वाम कनिष्ठाद्य् अङ्गुलीनां प्रत्येकं पर्व त्रय- | - - - सम्पर्क कालः वाम हस्तेन वाम जानु मण्डलस्य प्रादक्षिण्येन

- | - ’ —स्पर्श कालो वा तत्राप्य् अङ्गुलि नियमो प्य् उक्तः - - | कनिष्ठानामिकाङ्गुष्ठैर् यन् नासा पुट धारणम्

- ||प्राणायामः स विज्ञेयस् तर्जनी मध्यमे विना |इति

| तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता अत्र च ॥ [ - - 5.131] प्राणायामेष्व् इति भेदः हरि भक्ति विलासे

-- )0( --o o

- - प्रकृतम् उपसंहरन्न् आत्म यागार्थं देहे पीठ कल्पनां— |दर्शयति प्राणायामम् इत्य् आदिना

- -प्राणायामं विधायेत्य् अथ निज वपुषा कल्पयेद् योग पीठम् ।

- - - - - - |न्यस्येद् आधार शक्ति प्रकृति कमठ क्षमा क्षीर सिन्धून् - - - -श्वेतद्वीपं च रत्नोज्ज्वल महित महा मण्डपं कल्प

|वृक्षम्- ’ - - - - - -हृद् देशे ंश द्वयोरू द्वय वदन कटी पार्श्व युग्मेषु

||40||भूयः

- - -धर्माद्य् अधर्मादि च पाद गात्र - |चतुष्टयं हृद्य् अथ शेष मन्त्रम्

- -सूर्येन्दु वह्नीन् प्रणवआंश युक्तान्- - - ॥41॥स्वाद्य् अक्षरैः सत्त्व रजस् तमांसि

Page 20: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- -इति पूर्वोक्त प्रकारेण प्राणायामं विधाय कृत्वा अथानन्तरं निज - - - -वपुषा निज शरीरेण याग पीथं पूजा पीठं कल्पयेत् कल्पना

— | - - - - -प्रकारम् आह न्यस्येद् इति हृद् देशे हृदि आधार शक्त्य् आदि कल्प । ’ - वृक्षान्तं न्यसेत् कमठः कूर्मः शेषो नन्तः क्षीर सिन्धुः

- - -क्षीर समुद्रः रत्नेन उज्ज्वलः महितो यः महा मण्डपः रत्न - मण्डपः इति यावत् तथा चाधार शक्तये नमः प्रकृत्यै नम इति

| ’ - -नवकं न्यसेद् हृदीत्य् अर्थः भूयो अनन्तरं अंस द्वयोर् उद्वय- - - - - - -वदन कटी पार्श्व युग्मेषु धर्माद्य् अधर्मादि पाद गात्र

| - - -चतुष्टयं विन्यस्येत् पाद गात्रयोश् चतुष्टयं पाद गात्र । - -चतुष्टयम् इत्य् उभयत्र सम्बध्यते पाद चतुष्टयं गात्र

- - - - - -चतुष्टयं धर्मादि धर्म ज्ञान वैराग्यैश्वर्य रूप पाद । - , चतुष्टयम् अंस द्वयोर् उद्वये च धर्माय नमः दक्षिणोरौ इत्य्

- | - - -एवं प्रादक्षिण्य क्रमेण विन्यसेत् शारदायां मुख पार्श्व नाभि - | - ’ पार्श्वेष्व् इति क्रम दर्शनात् एतच् च भैरव त्रिपाठिनो पि संमतम्

| - | एतेषु यथाश्रुत क्रमेणैवेति विद्याधराचार्याः अथानन्तरं - - -शेषम् अनन्तम् अब्जं पद्मं सूर्येन्दु वह्नीन् सूर्य सोमाग्नि

| ? - मण्डलानि कीदृशान् तान् प्रणवांश युक्तान् प्रणवस्योङ्कारस्यांशाः । - - - - - -अवयवा अ कारो कार म कारास् तैर् युक्तान् सहितान् तत्रादौ स बिन्दु

- | - प्रणवांशादि साहित्यं सम्प्रदायतो बोद्धव्यम् स्वाद्य् अक्षरैः- - - - - - स बिन्दु स्वीय स्वीय प्रथमाक्षरैः सहितानि सत्त्व रजस् तमांसि

- , , -तथा च हृत् पद्मे अनन्ताय नमः पद्माय नमः अं द्वादश- - - , - - -कला व्याप्त सूर्य मण्डलात्मने नमः उं षोडश कला व्याप्त

- , - - - -चन्द्र मण्डलात्मने नमः मं दश कला व्याप्त वह्नि , , , मण्डलात्मने नमः सं सत्त्वाय नमः रं रजसे नमः तं

||40-41||तमसे नमः

-- )0( --o o

- - - - -आत्मादि त्रयम् आत्म बीज सहितं व्योमाग्नि माया लवैर् - |ज्ञानात्मानम् अथाष्ट दिक्षु परितो मध्ये च शक्तीर् नव

- -न्यस्त्वा पीठम् अनुं च तत्र विधिवत् तत् कर्णिका मध्यगं- - ॥42॥नित्यानन्द चिति प्रकाशम् अमृतं संचिन्तयेन् नाम तत्

- | ? -आत्मादि त्रयम् आत्मान्तरात्मा परमात्मेति लक्ष्यम् कीदृशम् आदि- - - - - - - बीज सहितं स बिन्दुं स्वीय स्वीय प्रथमाक्षर रूप बीज सहितम्

| - | इति विद्याधराचार्याः आदिः प्रणवस् तत् सहितम् इति त्रिपाठिनः व्योम - | | ह कारः अग्निः रेफः माया दीर्घः ईः | | लवो बिन्दुः एतैः सह

- - - ज्ञानात्मानं भुवनेश्वरी बीज सहितं हृत् पद्मे न्यसेद् इति । | |पूर्वेणान्वयः तथा च आं आत्मने नमः अं अन्तरात्मने नमः

| | | पं परमात्मने नमः ह्रीं ज्ञानात्मने नमः इति हृदि विन्यसेत् - अथानन्तरं अष्ट दिक्षु परितः प्रादक्षिण्येन मध्ये च कर्णिकायां

Page 21: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- | - नव शक्तीर् विमलोत्कर्षिण्याद्या न्यस्येत् पद्मस्य पूर्वादि केसरेषु । | प्रादक्षिण्येन विमलायै नमः उत्कर्षिण्यै नमः ज्ञानायै नमः

| | | | क्रियायै नमः योगायै नमः प्रह्वयै नमः सत्यायै नमः । | | | ईशानायै नमः कर्णिकायाम् अनुग्रहायै नमः इति न्यसेत्

- | -पीठ मन्त्रं च तत्र न्यस्यः एतस्योपरि वक्ष्यमाणं पीठ—मन्त्रं - ओं नमो भगवते विष्णवे सर्व भूतात्मने वासुदेवाय- - - सर्वात्म संयोग यौगपद्य पीठात्मने नमः इति मन्त्रं न्यसेत्

| - - -तद् उक्त रूपे पीठे विधिवद् गुरूपदिष्ट मार्गेण तत् सर्वोपनिषत् - | ? - -प्रसिद्धं धाम ब्रह्म चैतन्यं चिन्तयेत् कीदृशम् तत् कर्णिका

- - - - - | -मध्य गं हृत् पद्म कर्णिका मध्य स्थम् इत्य् अर्थः एतद्- - | ? ध्यानोपयोगि रूपम् उक्तं स्वाभाविक रूपम् आह कीदृशम् नित्येति

- - - | ? अविनाशि चैतन्यं स्वतः प्रकाश स्वरूपम् पुनः कीदृशम् - | - अमृतं शुद्ध स्वरूपम् इत्य् अर्थः तत्राधार शत्त्यादयः सर्वे - ’ ॥मन्त्राः प्रणवादि चतुर्थी नमो न्ताः सम्प्रदायतो बोद्धव्याः

42||

-- )0( --o o

- —पीठ शक्तीर् दर्शयति

|विमलोत्कर्षणी ज्ञाना क्रिया योगेति शक्तयः ’ ॥43॥प्रह्वी सत्या तथेशाना नुग्रा नवमी तथा

||43||विमलेति

-- )0( --o o

- — |पीठ मन्त्रम् उद्धरति तारम् इत्य् आदिना

|एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा’ - - ॥44॥ङे न्ताः स वासुदेवाः सर्वात्म युतं च संयोगं

- |योगावधश् च पद्मं पीठात् ङे युतो नतिश् चान्ते- - ’ ॥45॥पीठ महा मनुर् व्यक्तः पर्याप्तो यं सपर्यासु

| | तारः प्रणवः हृदयं नमः भगवान् इति च विष्णुर् इति च - - - | सर्वान्वितः सर्व पद सहितः भूतात्मा सर्व भूतात्मेति एते

- ’ त्रयः स वासुदेवाः वासुदेवेन सह चत्वारः प्रत्येकं ङे न्ताश्- | - -चतुर्थ्य् अन्ताः कार्याः सर्वात्म युतश् च संयोगः सर्वात्म - - संयोग इति स्वरूपं योगावधौ योग शब्दान्ते पद्म पद्मेति - - स्वरूपं ङे युतः पीठात्मा चतुर्थ्य् अन्तः पीठात्मा एतस्यान्ते natir

Page 22: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- | - - नमः शब्दः उपसंहरति पीठेति अयं पीठ महा मनुर् उक्तः । ? ॥44-45॥कथितः कीदृशः सपर्यासु पूजासु पर्याप्तः समर्थः

:सनातनः । | तारः प्रणवः ततो हृदयं नम इति पदम् ततश् च । - - भगवान् इति विष्णुर् इति च सर्वान्वितः सर्व शब्द युक्तो भूतात्मा

- | - - सर्व भूतात्मेति एते त्रयः स वासुदेवा वासुदेव सहिताः प्रत्येकं ’ - | -ङे न्ताश् चतुर्थ्य् अन्ताः ततश् च सर्वात्मना युतं संयोगं सर्वात्म

| संयोगम् इति नपुंसकत्वम् आर्षम् ततश् च योगस्यावधौ अन्ते - | - - - पद्मं योग पद्मम् इति तद् अन्ते ङे युक्तश् चतुर्थ्य् अन्तः पीठात्मा

| - - | तद् अन्ते च नतिः नमः शब्दः एवं ओं नमो भगवते विष्णवे- - - - -सर्व भूतात्मने वासुदेवाय सर्वात्म संयोग योग पद्म

| पीठात्मने नम इति सिद्धम् तथा च -शारदा तिलके—

|नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत्- ॥सर्व भूतात्मने वासुदेवायेति वदेत् ततः

- - - - |सर्वात्म संयोग पदाद् योग पद्म पदं पुनः - ’ ॥ पीठात्मने हृद् अन्तो यं मन्त्रस् तारादिर् ईरितः |इति

- -सनत् कुमार कल्पे —च - |ओं नमः पदम् आभाष्य तथा भगवते पदम्

||वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा- |संयोग योगेत्य् उक्त्वा च तथा पीठात्मने पदम्

- - - ||वह्नि पत्नी समायुक्तः पीठ मन्त्र इतीरितः ॥ इति[ . . . 5.144-5]ह भ वि

-- )0( --o o

- — |कर शोधनं दर्शयति करयोर् इत्य् आदिना

करयोर् युगलं विधाय- |मन्त्रात्मकमभ्यानभिराम्यमान मार्गात्

-सकलं विदधीत मन्त्र ॥46॥वर्णैः परमं ज्योतिर् अनुत्तमं hares tat

- | करयोर् युगलम् अभिधास्यमान मार्गात् व्यापय्येत्य् आरभ्य विधिः - - समीरितः करे इत्य् अन्तं वक्ष्यमाण प्रकारेण मन्त्र वर्णैर्

- मन्त्रात्मकं मन्त्र स्वरूपं विधाय कृत्वा आभ्यां कराभ्यां - |सकलं पूर्वोक्तं वक्ष्यमाणं च न्यास पूजादिकं विदधीत कुर्यात् - - - - - — मन्त्र वर्ण करण क कार शोधने हेतुम् आह परमम् इत्य् आदिना

| - - - यस्मात् तन् मन्त्र वर्णं हरेः कृष्णस्य परमं तेजः स्वरूपम् । ? इत्य् अर्थः कीदृशं पुनः अनुत्तमं नास्त्य् उत्तमं यस्मात् तथेत्य्

Page 23: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

| - - अर्थः सकलं विदधीतेति परत्रापि काकाक्षि गोलक न्यायेन । - - योजनीयम् तथा च तद् हृदय पङ्कज स्थं हरेर् अनुत्तमं ज्योतिस्

- - -तेजः सकलं विदधीत षड् अङ्ग न्यासेन सावयवं कुर्याद् इति लघु- ॥46॥दीपिका कारः

- - - ||इति श्री केशवाचार्य विरचितायां क्रम दीपिकायां प्रथमः पटलः1॥(2)

-द्वितीय पटलम्

करयोर् युगलं विधायेत्य् आदिना सूचितं मन्त्रम् उद्धर्तुम् आदौ- गोपाल मन्त्रेष्व् अपि मौलीभूतौ दशाक्षराष्टादशाक्षरौ

— |प्रथमं संस्तौति वक्ष्ये मनुम् इति

- -वक्ष्ये मनुं त्रिभुवन प्रथितात्म भावम्- - |अक्षीण पुण्य निचयैर् मुनिभिर् विमृग्यम्

- - - - -पक्षीन्द्र केतु विषयं वसु धर्म काम- - - ॥1॥मोक्ष प्रदं सकल कर्मणि कर्म दक्षम्

| ? मन्त्रं वक्ष्ये उद्धरिष्यामि कीदृशं त्रिभुवनेति त्रिभुवने ’ | त्रैलोक्ये प्रथितः ख्यातो नुभावः प्रभावो यस्य तथा तम् पुनः ? | कीदृशं मुनिभिर् मुमुक्षुभिर् विमृग्यम् अन्वेषणीयम्

? - - किम्भूतैर् मुनिभिः अक्षीणेति अक्षीणः स पूर्णः पुण्य निचयः- | ? सुकृत समूहो येषां तथा तैः पुनः कीदृशम् पक्षीति पक्षीन्द्रो

- - -गरुडः स एव केतुः चिह्नं यस्य स पक्षीन्द्र केतुः श्री कृष्णः तद् - | ? विषयं तत् प्रतिपादकम् पुनः कीदृशम् वस्त्व् इति वसु धनं

- - | ? तथा च पुरुषार्थ चतुष्टय प्रदम् इत्य् अर्थः पुनः कीदृशम् - - - ॥1॥सकलेति अशेष वश्य कर्म कुशलम्

— )0( —o o

- - -अतिगुह्यम् अबोध तूल राशि - - |ज्वलनं वाग् आधिपत्य दं नराणाम्

-दुरितापहरं विषापमृत्यु- - - ॥2॥ग्रह रोगादि निवारणैक हेतुम्

? | ? पुनः कीदृशम् अतिगुह्यम् पुनः कीदृशम् अबोधेति अबोधो- - - | मिथ्या ज्ञान रूपः स एव तूल प्रचयः तत्र ज्वलनो वह्निर् इव तं

- ? ? समस्ताज्ञान नाशकम् इत्य् अर्थः पुनः कीदृशम् नराणां

Page 24: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - - | साधकानां वाग् अधिपत्य दं वागैश्वर्य प्रदम् पुनः ? - - | कीदृशम् दुरितापहरं दुःख प्रापकानिष्ट निवारकम् पुनः ? - कीदृशम् विषं स्थावरं जङ्गमं च अपमृत्युर् अकाल मरणं

- - - - - -ग्रहो नव ग्रह जनितानिष्टं रोगो वात पित्तादि जनित शरीर ’ दौस्थ्यम् एवम् आदीनाम् अशुभादीनां निवारणे एको द्वितीयो हेतुः

||2||कारणम्

— )0( —o o

’ जयदं प्रधने भयदं विपिने- - |सलिल प्लवने सुख तारणदम्

- - - - -नर सप्ति रथ द्विप वृद्धि करंसुत-गो-धरणी-धन-धान्य-करम् ॥3॥

?पुनः कीदृशम् प्रधने संग्रामे जयदम् । विपिनेऽभयदं भय-हरम् । सलिल-प्लवने तोयम् अन्तरणे सुख-सन्तरण-दातारं सप्तिर् हयः तथा च मनुष्याणाहयरथ-द्विपादीनाम् उपचय-करं तथा सुतादि-प्रदम् ॥3॥

— )0( —o o

बल-वीर्य-शौर्य-निचय-प्रतिभा-स्वर-वर्ण-कान्ति-सुभगत्व-करम् ।

ब्रह्माण्ड-कोटि-मणिम् आदि-गुणा-ष्टकदं किम् अत्र बहुनाखिल-दम् ॥4॥

बलं शरीर-सामर्थ्यं वीर्यं शुक्रं प्रभावो वा, शौर्यं पराभिभावकं तेजः, एतेषां निचयः समूहः । प्रतिभा बुद्धिः स्फूर्ति-रूपा स्वरो ध्वनिः । वर्णो गौरत्वादिः । कान्तिर् दीप्तिः प्रतिभा-स्वर-वर्ण-कान्तिर् इत्य् एकपदं तथा च प्रतिभा-स्वर-वर्ण-कान्तिर् देदीप्यमान-वर्ण-शोभेति कश्चित् सुभगत्वं समस्त-लोकादरकत्वम् एतेषां कर्तारं दातारम् इत्य् अर्थः । पुनः क्षुभिता समोहिताण्ड-कोटिर् ब्रह्माण्ड-कोटिर् येन तथा तं संसार-मोहकम् इत्य् अर्थः । पुनः अणिमादि-गुणाष्टक-दम् अणिम-लघिम-गरिम-महिमेशित्व-वशित्व-प्राकाम्य-प्राप्त्य्-आख्य-गुणाष्टक-प्रदम् इत्य् अर्थः । पुनः किं बहुना, अत्र जगति अखिलदं समस्ताभीष्ट-प्रदम् इत्य् अर्थः ॥4॥

— )0( —o o

अथ दशाक्षर-मन्त्र-राजम् उद्धरति—शार्ङ्गीत्य् आदिना ।

शार्ङ्गी सोऽतुर-दन्तः परो रामाक्षि-युक् द्वितीयार्णम् |शूली सौरिर् बालो बलानुज-द्वयम् अथाक्षर-चतुष्टयम् ॥5॥

शूर-तुरीयः सानन आवृत्तः स्यात् सुशोभोऽष्तमोऽग्नि-सखः ।

Page 25: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तद्-दयिताक्षर-युग्मं तद्-उपरिगस् त्व् एवम् उद्धरेन् मन्त्रम् ॥6॥

शार्ङ्गी ग-कारः कीदृशोऽयं सोत्तरदन्त उत्तर-दन्त-पङ्क्तौ न्यस्यमानः उत्तर-दन्त o-कारस् तेन सहित एतेन प्रथमाक्षरम् उद्धृतः । शूरः प-कारः । कीदृशोऽयं वामाक्षि-युक् वामाक्षि चतुर्थ-स्वरः तेन सहित एतेन द्वितीयाक्षरम् उद्धृतम् अक्षर-चतुष्कं क्रमेण पुनः कथ्यते शूली ज-कारः बालो ब-कारः बलानुज-द्वयं संयुक्त-ल-कार-द्वयं ल्ल इति स्वरूपम् इत्य् अक्षर-चतुष्कम् उद्धृतम् शूर-तुरीयः शूरस्य प-कारस्य चतुर्थः । कीदृशोऽयं सानन-वृत्तः आनन-वृत्तेनाकारेण सह वर्तते इति सानन-वृत्तः अयं च सप्तमः स्याद् मन्त्रस्य सप्तमो भवतीत्य् अर्थः । अष्टमोऽग्नि-सखो वायुः य-कार इति यावत् । तथा च मन्त्रस्याष्टमो वर्णो य इति बोद्धव्यः । तद्-उपरिगं पूर्वोक्त-वर्णानन्तर्य्-विशिष्टं तद्-दयिताक्षर-युगलं स्वाहेति स्वरूपम् इत्य् अक्षर-द्वयम् उद्धृतम् ॥5-6॥

— )0( —o o

प्रकाशित इति—

प्रकाशितो दशाक्षरो मनुस् त्व् अयं मधु-द्विषः |विशेषतः पदारविन्द-युग्मं भक्ति-वर्धनः ॥7॥

मधुद्विषः श्री-गोपाल-कस्यायं दशाक्षरो मन्त्र उद्धृतः । कीदृशो विशेषतो विशेषेण पदारविन्द-युग्म-भक्ति-वर्धनः श्री-गोपाल-कृष्ण-चरणाब्ज-युगले या भक्तिर् आराध्यत्वेन ज्ञानं तत् समृद्धिकारक इत्य् अर्थः ॥7॥

—o)0(o—

मन्त्रस्य ऋष्य्-आदिकं दर्शयति—नारद इति ।

नारदो मुनिर् अमुष्य कीर्तितश् छन्द उक्तम् ऋषिभिर् विराड् इति ।

देवता-सकल-लोक-मङ्गलो नन्द-गोप-तनयः समीरितः ॥8॥

अमुष्य पूर्वोक्त-मन्त्रस्य मुनिः ऋषिर् नारदः कीर्तितः कथितः । ऋषिभिर् गौतमादिभिर् विराट्-छन्द उक्तम् । देवता नन-गोप-तनयः श्री-गोपाल-कृष्ण उक्तः । कीदृशः ? सकल-लोक-मङ्गलः सर्व-जन-कल्याण-हेतुः । एतेन ऋष्य्-आदीनां शिरसि रसनायां हृदि क्रमेण न्यासः कार्य इति सूचितं प्रपञ्च-सारे । तथा विधानात् प्रयोगश् च दशाक्षर-गोपाल-मन्त्रस्य नारद-ऋसये नमः शिरसि । विराट्-छन्दसे नमो मुखे । श्री-गोपाल-कृष्णाय देवतायै नमः

Page 26: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

हृदि इत्य् एवम्भूतः । अस्य मन्त्रस्य नारद-ऋषिः । एवं छन्दो-देवतयोर् अपि योज्यम् इति केचित् ॥8॥

—o)0(o—

अधुनास्य मन्त्रस्य पञ्चाङ्गानि दर्शयति—अङ्गानीत्य् आदिना—

अङ्गानि पञ्च हुत-भुग् दयिता-समेतैश्चक्रैर् अमुष्य मुख-वृत्त-विषूपपन्नैः ।

त्रैलोक्य-रक्षण-युजाप्य् असुरान्तकाख्य-पूर्वेण चेह कथितानि विभक्ति-युक्तैः ॥9॥

हृदये नतिः शिरसि पावक-प्रियास-वषट्-शिखाहुम् इति वर्मणि स्थितम् |स-फड्-अस्त्रम् इत्य् उदितम् अङ्ग-पञ्चकं

स-चतुर्थि-वौषड्-उदितं दृशोर् यदि ॥10॥

अमुष्य इह शास्त्रे अङ्गानि पञ्च कथितानि । कानि तानि ? तत्राह हृदये नतिर् इति । हृदये नतिर् नमः-पदं शिरसि पावक-प्रिया स्वाहेति स-वषट् वषट्-पद-सहिता शिखेत्य् अर्थः । हुम् अपि वर्मणि स्थितं वर्मणि कवचे हुम् अपि पदं स्थितम् इत्य् अर्थः । स-फड् अस्त्रं फट्-पद-सहितम् अस्त्रम् इत्य् अर्थः । इत्य् अनेन प्रकारेण स-चतुर्थि यथा स्यात् तथैवम् अङ्ग-पञ्चकम् उदितं कथितं चतुर्थ्या च हृदयादीनां योगः कार्यः । कैः सह चक्रैश् चक्र-शब्दैः । कीदृशैः ? मुख-वृत्त-विसूपपन्नैर् मुख-वृत्तम् ä-कारः वि इति सु इति स्वरूपम् एतैः प्रत्येकम् उपपन्नैः सम्बद्धईः त्रैलोक्य-रक्षण-युजापि त्रैलोक्य-रक्षणं युनक्तीति तद्-युग् एतादृशेन चक्रेण अपि-शब्दाच् चक्रैर् इति विभिद्यान्वयः कार्यः । तथा च चक्रेणेति असुरान्तकाख्य-पूर्वेण चक्रेणेत्य् अर्थः । च समुच्चये । पुनः कीदृशैः विभक्ति-युक्तैः ? चतुर्थी-युक्तैस् तस्या एव प्रकृतत्वाद् एतस्यापि पदस्य विभिद्यान्वयः कार्यः दृशोर् यदि इति यदि क्वचिन् मन्त्रे दृशोर् न्यासोऽस्ति तदा तत्र वौषड् इति उदितं कथितम् ।

अत्र ज्वाला-चक्रायेत्य् अपि योज्यम् इति लघु-दीपिका-कारः । प्रयोगश् च—आचक्राय स्वाहा हृदयाय नमः । वि-चक्राय स्वाहा शिरसे स्वाहा सु-चक्राय स्वाहा शिखायै वषट् । त्रैलोक्य-रक्षण-चक्राय स्वाहा कवचाय हुं । ज्वाला-चक्राय स्वाहा नेत्र-द्वयाय वौषट् असुरान्तक-चक्राय स्वाहा अस्त्राय फड् इति अङ्गुलीष्व् अङ्ग-मन्त्र-न्यासे तु तत्-तद्-अङ्ग-मन्त्रान्ते अङ्गुष्ठाभ्यां नमः तर्जनीभ्यां स्वाहा इत्य् आदि योज्यम् । आगमान्तरे ह्रीं अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां स्वाहा । तत इत्य् आदि-दर्शनात् तेनाङ्गुष्ठादिषु हृदयाय नमः इत्य् आदि-प्रयोगाश् चिन्त्याः । असमवेतार्थकत्वाद् मानाभावाच् चेति केचित् । अन्ये तु यथा-श्रुताङ्ग-मन्त्रस्यैव न्यासैर् अङ्गुलीष्व् अतिदेशान् आहुर् आच्यार्याः ॥9-10॥

Page 27: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

दशाङ्गानि दर्शयति—

मन्त्रार्णैर् दशभिर् उपेत-चन्द्र-खण्डैरङ्गानां दशकम् उदीरितं नमोऽन्तम् ।

हृद्-छीर्षं तद्-अनु शिखातनुत्र-मन्त्रंपार्श्व-द्वन्द्व-सकटि-पृष्ठम्-मूर्ध-युक्तम् ॥11॥

मन्त्रार्णैर् मन्त्राक्षरिर् नमोऽन्तं यथा स्याद् एवम् अङ्गानां दशकम् उदीरितं कथितं कीदृशैर् उपेत-चन्द्र-खण्डैः सानुस्वारैः स्थानान्य् आहुः—हृदयं शीर्षं मस्तकं तत्-पश्चात् शिखा प्रसिद्धा तनुत्रं कवचं अस्त्रं दश-दिक्षु पार्श्व-युगल-कटि-पृष्ठ-मूर्ध-सहितं पूर्वोक्तम् इत्य् अर्थः । कटिर् नाभेर् अध इति त्रिपाठिनः । प्रयोगस् तु गों हृदयाय नम इति पीं शिरसे स्वाहा इत्य् आदि ॥11॥

—o)0(o—

अधुनास्य मन्त्रस्य बीज-शक्त्य्-अधिष्ठातृ-देवता-प्रकृति-विनियोगान् दर्शयति वक्ष्य इत्य् आदिना ।

वक्ष्ये मन्त्रस्यास्य बीजं च शक्ति-चक्री शक्री वाम-नेत्र-प्रदीप्तः |स-प्रद्युम्नो बीजम् एतत्-प्रदिष्टं

मन्त्र-प्राद्युम्नो जगन्-मोहनोऽयम् ॥12॥

अस्य मन्त्रस्य पूर्वोक्तस्य स-शक्ति-शक्त्य्-आदि-सहितं बीजं वक्ष्ये बीजम् आह—चक्रीति क-कारः । कीदृशोऽयं शक्री शक्रो ल-कारः तद्-युक्तः । पुनः कीदृशः ? वाम-नेत्र-प्रदीप्तः वाम-नेत्रं चतुर्थ-स्वरस् तत्-सहितः । पुनः कीदृशः ? स-प्रद्युम्नः प्रद्युम्नो बिन्दुः तत्-सहितः तथा चक्रीम् इति सिद्धं भवति । एतद् अस्य बीजं प्रदिष्टं कथितम् । अयम् एव प्राद्युम्नो मन्त्र इत्य् अर्थः । किम्भूतः ? जगन्-मोहनो विश्व-वश्य-करः ॥12॥

—o)0(o—

शक्तिम् आह—हंस इति ।

हंसो मेदो वक्र-वृत्ताभ्युपेतःपोत्री नेत्राद्य्-अन्वितोऽसौ युगार्णा ।

प्रोक्ता शक्तिः सर्व-गीर्-वाण-वृन्दैर्वन्दस्याग्नेर् वल्लभा काम-देयम् ॥13॥

हंसः स-कारः । किम्भूतः ? मेदो व-कारः वक्त्र-वृत्तम् ä-कारः आभ्याम् उपेतः सम्बद्धः तथा पौत्री ह-कारः । किम्भूतः ?

Page 28: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

नेत्रादिर् आकारस् तेनान्वितः । तथा च स्वाहेति सिद्धम् असौ युगार्णो वर्ण-द्वयात्मिका शक्तिः प्रोक्ता तथेयं वह्नेर् वल्लभा किम्भूता कामदा आकाङ्क्षित-प्रदा । कथम्भूतस्य वह्नेर् गीर्वाण-वृन्दैर् वन्द्यस्य सर्वदेव-समूहैः पूज्यस्य ॥13॥

—o)0(o—

विनियोगम् आह—विनियोग इति ।

विन्योगस्य मन्त्रस्य पुरुषार्थ-चतुष्टये |कृष्णं प्रकृतिर् इत्य् उक्तो दुर्गाधिष्ठातृ-देवता ॥14॥

अस्य मन्त्रस्य पुरुषार्थ-चतुष्टय-साधनाय विनियोग इत्य् अर्थः । प्रकृतिर् मूल-कारणं मन्त्रोत्पादकः मन्त्र-स्वरूप इत्य् अर्थः । अधिष्ठातृ-देवताम् आह—दुर्गाधिष्ठातृ-देवतेति ॥14॥

—o)0(o—

मन्त्रार्थम् आह—गोपायतीत्य् आदिना ।

गोपायेति सकलम् इदं गोपायति परं पुमांसम् इति गोपी |प्रकृतेस् तस्या जातं जन इति नदादिकं पृथिव्य्-अन्तम् ॥15॥

इदं सकलं नाम-रूपाभ्यां व्याकृतं जगद् गोपायति रक्षति तत्-कारणत्वात् स्वार्थे आयः । तथा परं पुमांसं नित्य-शुद्ध-बुद्धम् उक्तानन्दाद्वयात्मकं ब्रह्म-स्वरूपं गोपायति गुप् गोपन-कुत्सनयोः अज्ञातत्वेन विषयीकरोतीति व्युत्पत्त्या महद्-आदि-पृथिव्य्-अन्तं महत्-तत्त्वादि-पृथिवी-पर्यन्तं सकलं कार्य-जातं जन उच्यते ॥15॥

—o)0(o—

अनयोर् गोपी-जनयोः समीरणाद् आश्रितो व्याप्त्या |वल्लभ इत्य् उपदिष्टं सान्द्रानन्दं निरञ्जनं ज्योतिः ॥16॥

स्वाहेत्य् आत्मानं गमयामीत्य् अतेजसे तस्मै |यः कार्य-कारणेशः परमात्मेत्य् अच्युतैकतास्य मनोः ॥

17||

अनयोः गोपी-जनयोर् अविद्या तत्-कार्ययोः समीरणाद् अन्तर्यामित्वेन स्वस्य कार्ये प्रेरणाद् नियमनादि इति यावद् आश्रयत्वतो अधिष्ठातृत्वेन व्याप्त्या व्यापकत्वेन वल्लभः स्वामीत्य् उपदिष्टं कथितम् । परं ज्योतिर् ब्रह्म-चैतन्यम् । कीदृशं ज्योतिः ? सान्द्रानन्द-निरतिशयानन्दैक-स्वरूपम् । पुनः कीदृशं ? निरञ्जनं माया-कालुष्य-रहितं स्वाहेति तस्मै स्व-तेजसे स्व-प्रकाश-चिद्-रूपाय परमात्मने स्वात्मानं जीवैक-स्वरूपं गमयामि समर्पयामि तद्-आत्मकतां प्रापयामीति स्वाहा-

Page 29: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

शब्दार्थः । प्रथम इति-शब्दः स्वाहा-शब्दोपस्थापकः । द्वितीयस् तु प्रकार-प्रदर्शकः । तस्मै कस्मै तत्राह—य इति । यः कार्य-कारणयोर् जन-प्रकृत्योर् ईशः स्वामी अधिष्ठाता तथा परमात्मा निरुपाधि-चैतन्यत्वाच् चेत्य् अनेन प्रकारेणास्योपासकस्याच्युतैकताच्युतेन सहाभिन्नता भवति ॥16-17॥

—o)0(o—

प्रकारान्तरेणार्थम् आह—अथवेति ।

अथवा गोपीजन इति समस्त-जगद्-वन-शक्ति-समुदायः |तस्य स्वानन्यस्य स्वामी वल्लभ इति ह निर्दिष्टः ॥18॥

अथवा गोपीजन इति शब्देन सकल-विश्व-रक्षण-शक्ति-समुदायः कथ्यते । तत्र गोपी-पदेन शक्तिर् उच्यते । जन-पदेन तस्याः समूहः । तस्य शक्ति-समूहस्य स्वानन्यस्य स्वाभिन्नस्य शक्ति-शक्तिमतोर् अभेद-विवक्षया स्वामी नियन्ता आश्रयो वल्लभ इति हस्य स्फुटं निर्दिष्ट उदित इत्य् अर्थः । स्वाहा-शब्दार्थस् तु पूर्वोक्त एव बोद्धव्यः । लघु-दीपिका-कारस् तु—अवन-शक्ति-समुदायः अवनं स्थितिः तत्र कारण-भूतानां शक्तीनां समुदायः समूहः जगत्-पालिन्य्-आदि-गणः । उक्तं च महद्भिः जगत्-पालिनीत्य् आद्याः प्रोक्तास् ताः स्थितये कला इति तस्य स्वामी नायक इत्य् अर्थः ॥18॥

—o)0(o—

प्रकारान्तरेणार्थम् आह—अथवेति ।

अथवा व्रज-युवतीनां दयिताय जुहोमि मां मदीयमपीत्य् अर्पयेत् समस्तं ब्रह्मणि सुगणे समस्त-सम्पत्त्यै

||19||

गोपी-जनो गोपाङ्गना-जनस् तस्य वल्लभो निरतिशय-प्रेम-विषयः तस्मै व्रज-युवतीनां गोप-रमणीनां दयिताय हृदयानन्द-दायिने स्वाहा जुहोमि । किं मां स्वात्मानं मदीयम् अपि आत्मीय-सुहृद्-आदिकम् अपि इत्य् अनेन प्रकारेण स-गुणे ब्रह्मणि संसार-प्रवर्तके परमेश्वरेश्वरे सर्वं समर्पयेत् । किम् अर्थम् ? समस्त-सम्पत्त्यै सर्वैश्वर्याय ॥19॥

—o)0(o—

अष्टादशाक्षर-मन्त्रोद्धाराय तद्-अन्तर्भूतौ कृष्ण-गोविन्द-शब्दौ प्रथमतो विविच्य दर्शयति—कृष्-शब्द इति ।

कृष्-शब्दः सत्तार्थो णश् चानन्दात्मकस् ततः कृष्णः ।

Page 30: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

भक्ताघ-कर्षणाद् अपि तद्-वर्णत्वाच् च मन्त्र-मय-वपुषः ॥20॥

गो-शब्द-वाचकत्वाज् ज्ञानं तेनोपलभ्यते गोविन्दः |वेत्तीति शब्द-राशिं गोविन्दो गो-विचारनाद् अपि च ॥21॥

कृष्-शब्दः सत्तार्थः । तत्र शक्तः । कृष् सत्तायाम् इत्य् अत्र क्विब्-अन्तः सत्ता-वाचक इति काश्चित् । कृट् णश् च ण-कारश् च आनन्दात्मक आनन्द-वाची । नन्द आनन्द इति धातोर् एक-देश-ग्रहणाद् इति कश्चित् । ततो द्वन्द्वे कृतेऽत्रादर्शं आद्यचि-कृते च कृष्णः सद्-आनन्द इत्य् अर्थः । प्रकारान्तरेण कृष्ण-शब्दं व्युत्पादयति भक्तेति भक्तानाम् अघ-कर्षणात् पाप-परिमार्जनात् कृष्ण इत्य् अर्थः । भक्तादि-कर्षणाद् इति पाठे आदि-शब्देनाभक्त-ग्रहणं भक्तस्य कर्षणं स्व-स्थान-नयनम् अभक्तस्य कर्षणं नरक-नयनम् इत्य् अर्थः । प्रकारान्तरेण व्युत्पत्तिम् आह—तद्-वर्णेति । कृष्ण-वर्ण-शरीरत्वात् कृष्णः मन्त्रमय-शरीरस्य वाच्य-वाचकयोर् अभेदेन विवक्षया । गो इत्य् आदि । गौर् ज्ञानं गो-शब्दस्य वाचकत्वात् ज्ञान-वाचकत्वात् तेन ज्ञानेनोपलभ्यते प्राप्यते ज्ञायते इति गोविन्दः । विद् ऌ लाभे इत्य् अस्य धातोः प्रकारान्तरम् आह—वेत्तीति । गो-शब्दः शब्द-वाची । विद् ज्ञाने धातुः । गां शब्द-राशिं शब्द-समुदायं मातृकां वेत्तीति गोविन्दः । प्रकारान्तरम् आह—गो-विचारणाद् गो-शब्द-विचारणाद् गोविन्दः । अथवा गाव इन्द्रियाणि तेषां विचारणाद् विशेषेषु प्रति-नियत-विषयेषु प्रवर्तनाद् गोविन्दः । अथवा गावः पशु-विशेषा इति । तथा च श्रुतिः—पशवो दिव्-पादश् चतुष्पादश् च इति । तेषां विशेषेषु पुण्य-पापेषु चारणात् प्रवर्तनाद् गोविन्दः । अथवा, गावः पशु-विशेषाः तेषां रक्षनाद् गोविन्दः । अपि-शब्दश् चार्थे ॥20-21॥

—o)0(o—

इदानीं मन्त्रम् उद्धरति—

एतेऽभिख्येऽनुक्रमतस् तूर्य-विभक्त्यामन्त्रात् पूर्वं मन्मथ-बीजाद् अथ पश्चात् ।

स्यातां चेद् अष्टादश-वर्णो मनु-वर्योगुह्याद् गुह्यो वाञ्छित-चिन्तामणिर् एषः ॥22॥

एते अभिख्ये नामनी कृष्ण-गोविन्दाख्ये अनुक्रमेण तुर्य-विभक्त्या प्रत्येकं चतुर्थी-विभक्त्या सह मन्त्रात् पूर्वोक्त-दशाक्षर-गोपाल-मन्त्राद् आदौ मन्मथ-बीजात् पश्चात् काम-बीजानन्तरम् अथ चेद् यदि स्यातां भवतः तदा एषोऽष्टादशार्णो मन्त्र-श्रेष्ठो भवति । एतस्य बलाद् एव दशाक्षरेऽपि काम-बीज-साहित्यं केचिद् इच्छन्ति । कीदृशः ? गुह्याद् गुह्यः । गुह्याद् अपि गुह्यः । पुनः कीदृशः ? वाञ्छितस्य चिन्ता-मात्रेणाभीष्ट-प्रद इत्य् अर्थः ॥22॥

Page 31: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

ऋष्य्-आदिकम् अप्य् आह—पूर्वेति ।

पूर्व-प्रदिष्टे मुनि-देवतेऽस्य छन्दस् तु गायत्रम् उशन्ति सन्तः ।

अङ्गानि मन्त्रार्ण-चतुष्कैर् वर्मावसानानि युगार्णम् अस्त्रम् ॥23॥

अस्य मन्त्रस्य पूर्व-प्रदिष्टे प्रथम-मन्त्र-सम्बन्धितया कथिते मुनि-देवते बोद्धव्ये । पुनः सन्तो गायत्र-छन्द उशन्ति वदन्ति । अङ्गानीति मन्त्रार्ण-चतुश् चतुष्कैर् मन्त्र-सम्बन्धि-वर्णानां चतुर्भिश् चतुर्भिर् अक्षरैः कृत्वा षोडशाक्षरैर् वर्मावसानानि कवचान्तानि चत्वार्य् अङ्गानि भवन्ति । अवशिष्टं युगार्णम् वर्ण-द्वयम् अस्त्राख्यम् अङ्गं भवति । प्रयोगश् च—क्लीं कृष्णाय हृदयाय नमः गोविन्दाय शिरसे स्वाहा, गोपी-जन-शिखायै वषट्, वल्लभाय कवचाय हुं, स्वाहा अस्त्राय फट् ॥23॥

—o)0(o—

बीजादिकम् आह—बीजम् इति ।

बीजं शक्तिः प्रकृतिर् विनियोगश् चापि पूर्ववद् अमुष्य |पूर्वतरस्य मनोरथं कथयामि न्यासम् अखिल-सिद्धि-

करम् ॥24॥

अमुष्यास्य मन्त्रस्य बीजं शक्तिः प्रकृतिर् विनियोगः पूर्व-मन्त्रे यानि बीजादीनि कथितानि तान्य् अत्रापि ज्ञातव्यानीत्य् अर्थः । पूर्वतरस्येति अथानन्तरं पूर्वतरस्य मनोर् दशाक्षर-गोपाल-मन्त्रस्याखिल-सिद्धि-करं समस्त-सिद्धि-दायकं न्यासं कथयामीति प्रतिज्ञा ॥24॥

—o)0(o—

अधुना न्यास-क्रमं दशार्णस्य कथयति—व्यापय्येति ।

व्यापय्यार्थो हस्तयोर् मन्त्रमन्तर् बाह्ये पार्श्वे तार-रुद्धं बुधेन ।

न्यासो वर्णैस् तार-युग्मान्तरस्थैर्बिन्दूत्तंसैर् हार्द-हृद्यैर् विधेयः ॥25॥

अथोऽनन्तरं बुधेन पण्डितेन वर्णैर् मूल-मन्त्राक्षरैर् न्यासो विधेयः कार्यः । किं कृत्वा ? मूल-मन्त्रं हस्तयोर् अन्तर् मध्ये तथा हस्तयोर् एव बाह्ये पृष्ठे तथा हस्तयोर् एव पार्श्वे व्यापय्य व्यापकतया विन्यस्येत्य् अर्थः । कीदृशं मन्त्रम् ? तार-रुद्धं प्रणव-पुटितम् । कीदृशैः वर्णैः तार-युग्मान्तरस्थैः प्रणव-द्वय-मध्य-गतैः । पुनः कीदृशैः ? बिन्दूत्तंसैर् बिन्दुः

Page 32: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

शिरोऽलङ्कारो येषां ते तथा सानुस्वारैर् इत्य् अर्थः । पुनः कीदृशैः ? हार्द-हृद्यैर् हार्देन नमः-पदेन हृद्यैर् मनोज्ञैः सहितैर् इत्य् अर्थः । प्रयोगश् च—ओं गों ओं नमः दक्षाङ्गुष्ठ-पर्व-त्रये ओं पीं ओं नमः तर्जन्याम् इत्य् आदि । ओं ल्लं ओं नमो वाम-कनिष्ठिकायाम् इत्य् आदि ॥25॥

—o)0(o—

उक्त-वर्ण-न्यास-स्थानम् आह—शाखास्व् इत्य् आदिना ।

शाखासु त्रीणि पर्वाण्य् अधि दशसु पृथग्-दक्षिणाङ्गुष्ठ-पूर्वं

वामाङ्गष्ठावसानं न्यसतु विमल-धीः सृष्टिर् उक्ता करस्था ।

अङ्गुष्ठ-द्वन्द्व-पूर्वा स्थितिर् उभय-करे संहृतिर् वाम-पूर्वा

दक्षाङ्गुष्ठान्तिकैतत् त्रयम् अपि सृजति स्थित्य्-उपेतं च कार्यम् ॥26॥

दशसु शाखासु अङ्गुलीषु पृथक् कृत्वैकं त्रीणि पर्वाणि अधि पर्व-त्रयं व्याप्य, त्रिपाठिनस् तु त्रीणि पर्वाणि इति पर्व-त्रये अधीति उपरि अङ्गुल्य्-अग्रे च पृथग् एकैकशः । तथा च प्रथम-पर्वणि ओं द्वितीये ओं तृतीये ओं अङ्गुल्य्-अग्रे नमः इति एवम् अन्यत्रापीत्य् आहुः । दक्षिणाङ्गुष्ठ-पूर्वं प्रथम-न्यासादौ यथा स्यात् तथा वामाङ्गष्ठावसानं वामाङ्गष्ठोऽवसाने न्यासान्ते यथा स्याद् एवं विशद-धीर् विमल-बुद्धीर् न्यसतु । एवं च करस्था सृष्टिर् उक्ता करे सृष्टि-न्यास-प्रकार उक्त इत्य् अर्थः । अङ्गुष्ठ-द्वन्द्व-पूर्वा स्थितिर् उभय-करे हस्त-द्वये दक्षिण-करेऽङ्गुष्ठादिक-निष्ठासु विन्यस्य वाम-करेऽप्य् अङ्गुष्ठादिक-निष्ठास्व् अङ्गुलिषु न्यसेद् अयं स्थिति-न्यास उक्तः । संहृतिर् वाम-पूर्वा दक्षेति संहृतिः संहारः वामाङ्गुष्ठ-पूर्वा दक्षिणाङ्गुष्ठावसाना अयं च संहार-न्यास उक्तः । एतत् त्रयम् अपि सृष्टि-स्थिति-संहारात्मकं त्रयम् अपि सृजति स्थित्य्-उपेतं कार्यं च सृष्ट्य्-आदि-न्यास-पञ्चकं कार्यम् इत्य् अर्थः ॥26॥

—o)0(o—

तत इति ।

ततः स्थिति-क्रमाद् बुधो दशाङ्गकानि विन्यसेत् |तद्-अङ्ग-पञ्चकं तथा विधिः समीरितः करे ॥27॥

ततस् तद्-अनन्तरं स्थिति-क्रमात् स्थिति-न्यास-क्रमेण दशस्व् अङ्गुलीषु बुधः पण्डितः दशाङ्गकानि पूर्वोक्त-मन्त्र-दशाङ्गानि विन्यसेत् । तद्-अङ्ग-पञ्चकं तथेति तथा तेन प्रकारेण स्थिति-क्रमेण तद्-अङ्ग-पञ्चकं पुर्वोक्त-पञ्चकं पूर्वोक्ताङ्ग-पञ्चकं

Page 33: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

दशसु अङ्गुलीषु विन्यसेत् । कर-न्यास-जातम् उपसंहरति विधिर् इति । एवं चायं विधिः प्रकारः करे हस्त-द्वये समीरितः कथित इत्य् अर्थः ॥27॥

—o)0(o—

मातृका-न्यास-विशेषं दर्शयन् तत्त्व-न्यासं च क्रमेणाह—पुटितैर् इति ।

पुटितैर् मनुनाथ mätåärëair अभिविन्यस्य स-बिन्दुभिः पुरोवत् ।

अणु-संहृति-सृष्टि-मार्ग-भेदाद् दश-तत्त्व्वानि च मन्त्र-वर्ण-भाञ्जि ॥28॥

अथान्तर-मनुना दशार्णेन पुटितैर् मातृकाक्षरैः स-बिन्दुभिः सानुस्वारैः पुरोवत् पूर्ववद् यथा पूर्वं ललाटादिषु न्यास एवम् अभिविन्यस्य अनु पश्चान् मातृका-न्यास-विशेष-करणानन्तरं वक्ष्यमाणानि दश-तत्त्वानि विन्यसेत् । कीदृशानि मन्त्र-वर्ण-भाञ्जि मन्त्राक्षर-युक्तानि । कथं दश-तत्त्वानि विन्यसेत् ? तत्राह—संहृति-सृष्टि-मार्ग-भेदात् प्रथमं संहार-क्रमेण तद्-अनन्तरं सृष्टि-क्रमेणेत्य् अर्थः ॥28॥

—o)0(o—

संहार-सृष्टि-प्रकारं दर्शयति—संहृताव् इति ।

संहृतावन-गतो मनु-वर्यःसृष्टि-वर्त्मनि भवेत् प्रतियातः |उद्धृतिः खलु पुरोक्तवद् एषां

न्यास-कर्म कथयाम्य् अधुनाहम् ॥29॥

असौ मनु-वर्यः मनु-श्रेष्ठः संहृतौ संहार-न्यासे अनुगतो यथैवास्ति तथैव सृष्टि-मार्गे सृष्टि-कर-न्यासे प्रतियातो भवेत् तद्-विपरीतो भवेत् । उद्धार-प्रकारम् आह—उद्धृतिर् इति । एषां तत्त्वानां खलु निश्चयेन उद्धृतिर् उद्धारः पूर्वोक्तवद् यथा पूर्वम् उक्त-तत्त्व-न्यासे । नत्य्-उपेतं भूयः पराय च तद्-आह्वयम् आत्मने च नत्य्-अन्तम् उद्धरतु तत्त्व-मनून् क्रमेण इति प्रकारेणेत्य् अर्थः । अधुना न्यासं कथयामीति साम्प्रतं न्यास-सम्बन्धि-तत्त्व-नाम-कथनं तत्-स्थान-कथनं च करोमीत्य् अर्थः ॥29॥

—o)0(o—

तत्त्व-नामान्य् आह—महीति ।

मही-सलिल-पावकानिलवियन्ति गर्वो महान्

Page 34: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पुनः प्रकृति-पुरुषौ पर इमानि तत्त्वान्य् अथ |पदान्धु-हृदयास्यकान्य् अधि तु पञ्च मध्ये द्वयंत्रयं सकल-गं ततो न्यसतु तद्-विपर्यासतः ॥30॥

मही पृथिवी । सलिलं जलं । पावकः तेजः । अनिलो वायुः । वियद्-आकाशः । गर्वोऽहङ्कारः । महान् महत्-तत्त्वम् । प्रकृतिः पुरुषः । परश् च इमानि पृथिव्य्-आदीनि तत्त्वानि तत्त्व-पद-वाच्यानि । न्यास-स्थानम् आह—अथेति । अथानन्तरं पञ्च तत्त्वानि पृथिव्य्-आदीनि न्यसतु । कुत्र पदान्धु-हृदयास्यकान्य् अधि पादयोः । अन्धौ लिङ्गे । हृदये । आस्ये मुखे । के शिरसि । अधि सप्तम्य्-अर्थे मध्ये हृदये तत्त्व-द्वयं त्रयं सकल-गं सकलाङ्ग-व्यापकं ततस् तद्-अनन्तरं तद्-विपर्यासतः उक्त-संहार-विपरीत-रीत्या न्यसतु । प्रयोगश् च—ओं गों नमः पराय पृथिव्य्-आत्मने नमः इति पाद-द्वये इत्य् आरभ्य ओं हां नमः पराय परमात्मने नमः इत्य् अन्तः संहारः ओं हां नमः पराय परमात्मने नमः इत्य् आरभ्य ओं गों नमः पराय पृथिव्य्-आत्मने नमः पाद-द्वये इति सृष्टि-न्यासः । सृष्टि-न्यासे त्रयं सर्व-शरीरे, महद्-अहङ्कारौ हृदि आकाशः शिरसि । वाय्व्-अग्नि-सलिल-मह्यः मुख-हृदय-लिङ्ग-पाद-द्वयेषु, ज्ञेयाः । केचित् तु तत्त्व-पदान्तर्-भावेन न्यासम् इच्छन्ति तच् चिन्त्यम् ॥30॥

—o)0(o—

गुप्ततमोऽयम् इति ।

गुप्ततमोऽयं न्यासः सम्प्रोक्तस् तत्त्व-दशक-परिकॢप्तः |कार्योऽन्य्ष्व् अपि सद्भिर् गोपाल-मनुषु झटिति फल-सिद्ध्यै ॥

31||

अयं प्रोक्तः कथितो न्यासः सद्भिः पण्डितैः अन्येष्व् अपि गोपाल-मन्त्रेषु उद्धृत-दशाक्षर-व्यतिरिक्तेष्व् अपि कार्यः । कीदृशः ? गुह्यतमः अतिशयेन गुप्तः । पुनः कीदृशः ? तत्त्व-दशक-परिकॢप्तः तत्त्वानां दशकं तत्त्व-दशकं तेन परिकॢप्त उद्घाटित इत्य् अर्थः । किम् अर्थम् ? झटिति फल-सिद्ध्यै शीघ्र-फल-प्राप्त्यै ॥31॥

—o)0(o—

न्यासान्तरम् आह—आकेशाद् इति ।

आकेशाद् आपादं दोर्भ्यांध्रुव-पुटितम् अथ मनु-वरं न्यसेद् वपुषि ।

त्रिशो मूर्धन्य् अक्ष्णोः श्रुत्योर् घ्राणेमुख-हृदय-जठर-शिव-जानुपत्सु तथाक्षराणि ॥32॥

Page 35: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अथानन्तरं दोर्भ्यां हस्ताभ्यां ध्रुव-पुटितम् प्रणव-पुटितं मनु-वरं मन्त्र-श्रेष्ठं दशाक्षरं गोपाल-मन्त्रम् आकेशाद् आपादं केशादि-पाद-पर्यन्तं त्रिशः स्व-देहे विन्यसेद् इति विद्याधराचार्य-त्रिपाठि-प्रभृतयः । एतेषां मत आकेशाद् आपादद् इति पाठः । अधुना सृष्टि-स्थिति-संहार-क्रमेण मन्त्राक्षर-न्यासम् आह—मूर्धनीत्य् आदि । तथा दशाक्षराणि प्रणव-पुटितानि मूर्धादि-वक्ष्यमाण-स्थानेषु विन्यसेत् । स्थानान्य् आह—मूर्धनीति । मूर्ध्नि चक्षुषोर् उभय-नेत्रे एकम् एवाक्षरं श्रुतयोः कर्णयोः अत्राप्य् -एकम् एव घ्राणे नासा-युग्मे तत्राप्य् एकम् एव मुखं हृदयं जठरं शिवं लिङ्गम् जानु-द्वये एकं, पाद-द्वये एकम् एतेषु दशसु स्थानेषु दशाक्षराणि विन्यसेद् इत्य् अर्थः ॥32॥

—o)0(o—

उक्ता सृष्टिः शिष्टैर् एषा स्थितिर् अपि मुनिभिर् अभिहिता हृदादि-मुखान्तिका ।

संहारोऽङ्घ्र्य्-आदि-मूर्धान्तस् त्रितयम् इतिविरचयेच् च सृष्टिम् अनु स्थितिम् ॥33॥

शिष्टैर् आगम-ज्ञैर् एषा सृष्टिर् उक्तेत्य् अर्थः । स्थितिर् अपि स्थिति-न्यासोऽपि मुनिभिर् नारदादिभिर् हृदयादि-मुखान्तिका अभिहिता हृदयम् आरभ्य मुख-पर्यन्तं कथिता । तत्र क्रमः हृदय-जठर-लिङ्ग-जानु-पाद-मूर्धाक्षि-श्रवण-घ्राण-मुखानीति संहारोऽङ्घ्र्य्-आदि-मूर्धान्तः कार्यः । तत्र मन्त्राक्षराणि प्रतिलोमेन देयानीतीदं त्रितयं विरचयतु अनु पश्चाद् एतत् त्रितय-करणानन्तरं पुनः सृष्टिम् स्थितिम् च विरचयतु । तथा च पञ्च न्यासाः कार्या इत्य् अर्थः । प्रयोगस् तु गों नमः पीं नमः इत्य् आदि ॥33॥

—o)0(o—

येषाम् आश्रमिणां यद्-अन्तो न्यासस् तद् दर्शयति –न्यास इति ।

न्यासः संहारान्तो मस्करि-वैखानसेषु विहितोऽयम् |स्थित्य्-अन्तो गृहमेधिषु सृष्ट्य्-अन्तो वर्णिनाम् इति प्राहुः ॥34॥

अयं न्यासः मस्करि-वैखानसेषु संहारान्तो विहितः मस्करी सन्न्यासी वैखानसो वानप्रस्थः, तथा ताभ्यां न्यास-त्रयं कार्यम् इत्य् अर्थः । गृह-मेधिषु गृहस्थेषु अयं न्यासः स्थित्य्-अन्तो विहितः । तथा गृहस्थैः पञ्च न्यासाः कार्या इत्य् अर्थः । वर्णिनां ब्रह्मचारिणाम् अयं न्यासः सृष्ट्य्-अन्तो विहितः । तथा च ब्रह्मचारिभिर् न्यास-चतुष्टयं कार्यम् इत्य् अर्थः । इति पूर्वोक्तम् अर्थ-जातं प्राहुः प्राचीना आगमज्ञा इति शेषः ॥34॥

—o)0(o—

वैराग्येति ।

Page 36: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

वैराग्य-युजि गृहस्थे संहारं केचिद् आहुर् आचार्याः |सहजानौ वन-वासिनि स्थितिं च विद्यार्थिनां सृष्टिम् ॥35॥

केचिद् आचार्याः वैराग्य-युक्त-गृहस्थे संहारान्तं न्यासम् आहुः । किं च सहजानौ वन-वासिनि सपत्नीके स्थितिं स्थित्य्-अन्तं न्यासम् आहुः । तथा ब्रह्मचारि-भिन्नानां विद्यार्थिनाम् अपि सृष्टिम् सृष्ट्य्-अन्तं न्यासम् आहुर् इत्य् अर्थः ॥35॥

—o)0(o—

उक्ताक्षर-न्यासाङ्गुलि-नियमं दर्शयति—शिरसीत्य् आदिना ।

शिरसि विहिता मध्या सैवाक्ष्णि तर्जनिकान्विता श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोषकनिष्ठका ।

नसि च वदने सर्वाः सज्यायसी हृदि तर्जनीप्रथमज-युता मध्या नाभौ श्रवो-विहिता शिवे ॥36॥

ता एवाङ्गुलयो जान्वोः साङ्गुष्ठास् तु पद-द्वये |स्थानार्णयोर् विनिमयो भवेन् नास्त्य् अङ्गुलि-स्थानयोः ॥37॥

मध्या मध्याङ्गुलिः शिरसि मूर्ध्नि विहिता न्यास-करणत्वेन तथा मध्याङ्गुल्या न्यासः शिरसि कार्य इत्य् अर्थः । सैव मध्या तर्जनिकान्विताक्ष्णि नयन-युगले विहिता । तथा च मध्यमा-तर्जनीभ्याम् अक्ष्णोर् न्यासः कार्यः । श्रवसि श्रोत्र-युगले रहिताङ्गुष्ठा अङ्गुष्ठ-रहिता सर्वाङ्गुलयो विहिताः । नसि नासा-युगले ज्येष्ठान्विता अङ्गुष्ठ-युक्ता उपकनिष्ठका अनामिका विहिता । वदने सर्वाङ्गुलयो विहिताः । हृदि सज्यायसी ज्येष्ठा-सहिता साङ्गुष्ठ-तर्जनी विहिता । नाभौ जठरे नाभि-पदेन जठरम् उपलक्षितम् इति विद्याधरः । नाभि-पदस्य मुख्य एवार्थ इति लघु-दीपिका-प्रभृतयः । प्रथमज-युता अङ्गुष्ठ-युक्ता मध्यमा विहिता । शिवे लिङ्गे तथा विहिता यथा जठरे साङ्गुष्ठा मध्या तथेत्य् अर्थ इति केचित् । श्रवो विहिता शिव इति पाठे श्रोत्र-युगले या अङ्गुष्ठ-रहितास् ताः शिवे विहिता इत्य् अर्थः । जान्वोस् ता एवाङ्गुलयः अङ्गुष्ठेन रहिताः सर्वाङ्गुलय इत्य् अर्थः । पद-द्वये साङ्गुष्ठाः सर्वाङ्गुलयो विहिताः । स्थानार्णयोर् इत्य् आदिना sthänaäkñaraayor विनिमयो विपर्ययो भवति । यथा—गों सृष्टौ मूर्ध्नि । स्थितौ हृदये । संहृतौ पादयोर् न्यास इति । एवम् अङ्गुली-स्थानयोर् विपर्ययो नास्ति । किन्तु सृष्टौ स्थितौ संहृतौ वा यत्र स्थाने याङ्गुलिर् विहिता तयैवाङ्गुल्या तत्र स्ताने न्यासः कार्य इत्य् अर्थः । ॥36-37॥

—o)0(o—

इदानीं विभूति-पञ्जर-न्यासम् आह—वच्मीति ।

वच्म्य् अपरं न्यास-वरं भूत्य्-अभिधं भूतिकरम् ।

Page 37: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मन्त्र-दशावृत्ति-मयं गुप्ततमं मन्त्रि-वरैः ॥38॥

अपरं भूत्य्-अभिधं भूतिर् इति नाम यस्य तद् भूति-नामकं वच्मि कथयामि । कीदृशम् ? न्यास-वरं न्यास-श्रेष्ठम् इत्य् अर्थः । पुनः भूति-करम् ऐश्वर्य-करम् । पुनः मन्त्र-दशावृत्ति-मयं मन्त्रस्य दशावरण-घटितम् । पुनः साधक-श्रेष्ठैर् गुप्ततमम् अतिगुह्यम् ॥38॥

—o)0(o—

न्यास-स्थानम् आह—आधारेत्य् आदिना ।

आधार-ध्वज-नाभि-हृद्-गल-मुखांसोरु-द्वये कन्धरा-नाभ्योः कुक्षि-हृदोरुरोज-युगले पार्श्वापर-श्रोणिषु ।

कास्याक्षि-श्रुतिनः कपोल-कर-पत्-सन्ध्य्-अग्र-शाखासु केतत्-प्राच्यादि-दिशासु मूर्ध्नि सकले दोष्णोश् च सक्थ्नोस् तथा ॥

39||

शिरोऽक्ष्यास्य-कण्ठाख्य-हृत्-तुन्द-कन्दा-न्धु-जानु-प्रपत्स्वित्थमर्णान्मनूत्थान् |न्यसेच् छ्रोत्र-गण्डांस-वक्षोज-पार्श्व-

स्फिग्-ऊरु-स्थली-जानु-जङ्घाङ्घ्रि-युक्षु ॥40॥

आधारो वृषणस्याधस् त्रिकोणं मूलाधार-स्थानम् । ध्वजो लिङ्गम् । नाभिः हृधयं गलः मुखं अंसोरु-द्वयम् । एतेष्व् एकावृत्तिः । कन्धरा घाटा कन्धरा कण्ठ इति लघु-दीपिका-कारः । नाभि-कुक्षि-हृदयम् उरोज-युगलं स्तन-द्वयम् । पार्श्वेति पार्श्व-युगम् । अपरं पृष्ठ-देशः । श्रोणिर् जघन-देशः । श्रोणिः कटिः । अपरं श्रोण्याः अपरभागः इति त्रिपाठिनः । एतेषु द्वितीयावृत्तिः । कं शिरः । आस्यं मुखम् । अक्षिणी नेत्र-युगलम् । श्रुती श्रवण-द्वयम् । न इति नासिका-द्वयं कपोल-द्वयम् एतेषु तृतीया वृत्तिः । कर-पदेति कर-पदयोः प्रत्येकं सन्धि-चतुष्टयं सन्धिष्व् अङ्गुल्य्-अग्रेषु अङ्गुलीषु च । अत्र दक्षिण-करे चतुर्था वृत्तिः । एवं वाम-करे पञ्चमा वृत्तिः । इति पक्ष-द्वयं च विद्याधरस् तु करयोर् एका वृत्तिः, पादयोर् एका वृत्तिर् इत्य् आह । तच् चिन्त्यम् । मूल-ग्रन्थात् तथाप्रतीतेः । पादयोः सन्धिष्व् अङ्गुल्य्-अग्रेष्व् अङ्गुलीषु च । अत्रापि दक्षिण-पादे षष्ठा वृत्तिः । वाम-पादे सप्तमा वृत्तिः । अत एव हस्त-पादयोर् न्यास-चतुष्टयम् इति त्रिपाठिनः । के मस्तक-मध्ये तत्-प्राच्यादि-दिशासु मस्तक-पूर्वादि-चतुर्दिक्षु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णोश् च बाहु-युगे तथा सक्थ्नोर् ऊरु-मूलस्याधिष्ठानयोर् मध्य-प्रदेशयोर् एतेष्व् अष्टमा वृत्तिः । मस्तकस्य पूर्वादि-दिशास्व् एका वृत्तिः । एका वृत्तिर् मूर्धादिष्व् इति विद्याधराचार्याः । तच् चिन्त्यम् ।

तथा पद-स्वरसात् शिरः-प्रभृतिष्व् एकावृत्ति-प्रतीतेः । शिरो मस्तकम् । अक्षीति नेत्र-युगलम् । आस्यं मुखम् । कण्ठं ।

Page 38: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

हृदयं । तुन्दम् उदरम् । कन्दो मूलाधारः । स्वाधिष्ठानम् इति त्रिपाठिनः । अन्धुं लिङ्गं । जानु । प्रपद् इति पाद-युगलं तेषु, एतेषु नवमावृत्तिः । श्रोत्र-युगले गण्ड-युगले । अंस-युगले । स्तन-युगले । पार्श्व-युगले । स्फिग्-युगले नितम्ब-युगले । एवम् उरु-जानु-जङ्घाङ्घ्रि-युगले । एतेषु दशमावृत्तिः । इत्थम् अनेन प्रकारेण मनूत्थान् मन्त्र-सम्बन्धिनो वर्णान् न्यसेत् । प्रयोगश् च – गों नमो मूलाधारे, पीं नमः लिङ्गे, जं नमः नाभौ इत्य् आदि ॥39-40॥

—o)0(o—

न्यास-फलम् आह—इतीति ।

इति कथितं विभूति-पञ्जरं सकल-सुखार्थ-धर्म-मोक्षदम् ।

नर-तरुणी-मनोऽनुरञ्जनं हरि-चरणाब्ज-भक्ति-वर्धनम् ॥41॥

अनेन प्रकारेण विभूति-पञ्जरं कथितम् । कीदृशम् ? सकल-सुखार्थ-धर्म-मोक्षदं पुरुषार्थ-चतुष्टय-प्रदम् । पुनर् नर-तरुणी-मनो-रञ्जनं पुरुष-नारी-चित्ताह्लादकं न केवलं सर्वानुरञ्जनम् । अपि तु हरि-चरणाब्जे भक्ति-वर्धनम् ॥41॥

—o)0(o—

मूर्ति-पञ्जर-न्यासम् आह—स्फूर्तय इति ।

स्फूर्तयेऽथास्य मन्त्रस्य कीर्त्यते मूर्ति-पञ्जरम् |आर्ति-ग्रह-विषारि-घ्नं कीर्ति-श्री-कान्ति-पुष्टिदम् ॥42॥

अथानन्तरम् अस्य दशाक्षर-मन्त्रस्य स्फूर्तये उद्दीपनाय मूर्ति-पञ्जरं कीर्त्यते । किम्भूतम् ? आर्तिः पीडा । ग्रहो ग्रह-जनितम् अशुभं विषं स्थावरं जङ्गमं च । अरिः शत्रुः । तान् हन्तीत्य् अर्थः । पुनः कीदृशम् ? कीर्त्य्-आदि-दम् । कीर्तिः प्रख्यातिः । श्री-सम्पत्तिः सौन्दर्यं पुष्टिर् बलं प्रददातीति तथा ॥42॥

—o)0(o—

अधुना न्यासम् उद्धरति—केशवादीति ।

केशवादि-युग-षट्क-मूर्तिभिर्धातृ-पूर्व-मिहिरान् नमोऽन्तकान् |द्वादशाक्षर-भवाक्षरैः स्वरैः

क्लीब-वर्ण-रहितैः क्रमान् न्यसेत् ॥43॥

केशवादिभिः पूर्वोक्त-युग-षट्क-मूर्तिभिः सह धातृ-पूर्व-मिहिरास् तान् क्रमेण न्यसतु । कीदृशान् ? नमोऽन्तकान् नमः-

Page 39: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पदान्तान् । पुनः कैः सह ? द्वादशाक्षर-भवाक्षरैर् वक्ष्यमाण-द्वादशाक्षर-मन्त्र-सम्बन्धिभिर् द्वादशाक्षरैः सह । एतद् उक्तं भवति—आदौ स्वराः । ततो नमः-पदम् इति । प्रयोगस् तु ओं अं ओं केशव-धातृभ्यां नमः । ओं अं ओं केशव-धात्रे नम इति त्रिपाठिनः ॥43॥

—o)0(o—

अथ मूर्ति-पञ्जर-न्यासे न्यास-स्थानम् आह—भालोदरेति ।

भालोदर-हृद्-गल-कूप-तलेवामेतर-पार्श्व-भुजान्त-गले ।

वाम-त्रय-पृष्ठ-ककुत्सु तथामूर्धन्य् अनु षड्-युग-वर्ण-मनुम् ॥44॥

भाले ललाटे । उदरे । हृदये । गल-कूप-तले कण्ठे । वामेतरे वामाद् इतरद् दक्षिणं दक्षिण-पार्श्वे भुजान्ते गले चेति । वाम-त्रये वाम-पार्श्वे वाम-भुजान्ते गले च । पृष्ठे ककुदि । अथानन्तरं अन्व् इति पाठेऽप्य् अयम् एव बोद्धव्यः । तथा तेन प्रकारेण मूर्ध्न्य् षड्-युग-वर्ण-मनुं द्वादशाक्षर-मन्त्रं न्यसेद् इत्य् अर्थः ॥44॥

—o)0(o—

मस्तके सम्पूर्ण-मन्त्र-न्यासस्य प्रयोजनम् आह—चैतन्येति ।

चैतन्यामृत-वपुर् अर्क-कोटि-तेजामूर्धस्थो वपुर् अखिलं स वासुदेवः ।

औधस्यं सुविमल-पायसीव सिक्तंव्याप्नोति प्रकटित-मन्त्र-वर्ण-कीर्णम् ॥45॥

स प्रसिद्धो वासुदेवो मूर्धस्थो मस्तक-स्थः सन् वपुर् अखिलं समस्तं वपुः शरीरं व्याप्नोति स्व-तेजसेत्य् अर्थः । किम्भूतो वासुदेवः ? चैतन्यामृतं तद् एव वपुर् यस्य स तथा । यद् वा चैतन्यं स्व-प्रकाशम् अमृतं मोक्षस् तद् एव वपुर् यस्य स तथा । पुनः कीदृशः ? अर्क-कोटिर् इव तेजो यस्य स तथा । वपुर् कीदृशम् ? प्रकटित-मन्त्र-वर्ण-कीर्णम् प्रकटिता ये मन्त्र-वर्णा द्वादशाक्षरोद्गतास् तैर् आकीर्णं व्याप्तम् । किम् इव ? सुविमल-पायसि सुनिर्मले जले सिक्तं निक्षिप्तम् औधस्यं दुग्धम् इव ॥45॥

—o)0(o—

शरीर-न्यास-जातम् उपसंहरति—सृष्टि-स्थितीति ।

सृष्टि-स्थिती दश-पञ्चाङ्ग-युग्मंमुन्य्-आदिक-त्रितयं कास्य-हृत्सु ।

Page 40: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

विन्यस्यतु ग्रथयित्वा च मुद्रा-भूयो दिशां दशकं बन्धनीयम् ॥46॥

मूर्ति-पञ्जरस्य पूर्व-कृत्यं दर्शयति सृष्टि-स्थितीत्यादि इति रुद्रधरः । तच् चिन्त्यम् । तत्र प्रमाणाभावात् । मूर्धन्य् अक्ष्णोर् इत्य् आदिना पूर्वम् उक्ते सृष्टि-स्थिती पुनः स्व-देहे विन्यस्य तथा दश-पञ्चाङ्ग-युग्मं दशाङ्गं पञ्चाङ्गं च विन्यस्य । ऋष्य्-आदि-त्रितयं कास्य-हृत्स्य विन्यसेद् इत्य् अर्थः । वक्ष्यमाण-मुद्रां ग्रथयित्वा बद्ध्वा भूयः पुनर् अपि दिशां दशकं बन्धनीयम् । ओं सुदर्शनायास्त्राय फट् इत्य् अनेन वक्ष्यमाणेन मन्त्रेणेत्य् अर्थः ॥46॥

—o)0(o—

द्वादशाक्षर-मन्त्रोद्धारम् आह—तारम् इत्य् आदिना ।

तारं हार्दं विश्व-मूर्तिश् च शार्ङ्गीमांसान्तस् ते वाय-मध्ये सुदेवाः ।

षड्-द्वन्द्वार्णो मन्त्र-वर्यः स उक्तःसाक्षाद् द्वारं मोक्ष-पुर्याः सुगम्यम् ॥47॥

तारं प्रणवम् । हार्दं हृदयं नमः इति यावत् । विश्व-मूर्तिर् भ-कारः । शार्ङ्गी ग-कारः । मांसान्ते मांसो ल-कारः । तस्यान्तो व-कार इति । ते इति स्वरूपम् । वा इति स्वरूपम् । य इति स्वरूपम् । तयोर् वाययोर् मध्ये सुदेवाः सु-दे-वेत्य्-अक्षर-त्रयम् । तथा च ओं नमो भगवते वासुदेवायेति प्रसिद्धः षड्-द्वन्द्वार्णो मन्त्र-वर्यो द्वादशाक्षरो मन्त्र-श्रेष्ठ उक्तः कथितः । कीदृशः ? मोक्ष-पुर्याः साक्षाद् अव्यवधानेन सुगम्यं द्वारं सुगम उपाय इत्य् अर्थः ॥47॥

—o)0(o—

द्वादशाक्षरादित्यान् दर्शयति--धात्र्-अर्यमेत्य् आदिना ।

धात्र्-अर्यम-मित्राख्या वरुणांशुभगा विवस्वद्-इन्द्र-युताः ।

पूषाह्वय-पर्जन्यौ त्वष्टा विष्णुश् च भानवः प्रोक्ताः ॥48॥

धाता अर्यमा मित्रः वरुणः अंशुः भगः विवस्वान् इन्द्रः पूषाः पर्जन्यः त्वष्टा विष्णुर् एते द्वादश भानवः कथिताः ॥48॥

—o)0(o—

अधुनाष्टादशाक्षर-मन्त्र-न्यासम् आह—अथ तु युगेत्य् आदि ।

अथ तु युग-रन्ध्रार्णस्याहं मनोर् न्यसनं ब्रुवे

Page 41: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

रचयतु कर-द्वन्द्वे पञ्चाङ्गम् अङ्गुलि-पञ्चके |तनुम् अनु मनुं व्यापय्याथ त्रिशः प्रणवं सकृन्मनुजलिपयो न्यास्या भूयः पदानि च सादरम् ॥49॥

अनन्तरं पुनर् युग-रन्ध्रार्णस्य युग-रन्ध्रे राज-दन्तत्वाद् रन्ध्र-शब्दस्य पर-निपातः । युग-रन्ध्रम् अक्षराणां यत्र स युग-रन्ध्रार्णः तस्य । रन्ध्रं नव । तथा चाष्टादशाक्षरस्य मनोर् मन्त्रस्याहं न्यसनं न्यासं ब्रुवे कथयामीति प्रतिज्ञा । कर-द्वये अङ्गुलि-पञ्चके पञ्चाङ्गं पूर्वोक्तं मन्त्राक्षरैः परिकॢप्तं कर-न्यासं कुर्यात् । कनिष्ठायाम् अस्त्र-न्यासो द्रष्टव्यः । अथानन्तरं तनुम् अनु लक्ष्यीकृत्य त्रिशः त्रि-वारं मन्त्रं व्यापय्य व्यापकतया विन्यस्य पुनः प्रणवं सकृद् एक-वारं विन्यस्य अनन्तरं मनुज-लिपयो न्यास्या मन्त्राक्षराणि न्यसतु । भूयोऽनन्तरं सादरं यथा स्याद् एवं पदानि पञ्च पदानि न्यास्यानि ॥49॥

—o)0(o—

मन्त्राक्षर-न्यास-स्थानम् आह—कच-भुवीति ।

कच-भुवि ललाटे भ्रू-युग्मान्तरे श्रवणाक्षिणोर्युगल-वदन-ग्रीवाहृन्-नाभि-कट्य्-उभयान्धुषु |न्यसतु शितधीर्जान्वङ्घ्र्योर् अक्षरान् शिरसि ध्रुवं

नयन-मुख-हृद्-गुह्याङ्घ्रिष्व् अर्पयेत् पद-पञ्चकम् ॥50॥

कचस्य केशस्य भूर्-उत्पत्ति-स्थानं शिरः तत्र । ललाटे भ्रू-युग्मान्तरे भ्रू-मध्ये श्रवणाक्ष्णोर् युगले नो नासिका-युगले च । वदने ग्रीवायां हृदि नाभौ कट्य्-उभये वाम-कटिर् दक्षिण-कटिश् च । अन्धौ लिङ्गे । एतेषु तथा जाव्य्-अङ्घ्र्योश् च शितधिर् निर्मल-मतिः अक्षराणि मन्त्र-सम्बन्धीनि न्यसतु । अत्र जान्वोर् एकम् अक्षरं न्यसेत् । अङ्घ्र्योर् एकम् अक्षरं न्यसेत् । तथा शिरसि मस्तके ध्रुवं न्यसेत् । पद-पञ्चक-न्यास-स्थानान्य् आह—नयनेति । नयन-युगलं मुखं हृदयं गुह्यं अङ्घ्रिश् च – एतेषु मन्त्र-सम्बन्धि पद-पञ्चकं क्लीम् इत्य् एकम्, अन्यानि स्पष्टानि अर्पयेन् न्यसेत् ॥50॥

—o)0(o—

पञ्चाङ्गानीति ।

पञ्चाङ्गानि न्यसेद् भूयो मुन्य्-आदीन् अप्य् अन्यत् सर्वम् |तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर् याः स्युः ॥

51||

पञ्चाङ्गानि भूयः पुनर् अपि शरीरे न्यसेत् । तथा मुन्य्-आदीन् ऋष्य्-आदीन् । अन्यत् सर्वं केशवादि-जातं पूर्वेण तुल्यं समानम् एव । अत्र दश-तत्त्वादि-न्यासेषु मन्त्रस्य द्विर् आवृत्ति-विशेष इति लघु-दीपिका-

Page 42: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

कारः । अथोऽनन्तरं मन्वोर् दशाक्षराष्टादशाक्षरयोर् या मुद्रा बन्ध्या बन्धनीयाः स्युर् भवेयुस् ता मुद्रा वक्ष्ये कथयामि ॥51॥

—o)0(o—

हृदयाद्य्-अङ्ग-न्यास-मुद्राः प्रदर्शयति—अनङ्गुष्ठा इत्य् आदि ।

अनङ्गुष्ठा ऋजवो हस्त-शाखाभवेन् मुद्रा हृदये शीर्षके च ।

अधोऽङ्गुष्ठा खलु मुष्टिः शिखायांकर-द्वन्द्वाङ्गुलयो वर्मणि स्युः ॥52॥

नाराचमुष्ट्य्-उद्धत-बाहु-युग्म-काङ्गुष्ठ-तर्जन्य्-उदितो ध्वनिस् तु |विष्वग्-विषक्तः कथितास्त्र-मुद्रा

यत्राक्षिणी तर्जनी-मध्यमे तु ॥53॥

अनङ्गुष्ठा अङ्गुष्ठ-रहिता ऋजवोऽवक्रा हस्त-शाखा हस्ताङ्गुलयो हृदये मुद्रा भवेत् । शीर्षके च शिरसि ता एव मुद्रा ज्ञेयाः । खलु निश्चये । अधोऽङ्गुष्ठा मुष्टिः अधोऽङ्गुष्ठो यस्यां मुष्टौ एवं कृता मुष्टिः शिखायां मुद्रा भवेत् । वर्मणि कवचे कर-द्वन्द्वाङ्गुलयः स्युः मुद्रा-पद-वाच्या भवन्ति । ध्वनिः शब्दोऽस्त्र-मुद्रा कथिता । किम्भूतो ध्वनिः ? नाराचवद् बाणवद् मुष्ट्योद्धतो यो बाहुस् तस्य युग्मकं द्वयं तस्याङ्गुष्ठ-तर्जनीभ्यां करणाभ्याम् उदितः । पुनः कीदृशः ? विष्वग् दश-दिक्षु विषक्तः विस्तीर्णः यत्र मन्त्रेऽक्षिणी भवतः नेत्राङ्गम् अस्ति तत्र तर्जनी-मध्यमे मिलिते मुद्रा ॥53॥

—o)0(o—

वेणु-मुद्राम् आह—ओष्ठ इति ।

ओष्ठे वाम-कराङ्गुष्ठो लग्नस् तस्य कनिष्ठिका |दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता ॥54॥

तर्जनी-मध्यमानामाः किञ्चित् संकुच्य चालिताः |वेणु-मुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ॥55॥

वाम-हस्ताङ्गुष्ठोऽधरे लग्न इति सम्बन्धः कार्यः । तस्य वाम-हस्तस्य या कनिष्ठिका पञ्चमी अङ्गुली सा दक्षिणाङ्गुष्ठ-संयुक्ता दक्षिण-हस्ताङ्गुष्ठे सम्बद्धा कार्या । तत्-कनिष्ठिका दक्षिण-हस्त- कनिष्ठिका प्रसारिता अकुटिला कार्या । उभय-हस्त-तर्जनी-मध्यमानामिकाः किञ्चित् संकुच्य चालिताश् चालनीया । इत्थम् इह शास्त्रे वेणु-मुद्रा कथिता सुगुप्ता ग्रन्थान्तरेऽत्यन्त-गुप्ता । यतो हरेः परमेश्वरस्य श्री-कृष्णस्य प्रेयसी वल्लभा ॥54-55॥

Page 43: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

नोच्यन्त इति ।

नोच्यन्तेऽत्र प्रसिद्धत्वान् माला-श्री-वत्स-कौस्तुभाः |उच्यतेऽच्युत-मुद्राणां मुद्रा बिल्व-फलाकृतिः ॥56॥

माला-श्री-वत्स-कौस्तुभ-मुद्राः प्रसिद्धत्वान् नोच्यन्ते मया ग्रन्थ-कर्त्राप्रसिद्धम् इह प्रकाश्यत इति शेषः । अत एव गले वनमालाभिनयनं वनमाला-मुद्रा । उत्तानित-वाम-तर्जनी-कनिष्ठोपरि अधोमुख-दक्षिण-कर-कनिष्ठिका-तर्जनीके संयोज्य दक्षिण-कराणामिका-मध्यमाङ्गुली-द्वयं वाम-कराङ्गुष्ठोपरि कृत्वा वाम-कर-मध्यमोपकनिष्ठिके दक्षिण-हस्ताङ्गुष्ठस्याधः कुर्याद् एषा श्रीवत्स-मुद्रा । वाम-कनिष्ठिकया दक्षिण-कनिष्ठिकां निष्पीड्य वामानामिकया दक्षिण-तर्जनीं निष्पीड्य शिष्ट-वामाङ्गुली-त्रयम् उपरि कृत्वा वाम-तर्जनी-सहित-दक्षिण-हस्ताङ्गुलि-त्रय-मुखम् एकत्र योजयेद् एषा कौस्तुभ-मुद्रा ॥56॥

—o)0(o—

बिल्व-मुद्राम् आह—अङ्गुष्ठम् इति ।

अङ्गुष्ठं वामम् उद्दण्डितम् इतर-कराङ्गुष्टकेनाथ बद्ध्वा

तस्याग्रं पीडयित्वाङ्गुलिभिर् अपि तथा वाम-हस्ताङ्गुलिभिः |बद्ध्वा गाढं हृदि स्थापयतु विमल-धीर् व्याहरन् मार-

बीजंबिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता गोपनीया विधिज्ञैः

||57||

वामाङ्गुष्ठं उद्दण्डितम् दण्डाकारम् ऊर्ध्वं कृत्वाधः कर्तव्यं तथानन्तरम् इतर-कराङ्गुष्टेन बद्ध्वा तस्य च पीठे दक्षिण-कराङ्गुष्ठस् तिरङ्-कार्य इत्य् अर्थः । तस्याग्रं दक्षिण-कराङ्गुष्ठाग्रम् अङ्गुलिभिः पीडयित्वा धृत्वा ता अपि दक्षिण-कराङ्गुलयोऽपि वाम-हस्ताङ्गुलीभिर् गाढं यथा स्याद् एवं बद्ध्वा विमल-धीः शुद्ध-बुद्धिः हृदि हृदये स्थापयेत् । मार-बीजं काम-बीजं व्याहरन् उच्चारयन् । इत्थं बिल्वाख्या एषा स्फुटम् व्यक्तं यथा स्याद् एवम् इह-शास्त्रे कथिता विधिज्ञैः प्रकार-ज्ञैर् गोपनीया ॥57॥

—o)0(o—

एतस्याः फलम् आह—मन इति ।

- - मनो वाणी देहैर् यद् इह च पुरा वापि विहितं

Page 44: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- |त्वमत्या मत्या वा तद् अखिलम् असौ दुष्कृति चयम् -इमां मुद्रां जानन् क्षपयति नरस् तं सुर गणा

- ||58|| नमन्त्य् अस्याधीना भवति सततं सर्व जनता

असौ नरो मनुष्यः इमां मुद्रां जानन् तद् अखिलं सम्पूर्णं दुष्कृति-चयं पाप-राशिं क्षपयति दूरीकरोति यन् मनसा वाचा देहेनामत्याज्ञानेन मत्या ज्ञानेन वा दिवा-रात्रि-विहितं दिवसे रात्रौ वा कृतम् । यद् इह च पुरा वापि विहितम् इति पाठे इह जन्मनि जन्मान्तरे वा विहितम् इत्य् अर्थः । न केवलं पापं दूरीकरोति अपि तु सुर-गणा देवा नमन्ति । तथास्य मुद्राकर्तुः सततं सर्वदा सर्व-जन-समूहो वश्यो भवतीत्य् अर्थः ॥ 58॥

सनातनः (हरि-भक्ति-विलासे 6.42) : असौ नर इमां बिल्वाख्यां मुद्रां जानन् तत्-तद्-दुष्कृत-निचयं पाप-समूहम् अखिलं निःशेषं क्षपयति विनाशयति । कम् ? यं मनो-वाक्-कायैः इह अस्मिन् पुरा पूर्व-जन्मनि च अमत्या अज्ञानेन मत्या वा ज्ञानेन विहितम् । दिवारात्रि-विहितम् इति पाठे दिने रात्रौ च कृतम् । यत् तदो नपुंसकत्वं महाकवि-स्वातन्त्र्याद् अव्ययत्वाद् वा । यद् वा, यत् यस्मात् क्षपयति तत् तस्मान् नमन्तीत्य् अन्वयः । मुद्रा-लक्षणानि च गुह्यत्वान् न लिखितानि । तथा चोक्तम्—

गुरुं प्रकाशयेद् विद्वान् मन्त्रं नैव प्रकाशयेत् |अक्ष-मालां च मुद्रां च गुरोर् अपि न दर्शयेत् ॥ इति ।

अत्र च तद्-विज्ञानार्थम् उद्दिश्यन्ते । तथा चागमे—

सम्यक् सम्पुटितैः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः |आवाहनी समाख्याता मुद्रा देशिक-सत्तमैः ॥अधो-मुखी-कृतैः सर्वैः स्थापनीति निगद्यते |आश्लिष्ट-मुष्टि-युगला प्रोन्नताङ्गुष्ठ-युग्मका |सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्र-वेदिभिः |अङ्गुष्ठ-गर्भिणी सैव संनिरोधे समीरिता ॥अङ्गैर् एवाङ्ग-विन्यासः सकली-करणी मता |सव्य-हस्त-कृता मुष्टिर् दीर्घाधोमुख-तर्जनी ॥अवगुण्ठन-मुद्रेयम् अभितोभ्रामिता यदि |अन्योन्याभिमुखाः सर्वाः कनिष्ठानामिकाः पुनः ॥तथा तर्जनी-मध्याश् च धेनु-मुद्रा प्रकीर्तिता |अन्योन्य-ग्रथिताङ्गुष्ठा प्रसारित-कराङ्गुलिः |महा-मुद्रेयम् उदिता परमीकरणे बुधैः ॥वामाङ्गुष्ठं विधृत्यैवं मुष्टिना दक्षिणेन तु |तन्-मुष्टैः पृष्ठतो देशे योजयेच् चतुरङ्गुलीः ॥कथिता शङ्ख-मुद्रेयं वैष्णवार्चन-कर्मणि |अन्योन्याभिमुखाङ्गुष्ठ-कनिष्ठ-युगले यदि ॥विस्तृताश् चेतराङ्गुल्यस् तदासौ दर्शिनी मता |अन्योन्य-ग्रथिताङ्गुल्य उन्नतौ मध्यमौ यदि ।

Page 45: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

संलग्नौ च तदा मुद्रा गदेयं परिकीर्तिता ॥पद्माकाराव् आभिमुख्येन päëémadhy’ìguñöhau शायितौ कर्णिकावत् |पद्माख्येयं सौव संलग्न-मध्या स्पृष्टाङ्गुष्ठा बिल्व-संज्ञैव मुद्रा ॥अग्रे तु वाम-मुष्टेश् च इतरा तु यदा मता |तदेयं कृतिभिर् मुद्रा ज्ञेया मुषल-संज्ञिता ॥वामस्थ-तर्जनी-प्रान्तं मध्यमान्ते नियोजयेत् |प्रसार्य तु करं वामं दक्षिणं करम् एव च ॥नियोज्य दक्षिण-स्कन्धे बाण-प्रेरणवत् ततः |तर्जन्य्-अङ्गुष्ठकाभ्यां च कुर्याद् एषा प्रकीर्तिता ॥शार्ङ्ग-मुद्रेति मुनिभिर् दर्शयेत् कृष्ण-पूजने |कनिष्ठानामिके द्वे तु दक्षाङ्गुष्ठ-निपीडिते |शेषे प्रसारिते कृत्वा खड्ग-मुद्रा प्रकीर्तिता ॥पाशाकारां नियोज्यैव वामाङ्गुष्ठाङ्ग-तर्जनीम् |दक्षिणे मुष्टिम् आदाय तर्जनीं च प्रसारयेत् ॥तेनैव संस्पृशेन् मन्त्री वामाङ्गुष्ठस्य मूलकम् |पाश-मुद्रेयम् उद्दिष्टा केशवार्चन-कर्मणि ॥तर्जनीम् ईषद् आकुञ्च्य शेषेणापि निपीडयेत् |अङ्कुशं दर्शयेत् तद्वद् गृहीत्वा दक्ष-मुष्टिना ॥अन्योन्य-पृष्ठे संयोज्य कनिष्ठे च परम्परम् |तर्जन्य्-अग्रं समं कृत्वा कनिष्ठाग्रं तथैव च ॥ईषद् आलम्बितं कृत्वा इतरौ पक्षवत् ततः |प्रसार्य गारुडी मुद्रा कृष्ण-पूजा-विधौ स्मृता ॥अन्योन्य-सम्मुखे तत्र कनिष्ठा-तर्जनी-युगे |मध्यमानामिके तद्वद् अङ्गुष्ठेन निपीडयेत् ॥दर्शयेद् धृदये मुद्रां यत्नाच् छ्रीवत्स-संज्ञिताम् |अन्योन्याभिमुखे तद्वत् कनिष्ठे संनियोजयेत् |तर्जन्य्-अनामिके तद्वत् करौ त्व् अन्योन्य-पृष्ठगौ ॥उत्सिक्तान्योन्य-संलग्नौ वक्षः-स्थित-कराङ्गुलीः |विधाय मध्य-देशे तु वाम-मध्यम-तर्जनी |संयोज्य मणिबन्धे तु दक्षिणे योजयेत् ततः ॥वामाङ्गुष्ठे तु मुद्रेयं प्रसिद्धा कौस्तुभाह्वया ।

क्वचिच् च—अनामा पृष्ठ-संलग्ना दक्षिणस्य कनिष्ठिका |कनिष्ठ्यान्यया बद्धा तर्जन्या दक्षया तथा ॥वामानां च बध्नीयाद् दक्षाङ्गुष्ठस्य मूलके |अङ्गुष्ठ-मध्यमे वामे संयोज्य सरलाः पराः ॥चतस्रोऽन्योन्य-संलग्ना मुद्रा कौस्तुभ-संज्ञिता ॥ओष्ठे वाम-कराङ्गुष्ठो लग्नस् तस्य कनिष्ठका |दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता |तर्जनी-मध्यमानामाः किंचित् सङ्कुच्य चालिताः ॥वेणु-मुद्रेयम् उद्दिष्टा सुगुप्ता प्रेयसी हरेः |अङ्गं प्रसारितं कृत्वा स्पृष्ट-शाखं वरानने |प्राङ्मुखं तु ततः कृत्वा अभयं परिकीर्तितम् ॥दक्षं भुजं प्रसारित्वा जानूपरि निवेशयेत् ।

Page 46: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

प्रसृतं दर्शयेद् देवि वरः सर्वार्थ-साधकः ॥उत्तान-तर्जनीभ्यां तु ऊर्ध्वाधः प्रक्रमेण तु |मालावत् क्रम-विस्तारा वनमाला प्रकीर्तिता ॥

क्रम-दीपिकायां (2.57)—अङ्गुष्ठं वामम् उद्दण्डितम् इतर-कराङ्गुष्टकेनाथ वध्वातसाग्रं पीडयित्वाङ्गुलिभिर् अपि तथा वाम-हस्ताङ्गुलिभिः |बद्ध्वा गाढं हृदि स्थापयतु विमल-धीर् व्याहरन् मार-बीजंबिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता गोपनीया विधिज्ञैः ॥

अगस्त्य-संहितायां च—आवाहिनीं स्थापनीं सन्निधीकरणीं तथा |सुसंनिरोधिनीं मुद्रां सम्मुखी-करणीं तथा ॥सकली-करणीं चैव महा-मुद्रान् तथैव च |शङ्ख-चक्र-गदा-पद्म-धेनुकोस् तु भगारुडाः ॥श्रीवत्सं वन-मालां च योनि-मुद्रां च दर्शयेत् ॥मूलाधाराद् द्वादशान्तम् आनीतः कुसुमाञ्जलिः |त्रि-स्थान-गत-तेजोभिर् विनीतः प्रतिमादिषु ॥आवाहनीया मुद्रा स्याद् एषार्चन-विधौ मुने |एषैवाधो-मुखी मुद्रा स्थापने शय्यते पुनः ॥उन्नताङ्गुष्ठ-योगेन मुष्टीकृत-कर-द्वयम् |सन्निधी-करणं नाम मुद्रा देवार्चने विधौ ॥अङ्गुष्ठ-गर्भिणी सैव मुद्रा स्यात् संनिरोधिनी |उत्तान-मुष्टि-युगला सम्मुखी-करणी मता ॥अङ्गैर् एवाङ्ग-विन्यासः सकली-करणी तथा |अन्योन्याङ्गुष्ट-संलग्ना विस्तारित-कर-द्वयी ॥महा-मुद्रेयम् आख्याता न्यूनाधिक-समापनी |कनिष्ठानामिका-मध्यान्तःस्थाङ्गुष्ठान्तरेऽग्रतः ॥गोपिताङ्गुलि-मध्ये समन्तान् मुकुली-कृता |कर-द्वयेन मुद्रा स्याच् छङ्काख्येयं सुरार्चने ॥अन्योन्याभिमुख-स्पर्श-व्यत्ययेन तु वेष्टयेत् |अङ्गुलीभिः प्रयत्नेन मण्डली-करणं मुने ॥चक्र-मुद्रेयम् आख्याता गदा-मुद्रा ततः परम् |अन्योन्याभिमुखाश्लिष्टाङ्गुलिः प्रोन्नत-मध्यमा ॥अथाङ्गुष्ठ-द्वयं मध्ये दत्त्वापि परितः करौ |मण्डली-करणं सम्यग्-अङ्गुलीनां तपोधन ॥पद्म-मुद्रा भवेद् एषा धेनु-मुद्रा ततः परम् |अनामिका-कनिष्ठाभ्यां तर्जनीभ्यां च मध्यमे |अन्योन्याभिमुखाश्लिष्टे ततः कौस्तुभ-संज्ञितः ॥कनिष्ठान्योन्य-संलग्नेऽभिमुखेऽपि परस्परम् |वामस्य तर्जनी-मध्ये मध्यानामिकयोर् अपि ॥वामानामिक-संस्पृष्टा तर्जनी-मध्य-शोभिता |पर्यायेण नताङ्गुष्ठ-द्वयी कौस्तुभ-लक्षणा ॥

Page 47: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

कनिष्ठान्योन्य-संलग्ना विपरीतं वियोजिता |अधस्तात् स्थापिताङ्गुष्ठा मुद्रा गरुड-संज्ञिता ॥तर्जन्य्-अङ्गुष्ठ-मध्यस्था मध्य्मानामिका-द्वयी |कनिष्ठानामिका-मध्या तर्जन्य्-अग्रे कर-द्वयी ॥मुने श्रीवत्स-मुद्रेयं वनमाला भवेत् ततः |कनिष्ठानामिका-मध्या मुष्टिर् उन्नीत-तर्जनी ॥परिभ्रान्ता शिरस्य् उच्चैस् तर्जनीभ्यां दिवौकसः |मुद्रा योनिः समाख्याता सङ्कोचित-कर-द्वयी ॥तर्जन्य्-अङ्गुष्ठ-मध्यान्तः-स्थितानामिक-युग्मका |मध्य-मूल-स्थिताङ्गुष्ठा ज्ञेया शस्तार्चने मुने ॥ इति ।

—o)0(o—

अस्त्र-मन्त्रम् आह—प्रणवेति ।

- प्रणव हृदोर् अवसाने स- -चतुर्थि - |सुदर्शनं तथास्त्र पदं च

उक्त्व् - आ फड् अन्तम् अमु ना कलयेन्- - ॥59॥मनुनास्त्र मुद्रया दश हरितः

प्रणव ओंकारः । हृत् नमः । etay or अवसानेऽन्ते स- -चतुर्थि सुदर्शनं चतुर्थी-विभक्ति-सहितं सुदर्शनम् इति पदम् एतस्यान्ते

- तथास्त्र पदं चतुर्थ्य्-अन्तम् अस्त्र-पदम् । पुनः कीदृक् ? -फड् अन्तम् फट्-शब्दान्तम् उक्त्वा अमु ना मनुना अनेन मन्त्रेण अ -स्त्र

- मुद्रया दश हरितः कल्पयेत् दश-दिग्-बन्धनं कुर्याद् इत्य् अर्थः ॥59॥

—o)0(o—

प्राक् कृतं न्यास-जातम् उपसंहरन् अग्निम् अपटले वक्ष्यमाणं ध्यानं सूचयति—इतीति ।

- -इति विधाय समस्त विधिं जगज्- - - |जनि विनाश विधान विशारदम्

- -श्रुति विमृग्यम् अजं मनु विग्रहं - - - ॥60॥स्मरतु गोप वधू जन वल्लभम्

इत्य् अनेन प्रकारेण - समस्त विधिं पूर्वोक्तम् अखिल-न्यासादिकं विधाय निर्वर्त्य - - -गोप वधू जन वल्लभं कृष्णं स्मरतु

चिन्तयतु । कीदृशं कृष्णम् ? जगद्-उत्पत्ति-स्थिति- -विनाश करण-दक्षम् । पुनः कीदृशम् ? - श्रुति विमृग्यम् उपनिषद्-गम्यम् । पुनः

Page 48: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

कीदृशम् ? अजम् उत्पत्ति-रहितम् । पुनः कीदृशम् ? -मनु विग्रहं मनु-शरीरम् इत्य् अर्थः ॥60॥

- - - |इति श्री केशवाचार्य विरचितायां क्रम दीपिकायां द्वितीयः पटलः॥2॥

-- )0( --o o

Page 49: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

(3)

तृतीय-पटलःइदानीं मन्त्र-द्वय-साधारणं देवता-ध्यानम् आह—

अथ प्रकट-सौरभोद्गलित-माध्वीकोत्फुल्लसत्-प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः ।

प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैःस्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥1॥

अथानन्तरं सित-मतिः निर्मल-मतिः वृन्दावनं स्मरेच् चिन्तयेत् । किम्भूतम् ? द्रुमैः वृक्षैः शिशिरितं शीतली-कृतम् । द्रुमैः कीदृशैः ? प्रकटेति उद्भट-सौरभम् । अथ च उद्गलितो माध्वीको मधु यस्मिन् तत् । अथ च उत्फुल्लं प्रफुल्लम् । अथ च सद्-देदीप्यमानम् एतादृशं प्रसूनं पुष्पं तथा नव-पल्लवः अनयोर् यः प्रकरः समूहः । तेन नम्राः शाखा येषां ते तथा तैः । प्रकट-सौरभाकुलित-मत्त-भृङ्गोल्लसत्-प्रसूनेति पाठे प्रकट-सौरभेणाकुलितं सर्वतो व्याप्तम् । अथ च मत्त-भृङ्गोल्लसन् मत्त-भ्रमरेण शोभमानम् एतादृशं यत् प्रसूनम् इत्य् अर्थः । पुनः कीदृशैः ? प्रफुल्ला विकसिता या नव-मञ्जरी तया ललिता मनोहरा या वल्लरी लताग्र-शाखा तस्याश् चेष्टितं चलनं येषु तैः । पुनः कीदृशं ? शिवं कल्याण-प्रदम् ॥1॥

सनातनः: इतः-प्रभृति ये 36-श्लोकाः प्राप्यन्ते ते श्री-हरि-भक्ति-विलासे उद्दृताः श्री-सनातन-गोस्वामि-प्रभुपादानां व्याख्याताश् च । तेषां व्याख्यायास् तु अत्रत्याया नातिविसादृश्यत्वात् सात्र नोद्ध्रियते । तत्रैव ते द्रष्टव्याः ।

--o)0(o--

पुनः कीदृशम् ?

विकाशि-सुमनो-रसास्वादन-मञ्जुलैः सञ्चरच्-छिलीमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः |कपोत-शुक-शारिकापर-भृतादिभिः पत्रिभिर्

विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥2॥

वृन्दावनं झङ्कृतैः शब्द-विशेषैर् मुखरितान्तरं शब्दायमानाभ्यन्तरम् । कीदृशैः ? झङ्कृतैः विकाशिन्याः प्रफुल्लायाः सुमनसः पुष्पस्य यो रसः मधु तस्य यद्-आस्वादनम् अवलेहनं तेन मञ्जुलैर् मनोहरैः । पुनः कीदृशैः ? सञ्चरेति सञ्चरन्तो भ्रमन्तो ये शिलीमुखोद्गतैर् भ्रमरास् तेषां मुखेभ्य उद्गतैः समुत्थितैः । पुनः कीदृशम् ? वृन्दावनं कपोतेति पारावत-शुक-शारिका-कोकिल-प्रभृतिभिः पक्षिभिर् इतस् ततो

Page 50: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

विराणितं शब्दायितम् । पुनः कीदृशम् ? भुजग-शत्रुर् मयूरस् तस्य नृत्येनाकुलं व्याप्तम् ॥2॥

--o)0(o--

पुनः कीदृशम् ?

कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्विनिद्र-सरसी-रुहोदर-रजश् चयोद्धूसरैः ।

प्रदीपित-मनोभव-व्रज-विलासिनी-वाससांविलोलन-परैर् निषेवितम् अनारतं मारुतैः ॥3॥

मारुतैर् वायुभिः अनारतं सर्वदा निषेवितम् । कीदृशैर् मारुतैः ? कलिन्देति कलिन्द-दुहितुर् यमुनायाश् चलन्त्यो या लहर्यः तासां या विप्रुषो जल-बिन्दवः तासां वाहिभिः । एतेन वायोः शैत्यम् उक्तम् । पुनः कीदृशैः ? विनिद्रेति विनिद्रं प्रफुल्लं यत् सरसीरुहं पद्मं तस्य यद् उदरम् अभ्यन्तरं तत्र यो रजश् चयो धूली-समूहः तेन उद्धूसरैः, एतेन सौरभ्यम् उक्तम् । पुनः कीदृशैः ? प्रदीपितेति प्रदीपितोऽतिशयितो मनोभवः कामो यासां व्रज-विलासिनीनां गोप-सुन्दरीणां तासां यानि वासांसि वस्त्राणि तेषां विलोलन-परैः चालना-शक्तैः । एतेन मान्यम् उक्तम् ॥3॥

--o)0(o--

पुनः कीदृशम् ?

प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ-क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् ।

स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदंतद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥4॥

तद्-अन्तर् अपि वृन्दावन-मध्ये कल्पकाङ्घ्रिपम् अपि चिन्तयेत् । कीदृशम् ? उदञ्चितम् उच्छ्रितम् । पुनः कीदृशम् ? स्थविष्ठम् स्थूलतरम् । पुनः कीदृशम् ? प्रवालो विद्रुमः स एव नव-पल्लवः किसलयं यस्य तम् । पुनः कीदृशम् ? मरकतो यो मणि-विशेषः स एव छदं पत्रं यस्य तम् । पुनः कीदृशम् ? वज्रं हीरकं मौक्तिकं मुक्ताः । अनयोर् यः प्रकरः समूहः स एव कोरकः पुष्प-कलिका यत्र तम् । पुनः कीदृशम् ? कमल-रागः पद्म-राग-मणिः स एव नाना-विधं फलं यत्र तम् । पुनः कीदृशम् ? अखिलैर् ऋतुभिः षड्भिर् अपि ऋतुभिः सततं सेवितं सदा परिगृहीतम् । एतेन सर्व-पुष्पान्वितत्वं दर्शितम् । पुनः कीदृशम् ? कामदम् आकाङ्क्षित-प्रदम् ॥4॥

--o)0(o--

सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम्

Page 51: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अधोऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः |प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां

स्मरेत् पुनर् अतन्द्रितो विगत-षट्तनङ्गां बुधः ॥5॥

बुधः पण्डितः अतन्द्रितः निरालस्यः आलस्य-रहितः सन् अस्य कल्प-वृक्षस्याधस्तात् । कनक-स्थलीं सुवर्ण-मयीं भूमिम् । पुनः स्मरेत् चिन्तयेत् । किम्भूतां सुहेमेति । शोभमाना सुवर्ण-शृङ्ग-पङ्क्तिर् यस्य । तथा तस्माद् उदयाचलाद् उदित-भानुवत् प्रकटित-सूर्यवत् प्रकटित-सूर्यवत् भास्वरां देदीप्यमानां सुहेम-शिखराचलेऽप्य् उदितेति पाठे शोभनं हेम-शृङ्गं यत्र अचले पर्वते तस्मिन् अपि-शब्दो भिन्न-क्रमः कनक-स्थलीम् इत्य् अस्यानन्तरं द्रष्टव्यम् । अस्य कीदृशस्य अमृतेति ? अमृतस्य यः शीकरः कणस् तस्यासारो यः समूहः पतनं तच्-छालिं यथा स्यात् तथा तस्यामृत-कण-समूह-संवर्षिणः । कीदृशीम् ? प्रदीप्तैः पीप्यमान-मणिभिः पद्म-रागादिभिः बद्ध-भूमिम् । पुनः कीदृशीम् ? कुसुमेति कुसुम-रेणु-पुञ्जैर् उज्ज्वलाम् । पुनः कीदृशीम् ? विगतेति विगता दूरीभूता षट्-तरङ्गाः काम-क्रोधादयः अशनायापि पासाशोक-मोह-जरा-मृत्यवो वा यस्यास् ताम् ॥5॥

--o)0(o--

तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग-पीठेऽष्ट-पत्रम् अरुणं कमलं विचिन्त्य ।

उद्यद्-विरोचन-सरोचिर् अमुष्य मध्येसञ्चिन्तयेत् सुख-निविष्ठम् अथो मुकुन्दम् ॥6॥

तस्याः कनक-स्थल्याः यद्-रत्न-कुट्टिमं रत्न-बद्ध-भू-भागः । तत्र निविष्टं स्थितं महिष्ठं महद् योग-पीठं तत्राष्ट-पत्रम् अष्टौ पत्राणि यत्र तत् तथारुणं लोहितम् । अत एवोद्यतादित्य-सन्निभम् । एवम्भूतं पद्मं विचिन्त्य । अथानन्तरम् अमुष्यारुण-वर्णाष्ट-दल-कमलस्य मध्ये मुकुन्दम्ं कृष्णं चिन्तयेत् । कीदृशम् ? सुख-निविष्ठं सुखासीनम् आदि-कुलकम् अत आरभ्य ॥6॥

--o)0(o--

पुनः कीदृशम् ?

सूत्राम-रत्न-दलिताञ्जन-मेघ-पुञ्ज-प्रत्यग्र-नील-जलजन्म-समान-भासम् ।

सुस्निग्ध-नील-घन-कुञ्चित-केश-जालंराजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥7॥

सूत्राम-रत्नम् इन्द्रनील-मणिः दलिताञ्जनं भिन्नाञ्जनं घृष्ट-कज्जलम् इति मेघ-पुञ्जो मेघ-समूहः प्रत्यग्र-नील-जलजन्म नवीन-नील-पद्मम् एषां समाना भा दीप्तिर् यस्य तम् । पुनः

Page 52: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

कीदृशम् ? सुस्निग्धेति सुस्निग्धाः सुचिक्कणा नीलाः श्यामा घना निविडाः कुञ्चिताः कुटिलाः ये केशास् तेषां जालं समूहो यत्र तम् । पुनः कीदृशम् ? राजन्न् इति । राजत् शोभमानं मनोज्ञं मनोहरं यच्-छिति-कण्ठ-शिखण्डं मयूर-पिच्छं तद् एव चूडायां यस्य तम् ॥7॥

--o)0(o--

पुनः कीदृशम् ?

रोलम्बलालित-सुर-द्रुम-सूनु-कल्पि-तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् ।

लोलालक-स्फुरित-भाल-तल-प्रदीप्त-गोरोचना-तिलकम् उच्चल-चिल्लि-मालम् ॥8॥

रोलम्बो भ्रमरस् तेन लालितं प्रीत्या सेवितं यत् सुर-द्रुम-प्रसूनं पारिजात-पुष्पं तेन कल्पितः रचित उत्तंसः शिरो-भूषणं येन स तथा तम् । पुनः कीदृशम् ? उत्कचं विकसितम् यन् नवोत्पल-कर्ण-पूरम् । तद् एव कर्णाभरणं यस्य स तथा तम् । पुनः कीदृशम् ? लोलाश् चञ्चला अलकाः केश-विशेषास् तैः स्फुरितं शोभमानं यद्-भाल-तलं ललाट-तलं तत्र प्रदीप्तं गोरोचना-तिलकम् यस्य स तथा तम् । पुनः कीदृशम् ? उच्चल- चिल्लि-मालं चञ्चल-भ्रू-लताकम् ॥8॥

--o)0(o--

पुनः कीदृशम् ? आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब-

कान्ताननं कमल-पत्र-विशाल-नेत्रम् |रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-

गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥9॥

आपूर्णः सम्पूर्णः शारदः शरत्-सम्बन्धी गताङ्कः शशाङ्क-बिम्बश् चन्द्र-मण्डलस् तद्वत् कान्तं मनोहरम् आननं मुखं यस्य तथा तम् । पुनः कीदृशम् ? कमल-पत्रवद् विशाले विस्तीर्णे नेत्रे यस्य स तथा तम् । पुनः कीदृशम् ? रत्नेति रत्नैः स्फुरन्च् छोभमानं यन् मकर-कुण्डलं मकराकार-कुण्डलं तस्य ये रश्मयः तैः प्रदीप्ता शोभमाना गण्ड-स्थली स एव मुकुरो दर्पणो यस्य तथा तम् । पुनः कीदृशम् ? उन्नतेति उन्नता मनोहरा नासा यस्य स तथा तम् ॥9॥

--o)0(o--

पुनः कीदृशम् ?

sindüra-sundaratarädharam indu-kunda-

Page 53: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् |वन्य-प्रवाल-कुसुम-प्रचयावकॢप्त-

ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ठम् ॥10॥

सिन्दूरवन् मनोहरो अधरो यस्य स तथा तम् । पुनः कीदृशम् ? इन्दु-कुन्देति इन्दुश् च कुन्दं कुन्द-पुष्पं मन्दारः शुक्ल-मन्दारः अर्क-पुष्पं वा तद्वन् मन्द-हसितम् ईषद्-धास्यं तस्य द्युतिर् दीप्तिः तथा दीपिता शोभिता आशा दिशो येन स तथा तम् । पुनः कीदृशम् ? वन्येति वन्यं वन्योद्भवं यत् प्रवाल-कुसुमं नव-पल्लव-पुष्पं तस्य यः समूहस् तेनावकॢप्तं सम्पादितं यद् ग्रैवेयकं कण्ठाभरणं तेनोज्ज्वलो देदीप्यमानो मनोहरः कम्बु-कण्ठः त्रिरेखाङ्कितः कण्ठो यस्य स तथा तम् ॥10॥

--o)0(o--

पुनः कीदृशम् ?

मत्त-भ्रमर-जुष्ट-विलम्बमान-सन्तान-कप्र-सव-दाम-परिष्कृतांसम् ।

हारावली-भगण-राजित-पीवरोरो-व्योम-स्थली-लसित-कौस्तुभ-भानुमन्तम् ॥11॥

मत्ताः कृत-मधु-पाना भ्रमन्तश् चरन्तौ ये भ्रमरास् तैर् जुष्टं सेवितम् । अथ च विलम्बमानम् एवम्भूतं यत्-सन्तान-कप्र-सव-दाम कल्प-वृक्ष-पुष्प-दाम तेन दाम्ना परिष्कृतः स्वलङ्कृतो अंसो यस्य स तथा तम् । पुनः कीदृशम् ? हारावल्य् एव भगणो नक्षत्र-समूहः । तेन राजितं शोभितं पीवरं मांसलं यद्-उरो हृदयं तद् एव व्योम-स्थल आकाश-भूमिः तया लसितः शोभितः कौस्तुभ एव भानुः सूर्यस् तेन युक्तम् । अत्र रूपकालङ्कार एव नोपमालङ्कारः नक्षत्र-गण-सूर्ययोर् असम्बन्धत्वात् । एवं च सत्य् एक-काले द्वयोः शोभा लभ्यत इति भावः ॥11॥

--o)0(o--

पुनः कीदृशम् ?

श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसमाजानु-पीन-परिवृत्त-सुजात-बाहुम् ।

आबन्धुरोदरम् उदार-गम्भीर-नाभिंभृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥12॥

श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम् आजानु-पीन-परिवृत्त-सुजात-बाहुम् आबन्धुरोदरम् उदार-गम्भीर-नाभिं भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥12॥

Page 54: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

पुनः कीदृशम् ?

नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् ।

द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-यष्टिमापीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥13॥

नाना-मणिभिर् इन्द्रनीलादिभिर् घटिताः सम्बद्धाः । अङ्गदा बाहु-वलयास् तथा कङ्कणा ऊर्मिर् मुद्रिका ग्रैवेयं ग्रीवालङ्कारः रसनया क्षुद्र-घण्टिकया सह आसमन्तात् वर्तते यौ नूपुरौ तुन्द-बन्धः उदर-बन्धनार्थं सुवर्ण-डोरकम् एते अलङ्कारा यस्य स तथा तम् । पुनः कीदृशम् ? दिव्यः परमोत्कृष्टो योऽनुरागः सुगन्धि-चूर्णं तेन पिञ्जरिता नाना-वर्णा अङ्ग-यष्टि-रङ्ग-लता यस्य स तथा तम् । पुनः कीदृशम् ? आपीतम् अतिशयेन पीतं यद् वस्त्रं तेन परितो वीतो वेष्टितो नितम्ब-बिम्बो येन स तथा तम् । यद्यपि स्त्री-कट्यां नितम्ब-पद-प्रयोगः कोशे दृश्यते तथापि तद्वन् मनोहरतया पुंस्कट्याम् अपि प्रयोगो न विरुद्धः ॥13॥

--o)0(o--

पुनः कीदृशम् ?

चारूरु-जानुम् अनुवृत्त-मनोज्ञ-जङ्घ-कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।

माणिक्य-दर्पण-लसन्-नखराजि-राजद्-रक्ताङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् ॥14॥

कान्तौ कमनीयौ उन्नतौ उच्चौ यौ प्रपदौ पादाग्रौ ताभ्यां निन्दिता तिरस्कृता कूर्मस्य कच्छपस्य कान्तिः दीप्तिर् येन स तथा तम् । पुनः कीदृशम् ? माणिक्य-घटितो यो दर्पणस् तद्वल् लसन्ती शोभमाना नख-पङ्क्तिः तथा राजन्त्यः शोभमाना या रक्ताङ्गुलयस् ता एव च्छदनानि पत्राणि तैः सुन्दरं पाद-पद्मं यस्य स तथा तम् ॥14॥

--o)0(o--

पुनः कीदृशम् ?

मत्स्याङ्कुशार-दर-केतु-यवाब्ज-वज्र-संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् ।

लावण्य-सार-समुदाय-विनिर्मिताङ्ग-सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥15॥

Page 55: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मत्स्यो मीनः अङ्कुशो अस्त्र-विशेषः अरिश् चक्रो दरः शङ्खः केतुर् ध्वजः यवः प्रसिद्धः अब्जं पद्मं वज्रः कुलिशाकारस् त्रिकोणः एतैः सुलक्षितं सम्यक् विहितं यद् अरुणतराङ्घ्रि-तलं लोहिततर-चरण-तलं तेनाभिरामः सर्व-जन-प्रियस् तम् । पुनः कीदृशम् ? लावण्यस्य सौन्दर्यस्य यः सार-समुदाय उत्कृष्ट-भाग-समुदायः तेन विनिर्मितं घटितं यद् अङ्ग-सौन्दर्यं तेन निन्दिता तिरस्कृता मनोभवस्य कामदेवस्य कान्तिः शरीर-शोभा येन स तथोक्तम् ॥15॥

--o)0(o--पुनः कीदृशम् ?

आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः ।

शश्वद्-द्रवी-कृत-विकृष्ट-समस्त-जन्तु-सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥16॥

शश्वन् नित्यं द्रवी-कृतानयती-कृता विकृष्टा आकृष्टा समस्त-जन्तोः प्राणिनः सन्तान-सन्ततिः सन्तान-परम्परा येन स तथा तम् । कैः ? आस्यम् एवारविन्दं पद्मं तेन परिपूरितं यद् वेणु-रन्ध्रं वंशी-रन्ध्रम् अत्र लोलन्ती चञ्चला या कराङ्गुलिस् तया समीरिताः समुत्पादिता ये दिव्या उत्कृष्टा रागा ध्वनयः स्वरास् तैर् इत्य् अर्थः । पुनः कीदृशम् ? अनन्तेति । अपरिमितानन्द-समुद्रम् ॥16॥

--o)0(o--

पुनः कीदृशम् ?

- - -गोभिर् मुखाम्बुज विलीन विलोचनाभि- - - |रूधोभर स्खलित मन्थर मन्दगाभिः- - -दन्ताग्र दष्ट परिशिष्ट तृणाङ्कुराभिर्

- - ||17||आलम्बि वालधि लताभिर् अथाभिवीतम्

- | ? अथानन्तरं गोभिर् अभिवीतं सर्वतो वेष्टितम् किम्भूताभिः - - मुखाम्बुजे परमेश्वर मुख पद्मे विलीने सम्बद्दे लोचने

| ? -यासां तास् तथा ताभिः पुनः कीदृशाभिः ऊधोभरेति स्तन- - - - | ? गौरव स्खलन सालसाल्प गमन शीलाभिः पुनः कीदृशाभिः

- - दन्ताग्रेण दष्टः परिशिष्ट तृणाङ्कुरो भक्षणावशिष्ट तृणाङ्कुरो । ? याभिस् तास् तथा ताभिः पुनः कीदृशाभिः आलम्बीति आलम्बिनी

- ||17||लम्बमाना वालधि लता यासां तास् तथा ताभिः

--o)0(o--

Page 56: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पुनः कीदृशम् ?

- - - - - -स प्रस्रव स्तन विचूषण पूर्ण निश्च- - - - |लास्यावट क्षरित फेनिल दुग्ध मुग्धैः

- - -वेणु प्रवर्तित मनोहर मन्द्र- -गीत- - ॥18॥दत्तोच्च कर्ण युगलैर् अपि तर्णकैश् च

- | ? तर्णकैश् चैक वार्षिकैश् चाभिवीतम् इति पूर्वेणान्वयः कीदृशैः - - प्रस्रवेण क्षरद् दुग्धेन सह वर्तते यत् स्तन विचूषणं

दन्तोष्ठेन स्तनाकर्षणं तेन परिपूर्णो निश्चलः स्थिरश् च य - -आस्यावटः मुख विवरं ततः क्षरितं गलितं यत् फेनिलं स

| ? फेनं दुग्धं तेन मुग्धैर् मनोहरैः पुनः कीदृशैः वेण्व् इति । - वेणुर् वंशी तेन प्रवर्तिता चालिता मनोहरा आह्लाद कारिणी

- मन्द्रानल्पा या गीतिर् गानं तत्र दत्तम् उच्चं कर्ण युगलं यैस् ॥18॥तथा तैः

--o)0(o--

पुनः कीदृशम् ?

- - - - -प्रत्यग्र शृङ्ग मृदु मस्तक सम्प्रहार- - - - |संरम्भ वल्गन विलोल खुराग्र पातैः

- - -आमेदुरैर् बहुल सास्न गलैर् उदग्र - - ॥19॥पुच्छैश् च वत्सतर वत्सतरी निकायैः

| | वत्सतरः त्रैवार्षिको बलीवर्दः वत्सतरी त्रैवर्षिकी गौः एतयोर् निकायैः समूहैः प्रत्यग्रं नवीनं शृङ्गं यस्मिन्न् एवम्भूतं

-यत् मृदु मस्तकं तत्र यः सम्प्रहारः अभिघातः अन्य वत्सतरस्य युध्यतः तेन यः संरम्भः क्रोधातिशयस् तेन यद्

- वल्गनम् इतस् ततो विचलनं तेन विलोलः अनवस्थितः खुराग्र पातो । ? येषां ते तथा तैः पुनः कीदृशैः आमेदुरैः सुस्निग्धैः पुष्टैर्

| ? इति वा पुनः कीदृशैः बहुलातिशयिता सास्ना यत्र स एवम्भूतो गलो । - | ? येषां ते तथा तैः सास्ना च गल कम्बलः पुनः कीदृशैः- ॥19॥उदग्र पुच्छैः

--o)0(o--

पुनः कीदृशम् ?

- - - - -हम्बा रव क्षुभित दिग् वलयैर् महद्भि - - - |रप्य् उक्षभिः पृथु ककुद्भर भार खिन्नैः

- - - - -उत्तम्भित श्रुति पुटी परिपीत वंश

Page 57: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - - ||20||ध्वानामृतोद्धृत विकाशि विशाल घोणैः

| ? -महद्भिर् उक्षभिर् बलीवर्दैर् अप्य् अभिवीतम् कीदृशैः हम्बा - - -रवेण स्वर विशेषेण क्षुभितः क्षोभं प्रापितो दिग् वलयो दिक्

| ? समूहो यैस् ते तथा तैः पुनः कीदृशैः पृथुर् अतिशयितो यः - - | ककुद्भरः अपर गल भरः स एव भारस् तेन खिन्नैः अलसैः

? -पुनः कीदृशैः उत्तम्भितेति ऊर्ध्वं स्तम्भिता उत्थापिता या श्रुति पुटी तया परिपीतम् अतिशयेन श्रुतं यद् वंशस्य ध्वानामृतं

- शब्द रूपामृतं तेनोद्वृत्ता ऊर्ध्वं प्रापिता विकाशिनी प्रस्फुटा ॥20॥विशाला दीर्घा घोणा नासा येषां ते तथा तैः

--o)0(o--

पुनः कीदृशम् ?

- - - - -गोपैः समान गुण शील वयो विलास - - - - |वेशैश् च मूर्च्छित कल स्वन वेणु वीणैः

- - - -मन्द्रोच्चतार पट गान परैर् विलोल- - - - - ॥21॥दोर् वल्लरी ललित लास्य विधान दक्षैः

| ? गोपैश् चाभिवीतम् कीदृशैः समानेति गुण उदयादिः शीलं - धैर्यादि वयो बाल्यादि विलासः क्रीडनं वेशः संस्थान विशेषः - | ? समानाः तुल्याः गुण शीलादयो येषां ते तथा तैः पुनः कीदृशैः ’ - मूर्च्छां प्रापितः कलो व्यक्त मधुरः स्वरो रागो यत्र वेणु ç च

| वीना च वेणु- - - - वीणैर् मूर्च्छित कल स्वरे वेणु वीणे येषां तैः तथा। —तद् उक्तम्

स्वरः सम्मूर्छितो यत्र रागतां प्रतिपद्यते |मूर्छनाम् इति तां प्राहुः कवयो ग्राम-सम्भवाम् |सप्त-स्वरास् त्रयो ग्रामा मूर्छनास् त्व् एक-विंशतिः ॥

? पुनः कीदृशैः मन्द्रोच्चेति मन्द्रं नीचैः उच्चम् अतिशायितं तारो- - - | यति विशेषस् तेन पटु स्पष्टं यद् गानं तत् परैस् तद् आसक्तैः

? - - पुनः कीदृशैः विलोलेति विलोला या दोर् वल्लरी बाहु लता तया यल् ललितं मनोहरं लास्यं नृत्यं तस्य विधानं करणं तत्र दक्षैः

||21||कुशलैः

--o)0(o--

पुनः कीदृशम् ?

Page 58: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - - - -जङ्घान्त पीवर कटीर तटी निबद्ध- - |व्यालोल किङ्किणि घटारटितैर् अटद्भिः

- - - -मुग्धैस् तरक्षु नख कल्पित कण्ठ भूषैर्- - ॥22॥अव्यक्त मञ्जु वचनैः पृथुकैः परीतम्

| ? - पृथुकैर् बालकैः परीतं वेष्टितम् कीदृशैः जङ्घा समीपे - - पीवरा मांसला या कटीर तटी कटी स्थली तस्यां निबद्धा व्यालोला - - , चञ्चला या किङ्किणि घटा काञ्ची समूहः तस्य रटितैः शब्दैर् अटद्भिः

| ? | ? पुनः कीदृशैः मुग्धैर् मनोहरैः पुनः किम्भूतैः- - - तरक्षु नखेन व्याघ्र नखेन कल्पिता सम्पादिता कण्ठ भूषा

| कण्ठालङ्कारो यैस् ते तथा तैः बालकानां रक्षार्थं कण्ठे- - | ? व्याघ्र नख बन्धनं क्रियते यतः पुनः कीदृशैः

अव्यक्तम् अस्पष्टम् अथ च मञ्जुलं मनोहरम् एवम्भूतं वचनं येषां ते तथा त ॥22॥इः

--o)0(o--

पुनः कीदृशम् ?

- -अथ सुललित गोप सुन्दरीणां- - - |पृथु निविरीष नितम्ब मन्थराणाम्

- - - -गुरु कुच भर भङ्गुरावलग्न- - - - ॥23॥त्रिवलि विजृम्भित रोम राजि भाजाम्

- - अथानन्तरं मनोहर गोप स्त्रीणाम् आलीभिः पङ्क्तिभिः समन्तात् - - | सर्वतः सततं नित्य सेवितम् इत्य् अष्टम श्लोकेनान्वयः

? - -किम्भूतानाम् पृथु बृहन् निविरीषो निविडो यो नितम्बः कटि पश्चाद्, | ? भागः तेन मन्थराणां गमनाशक्तानाम् पुनः किम्भूतानाम्

- - गुरुर् अतिशयितो यः कुच भरः स्तन गौरवं तेन भङ्गुरम् ईषन् - - - नां यद् अवलग्नं मध्य प्रदेशः तत्र यद् बलि त्रयं तत्र

- ||23||विजृम्भिता वितता रोम पङ्क्तिर् यासां तासाम्

--o)0(o--

पुनः कीदृशीनाम् ?

तद्-अतिमधुर-चारु-वेणु-वाद्या-मृत-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् |मुकुल-विसर-रम्य-रूढ-रोमोद्-

गम-समलङ्कृत-गात्र-वल्लरीणाम् ॥24॥

Page 59: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तस्य श्री-कस्यातिमधुरं अतिप्रीति-दायकं चारु मनोहरं यद् वेणु-वाद्यां वंशी-रवः स एवामृत-रसः अमृत-रूप-जलं तेन पल्लवितो वृद्ध्य्-उन्मुखः अङ्गजाङ्घ्रिपः काम-वृक्षो यासां तास् तथा तासाम् । अङ्गजाङ्घ्रिपस्येति पाठः । पुनः किम्भूतानाम् ? मुकुल-विसरः कलिका-समूहः तद्वद् रम्यो मनोहरो यो रूढ उपचितो रोमोद्गमो रोमोत्थानं तेन समलङ्कृता गात्र-वल्लरी देह-लता यासां तास् तथा तासाम् ॥24॥

--o)0(o--

पुनः किम्भूतानाम् ?

तद्-अतिरुचिर-मन्द-हास-चन्द्रा-तप-परिजृम्भित-राग-वारिणाशेः |तरलतर-तरङ्ग-भङ्ग-विप्रुट्-

प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥25॥

तस्य कृष्णस्यातिमनोहरो य ईषद्-धासः स एव चन्द्र-रश्मिस् तेन परिजृम्भित उच्छलितो यो राग-समुद्रस् तस्यातिचञ्चलो यस् तरङ्गः कल्लोलः तदीया ये जल-कणाः तेषां यः समूहस् तेन समस् तुल्यो यः श्रम-बिन्दुर् घर्म-जल-बिन्दुः तेन सन्ततानां व्याप्तानाम् ॥25॥

--o)0(o--

पुनः किम्भूतानाम् ?

तद्-अतिललित-मन्द-चिल्लि-चापच्युत-निशितेक्षण-मार-वाण-वृष्ट्या ।

दलित-सकल-मर्म-विह्वलाङ्ग-प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥26॥

तस्य श्री-कृष्णस्यातिमनोहरो मन्दः अनतिदीर्घो यश् चिल्लि-चापो भ्रू-लता सैव धनुस् तस्माद् उद्गतं तीक्ष्णं कटाक्षः स एव काम-बाणस् तस्य वृष्ट्यात्यन्त-पातेन दलितं चूर्णितं यत् सकलं मर्म तेनानायत्तं यद् अङ्गं तत्र प्रसृता व्याप्ता दुःसहा कम्प-वेदना यासां तास् तथा तासाम् ॥26॥

--o)0(o--

पुनः किम्भूतानाम् ?

तद्-अतिरुचिर-कर्म-रूप-शोभा-मृत-रस-पान-विधान-लालसाभ्याम् ।

प्रणय-सलिल-पूर-वाहिनीनामलस-विलोल-विलोचनाम्बुजाभ्याम् ॥27॥

Page 60: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

प्रणयेनैव प्रेम्णैव यो जल-प्रवाहस् तं वहन्ति यास् तथा तासाम् । काभ्याम् ? लज्जादिनार्ध-निमीलित-पद्मलोचनाभ्यां स-विलास-चञ्चलित-नेत्र-पद्माभ्याम् इत्य् अपि पाठः । किम्भूतानाम् ? तस्य परमेश्वरस्यातिरुचिरं यत् कर्म शृङ्गार-चेष्टा-विशेषः रूप-शोभा कामिनी-मनो-रञ्जिका कान्तिः ते एवामृत-रसौ तयोर् यत् पानम् अत्यन्त-चक्षुर्-व्यापारस् तत्-करणे साकाङ्क्षाभ्याम् । सुभग-कम्रेति पाठान्तरम् । सुभगः सुन्दरः कम्रः कमनीयः सुभग-कमनीययोर् एक-पर्याययोर् ग्रहणम् अद्भुतत्वाद् रूपस्येति त्रिपाठिनः ॥27॥

--o)0(o--

पुनः किम्भूतानाम् ?

विश्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्-माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः ।

मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उछ्वसन्-नीवी-विश्लथमान-चीन-सिचयान्ताविर्नितम्ब-त्विषाम् ॥28॥

विश्रंसन् स्खलन् यः केश-पाशस् तस्मात् प्रभ्रंश्यद् यद् विकसितं पुष्पं तस्माद् गलन्ती या माध्वी पुष्प-रसः तत्रात्यन्तासक्तो यश् चञ्चरीको भ्रमरस् तस्य समूहेन मुहुर् वारं वारं संसेवितानाम् । पुनः किम्-भूतानां मारेति ।

काम-कृतोन्मादेन या मत्तता तया स्खलन्ती अस्पष्टा मृद्वी कोमला मनोहरा गीर्वाणी यासां तास् तथा तासाम् उन्माद-मदौ शृङ्गार-विशेषौ । तद् उक्तं शृङ्गार-तिलके—

श्वास-प्ररोदनोत्कम्पैर् बहुधालोकनैर् अपि |व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥

एवं मदस्यापि लक्षणं बोद्धव्यम् इति केचित् । पुनः कीदृशीनाम् ? आलोला चञ्चला या काञ्ची-रसना तथा उच्छ्वसन्ती दृढा भवन्ती या नीवी वस्त्र-ग्रन्थिः । नीवी स्त्री-वसन-ग्रन्थाव् इति कोषात् । तया विश्लथमानं चीन-सिचयं चीन-देशोत्पन्नं सूक्ष्म-वस्त्रं तस्यान्ते मध्ये आविः प्रकटा नितम्ब-त्विट् नितम्ब-कान्तिर् यासां तास् तथा तासाम् ॥28॥

--o)0(o--

पुनः किम्भूतानाम् ?

स्खलित-ललित-पादाम्भोज-मन्दाभिघात-क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् ।

चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥29॥

Page 61: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

स्खलितम् अनायत्तं ललितं मनोहरं यत् पाद-पद्मं तस्य यो मन्द ईषद् अभिघातः आभिघात-क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥29॥

--o)0(o--

पुनः किम्भूतानाम् ?

द्राघिष्ठ-श्वसन-समीरणाभि-ताप-प्रम्लानी-भवद्-अरुणोष्ठ-पल्लवानाम् ।

नानोपायन-विलसत्-कराम्बुजानामालीभिः सतत-निषेवितं समन्तात् ॥30॥

दीर्घो यः श्वास-वायुस् तेन योऽभितापः तेन प्रम्लानी-भवन् रक्तौष्ठ-पल्लवो यासां तास् तथा तासाम् । पुनः किम्भूतानाम् ? विविधोपायनेन शोभमानानि हस्त-कमलानि यासां तास् तथा तासाम् ॥30॥

--o)0(o--

पुनः कीदृशम् ?

तासाम् आयत-लोल-नील-नयन-व्याकोश-नीलाम्बुज-स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् ।

तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादनींबिभ्राणं प्रणयोन्मदाक्षि-मधुकृन्-मालां मनोहारिणीम् ॥

31||

मुकुन्दं तासां गोप-सुन्दरीणाम् आयतं दीर्घं लोलं चञ्चलं नीलं श्यामं यन् नयनं तद् एव व्याकोशं नीलोत्पलं प्रफुल्लं नीलाम्बुजं तेषां स्रग्भिर् मालाभिः सम्परिपूजिता अधिकतरम् अर्चिता सकला तनुर् यस्य स तथा तम् । पुनः कीदृशम् ? विविध-विलास-स्थानम् । पुनः कीदृशम् ? तन्-मुग्धाननेति तासां यन् मनोहरं मुखं तद् एव पद्म-समूहस् तस्मात् विगलन् स्रवन् यो माध्वी-रसो मकरन्दः तम् आस्वादयितुं शीलं यस्याः ताम् प्रणयेन प्रीत्या उद्गत-मदं यद् अक्षि-युगलं सैव भ्रमर-माला पङ्क्तिस् तां मनोहारिणीं बिभ्राणम् ॥31॥

--o)0(o--

अधुना परमेश्वर-ध्यानानन्तरम् उपासकामर-प्रभृतीनां ध्यानम् आह—

गोपी-गोप-पशूनां बहिः

Page 62: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

smared agrato’sya गीर्वाण-घटां |वित्तार्थिनीं विरिञ्चि-त्रिनयन-

शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥32॥

अस्य परमेश्वरस्याग्रतो गोपी-गो-पशूनां बहिर् गीर्-वाण-घट-देव-समूहं स्मरेत् यद्यपि बहिः-शब्द-योगे पञ्चमी ज्ञापिता तथापि ज्ञापक-सिद्धं न सर्वत्रेति षष्ठी-प्रयोगेऽपि न दोषः । किम्-भूताम् ? वित्तार्थिनीं ज्ञानार्थिनीं वा धनार्थिनीं यद् वा परमेश्वर-चित्तापहरण-परां यद् वा धर्म-काम-मोक्षार्थिनीम् । पुनः किम्-भूताम् ? विरञ्चिर् ब्रह्मा ईशः शक्रः तत्-प्रमुखाम् । पुनः किम्-भूताम् ? स्तवन-पराम् ॥32॥

--o)0(o--

तद्-दक्षिणतो मुनि-निकरंदृढ-धर्म-वाञ्छम् आम्नाय-परम् ।

योगीन्द्रान् अथ पृष्ठे मुमुक्ष-माणान् समाधिना सनकाद्यान् ॥33॥

तस्य परमेश्वरतो दक्षिणतो दक्षिण-विभागे तद्वद् इति पाठे तेनैव प्रकारेण मुनि-निकरं मुनि-समूहं स्मरेत् । कीदृशम् ? आम्नाय-परं वेदाध्ययन-परम् । पुनः कीदृशम् ? निश्चला धर्म-वाञ्छा यस्य तं यत् तु मननात् मुनिर् इत्य् अभिधानात् एषां धर्म-वाञ्छा न युक्ता तेन मुनि-शब्दोऽत्र ऋष्य्-उपलक्षक इति तन् न, धर्म-शब्देनात्रात्म-ज्ञानाभिधानात् । तद् उक्तं याज्ञवल्क्येन—अयं तु परमो धर्मओ यद् योगेनात्म-दर्शनम् इति ।

अथानन्तरं परमेश्वरस्य पश्चाद्-भागे सनकाद्यान् योगेश्वरान् स्मरेत् । किम्-भूतान् ? मोक्षैक-परान् । पुनः किम्-भूतान् ? समाधिनोपविष्टान् ॥33॥

--o)0(o--

सव्ये सकान्तान् अथ यक्ष-सिद्ध-गन्धर्व-विद्याधर-चारणांश् च |सकिन्नरान् अप्सरसश् च मुख्याः

कामार्थिनो नर्तन-गीत-वाद्यैः ॥34॥

अथानन्तरं देव-वाम-भागे स-स्त्रीकान् यक्षादीन् स्मरेत् । किम्-भूतान् ? किन्नर-सहितान् । पुनः किम्-भूतान् ? सर्व-नर्तन-गीत-वाद्यैः करण-भूतैर् वाञ्छितार्थिनः । तथा प्रधान-भूता अप्सरसः उर्वशी-मुख्याः स्मरेत् ॥34॥

--o)0(o--

शङ्खेन्दु-कुन्द-धवलं सकलागमज्ञं

Page 63: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

सौदामनी-तति-पिशङ्ग-जटा-कलापम् |तत्-पाद-पङ्कज-गताम् अचलाञ्च भक्तिं

वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम् ॥35॥

नभसि आकाशे धातृ-सुतं ब्रह्म-पुत्रं स्मरेत् । कथम्-भूतम् ? शङ्खादिवत् श्वेतं निर्मलम् । पुनः कीदृशम् ? सम्पूर्णागम-वेत्तारम् । पुनः कीदृशम् ? सौदामनी विद्युत् तस्यास् ततिः दीप्तिस् तद्वत् पिशङ्गा कपिला या जटा तस्याः कलापः समुदायो यत्र तम् । पुनः कीदृशम् ? भक्तिम् इच्छन्तम् । किम्-भूताम् ? स्थिराम् । पुनः कीदृशम् ? अत्यन्त-परित्यक्त-परमेश्वर-भिन्न-सकल-सम्बन्धम् ॥35॥

--o)0(o--

पुनः कीदृशम् ?

नाना-विध-श्रुति-गणान्वित-सप्त-राग-ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः ।

संप्रीणयन्तम् उदिताभिर् अमुं महत्यासञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् ॥36॥

अमुं नाना-प्रकारः षट्-त्रिंशद्-भेदात्मको यः श्रुति-गणः नाद-समूहस् तेनान्विता ये सप्त रागाः निषाद-र्षभ-गान्धार-षड्ज-मध्यम-धैवत-पञ्चमाख्याः स्वराः तत्र त्रयाणां ग्रामाणां समाहारो ग्राम-त्रयी तत्र ग्राम-त्रय्यां गताः प्राप्ताः या मूर्छना मनोहरा एकत्रिंशति-प्रकारास् ताभिः संप्रीणयन्तम् ।

सप्त-स्वरास् त्रयो ग्रामा मूर्छनास् त्व् एकविंशतिः |संमूर्छितः स्वरो यत्र रागतां प्रतिपद्यते |मूर्छनाम् इति तां प्राहुः कवयो ग्राम-सम्भवाम् ॥

किम्भूताभिः ? महत्या सप्त-तन्त्री-युक्तया नारद-वीणया उदिताभिर् उद्गताभिः ॥36॥

--o)0(o--

अधुना प्रकृतम् उपसंहरन् आत्म-पूजा-क्रमम् आह—

इति ध्यात्वात्मानं पटु-विशद-धीर् नन्द-तनयंपुरो बुद्ध्यैवार्घ्य-प्रभृतिभिर् अनिन्द्योपहृतिभिः |यजेद् भूयो भक्त्या स्व-वपुषि बहिष्ठैश् च विभवैर्

विधानं तद् ब्रूमो वयम् अतुल-सान्निध्य-कृद् अथ ॥37॥

इति पूर्वोक्त-ध्यान-प्रकारेण पटु-विशद-धीः समर्था विचार-क्षमा अथ च निर्मला एवम्भूता बुद्धिर् यस्य स तथा आत्मानं नन्द-तनयं गोपाल-कृष्ण-रूपं ध्यात्वा आत्म-नन्द-तनययोर्

Page 64: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अभेदं चिन्तयित्वा पुरः प्रथमतो बुद्ध्यैव मनसैवार्घ्य-प्रभृतिभिर् अनिन्द्योपहृतिभिः अर्घ्य-पाद्यादिभिर् उपहृतिभिर् अनिन्दितोपचारैः यथोपदेशं पूजयेत् । त्रिपाठिनस् तु अभिनन्द्येति पाठे धृत्वा पूजयेद् इत्य् अर्थम् आहुः । भूयः पुनर् अपि स्व-शरीरे साक्षाद् बाह्योपचारैर् अर्घ्यादिभिः पूजयेत् । अथानन्तरं तद्-विधानं बहिष्ठ-विभवार्चन-प्रकारं वयं ब्रुमः । कीदृशम् ? परमेश्वरात्यन्त-सान्निध्य-दातारम् ॥37॥

--o)0(o--

शङ्ख-पूरण-विधिं दर्शयति—

आरचय्य भुवि गोमयाम्भसास्थण्डिलं निजम् अमुत्र विष्टरम् |न्यस्य तत्र विहितास्पदोऽम्भसा

शङ्खम् अस्त्र-मनुना विशोधयेत् ॥38॥

भुवि पृथिव्यां स्थण्डिलं पूजा-स्थलं गोमय-सहितेन जलेनारचय्य उपलिप्य अमुत्र स्थण्डिले निजं स्वीयं विष्टरम् आसनं वस्त्र-कम्बलादिकं न्यस्य संस्थाप्य तत्र विष्टरे विहितास्पदः कृतासनो जलेन शङ्खम् अस्त्र-मनुना मूलमन्त्रास्त्र-मन्त्रेण अस्त्राय फड् इति मन्त्रेण वा प्रलेपयेत् ॥38॥

--o)0(o--

तत्र गन्ध-सुमनोक्षतान् अथो निक्षिपेद् धृदय-मन्त्रम् उच्चरन् ।

पूरयेद् विमल-पाथसा सुधीर् अक्षरैः प्रतिगतैः शिरोऽन्तकैः ॥39॥

वाम-भाग-कृत-वह्नि-मण्डलाधारके शङ्खे सुधीः सुबुद्धि-साधकः हृदय-मन्त्रं मूल-मन्त्रम् एव हृदय-मन्त्रम् केवलं हृदयाय नम इति वा उच्चार्य गन्ध-पुष्प-यव-तण्डुलान् निक्षिपेत् । तथा विमल-पाथसा निर्मल-जलेन पूरयेत् । मन्त्रम् आह—प्रतिगतैर् इति । प्रतिलोम-गतैः प्रतिलोम-पठितैर् मातृकाक्षरैः क्ष-काराद्यैर् अकारान्तैः शिरोऽन्तकैः स-बिन्दुकैः । बिन्द्व्-अन्तकैर् इति लघु-दीपिकाकारः । स्वाहान्तैर् इति विद्याधराचार्यः विक्राय स्वाहेय्त् अन्तैर् इति त्रिपाठिनः ॥39॥

--o)0(o--

पीठेति—

पीठ-शङ्ख-सलिलेषु मन्त्र-विद्वह्नि-वासर-निशा-कृतां क्रमात् ।

मण्डलानि विषकश्रवोक्षरैर्

Page 65: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अर्चयेद् वदन-पूर्व-दीपितैः ॥40॥

पीठे शङ्खे सलिले च यथा-क्रमं वह्नि-सूर्य-चन्द्राणां मण्डलानि विषं म-कारः कं शिरस् तत्र न्यस्यमानोऽकारः श्रवः श्रोत्रं तत्र न्यस्यमानो-कार एभिर् अक्षरैर् मन्त्र-विद् उपासकः क्रमेण पूजयेत् । कीदृशैः ? वदन-पूर्व-दीपितैः वदन-पूर्वे शिरसि न्यस्यमानम् अं बिन्दुर् इति यावत् तेन दीपितैः सानुस्वारैर् इत्य् अर्थः । प्रयोगस् तु—मं वह्नि-मण्डलाय दश-कलात्मने नमः । अं अर्क-मण्डलाय द्वादश-कलात्मने नमः । उं सोम-मण्डलाय षोडश-कलात्मने नमः ॥40॥

--o)0(o--

तत्र तीर्थ-मनुनभिवाहयेत् तीर्थम् उष्ण-रुचि-मण्डलात् ततः ।

स्वीय-हृत्-कमलतो हरिं तथा गालिनीं च शिखया प्रदर्शयेत् ॥41॥

तत्र शङ्ख-जले वक्ष्यमाण-तीर्थ-मन्त्रेण सूर्य-मण्डल-तीर्थम् आवाहयेत् तथा ततः स्वीय-हृत्-पद्मात् कृष्णम् आवाहयेत् । अनन्तरं शिखा-मन्त्रेण वक्ष्यमाणां गालिनीं मुद्रां प्रदर्शयेत् च-कारात् धेनु-मुद्रां च । वाम-हस्त-तले दक्षिण-तर्जन्या ताडनं प्रबोधनम् ॥41॥

--o)0(o--

तज्-जलं नयन-मन्त्र-वीक्षितंवर्मणा समवगुण्ठ्य दोर्-युजा |मूल-मन्त्र-सकलीकृतं न्यसेद्

अङ्गकैश् च कलयोद्दिशोऽस्त्रतः ॥42॥

तज्-जलं शङ्ख-जलं वौषड् इति नयन-मन्त्रेण वीक्षितं यत्र नयन-मन्त्रः सम्भवति तत्रैव नयन-मन्त्रेण वीक्षणम् इति त्रिपाठिनः । वर्मणा हुम् इति कवच-मन्त्रेणागुण्ठ्य मूल-मन्त्र-सकलीकृतं मूल-मन्त्राङ्ग-सम्बन्धम् । एतस्यैव विवरणं न्यसेद् इति । देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिर् इति रुद्रधरः । यद् वा, मूल-मन्त्र-ध्यानेन सदैवतम् इति त्रिपाठिनः । अङ्गकैश् च न्यसेद् इति मूल-मन्त्रस्य षड्-अङ्ग-न्यासं कुर्याद् इत्य् अर्थः । अनन्तरं शङ्खस्य दश दिशः अस्त्र-मन्त्रेण छोटिकया बध्नीयात् ॥42॥

--o)0(o--

अक्षतादि-युतम् अच्युतीकृतंसंस्पृशन् जपतु मन्त्रम् अष्टशः ।

किं च निक्षिपतु वर्धनी-जले

Page 66: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

प्रोक्षयेन् निज-तनुं ततोऽम्बुना ॥43॥

तज्-जलम् अभग्न-तण्डुल-चन्दन्-पुष्प-सहितं विष्णु-स्वरूपतां नीतं स्पृशन् मूल-मन्त्रम् अष्ट-कृत्वो जपेत् । अनन्तरम् अर्ध-जलस्य किञ्चित् स्व-दक्षिण-भाग-स्थापित-वर्धनी-जले प्रोक्षणीय-पात्र-जले निक्षिपेत् । तद् उक्तम्—

दक्षिणे प्रोक्षणी-पात्रम् आदायाद्भिः प्रपूजयेत् |किञ्चिद् अर्घ्याम्बु सङ्गृह्य प्रोक्षण्य् अम्भसि योजयेत् ॥ इति ।

तद्-अनन्तरम् अर्ग्ध-पात्र-जलेन वार-त्रयं निज-शरीरं प्रोक्षयेत् । वर्धनी-घट-जलेनेति विद्याधराचार्याः ॥43॥

--o)0(o--

त्रिः करेण मनुनाखिलं तथासाधनं कुसुम-चन्दनादिकम् ।

शङ्ख-पूरण-विधिः समीरितोगुप्त एष यजनाग्रणीर् इह ॥44॥

तथा मूल-मन्त्रेण दक्ष-हस्तेन पुष्प-चन्दनादिकं पूजोपकरण-द्रव्यं वार-त्रयं प्रोक्षयेत् । उपसंहरति शङ्खेति । एष शङ्ख-पूरण-प्रकारः समीरितः उक्तः । कीदृशः ? इह आगम-शास्त्रे यजनाग्रणीः प्रथम-विधाने यः श्रेष्ठतरः ॥44॥

--o)0(o--

अधुना तीर्थ-मन्त्रं दर्शयति—

गङ्गे च यमुने चैव गोदावरि सरस्वति |नर्मदे सिन्धु-कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥45॥

एष तीर्थम् अनुप्रोक्तो दुरितौघ-निवारणः |कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् ॥46॥तर्जनी-मध्यमानामाः संहता भुग्न-संजिताः ।

मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥47॥

एष तीर्थावाहन-मन्त्रः कथितः दुरितेति पाप-समूह-विनाशकः । अधुना गालिनी मुद्राया लक्षणम् आह—कनिष्ठेत्य् आदिना । हस्तयोर् अन्योन्य-कनिष्ठाङ्गुष्ठकौ सम्बन्धौ तथा तर्जनी-मध्यमानामिकाः संहताः कृत्वा भुग्नाः किञ्चिद् आकुञ्चिताः परस्पर-संसक्ताः कार्या इत्य् अर्थः । एवं च सति एषा गालिनी मुद्रा प्रोक्ता । शङ्खस्योपरि चालिता सती देवता-प्रीतिं सम्पादयतीत्य् अर्थः ॥45-47॥

--o)0(o--

Page 67: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अधुना स्व-देहे पीठ-पूजा-क्रमम् आह—

अथ मूर्धनि मूल-चक्र-मध्येनिज-नाथान् गण-नायकं समर्च्य |न्यसन-क्रमतश् च पीठ-मन्त्रैर्

जल-गन्धाक्षत-पुष्प-धूप-दीपैः ॥48॥

अथानन्तरं मूर्धनि स्वकीय-शिरसि मूल-चक्र-मध्ये मूलाधार-चक्रे यथा-क्रमं स्व-नाथान् स्व-गुरून् गणपतिं च पूजयित्वा पूर्वोक्त-न्यास-क्रमेण पीठ-मन्त्रैर् आधार-शक्तिम् आरभ्य पीठ-मन्त्रान्तं तत्-तन्-मन्त्रैर् जल-गन्धाक्षत-पुष्प-धूप-दीपैः स्व-शरीरे पीठ-पूजनं कुर्यात् ॥48॥

--o)0(o--

प्रयजेद् अथ मूल-मन्त्र-तेजोनिज-मूले हृदये भ्रुवोश् च मध्ये ।

त्रितयं स्मरतः स्मरेत् तद्-एकी-कृतम् आनन्द-घनं तडिल्-लताभम् ॥49॥

अथानन्तरं तन्-मूलाधार-हृदय-भ्रू-मध्य-गत-तेजस्-त्रितयं मूल-मन्त्रात्मकं परं ज्योतिः स्मरतः काम-बीजेन क्लीम् इत्य् अनेनैकीभूतं चिन्तयेत् । कीदृशं ? आनन्द-घनं चिद्-आनन्दम् । पुनः कीदृशं ? विद्युत्-प्रभम् ॥49॥

--o)0(o--

तत्-तेजोऽङ्गैः सावयवी-कृत्य विभूत्याद्य्-अङ्गान्तं विन्यस्य यजेद् आसन-पूर्वैः ।

भूषान्तैर् भूयो जल-गन्धादिभिर् अर्चांकुर्याद् भूत्य्-आद्य्-अङ्ग-विधानावधि मन्त्री ॥50॥

तद् एकीकृतं तेजः पञ्चाङ्गैः सावयवी-कृत्य शरीर-युक्तं सम्पाद्य तत्र विभूत्याद्य्-अङ्गान्तं विभूति-पञ्जरम् आरभ्याङ्ग-न्यास-पर्यन्तं स्व-शरीरे विन्यस्य आसनादि-भूषान्तैर् उपचारैर् देवं पूजयेत् । भूयः पुनर् अपि जल-गन्धादिभिर् विभूति-पञ्जर-मूर्ति-पञ्जर-करस्थ-सृष्टि-स्थिति-दश-पञ्चाङ्ग-न्यास-स्थानेषु न्यास-क्रमेणैव तन्-मन्त्रैर् एव पूजयेत् ॥50॥

--o)0(o--

भूयो वेणुं वदन-स्थं वक्षो-देशे वन-मालाम् |वक्षोजोऽर्धं प्रयजेच् च श्रीवत्सं कौस्तुभ-रत्नम् ॥51॥

Page 68: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

भूयः पुनर् अपि मुख-स्थं वेणुं पूजयेत् हृदये च वनमालां कण्ठम् आरभ्य पाद-द्वयम् अवलम्बिनीं पत्र-पुष्प-मयीं मालाम् । तद् उक्तम्—

कण्ठम् आरभ्य या तिष्ठेत् पाद-द्वय-विलम्बिनी |पत्र-पुष्प-मयी माला वन-माला प्रकीर्तितेति |स्तनस्योपरि श्रीवत्सं कौस्तुभं च प्रपूजयेत् ॥51॥

--o)0(o--

श्रीखण्ड-निःस्यन्द-विचर्चिताङ्गोमूलेन भालादिषु चित्रकाणि ।

लिख्याद् अथो पञ्जर-मूर्ति-मन्त्र-रनामया दीप-शिखाकृतीनि ॥52॥

अथानन्तरं मूल-मन्त्रेण चन्दन-पङ्क-लिप्ताङ्गः पूजक एव ललाटादिषु मूर्ति-पञ्जर-न्यास-स्थानेषु चित्रकाणि तिलकानि दीप-शिखाकाराणि अनामिकया मूर्ति-पञ्जर-मन्त्रैः अं ओं केशव-धातृभ्यां नम इत्य् आदिना द्वादश-मूर्तिभिर् लिख्यात् कुर्याद् इत्य् अर्थः ॥52॥

--o)0(o--

अधुना पुष्पाञ्जलि-विधिं दर्शयति—

पुष्पाञ्जलिं वितनुयाद् अथ पञ्च-कृत्वोमूलेन पाद-युगले तुलसी-द्वयेन ।

मध्ये हयारि-युगलेन च मूर्ध्नि पद्म-द्वन्द्वेन षड्भिर् अपि सर्व-तनौ च सर्वैः ॥53॥

अथानन्तरं पञ्च-कृत्वः पञ्च-वारान् मूल-मन्त्रेण पुष्पाञ्जलिं वितनुयात् । तुलसी-द्वयेन श्वेत-कृष्ण-तुलसी-द्वयेन पाद-युगले क्रमेण दक्षिण-वाम-पादयोर् इत्य् अञ्जलि-द्वयं मध्ये हृदि हयारि-युगलेन श्वेत-रक्त-कर-वीराभ्याम् इत्य् एकोऽञ्जलिः मूर्ध्नि पद्म-द्वयेन श्वेत-रक्त-पद्माभ्यां इत्य् अपरोऽञ्जलिः सर्वतनौ सर्वैश् च षड्भिर् अपि तुलसी-द्वय-करवीर-द्वय-पद्म-द्वयैश् चाञ्जलिं तनुयाद् इति पञ्चमोऽञ्जलिः ॥53॥

--o)0(o--

अधुना श्वेत-कृष्ण-तुलस्य्-आदीनां प्रदान-विभागं दर्शयति—

श्वेतानि दक्ष-भागे सित-चन्दन-पङ्किलानि कुसुमानि |रक्तानि वाम-भागेऽरुण-चन्दन-पङ्क-सिक्तानि ॥54॥

Page 69: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

श्वेतानि तुलस्य्-आदीनि पुष्पाणि श्वेत-चन्दन-पङ्क-युक्तानि दक्षिण-विभागे देयानि रक्तानि तुलस्य्-आदीनि रक्त-चन्दन-पङ्क-युक्तानि वाम-विभागे देयानि ॥54॥

--o)0(o--उपचारं दर्शयति—

तद्वच् च धूप-दीपौ समर्प्य धिनुयात् सुधा-रसैः कृष्णम् ।

मुख-वासाद्यं दत्त्वा समर्चयेत् साधु-गन्धाद्यैः ॥55॥

धूप-दीपौ समर्प्य सुधा-रसैर् ब्रह्म-रन्ध्र-स्थित-शशाङ्क-बिम्ब-गलितामृत-द्रवैर् धिनुयात् प्रीणयेत् । सुधा-रसैर् मन्त्र-कृत-जलैर् इति रुद्रधरः । श्री-कृष्णम् प्रीणयेत् । अनन्तरं मुख-वासाद्यं गन्ध-वटिकां दत्त्वा गन्ध-पुष्पैः पूजयेत् ॥55॥

--o)0(o--

ताम्बूल-गीत-नर्तन-वाद्यैःसन्तोष्य चुलुक-सलिलेन |ब्रह्मार्पणाख्य-मनुना

कुर्यात् स्वात्मार्पणं मन्त्री ॥56॥

ततस् तद्-अनन्तरं मन्त्री साधकः उपासकः ताम्बूल-गीतादिभिः श्री-कृष्णं परितोष्य चुलुकोदकेन ब्रह्मार्पण-मन्त्रेण वक्ष्यमाण-स्वात्म-समर्पणं कुर्याद् इत्य् अर्थः ॥56॥

विमर्शः : ब्रह्मार्पण-मन्त्रो, यथा—ब्रह्मार्पणं ब्रह्म-हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् |ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म समाधिना ॥ इति ॥

--o)0(o--

अथाशक्तं प्रत्य् आह—

अथवा सङ्कुचित-धियाम् अयं विधिर् मूर्ति-पञ्जरारब्धः |यद्य् अष्टादश-लिपिना सार्ण-पदाङ्गैश् च वेणु-पूर्वैः प्रोक्तः

||57||

अथवा मन्दमतीनां पूजकानां पूजा-प्रकारो मूर्ति-पञ्जरादिभिर् उक्त इयं दशाक्षरेण पूजा अष्टादशाक्षर-पूजाम् आह । यद्य् अष्टादशाक्षर-मन्त्रेण पूजा तदा कच-भुवि ललाटादि-स्थानेषु

Page 70: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मन्त्राक्षर-न्यास-पद-पञ्चाङ्ग-न्यासैर् वेण्व्-आदिभिश् च प्रोक्तः ॥57॥

--o)0(o--

जप-विधिं दर्शयति—

सुप्रसन्नम् अथ नन्द-तनूजंभावयन् जपतु मन्त्रम् अनन्यः |सार्थ-संस्मृति-यथाविधि-सङ्ख्या-पूरणेऽसुयमनं विधधीत ॥58॥

अथानन्तरं मन्त्रार्थ-स्मरण-पूर्वकं मूल-मन्त्रं जपतु । किं कुर्वन् ? सुप्रसन्नं पूर्वोक्त-रूपम् आत्म-भिन्नं कृष्णं हृदि भावयन् । पुनः किम्भूतः ? अनन्यस् तत्-परः यथोक्त-जप-सङ्ख्या-पूरणे सति असुयमनं प्राणायामं कुर्यात् जपारम्भे चात्र विद्याधराचार्यः बाह्य-पूजा-शक्तौ आत्म-पूजानन्तरं जपं कुर्यात् शक्तौ तु पूजानन्तरम् इत्य् आह ॥58॥

--o)0(o--प्रयोग-पूर्व-कृत्यम् आह—

प्रणव-पुटितं बीजं जप्त्वा शतं सहिताष्टकंनिज-गुरु-मुखाद् आत्तान् योगान् युनक्तु महामतिः |सद्-अमृत-चिद्-आनन्दात्माथो जपं च समापयेद्

इति जप-विधिः सम्यक् प्रोक्तो मनु-द्वितयाश्रितः ॥59॥

काम-बीजं प्रणव-पुटितं सहिताष्टकं शतम् अष्टोत्तर-शतं जप्त्वा निज-गुरु-मुखात् प्राप्तान् योगान् आत्म-पर-देवता-समावेश-लक्षणान् अष्टम-पटले वक्ष्यमाणान् महामतिर् युनक्तु करोतु । प्रकृतम् उपसंहरति—अनन्तरं सद्-अमृत-चिद्-आनन्दात्मामुं जपं समापयेत् इत्य् अनेन प्रकारेण मनु-द्वितीयाश्रितः दशाक्षराष्टादशाक्षराश्रितः पूजा-प्रकारः सम्यक् प्रकारेणोक्तः ॥59॥

--o)0(o--

य इमं भजते विधिं नरो |भवितासौ दयितः शरीरिणाम्

- - अपि वाक् कमलैक मन्दिरं - ॥60॥ परमं ते समुपैति तन् महः

यो नरो मनुष्य इमं पूजा-प्रकारं सेवतेऽसौ शरीरिणाम् वल्लभो भविष्यति । तदा सरस्वती-लक्ष्म्योर् आवासो भविता अन्ते देह-पातानन्तरं तेजः समुपैति तद्-रूपो भवतीत्य् अर्थः ॥60॥

Page 71: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

सनातनः : विधिं विधानं पुरश्चरण-लक्षणम् । अचिरात् शीघ्रं कमलायाः सर्व-सम्पत्तेर् एकं मुख्यं मन्दिरं च भाजनं भवति । अपि - -वाक् कमलैक मन्दिरम् इति पाठान्तरे वाचः सरस्वत्याः कमलायाश् चैक-मन्दिरम् अपि भवति ॥60॥ (ह्ब्व् 17.15)

- - -इति श्री केशवाचार्य विरचितायां क्रम दीपिकायां- चतुर्थ पटलः

||3||

-- )0( --o o

Page 72: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

(4)

चतुर्थ-पटलमथ मन्त्र-जपादौ दीक्षितस्यैवाधिकारः तद्-उक्तम् आगमान्तरे –

द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु |यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥तथात्रादीक्षितानां तु मन्त्र-देवार्चनादिषु |नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिव-संस्तुतम् ॥ इति ।

अतो मन्त्र-जप-प्रधानाङ्ग-भूतां दीक्षां कथयामीत्य् आह—

कथ्यते सपदि मन्त्र-वर्ययोःसाधनं सकल-सिद्धि-साधनम् ।

यद् विधाय मुनयो महीयसांसिद्धिम् ईयुर् इह नारदादयः ॥1॥

सपदि साम्प्रतं मनु-वर्ययोः दशाक्षराष्टाक्षरयोः साध्यते वाञ्छितम् अनेनेति । साधनं दीक्षणं कथ्यते । कीदृशम् ? सकल-फल-साधनं यत् कृत्वा नारदादयो मुनयः महतीं सिद्धिम् इह जगति प्राप्तवन्तः ॥1॥

-o)O(o-

दीक्षाया गुरु-साध्यत्वादौ गुरु-लक्षणम् आह—

विप्रं प्रध्वस्त-काम-प्रभृति-रिपु-घटं निर्मलाङ्गं गरिष्ठां

भक्तिं कृष्णाङ्घ्रि-पङ्केरुह-युगल-रजोरागिणीम् उद्वहन्तम् ।

वेत्तारं वेद-शास्तागम-विमल-पथां सम्मतं सत्सु दान्तं

विद्यां यः संविवित्सुः प्रवण-तनु-मना देशिकं संश्रयेत ॥2॥

यो विद्यां संविवितुर् मन्त्रं सम्यक् ज्ञातुम् इच्छति स एतादृशं देशिकं गुरुं संश्रयेत् सेवेत । कीदृशम् ? विप्रं ब्राह्मण-जातम् उपदेशे क्षत्रियादेर् अनधिकारात् |

पुनः कीदृशम् ? प्रकर्षेण दूरीभूता कामाद्य्-अरि-षड्-वर्ग-घटा तया पूतं शरीरं यस्य तथा तं काम-क्रोधौ लोभ-मोहौ मद-मत्सरौ एते रिपवः कामादयः लोभाद्य्-उपहत-चित्तस्य निरन्तरं प्रत्यवायोत्पत्त्या सेव्यत्वाभावात् ।

Page 73: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पुनः कीदृशम् ? श्री-कृष्ण-चरण-कमल-युगले यद्-रजस्- तत्र राग-युक्ताम् अतिशायितां भक्तिं धारयन्तम् अभ्यक्तस्य पुरुषार्थानवाप्तेः ।

पुनः कीदृशम् ? वेद-शास्त्रागम-सम्बन्धि-विमल-मार्गाणां ज्ञातारम् अन्यथा आगम-शास्त्र-विचारानुपपत्तेः । पुनः कीदृशम् ? सत्सु जनेषु मध्ये सम्मतं सज्जनत्वेन प्रसिद्धम् अन्यथा खलत्वात् शुश्रूषानर्हत्वात् सच्-छब्दार्थ एव न स्यात् ।

पुनः किम्भूतम् ? दान्तं वशीकृतेन्द्रियम् अवशीकृतेन्द्रियस्य देवता-पराङ्मुखत्वात् । कीदृशः ? प्रणतानम्रा विनीतातनुः कायो मनो हृदयं च यस्य स तथा अत्राधिकं मत्-कृत-शारद-तिलकेऽवगन्तव्यम् ॥2॥

सनातनः (ह्ब्व् 1.34) — निर्मलाङ्गं व्याधि-रहितं, वेद-शास्त्रागमानां ये विमलाः पन्थानो मार्गास् तेषां वेत्तारम् । सत्सु सतां मतं सम्मतम् । विद्यां संसार-दुःख-तरणाद्य्-उपायं मन्त्रम् । प्रवणा नम्रा विनीता देशिकैक-परा वा तनुर् मनश् च यस्य तथाभूतः सन् । देशिकं गुरुम् । एवं प्रवण-तनु-मनस्-त्वादि श्रुत्य्-उक्त-समित्पाणित्वादि च गुरूपसत्तेर् आद्य-प्रकारो ज्ञेयः ॥2॥

-o)O(o-

गुरु-सेवा-प्रकारम् आह—

सन्तोषयेद् अकुटिलाद्रेतरान्तरात्मातं स्वैर् धनैश् च वपुषाप्य् अनुकूलवाण्या ।

अब्द-trayaìkamalanâbhadhiyä’tidhérastuñöe विवक्षतु गुराव् अथ मन्त्र-दीक्षाम् ||3||

अथानन्तरम् उक्त-लक्षणं गुरुं वत्सर-त्रयं पद्मनाभ-बुद्ध्या सन्तोषयेत् । कैः ? स्वीय-द्रव्यैः तथा शरीरेण तथा प्रिय-वचनेन । कीदृशः ? सुधीरः पण्डितः । पुनः कीदृशः ? अवक्रोऽतिस्निग्धो अन्तरात्मा अन्तःकरणं यस्य स तथा अथानन्तरं तुष्टे गुरौ मन्त्र-दीक्षां विवक्षतु वक्तुम् इच्छतु शिष्य एव यत् त्व् अन्यत्रोक्तम् –

एकाब्देन भवेद् विप्रो भवेद् अब्द-द्वयान् नृपः |भवेद् अब्द-त्रयैर् वैश्यः शूद्रो वर्ष-चतुष्टयैः ॥ इति ।

अन्यथा तु –त्रिषु वर्षेषु विप्रस्य षड्-वर्षेषु नृपस्य च |विशो नवसु वर्षेषु परीक्षेतेति शस्यते |समास्व् अपि द्वादशसु तेषां ये वृषलादयः ॥ इति बोद्धव्यम् ।

विहित-नक्षत्रादिकं मत्-कृत-शारदा-तिलकोद्योते बोद्धव्यम् ॥3॥

Page 74: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

-o)O(o-

कलावत्य्-आदि-भेदेन दीक्षाया बहु-विधत्वात् मया पुनर् अत्र प्रपञ्च-सारोक्ता क्रियावती दीक्षैव सङ्क्षेपेण प्रदर्श्यते इत्य् आह—

प्रपञ्च-सार-प्रथिता तु दीक्षासंस्मार्यते सम्प्रति-सर्व-सिद्ध्यै ।

ऋते यया सन्तत-जापिनोऽपिसिद्धिं न वै दास्यति मन्त्र-पूगः ॥4॥

सम्प्रति दीक्षा क्रियावती संस्मार्यते तस्याः स्मरण-मात्रं क्रियते न तु सम्यग् अभिधीयते । अत्र हेतुः यतः प्रपञ्च-सारे विविच्योक्ता । किम् अर्थम् अभिधीयते ? सर्वेषां फलानां प्राप्त्यै यया दीक्षया विना सर्वदा जप-कर्तुः पुरुषस्य मन्त्र-समूहः फलं यस्मान् न ददाति । यद् आहुः –

मन्त्र-वर्गानुसारेण साक्षात्-कृत्येष्ट-देवताम् |गुरुश् चेद् बोधयेच् छिष्यं मन्त्र-दीक्षेति सोच्यते ॥ इति ।

-o)O(o-

अथ शोधित-शालादि-स्थाने मण्डप-पूर्व-कृत्यं वास्तु-बलिम् आह—

अथ पुरो विदधीत भुवः स्थलीमधि यथाविधि वास्तु-बलिं बुधः |अचल-दोर्-मितम् अत्र तु मण्डपं

मसृण-वेदिकम् आरचयेत् ततः ॥5॥

अथानन्तरं प्रथमं भुवः स्थलीम् अधि पृथिव्याम् उपरि यथाविधि यथोक्त-प्रकारेण वास्तु-बलिं बुधो पुरो दद्यात् । अत्र बलि-दानादि-विधिश् च मत्-कृत-शारद-तिलकोद्द्योते बोद्धव्यः । ततस् तद्-अनन्तरम् अत्र संस्कृत-भूमौ मण्डपं कुर्यात् । कीदृशम् ? अचल-दोर्-मितम् सप्त-हस्त-परिमितम् । तु-शब्दो अनुक्त-समुच्चयार्थः । तेन पञ्च-हस्त-परिमितं नव-हस्त-मितं चेति बोद्धव्यम् । पुनः कीदृशं ? मसृण-वेदिकं चिक्कण-वेदिकम् उक्तृष्ट-वेदिकम् इत्य् अर्थः ॥5॥

—o)0(o—

त्रिगुण-तन्तु-युजा कुश-मालयापरिवृतं प्रकृति-ध्वज-भूषितम् |मुख-चतुष्क-पयस्-तरु-तोरणंसित-वितान-विराजितम् उज्ज्वलम् ॥6॥

Page 75: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पुनः कीदृशं ? कुश-मालया वेष्टितम् । किम्भूतया ? श्वेत-रक्त-श्याम-वर्ण-तन्तु-युक्तया यद् वा त्रिगुणी-कृत-सूत्र-युक्तया । पुनः कीदृशं ? अष्टभिर् ध्वजैर् शोभितं प्रकृतिर् अष्ट-सङ्ख्यया । पुनः कीदृशं ? मुख-चतुष्के द्वार-चतुष्टये पयस्-तरुभिर् क्षीर-वृक्षैः तोरणं बहिर् द्वारं यत्र तादृशम् । क्षीर-वृक्षास् तु अश्वत्थोदुम्बर-प्लक्ष-न्यग्रोधाख्याः । पुनः कीदृशं ? शुभ्र-चन्द्रातपेन शोभितम् । पुनः कीदृशं ? उज्ज्वलं निर्मलम् ॥6॥

—o)0(o—

कुण्ड-विधिम् आह—

वसु-त्रिगुणिताङ्गुल-प्रमित-खात-तारायातंवसोर् वसुपतेर् अथो ककुभि-धिष्ण्यम् अस्मिन् बुधः ।

करोतु वसु-मेखलं वसु-गणार्ध-कोणं प्रतीच्य्-अवस्थित-गजा-धर-प्रतिम-योनि-संलक्षितम् ॥7॥

अथानन्तरम् अस्मिन् मण्डपे बुधः वसोर् वह्नेर् धिष्ण्यं कुण्डं करोतु । कीदृशं ? वसुर् अष्ट-सङ्ख्या अष्टौ वसवः इति प्रसिद्धेः । तेषां वसूनां त्रिगुणानि चतुर्विंशाङ्गुलानि, तैः प्रमितं तत्-प्रमाणं खातस्य गर्तस्य उच्चत्वं विस्तारश् च यत्र तादृशम् । कुत्र ? वसुपतेः कुबेरस्य ककुभि दिशि उत्तरस्याम् । पुनः कीदृशं ? वसु-मेखलम् । अत्र वसु-शब्देन अग्निर् उच्यते । स च गार्हपत्याहवनीयेत्य् आदि त्रिविधः । पुनः कीदृशं ? वसु-गणार्ध-कोणं चतुष्कोणम् । पुनः कीदृशं ? पश्चिम-दिश्य् अवस्थितं गजोऽष्त-सदृश-द्वादशाङ्गुलायामा या योनिस् तया भूषितम् । तद् उक्तम्—द्वादशाङ्गुलि-रूपत्वाद् योनिः स्याद् द्वादशाङ्गुलिः इति । अपरोऽत्र विशेषः शारदा-तिलकतोऽवगन्तव्यः ॥7॥

—o)0(o—

अधुना राशि-मण्डल-विधिं—

ततो मण्डपे गव्य-गन्धाम्बु-सिक्तेलिखेन् मण्डलं सम्यग् अष्ट-च्छदाब्जम् ।

स-वृत्त-त्रयं राशि-पीठाङ्घ्रि-वीथि-चतुर्धार-शोभोपशोभास्र-युक्तम् ॥8॥

ततो मण्डपानन्तरम् अस्मिन् मण्डपे सम्यक् यथोक्त-प्रकारेण मण्डलं लिखेत् । कीदृशे ? गव्यैः पञ्च-गव्यैः शारदा-तिलकोक्त-वैष्णव-गन्धाष्टक-जलेन प्रोक्षिते । कीदृशं ? अष्ट-दल-पद्म-सहितम् । पुनः कीदृशं ? वृत्त-त्रय-सहितम् । पुनः राशयो मेषादयः पीठं कलस-स्थापन-स्थानं तस्याङ्घ्रि-पीठ-पात्र-चतुष्टयं चतस्रो वीथयः चत्वारि-द्वाराणि शोभा उपशोभा अस्रं कोणम् एतैर् युक्तम् । अयम् अर्थः—सार्ध-हस्त-द्वय-प्रमाणेन समं चतुर्-अस्रम् भू-भागं परिष्कृत्य तत्र पूर्वापरायतानि

Page 76: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

सप्तदश-सूत्राणि पालयेत् । एवं सति षट्-पञ्चआशद् उत्तरं द्वि-शतं कोष्ठानां भवति । तत्र कोष्ठ-विभागो मध्ये षोडशभिः कोष्ठैर् वृत्त-त्रयान्वितं पद्मं लिखेत् । (तत्र च पद्मोपरि-शिष्टे पीठं तद्-अङ्गं च लिखेत् । तद्-बहिर् अष्टाधिक-चत्वारिंशता-द्वादश-राशीन् लिखेत् । तद्-बहिः षट्-त्रिंशता-पीठं पीठाङ्गं च लिखेत् । (तद्-बहिर् अशीतिभिः पदैर् लिखेत् |) अत्रेदं बोद्धव्यं पद्मस्य दलाग्र-स्थं वृत्तं पीठ-शक्तिश् च एतयोर् मध्ये पूर्व-दक्षिण-पश्चिमोत्तरं सूत्र-चतुष्टयं दद्यात् । अनन्तरं द्वादशाधिकैः शतपदैर् द्वार-शोभोपशोभा-कोणानि विलिखेत् । तत्र सर्वस्यां दिशि द्वारं षट्-पदम् । तत्र प्रकारः बाह्य-पङ्क्ति-गत-मध्य-कोष्ठ-द्वयं तद्-अन्तर्गत-पङ्क्ति-गतमध्य-कोष्ठ-द्वयम् इति द्वारस्यैकस्मिन् भागे कोष्ठ-चतुष्टयेनैका शोभा भवति । तत्र बाह्य-पङ्क्ति-गतम् एक-कोष्ठं तद्-अन्तर्गत-पङ्क्ति-गतं कोष्ठ-त्रयम् इति । एवं कोष्ठ-चतुष्टयेनैकोपशोभा भवति । अत्र बाह्य-पङ्क्ति-गत-कोष्ठ-त्रय-तद्-अन्तर्गत-पङ्क्ति-गतम् एकं कोष्ठम् इति तथा कोष्ठ-षट्केन कोणम् इति । एवम् अपरस्मिन् भागेऽपि शोभोपशोभा-कोणानि बोद्धव्यानि । एवं दिक्-चतुष्टयेऽपि मिलित्वा द्वादशाधिकं शतं भवतीति । अत्रानुक्तं शारदा-तिलके बोध्यम् ॥8॥

—o)0(o—

ततो देशिकः स्नान-पूर्वं विधानंविधायात्म-पूजावसानं विधिज्ञः ।

स्व-वामाग्रतः शङ्खम् अप्य् अर्घ्य-पाद्या-चमाद्यानि पात्राणि सम्पूरितानि ॥9॥

विधायान्यतः पुष्प-गन्धाक्षताद्यंकर-क्षालनं पृष्ठतश् चापि पात्रम् ।

प्रदीपावली-दीपिते सर्वम् अन्यत्स्व-दृग्-गोचरे साधनं चाददीत ॥10॥

तद्-अनन्तरं विधिज्ञः आगमोक्त-प्रकारज्ञः देशिको गुरुः स्नान-पूर्वकं विधानं स्व-गृह्योक्तादि-स्नान-विधिम् आत्म-पूजा-पर्यन्तं समाप्य स्व-वामाग्रे शङ्खार्घ्य-पाद्या-चमानीय-पात्राणि जलादि-स्वच्छ-द्रव्यैः सम्पूरितानि । कृत्वा यथोत्तरं स्थापयित्वान्यतो दक्षिण-भागे पुष्पाणि पूजा-द्रव्याणि निधाय कर-प्रक्षालण-पात्रम् एकं पृष्ठ-देशे निधाय सर्वम् अन्यत् साधनम् उपकरणं स्व-दृग्-गोचरे चक्षुर्-गोचरे प्रदीप-श्रेणि-विराजिते स्थापयेत् । अत्रापरो विशेषः श्री-परमानन्द-भट्टाचार्य-कृते प्रपञ्च-सार-विवरणे द्रष्टव्यः ॥9-10॥

—o)0(o—

वायव्याशादीश-पर्यन्तम् अर्च्य-पीठस्योदग्-गौरवी पङ्क्तिर् आदौ ।

Page 77: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पूज्योऽन्यत्राप्य् आम्बिकेयः कराब्जैःपाशं दन्तं शृण्य-भीती दधानः ॥11॥

पीठस्य राशि-पीठस्य उदक् उत्तर-भागे वायव्य-कोणाद् ईशान-कोण-पर्यन्तं गुरु-सम्बन्धिनी पङ्क्तिर् आदौ प्रथमतः पूज्या । प्रयोगस् तु ओं गुरुभ्यो नमः इति । अन्यत्र दक्षिण-भागे आम्बिकेयो गणपतिः पूज्यः । कीदृशं ? हस्त-पद्मैः स्व-दन्तं शृणिम् अङ्कुशम् अभयं दधानः ॥11॥

—o)0(o—

अधुना कलश-स्थापन-प्रकारं दर्शयति यतो देशिक इत्य् आदिना—

आराध्याधार-शक्त्य्-आद्य्-अमर-चरण-पावध्यथो मध्य-भागे

धर्मादीन् वह्निर् अक्षः-पवन-शिव-गतान् दिक्ष्व् अधर्मादिकांश् च ।

मध्ये शेषाब्ज-बिम्ब-त्रितय-गुण-गणात्मादिकं केशराणांवह्नेर् मध्ये च शक्तीर् नव-समभियजेत् पीठ-मन्त्रेण

भूयः ॥12॥

अथानन्तरं मण्डल-मध्य-भागे आधार-शक्तिम् आरभ्य कल्प-वृक्ष-पर्यन्तम् आराध्य पूजयित्वा पीठ-न्यास-क्रमेण वह्नीति अग्न्य्-आदि-कोण-गतान् धर्मादीन् पूर्वादि-चतुर्दिक्षु अधर्मादीन् तथा मध्ये शेषं पद्मं तथा सूर्य-सोम-वह्नीनां बिम्ब-त्रयं dv¸adaça-षोडश-दश-कला-व्याप्तं मण्डल-त्रयं तथात्मादि-चतुष्टयं पूजयेत् । अथ केशराणां मध्ये कर्णिकायां च्च विमलाद्या नव-शक्तीः पूर्वादि-क्रमेण पूजयेत् । भूयः पुनर् अपि पूर्वोक्तेन पीठ-मन्त्रेण पीठं पूजयेद् इत्य् अर्थः ॥12॥

—o)0(o—

ततः शालीन् मध्येकमलम् अमलांस् तण्डुल-वरानपि न्यस्येद् दर्भांस् तद् उपरि च कूर्चाक्षत-युतान् ।

न्यसेत् प्रादक्षिण्यात् तद्-उपरि कृशानोर् दश कला-य-काराद्य्-अर्णाद्या यजतु च सुगन्धादिभिर् इमाः ॥13॥

तद्-अनन्तरं मध्ये-कमलं कमल-मध्ये शालीन् आढक-परिमितान् तथा शुभ्रान् शाल्य्-अष्ट-भाग-परिमितान् तण्डुलान् श्रेष्ठान् न्यस्येत् स्थापयेत् । यद् उक्तं—

शालीन् वै कर्णिकायां च निक्षिप्याढक-संमितान् |तण्डुलांश् च तद्-अष्टांशान् दर्भैः कूर्चैः प्रविन्यसेत् ॥ इति ।

तद्-उपरि तण्डुलोपरि कूर्चाक्षत-युक्तान् दर्भान् विन्यसेत् । कुश-त्रय-घटितो ब्रह्म-ग्रन्थिः कूर्च-शब्देनोच्यते कूर्चः कुश-

Page 78: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मुष्टिर् इति त्रिपाठिनः । तद्-उपरि कूर्चोपरि कृशानोर् वह्नेर् दश कला य-कारादयो दश-वर्णा आद्याः प्रथमा यासां ताः प्रादक्षिण्येन न्यसेत् तद्-अनन्तरं इमा दश कला गन्धादिभिः पूजयेत् ।

ताश् च—धूम्रार्चिर्-ऊष्मा-ज्वलिनी-ज्वालिनी-विस्फुलिङ्गिनी |सुश्रीः सुरूपा कपिला हव्य-वहा कव्यवहा ॥ इति ।

प्रयोगस् तु धूम्रार्चिषे नम इति ॥13॥

—o)0(o—

न्यसेत् कुम्भं तत्र त्रिगुणित-लसत्-तन्तु-कलितंजपंस् तारं धूपैः सुपरिमलितं जोङ्कटमयैः ।

कभाद्यैः कुम्भेऽस्मिन् ठ-ड-वसितिभिर् वर्ण-युगलैःतथान्यस्याभ्यर्च्यास् तद्-अनु ख-मणेर् द्वादश कलाः ॥14॥

तत्र दश-कला-मये कूर्चे t¸aram ओङ्कारम् उच्चरन् कुम्भं न्यसेत् । कुम्भस् तु सुवर्णादि-निर्मितः । तद् उक्तम्—

सौवर्णं राजतं वापि मृण्मयं वा यथोदितम् |क्षाणयेद् अस्त्र-मन्त्रेण कुम्भं सम्यक् सुरेश्वरि ॥ इति ।

कीदृशम् ? ग्रीवायां त्रिगुणिता लसन्तः शोभमाना ये तन्तवः कन्या-कर्तित-कार्पास-सूत्राणि तैः कलितम् अस्त्र-मन्त्रेण वेष्टितम् । पुनः कीदृशम् ? जोङ्कट-मयैः कृष्णागुरु-प्रधानैर् धूपैः सुधूपितं तद्-अनन्तरं खमणेः सूर्यस्य द्वादश-कला अस्मिन् कुम्भे न्यस्य अनन्तरं पूज्याः । कैः ? वर्ण-युगलैः । कीदृशैः ? कभाद्यैः क-कार-भ-काराद्यैः । पुनः कीदृशैः ? ठ-ड-वसितिभिः ठ-कार-ड-कारावसानैः । अयम् अर्थः—अनुलोम-पठित-क-काराद्य्-एकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकम् अक्षरेण सहितं तपिन्य्-आदिषु द्वादश-कलासु संयोज्य न्यासादिकं कार्यम् । ताश् च—

तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः |सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ इति ।

प्रयोगस् तु—कं भं तपिन्यै नमः । खं वं ताइन्यै नमः इत्य् आदि कार्यम् ॥14॥

—o)0(o—

एवं सङ्कल्प्याग्निम् आधार-रूपं भानुं तद्वत् कुम्भ-रूपं विधिज्ञैः |न्यस्येत् तस्मिन्न् अक्षताद्यैः समेतं

कूर्चं स्वर्णइ रत्न-वर्यैः प्रदीप्तम् ॥15॥

Page 79: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

एवम् अनेन प्रकारेणाधार-रूपम् अग्निं सङ्कल्प्य तद्वत् कुम्भ-रूपं भानुं विचिन्त्य तस्मिन् कुम्भे विधिज्ञ आगमोक्त-प्रकाराभिज्ञः मूल-मन्त्रेणाक्षताद्यैः सहितं कूर्चं पूर्वोक्त-लक्षणैः सुवर्ण-रत्न-वर्यैर् नव-रत्नैः शोभितं न्यसेत् । तद् उक्तं भैरवेण—

एतान् नयित्वा तन्-मध्ये शुक्ल-पुष्पं सिताक्षतम् |नव-रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ इति ॥15॥

—o)0(o—

अथ क्वाथ-तोयैः क्षकारादि-वर्णैरकारावसानैः समापूरयेत् तम् ।

स्वमन्त्र-त्रिजापावसानं पयोभिर्गवां पञ्च-गव्यैर् जलैः केवलैर् वा ॥16॥

अथानन्तरं पीठ-कुम्भयोर् ऐक्यं विचिन्त्य पञ्चाशद्-वर्णैर् ओषधि-तोयैः पलाश-त्वग्-जलैः क्षीर-द्रुम-त्वक्-क्वाथ-जलैर् वा सर्वौषधि-जलैर् वा गवां पयोभिर् वा पञ्च-गव्यैर् वा केवल-जलैः कर्पूरादि-जलैर् वा तीर्थ-जलैर् वा क्ष-कारादि-वर्णैर् अकारावसानैर् विलोम-मातृकाभिः स्व-मन्त्र-त्रिजपावसानं मूल-मन्त्र-वार-त्रय-jap¸antaà यथा स्याद् एवं पूरयेत् ॥16॥

—o)0(o—

कलश-जलेऽस्मिन् वसु-युग-सङ्ख्याःस्वर-गण-पूर्वा न्यसतु तथैव ।

उडुप-कलास् ताः सलिल-सुगन्धा-क्षत-सुमनोभिस् तद्-अनु यजेत ॥17॥

तस्मिन् कलश-जले उडुप-कलाश् चन्द्र-कलाः वसु-युग-सङ्ख्याः षोडश-सङ्ख्याः स्वर-गण-पूर्वा a-कारादि-वर्ण-पूर्वा न्यसतु । तद्-अनु तद्-अनन्तरं ताश् चन्द्र-कलास् तथैव तेनैव क्रमेण पुष्पाञ्जलिभिः पूजयेत् । ताश् चोक्ताः—

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः |शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा ।

पूर्णा पूर्णामृता च ॥ इति ।

—o)0(o—

अधुना वैष्णव-गन्धाष्टकम् आह—

उदीच्य-कुष्ट-कुङ्कुमाम्बु-लोह-सज्जटामुरैः |सशीतम् इत्य् उदीरितं हरेः प्रियाष्ट-गन्धकम् ॥18॥

Page 80: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

उदीच्यम् उशीरं कुष्टं कुङ्कुमम् अम्बु-बाला नेत्र-बाला लोहः कृष्णागुरुर् जटया सह मुरा जटा मांसी च एतैः सह शीतं चन्दनम् इति हरेः प्रिय-कारि-गन्धाष्टकम् उक्तम् ॥18॥

—o)0(o—

शङ्ख-पूरणम् आह—

क्वाथ-तोय-परिपूरितोदरेसंविलोड्य विधिनाष्ट-गन्धकम् |सोम-सूर्य-शिखिनां पृथक्-कलाः

सेच-कर्म विनियोजयेत् क्रमात् ॥19॥

उदरे शङ्खे विधिनागमोक्त-प्रकारेण मूल-मन्तेण पूर्वोक्त-क्वाथ-जलेन परिपूरिते gandh¸añöakaà नमो-मन्त्रेण सविलोड्य दत्त्वा सोम-सूर्य-वह्नीनां कलाः पृथक् समावाह्य सेच-कर्म प्राण-प्रतिष्ठा-कर्म क्रमेण विनियोजयेत् कुर्यात् ॥19॥

—o)0(o—

तद्वद् आक्षर-भवास् तु कादिभिष्टादिभिः पुनर् उकारजाः कलाः |पादिभिर् मलिपिजास् तु बिन्दुजाः

षादिभिः स्वर-गणेन नाद-जाः ॥20॥

पूर्वोक्त-प्रकारेण आक्षर-भवा a-काराक्षर-भवा दश कलाः कादिभिः क-कारादिभिर् दशभिर् अक्षरैः सहिताः पुनर् u-कार-जा u-काराक्षर-भवा दश कलाः टादिभिर् दशभिर् अक्षरैः सहितास् तथा मलिपि-जा म-काराक्षर-भवा दश कलाः पादिभिर् दशभिर् अक्षरैः सहितास् तथा बिन्दुजा बिन्दु-प्रभवाः चतस्रः कलाः षादिभिश् चतुर्-अक्षरैः सहिताः तथा नादजा नाद-प्रभवाः षोडश्च कलाः स्वर-समूहेन षोडशभिः स्वरैः सहिताः शङ्ख-सलिले न्यस्याः । ताश् च—

सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् dhåitù स्थिरा |स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके |वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ॥तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया |उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च |इन्धिका दीपिका चैव रेचिका मोचिका परा ॥सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा |व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः ॥ इति ।

प्रयोगश् च कं सृष्ट्यै नम इत्य् आदि ॥20॥

Page 81: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

समावाहनान्तेऽसुसंस्थापनात् प्राकृचस् तत्र तत्राभिजप्या बुधेन ।

समभ्यर्च्य तास् ताः पृथक् तच् च पाथोऽर्पयेन् मूल-मन्त्रेण कुम्भे यथावत् ॥21॥

समावाहनस्यान्तेऽसुसंस्थापनात् प्राक् प्राण-प्रतिष्ठायाः पूर्वं तत्र तत्र स्थाने पण्डितेन धार्याश् चाभिजप्याः पठनीयाः । अयम् अर्थः—शङ्ख-जलेऽकार-प्रभव-क-कारादि-कलावाहनानन्तरं प्राण-प्रतिष्ठायाः पूर्वं हंसः शुचिषद् इति ऋचं पठेत् । u-कार-प्रभव-टदि-कलावाहनानन्तरं प्रतद् विष्णुः इति ऋचं पठेत् । म-कारादि-प्रभव-प-कारादि-कलावाहनानन्तरं तत् सवितुर् इत्य् आदि ऋचं पठेत् | नाद-प्रभव-त-कारादि-कलावाहनानन्तरं विष्णोर् योनिर् इत्य् आदि ऋचं पठेत् | अनन्तरं मूल-मन्त्रं शङ्ख-जले विलोमेन जपेत् । तास् ताः कलाः पृथग् एकैकशः यथावत् यथा-विधि सम्पूज्य तच् च p¸athaù तच्-छङ्खोदकं मूल-मन्त्रं पठित्वा कुम्भे विनिक्षिपेत् ॥21॥

—o)0(o—

सहकार-बोधि-पनस-स्तवकैःशतमन्यु-वल्लिक्-कलितैः कलशम् |पिदधातु पुष्प-फल-तण्डुलकैर्

अभिपूर्णयापि शुभ-चक्रिकया ॥22॥

सहकार आम्रः । बोधिर् अश्वत्थः । पनसः कण्टकि-फल-वृक्षः । एतेषां स्तवकैः पल्लवैः शतमन्यु-वल्लि-कलितैर् इन्दवल्ली-बद्धैः कलशं कलश-मुखं सुरद्रुम-धिया पिदधातु समाच्छादयतु तथा पुष्पादिभिः परिपूर्णया शुभ-चक्रिकया शोभमान-शरावेण तद्-उपरि पिदधात् ॥22॥

—o)0(o—

अभिवेष्टयेत् तद्-अनु कुम्भ-मुखंनव-निर्मलांशुक-युगेन बुधः |समलङ्कृतेऽत्र कुसुमादिभिर् अप्य्

अभिवाहयेत् परतरं च महः ॥23॥

तद् अनु तद्-अनन्तरं नूतन-मल-रहित-वस्त्र-द्वयेन परित्ः कुम्भ-मुखम् अभिवेष्टयेत् । अनन्तरं कुम्भे पुष्पादिभिर् अलङ्कृते परमोत्कृष्टं महस् तेजः पूज्य-देवता-स्वरूपम् आवाहयेत् आवाहनादिकं कुर्यात् । यथा श्री-कृष्णेहागच्छेह तिष्ठ इह संनिधेहि ॥23॥

Page 82: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

सकली-विधाय कलश-स्थम् अमुं हरिम् अर्ण-तत्त्व-मनु-विन्यसनैः ।

परिपूजयेद् गुरुर् अथावहितः परिवार-युक्तम् उपचार-गणैः ॥24॥

अमुं कलशस्थं हरिं सकलीकृत्य देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकलीकृतिर् इति । उत्तमाङ्गं विधाय वर्ण-तत्त्वम् अन्व् इति अक्षर-मय-तत्त्व-मन्त्र-न्यासैः सहेति रुद्रधरः । अर्ण इति सृष्टि-संहार-भेदेन अङ्गुल्यारोपण-भेदेन च मन्त्र-वर्ण-विन्यासोऽर्ण-न्यासो मनु-न्यासः मनु-पुटित-मातृका-न्यास इत्य् अर्थः । इत्य् आदि-न्यासैस् तत्-तेजो-रूप-धरं सकलं सगुणं शरीरं कुर्याद् इति भैरव-त्रिपाठिनः । विद्याधरोऽप्य् एवम् आह—péöùa-न्यास-कर-न्यासौ विनापि प्रथम-द्वितीय-पटल-प्रोक्त-न्यासादि-जातैर् इति । केचित् अष्टादशाक्षरे पक्षे तत्त्व-न्यास-स्थाने मन्त्राक्षर-न्यासो द्रष्टव्यः । अथानन्तरम् अवहितः सावधानो गुरुः स-परिवारं आवरण-समेतम् उपचार-गणैः षोडश-पञ्चोपचारान्यतमोपचारेण पूजयेत् ॥24॥

—o)0(o—

पूजा-क्रमम् आह—

दत्त्वासनं स्वागतम् इत्य् उदीयःतथाध्यपाद्याचमनीयकानि |देयानि पूर्वं मधुपर्क-यूञ्जि

नन्दात्मजायाचमनान्तकानि ॥25॥

स्थानं च वासश् च विभूषणानिसाङ्गाय तस्मै विनियोज्य मन्त्री ।

गात्रे पवित्रैर् अथ गन्ध-पुष्पैःपूर्वं यजेन् न्यास-विधानतोऽस्य ॥26॥

तस्मै साङ्गाय नन्दात्मजाय कृष्णाय आसनं पद्मादि-कुसुम-रूपं दत्त्वा स्वागतम् इत्य् उदीर्य स्वागतम् इति शब्दम् उच्चार्य अनन्तरं पूर्वं प्रथमतोऽर्घ्य-पाद्याचमनीयकानि मधुपर्क-सहितानि देयानि आचमनान्तकानि मधु-पर्कं दत्त्वा पुनर् आचमनीयं देयं स्नानं गन्ध-जलादिभिः कार्यं वासो वस्त्र-युगलं शरीरे देयं विभूषणानि कुण्डलादीनि यथा-स्थानं विनियोज्यानि | अथानन्तरम् अस्य परमेश्वरस्य गात्रे शरीरे पूर्वं प्रथमतः पवित्रैः शुद्धैर् गन्ध-पुष्पैर् न्यास-प्रकारेण यजेत् पूजयेत् ॥25-26॥

—o)0(o—

Page 83: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पूजा-प्रकारम् एवाह—

सृष्टि-स्थिती स्वाङ्ग-युगं च वेणुंमालाम् अभिज्ञान-वराश्म-मुख्यौ ।

मूलेन चात्मार्चनवत् प्रपूज्यसमर्चयेद् आवरणानि भूयः ॥27॥

वर्ण-न्यास-मन्त्रैर् यथा-क्रमं पूजयेत् । ओं गों ओं नमः इत्य् आदि । सृष्टि-स्थिती पूर्वोक्तं स्वाङ्ग-युगं पञ्चाङ्ग-दशाङ्ग-न्यासौ वेणुं मालां वनमालाम् अभिज्ञान-वरं श्रीवत्सलाञ्छनम् इति अश्म-मुख्यः कौस्तुभः । एतानि सम्पूज्य मूलेन चात्मार्चनवत् यथात्मनि परमेश्वर-पूजा मूल-मन्त्रेण पञ्च-कृत्वः तुलस्यादि-पुष्पाञ्जलिभिः पद-द्वयादिषु कृता तथा कुम्भस्थम् अपि सम्पूज्य भूयः पुनर् अपि आवरणानि वक्ष्यमाणानि पूजयेत् । अष्टादशार्ण-पक्षे सृष्ट्य्-आदि-स्थानेषु वर्ण-न्यास-पद-न्यासानां पूजा कार्येति बोद्धव्यम् ॥27॥

—o)0(o—

आवरण-पूजा-क्रमम् आह—

दिक्ष्व् अथ दाम-सुदामौ वसुदामः किङ्किणी च सम्पूज्याः |तेजो-रूपास् तद्-बहिरङ्गानि च केशरेषु समभियजेत् ॥28॥

अथानन्तरं कर्णिकायां देवस्य पूर्वादि-चतुर्-दिक्षु दामादयश् चत्वारः पूज्याः । कीदृशाः ? तेजो-रूपा देदीप्यमानाः । प्रयोगस् तु—ओं दामाय नम इत्य् आदि । द्वितीयावरणम् आह तद्-बहिर् इति । कर्णिका-कोणेषु अङ्गानि समभियजेत् ॥28॥

—o)0(o—

पूजा-विधानम् आह—

हुतवह-निरृति-समीर-शिव-दिक्षु हृदादि-वर्म-पर्यन्तम् |पूर्वादि-दिक्ष्व् अथास्त्रं क्रमेण गन्धादिभिः सुशुद्ध-

मनाः ॥29॥

अग्न्य्-आदि-कोण-चतुष्टयेषु हृदयादि-कवचान्तानि चत्वार्य् अङ्गानि अथानन्तरं पूर्वादि-चतुर्-दिक्षु अस्त्रम् अङ्गं पूजयेत् ॥29॥

—o)0(o—

अङ्ग-देवता-ध्यानम् आह—

मुक्तेन्दु-कान्त-कुवलय-हरि-नील-हुताश-सभाः प्रमदाः ।

Page 84: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अभय-वर-स्फुरित-कराःप्रसन्न-मुख्योऽङ्गदेवताः स्मर्याः ॥30॥

अङ्ग-देवता ध्येयाः । किम्भूताः ? प्रमदाः स्त्री-स्वभावाः । पुनः किम्भूताः ? मुक्ताः इन्दुकान्तश् चन्द्रकान्त-मणिः कुवलयं नील-पद्मं हरिनीलः इन्द्रनील-मणिः हुताशो वह्निश् च एतेषां समानाभा प्रभा वर्णो यासान्तास् तथा । किम्भूताः ? अभयेन वरेण च शोभिताः करा यासां ताः । किम्भूताः ? प्रसन्न-वदनाः ॥30॥

—o)0(o—

तृतीयम् आवरणम् आह—

रुक्मिण्य्-आद्या महिषीर् अष्टौ सम्पूजयेद् दलेषु ततः ।

दक्षिण-कर-धृत-कमला वसु-भरित-सुपात्र-मुद्रितान्य-कराः ॥31॥

ततस् तद्-अनन्तरं दलेषु पूर्वादि-पत्रेषु रुक्मिण्य्-आद्याः अष्टौ महिषीर् मुख्या महा-देवीः सम्पूजयेत् । किम्भूताः ? दक्षिण-करैर् धृतानि कमलानि याभिस् तास् तथा । पुनः किम्भूताः ? वसु-पूरित-पात्रैर् मुद्रिताः पूरिता अन्ये वाम-करा यासां तास् तथा ॥31॥

—o)0(o—

अष्टौ वर्णयति—

रुक्मिण्य्-आख्या सत्या स-नाग्निजित्य्-आह्वया सुनन्दा च |भूयश् च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सुशीला च ॥32॥

ऋक्षजा जाम्बवती ॥32॥

—o)0(o—

तासां रूपाणि दर्शयति—

तपनीय-मरकताभाः सुसित-विचित्राम्बरा द्विशस् त्व् एताः ।

पृथु-कुच-भरालसाङ्ग्या विविध-मणि-प्रकर-विलसिताभरणाः ॥33॥

एता रुक्मिण्य्-आद्या द्विशः युग्मशः क्रमेण काञ्चन-मरकतयोर् इवाभा दीप्तिर् यासां तास् तथा । पुनः किम्भूताः ? शोभमानानि शुक्लानि नाना-प्रकाराणि वस्त्राणि यासां तास् तथा । पुनः किम्भूताः ? अचला ये कुचास् तेषां गौरवेण अलसानि निष्क्रियाणि अङ्गानि यासां तास्

Page 85: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तथा । पुनः किम्भूताः ? नाना-प्रकारो मणि-प्रकर इन्द्रनीलादि-समूहस् तेषु विशेषेण शोभितानि आभरणानि यासाम् ॥33॥

—o)0(o—

चतुर्थावरणम् आह—

ततो यजेद् दलाग्रेषु वसुदेवं च देवकीम् |नन्द-गोपं यशोदां च बलभद्रं सुभद्रिकाम् |गोपान् गोपीश् च गोविन्द-विलीन-मति-लोचनान् ॥34॥

ततस् तद्-अनन्तरं दलाग्रेषु पूर्वादि-क्रमेण वसुदेवादीन् सम्पूजयेत् । कीदृशाः ? गोविन्दे विलीना सम्बद्धा मतिर् लोचनं येषां ते तथा ॥34॥

—o)0(o—

एतेषाम् आयुधा निदर्शयति—

ज्ञान-मुद्राभय-करौ पितरौ पीत-पाण्डरौ |दिव्य-माल्याम्बरालेप-भूषणे मातरौ पुनः ॥35॥

ज्ञान-मुद्रा अभयं च करेषु ययोस् तौ पितरौ वसुदेव-नन्द-गोपौ । कीदृशौ ? हरिद्राभ-श्वेतौ मातरौ देवकी-यशोदे । कीदृश्यौ ? दिव्यानि देवार्हाणि माल्याम्बर-भूषणानि ययोस् तादृश्यौ ॥35॥

—o)0(o—

धारयन्त्यौ च वरदं पायसापूर्ण-पात्रकम् |अरुणाश्यामले हार-मणि-कुण्डल-मण्डिते ॥36॥

वरदं वर-दानं मुद्रा-विशेषं पायसा-पूर्ण-पात्रं च धारयन्त्यौ । पुनः किम्भूते ? अरुणा-श्यामले । पुनः कीदृश्यौ ? हार-कुण्डलाभ्यां शोभिते ॥36॥

—o)0(o—

बलः शङ्खेन्दु-धवलो मुसलं लाङ्गलं दधत् |हालालोलो नील-वासा हेलावान् एक-कुण्डलः ॥37॥

बलो बलभद्रः शङ्खेन्दु-धवलः श्वेतः लाङ्गलं मुसलं बिभ्राणः । पुनः कीदृशः ? हाला माध्वी तस्याः पाने लोलः चञ्चलः अमृष्य-कारी । पुनः कीदृशः ? नील-वासाः । पुनः कीदृशः ? हेलावान् लीलावान् । पुनः कीदृशः ? एक-कुण्डल-धारी ॥37॥

Page 86: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

कलाय-श्यामला भद्रा सुभद्रा भद्र-भूषणा |वराभय-युता पीत-वसना रूढ-यौवना ॥38॥

सुभद्रा कलाय-श्यामला भद्रा समीचीना भद्र-भूषणा शोभमानाभरणा । पुनः किम्भूता ? वराभय-युता । पुनः किम्भूता ? पीत-वसना । पुनः किम्भूता ? प्रौढ-यौवना ॥38॥

—o)0(o—

वेणु-वीणा-वेत्र-यष्टि-शङ्ख-शृङ्गादि-पाणयः |गोपा गोप्यश् च विविध-प्रभृतात्त-कराम्बुजाः ।

मन्दारादींश् च तद्-बाह्ये पूजयेत् कल्प-पादपान् ॥39॥

वेणुर् वंशी । वीना तन्त्री । वेत्रं यष्टिः शङ्खः शृङ्गादि नाना-वस्तु पाणौ करे येषाम् एवं विशिष्टा गोपाः गोप्यः पुनर् नाना-प्रकारं यत्-प्राभृतम् उपढौकनं तेनात्तम् आयत्तं वशीकृतं कराब्जं यासां ताः ।

पञ्चमावरणम् आह—मन्दारादीन् इति । तद्-बाह्ये तद्-अनन्तरं मन्दारादीन् अग्रे वक्ष्यमाणान् कल्प-वृक्षान् पूजयेत् ॥39॥

—o)0(o—

मन्दार-सन्तानक-पारिजात-कल्प-द्रुमाख्यान् करिचन्दनं च |मध्ये चतुर्दिक्ष्व् अपि वाञ्छितार्थ-

दानैक-दक्षान् फल-नम्र-शाखान् ॥40॥

तान् एवाह मन्दारेति । कुत्र कः पूजनीयः तत्राह मध्ये इति । मध्ये कर्णिकायां प्रथम-परित्यागे मानाभावात् प्रथम-निर्दिष्टवत् पूजा चतुर्दिक्षु पूर्वादि-चतुर्-दिक्षु एतादृशान् वाञ्छिता आकाङ्क्षिता ये अर्थास् तेषां दाने एकं अद्वितीया दक्षाः तान् तथा फलैः नम्राः शाखा येषु तान् । यद् वा, आकाङ्क्षित-दाने अद्वितीय-समर्थान् तथा फलैः नम्राः शाखा येषु तान् ॥40॥

—o)0(o—

षष्ठावरणम् आह—

हरि-हव्य-वाट्-तरणिज-क्षपाचराप्यतिवायुसोम-शिव-शेष-पद्मजान् ।

प्रयजेत् स्वदिक्ष्व् अमल-धीः स्वजात्य् अधी-श्वरहेति-पत्र-परिवार-संयुतान् ॥41॥

Page 87: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

हरिर् इन्द्रः हव्य-वाड्-अग्निः तरणिजो यमः क्षपाचरो निशाचरो निरृतिः अप्पतिर् वरुणः वायुः सोमः ईशः शेषोऽनन्तः पद्मजो ब्रह्मा एतान् स्व-दिक्षु पूर्वादि-दिक्षु निर्मल-मतिः पूजयेत् । अत्र निरृति-वरुणयोर् मध्येऽनन्तं सोमेशानयोर् मध्ये ब्रह्माणं स्वादिक्ष्व् अतिकथनात् अन्यत्र कल्पित-पूर्वादि-दिक्षु पूजावगम्यते । तद् उक्तम् आगमान्तरे—

देवाग्रे स्वस्य वाप्य् अग्रे प्राची प्रोक्ता च देशिकैः । प्राची प्राच्य् एव विज्ञेया मुक्तये देवतार्चनम् ॥ इति ।

कीदृशान् ? स्व-जातिः इन्द्रत्वादिः । अधीश्वरोऽधिपतिः हेतिः शस्त्रं पत्रं वाहनं परिवारो गणः एतैः संयुक्तान् एतेषां च बीजानि उच्चारयितव्यानि । प्रयोगस् तु लं इन्द्राय सर्व-सुराधिपतये सायुधाय सवाहनाय सपरिवाराय नम एवम् अन्यत्राप्य् ऊहनीयः ॥41॥

—o)0(o—

इदानीं वर्णम् आह—

कपिश-कपिल-नील-श्यामल-श्वेत-धूम्रा-मल-सित-शुचि-रक्ता वर्णतो वासवाद्याः |कर-कमल-विराजत्-स्वायुधा दिव्य-वेशा

विविध-मणि-गणोऽस्र-प्रस्फुरद्-भूषणाढ्याः ॥42॥

कपिशः कनक-वर्णः कपिलस् ताम्र-वर्णाभः श्यामलः कृष्णः श्वेतः शुक्लः धूम्रोऽसित-भेदः अमल-सितः श्वेतः शुचिर् अपि श्वेत एव रक्तो लोहित एते वासवाद्याः वर्णतो वर्णेन यथा-क्रमं पूर्वोक्त-क्रमतः । पुनः कीदृशः ? हस्त-पद्मे शोभमानानि आयुधानि येषां ते । पुनः उत्कृष्ट-वेशा नाना-प्रकार-मणि-समूहानां पद्म-रागादीनाम् उस्रेण किरणेन प्रस्फुरद्-देदीप्यमानं यद् भूषणं तेनाढ्या उपचिताः शोभमाना इत्य् अर्थः ॥42॥

—o)0(o—

सप्तमावरणम् आह—

दम्भोलि-शक्त्य्-अभिध-दण्ड-कृपाण-पाश-चण्डाङ्कुशाह्वय-गदा-त्रिशिखारि-पद्माः ।

अर्च्या बहिर् निज-सुलक्षित-मौलि-युक्ताःस्व-स्वायुध-भय-समुद्यत-पाणि-पद्मः ॥43॥

दम्भोलिर् वज्रं शक्त्य्-अभिधं शक्ति-नामकम् अस्त्रं दण्डः कृपाणः खड्गः चण्डाङ्कुशाह्वयः उग्राङ्कुशाख्यः गदा त्रिशिखं त्रिशूलम् अरि चक्रं पद्म्ं च एतानि वह्नि-वासवादितो बहिः सम्पूज्यानि

Page 88: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

| दम्भोलि-प्रभृतयः कीदृशाः ? निज- सुलक्षित-मौलि-युक्ताः वज्रादि-लाञ्छित-मुकुटाः । पुनः स्व-स्वायुधैर् अस्त्रैर् अभयेन च समुद्यतं सुलक्षितं हस्त-पद्मं येषां ते तथा ॥43॥

—o)0(o—

वज्रादीनां वर्णम् आह—

कनक-रजत-तोयदाभ्र-चम्पा-रुणहिम-नील-जवा-प्रवाल-भासः क्रमतः ।

क्रमत इति रुचा तु वज्र-पूर्वा-रुचिर-विलेपन-वस्त्र-माल्य-भूषाः ॥44॥

वज्र-पूर्वाः वज्राद्याः रुचा वर्णेन क्रमतोऽनुक्रमेणैवंरूपा ज्ञेयाः । पुनः कीदृशाः ? काञ्चनं रौप्यं तोयदो मेघः अभ्रं चम्पक-पुष्पम् अरुणो रक्तः हिमं श्वेतः नीलः श्यामलः जवा औण्ड्र-पुष्पं प्रवालो नव-पल्लवः एवम्भूता दीप्तिर् येषां ते तथा । पुनः कीदृशाः ? रुचिरं मनोहरं विलेपनं चन्दनादि वस्त्रं माल्यं भूषणं च येषां ते तथा ॥44॥

—o)0(o—

पूर्वोक्तम् उपसंहरति—

कथितम् आवृति-सप्तकम् अच्युता-र्चन-विधाव् इति सर्व-सुखावहम् ।

प्रयताद् अथवाङ्ग-पुरन्दरा-शनि-मुखैस् त्रितयावरणं त्व् इदम् ॥45॥

इति पूर्वोक्त-प्रकारेण विष्णु-पूजा-विधौ आवरण-सप्तकं कथितम् । कीदृशं ? सकल-सुखार्थ-दायकम् । अशक्तं प्रत्याह प्रयजताद् इति । पूर्वोक्ताशक्तः त्रितयावरणम् आवरण-त्रय-सहितं प्रयजेत् । कैः ? अङ्गम् इन्द्र-वज्रम् एतन्-मुखैर् एतत् प्रधानैर् इत्य् अर्थः ॥45॥

—o)0(o—

प्रकृतम् उपसंहरन् पूजान्तरम् आह—

इत्य् अर्चयित्वा जल-गन्ध-पुष्पैःकृष्णाष्टकेनाप्य् अथ कृष्ण-पूजाम् ।

कुर्याद् बुधस् तानि समाह्वयानिवक्ष्यामि तादादि-नमोऽन्तिकानि ॥46॥

इति पूर्वोक्त-प्रकारेण जल-गन्ध-पुष्पैः पूजयित्वा अथानन्तरं कृष्णाष्टकेन वक्ष्यमाणेन बुधः पण्डितः कृष्ण-पूजां कुर्यात्

Page 89: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तानि । समाह्वयानि नामानि प्रणवादि-नमोऽन्तिकानि वक्ष्यमाणानि ओं कृष्णाय नम इत्य् आदीनि ॥46॥

—o)0(o—

तान्य् एव दर्शयति—

श्री-कृष्णो वासुदेवश् च नारायण-समाह्वयः |देवकी-नन्दनो यदु-श्रेष्ठो वार्ष्णेय इत्य् अपि ॥47॥

असुरान्तक-शब्दान्ते भारहारीति सप्तमः |धर्म-संस्थापकश् चाष्टौ चतुर्थ्य्-अन्ताः क्रमाद् इमे ॥48॥

असुरान्तक-शब्दान्ते भार-हारीत्य् अर्थः । इमे कृष्णादयः शब्दाः क्रमाद् एकैकशः प्रणवाद्याश् चतुर्थ्य्-अन्ता नमोऽन्तकाश् च विज्ञेयाः ॥47-48॥

--o)0(o--

अत्यन्ताशक्तं प्रत्याह—

एभिर् एवाथवा पूजा कर्तव्या कंस-वैरिणः |संसार-सागरोत्तीर्त्यै सर्व-कामाप्तये बुधैः ॥49॥

अथवा एभिर् एव कृष्णादिभिः शब्दैः कंसवैरिणः श्री-कृष्णस्य पूजा बुधैः । पण्डितैः कर्तव्या । किम् अर्थम् ? संसार एव सागरः तस्य उत्तीर्त्यै उत्तरणाय । पुनः किम् अर्थम् ? सकल-मनोरथ-प्राप्त्य्-अर्थम् ॥49॥

--o)0(o—

धूप-दान-विधिं दर्शयति—

साराङ्गारे घृत-विलुलितैर् जर्जरै संविकीर्णैर्गुग्गुल्वाद्यैर् घन-परिमलैर् धूपम् आपाद्य मन्त्री ।

दद्यान् नीचैर् दनुज-मथनायापरेणाथ दोष्णाघण्टां गन्धाक्षत-कुसुमकैर् अर्चितां वादयानः ॥50॥

साराङ्गारे दृढ-काष्ठाङ्गारे । खादिराङ्गारे इति त्रिपाठिनः । संविकीर्णैः क्षिप्तैः गुग्गुल्व्-आद्यैः गुग्गुलु-शर्करा-मधु-चन्दनागुरु-शीरैः घृत-विलुलितैर् धृत-प्लुतैः जर्जरैः कुट्टनेन चूर्णितैर् घन-परिमलैर् निविड-सौरभ-शालिभिः धूपम् äpâdya कृत्वा मन्त्री उपासकः नीचैर् नाभि-प्रदेशे दनुज-मथनाय गोपाल-कृष्णाय दद्यात् । किं कुर्वन् ? अथानन्तरम् अपरेण वामेन दोष्णा हस्तेन गज-ध्वनि-मन्त्र-मातः स्वाहेति घण्टां वादयन् । किम्भूताम् ? गन्धाक्षत-पुष्पैः पूजिताम् ॥50॥

Page 90: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

दीप-दाने विधिं दर्शयति—

तद्वद् दीपं सुरभि-घृत-संसिक्त-कर्पूर-वर्त्यादीप्तं दृष्ट्याद्य्-अतिविशदधीः पद्म-पर्यन्तम् उच्चैः ।

दत्त्वा पुष्पाञ्जलिम् अपि च विधायार्पयित्वा च पाद्यंसाचामं कल्पयतु विपुल-स्वर्ण-पात्रे निवेद्य ॥51॥

तद्वद् आपाद्य दीपं कुर्यात् । कया ? सुरभि सुगन्धि यद् घृतं तेन सिक्ता उक्षिता कर्पूर-सहिता वर्तिस् तया । कीदृशम् ? दृष्ट्या दीप्तम् । दृष्टि-मनोहरम् इति रुद्रधरः | पद्म-पर्यन्तं मस्तक-पर्यन्तम् उच्चैर् उपरि दत्त्वा दृष्ट्यादीति दक्षिणावर्तेन पद्म-पर्यन्तम् । चरण-कमल-पर्यन्तम् इति त्रिपाठिनः । पाद-पर्यन्तम् इति क्वचित् पाठः । अनन्तरं पुष्पाञ्जलिम् अपि शिरसि दत्त्वा पाद्याचमनीये च दत्त्वा विपुल-स्वर्ण-पात्रे बृहत्-कनक-भाजने नैवेद्यं कल्पयतु सम्पादयतु । साचामम् आचमन-सहितं प्रथमं वदनेत्य् आदिभिर् आचमनं दत्त्वा अनन्तरं नैवेद्यं ददात्व् इत्य् अर्थः ॥57॥

--o)0(o--

नैवेद्य-स्वरूपं दर्शयति—

सुरभितरेण दुग्ध-हविषा सुशृतेन सिता-समुपदेशकै रुचिर-हृद्य्-अविचित्र-रसैः |दधि-नव-नीत-नूतन-सितोपल-पूप-पुलि-

घृत-गुड-नारिकेल-कदली-फल-पुष्प-रसैः ॥52॥

अतिसुरभिणा दुग्धान्नेन सुशृतेन सुपक्वेन सिता-समुपदेशकैः शर्करा-व्यञ्जनैः सह । शर्करया सह उपदंशकैर् व्यञ्जनैर् इति त्रिपाठिनः । अस्मिन् पक्षे शुचितेन सिता-समुपदंशकैर् इति पाठः । रुचिर icch¸akaraù हृद्यः सुस्वादः विचित्रो मधुरादि-रसो येषु तैः नूतनं श्रेष्ठं सितोपलं खण्डादि-प्रसिद्धं पुष्प-रसो मधु एतैर् द्रव्यैर् नैवेद्यं कल्पयतु ॥52॥

--o)0(o--

किं विशिष्टं नैवेद्यं कल्पयतु, तत्राह—

अस्त्रोक्षितं तद्-अरि-मुद्रिकयाभिरक्ष्यवायव्यतीयपरिशोषितमग्निदोष्णा ।

सन्दह्य वाम-कर-सौधरसाभिपूर्णंमन्त्रामृतीकृतम् अथाभिमृषन् प्रजप्यात् ॥53॥

मनुम् अष्टशः सुरभि-मुद्रिकया

Page 91: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

परिपूर्णम् अर्चयतु गन्ध-मुखैः |हरिम् अर्चयेद् अथ कृत-प्रसवाञ्जलिरास्यतोऽस्य प्रसरेच् च महः ॥54॥

मूल-मन्त्रास्त्र-मन्त्रेणास्त्राय फड्-इत्य् अनेन वा उक्षितं सिक्तं चक्र-मुद्रयाभिरक्ष्य वायव्येति वायु-बीज-जप्तोदक-प्रोक्षण-परिशोषित-दोषम् अग्नि-दोष्णा सन्दह्येति रम् इति वह्नि-बीजाभिजप्त-दक्षिण-करेण स्पृष्ट्वा दोषान् दग्ध्वा वाम-कर-सौध-रसाभिपूरणम् इति वाम-हस्तेन पिधाय बं-बीज-जपेनामृत-रसाभिपूर्णं विचिन्त्य मूल-मन्त्रेणामृत-रूपं विचिन्त्याथानन्तरं तद् एतादृशं नैवेद्यम् अभिमृशन् स्पृष्ट्वा मनुं मन्त्रम् अष्टशः अष्ट-वारं प्रजपतु सुरभि-मुद्रिकया धेनु-मुद्रिकया परिपूर्णं नैवेद्यं विचिन्त्य गन्ध-मुखैः चन्दनाद्यैः पूजयतु । दान-प्रकारं दर्शयति—हरिम् इत्य् आदिना । कृत-प्रसवाञ्जलिर् हरिं प्रत्यर्चयेत् नैवेद्य-ग्रहणायास्यतस् तेजो निःसरत्व् इति प्रार्थयेत् । अथानन्तरम् अस्य हरेर् आस्यतो मुखतस् तेजो निःसरेत् प्रसरत्व् इति चिन्तयेत् । नैवेद्ये संयोजयेद् इति त्रिपाठिनः ॥53-54॥

--o)0(o--

वीतिहोत्रदयितान्तम् उच्चरन्मूल-मन्त्रम् अथ निक्षिपेज् जलम् ।

अर्पयेत् तद् अमृतात्मकं हविर्दोर्-युजा सुकुसुमं समुद्धरन् ॥55॥

अथानन्तरं वीति-होत्र-दयितान्तं स्वाहा-कारान्तं मूल-मन्त्रम् उच्चरन् किंचिज् जलं तद्-उपरि क्षिपेत् प्रोक्षयेत् । अत्र स्वाहान्तेऽपि मन्त्रे पुनः स्वाहा-पद-प्रयोगः कार्यः एतद्-बलाद् एव अनन्तर-दोर्-युजा हस्त-द्वयेन स-कुसुमं स-पुष्पं समुद्धरन् उत्तोलयन् तद्-अमृतात्मकं हविः समर्पयेत् ॥55॥

--o)0(o--

नैवेद्यार्पण-मन्त्रम् आह—

निवेदयामि भगवते जुषाणेदं हविर् हरे |निवेद्यार्पणमन्त्रोऽयं सर्वार्चासु निजाख्यया ॥56॥

अयं मन्त्रः सर्वासु देवानां पूजासु निजाख्ययेति हरे इत्य् अस्मिन् स्थाने यस्मै देवाय दीयते तन्-नाम-ग्रहणंकर्तव्यम् इति निजाख्या-शब्दार्थः । निवेद्याख्ययेति केचित् ॥56॥

--o)0(o--

भोजनोपयोगि-मुद्रा-विशेषं दर्शयति—

Page 92: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

ग्रास-मुद्रां वाम-दोष्णा विकचोत्पल-सन्निभाम् |प्रदर्शयेद् दक्षिणेन प्राणादीनां च दर्शयेत् ॥57॥

वाम-दोष्णा ग्रास-मुद्रां दर्शयेत् । किम्भूताम् ? प्रफुल्लोत्पल-सदृशीम् । अनन्तरं दक्षिण-हस्तेन प्राणादीनां वक्ष्यमाणां मुद्रां दर्शयेद् इति ॥57॥

--o)0(o--

स्पृशेत् कनिष्ठोपकनिष्ठे द्वेअङ्गुष्ठ-मूर्ध्ना प्रथमेह मुद्रा ।

तथापरा तर्जनी-मध्यमे स्यादनामिक-मध्यमिके च मध्या ॥58॥

अनामिक-तर्जनी-मध्यमाः स्यात्तद्वच् चतुर्थी-स-कनिष्ठिकास् तः ।

स्यात् पञ्चमी तद्वद् इति प्रदिष्टाप्राणादि-मुद्रा निज-मन्त्र-युक्ताः ॥59॥

कनिष्ठोपकनिष्ठे कनिष्ठानामिके द्वे स्वाङ्गुष्ठ-मूर्ध्ना स्पृशेत् । इह मुद्रा प्रथमा तथा तर्जनी-मध्यमे स्वाङ्गुष्ठ-मूर्ध्ना स्पृशेत् अनामिक-मध्यमिके च तेन स्पृशेद् एवं व्यान-मुद्रा अनामा-तर्जनी-मध्यमास् तेन स्पृशेत् । चतुर्थी उदानस्य तास् तिस्रः कनिष्ठा-सहिताः । तद्वत् स्वाङ्गुष्ठ-मूर्ध्ना यदि स्पृशेत् तदा समान-मुद्रा इत्य् अनेन प्रकारेण प्राणादि-मुद्राः प्रदिष्टाः कथिताः । किम्भूताः ? यथायोग्य-स्व-मन्त्र-सहिताः मन्त्र-साहित्येन तासां मुद्रात्वं भवति बिल्व-मुद्रावद् इत्य् अर्थः ॥58-59॥

--o)0(o--

के ते मन्त्रा इत्य् आकाङ्क्षायां प्राणादीनां मन्त्रान् आह—

प्राणापान-व्यानोदान-समानाः क्रमाच् चतुर्थ्य्-अन्ताः |ताराधारा वध्वा चेद्धाः कृष्णाध्वनस् त्व् इमे मनवः ॥

60||

प्राणादयः पञ्च क्रमाच् चतुर्थी-विभक्ति-सहिताः तथा तारा-धाराः ओंकाराधाराः प्रणवाद्या इत्य् अर्थः । तथा कृष्णाध्वनोऽग्नेर् वध्वा प्रियया इद्धा उद्दीप्ताः सम्बद्धाः स्वाहा-कारान्ता इत्य् अर्थः । एवं च सति ओं प्राणाय स्वाहा इत्य् आद्याः पञ्च मन्त्रा भवतीत्य् अर्थः ॥60॥

--o)0(o—

निवेद्य-मुद्रां प्रदर्शयन् मन्त्रं च दर्शयति—

Page 93: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

ततो निवेद्य मुद्रिकां प्रधानया कर-द्वये |स्पृशन्न् अनामिकां निजं मनुं जपन् प्रदर्शयेत् ॥61॥

ततस् तद्-अनन्तरं निवेद्य-मुद्रां प्रदर्शयेत् । किं कुर्वन् ? कर-द्वये करयोर् अनामिकां प्रधानयाङ्गुष्ठेन स्पृशन् । पुनः किं कुर्वन् ? निजं स्वीयं मनुं मन्त्रं प्रजपन् ॥61॥

—o)0(o—

मन्त्रम् उद्धरति—

नन्दजोऽम्बु-मनु-बिन्दु-युङ् नतिःपार्श्व-रा-मरुद्-अवात्मने नि च ।

रुद्ध-ङे-युत-निवेद्यम् आत्म-भूर्मास-पार्श्वम् अनिलस् तथाऽमि-युक् ॥62॥

नन्दजः ठ-कारः अम्बुः व-कारः मनुः औ-कारः बिन्दुः एतैर् युक्ता नतिर् नमः पार्श्वः प-कारः रा इति स्वरूपं मरुत् य-कारः अवात्मने इति अनि स्वरूपं रुद्धं इति स्वरूपं ङे चतुर्थी अनिरुद्ध-शब्दश् चतुर्थी-युक्त इत्य् अर्थः । निवेद्यम् इति त्रयः आत्म-भूः क-कारः मांसो ल-कारः पार्श्वः प-कारः ल-कार-य-काराभ्यां युक्तोऽनिलो य-कारः अमीति स्वरूपं तथा ठ्वउं नमः पर्यावात्मने अनिरुद्धाय नैवेद्यं कल्पयामि इति मन्त्रः ॥62॥

—o)0(o—

मण्डलम् अभितो मन्त्रीबीजाङ्कुर-भाजनानि विन्यस्य ।

पिष्टमयान् अपि दीपान्घृत-पूर्णान् विन्यसेत् सुदीप्त-शिखान् ॥63॥

मण्डल-परितो बीजाङ्कुर-पात्राणि संस्थाप्य तथैव पिष्ट-कृतान् घृत-परिपूर्णान् प्रज्वलित-शिखान् प्रदीपान् स्थापयेत् ॥63॥

—o)0(o—

दीक्षाङ्ग-होम-विधिं दर्शयति—

अथ संस्कृते हुतवहेऽमल-धीरभिवाह्य सम्यग् अभिपूज्य हरिम् ।

जुहुयात् सिताघृत-युतेन पयःपरिसाधितेन सित-दीधितिना ॥64॥

अष्टोत्तरं सहस्रं समाप्यहोमं पुनर् बलिं दद्यात् ।

Page 94: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

राशिष्व् अधिनाथेभ्योनक्षत्रेभ्यस् ततश् च करणेभ्यः ॥65॥

अथानन्तरं शास्त्रोक्त-संस्कारैः संस्कृते वह्नौ निर्मल-बुद्धिः यथोक्त-रूपं हरिम् आवाह्य गन्धादिभिश् च यथाविधि सम्पूज्याष्टोत्तर-सहस्रं जुहुयात् । केन सित-दीधितिना भक्तेन कीदृशेन पयः-परिसाधितेन दुग्ध-परिपाचितेन परमान्नेनेत्य् अर्थः । पुनः कीदृशेन ? सिता-घृत-युतेन शर्करा-घृत-सहितेन अनन्तरं यथोक्त-होमं समाप्यावशिष्ट-परमान्नेन राशिषु मेषादिषु अधिनाथेभ्यो राशि-देवताभ्यो मङ्गलादिभ्यः नक्षत्रेभ्योऽश्विन्यादिभ्यः करणेभ्यो ववादिभ्यो बलिं दद्यात् । प्रयोगस् तु मेष-वृश्चिकाधिपतये मङ्गलाय एष बलिर् नमः एवं वृष-तुलाधिपतये शुक्राय मिथुन-कन्याधिपतये बुधाय कर्कटाधिपतये चन्द्राय सिंहाधिपतये सूर्याय दनुर्-मीनाधिपतये गुरवे मकर-कुम्भाधिपतये शनये एव बलिर् नमः । एवं अश्वनी-भरणी-कृत्तिकापादीय-मेष-राशये एष बलिर् नम इत्य् आदि । एवं वववालकीलवतैतिल-गर-वणिज-विष्टिभ्यः एष बलिर् नमः ॥64-65॥

--o)0(o--

पूजानन्तरं प्रकारम् आह—

सम्पाद्य पानीय-सुधां समर्प्यदत्त्वाम्भ उदास्य मुखार्चिर् आस्येनैवेद्यम् उद्धृत्य निवेद्य विष्वक्

सेनाय पृथ्वीम् उपलिप्य भूयः ॥66॥

पानीयम् एव धेनु-मुद्रया सुधां कृत्वा पानार्थं कृष्णाय समर्प्याम्भो दत्त्वा जलम् आचमनार्थं दत्त्वा मुखार्चिर्-देव-मुखान् नैवेद्येऽवतारितं तेज आस्ये देव-मुखे उद्वास्य निवेश्य नैवेद्यम् उत्तोल्य विश्वक्सेनाय देव-गणाय नैवेद्यं समर्प्य पृथिवीम् उपलिप्य ॥66॥

--o)0(o--

गण्डूष-दन्त-धवनाचमनास्य-हस्त-मृज्यानुलेपमुखवासकमाल्य-भूषाः ।

ताम्बूलम् अप्य् अभिसमर्प्य सुवाद्य-नृत्य-गीतैः सुतृप्तम् अभिपूजयतात् पुनर् एव ॥67॥

भूयः पुनर् अपि गण्डूषं चुलूकोदकं दन्त-धवनं दन्त-काष्ठम् । दन्त-धवनं दन्त-धावनम् इति त्रिपाठिनः । आचमनं शेषाचमने द्विर्-आचमनम् आस्य-हस्तयोर् मृज्यं मुख-हस्तयोः प्रोञ्छन-वस्त्रम् अनुलेपश् चन्दनादिः मुखं वास्यते सुरभि क्रियते अनेनेति मुख-वासं कर्पूरादि माल्यं पुष्पं

Page 95: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

भूषालङ्करणं ताम्बूलम् अपि समुच्चये एतानि समर्प्य पुनर् एव यथा-पूर्वं पूजा कृता एवं सुवाद्य-नृत्य-गीतैः सुतृप्तं हरिं नत्वा भिपूजयेत् ॥67॥

--o)0(o--

गन्धादिभिः सपरिवारम् अथार्घम् अस्मैदत्त्वा विधाय कुसुमाञ्जलिम् आदरेण |स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन

स्वात्मानम् अर्पयतु तच् चरणाब्ज-मूले ॥68॥

कैः ? गन्धादिभिः सपरिवारं पूर्वोक्तावरण-सहितम् अथानन्तरम् अस्मै हरये अर्घ्यं दत्त्वा आदरेण पुष्पाञ्जलिं दत्त्वा स्तुत्वा शिरसा प्रणम्य सच्-चरणारविन्द-मूले स्वात्मानं चुलुकेन अर्घ-शेष-जलेन समर्पयतु ॥68॥

--o)0(o--

आत्मनः समर्पण-मन्त्रम् आह इत इत्य् आदिना स्वात्म-समर्पणे इत्य् अन्तेन ग्रन्थेन—

इतः पूर्वं प्राण-बुद्धि-देह-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये सम्यग् अर्पये ओं तत् सद् इति च प्रोक्त-मन्त्रः स्वात्म-समर्पणे ॥

--o)0(o--

एतच् च मन्त्र-त्रयं स्पष्टत्वान् न लिख्यते—

अनुस्मरन् कलशगम् अच्युतं जपेत्सहस्रकं मनुम् अथ साष्टकं बुधः ।

वपुष्य् अथो दितिजाजितः समावृतीर्विलाप्य तास् तद् अपि नयेत् सुधात्मताम् ॥69॥

अथानन्तरं बुधः पण्डितः कलशगं कुम्भादि-निष्ठं हरिं चिन्तयन् साष्टकम् अष्ट-सहितं सहस्रं मनुं मन्त्रं जपेत् । अथानन्तरं दितिज-जितः श्री-कृष्णस्य वपुषि शरीरे ताः पूर्वोक्ताः समावृतीः आवरण-देवता विलाप्य् विलीना इति विचिन्त्य तद् अपि देव-वपुः सुधात्मताम् अमृततां नयेत् ॥69॥

--o)0(o--

ध्वज-तोरण-दिक्-कलशादि-गताम्

Page 96: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अपि मण्डप-मण्डल-कुण्ड-गताम् |अभियोज्य चितिं कलशे कुसुमैः

परिपूज्य जपेत् पुनर् अष्टशतम् ॥70॥

कलशे चितिं मन्त्र-देवतां चैतन्य-रूपम् अभियोज्य कुसुमैः पुष्पैः सम्पूज्य पुनर् अष्ट-सहितं शतं जपेत् । किम्भूताम् ? चितिं ध्वज-तोरण-दिक्-कलशादि-गतां न केवलं ध्वजादि-गताम् अपि तु मण्डले मण्डपे कुण्ड-गताम् ॥70॥

--o)0(o--

अथ शिष्य उपोषितः प्रभातेकृत-नैत्यः सुसिताम्बरः सुवेशः ।

धरणी-धन-धान्य-गोकुलैर्धिनुयाद् विप्र-वरान् हरेः प्रसत्त्यैः ॥71॥

अथानन्तरम् उपोषितः कृतोपवासः शिष्यः प्रभाते प्रातः-काले कृत-नित्य-कृत्यः शुक्ल-वस्त्र-धरः सुवेशः शोभन-भूषणः धरणी पृथिवी धनं सुवर्णादि धान्यं व्रीह्य्-आदि गौर् दोग्ध्री दुकूलं पट्ट-वस्त्रम् एतैर् यथा-योग्यं विप्र-वरान् ब्राह्मण-श्रेष्ठान् धिनुयात् प्रीणयेत् । किम्-अर्थम् ? हरेः श्री-कृष्णस्य प्रसादार्थम् ॥71॥

--o)0(o--

भूयः प्रतर्प्य प्रणिपत्य देशिकंतस्मै परस्मै पुरुषाय देहिने ।

तां वित्त-शाठ्यं परिहृत्य दक्षिणांदत्त्वा तनुं स्वां च समर्पयेत् सुधीः ॥72॥

भूयः पुनर् अपि प्रतर्प्य ब्राह्मणान् सन्तोष्य पुनः कथनम् अत्यन्त-तर्पणार्थं परीत्येति पाठे प्रदक्षिणी-कृत्येत्य् अर्थः । देशिकं गुरुं प्रणिपत्य नमस्कृत्य तस्मै गुरवे देहिने देह-धारिणे परस्मै पुरुषाय श्री-कृष्णाय धन-शाठ्यं परिहृत्य वैभवानुसारेण तां प्रसिद्धां वित्तार्धं चतुर्थांशं वा दत्त्वा न तु दक्षिणाम् इव मन्त्रादानानन्तरम् एव तत्-प्रसङ्गात् स्वां स्वीयां तनुं सुबुद्धिः समर्पयेत् ॥72॥

--o)0(o--

अथाभिषेक-मण्डपे सुखोपविष्टम् आसने |गुरुर् विशोधयेद् अमुं पुरेव शोषणादिभिः ॥73॥

अथानन्तरं गुरुर् अमुं शिष्यं पुरेव पूर्ववद् एव शोषणादिभिर् भूत-शुद्ध्य्-आदिभिर् विशोधयेत् । कीदृशम् ? अभिषेक-मण्डपे आसने सुखोपविष्टम् ॥73॥

Page 97: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

पीठ-न्यासावसानं वपुषि विमल-धीर् न्यस्य तस्यासिकायामन्त्रेणाभ्यर्च्य दूर्वाक्षत-कुसुम-युतां रोचनां के

निधाय |आशीर्वादैर् द्विजानां विशद-पटु-रवैर् गीत-वादित्र-घोषैर्

माङ्गल्यैर् आनयत्तं कलशम् अभिवृतस् तत्-समीपं प्रतीतः ॥74॥

तस्य शिष्यस्य वपुषि शरीरे पीठ-न्यासावसानं पीठ-न्यास-पर्यन्तं सकलं न्यासं विन्यस्य आसिकाया आसनस्य मन्त्रेणासनं पूजयित्वा रोचनां मस्तके निधाय तिलकं कारयित्वा । कीदृशीं रोचनाम् ? दूर्वाक्षत-पुष्प-सहिताम् । अनन्तरं द्विजानाम् आशीर्वादैर् गीति-मङ्गलादि-शब्दैः । कीदृशैर् एतैः ? विशद-पटु-रवैः स्पष्टोत्तम-शब्दैः तथा अन्यैर् अपि माङ्गल्यैर् मङ्गलस्योपयुक्तैः सहितं तं कलशम् अभिवृत आचार्यत्वेन वृतः तत्-समीपं शिष्य-समीपम् आनयेत् । कीदृशः ? शिष्यात्मीयतया प्रतीतो विश्वासान्वितो यः कश्चिद् इत्य् अर्थः ॥74॥

--o)0(o--

तेनाभिलीन-मणि-मन्त्र-महौषधेनधाम्ना पेरण परमामृत-रूप-भाजा |सम्पूरयन् वपुर् अमुष्य ततो वितन्वन्

तत्-सामरस्यमभिषेचयताद् यथावत् ॥75॥

कुम्भस्य पल्वलान् शिष्य-शिरसि निधाय तेन कलसेनेत्य् अर्थाद् यथावत् यथा-युक्त-प्रकारेणाभिषेचयेत् अभिषेचनं कुर्यात् । तद् उक्तम्—

विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् |शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ इति ।

किम्भूतेन ? अभिलीनः संलीनः मणिर् नव-रत्नानि मन्त्रः ऋक् महौषधं दिव्य-पिप्पली-प्रभृति यत्र तेन । कीदृशेन ? परेण धाम्ना पर-तेजः-स्वरूपेण । पुनः कीदृशेन ? परमामृत-रूप-भाजा परमामृत-रूप-मयेन । किं कुर्वन् ? अमुष्य शिशोर् वपुः शरीरं पूरयन् । किं कुर्वन् ? ततस् तद्-अनन्तरं तत्-सामरस्यं तेन तेन तेजो-रूपेण कलशैक्यं वितन्वन् ॥75॥

--o)0(o--

अभिषेकम् आह—

Page 98: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

क्षाद्यैर् आन्तैर् वर्णैर् अभिपूर्ण-तनुस् त्रिर् उक्त-मन्त्रान्तैः |परिहित-सिततर-वमन-द्वितीयो वाचंयमः समाचान्तः ॥

76||

क्ष-आदिर् येषां तैः आन्तैः a-कारान्तो येषां तैर् वर्णैर् मातृकाक्षरैर् मूल-मन्त्र-त्रि-जपावसानैर् अभिषिक्त-शरीरः शिष्यः धृत-नवीनातिशुक्ल-वसन-युगलः मौनी कृत-द्विर्-आचमनः ॥76॥

--o)0(o--

बहुशः प्रणम्य देशिक-नामानं हरिम् अथोपसङ्गम्य |तद्-दक्षिणत उपास्ताम् अभिमुखम् एकाग्र-मानसः शिष्यः ॥

77||

बहु-वारं देशिक-नामानं गुरु-रूपं हरिम् नत्वा अथानन्तरम् उपसङ्गृह्य गुरु-चरणौ व्यत्यस्त-हस्त-द्वयं कृत्वा तद्-दक्षिणतो गुरु-दक्षिणे अभिमुखं गुरु-संमुखम् एकाग्र-मानसः एक-चित्तस् तिष्ठेत् उपविशेत् ॥77॥

--o)0(o--

न्यासैर् यथाविधि तम् अच्युत-साद्विधायगद्न्हाक्षतादिभिर् अलङ्कृत-वर्ष्मणोऽस्य |ऋष्य्-आदि-युक्तम् अथ मन्त्र-वरं यथावद्

ब्रूयात् त्रिशो गुरुर् अनर्घ्यम् अवाम-करेण ॥78॥

अथानन्तरं यथा-विधि यथोक्त-प्रकारेण न्यासैः पञ्चाङ्ग-न्यासादिभिः ते शिष्यम् अच्युत-साद्-विधाय श्री-कृष्ण-रूपं कृत्वा गन्धाक्षत-पुष्पैः विभूषित-शरीरस्यास्य अवाम-कर्णे दक्षिण-कर्णे ऋषि-च्छन्दो-देवता-सहितम् अनर्घ्यम् अमूल्यं मन्त्र-वरं मन्त्र-श्रेष्ठं त्रिशः त्रि-वारं ब्रूयात् यथावत् यथोक्त-प्रकारेण स च प्रकारः प्रथमं दक्षिण-हस्ते गुरुर् जलं ददाति अमुक-मन्त्रं ददामीति अनेन शिष्योऽपि ददस्व इति ब्रूयात् ततो मन्त्रं दद्याद् इति अत्रावश्यं वार-त्रयं गुरुणा मन्त्रः पठनीयः दत्ते यावच् छिष्यस्य मन्त्रः स्वायत्तो भवति तावत् पठनीय इति ॥78॥

--o)0(o--

मन्त्र-ग्रहणानन्तरं शिष्य-कृत्यं दर्शयति—

गुरुणा विधिवत् प्रसादितंमनुम् अष्टोर्ध्व-शतं प्रजप्य भूयः ।

अभिवाद्य ततः शृणोतु सम्यक्समयान् भक्ति-भरेण नम्र-मूर्तिः ॥79॥

Page 99: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

यथा-विधि गुरुणा हेतुना प्राप्तं मन्त्रं प्रसाधितम् अनुग्रहेण दत्तम् इति त्रिपाठिनः । अष्टौ ऊर्ध्वं यस्य तस्य तद् अष्टाधिक-शतं प्रजप्य भूयः पुनर् अपि गुरुम् अभिवाद्यं नमस्कृत्य दण्डवत् प्रणम्य ततो गुरुतः समयान् आचारान् सम्यक् कृत्वा शृणोतु यत् तु विद्याम् अष्ट-कृत्वो जपेद् इति तत्-तन्-न्यून-सङ्ख्या-कल-जप-निषेध-परम् । कीदृशः ? भक्त्यातिशयेन नम्र-शरीरः ॥79॥

--o)0(o--

मन्त्र-दानानन्तरं गुरु-कृत्यम् आह—

दत्त्वा शिष्याय मनुं न्यस्याथ गुरुः कृतात्म-यजन-विधिः ।

अष्टोत्तरं सहस्रं स्व-शक्तिहान्य-नवाप्तये जप्यात् ॥80॥

अथानन्तरं गुरुः शिष्याय मन्त्रं दत्त्वा न्यस्य न्यासादिकं कृत्वा कृतात्म-यजन-विधिः कृताभ्यन्तर-यागः अष्टाधिकं सहस्रं स्व-सामर्थ्य-हान्य्-अनवाप्तये स्व-सामर्थ्य-रक्षार्थं दत्त-मन्त्रं जपेत् ॥80॥

--o)0(o--

शिष्य-कृत्यम् आह—

कुम्भादिकं च सकलं गुरवे समर्प्यसम्भोजयेद् द्विज-वरान् अपि भोज्य-जातैः ।

कुर्वन्त्य्ह् अनेन विधिना य इहाभिषेकंते सम्पदां निलयनं हि त एव धन्याः ॥81॥

कुम्भादिकं सकलं मण्डल-सहितं मण्डपावस्थित-द्रव्यं गुरवे समर्प्य दत्त्वा भोज्य-समूहैर् द्विज-श्रेष्ठान् सन्तोषयेत् एतत्-करणस्य फलम् आह—इह जगति अनेन विधिना अनया परिपाट्या ये अभिषेकं कुर्वन्ति ते सम्पदां सर्व-समृद्धीनां निलयनं स्थानं त एव धन्याः पुरुषार्थ-भागिनः ॥81॥

--o)0(o--

उक्तम् अर्थम् उपसंहरति—

सङ्क्षिप्य किंचिद् उदिता दीक्षासंस्मरणाय हि विशद-धियाम् ।

एतां प्रविश्य मन्त्री सर्वान्जपेज् जुहोतु यजेच् च मनून् ॥82॥

Page 100: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

किंचित् सङ्क्षिप्य दीक्षा उक्ता कथिता विशद-धियां निर्मल-बुद्धीनां संस्मरणाय एतां दीक्षां प्रविश्य प्राप्य मन्त्री साधकः सर्वान् मन्त्रान् जपेत् यजेज् जुहोतु ॥82॥

इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायांदीक्षा-पूजा-नाम चतुर्थ-पटलः

||4||

-- )0( --o o

Page 101: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

(5)

पञ्चमः पटलःअधुना दीक्षितस्य मन्त्र-विधिं दर्शयति—

चैत्रे कृत्वैतन् मासि कर्माच्छ-पक्षेपुण्य-र्क्षे भूयो देशिकात् प्राप्य दीक्षाम् ।

तेनानुज्ञातः पूर्व-सेवां द्वितीयेमासि द्वादश्याम् आरभेतामलायाम् ॥1॥

चैत्रे मासि पुण्य-र्क्षे शुभ-नक्षत्रे अच्छ-पक्षे शुक्ल-पक्षे एतत् कर्म मन्त्र-दीक्षात्मकं कर्म कृत्वा भूयः पुनर् अपि देशिकात् गुरोर् दीक्षां मन्त्रोपदेशं प्राप्यानन्तरं तेन गुरुणानुज्ञातः द्वितीये मासि वैशाखे द्वादश्याम् तिथौ पूर्व-सेवां पुरश्चरणम् आरभेत् । चैत्रे दुःखाय दीक्षा स्यात् इति वचनं गोपाल-मन्त्र-भिन्न-दीक्ष-विषयम् ॥1॥

--o)0(o--

कृत्वा स्नानाद्यं कर्म देहार्चनान्तंवर्त्माश्रित्य प्राग् ईरितं मन्त्रि-मुख्यः ।

शुद्धो मौनी सन् ब्रह्मचारी निशाशीजप्याच् छान्तात्मा शुद्ध-पद्माक्ष-दाम्ना ॥2॥

कृत्वेति । मन्त्रि-मुख्यः साधकः स्नानम् आरभ्यात्म-योगान्तं कर्म कृत्वा प्राग् ईरितं वर्त्माश्रित्य पूर्वोक्त-पूजा-प्रकारम् आश्रित्य शुद्धो गायत्री-जपेन निष्पापो ब्राह्मणाद्य्-उक्त-बाह्यान्तर-शौच-युक्तो मौनी वाग्-यतो ब्रह्मचारी अष्ट-विध-मैथुन-त्यागी निशाशी रात्रि-भोजी शान्तात्मा अनुद्धत-चित्तः शुक्ल-पद्म-बीज-मालया जप्यात् ।

अत्रैवम् आगमान्तरोक्तं बोद्धव्यम् । शुभे दिने क्रोशं क्रोश-द्वयं वा क्षेत्रं विहारार्थं परिकल्प्य क्षीर-द्रुम-भव-वितस्ति-परिमिताष्ट-कीलकाः प्रत्येकम् एकदैव वा दश-कृत्वः शत-कृत्वो वा जपित्वा अष्ट-दिग्-देवताः सम्पूज्य मध्ये क्षेत्रे क्षेत्र-पाल-बलिं दत्त्वा पूजां कृत्वा पूर्वाद्य्-अष्ट-दिक्षु तान् निखन्यात् तत्र तत्र तत्-तन्-नाम्ना दिक्-पति-बलिं च दत्त्वा दीपकं च दत्त्वा जप-पूर्व-दिवसे एक-भोजनम् उपवासो वा गुरुं ब्राह्मणांश् च तर्पयेत् ।

तथा च सनत्-कुमार-कल्पे—विप्रांश् च भोजयेद् अन्न-भोजनाच्छादनादिभिः |बहुभिर् वस्त्र-भूषाभिः सम्पूज्य गुरुम् आत्मनः |आरभेत जपं पश्चात् तद्-अनुज्ञा-पुरःसरम् ॥ इति ।

Page 102: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

ततोऽग्रिम-दिने स्नानादिकं कृत्वा सङ्कल्पं कुर्यात् ओं अद्यों नम इत्य् आद्य् उच्चार्यामुक-मन्त्रस्य सिद्धि-काम इयत् सङ्ख्याक-जप-तद्-दशांशामुक-द्रव्य-होम-तद्-दशांशामुक-द्रव्य-तर्पण-तद्-दशांशामुकाभिषेक-तद्-दशांश-ब्राह्मण-सम्प्रदानक-भोज्य-दानात्मक-पुरश्चरण-कर्म करिष्ये इति सङ्कल्पं कुर्यात् । ततो मन्त्र-र्षि-छन्दो-देवतानां काम-स्थाने पुरश्चरण-जपे विनियोग इति | जपे चायं नियमः—

नैरन्तर्य-विधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् |शयनं दर्भ-शय्यायां शुचिः प्रयत-मानसः |दिवसातिक्रमे दोषः सिद्धि-बाधः प्रजायते ॥

नारदीये—शनैः शनैर् अविस्पष्टं न द्रुतं न विलम्बितम् |न न्यूनं नाधिकं वापि जपं कुर्याद् दिने दिने ॥

तथान्यत्र—अनन्य-मानसः प्रातः कालान् मध्यन्दिनावधि ।

नारदीये तथैव च—न वदन् न स्वपन् गच्छन् नान्यत् किम् अपि संस्मरन् |न क्षुज्-जृम्भण-हिक्कादि-विकली-कृत-मानसः ॥मन्त्र-सिद्धिम् अवाप्नोति तस्माद् यत्न-परो भवेत् |उष्णीषो कञ्चुकी नग्नो मुक्त-केशः तथैव च ॥प्रसारित-पाणि-पादो नोच्च-पादासनो भवेत् ॥

तथा वैशम्पायन-संहितायाम्—स्नानं त्रि-सवनं प्रोक्तम् अशक्तौ द्विः सकृत् तथा |अस्नातस्य फलं नास्ति न वा तर्पयतः पितॄन् ॥नासत्यम् अभिभाषेत नेन्द्रियाणि प्रलोभयेत् |शयनं दर्भ-शय्यायां शुचिः प्रयत-मानसः ॥तद्-वासः क्षालयेन् नित्यम् अन्यथा विघ्नम् आवहेत् |नैकवासा जपेन् मन्त्रं बहु-वस्त्री कदाचन ॥उपर्य्-अधो बहिर् वस्त्रे पुरश्चरण-कृद् भजेत् ॥

तथा नारदीये—स्त्री-शूद्राभ्यां न सम्भाषेद् रात्रौ जप-परो न च |जपेन् न सन्ध्या-कालेषु प्रदोषे नोभयेषु च |ब्राह्मणानीत-वस्त्र-शुद्ध-जलेन कर्मकृद् भवेत् ॥ इति ॥2॥

--o)0(o--

अपि तु कृत्यम् आह—

तन्वन् शुश्रूषां गोषु ताभ्यः प्रयच्छन्ग्रासं भूतेषु प्रोद्वहश् चानुकम्पाम् ।

Page 103: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मन्त्राधिष्ठात्रिं देवतां वन्दमानोदुर्गां दुबोध-ध्वान्त-भानुं गुरुं च ॥3॥

गोषु शुश्रूषां गो-परिचर्यां धूम-कण्डूयनादि-रूपां सेवां विस्तारयन् । किं कुर्वन् ? ताभ्यो गोभ्यो ग्रास à प्रयच्छन् गोपाल-मन्त्र एव ग्रासादिकम् अत्रोपादानाद् अन्यत्रानुक्तेश् च । भूतेषु प्राणिषु करुणां धारयन् मन्त्राधिष्ठातृ-देवतां दुर्गाम् अज्ञानान्धकार-सूर्यं गुरुं च वन्दमानः ॥3॥

--o)0(o--

कुर्वन्न् आत्मीयं कर्म वर्णाश्रम-स्थंमन्त्रं जप्त्वा त्रिः स्नान-कालेऽभिषिञ्चेत् |आचामन् पाथस्-तत्त्व-सङ्ख्या-प्रजप्तंभुञ्जानश् चान्नं सप्त-जप्ताञ्चनादि ॥4॥

स्वीयं वर्णाश्रमोक्तं कर्म कुर्वन् आत्मीयं आत्मनो यो वर्णो ब्राह्मणादिर् यो वाश्रमो ब्रह्मचर्यादिस् तत्र तत्रस्थं कर्म विहितं तत् तत् कुर्वन्न् इत्य् अर्थः । मन्त्र-जप्त-जलेन काले वार-त्रयं स्वात्मानम् अभिषिञ्चेत् तत्त्व-सङ्ख्या-प्रजप्तं द्वात्रिंशत्-सङ्ख्या-प्रजप्तं पञ्च-विंशति-प्रजप्तं वा तथा जलम् आचामन् इत्थम् एवान्नं भुञ्जानः । पुनः कीदृशः ? सप्त-जप्तम् अञ्जनादि-कज्जलादि यस्य स तथा आदि-शब्देन गन्ध-माल्यादीनां परिग्रहः । अञ्जनाद्य इति क्वचित् पाठः ॥4॥

--o)0(o--

जप-स्थानम् आह—

अद्रेः शृङ्गे नद्यास् तटे बिल्व-मूलेतोये हृदघ्ने गोकुल-विष्णु-गेहे ।

अश्वत्थाधस्ताद् अम्बुधेश् चापि तीरेस्थानेष्व् एतेष्व् आसीन एकैकशस् तु ॥5॥

प्रजपेद् अयुत-चतुष्कं दशाक्षरं मनु-वरं पृथक् क्रमशः ।

अष्टादशाक्षरं चेद् अयुत-द्वयम् इत्य् उदीरिता सङ्ख्या ॥6॥

पर्वत-शृङ्गे नदी-तीरे बिल्व-वृक्ष-समीप-देशे हृदय-प्रमाण-जले गोष्ठे विष्णु-प्रतिमाधिष्ठित-गेहे पिप्पल-वृक्ष-समीप-देशे समुद्रस्य तीरे अष्टसु स्थानेषु आसीन उपविष्टः एकैकशः एकैकस्मिन् स्थाने स्थानेषु क्रमशः क्रमेण पृथक् अयुत-चतुष्कं कृत्वा दशाक्षर-मन्त्रं जपेत् यदाष्टादशाक्षर-मन्त्रः तदायुत-द्वयं कृत्वा इति जप-सङ्ख्योदीरिता अत्र न प्रतिस्थानम् अयुत-चतुष्कायुत-द्वय-जपः किन्तु यथा जप्तव्यं येन सर्वत्र जपेन तावत्य् एव सङ्ख्या भवति अन्यथाष्टसु स्थानेषु

Page 104: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

जपेनाष्टादशाक्सरे षोडशायुत-जपः स्यात् । प्रपञ्च-सारेऽपि—अयुत-द्वितयावधि-जपः स्याद् इति । यद्यप्य् अष्टादशाक्षरे इयं सङ्ख्या तथापि तुल्य-न्यायाद् दशाक्षरेऽपि इयम् एव व्यवस्थेति रुद्रधरः ॥5-6॥

--o)0(o--

उक्तेषु स्थानेषूउय् क्रमेणाहार-नियमम् आह—

शाकं मूलं फलं गो-स्तन-भव-दधिनी भैक्षम् अन्नं च सक्तुं

दुग्धान्नं चेत्य् अदानः क्षिति-धर-शिखरादौ क्रमात् स्थान-भेदे ।

एकं चैषाम् अशक्तौ गदितम् इह मया पूर्वासेवा-विधानंनिर्वृत्तेऽस्मिन् पुनश् च प्रजपतु विधिवत् सिद्धये

साधकेशः ॥7॥

क्षिति-धर-शिखरादौ पूर्वोक्त-पर्वत-शृङ्गादौ स्थान-विशेषे क्रमाद् एकैकं क्रमेण विहितं शाकं वास्तुकादि मूलं शूरणादि फलं आम्रादि गो-स्तन-भवं दुग्धं दधि च द्वन्द्वः भैक्षं भिक्षात उपलब्धम् अन्नं च प्रशस्तं हैमतिकं सितास्विन्नं सक्तुं भृष्ट-यव-चूर्णं दुग्धान्नं पायसं अदानो भक्षमाणो जपं कुर्यात् मितोदनम् ।

शस्तान्नं च समश्नीयान् मन्त्र-सिद्धि-समीहया |तस्मान् नित्यं प्रयत्नेन शस्तान्नाशी भवेन् नरः ॥ इति ।

अशक्तं प्रत्य् आह—एकम् इति । अशक्तौ चैषाम् अद्रि-शृङ्गाद्य्-अष्ट-स्थानानां मध्ये एकं स्थानं समाश्रित्य शाकाद्य्-अष्ट-विधेष्व् एकं भोजनम् आश्रित्य जपं कुर्यात् । तद् उक्तं नारदीये—

मृदु कोष्णं सुपक्वं च कुर्याद् वै लघु-भोजनम् |नेन्द्रियाणां यथा वृद्धिस् तथा भुञ्जीत साधकः ॥यद् वा तद् वा परित्याज्यं दुष्टानां सङ्गमं तथा ॥

इह ग्रन्थे पूर्व-सेवाविधानं मया गदितं कथितम् अस्मिन्न् निवृत्ते सम्पूर्णे पुरश्चरण-जपे पुनश् च प्रजपतु सिद्धये विशिष्ट-फल-सिद्धये विधिवत् यथोक्त-प्रकारेण अत्र केचिद् अस्मिन् पूर्व-सेवारम्भे कर्मणि निर्वृत्ते समाप्ते पुनः पुरश्चरण-जपं करोत्व् इत्य् आहुः ॥7॥

--o)0(o--

देहार्चनान्ते दिनशो दिनादौदीक्षोक्त-मार्गान्यतरं विधानम् ।

आश्रित्य कृष्णं प्रयजेद् विविक्ते

Page 105: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

गेहे निषण्णो हुत-शिष्ट-भोजी ॥8॥

देहार्चनान्ते देह-पूजावसाने दिनशः प्रतिदिनं दिनादौ प्रातर् दीक्षोक्त-मार्गेषु षोडश-पञ्चोपचारादिषु अन्यतरम् एकं वर्त्माश्रित्य कृष्णं प्रयजेत् पूजयतु आवरण-भेदाद् वर्त्म-भेदः । कीदृशः ? विविक्त एकान्ते गृहे निषण्ण उपविष्टः । पुनः कीदृशः ? हुत-शिष्ट-भोजी प्रात्यहिक-जप-दशांश-होमावशिष्ट-भोजी ॥8॥

--o)0(o--

प्रकारान्तरम् अपि महते फलाय पुरश्चरणम् आह—दश-लक्षम् इति रुद्रधरः । वयं तु पश्यामः । प्रकृत-यथोक्त-पुरश्चरणम् आह—

दश-लक्षम् अक्षय-फल-प्रदं मनुंप्रतिजप्य शिक्षित-मतिर् दशाक्षरम् ।

जुहुयाद् गुडाज्य-मधु-सम्प्लुतैर् नवैररुणाम्बुजैर् हुतवहे दशायुतम् ॥9॥

शुद्ध-मतिः साधकः अक्षय-फलदं मोक्ष-फलं दशाक्षरं मनुं दश-लक्षं प्रतिजप्य हुतवहे संस्कृताग्नौ अरुणाम्बुजैर् अरुण-कमलैर् दशा-युतं लक्षम् एकं जुहुयात् । कीदृशैः ? गुडाज्य-मधु-सम्प्लुतैः गुड-घृत-मधु-संयुक्तैः ॥9॥

--o)0(o--

शुषिर-युगल-वर्णं चेन् मनुं पञ्च-लक्षंप्रजपतु जुहुयाच् च प्रोक्त-कॢप्त्यार्ध-लक्षम् ।

अमल-मतिर् अलाभे पायसैर् अम्बुजानांसहित-घृत-सितैर् एवारभेद् धोम-कर्म ॥10॥

शुषिर-युगल-वर्णं शुषिरं छिद्रं नव-सङ्ख्यात्मकं तस्य युगलं द्वन्द्वं अष्टादशाक्षरं जपेत् तदा पञ्च-लक्षं प्रजपतु प्रोक्त-कॢप्त्या पूर्वोक्त-परिपाट्या चार्ध-लक्षम् जुहुयात् यथोक्त-होम-द्रव्यालाभे द्रव्यान्तरम् आह अमल-मतिर् इति शुद्ध-मतिः अम्बुजानां पद्मानाम् अलाभेऽप्राप्तौ पायसैः परमान्नैर् होमम् आरभेत । कीदृशैः ? सहिते घृत-सिते येषु तैः घृत-शर्करा-सहितैर् इत्य् अर्थः । स्वाहान्तेन होम-पूजेति सर्वत्र बोद्धव्यं होमादेश् चानुष्ठान-प्रकारो मत्-कृत-होमानुष्ठान-पद्धतेर् अवगन्तव्यः । नारदीये, यथा—

जपस्य तु दशांशेन होमः कार्यो दिने दिने |अथवा लक्ष-पर्यन्तं होमः कार्यो विपश्चिता ॥ इति ॥10॥

--o)0(o--

Page 106: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

होमाशक्तं प्रत्याह—

असक्तानां होमे निगम-रसनागेन्द्र-गुणितोजपः कार्यश् चेति दिव्ज-नृप-विशाम् आहुर् अपरे |सहोमश् चेद् एषां सम इह जपो होम-रहितो

य उक्तो वर्णानां स खलु विहितस् तच्-चल-दृशाम् ॥11॥

तावद् द्रव्याद्य्-असम्पत्त्या होम-कर्मणि असमर्थानां ब्राह्मण-क्षत्रिय-वैश्यानां यथा-साङ्ख्यं निगमा वेदाश् चत्वारः रसाः षट् नागेन्द्रा अष्टौ एतैर् गुणितैर् जप्योऽनुष्ठेय इत्य् अपरे आचार्या आहुः । तत्र कृत एव जपः एतैर् गुणित इति रुद्रधरः । वस्तुतस् तु—

होमाशक्तौ जपं कुर्याद् धोम-सङ्ख्या-चतुर्गुणम् |षड्-गुणं चाष्ट-गुणितं यथा-सङ्ख्यं द्विजातयः ॥इति पुरश्चरण-चन्द्रिकोक्तम् एव युक्तं पश्यामः |होम-कर्मण्य् अशक्तानां विप्राणां द्विगुणो जपः |इतरेषां तु वर्णानां त्रिगुणो हि विधीयते ॥ इति ।

एतेषां मतापेक्षया अपर इत्य् उक्तम् । एतेषां च मते तर्पणादि-व्यतिरेकेण मूल-भूत-जप-द्विगुण-जपेनैव पुरश्चरण-सिद्धिर् भवति तथैव ग्रन्थान्तरेऽभिधानात् । एषां ब्राह्मणादीनां होम-सहितश् चेज् जपः तदा त्रयाणाम् अपि अयुत-चतुष्टयादि-समानम् एव वर्णानां ब्राह्मणादीनां होम-रहितो य उक्तो जपः । अत्र होम-रहितो यश् चतुर्गुणो जप इति भैरव-त्रिपाठिनः । स एव तच्-चल-दृशां तत्-पत्नीनां विहितः ॥11॥

सनातनः : होमे असमर्थानां विप्र-क्षत्रिय-वैश्यानां यथा-सङ्ख्यं निगमादेवाश् चत्वारः, रसाः षट् नागेन्द्रा अष्टौ, एतैर् गुणितो जपः कार्यः । त्व्-अर्थे वा-शब्दः । अपर इति—होम-कर्मण्य् असुगमम् एवेति ॥ (ह्ब्व् 17.205 टीका)

--o)0(o--

शूद्रं प्रत्य् आह—

यं वर्णम् आश्रितो यः शूद्रः स च तन्-नत-भ्रुवाम् |विदधीत जपं विधिवच् छ्रद्धावान् भक्ति-भरावनम्र-

तनुः ॥12॥

ब्राह्मणादीनां मध्ये यं वर्णं शूद्रः समाश्रितः स तन्-नत-भ्रुवां तेषाम् एव द्विजात्य्-आदीनां स्त्रीणां विहितं जपं विधिवत् कथित-प्रकारेण विहितं कुर्यात् । कीदृशः ? श्रद्धा-युतः । पुनः कीदृशः ? भक्ति-भरेण भक्त्य्-अतिशयेन नम्रो तनुः शरीरं यस्य स तथा । जपश् चायं होम-रहित इति रुद्रधरः ॥12॥

--o)0(o--

Page 107: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पुरश्चरणोत्त्तर-कृत्यम् आह—

पुनर् अभिषिक्तो गुरुणा विधिवद् विश्राण्य दक्षिणां तस्मै |अभ्यवहार्य च विप्रान् विभवैः सम्प्रीणयेच् च भक्ति-

युतः ॥13॥

गुरुणा पुनर् अपि विधिवत् यथोक्त-विधिना अभिषिक्तः कृताभिषेकः तस्मै गुरवे दक्षिणां विश्राण्य दत्त्वा विप्रान् अभ्यवहार्य भोजयित्वा भक्ति-युतः सन् सम्प्रीणयेत् धन-धान्यादिभिः प्रीतिं कुर्यात् ॥13॥

--o)0(o--

सिद्ध-मन्त्रस्य कृत्यम् आह—

इति मन्त्र-वर-द्वितयान्यतरंपरिसाध्य जपादिभिर् अच्युत-धीः ।

प्रजपेत् सवन-त्रितये दिनशोविधिनाथ मुकुन्दम् अमन्द-मतिः ॥14॥

इत्य् अनेन प्रकारेण मन्त्र-द्वितयान्यतरं मन्त्र-द्वितययोर् मध्ये एकं जपादिभिर् जप-पूजा-होम-तर्पणादिभिः परिसाध्य साधयित्वा अच्युत-धीर् अच्युते श्री-कृष्णे धीर् बुद्धिर् यस्य स तथा । यद् वा, अच्युता न क्षरिता विष्णौ बुद्धिर् यस्य स तथा सवन-त्रितये सन्ध्यादि-त्रये दिनशः प्रतिदिनं विधिना उक्त-प्रकारेण मुकुन्दं कृष्णं प्रयजेत् पूजयतु अमन्द-मतिः शुद्ध-मतिः ॥14॥

--o)0(o--

पूजायां प्रातः-कालिक-ध्यानम् आह—

अथ श्रीमद्-उद्यान-संवीत-हैम-स्थलोद्भासि-रत्न-स्फुरन्-मण्डपान्तः ।

लसत्-कल्प-वृक्षाध उद्दीप्त-रत्न-स्थली-धिष्ठिताम्भोज-पीठाधिरूढम् ॥15॥

सप्त-श्लोकान्तं कुलकम् । अथानन्तरं भक्ति-नम्रः भक्त्य्-अतिशयेन नम्र-देहः प्रगे प्रातः-काले कथित-रूपं कृष्णम् अनुस्मृत्य ध्यात्वा तद्-अङ्गेन्द्र-वज्रादिभिः तस्य कृष्णस्याङ्गानि पूर्वोक्तानि हृदयादीनि इन्द्रादयो दश दिक्-पालाः वज्रादयस् तद्-आयुधानि च तैः सह पूजयित्वा तं कृष्णं सिता शर्करा मोचा कदली-विशेषः हैयङ्गवीनं सद्यो-जात-घृतम् । एभिस् तथा दध्ना विमिश्रेण दधि-संयुक्तेन दोग्धेन पायसेन च मन्त्री सम्प्रीणयेत् । कीदृशं ? श्रीमत् शोभा-युक्तं यद् उद्यानं क्रीडा-वनं तेन संवीतं वेष्टितं यद्-धैम-स्थलं लसत्-काञ्चन-भूमिस् तत्रोद्भासीनि उद्गत-किरणानि यानि यानि रत्नानि तैः स्फुरत्

Page 108: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

देदीप्यमानो यो मण्डपस् तस्यान्तर्-मध्ये देदीप्यमानो यः कल्प-वृक्षस् तस्याधश् छायायाम् उद्गता दीप्तिर् यस्य तादृशं रत्न-मयं यत् स्थानं तद्-अधिष्ठितं तत्रावस्थितं यद् अम्भोजं पद्यं तद् एव पीठं तत्राधिरूढम् उपविष्टम् ॥15॥

--o)0(o--

महा-नील-नीलाभम् अत्यन्त-बालंगुड-स्निग्ध-वक्त्रान्त-विस्रस्त-केशम् ।

अलि-व्रात-पर्याकुलोत्फुल्ल-पद्म-प्रमुग्धाननं श्रीमद् इन्दीवराक्षम् ॥16॥

पुनः कीदृशं ? महा-नील इन्द्र-नीलः । तद्वन् नीलाभं श्यामम् । पुनर् अत्यन्त-बालं पञ्च-वार्षिकम् । पुनः, गुडाः कुटिलाः स्निग्धाः चिक्कणाः कर्णान्ते कपोले विस्रस्ताः पर्याकुलाः । वक्त्रान्तेति पाठे विस्रस्ता मुखावलम्बिताः केशा यस्य तम् । अलि-व्रातेन भ्रमर-समूहेन पर्याकुलं चञ्चलं व्याप्तं वा यत् फुल्लं विकसितं पद्मं तद्वत् प्रमुग्धं मनोहरं आननं मुखं यस्य तम् । पुनः कीदृशं ? श्रीमत् दोष-रहितं यद् इन्दीवरं नील-पद्मं तत्-सदृशे अक्षिणी यस्य तम् ॥16॥

--o)0(o--

पुनः कीदृशं ?

चलत्-कुण्डलोल्लासि-सम्फुल्ल-गण्डंसुघोणं सुशोणाधरं सुस्मितास्यम् |अनेकाश्मरश्म्य्-उल्लसत्-कण्ठ-भूषा-

लसन्तं वहन्तं नखं पौण्डरीकम् ॥17॥

चञ्चले ये कुण्डले ताभ्याम् उन्नतौ उल्लसितौ शोभमानौ सम्फुल्लौ विकाशितौ गण्डौ यस्य तम् । पुनः शोभमाना घोणा नासा यस्य तम् । पुनः सुशोणो लोहितोऽधरो यस्य तम् । पुनः शोभनं यत् स्मितम् ईषद्-धासस् तद्-युक्तम् आस्यं यस्य तम् । पुनः अनेकानि यान्य् अश्मानि इन्द्रनील-प्रभृतीनि रत्नानि तेषां ये रश्मयः किरणाः तैर् उल्लसन्ती या कण्ठ-भूषा तया लसन्तं शोभमानम् । पुनः पौण्डरीकं व्याघ्र-सम्बन्धि-नखं वहन्तं धारयन्तम् ॥17॥

--o)0(o--

पुनः कीदृशं ?

समुद्धूसरोरः-स्थलं धेनु-धूल्याःसुपुष्टाङ्गम् अष्टापदाकल्प-दीप्तम् ।

Page 109: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

कटीर-स्थले चारु-जङ्घान्त-युग्मेपिनद्धं क्वणत्-किङ्किणी-जाल-दाम्ना ॥18॥

धेनु-धूल्या गो-रजसा समुद्धूसरं धूसरितम् उरः-स्थलं यस्य तं गवाम् अनुगमनात् सुष्ठु पुष्टम् अङ्गं यस्य तम् । कीदृशं ? अष्टापदाकल्प-दीप्तं सुवर्ण-घटितालङ्कारेण शोभमानम् । पुनः कीदृशं ? क्वणत्-किङ्किणी-जाल-दाम्ना शब्दायमान-क्षुद्र-घण्टिका-समूह-मालया कटि-स्थले श्रोणि-तटे चारु-जङ्घान्त-युग्मे मनोहर-गुल्फ-द्वयोर्ध्व-प्रदेशे पिनद्धं बद्धम् ॥18॥

--o)0(o--

पुनः कीदृशं ?

हसन्तं हसद्-बन्धु-जीव-प्रसून-प्रभां पाणि-पादाम्बुजोदार-कान्त्या ।

करे दक्षिणे पायसं वाम-हस्तेदधानं नवं शुद्ध-हैयङ्गवीनम् ॥19॥

पाणि-पादाम्बुजोदार-कान्त्या हस्त-चरण-पद्म-विपुल-शोभया हसद्-बन्धु-जीव-पुष्प-कान्तिं हसन्तम् उपहसन्तम् । पुनः कीदृशं ? दक्षिणे करे हस्ते पायसं सव्य-हस्ते वाम-करे नवं नूतनं शुद्धं निष्कलुषं हैयङ्गवीनम् नवनीतं ह्यो गो-दोहनोद्भवं घृतं दधानं धारयन्तम् ॥19॥

--o)0(o--

पुनः कीदृशं ?

महीभार-भूताम् अराराति-यूथाननः-पूतनादीन् निहन्तुं प्रवृत्तम् |प्रभुं गोपिका-गोप-गो-वृन्द-वीतं

सुरेन्द्रादिभिर् वन्दितं देव-वृन्दैः ॥20॥

मही-भार-भूताम् अराराति-यूथान् पृथिवी-भार-रूप-दैत्य-समूहान् अनः-पूतनादीन् शकटासुर-प्रभृतीन् निहन्तुं प्रवृत्तम् । पुनः कीदृशं ? प्रभुं समर्थम् ईश्वरम् । पुनः कीदृशं ? गोपिका गोप-स्त्री, गोपः गौः एतेषां समूहेन वीतं वेष्टितम् । पुनः कीदृशं ? इन्द्रादिभिर् देव-समूहैर् नमस्कृतम् ॥20॥

--o)0(o--

प्रगे पूजयित्वेत्त्यनुस्मृत्य कृष्णंतद्-अङ्गेन्द्र-वज्रादिकैर् भक्ति-नम्रः ।

सिता-मोच-हैयङ्गवीनैश् च दध्ना

Page 110: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

विमिश्रेण दौग्धेन सम्प्रीणयेत् तम् ॥21॥

पूर्व-श्लोके व्याख्यातम् अपि क्रमानुरोधेन व्याख्याते प्रगे प्रातः-काले उक्त-प्रकारेण कृष्णम् अनुस्मृत्य ध्यात्वा उपचारैः सम्पूज्य अङ्गाद्य्-आवरणैः सह सम्पूज्य नैवेद्यं दद्यात् । नैवेद्य-द्रव्यम् आह—सितेति । सिता शर्करा मोचा कदली हैयङ्गवीनं दौग्धेन पायसेन ॥21॥

--o)0(o--

प्रातः सवन-पूजा-फलम् आह—

इति प्रातर् एवार्चयेद् अच्युतं योनरः प्रत्यहं शश्वद् आस्तिक्य-युक्तः ।

लभेताचिरेणैव लक्ष्मीं समग्रामिह प्रेत्य शुद्धं परं धाम भूयात् ॥22॥

इत्य् अनेन प्रकारेण प्रत्यहं शश्वत् सर्वदा आस्तिक्य-युक्तः सन् यो नरः प्रातः-काले अच्युतम् अर्चयेत् तम् एवावश्यं पूजयति स इह लोके अचिरेणैवाल्प-कालेनैव समग्रां सम्पूर्णां लक्ष्मीं सम्पदं लभते प्राप्नोति प्रेत्य देहं परित्यज्य परं शुद्धं ब्रह्माख्यं महः भूयात् प्राप्नोति तत्-सरूपो भवतीत्य् अर्थः ॥22॥

--o)0(o--

प्रातः पूजायाम् एव नैवेद्यं तर्पणं च दर्शयति—

अहो-मुखेऽनुदिनम् इत्य् अभिपूज्य शौरिंदध्नाथ वा गुड-युतेन निवेद्य तोयैः ।

श्रीमन्-मुखे समनुतर्प्य च तद्-धिया तंजप्यात् सहस्रम् अथ साष्टकम् आदरेण ॥23॥

अथवा शब्दः पाद-पूरणे इति पूर्वोक्त-प्रकारेण अह्नो-मुखे प्रातः-काले अनुदिनं प्रत्यहं शौरिं कृष्णम् अभिपूज्य गुड-सहितेन दध्ना नैवेद्यं दत्त्वा जलैस् तद्-धिया गुड-सहित-बुद्ध्या श्रीमतः कृष्णस्य मुखे समनुतर्प्य अथानन्तरं तं मन्त्रम् आदरेण साष्टकं सहस्रं अष्टोत्तर-सहस्रं जपेत् ॥23॥

--o)0(o--

मध्यन्दिन-सवन-ध्यानम् आह—

मध्यं-दिने जप-विधान-विशिष्ट-रूपंवन्द्यं सुरर्षि-यति-खेचर-मुख्य-वृन्दैः ।

गो-गोप-गोप-वनिता-निकरैः परीतंसान्द्राम्बुद-च्छवि-सुजात-मनोहराङ्गम् ॥24॥

Page 111: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

चतुर्थ-श्लोक-स्थ-क्रियया योजना एवम् अनेन प्रकारेण मध्यन्दिने मध्याह्ने नन्दजं कृष्णं ध्यात्वा इन्दिरा श्रीस् तस्या आप्त्य्-अर्थं अर्चयतु । कीदृशं ? जप-विधानेन विशिष्टं रूपं यस्य तं जपार्थं यत् ध्यानम् । अथ प्रकट-सौरभेत्य् आदि तृतीय-पटलोक्त-ध्यानं तद् एवात्रापीति त्रिपाठिनः । पुनः कीदृशं ? वन्द्यं श्रेष्ठम् । पुनः कीदृशं ? सुरा इन्द्रादय ऋषयो नारदादयः यतयः सनकादयः खेचराः स्वर्ग-वासिनः एतेषां मुख्याः श्रेष्ठाः तेषां वृन्दैः समूहैः तथा गौः गोपः गोप-स्त्री च एतेषां निकरैः समूहैः परीतं वेष्टितं सान्द्रो निविडो यो अम्बुदो मेघस् तद्वच् छविर् यस्य तत् । अथ च सुजातं दोष-रहितम् । अथ च मनोहरं नेत्रोत्सव-कारकम् अङ्गं यस्य ॥24॥

--o)0(o--

पुनः कीदृशं ?

मयूर-पत्र-परिकॢप्त-वतंस-रम्य-धम्मिल्लम् उल्लसित-चिल्लिकम् अम्बुजाक्षम् |पूर्णेन्दु-बिन्दु-वदनं मणि-कुण्डल-श्री-

गण्डं सुनासम् अतिसुन्दर-मन्द-हासम् ॥25॥

मयूरस्येदं मायूरं पत्रं पक्षः मायूरं च तत्-पत्रं चेति मायूर-पत्रं तेन परिकॢप्तो यो वतंसः शिरो-भूषणम् । वष्टि-भागुरिरल्लोपम् अवाप्योरुपसर्गयोः इत्य् अकार-लोपः । तेन रम्यो धम्मिल्लः केश-पाशः यस्य तम् । पुनः कीदृशं ? अम्बुजवत् पद्मवत् अक्षिणी यस्य स तथा तम् । पुनः कीदृशं ? सम्पूर्णो य इन्दु-बिम्बश् चन्द्र-मण्डलं तद्वद् वदनं मुखं यस्य स तथा तम् । पुनः कीदृशं ? मणि-मयं यत् कुण्डलं तेन श्री-युक्तौ शोभा-सहितौ गण्डौ यस्य तम् । पुनः कीदृशं ? शोभना नासा यस्य तम् । पुनः कीदृशं ? मनोहरेषद्-हास्य-युक्तम् ॥25॥

--o)0(o--

पुनः कीदृशं ?

पीताम्बरं रुचिर-नूपुर-हार-काञ्ची-केयूरकोमिकटकादिभिर् उज्ज्वलाङ्गम् ।

दिव्यानुलेपन-पिशङ्गितमसराजद्-अम्लान-चित्र-वनमालम् अनङ्ग-दीप्तम् ॥26॥

पीताम्बरं वस्त्रं यस्य तम् । पुनः कीदृशं ? मनोहर-नूपुरादिभिः शोभितम् अङ्गम् यस्य तं हारो मुक्तावली काञ्ची क्षुद्र-घण्टिका केयूरम् अङ्गदम् ऊर्मिर् मुद्रिका कटकः कङ्कण आदि-पदेन किरीटादीनां परिग्रहः । पुनः कीदृशं ? देव-सम्बन्धिनानुलेपनेन कुङ्कुमादिना पिशाङ्गितं पिञ्जरितम् अंसे

Page 112: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

स्कन्धे राजन्ती शोभमाना अम्लाना अक्लिष्टा चित्रा नाना-प्रकारिका वनमाला पत्र्-पुष्प-मयी आपाद-लम्बिनी माला यस्य तम् । पुनः कीदृशं ? अनङ्गवत् कामवत् दीप्तम् ॥26॥

--o)0(o--

पुनः कीदृशं ?

वेणुं धमन्तम् अथवा स्व-करे दधानंसव्येतरे पशुप-यष्टिम् उदार-वेषम् ।

दक्षे मणि-प्रवरम् ईप्सित-दान-दक्षंध्यात्वैवम् अर्चयतु नन्दजम् इन्दिराप्त्यै ॥27॥

वेणुं धमन्तम् वादयन्तम् । अथवा पक्षान्तरे स्व-करे सव्येतरे वामे गो-रक्षण-दण्डं दधानं तथा दक्षे दक्षिणे ईप्सित-दान-दक्षं मणिं दधानम् | पुनः कीदृशं ? उदार-वेषम् । उद्भट-वेषम् इति रुद्र-धरः । वस्तुतस् तु वेणुं वादयन्तं तद् एव दर्शयति अथेति वाम-करे सव्यं दक्षिण-वामयोर् इत्य् अभिधानात् द्वयोर् एवात्र-तन्त्रेण सङ्ग्रहः तत्र सव्ये द्वितीय-वाम-हस्ते पशुप-यष्टिं परशुरकार्थं यष्टिं दण्डं तथा सव्ये दक्षिणे हस्ते मणि-प्रवरम् मणि-श्रेष्ठं चिन्तामणिं दधानम् । कीदृशं ? मणि-प्रवरम् ईप्सित-दान-दक्षं वाञ्छितार्थ-दान-क्षमम् इत्य् अर्थः ॥27॥

--o)0(o--

आवरण-नैवेद्य-दान-प्रकारम् आह—

दामादिकाङ्ग-दयितासुहृदङ्घ्रिपेन्द्र-वज्रादिभिः समभिपूज्य यथा-विधानम् ।

दीक्षा-विधि-प्रकथितं च निवेद्य-जातंहैमे निवेदयतु पात्र-वरे यथावत् ॥28॥

दाम आदिर् यस्य । आदि-पदेन सुदामादीनां परिग्रहः । अङ्गानि पूर्वोक्तानि पञ्च दयिता रुक्मिण्य्-आद्याः सुहृदो वसुदेवाद्याः अङ्घ्रिपा मन्दराद्याः पूर्वोक्ता इन्द्रादयो दश दिक्पालाः वज्रादीनि च तेषां आयुधानि पूर्वोक्तानि । एतैर् यथा-विधानं यथोक्त-प्रकारेण कृष्णं सम्पूज्य दीक्षा-विधाने कथितं नैवेद्य-समूहं हैमं सुवर्ण-मये पात्र-श्रेष्ठे यथावत् निवेदयतु ॥28॥

--o)0(o--

होमादिकम् आह—

अष्टोत्तरं शतम् अथो जुहुयात् पयोऽन्नैः सर्पिः-प्लुतैः सुसित-शर्करया विमिश्रैः ।

Page 113: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

दद्याद् बलिं च निज-दिक्षु सुरर्षि-योगि-वर्गोपदैवत-गणेभ्य उदग्र-चेताः ॥29॥

अनन्तरं पयोऽन्नैः पायसैः सर्पिः-प्लुतैः सुसित-शर्करया विमिश्रैः अतिशुभ्र-शर्करया मिलितैः अष्टाधिकं शतम् जुहुयात् होमं कुर्यात् । साहचर्यात् कल्पना-लाघवाच् च होमोक्त-द्रव्येणैव निज-दिक्षु स्व-स्व-दिक्षु सुरर्षि-योगि- वर्गोपदैवत-गणेभ्यो बलिं दद्यात् । तत्र सुरा विरञ्चि-प्रभृतयः पूर्व-दिक्-स्थाः ऋषयो नारदादयो दक्षिण-दिक्-स्थाः योगि-वर्गः सनकादिः पश्चिम-दिक्स्थाः उपदेव-गणाः यक्ष-सिद्ध-गन्धर्व-विद्याधराद्याः उत्तर-दिक्-स्था इति त्रिपाठिनः । उपदेव-गणाः दश-दिक्-पाला इति रुद्रधरः । उदग्र-चेता उद्भट-चित्तः सोत्साह इत्य् अर्थः ॥29॥

--o)0(o--

नवनीत-मिलित-पायस-धियार्चनान्ते जलैर् मुखे तस्य |सन्तर्प्य जपतु मन्त्री सहस्रम् अष्टोत्तर-शतं वापि ॥30॥

अर्चनान्ते पूजावसाने तस्य देवस्य मुखे नवनीतेन मिलितं सम्बद्धं यत् पायसं तद्-बुद्ध्या जलैः सन्तर्प्य तर्पणं कृत्वा मन्त्री साधकः अष्टाधिकं सहस्रम् शतं वा जपतु ॥30॥

--o)0(o--

एतत्-फलम् आह—

अह्नो मध्ये वल्लवी-वल्लभं तंनित्यं भक्त्याभ्यर्चयेत् यो नराग्र्यः ।

देवाः सर्वे तं नमस्यन्ति शश्वत्वर्तेरन् वै तद्-वशे सर्व-लोकाः ॥31॥

यो नराग्र्यो नर-श्रेष्ठः अह्नो मध्ये मध्याह्ने तं वल्लवी-वल्लभं गोपी-प्रियं नित्यं सर्वदा भक्त्या सात्त्विकेन भावेनार्चयेत् । तं नर-श्रेष्ठं सर्वे देवाः नमस्यन्ति । तथा शश्वत् सर्वदा सर्वे जना एव तद्-वशे वर्तेरन् तद्-वश्याः स्युर् इत्य् अर्थः ॥31॥

--o)0(o--

मेधायुः-श्री-कान्ति-सौभाग्य-युक्तःपुत्रैर् मित्रैर् गोमही-रत्न-धान्यैः |भोगैश् चान्यैर् भूरिभिः सन्निहाढ्यो

भूयान् भूयो धाम तच् चाच्युताख्यम् ॥32॥

तथा इह लोके मेधा धारणावती बुद्धिः आयुः जीवनं, श्रीः लक्ष्मीः । कान्तिः शरीर-शोभा, सौभाग्यं सर्वजन-प्रियता । एतैः

Page 114: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

युक्तः सम्बद्धः तथा पुत्रैर् औरसैः मित्रैः सुहृद्भिर् गौः प्र्थिवी रत्नं धान्यं व्रीह्यादिः । एतैश् चतथान्यैर् भूरिभिः प्रचूरैः सुखैर् आढ्यः उपचितः सन् पुनः देहावसाने अच्युताख्यं कृष्ण-नामकं तेजो महो भूयान् तद्-रूपो भवतीत्य् अर्थः ॥32॥

--o)0(o--

तृतीय-काल-पूजा-व्यवस्थाम् आह—

तृतीय-काल-पूजायाम् अस्ति काल-विकल्पना |सायाह्ने निशि वेत्य् अत्र वदन्त्य् एके विपश्चितः ॥33॥

तृतीय-काल-पूजायाम् कालस्य वेलायां विकल्पना विकल्पोऽस्ति तम् एवाह—सायाह्ने सन्ध्यायां निशि रात्रौ वेति अत्र एके विपश्चितो वदन्ति ॥33॥

--o)0(o--

किं तत्राह—

दशाक्षरेण चेद् रात्रौ सायाह्नेऽष्टादशार्णतः |उभयीम् उभयेनैव कुर्याद् इत्य् अपरे जगुः ॥34॥

चेद् यदि दशाक्षरेण मन्त्रेण पूजादिकं तदा रात्रौ यद् अष्टादशार्णतो अष्टादशाक्षरेण मन्त्रेण तदा सायाह्ने इत्य् एकेषां मतम् । अपरे च पुनः उभयीम् उभय-पूजाम् उभयेनैव दशाक्षरेणाष्टादशाक्षरेण च तत् कुर्याद् इति जगुः कथयन्ति । तथा चैच्छिको विकल्प इति भावः ॥34॥

--o)0(o--

सायाह्न इत्य् आदि । अत्र नव-श्लोकान्तं कुलकम् ।

सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते |द्व्यष्ट-साहस्र-सङ्ख्यातैर् भवनैर् अभिसंवृते ॥35॥

हंस-सारस-सङ्कीर्णैः कमलोत्पल-शालिभिः |सरोभिर् अमलाम्भोभिः परीते भवनोत्तमे ॥36॥उद्यत्-प्रद्योतन-द्योत-सद्युतौ मणि-मण्डपे ।

मृद्वास्तरे सुखासीनं हेमाम्भोजासने हरिम् ॥37॥नारदाद्यैः परिवृतम् आत्म-तत्त्व-विनिर्णये ।

तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परम् अक्षरम् ॥38॥

सायाह्ने एवम् एतादृश-वेष-धारिणं हरिं ध्यात्वार्चयेत् । कीदृशं ? मृद्वास्तर-कोमलासन-रूपे हेमाम्भोजासने कनक-पद्मासने समासीनम् उपविष्टं कुत्रावस्थितं मणि-मण्डपे । किं विशिष्टे ? उद्गच्छन् यः प्रद्योतनः सूर्यः तस्य द्योतस्य समाना द्युतिर्

Page 115: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

यस्य तस्मिन् । कुत्र ? भवनोत्तमे गृह-श्रेष्ठे । किं विशिष्टे ? चित्रोद्यानोपशोभिते बहुधोपवन-सेविते । पुनः किं विशिष्टे ? द्वारवत्यां विद्यमाने । पुनः किं विशिष्टे ? भवनैर् गृहैर् अभिसंवृते । कीदृशैः ? द्व्यष्ट-साहस्र-सङ्ख्यातैः ।

पुनः किं विशिष्टे ? सरोभिः सरोवरैः परीते । कीदृशैः ? अमलाम्भोभिर् निर्मल-जलैः । पुनः कीदृशैः ? हंस-सारस-सङ्कीर्णैः हंसादि-पक्षि-गणैर् व्याप्तैः । पुनः कीदृशैः ? कमलोत्पल-शालिभिः पद्मोत्पल-सहितैः ।

हरिं कीदृशं ? नारदाद्यैर् मुनिभिः परिवृतम् वेष्टितम् । किम्-अर्थम् ? आत्म-तत्त्व-विनिर्णये आत्म-तत्त्व-निश्चये निमित्ते । पुनः कीदृशं ? तेभ्यो नारदादिभ्यः स्वं धाम ज्ञान-स्वरूपम् आत्मानं कथयन्तम् । पुनः कीदृशं ? परम-विद्या-तत्-कार्य-रहितम् । पुनः कीदृशं ? अक्षरम् अविनाशि ॥35-38॥

--o)0(o--

पुनः कीदृशं ?

इन्दीवर-निभं सौम्यं पद्म-पत्रोरुणेक्षणम् |स्निग्ध-कुन्तल-सम्भिन्न-किरीट-मुकुटोज्ज्वलम् ॥39॥

इन्दीवर-निभं नीलाम्भोज-सदृशं सौम्यं उग्रता-रहितम् । पुनः कीदृशं ? पद्म-पत्रवद् आयते दीर्घे ईक्षणे यस्य तम् । पुनः स्निग्धाः चिक्कणा ये कुन्तलाः केशास् तैः सम्भिन्ने मिलिते किरीट-मुकुटे ताभ्याम् उज्ज्वलं देदीप्यमानम् । तत्र किरीट-शब्देन ललाटाश्रितः त्रि-शृङ्गोऽलङ्कार-विशेषः कथ्यते । मुकुट-शब्देन च मूर्ध्नि मध्य-भागाश्रितं तच् च दीप-शिखा-कारोऽलङ्कार-विशेषः कथ्यते ॥39॥

--o)0(o--

पुनः कीदृशं ?

चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् |श्रीवत्स-वक्षसं भ्राज-कौस्तुभं वनमालिनम् ॥40॥

चारु मनोहरं प्रसन्नं फल-दायि वदनं यस्य तम् । पुनः स्फुरती देदीप्यमाने मकराकृती कुण्डले यस्य तम् । पुनः श्रीवत्सो विप्र-पाद-प्रहार-कृत-चिह्न-विशेषो वक्षसि यस्य तम् । पुनः भ्राजन् देदीप्यमानः कौस्तुभो मणि-विशेषो यस्य तम् । पुनः वनमाला-धारिणम् ॥40॥

--o)0(o--

Page 116: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

काश्मीर-कपिशोरस्कं पीत-कौशेय-वाससम् |हार-केयूर-कटक-रसनाद्यैः परिष्कृतम् ॥41॥

काश्मीरेण कुङ्कुम-वर्णम् उरो यस्य तम् । पुनः पीत-वस्त्र-धारिणम् । पुनः हारः मुक्ताहारः केयूरम् अङ्गदं बाह्व्-अलङ्कारः । कटकः कङ्कणः । रसना क्षुद्र-घण्टिका आदि-शब्देनाङ्गुलीयकादेः परिग्रहः एतैः परिष्कृतं शोभितम् ॥41॥

--o)0(o--

पुनः कीदृशं ?

हृत-विश्वम्भराभूरि-भारं मुदित-मानसम् |शङ्ख-चक्र-गदा-पद्म-राजद्-भुज-चतुष्टयम् ॥42॥

हृतोऽपनीतो विश्वम्भरायाः पृथ्व्या भूरि-भारो बृहद्-भारोऽसुरादि-लक्षणो येन तम् | पुनः मुदितं हृष्टं मानसं यस्य तम् । पुनः शङ्ख-चक्र-गदा-पद्मैः शोभितं बाहु-चतुष्टयम् यस्य तम् ॥42॥

--o)0(o--

एवं ध्यात्वार्चयेन् मन्त्री तद्-अङ्गैः प्रथमावृतिम् |द्वितीयां महिषीभिस् तु तृतीयायां समर्चयेत् ॥43॥नारदं पर्वतं जिष्णुं निशठोद्धव-दारुकान् ।

विश्वक्सेनं च सैनेयं दिक्ष्व् अग्रे विनता-सुतम् ॥44॥

अत्र पूजायां अङ्गैः पूर्वोक्तैः पञ्चाङ्गैः प्रथमावरणं भवति । द्वितीयावरणं महिषीभिः रुक्मिण्य्-आदिभिः । तृतीयायाम् आवृतौ दिक्षु प्रवादि-दिक्षु वक्ष्यमाणान् नारदादीन् अग्रे च विनता-सुतं गरुडं पूजयेत् । पर्वत-नामा मुनि-विशेषः । जिष्णुर् अर्जुनः । निशठो यादव-विशेषः । उद्धवोऽपि तथा । दारुकः कृष्ण-सारथिः । विश्वक्सेनः भाण्डागारिकः सैनेयः सात्यकिः ॥43-44॥

--o)0(o--

लोकेशैस् तत्-प्रहरणैः पुनर् आवरण-द्वयम् |इति सम्पूज्य विधिवत् पायसेन निवेदयेत् ॥45॥

लोकेशैर् इन्द्रादिभिर् एकम् आवरणम् । तत्-प्रहरणैस् तद्-आयुधैर् वज्रादिभिर् अपरावरणम् । एवं क्रमेणावरण-द्वयम् इत्य् अनेन प्रकारेण पञ्चावरणकेन सम्पूज्य विधिवद् दीक्षा-कथितं पायसं दद्यात् ॥45॥

--o)0(o--

Page 117: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तर्पण-प्रकारं जप-सङ्ख्यां च दर्शयति—

तर्पयित्वा खण्ड-मिश्रैर् दुग्ध-बुद्ध्या जलैर् हरिम् |जपेद् अष्ट-शतं मन्त्री भावयन् पुरुषोत्तमम् ॥46॥

खण्डेन शर्करया विमिश्रं मिलितं यद् दुग्धं तद्-बुद्ध्या जलैः कृष्णं तर्पयित्वा पुरुषोत्तमं भावयन् ध्यायन् मन्त्री साधकः अष्टाधिक-शतं जपेत् । यद्यपि तर्पणस्य क्त्वा-प्रत्ययेन पूर्व-कालता प्रतीयते तथापि प्रथमं जपः तद् अनु तर्पणं कार्यं तथैवानुक्रमात् सम्प्रदायाच् चेति रुद्रधरः ॥46॥

--o)0(o--

पूजासु होमं सर्वासु कुर्यान् मध्यन्दिनेऽथवा |आसनाद् अर्घ्य-पर्यन्तं कृत्वा स्तुत्वा नमेत् सुधीः ॥47॥

सर्वासु तिसृष्व् अपि पूजासु होमं कुर्यात् । पक्षान्तरम् आह—अथवेति । मध्यन्दिने मध्याह्न्-पूजायां वा होमं कुर्याद् इत्य् अर्थः । आसनाद् इति । आसन-मन्त्राद् आरभ्यार्घ्य-पर्यन्तं कृत्वा स्तुत्वा स्तवनं कृत्वा नमेत् दण्डवत् प्रणमेत् । अवसानार्घ्यम् अवशेषयित्वा मध्ये होमं कृत्वा ततः पूजाशेषार्घ्यम् अवसानार्घ्य-संज्ञकं पराङ्मुखार्घ्यापर-पर्यायं दद्याद् इत्य् अर्थः ॥47॥

--o)0(o--

समर्प्यात्मानम् उद्वास्य तत् स्वे हृत्-सरसीरुहे |विन्यस्य तन्-मयो भूत्वा पुनर् आत्मानम् अर्चयेत् ॥48॥

आत्म-समर्पण-मन्त्रेण स्वात्मानं परमेश्वरे समर्प्य तत् परमेश्वर-तेजः पूजा-स्थानाद् उद्वास्य उद्वृत्त्य स्वकीय-हृदय-पद्मे विन्यस्य तन्-मयो भूत्वा पुनर् आत्मानम् पूजयेत् ॥48॥

--o)0(o--

सायाह्न-पूजा-फलम् आह—

सायाह्ने वासुदेवं यो नित्यम् एव यजेन् नरः |सर्वान् कामान् अवाप्यान्ते स याति परमां गतिम् ॥49॥

यो नरः सायाह्ने वासुदेवं नित्यं सर्वदा एवं कथित-प्रकारेण यजेत् पूजा-तर्पण-होमादिभिः परितोषयेत् सर्वान् कामान् वाञ्छितान् अर्थान् अवाप्य देहावसाने परां गतिं विष्णु-सायुज्यं प्राप्नोति ॥49॥

--o)0(o--

रात्रौ चेन् मन्मथाक्रान्त-मानसं देवकी-सुतम् ।

Page 118: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

यजेद् रास-परिश्रान्तं गोपी-मण्डल-मध्यगम् ॥50॥

चेद् यदि रात्रौ पूजा क्रियते तदा रासः क्रीडा-विशेषस् तेन परिश्रान्तं देवकी-नन्दनं यजेत् मन्मथेन आक्रान्तं मानसं हृदयं यस्य तम् । पुनः गोपीनां मण्डलं गोष्ठी-विशेषः तस्य मध्ये स्थितम् ॥50॥

--o)0(o--

रास-क्रीडां दर्शयति—

पृथुं सुवृत्तं मसृणं वितस्ति-मात्रोन्नतं कौ विनिखन्य शङ्कुम् ।

आक्रम्य पद्भ्याम् इतरेतरात्त-हस्तैर् भ्रमोऽयं खलु रास-गोष्ठी ॥51॥

इतरेतरात्त-हस्तैः परस्पर-गृहीत-हस्तैः अयं भ्रमो भ्रमणं रास-गोष्ठी । किं कृत्वा ? कौ पृथिव्यां पृथुं स्थूलं सुवृत्तं वर्तुलाकारं मसृणं स्निग्धं वितस्ति-मात्रोत्थितं द्वादशाङ्गुल-प्रमाणेनोर्ध्वं स्थितं शङ्कु काष्ठ-खण्डं विनिखन्य । पुनः किं कृत्वा ? पद्भ्यां शङ्कुम् आक्रम्य नियन्त्र्य ॥51॥

--o)0(o--

ध्यानम् आह—

स्थल-नीरज-सून-पराग-भृतालहरी-कण-जाल-भरेण सता |मरुता परितापहृताध्युषिते

विपुले यमुना-पुलिने विमले ॥52॥

द्वादश-श्लोकान्तं कुलकम् । कल्याण-मय-स्वरूपम् अजं विचिन्त्य प्रथमोदित-पीठ-वरे पूर्वोक्त-दीक्षा-सम्बन्धि-पूजा-पीठ-श्रेष्ठे विधिवत् यथाविधि प्रयत्नेन पूजयेत् । कीदृशं ? यमुना-पुलिने यमुना-तटे इतरेतर-बद्ध-कर-प्रमदा-गण-कल्पित-रास-विहार-विधौ अन्योन्य-बद्ध-हस्त-स्त्री-समूह-परिकल्पित-क्रीडा-विशेष-विधौ मणि-शङ्कुगं मणिमय-शङ्कु-मध्य-गतम् । कीदृशे ? पुलिने वायुनाधुयुषिते आक्रान्ते । कीदृशेन ? स्थल-नीरजं स्थल-कमलं तं पुष्प-पराग-भृता तत्-केशर-संनिकृष्ट-पुष्प-रजो-युक्तेन अनेन सौगन्ध्यं वर्णितं पुनः लहरी-तरङ्गस् तस्य कण-जालं बिन्दु-समूहः तस्य भरेण प्रकर्षेण सताम् । उत्कृष्टेन युक्तेनेति त्रिपाठिनः । अनेन शैत्यम् उक्तम् । पुनः परिताप-हृता खेद-विनाशकेन अनेन मान्द्यम् उक्तम् । पुनः कीदृशे पुलिने ? विपुले विस्तीर्णे पुनः विमले शुद्धे ॥52॥

Page 119: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

पुनः कीदृशं ? अशरीर-निशात-शरोन्मथित-

प्रमदा-शत-कोटिभिर् âkulite |उडुनाथ-करैर् विशदीकृत-दिक्-

प्रसरे विचरद्-भ्रमरी-निकरे ॥53॥

अशरीरः कामः तस्य यो निशात-शरस् तीक्ष्ण-बाणस् तेन उन्मथिता व्यग्रीकृता याः प्रमदास् तासां शत-कोटिभिर् âkulitékåte इतस् ततोऽव्याप्तेः । पुनः कीदृशे ? उडुनाथश् चन्द्रस् तस्य करैः किरणैर् विशदीकृतः प्रकाशितो दिक्-प्रसरो दिग्-अवकाशो यत्र तस्मिन् । पुनः कीदृशे ? विचरन्ती भ्रमन्ती या भ्रमरी तस्या निकरः समूहो यत्र तस्मिन् ॥53॥

--o)0(o--

पुनः कीदृशं ? विद्याधर-किन्नर-सिद्ध-सुरैः

गन्धर्व-भुजङ्गम-चारणकैः |दारोपहितैः सुविमान-गतैः

स्वस्थैर् अभिवृष्ट-सुपुष्प-चयैः ॥54॥

विद्याधर-प्रभृतयो यथा प्रसिद्धाः तथा भुजङ्गमः हस्त-पादादि-शरीरान्वितो नाग-लोक-स्थः सर्पः एतैर् दारोपहितैः सस्त्रीकैः शोभन-विमान-गतैः आकाश-निष्ठैः कृत-पुष्प-वृष्टि-समूहैः आकुलिते ॥54॥

--o)0(o--

पुनः कीदृशं कृष्णम् ?

इतरेतर-बद्ध-कर-प्रमदा-गण-कल्पित-रास-विहार-विधौ ।

मणि-शङ्कु-गम् अप्य् अमुनावपुषाबहुधा विहित-स्वक-दिव्य-तनुम् ॥55॥

अमुना वपुषा अनेन मणि-शङ्कु-gaatena शरीरेण नाना-प्रकार-कृत-स्वीय-दिव्य-शरीरम् ॥55॥

--o)0(o--

पुनः कीदृशं ?

सुदृशाम् उभयोः पृथग्-अन्तरगं

Page 120: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

दयिता-गण-बद्ध-भुज-द्वितयम् |निज-सङ्ग-विजृम्भद्-अनङ्ग-शिखि-

ज्वलिताङ्ग-लसत्-पुलकालि-युजाम् ॥56॥

सुदृशाम् कामिनीनाम् उभयोर् द्वयोः पृथक् द्वय-द्वय-क्रमेण अन्तरगं मध्य-गतम् । पुनः कीदृशं ? दयिता-गणेन नारी-समूहेन बद्धं स्व-हस्तेनान्योऽन्यं ग्रथितं भुज-द्वितयं यस्य तम् एतेनैतद् उक्तं भवति कामिन्योर् मध्ये कामिनीनाम् एव हस्तेन गृहीत-हस्तः परमेश्वर इति अपि समुच्चयेन केवलं शङ्कुगं कामिनीनाम् अपि अन्तरेण युक्तम् इति भावः । कीदृशाम् ? निज-सङ्गेन गोपाल-कृष्ण-सङ्गेन विजृम्भमाणः प्रज्वलितो यो अनङ्ग-शिखी कामाग्निस् तेन ज्वलितं प्रदीप्तं यद् आङ्गं तत्र लसन्ती शोभमाना या पुलकाली रोमाञ्च-पङ्क्तिस् तया युज्यन्ते इति तद्-युजस् तासाम् ॥56॥

--o)0(o--

पुनः कीदृशं ?

विविध-श्रुति-भिन्न-मनोज्ञतर-स्वर-सप्तक-मूर्च्छन-ताल-गणैः ।

भ्रममाणम् अमूभिर् उदार-मणि-स्फुट-मण्डन-शिञ्जित-चारुतरम् ॥57॥

अमूभिर् गोपीभिः सह भ्रममाणम् भ्रमीकुर्वाणं । कैः ? विविधो नाना-प्रकारः श्रुतिर् नाम-स्वरारम्भकावयवः शब्द-विशेषः तेन भिन्नं सङ्गतं मनोज्ञतरम् अति-हृदय-ग्राहि यत् स्वर-सप्तकं निषादेत्य् आदि तस्य या मूर्च्छना एकविंशति-प्रकारिका भाग-तालाश्वताल-परितालादयः ऊन-पञ्चाशत् एतेषां गणैः समूहैः । पुनः कीदृशं ? उदार उदूढो यो मणिस् तस्य स्फुटं प्रव्यक्तं अतितेजस्वितया यन् मण्डनं तस्य शिञ्जितं शब्दितं तेन चारुतरं हृदयङ्गमम् ॥57॥

--o)0(o--

पुनः कीदृशं ?

इति भिन्न-तनुं मणिभिर् मिलितंतपनीय-मयिर् इव भारकतम् ।

मणि-निर्मित-मध्यग-शङ्कु-लसद्-विपुलारुण-पङ्कज-मध्य-गतम् ॥58॥

इति भिन्न-तनुम् । अनेन प्रकारेण गोपीभिर् मिलित-देहं गोपाल-कृष्णं कम् इव तपनीय-मयैः सुवर्ण-मयैः मणिभिर् मिलितं ग्रथितं मरकत-मणिम् इव । पुनः कीदृशं ? मणि-निर्मितो

Page 121: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मध्य-गतो यः शङ्कुः तल् लग्नं लसद् देदीप्यमानं यद् विपुलं बृहद्-अरुण-पङ्कजं तस्य मध्य-गतम् ॥58॥

--o)0(o--

पुनः कीदृशं ?

अतसी-कुसुमाभ-तनुं तरुणंतरुणारुण-पद्म-पलाश-दृशम् |नव-पल्लव-चित्र-सुगुच्छ-लसच्-

chikhi-piccha-pinaddha-kaca-pracayam ||59||

अतसी-प्रसिद्धा तस्याः कुसुमानीवाभा दीप्तिर् यस्यास् तनोस् तादृशी तनुर् यस्य तम् । पुनः कीदृशं ? तरुणेति नूतनारुण-पद्म-पत्र-सदृश-नेत्रम् । पुनः कीदृशं ? नवेति नूतन-पल्लव-नाना-विध-स्तवक-शोभमान-मयूर-पुच्छ-सम्बद्ध-केश-समूहम् ॥59॥

--o)0(o--

पुनः कीदृशं ?चटुल-भ्रुवम् इन्दु-समान-मुखंमणि-कुण्डल-मण्डित-गण्ड-युगम् |शश-रक्त-सदृक्-दशन-च्छदनं

मणि-राजद्-अनेक-विधाभरणम् ॥60॥

चटुल-भ्रुवं चलद्-भ्रू-लताकम् । पुनः कीदृशं ? शुक्ल-पक्षीय-पूर्ण-चन्द्र-सदृशाननम् । पुनः कीदृशं ? मणि-मय-कुण्डल-शोभित-गण्ड-द्वयम् । पुअन्ः कीदृशं ? शश-शोणित-तुल्याधरम् । पुनः कीदृशं ? मणिना शोभमान-नाना-प्रकाराभरणम् ॥60॥

--o)0(o--

पुनः कीदृशं ?असन-प्रसव-च्छदनोज्ज्वलसद्-वसनं सुविलास-निवास-भुवम् ।

नव-विद्रुम-भद्र-कराङ्घ्रि-तलंभ्रमराकुल-दाम-विराजि-तनुम् ॥61॥

असनो वृक्ष-विशेषः तस्य प्रसवः पुष्पं तस्य छेदनं पत्रं च तद्वद् उज्ज्वलं शोभमानं मनोहरं वस्त्रं यस्य तम् । पुनः कीदृशं ? शोभन-क्रीडा-विचित्र-स्थानम् । पुनः कीदृशं ? नवो नूतनो यो विद्रुमः प्रवालस् तद्वत् भद्रं मनोहरं कराङ्घ्रि-तलं यस्य तम् । पुनः कीदृशं ? भ्रमरैर् आकुलं व्याप्तं यत् पुष्प-दाम-माला तेन विराजितं भुज-द्वयं यस्य तं यद् वा मालया विराजिता तनुर् यस्य तम् ॥61॥

Page 122: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

पुनः कीदृशं ?तरुणी-कुच-युक्-परिरम्भ-मिलद्-

घुसृणारुण-वक्षसम् उक्ष-गतिम् |शिव-वेणु-समीरित-गान-परं

स्मर-विह्वलितं भुवनैक-गुरुम् ॥62॥

युवतीनां स्तन-द्वयालिङ्गन-सम्बद्ध-कुङ्कुमारुणितम् उरः-स्थलं यस्य तम् । पुनः कीदृशं ? उक्ष-गतिं वृषभ-गतिम् । पुनः कीदृशं ? शिवः कल्याण-प्रदो यो वेणुर् वंशस् तेन समीरितं सम्पादितं यद् गानं गीतं तत्-परं तद्-आसक्तम् । पुनः कीदृशं ? स्मरेण कामेन विह्वलितम् अनायत्तम् । पुनः कीदृशं ? भुवन-त्रयस्य एकम् अद्वितीयं गुरुम् ॥62॥

--o)0(o--

प्रथमोदित-पीठ-वरे विधिवत्प्रयजेद् इति रूपम् अरूपम् अजम् ।

प्रथमं परिपूज्य तद्-अङ्ग-वृत्तिंमिथुनानि यजेद् रसगानि ततः ॥63॥

इति रूपम् अजं प्रथमोदिते पीठ-वरे पूर्व-कथित-देवता-क्ल्प्त-पीठे यजेत् अरूपं निर्गुणम् । आवरणानि दर्शयति—प्रथमम् इति । तद्-अङ्ग-वृत्तिं पूर्वोक्ताङ्गावरणं प्रथमं परिपूज्य ततस् तद्-अनन्तरं मिथुनानि केशव-कीर्त्यादीनि रासगानि रास-क्रीडा-गतानि ॥63॥

--o)0(o--

दल-षोडशके स्वरम् ऊति-गणंसह-शक्तिकम् उत्तम-रास-गतम् |सरमा-मदनम् स्व-कला-सहित-

मिथुनाह्वम् अथेन्द्र-पवि-प्रमुखान् ॥64॥

दल-षोडशके षोडश-पत्रे पूजयेत्—मिथुनम् एव कथयति स्वर-मूर्ति-गणम् इति स्वर-भवा अकारादि-वर्ण-भवाः केशवादि-षोडश-मूर्तयः । स्वर-मूर्ति-गणं कीदृशं ? सह-शाक्तिकं कीर्त्यादि-शक्ति-सहितम् । पुनः कीदृशं ? उत्तमो यो रासः तत्र गतम् । क्वचिद् उत्तर-रास-गतम् इति पाठः । तत्र मध्य-रासे परमेश्वर-पूजा उत्तरादि-रासे केशवादिकं पूजयेत् ।

पुनः कीदृशं ? रमा श्री-बीजं मदनः काम-बीजं एताभ्यां सहितम् । पुनः कीदृशं ? स्वकीया याः कलाः षोडश-स्वराः तैः सहितम् । प्रयोगश् च—श्रीं क्लीं अं केशव-कीर्तिभ्यां नमः इत्य् आदि ।

Page 123: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पुनः कीदृशं ? मिथुनाह्वम् मिथुन-संज्ञकम् । अथानन्तरम् इन्द्र-पवि-प्रमुखान् इन्द्रादीन् वज्रादींश् च पूजयेद् इत्य् अर्थः ॥64॥

--o)0(o--

पूर्वोक्तावृति-सङ्ख्या-पूर्वकं नैवेद्यं कथयति—

इति सम्यग् अमुं परिपूज्य हरिंचतुरावृति-संवृतम् आर्द्र-मतिः ।

रजतारचिते चषके स-सितंसुशृतं सुपयोऽस्य निवेदयतु ॥65॥

अनेन प्रकारेण चतुरावरण-वेष्टितम् अमुं हरिं सम्यक् यथाविधि सम्पूज्य श्रद्धावान् रजता-रचिते रूप्य-निर्मिते चषके पात्रे अस्य हरेः स-सितं स-शर्करं स-घृतं घृत-सहितं पाठान्तरम् । सुशृतम् आवर्तितं पयो दुग्धं निवेदयतु ॥65॥

--o)0(o--

विभवे सति कांस्यमयेषु पृथक्चषकेषु तु षोडशसु क्रमशः |मिथुनेषु निवेद्य पयः स-सितं

विदधीत पुरोवद् अथो सकलम् ॥66॥

विभवे सति यदि तादृशम् ऐश्वर्यं भवति तदा कांस्य-घटितेषु पृथक् एकैकं षोडशस-चषकेषु क्रमेण मिथुन-गणेषु स-सितं पयो निवेद्य अथानन्तरं पुरोवत् निवेदयामि भगवते इत्य् आद्य्-उक्त-प्रकारेण सकलं पूजा-विशेषं समापयेत् ॥66॥

--o)0(o--

रास-पूजा-फलम् आह—सकल-भुवन-मोह्नं विधिं यो

नियतम् अमुं निशि निश्य् उदार-चेताः |भजति स खलु सर्व-लोक-पूज्यः

श्रियम् अतुलां समवाप्य यात्य् अनन्तम् ॥67॥

अमुं विधिं रास-पूजा-प्रकारं सकल-भुवन-मोह्नं सकल-भुवन-वश्यकरं नियतम् अबाधेन यो निशि निशि प्रति-रजनि उदार-चेताः प्रसन्न-मनाः सन् सम्यक् भजति कुर्यात् स सर्व-लोक-पूज्यः सन् अतुलाम् अतिशयितां श्रियं समृद्धिं समवाप्य अनन्तं विष्णुं याति प्राप्नोति ॥67॥

--o)0(o--

निशि वा दिनान्त-समये

Page 124: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

प्रपूजयेन् नित्यशोऽच्युतं भक्त्या |सम-फलम् उभयं हि ततः

संसाराब्धिं समुत्तितीर्षति यः ॥68॥

यः पुमान् संसार-सागरं तरितुम् इच्छति सोऽच्युतं भक्त्या निशि वा दिनान्त-समये वा सन्ध्यायां पूजयेन् नित्यशः प्रत्यहं हि यतः उभय-निशा-सन्ध्या-पूजन-द्वयं सम-फलम् ततस् तस्माद् धेतोः निशि वा दिनान्ते वा पूजयेद् इत्य् अर्थः ॥68॥

--o)0(o--

उक्तम् उपसंहरति—

इत्य् एवं मनु-विग्रहं मधु-रिपुं यो वा त्रिकालं यजेत्तस्यैवाखिल-जन्तु-जात-दयितस्याम्भोधिजा-वेश्मनः ।

हस्ते धर्म-सुखार्थ-मोक्ष-तरवः सद्-वर्ग-सम्प्रार्थिताः

सान्द्रानन्द-महा-रस-द्रव-मुचो येषां फल-श्रेणयः ॥69॥

इत्य् अमुना प्रकारेण यः पुमान् मन्त्र-शरीरं मधुसूदनं त्रि-कालं वा पूजयेत् तस्य नाना-विध-प्राणि-समूह-वल्लभस्य अम्भोधिजा-वेश्मनो लक्ष्मी-निवासस्य धर्मादि-पुरुषार्थ-चतुष्टय-वृक्षा हस्ते भवन्तीति शेषः । कीदृशाः ? सतां वर्गः समूहः तेन प्रार्थिताः । संसर्गीति पाठे ससर्गिभिर् निकटस्थैर् यद्यपि मोक्षस्य फलं नास्ति तथापि मोक्ष-पदेन तद्-धेतु-भूतं तत्त्व-ज्ञानम् उक्तं येषां वृक्षाणां फल-पङ्क्तयः नित्यानन्द-ब्रह्म स्वरूप-महा-रस-द्रवदाः ॥69॥

--o)0(o--

अथोच्यते पूर्व-समीरितानांपूजावसाने परम् अस्य पुंसः ।

कल्पस् तु काम्येष्व् अपि तर्पणानांविनापि पूजां खलु यैः फलं तत् ॥70॥

अथानन्तरं परमस्य पुंसः श्री-गोपाल-कृष्णस्य पूजावसाने पूजानन्तरं पूर्व-समीरितानां शीमन्-मुख-इत्य्-आदि-कथितानां नित्य-तर्पणानां कल्पः प्रकारः काम्येष्व् अपि तर्पणेषु प्रकार उच्यते यैस् तर्पणैः पूजां विनापि तत्-फलं पूजा-फलं प्राप्नोति यथा-पूजा तथैव तर्पणम् ॥70॥

--o)0(o--

सन्तर्प्य पीठ-मन्त्रैः सकृत् प्रथमम् अच्युतं तत्र |आवाह्य पूजयेत् तं तोयैर् एवाखिलैः समुपहारैः ॥71॥

Page 125: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

प्रथमं पीठ-मन्त्रैर् आधार-शक्त्यादि-मन्त्रैः पीठाङ्ग-भूत-देवतां सकृत्-सकृद् एकैक-वारं सन्तर्प्य अनन्तरं तत्र तोय-मये पीठे अच्युतम् आवाह्य जलैर् एव गन्धादि-सकलोपचारात्मकैः पूजयेत् ॥71॥

--o)0(o--

बद्ध्वाथ धेनु-मुद्रां तोयैः सम्पाद्य तर्पण-द्रवम् |तद् बुद्ध्याञ्जलिना तं सुवर्ण-चषकी-कृतेन तर्पयतु ॥72॥

ततो धेनु-मुद्रां बद्ध्वा तोयैस् तर्पणाढ्यं सम्पाद्य तद्-द्रव्य-रूपतया तोयं भावयित्वा तद्-बुद्ध्या तत्-कथित-द्रव्य-तर्पण-द्रव्य-बुद्ध्या तं कृष्णं तर्पयतु केनाञ्जलिना कीदृशेन सुवर्ण-चषकतया विचिन्तितेनेत्य् अर्थः ॥72॥

--o)0(o--

विंशतिर् अष्टोपेता काल-त्रय-तर्पणेषु सङ्ख्योक्ता |भूयः स्वकाल-विहितान् सकऋत् तर्पयेच् च परिवारान् ॥73॥

काल-त्रय-तर्पणेषु त्रिकाल-तर्पणेषु एकस्मिन् कालेऽष्तोपेता अष्टाविंशतिः तर्पणस्य सङ्ख्योक्ता पुनः स्व-काल-विहितान् स्वस्मिन् प्रातर् मध्याह्नादौ ये ये विहिताः परिवारा आवरण-देवतास् तान् सकृद् एकैक-वारं सन्तर्पयेत् ॥73॥

--o)0(o--

काल-त्रयस्य तर्पण-द्रव्यम् आह—

प्रातर् दधि-गुड-मिश्रं मध्याह्ने पायसं स-नवनीतम् |क्षीरं तृतीय-काले ससितोपलम् इत्य् उदीरितं द्रव्यम् ॥74॥

गुड-सहितं दधि प्रातः-काले नवनीत-सहितं पायसं मध्याह्ने ससितोपलम् शर्करा-विकार-सहितं क्षीरं तृतीय-काले इत्य् अमुना प्रकारेण द्रव्यं तर्पण-द्रव्यं कथितम् ॥74॥

--o)0(o--

तर्पण-मन्त्रम् आह—

तर्पयामि-पदं योज्यं मन्त्रान्ते स्वेषु नामसु |द्वितीयान्तेषु तु ततः पूजाशेषं समापयेत् ॥75॥

मन्त्रान्ते मूल-मन्त्रावसाने स्वकीयानि तर्पणीय-देवतानां नामानि तेषु तत्-समीपेषु द्वितीयान्तेषु अमुक-देवताम् इत्य् आदि-

Page 126: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

रूपेषु तर्पयामीति-पदं योज्यम् अनन्तरं पूजाशेषं समापयेत् ॥75॥

--o)0(o--

उत्तर-कृत्यम् आह—

अभ्युक्ष्य तत्-प्रसादाद्भिर् आत्मानं प्रतिवेदपः |तज् जप्त्वा तम् अथोद्वास्य तन्-मयः प्रजपेन् मनुम् ॥76॥

तत्-प्रसादाद्भिः परमेश्वर-प्रसाद-तत्-तर्पण-जलैः आत्मानं शरीरं सिक्त्वा तज् जप्त्वा मन्त्रं जप्त्वा अपः प्रपिबेत् । अथानन्तरं तं देवम् उद्वास्य स्व-हृदये संयोज्य तन्-मयः सन्-मन्त्रं जपेत् ॥76॥

--o)0(o--

स-प्रकारं स-द्रव्यं काम्यं तर्पणम् आह—

अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तु |तानि प्रोक्त-विधानानाम् आश्रित्यान्यतरं भजेत् ॥77॥

अथानन्तरं काम्येषु तर्पणेषु यानि नारदादिभिः कथितानि द्रव्याणि तानि वक्ष्यन्ते प्रोक्त-विधानानाम् त्रिकालोक्त-विधानानाम् अनन्तरम् एकं विधानम् आश्रित्य काम्य-तर्पण-कर्म भजेत् ॥77॥

--o)0(o--

द्रव्यैः षोडशभिर् अमुं प्रतर्पयेद् एकशश् चतुर्-वारम् |स चतुः-क्षीराद्य्-अन्तैः सकृज्-जलाद्य्-अन्तम् अच्युतं भक्त्या ॥

78||

षोडशभिर् द्रव्यैर् अमुं श्री-कृष्णम् एकशश् चतुर्-वारम् तद्-द्रव्य-बुद्ध्या जलैर् एव तर्पयेत् । कीदृशैः ? चत्वारि क्षीराणि आद्यं येषां तैः । षोडश-द्रव्याणाम् आदौ दुग्धाञ्जलि-चतुष्टयम् अन्ते च चतुष्टयम् इत्य् अर्थः । सकृज्-जलाद्य्-अन्तम् इति क्रिया-विशेषणम् । तथा च प्रथमम् एक-वारं जलेन ततश् चतुर्वारं ततः चतुर्वारं क्षीरैः ततः सकृज् जलेन इति पर्यवसन्नम् ॥78॥

--o)0(o--

षोडश-द्रव्याण्य् आह-पायसम् इति ।

पायस-दाधिक-कृसरं गौडान्नपयोदधीनि नवनीतम् |आज्यं कदलीमोचारजस्वलाचोचमोदकापूपम् ॥79॥

पृथुकं लाजोपेतं द्रव्याणां कथितम् इह षोडशकम् ।

Page 127: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

लाजान्तेऽन्त्य-क्षीरात् प्राक् समर्प्य सितोपला-पुञ्जैः ॥80॥

पायसं परमान्नम् । दाधिकं दध्ना परिष्कृतम् अन्नम् । कृसरं मुद्गौदनं गौडान्नं गुडोदक-पक्वम् अन्नम् । पयो दुग्धं दधि प्रसिद्धं नवनीतम् आज्यं घृतं कदली चम्पा-कदली मोचा स्वर्ण-कदली रजस्वला कदली-विशेषः । चोचोऽपि कदली-विशेषः । मोदको लड्डुकः । अपूपम् पूलिका पृथक् चिपिटकं लाज-समेतं लाज-सहितम् इति द्रव्याणां षोडशकं कथितम् इह ग्रन्थेति लाजेति । लाज-तर्पणानन्तरम् अन्त्य-चतुः-क्षीर-तर्पणात् पूर्वं सितोपला-पुञ्जैः श्वेत-शर्करा-समूहैः भावनया तोय-भावापन्नैः सकृत् सन्तर्पयेत् ॥79-80॥

--o)0(o--

उक्त-काम्य-तर्पणस्य फलम् आह—

प्रगे चतुः-सप्तति-वारम् इत्य् अमुं प्रतर्पयेद् योऽनुदिनं नरो हरिम् ।

अनन्यधीस् तस्य समस्त-सम्पदः करे स्थिता मण्डलतोऽभिवाञ्छिताः ॥81॥

इत्य् अनेन प्रकारेण प्रगे प्रातः-काले चतुः-सप्तति-वारम् अमुं हरिं कृष्णं यो नरोऽनुदिनं प्रत्यहम् अनन्य-धीः एकाग्र-चित्तः सन् सन्तर्पयेत् तस्य पुंसः मण्डलतः एकोनपञ्चाशद्-दिवसात् अर्वाग् इति त्रिपाठिनः अष्ट-चत्वारिंशद्-दिवसाभ्यन्तर इति लघु-दीपिका-कारः । पञ्चत्रिंशद्-दिवसाभ्यन्तर इति रुद्रधरः । अभिवाञ्छिता आकाङ्क्षिताः सकल-सिद्धि-समृद्धयः हस्त-स्थिता भवन्ति अत्र सितोपला-पुञ्जस्य गणना न कार्या ॥81॥

--o)0(o--

काम्य-तर्पणानन्तरम् आह—

धारोष्ण-पक्व-पयसी-दधि-नवनीते घृतं च दौग्धान्नम् ।

मत्स्यण्डी-मध्व्-अमृतं द्वादशशः तर्पयेन् नवभिर् एभिः ॥82॥

धारोष्णं पयः तदानीन्तनम् एव निष्पादितं दुग्धं तथा पक्वम् पयः साधितं दुग्धं धारोष्ण-पक्वे च पयसी च अमू धारोष्ण-पक्व-पयसी । दधि प्रसिद्धं नवनीतं घृतं दौग्धान्नं पायसं मत्स्यण्डी शर्करा-विशेषः स-शर्करं विनष्ट-दुग्धम् इति त्रिपाठिनः । मधु प्रसिद्धम् अमृतम् एतैर् नवभिर् द्रव्यैर् द्वादशश-वारं तर्पयेत् ॥82॥

--o)0(o--

Page 128: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

एतस्य फलम् आह—

तर्पण-विधिर् अयम् अपरः पूर्वोदित-सम-फलोऽष्तश-सङ्ख्यः ।

कार्मण-कर्मणि कीर्तौ जन-संवनने विशेषतो विहितः ॥83॥

अयं तर्पण-प्रकारः पूर्वोक्त-तर्पण-प्रकाराद् भिन्नः । कीदृशः ? पूर्व-कथित-तर्पण-फल-सम-फलः । पुनः कीदृशः ? अष्टोत्तर-शत-प्रमाणकः ततो नवभिर् द्रव्यैर् द्वादश-कृत्वा तर्पणेनाष्टोत्तर-सङ्ख्या भवति । पुनः कीदृशः ? कार्मण-कर्मणि वश्य-करण-कर्मणि तथा कीर्तौ सत्-कथायां जन-संवनने लोक-वशी-करणे लोक-प्रियत्वेन वा विशेषेण विहितः ॥83॥

--o)0(o--

तर्पणानन्तरम् आह—

सखण्ड-धारोष्ण-धियामुकुन्दंव्रजन् पुर-ग्रामम् अपि प्रतर्प्य |लभेत भोज्यं सरसं स-भृत्यैर्

वासांसि धान्यानि धनानि मन्त्री ॥84॥

सखण्ड-धारोष्ण-धियामुकुन्दं व्रजन् पुर-ग्रामम् अपि प्रतर्प्य लभेत भोज्यं सरसं स-भृत्यैर् वासांसि धान्यानि धनानि मन्त्री ॥84॥

--o)0(o--

तर्पणस्याशेष-फल-दातृतां तर्पणोत्तर-कृत्यं च दर्शयति—

यावत् सन्तर्पयेन् मन्त्री तावत्-सङ्ख्यं जपेन् मनुम् |तर्पणेनैव कार्याणि साधयेद् अखिलान्य् अपि ॥85॥

अखिलानि समस्तानि कार्याणि वाञ्छितानि तर्पणेनैव विनापि पूजा-होमं साधयेत् । अत्र यावत्-सङ्ख्यं तर्पणं करोति तावत्-सङ्ख्यं मन्त्रं जपेत् ॥85॥

--o)0(o--

प्रयोगान्तरम् आह—

द्विजोभिक्षावृत्तिर् य इह दिनशो नन्द-तनयः स्वयं भूत्वा भिक्षाम् अटति विहरन् गोप-सुदृशाम् ।

अमा चेतोभिः स्व्वैर् ललित-ललितैर् नर्म-विधिभिर्दधि-क्सीराज्याढ्यां प्रचुरतर-भिक्षां स लभते ॥86॥

Page 129: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

भिक्षा-वृत्तिर् जीवनोपायो यस्य स द्विजो त्रैवर्णिको दिनशः प्रतिदिनं स्वयं नन्द-तनयो भूत्वा तद्-रूपेणात्मानं विचिन्त्य इह भिक्षाम् अटति याचते । किं कुर्वन् ? स्वकीयैर् ललित-ललितैः अतिमनोहरैः नर्म-विधिभिः क्रीडा-कर्मभिर् गोप-सुदृशां गोप-स्त्रीणां चेतोभिः सार्धं विहरन् अमा-शब्दः सहार्थे स-दधि-दुग्ध-घृत-प्रचुरां बहु-भिक्षां प्राप्नोति ॥86॥

--o)0(o--

मध्ये कोणेषु षट्स्व् अप्य् अनल-पुटस्यालिखेत् कर्णिकायांकन्दर्पं साध्य-युक्तं विवर-गत-षड्-अर्णं द्विशः

केशरेषुशक्ति-श्री-पूर्वकानि द्वि-नव-लिपि-मनोर् अक्षराणि च्छदानां

मध्ये वर्णान् दशानां दश-लिपि-मनु-वर्यस्य चैकेकशोऽब्जम् ॥87॥

दश-दल-पद्मं विलिख्य कर्णिकायां षट्-कोणं वह्नि-गृहं विलिख्य वह्नि-गृह-युग्मस्य मध्ये षट्-कोणेषु विलिखेत् । लेखन-प्रकारम् आह—कर्णिकायां मध्ये साध्य-नाम-सहितम् अमुकस्यामुकं सिध्यत्व् इत्य् अनेन सहितं कन्दर्पं काम-बीजं विलिखेत् । तथा विवर-गतं षड्-अर्णं षट्-कोण-गत-वक्ष्यमाण-षड्-अक्षरं विलिखेत् तथा केशरेषु दश-दल-मूलेषु द्विशः द्वौ द्वौ कृत्वा द्वि-नव-लिपि-मनोर् अष्टादशाक्षर-मन्त्रस्य शक्ति-श्री-पूर्वकानि भुवनेश्वरी-बीज-श्री-बीजाद्यान्य् अक्षराणि विलिखेत् । तथा दशानां पात्राणां मध्ये दश-लिपि-मनु-वर्यस्य दशाक्षर-मन्त्र-श्रेष्ठस्य वर्णान् एकैकशो विलिखेत् ततोऽब्जं पद्मम् ॥87॥

भू-सद्मनाभिवृतम् अस्रगमन्मथेनगोरोचनाभिलिखितं तपनीय-सूच्या |पट्टे हिरण्य-रचिते गुलिकी-कृतं तद्

गोपाल-यन्त्रम् अखिलार्थदम् एतद् उक्तम् ॥88॥

भू-बिम्बेन चतुर्-अस्रेण वेष्टितं कुर्यात् । कीदृशेन ? भू-सद्मना अस्रग-मन्मथेन कोण-गत-काम-बीजेन एतद् अखिलार्थदं गोपाल-यन्त्रम् उक्तं कीदृशम् ? सुवर्ण-शलाकया गोरोचनादिना सुवर्ण-रचिते पट्टे लिखितम् । अनन्तरं वर्तुलीकृतम् ॥88॥

--o)0(o—

सम्पात-सिक्तम् अभिजप्तम् इदं महद्भिर्धार्यं जगत्-त्रय-वशीकरणैक-दक्षम् ।

रक्षा-यशः-सुत-मही-धन-धान्य-लक्ष्मीसौभाग्य-लिप्सुभिर् अजस्रम् अनर्घ्य-वीर्यम् ॥89॥

Page 130: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

इदं मन्त्रं सम्पात-सिक्तम् आहूति-दान-शेष-पुरः-स्थित-घृत-सिक्तं तथा मन्त्रेणाभिमन्त्रितम् रक्षा-भय-निवारणं यशः सत्-कथा-प्रकाशः सुतः पुत्रः मही पृथिवी धनं सुवर्णादि लक्ष्मीः सर्व-सम्पत्तिः सौभाग्यं सर्व-जन-प्रियत्वम् एतत् प्राप्तुम् इच्छद्भिर् महद्भिः शौच-युक्तैः सततं धारणीयम् । अयम् अर्थः—यथोक्तं यन्त्रं सम्पाद्य प्राण-प्रतिष्ठां कृत्वा पञ्चामृतादिभिः अभिषिच्य अष्टोत्तर-शतं सहस्रं वा सम्पात-घृत-सिक्तं कृत्वा यथोक्त-सङ्ख्यं जप्त्वा धारयेद् इति कीदृशं ? जगत्-त्रय-वशीकरणैक-कुशलम् । पुनः अनर्घ्य-वीर्यं महा-प्रभावम् ॥89॥

--o)0(o--

यन्त्रस्य दर्शयति धारणाद् अन्यत्राप्य् उपयोगम्—

भूतोन्मादापस्मृति-विष-मूर्च्छा-विभ्रम-ज्वरार्तानाम् |ध्यायन् शिरसि प्रजपेन् मन्त्रम् इमं झटिति शमयितुं

विकृतिम् ॥90॥

भूतः शम्शान-देश-वर्ती अदृश्य-रूपोऽनिष्ट-कारी उन्मादश् चित्त-विभ्रमः अपस्मृतिर् अपस्मारण-योगः विषं मूर्छाकारि-स्थावरं जङ्गमं च मूर्च्छा अचेष्टा विभ्रमः प्रसादः ज्वरो रोग-विशेषः एतैर् आर्तानां पीडितानां शिरसि मस्तकोपरि इदं यन्त्र-रूपं ध्यायन् इमं गोपाल-मन्त्रं जपेत् किं कर्तुम् ? विकृतिं झटिति शीघ्रं शमयितुं नाशयितुम् ॥90॥

--o)0(o--

यन्त्रे षड्-अक्षर-मन्त्रम् उद्धरति—

स्मर-त्रिविक्रमाक्रान्तश् चक्रीष्णाय-हृद् इत्य् असौ |षड्-अक्षरोऽयं सम्प्रोक्तः सर्व-सिद्धि-करो मनुः ॥91॥

स्मरः काम-बीजं त्रिविक्रमः å-कारः तेन क्रान्तः सम्बद्धः चक्री क-कारः तथा कृ इति ष्णायेति स्वरूपं हृन् नमः इत्य् अनेन प्रकारेणासौ षड्-अक्षरोऽयं मन्त्रः सम्प्रोक्तः सर्व-सिद्धि-करः अखिल-कामदः ॥91॥

--o)0(o--

शक्ति-बीजम् उद्धरति—

क्रोडोऽग्नि-दीप्तो मायावी-लव-लाञ्छित-मस्तकः |सैषा शक्तिः परा सूक्ष्मा नित्या संवित्-स्वरूपिणी ॥92॥

Page 131: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

क्रोडो ह-कारः । कीदृशः ? अग्निना रेफेण दीप्तः । पुनः मायावी दीर्घ-é-कारः तद्-युक्तः । पुनः लवेन बिन्दुना लाञ्छितं मस्तकं यस्य सः । तथा सानुस्वार इत्य् अर्थः । एषा शक्तिः परा उत्कृष्टा सूक्ष्मा मृणाल-तन्तु-सदृशी नित्या जन्म-नाश-रहिता संवित्-स्वरूपिणी स्व-प्रकाश-स्वरूपिणी ॥92॥

--o)0(o--

श्री-बीजम् उद्धरति—

अस्थ्य्-अग्नि-गोविन्द-लवैर् लक्ष्मी-बीजं समीरितम् |आभ्याम् अष्टादश-लिपिः स्याद् विंशत्य् अक्षरो मनुः ॥93॥

अस्थि श-कारः अग्निः रेफः गोविन्दो दीर्घ-é-कारः लवो बिन्दुः एतैः संयुक्तैः श्री-बीजं समीरितं कथितम् । आभ्याम् शक्ति-श्री-बीजाभ्यां सहितः पूर्वोक्ताष्टादशाक्षर-मन्त्रः विंशत्य् अक्षरो भवति ॥93॥

--o)0(o--

परमेश्वर-पूजा-स्थान-नियतिं दर्शयति—

शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च |नित्यं पूजा हरेः कार्या न तु केवल-भूतले ॥94॥

शालग्रामे प्रसिद्धे मणौ गोमेद-पद्मरागादौ यन्त्रेऽस्मिन्न् एव गोपाल-यन्त्रे मण्डले सर्वतो-भद्रादौ सोम-सूर्याग्नि-मण्डले वेति रुद्रधरः । प्रतिमासु सुवर्णादि-गोपाल-प्रतिमायाम् । अत्र हरेर् नित्यं सर्वदा पूजा कार्या न तु केवलायां भूमौ ॥94॥

--o)0(o--

कथित-प्रकाराणां फलं दर्शयति—

इति जप-हुत-पूजा-तर्पणाद्यैर् मुकुन्दंय इह भजति मवोर् एकम् आश्रित्य नित्यम् ।

स तु सुचिरम् अयत्नात् प्राप्य भोगान् विशेषान्पुनर् अमलतरन्तद्धाम विष्णोः प्रयाति ॥95॥

इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां पञ्चमः पटलः ।

इति कथित-प्रकारैर् जप-होम-पूजा-तर्पणैः आदि-पदाद् अभिषेकादिना यो मुकुन्दं नित्यं सेवते । किं कृत्वा ? मन्वोर् दशाष्टादशाक्षरयोर् एकं गृहीत्वा इह लोके अयत्नात् सुचिरं सर्व-कालं सर्वान् भोगान् प्राप्य पुनर् अन्ते प्रसिद्धं निर्मलं तेजः प्राप्नोति तद्-धामाभवतीत्य् अर्थः ॥95॥

Page 132: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

इति श्री-विद्याविनोद-गोविन्द-भट्टाचार्य-विरचिते क्रम-दीपिकाया विवरणे

पञ्चमः पटलः ॥5॥

--o)0(o--

Page 133: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

(6)

षष्ठ-पटलमथैवं साधित-मन्त्रयोः प्रयोगादीन् दर्शयति—

विनियोगान् अथो वक्ष्ये मन्त्रयोर् उभयोः समान् |तद्-अर्थ-कारिणोऽनन्त-वीर्यान् मन्त्रांश् च कांश्चन ॥1॥

अथोऽनन्तरं मन्त्रयोर् दशाष्टादशाक्षरयोः समान् ध्यान-विशेषेण विनियोगान् तथा तद्-अर्थ-कारिणोऽनन्त-वीर्यान् बहु-फल-दातॄन् कांश्चिन् मन्त्रान् वक्ष्ये ॥1॥

--o)0(o--

प्रयोगार्थं दशाष्टादशाक्षरयोर् ध्यानम् आह—

वन्दे तं देवकी-पुत्रं सद्यो-जातं द्यु-सप्रभम् |पीताम्बरं कर-लसच्-छङ्ख-चक्र-गदाम्बुजम् ॥2॥

उक्त-रूपं प्रसिद्धं देवकी-पुत्रं सद्यो-जातं बालकं द्यु-सप्रभम् आकाश-समान-कान्तिं श्यामं पीत-वस्त्रं करे लसन्ति शोभमानानि शङ्ख-चक्र-गदा-पद्मानि यस्य तं वन्दे नमस्करोमि ॥2॥

--o)0(o--

एवं ध्यात्वा जपेल् लक्षं मन्त्रं ब्राह्मे मुहूर्तके |स्वादु-प्लुतैश् च कुसुमैः पलाशैर् अयुतं हुनेत् ॥3॥

एवम् अमुना प्रकारेण ब्राह्मे मुहूर्तके उदयात् प्राक् दण्ड-द्वये दण्ड-चतुष्टय इति कश्चित् मन्त्रम् उभयोर् एक-लक्षं जपेत् । अनन्तरं पलाश-पुष्पैः स्वादु-प्लुतैर् घृत-मधु-शर्करा-सहितैर् दश-सहस्रं जुहुयात् ॥3॥

--o)0(o--

फलम् आह--मन्वोर् अन्यतरेणैवं कुर्याद् यः सुसमाहितः ।

स्मृतिं मेधां मति-बलं लब्ध्वा स कविराड् भवेत् |स्यान् मनुस् तत् समजपध्यान-होम-फलोऽपरः ॥4॥

मन्वोर् दशाष्टा-दशाकरयोर् अन्यतरेण एकेन सुसमाहितः सुसंयतः सन् य एवं कुर्यात् स स्मृतिं स्मरणं मेधां

Page 134: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

धारणावतीं बुद्धिं मतिं सम्यक् ज्ञानं बलं महा-प्राणत्वम् एतत् सर्वं प्राप्य कविराट् कवि-श्रेष्ठो भवति स्याद् इति अपरोऽग्रे वक्ष्यमाण-मन्त्रः कथित-मन्त्र-द्वय-समान-जप-ध्यान-होम-फलो भवति ॥4॥

--o)0(o--

मन्त्रम् आह—

श्रीमन्-मुकुन्द-चरणौ सदेति शरणं ततः |अहं प्रपद्य इत्य् उक्तो मौकुन्दोऽष्टादशाक्षरः ॥5॥

श्रीमन्-मुकुन्द-चरणौ सदेति स्वरूपं ततस् तद्-अनन्तरं शरणम् इति स्वरूपम् अहं प्रपद्य इति स्वरूपम् इत्य् अनेन प्रकारेण मौकुन्दो मुकुन्द-सम्बन्धी अष्टाद्शाक्षरो मन्त्रः कथितः ॥5॥

मन्त्रोद्धारः: श्री-मुकुन्द-चरणौ सदा शरणम् अहं प्रपद्ये ।

--o)0(o--

ऋष्य्-आदिकम् आह—

नारदोऽस्य तु गायत्री मुकुन्दश् चषि-पूर्वकाः |प्रातः प्रातः पिबेत् तोयं जप्तं योऽष्तोत्तरं शतम् ।

अनेन षड्भिर् मासैः स भवेच् छ्रुतधरो नरः ॥6॥

अस्य मन्त्रस्य नारदो मुनिर् गायत्री-छन्दो मुकुन्दो देवता ऋषि-पूर्वकाः ऋष्य्-आद्याः ऋषि-च्छन्दो देवता इत्य् अर्थः । ते च नारदादयः । प्रयोगम् आह—प्रातः प्रत्यहम् अष्टोत्तरं शतं जप्तं मन्त्र-जप्तं जलं पिबेत् । स नरो अनेन विधानेन षड्भिर् मासैः श्रुत-धरो भवेत् ॥6॥

--o)0(o--

प्रयोगान्तरम् आह—

उपसंहृत-दिव्याङ्गं पुरोवन् मातुर् अङ्कगम् |चलद्-दोश् चरणं बालं नीलाभं संस्मरन् जपेत् ॥7॥

उपसंहृत-दिव्याङ्गं त्यक्त-चतुर्बाहु-रूपं धृत-बाहु-द्वयं पुरोवत् यथा-वसुदेव-सद्मनि भीतेन दिव्याङ्गम् उपसंहृतं मातुर् अङ्कगं देवकी-क्रोडे स्थितं चलद्-दोश्-चरणं चञ्चल-हस्त-पादं बालं शिशुं नीलाभं कं संस्मरेत् ॥7॥

--o)0(o--

Page 135: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अयुतं तावद् एवाज्यैर् जुहुयाच् च हुताशने |स लभेद् अचलां भक्तिं श्रद्धां शान्तिं च शाश्वतीम् ॥8॥

अयुतं जपेत् तावद् एवाग्नाव् आज्यैर् घृतैर् जुहुयात् यः स स्थिरां परमेश्वर-विषयिणीम् आराध्यत्व-बुद्धिं शुद्धां शास्त्र-बोधितेऽर्घेऽवश्यम्भावि-निश्चयात्मिका शान्तिं मोक्ष-रूपां शाश्वतीं नित्यां प्राप्नोति दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इदं प्रयोगार्थम् इति भैरव-त्रिपाठिनः ॥8॥

--o)0(o--

मन्त्रान्तरम् आह—

मनुनैतत्-समस्तान्ते मरुन्-नमित-शब्दितः |बाल-लीलात्मने हुं फट् नम इत्य् अमुनाथवा ॥9॥

अथवामुना वक्ष्यमाण-मन्त्रेणैतत्-प्रयोग-जातं साधयेत् । मन्त्रम् आह—समस्तेति । स्वरूपम् अस्यान्ते मरुन्-नमित इति स्वरूपम् । एतस्माच् छब्दात् बाल-लीलात्मने हुं फड् इति स्वरूपं नम इति स्वरूपम् । अयम् अप्य् अष्टादशाक्षरः दशाष्टादशाक्षर-समानः ॥9॥

मन्त्रोद्धारः: समस्त-मन्रुन्-नमितः बाल-लीलात्मने हुं फट् स्वाहा ।

--o)0(o--

ऋष्य्-आदीन् आह—

नलकूवर-गायत्री-बाल-कृष्णा इतीरिताः |ऋस्याद्याः सिद्धयः सर्वाः स्युर् जपाद्यैर् इहामुना ॥10॥

अस्य मन्त्रस्य ऋष्य्-आद्याः ऋषिः छन्दो देवता नलकूवर-प्रभृतयः । तत्र नलकूवरो मुनिर् गायत्री छन्दः बाल-कृष्णो देवता इति । इह भुवने जपाद्यैः सर्वाः सिद्धयो भवन्ति ॥10॥

--o)0(o--

लम्बितं बाल-शयने रुदन्तं वल्लवी-जनैः |प्रेक्ष्यमाणं दुग्ध-बुद्ध्या तर्पयेत् सोऽश्नुतेऽशनम् ॥11॥

बाल-शयने आन्दोलिकायां लम्बितं स्थितं रुदन्तं क्रन्दमानं वल्लवी-जनैर् गोपीभिः प्रेक्ष्यमाणं दृश्यमानं प्रेर्यमाणम् इति पाठे चाल्यमानम् इत्य् अर्थः । दुग्ध-बुद्ध्या जलेन तर्पयेत् । अशनं भक्ष्य-वस्तु अश्नुते प्राप्नोति ॥11॥

Page 136: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

मन्त्रान्तरम् आह—

अमुना वान्न-रूपान्ते रस-रूप-पदं वदेत् |तुष्ट-रूप नमो द्वन्द्वम् अन्नाधिपतये मम ।

अन्नं प्रयच्छ स्वाहेति त्रिंशद्-अर्णोऽन्नदो मनुः ॥12॥

अमुना मन्त्रेण पूर्वोक्तं कुर्यात् । मन्त्रम् आह—अन्न-रूप इति शब्दान्ते रस-रूप इति स्वरूपं तुष्ट-रूपेति स्वरूपं नमो द्वन्द्वम् इति नमो नम स्वरूपम् आन्नाधिपतये ममान्नं प्रयच्छ स्वाहेति त्रिंशद्-अक्षरो अन्नद-मन्त्रः दशाष्टाडशाक्षर-समानः ॥12॥

मन्त्रोद्धारः: अन्न-रूप रस-रूप तुष्ट-रूप नमो नमः अन्नाधिपतये मनान्नं प्रयच्छ स्वाहा ।

--o)0(o--

ऋष्य्-आदीन् आह—

नारदानुष्टुब्-अन्नाधिपतयोऽस्यर्षि-पूर्वकाः |भूत-बाल-ग्रहोन्माद-स्मृति-भ्रंशाद्य्-उपद्रवैः ।

पूतना-स्तन-पातारं ग्रस्त-मूर्ध्नि स्मरन् जपेत् ॥13॥

अस्य मन्त्रस्य नारदो मुनिः, अनुष्टुप्-छन्दः, अन्नाधिपतिर् देवता । प्रयोगम् आह—भूतेति । भूत-पिशाचादिर् बाल-ग्रहो रोग-विशेषः । उन्मादश् चित्त-भ्रमः स्मृति-भ्रंशः सम्मोहः । एतैर् उपद्रवैर् उपतापैर् ग्रस्त-मूर्ध्नि उपतप्त-मस्तके पूतना-स्तन-पायिनं कृष्णं स्मरन् मन्त्रं जपेत् ॥13॥

--o)0(o--

तां पूतनां रुदतीं क्रन्दमानां भावयेत्—

सासु-चूषण-निर्भिन्न-सर्वाङ्गीं रुदतीं च ताम् |आविश्य सर्वे मुक्त्वा तं विद्रवन्ति द्रुतं ग्रहाः ॥14॥

पुनः कीदृशीम् ? सासु-चूषनं सह प्राणेन यत् चूषणं समाकर्षणं तेन निर्भिन्नम् अनायतं सर्वाङ्गं यस्याः सा । तथा तां किं भूत्वा जपेत् ? आविश्य अहम् एव हरिर् इति भावयित्वा । अनन्तरं तं ग्रस्तं सर्वे ग्रहा उपद्रवा मुक्त्वा परित्यज्य द्रुतं शीघ्रं विद्रवन्ति पलायन्ते । अत्र दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इदं प्रयोगार्थम् इति त्रिपाठिनः ॥14॥

--o)0(o--

Page 137: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

प्रयोगान्तरम् आह—

जुहुयात् खर-मञ्जर्या मञ्जरीभिर् विभावसौ |सुस्नातः पञ्च-गव्याद्भिः पूतनाहन्तुर् आनने ॥15॥

खर-मञ्जर्या अपामार्गस्य मञ्जरीभिर् अग्र-भागैः पञ्च-गव्य-जलैः सिक्तैर् विभावसौ वह्नौ पूजना-हन्तुः कृष्णस्यानन-रूपे जुहुयात् ॥15॥

--o)0(o--

प्राशयेच् छिष्ट-गव्यं तत्-कलशेनाभिषेचयेत् |साध्यं सहस्र-जप्तेन सर्वोपद्रव-शान्तये ॥16॥

होमावशिष्टं पञ्च-गव्य-साध्यं प्राशयेत् सहस्र-जप्तेन पूर्वोक्त-विधिना साधितेन कलशेन वाभिषेचयेत् सर्वोपद्र-निवृत्त्य्-अर्थम् ॥16॥

--o)0(o--

मन्त्रान्तरम् आह—

अमुनैतद् द्वादशार्णं हुं फट् स्वाहान्तकेन वा |ऋष्य्-आद्या ब्रह्म-गायत्री-ग्रह-घ्न-हरयोऽस्य तु ॥17॥

एतत्-पूर्वोक्त-प्रयोग-द्वयं वक्ष्यमाण-मन्त्रेण वा कुर्यात् । मन्त्रम् आह—द्वादशेति—पूर्वोक्त-वासुदेव-द्वादशाक्षरान्ते हुं फट् स्वाहेति षोडशाक्षरो मन्त्रः दशाष्टादशाक्षर-समानः । ऋष्य्-आदिकम् आह—ऋष्याद्या इति । ऋषि-प्रभृतयो ब्रह्मादयः । तत्र ब्रह्मा ऋषिः । गायत्री च्छन्दः । ग्रहघ्न-रूपो हरिर् देवता ॥17॥

मन्त्रोद्धारः: ओं नमो भगवते वासुदेवाय हुं फट् स्वाहा ।

--o)0(o--

निज-पादाम्बुजाक्षिप्त-शकटं चिन्तयन् जपेत् |अयुतं मन्त्रयोर् एकं सर्व-विघ्नोपशन्तये ॥18॥

निज-चरण-कमल-निक्षिप्त-शकटं हरिं चिन्तयेत् । मन्त्रयोः पूर्व-मन्त्रापर-मन्त्रयोर् एकम् अयुतं जपेत् । किम्-अर्थम् ? सकल-विघ्नोपशमनार्थं दशाष्टादशाक्षरयोर् एव सर्व-विघ्न-शान्त्य्-अर्थं विशेष-ध्यानम् इति त्रिपाठिनः ॥18॥

--o)0(o--

Page 138: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अङ्गान्य् अमीषां मन्त्राणाम् आचक्रादिभिर् अर्चना |अङ्गैर् इन्द्रादि-वज्राद्यैर् उदिता सम्पदे सदा ॥19॥

अमीषां कथित-मन्त्राणाम् आचक्रादिभिर् दशाक्षर-कथितैर् अङ्गानि कार्याणि अर्चना पूजास् तु अङ्गैस् तथेन्द्राद्यैस् तद्-आयुधैश् चेति सम्पत्त्य्-अर्थं सदा कथिता ॥19॥

--o)0(o--

मृत्युञ्जय-विधिं दर्शयति—

बालो नील-तनुर् दोर्भ्यां दध्य्-उत्थं पायसं दधत् |हरिर् वोऽव्याद् द्वीपि-नख-किङ्किणी-जाल-मण्डितः ॥20॥

दशाष्टादशाक्षरयोर् वारोग्यार्थं विशेष-ध्यानम् आह—बाल इत्य् आदिनेति त्रिपाठिनः । हरिर् वो युष्मान् रक्षतु । कीदृशो बालः ? पञ्च-वर्षीयः । पुनः कीदृशः ? नील-तनुः । पुनः कीदृशः ? हस्ताभ्यां दध्य्-उत्थं नवनीतं पायसं परमान्नं च धारयेत् । पुनः कीदृशः ? व्याघ्र-नख-क्षुद्र-घण्टिका-समूहाभ्याम् अलङ्कृतः ॥20॥

--o)0(o--

ध्यात्वैवाग्नौ जुहुयात् शतवीर्याङ्कुर-त्रिकैः |पयः-सर्पिः-प्लुतैर् लक्षम् एकं तावज् जपेन् मनुम् ॥21॥

एवम्भूतं हरिं ध्यात्वा वह्नौ शतवीर्याङ्कुरैर् दुर्वाङ्कुरैस् त्रिभिः । कीदृशैः ? पयो दुग्धं सर्पि-घृतं ताभ्यां प्लुतैः सिक्तैः एकं लक्षं जुहुयात् लक्षम् एकं जपेत् ॥21॥

--o)0(o--

गुरवे दक्षिणां दत्त्वा भोजयेद् द्विज-पुङ्गवान् |स ह्य् अब्दानां शतं जीवेन् न रोगो नात्र संशयः ॥22॥

अनन्तरं गुरवे दक्षिणां दत्त्वा ब्राह्मणान् भोजयेच् च स वर्षाणां शतं रोग-रहितः सन् जीवेत्—अत्र संशयो नास्ति ॥22॥

--o)0(o--

मन्त्रान्तरम् आह—

अत्रापरो मनुर् द्वादशार्णान्ते पुरुषोत्तम |आयुर् मे देहि सम्भाष्य विष्णवे प्रभविष्णवे ॥23॥नमोऽन्तो द्व्य्-अधिक-त्रिंशद्-अर्णोऽस्यार्षिस् तु नारदः ।

छन्दोऽनुष्टुप्-देवता च श्री-कृष्णोऽङ्गान्य् अतो ब्रुवे ॥24॥

Page 139: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

एतादृशे कार्येऽपरो मन्त्रोऽस्ति । मन्त्रम् आह—द्वादशाक्षर-वासुदेव-मन्त्रान्ते पुरुषोत्तम इति स्वरूपम् आयुर् मे देहीति स्वरूपं विष्णवे प्रभविष्णवे इति स्वरूपम् । नम इत्य् अन्तो द्व्य्-अधिक-त्रिंशद्-अर्णो द्वात्रिंशद्-अक्षरो मन्त्रः कथितस् तु । पुनर् अस्य मन्त्रस्य नारद ऋषिर् अनुष्टुप्-छन्दो देवता श्री-कृष्णः इति अतोऽनन्तरम् अङ्गानि ब्रुवे वदामि ॥23-24॥

मन्त्रोद्धारः: ओं नमो भगवते वासुदेवाय पुरुषोत्तम् आयुर् मे देहि विष्णवे प्रभविष्णवे नमः ।

--o)0(o--

रवि-भूतेन्द्रिय-वसु-नेत्रार्णैश् चात्मने युतैः |महानन्द-पद-ज्योतिर् माया-विद्या-पदैः क्रमात् ॥25॥

द्वादश-पञ्च-पञ्चाष्ट-द्वि-सङ्ख्यातैर् मन्त्राक्षरैर् आत्मनेपदान्तैर् महानन्दादि-पदैः सह क्रमेण पञ्चाङ्गानि । सहानन्देत्य् अपि क्वचित् पाठः ॥25॥

--o)0(o--

एतस्य पुरश्चरणादिम् आह—

जप्त्वा लक्षम् इमं मन्त्रम् अयुतं पायसैर् हुनेत् |पूर्ववद् दूर्वया जुह्वद् आयुर् दीर्घतरं लभेत् ॥26॥

इमं मन्त्रं लक्षं जप्त्वा पायसैर् अयुतं हुनेत् जुहुयात् । एवं मन्त्रं संसाध्य पूर्ववद् दूर्वयाङ्कुरकैः दुग्ध-घृत-मिलितैर् लक्षम् एकं जुहुयात् । जपैश् च दीर्घतरम् अतिशयम् आयुः प्राप्नोति ॥26॥

--o)0(o--

दारयन्तं बकं दोर्भ्यां कृष्णं संगृह्य तुण्डयोः |स्मरन् शिशूनाम् आतङ्के स्पृष्ट्वाऽयतरम् अभ्यसेत् ।

तज्-जप्त-तिलजाभ्यङ्गाद् भवेयुः सुखिनश् च ते ॥27॥

शिशूनां बालानाम् आतङ्के भये समुपस्थिते तान् बालान् स्पृष्ट्वा कृष्णं स्मरन् अन्यतरम् उक्तेष्व् एकं मन्त्रम् अभ्यसेज् जप्यात् । कीदृशं कृष्णम् ? कराभ्यां तुण्डयोः संगृह्य बक-नामानम् असुरं विदारयन्तम् । तन्-मन्त्र-जप्त-तैलाभ्यङ्गात् ते बालाः सुखिनो भवन्ति । स्मरन्न् इति शुशु-नामानं कृष्णं स्मरन्, के शिरसि स्पृष्ट्वा जप्याद् इति बोद्धव्य-मन्त्र-दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इति त्रिपाठिनः ॥27॥

Page 140: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

अस्मिन्न् एव बाल-रक्षार्थेऽन्योऽपि मन्त्रोऽस्तीत्य् आह—

अत्राप्य् अन्यो मनुर् बाल-वपुषे वह्नि-वल्लभा |गोरक्षायां क्वणद्-वेणुं चारयन्तं पशूंस् तथा ॥28॥

बाल-वपुषे इति स्वरूपं वह्नि-वल्लभेति स्वाहा अस्मिन्न् अर्थे गोरक्षायां च विशेष-ध्यानम् आह—क्वणद् इति । वेणु-वादन-परं पशूंश् चारयन्तं कृष्णं स्मरन् जप्यात् ॥28॥

--o)0(o--

अस्मिन्न् एव बाल-रक्षार्थे गो-रक्षायां च मन्त्रान्तरम् आह—

उक्त्वा गोपालक-पदं पुनर् वेशधराय च |वासुदेवाय वर्मास्त्र-शिरांस्य् अष्टादशाक्षर ॥29॥

गोपालक इत्य् उक्त्वा पुनर् वेशधराय इत्य् उक्त्वा वासुदेवायेति वदेत् वर्म हुम् अस्त्रं फड् इति शिरः स्वाहा एतानि वदेत् । एवं सति अष्टादशाक्षरो भवति ॥29॥

मन्त्रोद्धारः: गोपालक-वेश-धराय वासुदेवाय हुं फट् स्वाहा ।

--o)0(o--

मनोर् नारद-गायत्री-कृष्ण-र्ष्यादिर् अनेन वा |कुर्याद् गोपाल-संरक्षाम् आचक्राद्य्-अङ्गिना बुधः ॥30॥

अस्य पूर्वोक्तस्य च मनोर् नारदो मुनिर् गायत्री-च्छन्दः श्री-कृष्णो देवता अनेन वा मन्त्रेण उक्त-द्रव्यादिना वा गोपाल-रक्षां कुर्यात् । कीदृशेन ? आचक्राद्य्-अङ्ग-युक्तेन ॥30॥

--o)0(o--

विष-हरण-प्रयोगम् आह—

कुम्भी-नसादि-क्ष्वेडार्तौ दष्ट-मूर्ध्नि स्मरन् हरिम् |नृत्यन्तं कालिय-फणारङ्गेऽन्यतरम् अभ्यसेत् ॥31॥

दृशा पीयूष-वर्षिण्या सिञ्चन्तं तत् तनुं बुधः |तर्जयन् वाम-तर्जन्या तं द्राङ् मोचयते विषात् ॥32॥

कुम्भी-नसादि-क्ष्वेडार्तौ सर्प-विष-पीडायाम् । कुम्भीनसास् तु ते सर्पा ये स्युर् दृष्टि-विषोल्बणाः इति धरणिः । आदि-पदाद् वृश्चिकादि-सङ्ग्रहो दष्ट-मूर्ध्नि आर्त-मस्तके स्पृष्ट्वा कालियो नाग-विशेषस्

Page 141: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तस्य फणा saivaa रङ्ग-भूमिस् तत्र नृत्यन्तं स्मरन् अन्यतम-मन्त्रम् अभ्यसेत् जपेत् । कीदृशं ? हरिं तत् तनुं शरीरम् अमृत-वर्षिण्या दृष्ट्या सिञ्चन्तम् । किं कुर्वन् ? स्मरेत् वाम-तर्जन्यातर्जयन् । एवं सति तं दष्टं मन्त्री द्राक् शीघ्रं विषान् मोचयेत् । अत्र दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इति त्रिपाठिनः ॥31-32॥

--o)0(o--

प्रयोगान्तरम् आह—

आपूर्व-कलशं तोयैः स्मृत्वा कालिय-मर्दनम् |जप्त्वाष्ट-शतम् आसिञ्चेद् विषिणं स सुखी भवेत् ॥33॥

कलशं तोयैर् आपूर्यानन्तरं कालिय-मर्दनं देवं स्मृत्वाष्टाधिकं शतं जप्त्वा तेन कलशेन विष-युक्तम् आसिञ्चेत् । अनन्तरं विषात् सुखी भवति ॥33॥

--o)0(o--

कालिय-मर्दन-मन्त्रम् आह—

काव्य-मध्ये लियस्यान्ते फणामध्येदि-वर्णकान् |उक्त्वा पुनर् वदेन् नृत्यं करोति तम् अनन्तरम् ॥34॥

नमामि देवकी-पुत्र इत्य् उक्त्वा नृत्य-शब्दतः |राजानम् अच्युतं ब्रूयाद् इति दन्त-लिपिर् मनुः ॥35॥

काव्य इत्य् अक्षर-द्वयोर् मध्ये लियस्येति स्वरूपम् एतस्यान्ते फणा-मध्यादि इति स्वरूपम् इत्य् अन्तान् वदेद् अनन्तरं नृत्यं करोति तम् इति । अनन्तरं नमामि देवकी-पुत्रम् इति वदेत् । अनन्तरं नृत्य-शब्दतः नृत्य-शब्दान्ते राजनम् अच्युतम् इति ब्रूयाद् इत्य् अनेन प्रकारेण दन्त-लिपिर् द्वात्रिंशद्-अक्षरो मन्त्रः कथितः ॥34-35॥

मन्त्रोद्धारः: कालिय-व्यफणा-मध्ये इति नृत्यं करोति तं |देवकी-पुत्रं नमामि नृत्य राजानम् उच्यतम् ॥

--o)0(o--

अस्य मन्त्रस्य अङ्गादीनि दर्शयति—

अस्याङ्गान्यङ्घ्रिभिर् न्यस्तैः समस्तैर् नारदो मुनिः |छन्दोऽनुष्टुब् देवता च कृष्णः कालिय-मर्दनः ॥36॥

Page 142: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अस्य मन्त्रस्य व्यस्तैर् एकैकम् अङ्घ्रिभिश् चतुर्भिः पादैः समस्तैर् मन्त्रात्मकैश् चाङ्गानि पञ्चाङ्गानि कथितानि मुनिः नारदः छन्दोऽनुष्टुप् कालीय-मर्दनः कृष्णो देवता ॥36॥

--o)0(o--

पुरश्चरणम् आह—

जप्यो लक्षं मनुर् अयं होतव्यं सर्पिषायुतम् |अङ्ग-दिक्पाल-वज्राद्यैर् अर्चनास्य समीरिता ॥37॥

अयं मन्त्रः लक्षं जप्यः सर्पिषा घृतेन पुनर् अयुतं होतव्यम् । अङ्ग-दिक्-पाल-वज्राद्यैस् त्रिभिर् आवरणैर् अर्चना पूजा कथिता ॥

--o)0(o--

प्रयोगम् आह—

क्रिया सर्वा च कर्तव्या विसघ्नी पूर्वम् ईरिता |सदृशोऽनेन जगति नहि क्ष्वेड-हरो मनुः ॥38॥

पूर्व-मन्त्र-कथिता विषघ्नी सर्वा क्रिया अमुनैव मन्त्रेण कर्तव्या हि यतः जगति संसारे अनेन मन्त्रेण सदृशः समानः क्ष्वेड-हरः विषहरो नास्ति ॥38॥

--o)0(o--

विषघ्नं प्रयोगान्तरम् आह—

अङ्गैः शुकतरोः पिष्टैर् गुलिका धेनु-वारिणा |आननस्याञ्जनालेपैर् विषघ्नी साधितामुना ॥39॥

शुकतरोः करञ्ज-वृक्षस्येति भैरव-त्रिपाठिनः । किंशुक-वृक्षस्येति लघु-दीपिका-कारः । अङ्गैस् त्वग्भिर् इति रुद्रधरः । पञ्चाङ्गैर् इति त्रिपाठिनः । धेनु-वारिणा स-वत्सा गो-मूत्रेण पिष्टैः सम्पादिता गुलिका अमुना मन्त्रेण साधिता सती विषघ्नी भवति कैर् आननस्याञ्जनालेप-प्रकारैः ॥39॥

--o)0(o--

अधुना प्रयोगान्तरं दर्शयति—

उद्दण्ड-वाम-दोर्-दण्ड-धृत-गोवर्धनाचलम् |अन्य-हस्ताङ्गुली-व्यक्त-स्वर-वंशार्पिताननम् ॥40॥

ध्यायन् हरिं जपन् मन्वोर् एकं छत्रं विना व्रजेत् |वर्ष-वाताशनिभ्यः स्याद् भयं तस्य नहि क्वचित् ॥41॥

Page 143: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

उत्तालितो यो वाम-बाहु-दण्डस् तेन धृतो गोवर्धनाचलो येन तम् अन्य-हस्ताङ्ग्कुलिभिः व्यक्त-स्वरो यस्य वंशस्य तत्रार्पितम् आननं येन तम् एवम्भूतं हरिं चिन्तयन् मन्वोर् दशाष्टादशाक्षरयोर् एकं जपन् छत्रं विना व्रजेत् यस् तस्य वृष्टि-वायु-वज्रादिभ्यो भयं क्वापि न विद्यते ॥40-41॥

--o)0(o--

प्रयोगान्तरम् आह—

मोघ-मेघौघ-यत्नापगतेन्द्रं तं स्मरन् हुनेत् |लवणैर् अयुत-सङ्ख्यातैर् अनावृष्टिर् न संशयः ॥42॥

मोघो निष्फलो यो मेघ-समूहस् तस्य यत्नः तेनापगतः इन्दोर् यस्मात् तम् एतादृशं हरिं चिन्तयन् अयुत-सङ्ख्यातैर् लवणैर् जुहुयात् अनन्तरम् अनावृष्टिर् भवति नात्र संशयः ॥42॥

--o)0(o--

प्रयोगान्तरम् आह—

क्रीडन्तं यमुना-तोये मज्जन-प्लवनादिभिः |तच्-छीकर-जलासारैः सिच्यमानं प्रिया-जनैः ॥43॥ध्यात्वायुतं पयः-siktair huned vänéra-tarpaëaiù |

वृष्टिर् भवत् कालेऽपि महती नात्र संशयः ॥44॥

यमुना-जले मज्जनोन्मज्जनैः क्रीडन्तं क्रीडां कुर्वन्तम् । पुनः कीदृशं ? प्रिया-जनै रुक्मिणी-प्रभृतिभिस् तच्-छीकर-जलासारैः यउम्ना-जल-धारा-रूपैः सिच्यमानम् एवम्भूतं कृष्णं ध्यात्वा वानीर-तर्पणैः वेतस-समिद्भिः पयः-सिक्तैर् दुग्धोक्षितैर् अयुतं जुहुयात् । एवं सति अकालोऽपि महती-वृष्टिर् भवति नात्र संशयः ॥43-44॥

--o)0(o--

अनेनैव ध्यानेन प्रयोगान्तरम् आह—

अमुम् एव स्मरन् मूर्ध्नि विष-स्फोट-ज्वरादिभिः |स-दाह-मोहैर् आर्तस्य जपेच् छान्तिर् भवेत् क्षणात् ॥45॥

दाह-मोह-सहितैर् वुष-स्फोट-ज्वरादिभिर् आर्तस्य मूर्ध्नि मस्तके अमुम् एव पूर्वोक्त-रूपं ध्यात्वा जपेत् अनन्तरं तस्य पीडितस्य क्षणाद् शान्तिः स्वास्थ्यं भवति ॥45॥

--o)0(o--

Page 144: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

एतस्याम् एवार्तौ प्रकारान्तरम् आह—

अथवा गरुडारूढं बल-प्रद्युम्न-संयुतम् |निज-ज्वर-विनिष्पिष्ट-ज्वराभिष्टुतम् अच्युतम् ॥46॥

ध्यात्वा ज्वराभिभूत्यस्य मूर्ध्न्य् अन्यतरम् अभ्यसेत् |शान्तिं व्रजेद् असाध्योऽपि ज्वरः सोपद्रवः क्षणात् ॥47॥

अथवा ज्वराभिभूत्यस्य मस्तकेऽच्युतम् ध्यात्वा अन्यतरम् द्वयोर् मध्ये एकं मन्त्रम् अभ्यसेत् जपेत् । कीदृशं ? अच्युतं गरुडारूढं । पुनः कीदृशं ? बल-प्रद्युम्नाभ्यां संयुतम् । पुनः कीदृशं ? निज-ज्वरेण वैष्णव-ज्वरेण शीताख्येनायुध-रूपेण विनिष्पिष्टश् चूर्नितो यो रौद्र-ज्वर उष्णाख्यायुध-रूपस् तेन स्टुतम् । अनन्तरं अस्यासाध्योऽपि ज्वरः शीघ्रम् एव नाशं गच्छति । कीदृशो ज्वरः ? उपद्रवो गात्र-पीडादि तत्-सहितः ॥47॥

--o)0(o--

अनेनैव ध्यानेन प्रयोगान्तरम् आह—

ध्यात्वैवम् अग्नाव् अभ्यर्च्य पयोक्तैश् चतुरङ्गुलैः |जुहुयाद् अमृताखण्डैर् अयुतं ज्वर-शान्तये ॥48॥

एवं पूर्वोक्त-रूपं कृष्णं ध्यात्वा वह्नौ सम्पूज्य ज्वर-शान्त्य्-अर्थं चतुर्-अङ्गुल-परिमितैर् दुग्धासिक्तैर् अमृताखण्डैर् गुड्ची-खण्डैर् अयुतं जुहुयात् ॥48॥

--o)0(o--

प्रयोगान्तरम् आह—

निशात-शर-निर्भिन्न-भीष्मताप-नुदं हरिम् |स्मृत्वा स्पृशन् जपेद् आर्तं पाणिभ्यां रोग-शान्तये ॥49॥

निशातस् तीक्ष्णो यः शरस् तेन निर्भिन्नो बिद्धो यो भीष्मस् तस्य यस् तापस् तं हरति । एवम्भूतं हरिम् ध्यात्वा आर्तं ज्वरादि-पीडितं पाणिभ्यां स्पृष्ट्वा ज्वर-नाशार्थं मन्वोर् एकतरं जपेत् ॥49॥

--o)0(o--

प्रयोगान्तरम् आह—

अपमृत्यु-विनाशाय सान्दीपनि-सुत-प्रदम् |ध्यात्वामृत-लता-खण्डैः क्षीराक्तैर् अयुतं हुनेत् ॥50॥

सान्दीपनिः कृष्ण-गुरुः । तस्य सुत-प्रदं कृष्णं ध्यात्वा अमृत-लता-खण्डैः गुड्ची-खण्डैः क्षीराक्तैर् दुग्ध-सिक्तैर् अयुतं हुनेत्

Page 145: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

जुहुयात् । कस्मै ? अपमृत्युर् अकाल-मरणं तस्य विनाशाय निवृत्तये ॥50॥

--o)0(o--

प्रयोगान्तरम् आह—

मृत-पुत्राय ददतं सुतान् विप्राय सार्जुनम् |ध्यात्वा लक्षं जपेद् एकं मन्वोः सुत-विवृद्धये ॥51॥

मृत-पुत्राय विप्राय पुत्रान् ददतं सार्जुनम् अर्जुन-सहितं ध्यात्वा मन्वोर् एकं लक्षं जपेत् । किम्-अर्थम् ? सुत-वृद्धि-निमित्तम् ॥51॥

--o)0(o--

प्रयोगान्तरम् आह—

पुत्र-जीवेन्धन-युते जुहुयाद् अनलेऽयुतम् |तत्-फलैर् मधुराक्तैः स्युः पुत्रा दीर्घायुषोऽस्य तु ॥52॥

जीवापुत्रेति यस्य प्रसिद्धिः तस्य इन्धनेन युते सम्पादिते वह्नौ तत्-फलैः पुत्र-जीवाफलैर् मधुराक्तैस् त्रि-मध्व्-अक्तैर् मन्वोर् एकेनायुतं जुहुयात् । अनन्तरम् अस्य होम-कर्तुः पुत्ताः दीर्घायुषो भवन्ति ॥52॥

--o)0(o--

प्रयोगान्तरम् आह—

क्षीर-द्रुक्-क्वाथ-सम्पूर्णम् अभ्यर्च्य कलशं निशि |जप्त्वायुतं प्रगे नारीम् अभिषिञ्चेद् द्विषट्-दिनम् ॥53॥

सा बन्ध्यापि सुतान् दीर्घ-जीविनो गद-वर्जितान् |लभते नात्र सन्देहस् तज्-जप्ताज्याशिनी सती ॥54॥

कलश-पूरण-विधानेन क्षीर-वृक्ष-क्वाथेन सम्पूर्णम् कलशं निशि रात्रौ सम्पूज्यायुतं जप्त्वा प्रगे प्रातः-काले पुत्रार्थिनीं स्त्रियं द्विषट्-दिनम् द्वादश-दिनानि व्याप्याभिषिञ्चेत् । अनन्तरं साभिषिक्ता बन्ध्यापि अपत्य-जनन-समय-योग्या अजनितापत्योऽपि पुत्रान् दीर्घायुषो रोग-रहितान् प्राप्नोति । किम्भूता सती ? मन्त्र-जप्ताज्य-भोजिनी सती । अत्रार्थे सन्देहो नास्ति ॥53-54॥

--o)0(o--

प्रयोगान्तरम् आह—

प्रातर् वाचं-यमा नारी बोधि-च्छद-पुटे जलम् ।

Page 146: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मन्त्रयित्वाष्टोत्तर-शतं पिबेत् पुत्रीयती ध्रुवम् ॥55॥

प्रातः-काले वाचं-यमा मौनिनी पुत्रीयती आत्मनः पुत्रम् इच्छन्ती बोधि-च्छद-पुटे पिप्पल-पत्र-पुटे जलं मन्वोर् अन्यतरेणाष्टोत्तर-शतं जप्तं मासं व्याप्य पिबेत् । अनन्तरं पुत्रं प्राप्नोतीति शेषः । जल-पान-मन्त्रम् आह—देवकी-पुत्रेति । अत्र प्रसङ्गात् अस्मिन् ग्रन्थे अनुक्तोऽपि सन्तान-गोपाल-मन्त्रः कथ्यते । तद् यथा—

देवकी-पुत्र गोविन्द वासुदेव जगद्-गुरो |देहि मे तनयं कृष्ण त्वाम् अहं शरणं गतः ॥

अस्य मन्त्रस्य नारदो मुनिर् अनुष्टुप्-छन्दः सन्तान-प्रदो गोपाल-कृष्णो देवता पदैर् व्यस्तैर् वा पञ्चाङ्गानि । ध्यानं यथा—

शङ्ख-चक्र-धरं कृष्णं रथस्थं च चतुर्भुजम् |सर्वाभरण-सन्दीप्तं पीतवाससम् अच्युतम् ॥मयूर-पिच्छ-संयुक्तं विष्णु-तेजोपबृंहितम् |समर्पयन्तं विप्राय नष्टान् आनीय बालकान् |करुणामृत-सम्पूर्ण-दृष्ट्येक्षन्तं च तं द्विजाम् ॥ इति ॥55॥

--o)0(o--

प्रयोगान्तरम् आह—

प्रहितां काशि-राजेन कृत्यां छित्वा निजारिणा |तत्-तेजसा तन्-नगरीं दहन्तं भावयन् हरिम् ॥56॥स्व-स्नेहाक्तैर् हुनेद् रात्रौ सर्षपैः सप्त-वासरम् |कृत्या कर्तारम् एवासौ कुपिता नाशयेद् ध्रुवम् ॥57॥

प्रहितां प्रेषितां काशीश्वरेण कृत्यां घातकर्तीं निजारिणा निज-चक्रेण छित्वा अनन्तरं तत्-तेजसा तस्य काशीश्वर-राजस्य नगरीं दहन्तं कृष्णं भावयन् स्व-स्नेहाक्तैर् सर्षप-तैल-युक्तैः सर्षपैः सप्त-दिनानि व्याप्य रात्रौ मन्वोर् एकतरेण जुहुयात् । अथानन्तरं असौ कृत्या क्रुद्धा सती ध्रुवं निश्चितं कर्तारम् एव नाशयेत् ॥57॥

--o)0(o--

प्रयोगान्तरम् आह—

आसीनम् आश्रमे दिव्ये बदरी-षण्ड-मण्डिते |स्पृशन्तं पाणि-पद्माभ्यां घण्टाकर्ण-कलेवरम् ॥58॥

ध्यात्वाच्युतं तिलैर् लक्षं हुनेत् त्रि-मधुराप्लुतैः |मुक्तये सर्व-पापानां शान्तये कान्तये तनोः ॥59॥

Page 147: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

बदरी-षण्डो बदरी-समूहस् तेन मण्डिते शोभिते दिव्ये उत्कृष्टे आश्रम आसीनम् उपविष्टं तथा हस्त-पङ्कजाभ्यां घण्टाकर्णस्य महादेव-मूर्तेः कस्यचित् महादेव-भक्तस्य वा कलेवरम् शरीरं स्पृशन्तम् अच्युतं ध्यात्वा तिलैस् त्रि-मधुराप्लुतैर् घृत-मधु-शर्करा-मिश्रितैर् मन्वोर् एकेन लक्षं जुहुयात् । किम्-अर्थम् ? मोक्षाय तथा सकल-पापानां विनाशार्थं तथा तनोर् देहस्य कान्तये दीप्त्य्-अर्थम् ॥58-59॥

--o)0(o--

प्रयोगान्तरम् आह—

द्वेषयन्तं रुक्मि-बलौ द्यूतासक्तौ स्मरन् हरिम् |जुहुयाद् इष्टयोर् द्विष्ट्यै गुलिका गोमयोद्भवाः ॥60॥

द्यूतासक्तौ द्यूत-कर्म कुर्वन्तौ रुक्मि-बलभद्रौ द्वेषयन्तं परस्परं द्वेषम् उत्पादयन्तं हरिं स्मरन् गोमयोत्पन्ना गुलिका मन्वोर् एकेन जुहुयात् । अत्र सहस्र-होमो बोद्धव्यः । अनुक्तायां तु सङ्ख्यायां सहस्रं तत्र निर्दिशेत् इति वचनात् । किम्-अर्थम् ? इष्टयोर् मित्रयोर् द्विष्ट्यै विद्वेषणार्थम् ॥60॥

--o)0(o--प्रयोगान्तरम् आह—

ज्वलद्-वह्नि-मुखैर् बाणैर् वर्षन्तं गरुडध्वजम् |धावमानं रिपु-गणम् अनुधावन्तम् अच्युतम् ॥61॥

ध्यात्वैवम् अभ्यसेन् मन्वोर् एकं सप्त-सहस्रकम् |उच्चाटनं भवेद् एतद्-रिपूणां सप्तभिर् दिनैः ॥62॥

ज्वलन् देदीप्यमानो यो वह्निस् तद्वन् मुखं येषां तैर् बाणैर् वर्षन्तं ताडयन्तं तथा गरुडारूढं तथा धावमानं शत्रु-समूहम् अनुपश्चाद् धावन्तं हरिं ध्यात्वा मन्वोर् दशाष्टादशाक्षरयोर् एकं सप्त-सहस्रकम् अभ्यसेत् जपेत् । एवं कृते सति एतस्य शत्रूणां सप्तभिर् दिनैर् उच्चाटनं भवति स्व-देशाद् अपयानं भवति ॥62॥

--o)0(o--

प्रयोगान्तरम् आह—

उत्क्षिप्तवत्सकं ध्यायन् कपित्थ-फल-हारिणम् |अयुतं प्रजपेत् साध्यम् उच्चाटयति तत्-क्षणात् ॥63॥

उत्क्षिप्त ऊर्ध्वं क्षिप्तो वत्सो वत्स-रूपो वत्सकासुरो येन तथा कपित्थस्य फलं हरतीति कृष्णं ध्यात्वा मन्वोर् मध्ये एकं

Page 148: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अयुतं जपेत् । अनन्तरं तत्-क्षणात् शीघ्रम् एव साध्यम् उच्चाटनीयम् उच्चाटयति ॥63॥

--o)0(o--

प्रयोगान्तरम् आह—

आत्मानं कंस-मथनं ध्यात्वा मञ्चान् निपातितम् |कंसात्मानम् अरिं कर्षन् गतासुं प्रजपेन् मनुम् ॥64॥

अयुतं जुहुयाद् वास्य जन्मोडुतरु-तर्पणैः |अपि सेवित-पीयूषो मिर्यतेऽरिर् न संशयः ॥65॥

आत्मानं कंस-मथनं कृष्णं ध्यात्वा कंस-मथनात् मनोर् ऐक्यं विचिन्त्य तथा रिपुं कंस-स्वरूपं अपगत-प्राणं ध्यात्वा रिपु-कंसयोर् अभेदं विचिन्त्येति भावः । मञ्चाद् अधः-कृतं आकर्षयन् आकर्षणं भावयन् मन्वोर् एकम् अयुतं जपेत् । अस्य रिपोः जन्मोडुतरुतर्पणैः समिद्भिर् जुहुयाच् च ।

कारस्करोऽथ धात्री स्याद् उदुम्बर-तरुः पुनः |जम्बू-खदीर-कृष्णाख्या वंश-पिप्पल-संज्ञकौ ॥नाग-रोहित-नामानौ पलाश-प्लक्ष-संज्ञकौ |अम्बष्ठ-बिल्वार्जुनाख्यं विकङ्कत-महीरुहः ॥बहलः सवलः खर्जुर् भण्डिलः पनसार्ककौ |शमीक-दम्बाम्र-निम्ब-मधुका ऋक्ष-शाखिनः ॥

इति सप्तविंशति-नक्षत्राणां वृक्षाः । जन्म-नक्षत्र-वृक्ष एवं कृते सेइव्त-पीयूषोऽपि म्रियते नात्र संशयः ॥64-65॥

--o)0(o--

इदं प्रयोजनं प्रकारान्तरेणापि भवतीति दर्शयति—

अथवा निम्ब-तैलाक्तैर् हुनेद् अधोभिर् अक्षजैः |अयुतं प्रयतो रात्रौ मरणाय रिपोः क्षणात् ॥66॥

निम्ब-तैल-सिक्तैर् अक्षजैः विभीतक-समिद्भिः प्रयतः पवित्रः सन् रात्रौ मन्वोर् एकेन अयुतं हुनेत् । किम्-अर्थम् ? शत्रोः शीघ्र-विनाशाय ॥66॥

--o)0(o--

अस्मिन्न् एवार्थे प्रयोगान्तरम् आह—

दोषारिष्ट-दल-व्योष-कार्पासास्थि-कणैर् निशि |हुनेद् एरण्ड-तैलाक्तैः स्मशानस्थोऽरि-शान्तये ॥67॥

Page 149: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

दोषा हरिद्रा अरिष्ट-दलं विभीतक-पत्रम् इति रुद्रधरः । भल्लातक-पत्रम् इति rudradhaaù । निम्ब-पत्रम् इति भैरव-त्रिपाठिनः । व्योषं त्रिकटुकं कार्पासास्थि कार्पासा-बीजं कणं पिप्प्लई एतैर् मिलितैर् एरण्ड-तैल-सिक्तैः स्मशानस्थः मृत-संस्कार-स्थानस्थः सन् निशि रात्रौ मन्वोर् एकेन जुहुयात् । किम्-अर्थं ? शत्रु-नाशार्थम् ॥67॥

--o)0(o--

रागान् मारण-प्रयोगे प्रायश्चित्तम् आह—

न शस्तं मारणं कर्म कुर्याच् चेद् अयुतं जपेत् |हुनेद् वा पायसैस् तावत् शान्तये शान्तमासः ॥68॥

मारणं कर्म शिष्ट-जनस्य न प्रशस्तं तथापि यदि वा रागात् कुर्यात् तदा मन्वोर् मध्ये एकं मन्त्रं अयुतं जपेत् परमान्नेन वा अयुतं जुहुयात् । शान्तये पाप-नाशाय शान्त-मानसो निर्मत्सरः ॥68॥

--o)0(o--

प्रयोगान्तरम् आह—

जय-कामो जपेल् लक्षं पारिजात-हरं हरिम् |स्मरन् पराजयस् तस्य न कुतश्चिद् भविष्यति ॥69॥

जय-कामः पुमान् बलाद् इन्द्र-सकाशात् स्वर्गस्थ-पारिजातापहारिणं कृष्णं भावयन् मन्वोर् एकं लक्षं जपेत् । एवं कृते तस्य भङ्गः कस्माद् अपि न भविष्यतीति ॥69॥

--o)0(o--

प्रयोगान्तरम् आह—

पार्थे दिशन्तं गीतार्थं व्याख्या-मुद्राकरं हरिम् |रथस्थं भावयन् जप्याद् धर्म-वृद्ध्यै शमाय च ॥70॥

पार्थेऽर्जुने गीतार्थं दिशन्तं कथयन्तं तथा व्याख्या-मुद्रां करे यस्य तम् उत्तान-तर्जन्य्-अङ्गुष्ठ-युता व्याख्या-मुद्रा तथा रथारूढं हरिं भावयन् मन्वोर् एकं लक्षं जपेत् । किम्-अर्थम् ? धर्मोत्पत्त्य्-अर्थं मोक्षार्थं च ॥70॥

--o)0(o--

प्रयोगान्तरम् आह—

Page 150: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

lakñaà paläça-kusumair huned yo मधुराप्लुतैः |व्याख्याता सर्व-शास्त्राणां स कविर् वादिराड् भवेत् ॥71॥

यः पलाश-पुष्पैर् घृत-मधु-शर्करा-मिश्रैर् मन्वोर् एकेन लक्षं जुहुयात् स सकल-शास्त्राणां व्याख्याता कविराट् कवि-श्रेष्ठश् च भवेत् ॥71॥

--o)0(o--

प्रयोगान्तरम् आह—

विश्वरूप-धरं प्रोद्यद्-भानुकोटि-सम-द्युतिम् |द्रुत-चामीकर-निभम् अग्नि-सोमात्मकं हरिम् ॥72॥अर्काग्नि-द्योत-दास्याङ्घ्रि-पङ्कजं दिव्य-भूषणम् |नानायुध-धरं व्याप्त-विश्वाकाशावकाशकम् ॥73॥

राष्ट्र-पूर्-ग्राम-वास्तूनां शरीरस्य च रक्षणे |प्रजपेन् मन्त्रयोर् एकतरं ध्यात्वैवम् आदरात् ॥74॥

विश्वरूप-धरम् एतद् व्याचष्टे उद्यद्-आदित्य-कोटि-समान-कान्तिं तथा द्रवीभूत-सुवर्ण-तुल्यं तथा अग्नि-सोम-स्वरूपं । सूर्य-सोमात्मकम् इति त्रिपाठिनः । तथा सूर्याग्निवद् उज्ज्वलं मुखं पाद-पद्मं यस्य । तथा चारु-भूषणं तथा विविध-शस्त्र-धरं तथा व्याप्त-संसाराकाशाभ्यन्तरम्, एतादृशं हरिं ध्यात्वा आदरात् मन्त्रयोर् एकं जपेत् । किम्-अर्थम् ? राष्ट्रौ देशे पूर् नगरं ग्रामोऽल्प-जन-वास-स्थानं वास्तु एक-गृह-स्वामि-वासः । क्षेत्रम् इति गोविन्द-मिश्राः । वस्त्व् इति पाठे हिरण्यादि । एतेषां शरीरस्य च रक्षणे रक्षा-निमित्तम् ॥72-74॥

--o)0(o--

प्रयोगान्तरम् आह—

अथवा व्यस्त-सर्वाङ्घ्रि-रचिताङ्गार्जुन-र्षिकम् |त्रिष्टुप्-छन्दसिकं विश्वरुप-विष्ण्व्-अधिदैवतम् ॥75॥

जपेद् गीता-मनुं स्थाने हृषीकेशाद्यम् आज्यकैः |हुनेद् वा सर्व-रक्षायै सर्व-दुःखोपशान्तये ॥76॥

अथवा स्थाने हृषीकेशाद्यं गीता-मनुं जपेत् । किम्भूतं मनुम् ? व्यस्तम् एकैकं सर्वे समस्ता ये अङ्घ्रयः पाद-चतुष्टयं तैः रचितम् अङ्गं पञ्चाङ्गम् | अर्जुनः ऋषिर् यत्र तं व्यस्त-सर्वाङ्घ्रि-रचिताङ्गश् चार्जुन ऋषिकश् चेति द्वन्द्वः तं त्रिष्टुप्-छन्दो यत्र तं विश्वरूपो विष्णुर् अधिदेवता यस्य तम् । आज्यकैर् घृतैर् हुनेद् वा वाशब्दः समुच्चये हुनेत् । टीकान्तरे उक्त-प्रयोगेषु यत्र जप-होमयोः सङ्ख्या न उक्ता तत्र संनिधानोक्ता गृह्यते तद्-अभावेऽष्तोत्तरं सहस्रं शतं वा अष्टौ सहस्राणीत्य् एके । जगन्-मोहनाख्य-तन्त्रे—

Page 151: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

लक्षं वाप्य् अयुतं वापि सहस्रं शतम् एव च |कार्याणां गौर्वान् मन्त्री तत्-तद्-धोमं समाचरेत् ॥75-76॥

इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायांषष्ठः पटलः ।

||6||

--o)0(o--

Page 152: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

(7)

सप्तम-पटलमनेक-मन्त्र-कथनार्थं सप्तम-पटलम् उपक्रामति—वक्ष्य इत्य् आदिना ।

वक्ष्येऽक्षय-धनावाप्त्यै प्रतिपत्तिं श्रियः पतेः |सुगुप्तां धन-नाथाद्यैर् धन्यैर् या क्रियते सदा ॥1॥

श्रियः पतेर् गोपालस्य प्रतिपत्तिं ध्यानं मन्त्र-पूजा-ध्यानादि-प्रकारं वा वक्ष्ये । या प्रतिपत्तिर् धन-नाथाद्यैः कुबेर-प्रभृतिभिर् महाधनैः क्रियते । कस्यै ? अक्षयम् अविनाशि यद् धनं तत्-प्राप्त्यै । सुगुप्ता नात्यन्त-प्रकटितां द्विजैर् इत्य् अर्थः ॥1॥

--o)0(o--

द्वारवत्याम् इत्य् आदि सप्त-श्लोकैर् मध्य-कुलकम् ।

द्वारवत्यां सहस्रार्क-भास्वरैर् भवनोत्तमैः |अनल्पैः कल्प-वृक्षैश् च परीते मण्डपोत्तमे ॥2॥

अच्युतो ध्येयः कुत्र ? द्वारवत्यां मणि-मण्डपे मणि-सिंहासनाम्बुजे आसीनो द्वारका-नगरी-गत-मणि-मण्डपावस्थित-मणि-मय-सिंहासनोपविष्टः मणि-मण्डपे । कीदृशे ? भवनोत्तमैः गृहोत्तमैः कल्प-वृक्षैश् च परीते वेष्टिते । किम्भूतैः ? सहस्र-सूर्याः तद्वद् भास्वरैर् दीप्तैर् अनल्पैर् विस्तरैः ॥2॥

--o)0(o--

ज्वलद्-रत्न-मय-स्तम्भ-द्वार-तोरण-कुड्यके |फुल्ल-स्रग्-उल्लसच्-चित्र-वितानालम्बि-मौक्तिके ॥3॥

पुनः कीदृशे ? ज्वलन्ति दीप्तानि यानि रत्नानि तन्-मयं तत्-प्रधानं स्तम्भः गृहाधार-भूतं द्वार-तोरणं कुड्यं भित्तिर् यत्र तस्मिन् प्रफुल्ला विकासनीया स्रक् पुष्प-माला उल्लसच्-छोबमानं पवित्रं नाना-प्रकारं वितानं तत्रालम्बि मौक्तिकं यत्र तत्र ॥3॥

--o)0(o--

पुनः कीदृशे मणि-मण्डपे ?

पद्म-राग-स्थली-राजद्-रत्न-नद्योश् च मध्यतः ।

Page 153: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अनारत-गलद्-रत्न-सुधस्य स्वस्-तरोर् अधः ॥4॥

पद्म-राग-मयी या स्थली राजद् देदीप्यमान-रत्न-मयी च या नदी तयोर् मध्ये स्वस्-तरोः पारिजातस्याधः । स्वस्-तरोर् किम्भूतस्य ? अनारतं सर्वदा गलन्ती रत्नमयी सुधा अमृतं यस्य तस्य ॥4॥

--o)0(o--

पुनः कीदृशे मणि-मण्डपे ?

रत्न-प्रदीपावलिभिः प्रदीपित-दिग्-अन्तरे |उद्यद्-आदित्य-सङ्काशे मणि-सिंहासनाम्बुजे ॥5॥

रत्न-प्रदीपावलिभिर् ज्वलद्-रत्नैः प्रदीपितम् उद्भासितं दिशाम् अन्तरालम् अवकाशो यत्र मणि-सिंहासने । किम्भूते ? उद्यत् प्रादुर्भवन् य आदित्यस् तस्य सङ्काशे सदृशे ॥5॥

--o)0(o--

अच्युतः किम्भूतः ?

समासीनोऽच्युतो ध्येयो द्रुत-हाटक-संनिभः |समानोदित-चन्द्रार्क-तडित्-कोटि-सम-द्युतिः ॥6॥

द्रुत-हाटक-संनिभः द्रवी-भूत-स्वर्ण-तुल्यः समानोदिता एकदोद्गता या चन्द्रार्कानां कोटिः तडिताम् अपि कोटिः तत्-सम-द्युतिर् यस्य सः ॥6॥

--o)0(o--

पुनः किम्भूतः ?

सर्वाङ्ग-सुन्दरः सौम्यः सर्वाभरण-भूषितः |पीत-वासाश् चक्र-शङ्ख-गदा-पद्मोज्ज्वलद्-भुजः ॥7॥

सर्वाङ्गेन मुखादिना सुन्दरो रम्यः सौम्योऽनुद्धतः sarväbharaëenaa कुण्डलाद्य्-अलङ्कारेण भूषितः । पीत-वासाः पीत-वाससी यस्य सः । चक्र-शङ्ख-गदा-पद्मर् उज्ज्वला दीप्ता भुजा यस्य सः ॥7॥

--o)0(o--

पुनः कीदृशः ?

अनारतोच्छ्लद्-रत्न-धारौध-कलशं स्पृशन् ।

Page 154: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

वाम-पादाम्बुजाग्रेण मुष्णता पल्लव-च्छविम् ॥8॥

वाम-पादाम्बुजाग्रेण अनारतं सर्वदा उच्छलन्ती या रत्न-धारा तस्या ओघः प्रवाहो यत्र स चासौ कलसश् चेति कर्मधारयः । तं स्पृशन् वाम-पादाम्बुजाग्रेण । किम्भूतेन ? पल्लव-च्छविम् मुष्णता किशलय-कान्तिं चोरयता ॥8॥

--o)0(o--

अष्ट-महिषी-ध्यानम् आह—

रुक्मिणी-सत्यभामेऽस्य मूर्ध्नि रत्नौघ-धारया |सिञ्चन्त्यौ दक्ष-वाम-स्थे स्व-दोः-स्थ-कलशोत्थया ॥9॥

रुक्मिणी-सत्यभामे ध्येये । किम्भूते ? अस्य हरेर् मूर्ध्नि शिरसि रत्न-प्रवाह-धारया सिञ्चन्त्यौ । कीदृशे ? दक्ष-वाम-स्थे । अत्र रुक्मिणी दक्षिणे सत्या वामे । किम्भूतया धारया ? स्व-हस्त-स्थ-घटोद्भवया ॥9॥

--o)0(o--

नाग्नजिती-सुनन्दे च ध्येये । एते कीदृशे ?

नाग्नजिती सुनन्दा च दिशन्त्या कलशौ तयोः |ताभ्यां च दक्ष-वाम-स्थे मित्रविन्दा-सुलक्ष्मणे ॥10॥

तयो रुक्मिणी-सत्यभामयोः स्थाने रत्न-घटौ दिशन्त्यौ ददत्यौ । कीदृशे ? दक्ष-वाम-स्थे । तथा मित्रविन्दा-सुलक्षणे दक्षिण-वाम-स्थे ध्येये । किम्भूते ? ताभ्यां नाग्नजिती-सुनन्दाभ्यां कलशं दिशन्तीभ्यां कलशं ददत्यौ ॥10॥

--o)0(o--

रत्न-नद्या समुद्धृत्य रत्न-पूर्णौ घटौ तयोः |जाम्बवती सुशीला च दिशन्त्यौ दक्ष-वाम-गे ॥11॥

तथा दक्ष-वामे जाम्बवती-सुशीले च ध्येये । किम्भूते ? रत्न-नद्या रत्न-पूर्णौ घटौ समुद्धृत्य तयोर् सुलक्ष्मणा-मित्रविन्दयोर् दिशन्त्यौ ॥11॥

--o)0(o—

बहिः षोडश-साहस्र-सङ्ख्याताः परितः स्त्रियः |ध्येयाः सकल-रत्नौघ-धारा-युक्-कलशोज्ज्वलाः ॥12॥

Page 155: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तद्-बहिः षोडश-साहस्र-सङ्ख्याताः प्रिया ध्येयाः । किम्भूताः ? कनकं सुवर्णं रत्नानि पद्मादीनि तेषाम् ओघः समूहः । तस्य धारां युनक्तीति तद्-युक् यः कलशः तेन दीप्ताः ॥12॥

--o)0(o--

तद्-बहिश् चाष्ट-निधयो ध्येयाः । कीद्र्शाः ?

तद् बहिश् चाष्ट-निधयः पूरयन्तो धनैर् धराम् |तद्-बहिर् वृष्णयः सर्वे पुरोवच् च सुरादयः ॥13॥

धरां पृथ्वीं धनैः पूरयन्तः तद्-बहिर् वृष्णयो यादवा ध्येयाः । अनन्तरं पुरोवत् दिक्षु स्थिताः सुरादयो देवर्षि-सिद्ध-विद्याधर-गन्धर्व-प्रभृतयो रत्नाभिषेकं कुर्वन्तो ध्येयाः ॥13॥

--o)0(o--

ध्यात्वैवं परमात्मानं विंसत्य्-अर्णं मनुं जपेत् |चतुर्-लक्षं हुनेद् आज्यैश् चत्वारिंशत्-सहस्रकम् ॥14॥

एवं परमात्म-रूपं अशरीरिणं ध्यात्वा विंसत्य्-अक्षरं मन्त्रं चतुर्-लक्षं जपेत् । आज्यैर् घृतैश् चत्वारिंशत्-सहस्रकम् हुनेत् जुहूयात् ॥14॥

--o)0(o--

विंशत्य्-अक्षर-मन्त्रम् उद्धरति—

शक्ति-श्री-पूर्वकोऽष्टादशार्णो विंशति-वर्णकः |मत्रेणानेन सदृशो मनुर् नहि जगत् त्रये ॥15॥

शक्तिर् भुवनेश्वरी-बीजं श्रीः श्री-बीजं एतद्-बीज-द्वय-पूर्वकः पूर्वोक्ताष्टादशाक्षर-मन्त्र एव विंशत्य्-अक्षरो भवतीत्य् अर्थः । अनेन मन्त्रेण सदृशो मन्त्र जगत्-त्रये नास्ति ॥15॥

--o)0(o--ऋष्य्-आदिकं दर्शयति—

ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता |पूर्वोक्तवद् एवास्य बीज-शक्त्य्-आदि-कल्पना ॥16॥

अस्य मन्त्रस्य बीज-शक्त्य्-आदि-कल्पना पूर्वोक्तवत् दशाक्षरवत् तथा च दशाक्षरस्य यद् बीजादिकं तद् अस्यापीत्य् अर्थः ॥16॥

--o)0(o--

Page 156: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पूजा-प्रकारम् आह—

कल्पः सनत्-कुमारोक्तो मन्त्रस्यास्योच्यतेऽधुना |पीठ-न्यासादिकं कृत्वा पूर्वोक्त-क्रमतः सुधीः ॥17॥

अस्य मन्त्रस्य सनत्-कुमार-कथितः पूजा-प्रकारः सम्प्रति मया कथ्यते । पूर्वोक्त-क्रमतः दशाक्षरोक्त-प्रकारेण पीठ-न्यास-प्राणायामादिकं कृत्वा ॥17॥

--o)0(o--

कर-द्वन्द्वाङ्गुलि-तलेष्व् अङ्ग-षट्कं प्रविन्यसेत् |मन्त्रेण व्यापकं कृत्वा मातृकां मनु-सम्पुटाम् ॥18॥

संहार-सृष्टि-मार्गेण दश-तत्त्वानि विन्यसेत् |पुनश् च व्यापकं कृत्वा मन्त्र-वर्णास् तनौ न्यसेत् ॥19॥

उभय-कराङ्गुलिषु उभय-कर-तलेषु च षड्-अङ्गानि क्रमान् न्यसेत् । मन्त्रेणेति विंशत्य् अक्षर-मन्त्रेण व्यापकं सर्वतनौ न्यासं कृत्वा मातृकां मातृका-न्यासं मनु-सम्पुटां विंशत्य्-अक्षर-पुटित-प्रत्यक्षरां पूर्वोक्त-मातृका-स्थानेषु विन्यसेत् । प्रयोगश् च—ह्रीं अं ह्रीं नम इत्य् आदिः । एवं भ-पर्यन्तं द्विर्-आवृत्तिः । ततो ह्रीं श्रीं ह्रीं श्रीं नमः । क्लीं क्रीं पं क्लीं क्रीं नम इत्य् आदिः । संहार-सृष्टि-मार्गेण दश-तत्त्वानि मही-सलिल-प्रभृतीनि विन्यसेत् । पुनर् अपि विंशत्य्-अक्षर-मन्त्रेण व्यापक-न्यासं कृत्वा विंशति-मन्त्राक्षराणि तनौ स्व-शरीरे न्यसेत् ॥19॥

--o)0(o--

अक्षर-न्यास-स्थानान्य् आह—

मूर्ध्नि भाले भ्रुवोर् मध्ये नेत्रयोः कर्णयोर् नसोः |आनने चिबुके कण्ठे दोर्-मूले हृदि तन्दुके ॥20॥

नाभौ लिङ्गे तथाधारे कट्योर् जान्वोश् च जङ्घयोः |गुल्फयोः पादयोर् न्यसेत् सृष्टिर् एषा समीरिता ॥21॥

मस्तके भाले ललाटे भ्रू-मध्ये इत्य् आदाव् एकैकम् अक्षरं न्यसेत् । आधारे लिङ्गाधस् त्रिकोण-स्थाने एष सृष्टि-न्यास-प्रकार उक्तः ॥21॥

--o)0(o--

स्थितिर् हृद्-आदिकं सान्ता संहृतिश् चरणादिका |विधायैवं पञ्च-कृत्वः स्थित्य्-अन्तं मूर्ति-पञ्जरम् |सृष्टि-स्थिती च विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् ॥22॥

Page 157: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

हृद्-आदिकांसां ता स्थितिः हृदयम् आरभ्यांस-पर्यन्त-न्यासः स्थितिः संहृतिश् चरणादिकापादावारभ्यमूर्धान्त-न्यासः विधायेति । एवं पञ्च-वारान् स्थित्य्-अन्तं न्यासं कृत्वा इति गृहस्थाभिप्रायेण तथा पूर्वोक्त-मुर्ति-पञ्जर-न्यासं कृत्वा पुनः सृष्टि-स्थिती विन्यस्य सृष्टि-स्थिति-प्रकारेण मन्त्र-वर्णान् विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् ॥22॥

--o)0(o--

षड्-अङ्गानि दर्शयति—

गुणाग्नि-वेद-करण-करणाक्ष्य्-अक्षरैर् मनोः |मुद्रां बद्ध्वा किरीटाख्यां दिग्-बन्धं पूर्ववच् चरेत् |ध्यात्वा जप्त्वार्चयेद् देहे मूर्ति-पञ्जर-पूर्वकम् ॥23॥

मनोर् मन्त्रस्य गुणास् त्रयः अग्नयस् त्रयः वेदाश् चत्वारः करणम् अन्तः-करण-चतुष्टयं । पुनः करण-चतुष्टयम् अक्षि-द्वयम् एतैर् अक्षरैर् मन्त्र-सम्भवैः षड्-अङ्गानि कार्याणीत्य् अर्थः । मुद्राम् इति किरीटाख्यां किरीटाभिधां बद्ध्वा कृत्वा किरीटाद्याम् इति पाठे कौस्तुभ-श्रीवत्स-मुद्रयोः परिग्रहः पूर्ववद् अस्त्र-मन्त्रेण दिग्-बन्धनं कुर्यात् ।

आत्म-पूजाम् आह—ध्यात्वेति । पूर्वोदितं ध्यानं कृत्वा अष्टोत्तर-शतं च जप्त्वा मूर्ति-पञ्जर-पूर्वकम् देहे पूजयेत् तथाचाभ्यन्तरे प्रथमं परमेश्वरा-राधनं तद् अनु मूर्ति-पञ्जरस्य तद् अनु सृष्टि-स्थिति-न्यासं तद् अनु षड्-अङ्गस्येति ॥23॥

--o)0(o--

बाह्य-पूजा-प्रकारम् आह—

अथवा ह्येऽर्चयेद् विष्णुं तद्-अर्थं यन्त्रम् उच्यते |गोमयेनोपलिप्योर्वीं तत्र पीठं निधापयेत् ॥24॥

अथात्म-पूजानन्तरं बाह्ये विष्णुं पूजयेत् । तत्-पूजार्थं पूजा-स्थानम् उच्यते । गोमय-जलेन पृथिवीम् उपलिप्य तत्र लिप्त-स्थाने पीठं पूजाधार-प्रियं पात्रं स्थापयेत् ॥24॥

--o)0(o--

विलिप्य गन्ध-पङ्केन लिखेद् अष्ट-दलाम्बुजम् |कर्णिकायां तु षट्-कोणं स-साध्यं तत्र मन्मथम् ॥25॥

अनन्तरं तत्-पीठं चन्दन-पङ्केन विलिप्य तत्राष्ट-दल-पद्मं विलिख्य कर्णिकायां पद्मं विलिख्य मध्य-स्थाने षट्-कोण-पुटितं वह्नि-पुर-द्वयं लिखेत् । तत्र षट्-कोण-मध्ये स-साध्यं कर्म-

Page 158: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

सहितं साध्य-नाम-सहितं मन्मथं काम-बीजं लिखेत् । साध्य-ग्रहणात् धारणार्थम् अप्य् एतद् बोद्धव्यम् इति त्रिपाठिनः ॥25॥

--o)0(o--

शिष्टैस् तं सप्तदशभिर् अक्षरैर् वेष्टयेत् स्मरम् |प्राग्-रक्षोऽनिल-कोणेषु श्रियं शिष्टेषु संविदम् ॥26॥

शिष्टैः सप्त सप्तदशभिर् अक्षरैस् तं काम-बीजं वेष्टयेत् । षट्-कोणस्य पूर्व-नैरृति-वायव्य-कोणेषु श्रियं श्री-बीज-त्रयं लिखेत् । शिष्टेषु त्रिषु कोणेषु पश्चिमेशानाग्नि-कोणेषु संविदम् भुवनेश्वरी-बीजं विलिखेत् ॥26॥

--o)0(o--

षड्-अक्षरं सन्धिषु च केशरेषु त्रिशस् त्रिशः |विलिखेत् स्मर-गायत्रीं माला-मन्त्रं दलाष्टके ॥27॥षड्शः संलिख्य तद्-बाह्ये वेष्टयेन् मातृकाक्षरैः ।

भू-बिम्बं च लिखेद् बाह्ये श्री-माये दिग्-विदिक्ष्व् अपि ॥28॥

सन्धिषु षट्-कोण-सन्धिषु षड्-अक्षरं काम-बीज-पूर्वक-कृष्णाय नम इति षड्-अक्षरं लिखेत् । केशर-स्थाने काम-गायत्रीं वक्ष्यमाणां त्रिशोऽक्षर-त्रयं कृत्वा विलिखेत् । पत्राष्टके वक्ष्यमाणां माला-मन्त्रं षड्शः षड्-अक्षराणि कृत्वा विलिख्य पद्म-बाह्ये मातृकाक्षरैर् वेष्टयेत् । मातृकावेष्टन-बाह्य एव वक्ष्यमाण-स्वरूपं भू-बिम्बं च लिखेत् । भू-बिम्ब-दिग्-विदिक्षु श्री-माये दिक्षु श्री-बीजं कोणेषु भुवनेश्वरी-बीजं लिखेद् इत्य् अर्थः ॥28॥

--o)0(o--

एतद्-यन्त्रं हाटकादि-पट्टेष्व् आलिख्य पूर्ववत् |साधितं धारयेद् यो वै सोऽर्च्येत त्रदशैर् अपि ॥29॥

एतद् यन्त्रं पूजायाम् अप्य् उपयुक्तं यो धारयेत् स देवैर् अपि पूज्यते । किं कृत्वा ? सुवर्ण-रजत-ताम्रादि-पट्टेषु यथा-कथित-द्रव्येणालिख्य पूर्ववद् यः पूजासु । यद् वा, पूर्व-मन्त्रवत् कृत-प्राण-प्रतिष्ठादि-क्रियम् । कीदृशम् ? साधितं यथा-कथित-प्रकारेण सम्पादित-प्रजप्तं च ॥29॥

--o)0(o--

काम-गायत्रीम् उद्धरति—

स्याद् गायत्री काम-देव-पुष्प-बाणौ च ङेऽन्तकौ |विद्महे-धीमहि-युतौ तन् नोऽङ्गः प्रचोदयात् ।

Page 159: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

जप्याज् जपादौ गोपाल-मनूनां जन-रञ्जनीम् ॥30॥

काम-देव-पुष्प-बाण-शब्दौ क्रमेण चतुर्थ्य्-अन्तौ । किम्भूतौ ? विद्महे-धीमहि-शब्द-सहितौ । तद्-अनु तन् नोऽनङ्गः प्रचोदयाद् इति स्वरूपम् । एवं सति काम-गायत्री स्याद् भवति । जप्याद् इति गोपाल-मन्त्राणां जपादौ जपोपक्रमे एतां काम-गायत्रीं जप्यात् । यत इयं जन-रञ्जनीं वश्यकरीम् इत्य् अर्थः ॥30॥

--o)0(o--

माला-मन्त्रम् उद्धरति—नत्य्-अन्त इत्य् आदिना ।

नत्य्-अन्ते काम-देवाय ङेऽन्तं सर्व-जन-प्रियम् |उक्त्वा सर्व-जनान्ते तु संमोहन-पदं तथा ॥31॥

ज्वल ज्वल प्रज्वलेति प्रोक्तो सर्व-जनस्य च |हृदयं च मम ब्रूयात् वशं कुरु-युगं शिरः ।

प्रोक्तो मदन-मन्त्रोऽष्त-चत्वारिंशद्भिर् अक्षरैः ॥32॥

नमः-शब्दान्ते काम-देवायेति स्वरूपं तद्-अनु चतुर्थ्य्-अन्ते सर्व-जन-प्रिय-शब्दम् उच्चार्य तद्-अनु सर्व-जन-शब्दम् उक्त्वा संमोहन-पदं वदेत् । तद्-अनु ज्वल ज्वल प्रज्वलेति स्वरूपम् उक्त्वा सर्व-जनस्य हृदयं ममेति स्वरूपम् उक्त्वा वशम् इति स्वरूपम् उक्त्वा कुरु कुरु इति स्वरूपम् उक्त्वा शिरः स्वाहा इति वदेत् । एवं च सति अष्ट-चत्वारिंशद् अक्षरकैर् मदन-मन्त्रः ॥31-32॥

--o)0(o--

विनियोगं दर्शयति—

जपादौ मार-बीजाद्यो जगत्-त्रय-वशीकरः |भू-गृहं चतुरस्रं स्यात् कोण-वज्राद्य्-अलङ्कृतम् ॥33॥

यत्र यथोद्भूत एव जप-पूजा-होमादौ तु यदि काम-बीजाद्यो भवति तदा जगत्-त्रय-वशीकरण-क्षमः यदाय मन्त्रः स्वतन्त्रेण जप्यते तदेति त्रिपाठिनः । भू-गृहम् उद्धरति—भू-गृहम् इति । कोण-संलग्नाष्ट-वज्रालङ्कृत-चतुरस्रं कोण-चतुष्टय-सहितं भू-विलम्बम् इति पाठो वा ॥33॥

--o)0(o--यन्त्रे पूजा-प्रकारम् आह—

पीठं पूर्ववद् अभ्यर्च्य मूर्ति-सङ्कल्प्य पौरषीम् |तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ॥34॥

पूर्ववद् दशाक्षरवत् गुर्वापीठ-पूजान्तम् अभ्यर्च्य तत्र पौरुषीं पुरुषाकृतिं मूर्तिं पारमेश्वरीं विचिन्त्य तत्र मूर्ताव्

Page 160: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अच्युतम् आवाह्य सकलीकृत्य भक्त्या पूजयेत् । सुषुम्णा प्रवाह-नाड्या पुष्प-युक्तम् उत्तान-पाणी-हृदय-स्थ-मूर्तेस् तेजः संयोज्य तेजो देवता ब्रह्म-रन्ध्रेण देव-शरीर-गतं विचिन्त्य स्व-स्व-मुद्रया बाह्ये संस्थाप्य सन्निधाप्य सण्निरुद्ध्यावगुण्ठ्य देवताङ्गे षड्-अङ्ग-न्यासं कृत्वा षोडशोपचारैः सम्पूजयेद् इत्य् अर्थः ॥34॥

--o)0(o--

आसनादि भूषणान्तं पुनर् न्यास-क्रमात् यजेत् |सृष्टि-स्थिती षड्-अङ्गं च किरीटं कुण्डल-द्वयम् ॥35॥चक्र-शङ्ख-गदा-पद्म-माला-श्रीवत्स-कौस्तुभान् ।

गन्धाक्षत-प्रसूनैश् च मूलेनाभ्यर्च्य पूर्ववत् ॥36॥

आसनादि विभूषान्तं यथा स्याद् एवं पूजयेत् आसनम् आरभ्य भूषान्तैर् उपचारैः पूजयेद् इत्य् अर्थः । पुनर् न्यास-क्रमात् सृष्ट्य्-आदीन् यजेत् । प्रथमं सृष्ट्य्-आदीनां न्यासं विधाय ततस् तान् पूजयेत् । अथवा न्यास-क्रमाद् यथा तेषां न्यासः कृतस् तेन क्रमेणेत्य् अर्थः ।

गन्धाक्षतेति । अक्षता यवा गन्धाक्षत-पुष्पैश् च पूर्ववत् मूल-मन्त्रेण कृष्णं पूजयित्वा सप्तावृतीः सम्पूजयेद् इत्य् अर्थः ॥36॥

--o)0(o--

आवरणान्य् आह—

आदौ वह्नि-पुर-द्वन्द्व-कोणेष्व् अङ्गानि पूजयेत् |सहृच्-छिरः शिखा-वर्म-नेत्रम् अस्त्रम् इति क्रमात् ॥37॥

प्रथमं वह्नि-पुर-युगल-सम्बन्धि-षट्-कोणेषु आग्नेय-कोणम् आरभ्य षड्-अङ्गानि पूजयेद् इत्य् अर्थः । अङ्गान्य् आह—सहृद् इति । सह-हृद् आवर्तत इति सहृत् हृदयं शिरः शिखा-वर्म-कवचं नेत्रम् अस्त्रं चेति प्रथमावरणम् ॥37॥

--o)0(o--

द्वितीयावरणम् आह वासुदेव इति—

वासुदेवः सङ्कर्षणः प्रद्य्म्नश् चानिरुद्धकः |अग्न्य्-आदि-दल-मूलेषु शान्तिः श्रीश् च सरस्वती ॥38॥रतिश् च दिग्-दलेष्व् अर्च्यास् ततोऽष्तौ महिषीर् यजेत् ।

रुक्मिण्य्-आद्या दक्ष-सव्ये क्रमात् पत्राग्रकेषु च ॥39॥

अग्न्य्-आदि-कोण-दल-मूलेषु केशर-स्थानेषु वासुदेवादयः पूज्यास् तथैव पूर्वादि-चतुर्-दिक्षु दल-मूलेषु शान्त्य्-आदयः पूज्या इत्य्

Page 161: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अर्थः । तृतीयावरणम् आह—ततोऽष्टाव् इति । तद्-अनन्तरम् अष्टौ महिष्यः पूज्या इत्य् अर्थः । ता हि रुक्मिण्य्-आद्या इति । पूजा-स्थानम् आह—दक्ष-सव्ये इति । परमेश्वरस्य दक्षिण-भागे चतस्रः वाम-भागे चतस्रः क्रमेण पूज्या इत्य् अर्थः ॥38-39॥

--o)0(o--

चतुर्थावरणम् आह—तत इति ।

ततः षोडश-साहस्रं सकृद् एवार्चयेत् प्रियाः |इन्द्रनील-मुकुन्दाद्यान् मकरानङ्ग-कच्छपान् ॥40॥पद्म-शङ्खादिकांश् चापि निधीन् अष्टौ क्रमाद् यजेत् |तद् बहिश् चेन्द्र-वज्राद् ये आवृती सम्प्रपूजयेत् ॥41॥

पूर्वादि-दलाग्रेषु षोडश-सहस्रं प्रियाः देव-पत्नीः सकृद् एव एक-क्रमेणैवार्चयेत् । पञ्चमम् आवरणम् आह—इन्द्रनीलाद्यान् अष्टौ निधीन् पूर्वादि-क्रमेण पूजयेत् । अत्रेन्द्रादि-शब्दानन्तरं प्रत्येकं चतुर्थ्य्-अन्तं निधि-पदं देयम् । प्रयोगश् च—ओं इन्द्र-निधये नमः इत्य् आदिः । षष्ठ-सप्तमावरण-द्वयम् आह—तद् बहिर् इति । तद्-बाह्ये इन्द्रादिकं वज्रादिकं च पूजयेत् ॥40-41॥

--o)0(o--

आवरणानि सन्दर्श्य नैवेद्यं दर्शयति—

इति सप्तावृत्ति-वृतम् अभ्यर्च्याच्युतम् आदरात् |प्रीणयेद् दधि-खण्डाज्य-मिश्रेण तु पयोऽन्धसा ॥42॥

इत्य् अनेन प्रकारेण सप्तावरण-वेष्टितं कृष्णम् आदर-पूर्वकं सम्पूज्य दधि-शर्करा-घृत-सहितेन पायसेन प्रीणयेद् इत्य् अर्थः ॥42॥

--o)0(o--

राजोपचारं दत्त्वाथ स्तुत्वा नत्वा च केशवम् |उद्वासयेत् स्व-हृदये परिवार-गणैः सह ॥43॥

छत्र-चामरादीनि दत्त्वा अथानन्तरं स्तवं कृत्वा अष्टाङ्ग-पञ्चाङ्गान्यतरेण प्रणम्य परिवार-गणैः सह केशवं हृदये उद्वासयेत् उत्तोल्य स्थापयेत् ॥43॥

--o)0(o--

न्यस्त्वात्मानं समभ्यर्च्य तन्-मयः प्रजपेन् मनुम् |रत्नाभिषेक-ध्यानेज्या-विंशत्य्-अर्णाश्रितेरिता ॥44॥

जप-होमार्चनैर् ध्यानैर् योऽमुं प्रभजते मनुम् ।

Page 162: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तद् वेश्म पूर्यते रत्नैः स्वर्ण-धान्यैर् अनारतम् ॥45॥

न्यस्त्वा पूजा पूर्वोक्तं सृष्ट्य्-आदि-न्यासं कृत्वा आत्म-पूजां विधाय तन्-मयः पूज्य-देव-स्वरूपो भूत्वा पूजाङ्ग-मन्त्रं जपेत् । पर्कृतम् उपसंहरति—रत्नेति । ध्यानं च इज्या च पूजा च इत्य् अर्थः । तथा च यस्यां पूजायां कृष्णस्य रत्नाभिषेक-ध्यानं तत्र कृष्णस्य विंशत्य्-अक्षरोक्ता पूजेयम् उक्ता । फलं दर्शयति—जपेति । जपादिभिर् यो अमुं मन्त्रं सेवते तस्य गृहं पद्म-रागादिभिः रत्नैः काञ्चनैर् धान्यैश् चानारतम् अनवरतं पूर्यते ॥44-45॥

--o)0(o--

पृथ्वी पृथ्वी करे तस्य सवसस्य् अकुलाकुला |पुत्रैर् मित्रैः सुसम्पन्नः प्रयात्य् अन्ते परां गतिम् ॥46॥

--o)0(o--

प्रयोगं दर्शयति—

वह्नाव् अभ्यर्च्य गोविन्दं शुक्ल-पुष्पैः स-तण्डुलैः |आज्याक्तैर् अयुतं हुत्वा भस्म तन्-मूर्ध्नि धारयेत् ।

तस्यान्नादि-समृद्धिः स्यात् तद्-वशे सर्व-योषितः ॥47॥

यथोक्त-प्रकारेणाग्निम् आधाय तत्र यथोक्त-प्रकारेण गोविन्दं सम्पूज्य घृताक्तैस् तण्डुल-सहितैः शुक्ल-पुष्पैर् दश-सहस्राणि हुत्वा होमाग्नि-भस्म यः पुमान् मूर्धनि धारयेत् तस्य नाना-समृद्धिः सम्पत्तिर् भवति सर्वाश् च स्त्रियस् तद्-आयत्ता भवन्ति ॥47॥

--o)0(o--

प्रयोगान्तरम् आह—

äjyair lakñaà huned rakta-padmair vä मधुराप्लुतैः |श्रिया तस्यैन्द्रम् ऐश्वर्यं तृणलेशायते ध्रुवम् ॥48॥

घृतैः केवलैः घृत-मधु-शर्करायुतैः रक्त-पद्मैर् वा यो लक्षं जुहोति तस्य साधकस्य श्रिया लक्ष्म्या कृत्वा इन्द्र-सम्बन्धि ऐश्वर्यं तृण-समानं भवति ध्रुवम् उत्प्रेक्षायाम् ॥48॥

--o)0(o--

प्रयोगान्तरम् आह—

शुक्लादि-वस्त्र-लाभाय शुक्लादि-कुसुमैर् हुनेत् |त्रिमध्वक्तैर् दश-शतम् आज्याक्तैर् वाष्ट-संयुतम् ॥49॥

Page 163: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

शुक्लादि-वस्त्र-प्राप्त्य्-अर्थं घृत-मधु-शर्करा-सहितैः शुक्ल-पुष्पैः ghåäktair वा अष्टधिक-दश-शतं जुहुयात् ॥49॥

--o)0(o--

प्रयोगान्तरम् आह—

क्षौद्र-सिक्तैः सितैः पुष्पैर् अष्टोत्तर-सहस्रकम् |हुनेन् नित्यं स षड्-मासान् पुरोधा नृपतेर् भवेत् ॥50॥

मधु-मिश्रितैः शुक्ल-पुष्पैर् अष्टाधिक-सहस्रं प्रत्यहं यो जुहुयात् स षट्के अतीते राज्ञः पुरोहितो भवति ॥50॥

--o)0(o--

दशाष्टादश-वर्णोक्तं जप-ध्यान-हुतादिकम् |विदध्यात् कर्म चानेन ताभ्याम् अप्य् अत्र कीर्तितम् ॥51॥

दशाष्टादशाक्षरयोर् उक्तं जप-ध्यान-होमादिकम् अनेन मन्त्रेण कुर्यात् । अत्र मन्त्रे कथितं प्रयोगादिकं ताभ्यां च कुर्यात् ॥51॥

--o)0(o--

मन्त्रान्तरम् आह—

श्री-शक्ति-स्मर-कृष्णाय गोविन्दाय शिरो मनुः |रव्य्-अर्णो ब्रह्म-गायत्री-कृष्ण-र्ष्य्-आदिर् अथास्य तु ॥52॥

श्री-बीजं शक्ति-बीजं स्मरः काम-बीजं कृष्णाय गोविन्दायेति स्वरूपं शिरः स्वाहेति स्वरूपं रव्यार्णो मन्त्रः ऋषिर् आदौ येषां ते ऋष्य्-आदयो ब्रह्म-गायत्री-कृष्णा ऋष्य्-आदय इत्य् अर्थः । अस्य ब्रह्मा ऋषिः गायत्री-च्छन्दः कृष्णो देवता इत्य् अर्थः । बीज-शक्त्यादि-पूर्ववत् ॥52॥

--o)0(o--

बीजैस् त्रिवेद-युग्मार्णैर् अङ्ग-षट्कम् इहोदितम् |विंशत्य्-अर्णोदित-जप-ध्यान-होमार्चन-क्रियाः ।

मन्त्रोऽयं सकलैश्वर्य-काङ्क्षिभिः सेव्यताम्बुधैः ॥53॥

इह मन्त्रे अङ्ग-षट्कं षड्-अङ्गं कथितं कैस् त्रिभिर् बीजैर् अङ्ग-त्रयं तथा त्रिवेद-युग्मार्णैः त्रिभिश् चतुर्भिर् द्वाभ्यां चापराङ्ग-त्रयम् इति । विंशेति । अयं मन्त्रः विंशत्य्-अक्षर-मन्त्रोक्त-जप-ध्यान-होम-पूजा-सहितः सकलैश्वर्य-कामैः पण्डितैर् उपास्यताम् ॥53॥

Page 164: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

मन्त्रान्तरम् आह—

श्री-शक्ति-काम-पूर्वोऽङ्गजन्म-शक्ति-रमान्तकः |दशाक्षरः सरावादौ स्याच् चेच् छक्ति-रमा-युतः ।

मन्त्रौ विकृतिर् अव्यर्णावाचक्राद्य्-अङ्गिनाव् इमौ ॥54॥

श्री-बीजं भुवनेश्वरी-बीजं काम-बीजं च । एते पूर्वे यस्य दशाक्षरस्य तथाङ्ग-जन्म काम-बीजं शक्तिर् भुवनेश्वरी-बीजं रमा-श्री-बीजम्—एते अन्ते यस्य दशाक्षरस्य । एवं भूताद्य्-अन्त-विशिष्टो दशाक्षरो षोडशाक्षर-मन्तोर् भवति तथा स एव दशाक्षरो मन्त्रः आदौ शक्ति-रमा-युतः भुवनेश्वरी-श्री-बीज-सहितश् चेत् तदा द्वादशाक्षर-मन्त्रो भवति । एवं च सति इमौ विकृतिर् अव्यार्णौ षोडशाक्षर-द्वादशाक्षरौ मन्त्रौ आचक्राद्य्-अङ्गिनौ दशाक्षरोक्तानि आचक्राद्य्-अङ्गानि ययोस् तादृशौ ज्ञेयौ ॥54॥

--o)0(o--

विंशत्य्-अर्णोक्त-यजन-विधौ ध्यायेद् अथाच्युतम् |वरदाभय-हस्ताभ्यां श्लिष्यन्तं स्वाङ्कगे प्रिये ।

पद्मोत्पल-करे ताभ्यां श्लिष्टं चक्र-दरोज्ज्वलम् ॥55॥

विंशत्य्-अक्षर-कथित-पूजा-प्रकाराव् एतौ अथानन्तरम् अच्युतं चिन्तयेत् । कीदृशं ? स्वाङ्कगे स्व-क्रोड-स्थिते प्रिये लक्ष्मी-सरस्वत्यौ । यद् वा, रुक्मिणी-सत्यभामे श्लिष्यन्तम् आलिङ्गन्तम् । काभ्याम् ? वरदाभय-हस्ताभ्यां वरं ददातीति वरदः । न विद्यते भयं यस्मात् स वरदाभयौ च तौ हस्तौ चेति वरदाभय-हस्तौ ताभ्याम् इत्य् अर्थः । प्रिये कीदृशे ? पद्मं सामान्य-पङ्कजम् उत्पलं नील-पद्मं ते करयोर् ययोस् ते तादृग्-विधे । पुनः कीदृशं ? ताभ्यां प्रियाभ्यां श्लिष्टम् आलिङ्गितम् । पुनः कीदृशं ? शङ्ख-चक्राभ्याम् उज्ज्वलम् ॥55॥

--o)0(o--

पुरश्चरण-जपादिकम् आह—

दश-लक्षं जपेद् आज्यैस् तावत्-सहस्र-होमतः |सिद्धाव् इमौ मनू सर्व-सम्पत्-सौभाग्यदौ नृणाम् ॥56॥

दश-लक्ष-सङ्ख्यं जपेद् आज्यैर् घृतैस् तावत्-सहस्र-होमतो दश-सहस्र-होमतः सिद्धौ इमौ मन्त्रौ मनुष्याणां सर्वैश्वर्य-सर्व-जन-प्रिय-प्रदौ भवतः ॥56॥

--o)0(o--

Page 165: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

इदानीं क्रमेण मन्त्रम् उद्धरति—

मार-शक्ति-रमा-पूर्वः शक्ति-श्री-मार-पूर्वकः |श्री-शक्ति-मार-पूर्वश् च दशार्णो मनवस् त्रयः ॥57॥

अन्नाद्यः काम-भुवनेश्वरी-श्री-बीज-पूर्वा दशाक्षरः भुवनेश्वरी श्रीर् मारः पूर्वो यस्येति द्वितीयः श्री- भुवनेश्वरी-काम-बीज-पूर्वो दशाक्षर इति तृतीयः ॥

--o)0(o--

एतेषां मनु-वर्याणाम् अङ्ग-र्ष्यादि-दशार्णवत् |शङ्ख-चक्र-धनुर्-बाण-पाशाङ्कुश-धरोऽरुणः ।

वेणुं धमन् धृतं दोर्भ्यां कृष्णो ध्येयो दिवाकरे ॥58॥आद्ये मनौ ध्यानम् एवं द्वितीये विंशद्-अर्णवत् ।

दशार्णवत् तृतीयेऽङ्ग-दिक्-पालाद्यैः समर्चना ॥59॥पञ्च-लक्षं जपेत् तावद् अयुतं पायसैर् हुनेत् ।

ततः सिध्यन्ति मनवो नृणां सम्पत्ति-कान्ति-दाः ॥60॥

एतेषाम् इत्य् आदि सुगमम् । दिवाकरे सूर्य-मण्डले ॥58-60॥

--o)0(o--

स्पष्टं मन्त्रान्तरम् उद्धरति—

अष्टादशार्णो भारान्तो मनुः सुत-धन-प्रदः |ऋष्य्-आद्य्-अष्टादशार्णोक्तं मारारूढ-स्वरैः क्रमात् |अङ्गान्य् अस्य मनोर् अङ्ग दिक्पालाद्यैः समर्चना ॥61॥

काम-बीजान्तः पूर्वोक्ताष्टादशाक्षर-मन्त्रः सुत-धन-प्रदः मारारूढैर् नपुंसक-रहित-काम-बीज-सहितैः दीर्घ-स्वर-षट्कैः क्रां क्रीम् इत्य् आदि षट्कैः क्रमाद् अस्य मनोः षड्-अङ्गानि ॥61॥

--o)0(o--

ध्यानम् आह—

पाणौ पायस-पक्वम् आहित-रसं बिभ्रन् मुदा दक्षिणेसव्ये शारद-चन्द्र-मण्डल-निभं हैयङ्गवीनं दधत् |कण्ठे कल्पित-पुण्डरीक-नखरम् उमत्य् उद्दाम-दीप्तिं

वहन्देवो दिव्य-दिगम्बरो दिशतु वः सौख्यं यशोदा-शिशुः ॥62॥

Page 166: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पाणौ पायस-पक्वं सुपक्वं पायसं सुस्वाद्व् इत्य् अर्थः । अत्युद्दाम-दीप्तिम् अत्युद्भट-कान्ति । दिव्य इति दिव्यश् चासौ दिगम्बरश् चेति समासः । दिव्य-देव-स्वरूप इति ॥62॥

--o)0(o--

दिनशोऽभ्यर्च्य गोविन्दं द्वात्रिंशल्-लक्षमानतः |जप्त्वा दशांशं जुहुयात् सिताज्येन पयोऽन्धसा ॥63॥

सिताज्येन पयोऽन्धसाशर्करा-घृत-सहितेन परमान्नेन ॥63॥

--o)0(o--

पद्मस्थं देवम् अभ्यर्च्य तर्पयेत् तन्-मुखाम्बुजे |क्षीरेण कदली-पक्वैर् दध्ना हैयङ्गवेन च ॥64॥

सुतार्थी तर्पयेद् एवं वत्सराल् लभते सुतम् |यद् यद् इच्छति तत् सर्वं तर्पणाद् एव सिद्ध्यति ॥65॥

क्षीरेणेत्य् आदिना तर्पणं यद् उक्तं तज्-जलेनैव क्षीरादि-द्रव्य-बुद्ध्या कार्यम् ॥64-65॥

--o)0(o--

मन्त्रान्तरम् उद्धरति—

वाग्-भवं मार-बीजं च कृष्णाय भुवनेश्वरी |गोविन्दाय रमा गोपीजनवल्लभ-ङे-शिरः ॥66॥

वाग्-भवम् ऐम् इति बीजं मार-बीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरी-बीजं ह्रीं गोविन्दायेति स्वरूपं रमा-श्री-बीजं गोपी-जन-वल्लभ इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं शिरः स्वाहा शुक्लः श-कारश् चतुर्दश-स्वरूपेणोपेत औ-कार-सहितः शुक्र इति पाठे दन्त्य-स-कारः सं शुक्रात्मने नम इति । न्यास-विधानात् सर्गी विसर्ग-सहितः । तद्-ऊर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्य्-अक्षरस्य ऊर्ध्वतः प्रथम-बीजम् एतद् इति रुद्रधरः ॥66॥

--o)0(o--

चतुर्दशस्व् अरोपेतः शुक्लः सर्गी तद्-ऊर्ध्वतः |द्वाविंशत्य्-अक्षरो मन्त्रो वाग्-ईशत्वस्य साधकः ॥67॥

वाग्-भवम् ऐम् इति बीजं मार-बीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरी-बीजं ह्रीं गोविन्दायेति स्वरूपं रमा-बीजं गोपी-जन-वल्लभ इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं शिरः स्वाहा शुक्लः श-कारश् चतुर्दश-स्वरेणोपेत औ-कार-सहितः शुक्र इति पाठे दन्त्य-स-कारः सं शुक्रात्मने नम इति । न्यास-विधानात् सर्गी विसर्ग-

Page 167: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

सहितः तद् ऊर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्य्-अक्षरस्य ऊर्ध्वतः प्रथम-बीजम् एतद् इति रुद्रधरः ।

तद्-ऊर्ध्वतः—स्वाहा-कारोर्ध्वतः इति लघु-दीपिकाकारः । अनेन बीजेन सह द्वाविंशत्य्-अक्षरो मन्त्रो भवति । कीदृशोऽयम् ? वचनेश्वरत्व-दाता ॥66-67॥

--o)0(o--

अष्टादशार्णवत् सर्वं अङ्ग-र्ष्य्-आदिकम् अस्य तु |पूजा च विंशत्य्-अर्णोक्ता प्रतिपत्तिस् तु कथ्यते ॥68॥

अस्य ऋषि-च्छन्दोधिष्टातृ-देवता-बीज-शक्त्य्-अङ्गानि सर्वाणि अष्टादशार्णवत् यथाष्टादशाक्षर-मन्त्रे तथात्रापीत्य् अर्थः । पूजा पुनः विंशत्य्-अक्षर-कथिता बोद्धव्या प्रतिपत्तिर् ध्यानं कथ्यते पुनः ॥68॥

--o)0(o--

वामोर्ध्व-हस्ते दधतं विद्या-सर्वस्व-पुस्तकम् |अक्षमालां च दक्षोर्ध्वे स्फाटिकीं मातृका-मयीम् ॥69॥

शब्द-ब्रह्म-मयं वेणुम् अधः-पाणि-द्वयेरितम् |गायन्तं पीत-वसनं श्यामलं कोमल-च्छविम् ॥70॥

बर्हि-वर्ह-कृतोत्तंसं सर्वज्ञं सर्व-वेदिभिः |उपासितं मुनि-गणैर् उपतिष्ठेद् धरिं सदा ॥71॥

श्लोक-त्रयेणात्रादि-कुलकम् । हरिम् उपतिष्ठेत् ध्यायेत् । वामोर्ध्व-हस्ते विद्या-सर्वस्व-पुस्तकं वेदान्त-पुस्तकं धारयन्तं दक्षोर्ध्वे पञ्चाशत्-सङ्ख्य-मातृकाक्षर-समितां पञाशत्-स्फटिक-बद्धाम् अक्ष-मालां धारयन्तम् । पुनः कीदृशं ? अधः स्थित-कर-द्वयेन ईरितं वादितं शब्द-ब्रह्म-मयं शब्द-ब्रह्म-स्वरूपं वेणु-रन्ध्रं दधानम् । पुनः कीदृशं ? वेणुनैव गायन्तम् । पुनः कीदृशं ? पीत-वस्त्रे यस्य तं श्याम-वर्णं च । पुनः कीदृशं ? कोमला मनोहरा छविर् यस्य स तथा तम् । पुनः कीदृशं ? बर्ही मयूरस् तस्य बर्हं पिच्छं तेन कृत उत्तंसः शिरोभूषणं येन तम् । पुनः कीदृशं ? सर्व-साक्षिणं । पुनः कीदृशं ? सर्वदा उपासितं सेवितम् । कैः ? सर्व-वेदिभिः अतीतानागतज्ञैः मुनि-गणैः सनकादिभिः ॥69-71॥

--o)0(o--

पुरश्चरणम् आह—

ध्यात्वैवं प्रमदा-वेश-विलासं भुवनेश्वरम् |चतुर्लक्षं जपेन् मन्त्रम् इमं मन्त्री सुसंयतः ॥72॥

Page 168: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

एवं पूर्वोक्तं भुवनेश्वरं श्री-कृष्णं प्रमदा स्त्री तस्या वेशः संस्थान-विशेषः । तस्य विलास आह्लादो यस्य तं प्रमदा-रूप-धारिणम् इत्य् अर्थः । यद् वा, स्त्री-रूप-धरं स्त्री-विलासं च ध्यात्वा इमं मन्त्रं लक्ष-चतुष्टयं जपेत् सुसंयतः सन् पूर्वोक्त-पुरश्चरणवान् ॥72॥

--o)0(o--

होमम् आह—

पलाश-पुष्पैः स्वाद्वक्तैश् चत्वारिंशत् सहस्रकम् |जुह्यात् कर्मणानेन मनुः सिद्धो भवेद् ध्रुवम् ॥73॥

घृत-मधु-शर्करान्वितैः पलाश-पुष्पैश् चत्वारिंशत्-सहस्रकं जुहुयात् । अनेन विधिना अवश्यं मन्त्रः सिध्यति ॥73॥

--o)0(o--

फलं दर्शयति—

योऽस्मिन् निष्णात-धीर् मन्त्री वर्तते वक्त्र-गह्वरम् |गद्य-पद्य-मयी वाणी तस्य गङ्गा-प्रवाहवत् ॥74॥

यो मन्त्री अस्मिन् मन्त्रे निष्णात-धीर् दत्त-मतिर् वर्तते तस्य साधकस्य वक्त्र-गह्वरात् मुख-मध्यतो गद्य-पद्य-मयी वाणी प्रवर्तते गङ्गा-प्रवाहवत् विशुद्धानवर-तत्त्वेन गङ्गा-प्रवाहेणोपमा ॥74॥

--o)0(o--

सर्व-वेदेषु शास्त्रेषु सङ्गीतेषु च पण्डितः |संवित्तिं परमां लब्ध्वा चान्ते भूयात् परं पदम् ॥75॥

सर्वेषु ऋग्-वेदादिषु शास्त्रेषु वेदान्तेषु पण्डितो विवेक-बुद्धि-युक्तः सन् संवित्तिम् उत्कृष्ट-ज्ञानं प्राप्य अन्ते देहावसाने विष्णु-लोकं प्राप्नोति ॥75॥

--o)0(o--

मन्त्रान्तरम् आह—

तारं हृद् भगवान् ङेऽन्तो नन्द-पुत्र-पदं तथा |अनन्दान्ते वपुषेऽस्थ्य्-अग्निम् आयान्ते दश-वर्णकः ॥76॥

अष्टाविंशत्य् अक्षरोऽयं ब्रुवे द्वात्रिंशद्-अक्षरम् |नन्द-पुत्र-पद ङेऽन्तं श्यामलाङ्गं पदं तथा |ङेऽन्ता बाल-वपुः कृष्ण-गोविन्दा दश-वर्णकः ॥77॥

Page 169: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तारं प्रणवः हृत् नमः ङेऽन्तश् चतुर्थ्य्-अन्तो भगवान् भगवत इति स्वरूपं नन्द-पुत्रं तथा ङेऽन्तं चतुर्थ्य्-अन्तं नन्द-पुत्रायेति पदान्ते आनन्द इति शब्द-शेषे वपुषे इति स्वरूपम् । अस्थि श-कारः अग्नी रेफः माया दीर्घ-é-कारः तथा च श्री-बीजम् अस्यान्ते दशार्णकः दशाक्षर-मन्त्रः एतेनायं मन्त्रः अष्टाविंशत्य्-अक्षरो भवति ।

अधुना द्वात्रिंश-मन्त्रम् उद्धरति—नन्देति । नन्द-पुत्र-पदं चतुर्थ्य्-अन्तं श्यामलाङ्गं पदम् अपि चतुर्थ्य्-अन्तं बाल-वपुः कृष्ण-गोविन्द-शब्दाश् च प्रत्येकं चतुर्थ्य्-अन्ताः । अनन्तरं पूर्वोक्त-दशाक्षर-मन्त्रः । एतेन द्वात्रिंशद्-अक्षरो मन्त्रो भवति ॥76-77॥

विमर्शः—ओं नमो भगवते नन्द-पुत्राय आनन्द-वपुषे श्रीं गोपी-जन-वल्लभाय स्वाहा ॥76॥

नन्द-पुत्राय श्यामलाङ्गाय बाल-वपुषे कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ॥77॥

--o)0(o--

ऋष्य्-आदिकं दर्शयति ।

अनयोर् नारद ऋषिः छन्दस् त्रिष्टुब्-अनुष्टुभौ |आचक्राद्यैर् अङ्गम् अङ्ग-दिक्-पालाद्यैश् च पूजनम् ॥78॥

अनयोर् नारद ऋषिः । यथा-क्रमं त्रिष्टुब्-अनुष्टुप्-छन्दसी आचक्राद्यैः पूर्वोक्तैर् अङ्ग-पञ्चकम् अङ्ग-दिक्-पाल-वज्राद्यैर् आवरण-पूजनं पीठ-पूजा तु पूर्ववत् ॥78॥

--o)0(o--

ध्यानं दर्शयति—

दक्षिणे रत्न-चषकं वामे सौवर्ण-वेत्रकम् |करे दधानं देवीभ्याम् आश्लिष्टं चिन्तयेद् धरिम् ॥79॥

हरिं चिन्तयेत् । कीदृशं ? दक्षिण-हस्ते रत्न-पात्रं वाम-हस्ते सुवर्ण-घटित-वेत्रं दधानम् । पुनः कीदृशं ? देवीभ्यां लक्ष्मी-सरस्वतीभ्यां रुक्मिणी-सत्यभामाभ्यां वा आलिङ्गितम् ॥79॥

--o)0(o--

जपेल् लक्षं मनु-वरौ पायसैर् अयुतं हुनेत् |एवं सिद्ध-मनुर् मन्त्री त्रैलोक्यैश्वर्य-भाग् भवेत् ॥80॥

Page 170: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मन्त्र-श्रेष्ठौ प्रत्येकं लक्षं जपेत् । अनन्तरं परमान्नेन दश-सहस्रं जुहुयात् अनेन सिद्धौ मन्त्रो यस्य मन्त्री लोक-त्रयिश्वर्य-भाजनं भवति ॥80॥

--o)0(o--

मन्त्रान्तरम् आह—

तार-श्री-शक्ति-बीजाढ्यं नमो भगवते पदम् |नन्द-पुत्र-पद-ङेऽन्तं भूधरो मुख-वृत्त-युक् ।

मासान्ते वपुषे मन्त्र ऊनविंशति-वर्णकः ॥81॥

तारं प्रणवः श्री-बीजं भुवनेश्वरी-बीजम् एतद्-बीज-त्रयाढ्य नमो भगवते इति स्वरूपं ततश् चतुर्थ्य्-अन्त-नन्द-पुत्र-पदं भूधरो ब-कारः मुख-वृत्तम् ä-कारः तद्-युक्तः मांसो ल-कारस् तद्-अन्ते वपुषे इति स्वरूपम् एतेन ऊनविंशति-वर्णको मन्त्र उद्धृतो भवति ॥81॥

मन्त्रोद्धारः: ओं श्रीं ह्रीं नमो भगवते नन्द-पुत्राय बाल-वपुषे ॥

--o)0(o--

ऋषिर् ब्रह्मानुष्टुप्-छन्दस् तथान्यद् उदितं समम् |अयं च सर्व-सम्पत्ति-सिद्धये सेव्यताम्बुधैः ॥82॥

अस्य मन्त्रस्य ब्रह्मा ऋषिश् छन्दोऽनुष्टुब् अन्यद् उदितम् । अन्यत् सर्वं समानं पूर्वोक्तवद् वेदितव्यम् इत्य् अर्थः ॥82॥

--o)0(o--

मन्त्रम् उद्धरति—

तारं हृत् भगवान् ङेऽन्तो रुक्मिणी-वल्लभस् तथा |शिरोऽन्तः षोडशार्णोऽयं रुक्मिणी-वल्लभाह्वयः ॥83॥

तारः प्रणवः हृन् नमः चतुर्थ्य्-अन्तो भगवान् तथा चतुर्थ्य्-अन्तो रुक्मिणी-वल्लभ-शब्दः शिरोऽन्तः स्वाहा-शब्दान्तः एतेन रुक्मिणी-वल्लभाख्यः षोडशाक्षरो मन्त्रः कथितः ॥83॥

विमर्शः : ओं नमो भगवते रुक्मिणी-वल्लभाय स्वाहा ॥

--o)0(o--

सर्व-सम्पत्-प्रदो मन्त्रो नारदोऽस्य मुनिः स्मृतः ।

Page 171: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

छन्दोऽनुष्टिप् देवता च रुक्मिणी-वल्लभो हरिः |एक-दृग्-वेद-मुनि-दृग्-वर्णैर् अस्याङ्ग-पञ्चकम् ॥84॥

अस्य ऋषिर् नारदः अनुष्टुप्-छन्दः रुक्मिणी-वल्लभो हरिर् देवतेति । एकेति । अस्य मन्त्रस्य पञ्चाङ्गानि भवन्ति । कैः ? मन्त्रस्य एक-द्वि-चतुः-सप्त-द्वि-वर्णैः ॥84॥

--o)0(o--

ध्यानम् आह—

तापिच्छ-च्छवि-रङ्ग-गाम् प्रियतमां सर्वण-प्रभाम् अम्बुज-

प्रोद्यद्-वाम-भुजां स्व-वाम-भुजयाश्लिष्यन् सचिन्ताश्मना |श्लिष्यन्तीं स्वयम् अन्य-हस्त-विलसत्-सौवर्ण-वेत्रश् चिरं

पायाद् वोऽसन-प्रसून-पीत-वसनो नाना-विभूषो हरिः ॥85॥

तापिच्छ-च्छविस् तमाल-कान्तिर् हरिर् वो युष्मान् पायात् रक्षतु । किं कुर्वन् ? अङ्कस्थां गौराङ्गीं प्रियतमां चिन्तामणि-रत्न-सहितेन हस्तेन आलिङ्गन् । आत्मानं देवं वा दक्षिण-करेण आश्लिष्यन्तीम् आल्लिङ्गन्तीम् । कीदृशो हरिः ? आलिङ्गनान्य-हस्ते काञ्चन-दण्डो यस्य । तथा पुनः कीदृशः ? असन-वृक्ष-पुष्पवत् पीते वस्त्रे यस्य सः । पुनः कीदृशः ? नाना-प्रकारोऽलङ्कारो यस्य ॥85॥

--o)0(o—

पुरश्चरणम् आह—

ध्यात्वैवं रुक्मिणी-नाथं जप्याल् लक्षम् इमं मनुम् |अयुतं जुहुयात् पद्मैर् अरुणैर् मधुराप्लुतैः ॥86॥

एवं पूर्वोक्तं रुक्मिणी-वल्लभं रुक्मिणी-नाथं ध्यात्वा इमं मन्त्रं लक्षम् एकं जपतु । घृत-मधु-शर्करासिक्तैः लोहित-पद्मैर् अपि दश-सहस्रं जुहुयात् ॥86॥

--o)0(o--

पूजां दर्शयति—

अर्चयेन् नित्यम् अङ्गैस् तं नारदाद्यैर् दिशाधिपैः |वज्राद्यैर् अपि धर्मार्थ-काम-मोक्षाप्तये नरः ॥87॥

पीठ-पूजा पूर्ववत् । आवरण-पूजा तु कथ्यते—प्रत्यहं तं हरिं पूजयेत् । कैर् अङ्गैर् आचक्राद्यैः सायाह्न-पूजोक्तैः नारद-प्रभृतिभिश् च दिशाधिपैर् इन्द्राद्यैः तेषाम् आयुधैर् वज्राद्यैः । कीदृशं ? पुरुषार्थ-चतुष्टय-प्रदम् ॥87॥

Page 172: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

--o)0(o--

मन्त्रान्तरम् उद्धरति—

लीला-दण्डावधौ गोपी-जन-संसक्त-दोः पदम् |दण्डान्ते बाल-रूपेति मेघ-श्याम-पदं ततः ॥88॥

भगवान् विष्णुर् इत्य् उक्त्वा वह्नि-जायान्तको मनुः |एकोनत्रिंशद्-अर्णोऽस्य मुनिर् नारद ईरितः ॥89॥

छन्दोऽनुष्टुप् देवता च लीला-दण्ड-धरो हरिः |मन्व्-अब्धि-करणाग्न्य्-अब्धि-वर्णैर् अङ्ग-क्रिया मता ॥90॥

लीला-दण्डावधौ लीला-दण्ड-शब्दान्ते गोपी-जन-संसक्त-दोः पदम् अनन्तरं दण्ड-शब्दान्ते बाल-रूपेति पदं तद् अनु मेघ-श्यामेति पदं ततः शब्दोऽपि काकाक्षिवत् सम्बध्यते । तद् अनु भगवान् विष्णुः सम्बोधनान्तम् उक्त्वा स्वाहा-शब्दान्ते एकोनत्रिंशद्-अक्षरो मन्त्र उद्ध्रियताम् इत्य् अर्थः । अस्य मन्त्रस्य नारद ऋषिर् अनुष्टुप् छन्दो लीला-दण्डो हरिर् देवतेति । मन्व्-अब्धीति । अस्य मन्त्रस्याङ्ग-क्रिया मनुश् चतुर्दशः अब्धिश् चतुष्टयं करणं पञ्च अग्निस् त्रयश् चत्वारोऽब्धिर् एतत्-सङ्ख्याकैर् मन्त्र-वर्णैर् मता संमता पञ्चाङ्गानीत्य् अर्थः ॥90॥

मन्त्रोद्धारः : लीला-दण्ड-गोपी-जन-संसक्त-दोर्-दण्ड-बाल-रूप-मेघ-श्याम भगवन् विष्णो स्वाहा ।

--o)0(o--

ध्यानम् आह—

संमोहयन् निज-कवामकरस्थ-लीला-दण्डेन गोप-युवतीः सुर-सुन्दरीश् च |दिश्यान् निज-प्रियतमांसग-दक्ष-हस्तो

देवः श्रियं निहत-कंस उरुक्रमो वः ॥91॥

संमोहयन् निज-कवामकरस्थ-लीला-दण्डेन गोप-युवतीः सुर-सुन्दरीश् च दिश्यान् निज-प्रियतमांसग-दक्ष-हस्तो देवः श्रियं निहत-कंस उरुक्रमो वः ॥91॥

--o)0(o--

पुरश्चरणम् आह—

ध्यात्वैवं प्रजपेल् लक्षम् अयुतं तिल-तण्डुलैः |त्रि-मध्व्-अक्तैर् हुनेद् अङ्ग-दिक्-पालाद्यैः समर्चयेत् ॥92॥

Page 173: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

एवं पूर्वोक्तं कृष्णं ध्यात्वा लक्षम् एकं जपेत् । तद् अनु घृत-मधु-शर्करा-सहितैस् तिल-तण्डुलैर् दश-सहस्रं जुहुयात् । अङ्गेति । पीठ-पूजा पूर्ववद् आवरण-पूजा-पञ्चाङ्गैर् इन्द्राद्यैश् चेति ॥92॥

--o)0(o--

प्रात्याहिक-पूजा-फलम् आह—

लीला-दण्डं हरिं यो वै भजते नित्यम् आदरात् |स पूज्यते सर्व-लोकैस् तं भजेद् इन्दिरा सदा ॥93॥

यो मनुष्यः प्रत्यहं लीला-दण्ड-धरं हरिं सेवते स सर्व-जनैः पूज्यते । तम् इन्दिरा लक्ष्मीः सर्वदा भजते ॥93॥

--o)0(o--

मन्त्रान्तरम् उद्धरति—

त्रयोदश-स्वर-युतैः शार्ङ्गी भेदः सकेशवः |तथा मांस-युगं भाय शिरः सप्ताक्षरो मनुः ॥94॥

त्रयोदश-स्वर ओंकारस् तेन युतः शार्ङ्गी ग-कारः मेदो व-कारः । कीदृशः ? स केशवः a-कार-सहितः । तथा मांस-युगं ल-कार-द्वयम् इति भाय शिरः स्वाहा । अनेन सप्ताक्षरो मन्त्र उक्तः ॥94॥

मन्त्र-स्वरूपः : गो-वल्लभाय स्वाहा ॥

--o)0(o--

ऋष्य्-आदिकम् आह—

आचक्राद्यैर् अङ्ग-कॢप्तिर् नारदोऽस्य मुनिः स्मृतः |छन्द उष्णिग्-देवता च गो-वल्लभ उदाहृतः ॥95॥

आचक्राद्यैः पञ्चाङ्ग-करणम् । अस्य मन्त्रस्य नारद ऋषिः । उष्णिक् छन्दः । गो-वल्लभः कृष्णो देवतेति ॥95॥

--o)0(o--

ध्यानम् आह—

ध्येयोऽच्युतः स कपिला-गण-मध्य-संस्थःता आह्वयन् दधद् अदक्षिण-दोष्णि वेणुम् ।

पाशं सयष्टिम् अपरत्र पयोदनीलःपीताम्बरोऽहि-रिपु-पिच्छ-कृतावतंसः ॥96॥

Page 174: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अच्युतः कृष्णो ध्येयः । कीदृशः ? कपिला-गणो गो-विशेष-समूहस् तस्याभ्यन्तर-वर्ती । किं कुर्वन् ? ताः कपिला आह्वयन् अभिमुखीकुर्वन् । पुनः कीदृशः ? अदक्षिण-दोष्णि वाम-हस्तेन स-रन्ध्रं वंशं वहन् । अपरत्र दक्षिण-हस्ते दण्ड-सहित-गो-बन्धन-रज्जुं दधत् । पुनः कीदृशः ? पयोद-नीलौ मेघ-श्यामः पीत-वसनः । पुनः कीदृशः ? अहि-रिपुर् मयूरः । तस्य पिच्छं शिखण्डः । तेन कृतोऽवतंसः कर्णालङ्कारः शिरो-भूषणं वा येन स तथा ॥96॥

--o)0(o--

पुरश्चरणम् आह—

मुनि-लक्षं जपेद् एतद् धुनेत् सप्त-सहस्रकम् |गो-क्षीर-रङ्ग-दिक्-पाल-मध्येऽर्च्ये गो-गणाष्टकम् ॥97॥

इमं मन्त्रं मुनि-लक्षं सप्त-लक्षं जपेत् । गो-दुग्धैः सप्त-सहस्रं जुहुयात् । अङ्ग-पूजानन्त्रं दिक्पाल-पूजायाः प्राक् गो-गणाष्टकं पूजनीयं गो-गणाष्टकं च प्रथमादि यथा स्यात् ।

सुवर्ण-वर्णा कपिला द्वितीया गौर-पिङ्गला |तृतीया गौर-पिङ्गाक्षी चतुर्थी गुड-पिङ्गला ॥पञ्चमी अभ्र-वर्णा स्याद् एताः स्युर् उत्तमा गवाम् |चतुर्थी पिङ्गला षष्ठी सप्तमी खुर-पिङ्गला |अष्टमी कपिला गोषु विज्ञेयः कपिला-गणः ॥ इत्य् अनेनोक्तम् ॥97॥

--o)0(o--

प्रयोगान्तरम् आह—

अष्टोत्तर-सहस्रं यः पयोभिर् दिनशो हुनेत् |पक्षात् स गो-गणैर् आढ्यो दशार्णेनैष वा विधिः ॥98॥

गो-दुग्धैः प्रतिदिनं योऽष्ताधिकं सहस्रं जुहुयात् स पञ्चदश-दिनाभ्यन्तरे गो-समूहेन सम्पन्नो भवति । एष विधि-प्रयोगो दशाक्षर-मन्त्रेण वा कार्य इत्य् अर्थः ॥98॥

--o)0(o--

मन्त्रान्तरम् आह—

स-लवो वासुदेवो हृत् ङेऽन्तं च भगवत्-पदम् |श्री-गोविन्द-पदं तद्वत् द्वादशार्णोऽयम् ईरितः ॥99॥

Page 175: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

लवो बिन्दुः । तत्-सहितो वासुदेवः ओंकारः अर्थात् प्रणवः । ओं नमः चतुर्थ्य्-अन्तं भगवत्-पदं तथा श्री-गोविन्द-पदं चतुर्थ्य्-अन्तम् । एतेन द्वादशाक्षरो मन्त्र उद्धृतः ॥99॥

मन्त्र-स्वरूपः : ओं नमो भगवते श्री-गोविन्दाय ॥

--o)0(o--

ऋष्य्-आदिकम् आह—

मनुर् नारद-गायत्री-कृष्ण-र्ष्य्-आदिर् अथाङ्गकम् |एकाक्षि-वेद-भूतार्णैः समस्तैर् अपि कल्पयेत् ॥100॥

क्वचिन् मुनिर् इति पाठो न युक्तः । असमन्वयात् पौनरुकुत्याच् च किन्तु मनुर् इत्य् एव पाठः । अयम् इति पाठो युक्त्यालभ्यत इति रुद्रधरः ॥100॥

--o)0(o--

ध्यानम् आह—

वन्दे कल्प-द्रु-मूलाश्रित-मणि-मय-सिंहासने सन्निविष्टंनीलाभं पीत-वस्त्रं कर-कमल-लसच्-छङ्ख-वेत्रं

मुरारिम् |गोभिः स-प्रश्रवाभिर् वृतम् अमर-पति-प्रौढ-हस्त-स्थ-

कुम्भ-प्रच्योतत्-सौध-धारा-स्नपितम् अभिनवाम्भोज-पत्राभ-

नेत्रम् ॥101॥

मुरारिं वन्दे । कीदृशं ? कल्प-वृक्ष-मूलावस्थिते पद्म-राग-मणि-घटिते सिंहासने उपविष्टम् । पुनः कीदृशं ? नीलाभं श्यामं तथा पीत-वस्त्रं तथा हस्त-पद्मे शोभमानौ शङ्ख-वेत्रौ यस्य । तं तथा स-प्रश्रवाभिः क्षीर-स्तनाभिः गोभिर् वृतं वेष्टितम् । तथा अमर-पतेर् इन्द्रस्य प्रौढो बलिष्ठो यो हस्तस् तद्-अवस्थितो यः कुम्भः घटस् तस्मात् प्रस्रवद् अमृत-धाराभिः स्नपितं तथाभिनवं नूतनं यद् अम्भोजं पद्मं तस्य पत्रवद् आभा कान्तिर् नयनयोर् यस्य तम् ॥101॥

--o)0(o--

पुरश्चरणम् आह—

ध्यात्वैवम् अच्युतं जप्त्वा रवि-लक्षं हुनेत् ततः |दुग्धैर् द्वादश-साहस्रं दिनशोऽमुं समर्चयेत् ॥102॥

Page 176: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

एवं पूर्वोक्तम् अच्युतं ध्यात्वा द्वादश-लक्षं जप्त्वा दुग्धैर् द्वादश-सहस्रं जुहुयात् । प्रत्यहं वा अमुं पूजयेत् ॥102॥

--o)0(o--

आयतनादिषु पूजा-विशेषं दर्शयति—

गोष्ठे प्रतिष्ठितं चात्म-गेहे वा प्रतिमादिषु |समस्त-परिवारार्चास् ताः पुनर् विष्णु-पार्षदाः ॥103॥द्वाराग्रे बलि-पीठेऽर्च्याः पक्षीन्द्रश् च तद्-अग्रतः ।

चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे ॥104॥जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे ।

ऊर्ध्वं द्वार-श्रियं चेष्ट्वा द्वास्थेशान् युग्मशोऽर्चयेत् ॥105॥

पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्य-गः |द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना निधी ॥106॥

कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रेशम् अर्चयेत् |अर्चयेद् वास्तु-पुरुषं वेश्म-मध्ये समाहितः ।

देवतार्चानुरोधेन नैरृत्यां वा विचक्षणः ॥107॥

गोष्ठे गो-स्थाने प्रतिष्ठितं स्थापितं । तथा आत्म-गेहे सुवर्णादि-घटित- प्रतिमादिषु प्रतिष्ठितं विष्णुं पूजयेद् इति पूर्वेणान्वयः । ताः पूर्वोक्ता एव समस्त-परिवार-पूजाः कार्याः । तथा वक्ष्यमाणाश् च विष्णु-पार्षदाः पूर्वादि-चतुर्द्वाराग्र-भागे बलि-दान-पीठे द्विशः पूज्या अत्र त्रिपाठिनः ।

द्वादशाक्षर-गोविन्द-मन्त्रस्य पूजा-प्रसङ्गेन पूर्वोक्त-दीक्षा-पूजायां तथाइकाल-पूजाय्स्व् अपि पूर्वादि-चतुर्-द्वार-पूजा विशेषतः कर्तव्यत्वेन ज्ञातव्या समस्त-परिवारायाच्युताय नमो नमः । विष्णु-पार्षदेभ्यो नमो नमः । अनेन मन्त्र-द्वयेन पूर्वादि-चतुर्द्वाराग्र-भागे बलि-दान-पीठे पूजयेद् इत्य् अर्थः । पक्षीन्द्रो गरुडः । तद्-अग्रतः बलि-दान-पीठाग्रतः पूज्यः ।

विष्णु-पार्षदान् दर्शयति—प्राग् iti । catur-asra-catur-द्वारोर्ध्व-भागे द्वार-श्रियं पूजयित्वा चण्डादीन् द्वौ द्वौ कृत्वा पूजयेत् । अनुक्रमेण पूर्व-द्वारम् आरभ्य द्वार-बलि-पीठयोर् मध्ये वास्तु-पुरुषाय नम इति पूजयेत् । द्वारान्त इति चतुर्-द्वार-मध्योभय-फलके गङ्गा-यमुने पूज्ये, तथा शङ्ख-निधि-पद्म-निधी च पूज्यौ । तद् अनु मण्डपे प्रविश्याग्नेयादि-कोणेषु पुनर् वास्तु-पुरुषं संयतः सन् पूजयेत् ॥103-107॥

--o)0(o--

अस्त्रम् उद्धरति—

तारं शार्ङ्ग-पदं ङेऽन्तं स-पूर्वं च शरासनम् ।

Page 177: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

हुं फट् नतिर् इत्य् उक्त्वास्त्र-मुद्रयाग्रे स्थितो हरेः ॥108॥पुष्पाक्षतं क्षिपेद् दिक्षु समासीनासने ततः ।

विधेयम् एतत् सर्वत्र स्थापितेषु विशेषतः ॥109॥

तारं प्रणवः । शार्ङ्ग-पदं ङेऽन्तं चतुर्थ्य्-अन्तं स-पूर्वं स-शरासन-शब्दं चतुर्थ्य्-अन्तं हुं फट् नमः इत्य् उक्त्वा पुष्पाक्षतं चतुर्-दिक्षु अस्त्र-मुद्रया छोटिकया निक्षिपेत् । कीदृशः ? हरेर् अग्रे स्थितः । ततः आसने स्वोचिते उपविशेत् । एतत् सर्वं सर्व-पूजादौ कर्तव्यं स्थापितेषु प्रतिमादिषु पुनर् विशेषतः कर्तव्यम् एव ॥108-109॥

--o)0(o--

पीठ-पूजाम् आह—

आत्मार्चनान्तं कृत्वाथ गुरु-पङ्क्ति-पुरोक्तवत् |श्री-गुरून् परमाद्यांश् च महास्मत्-सर्व-पूर्वकान् ॥110॥

स्व-देहे पूर्वोक्त-स्वरूपेण पीठम् आरभ्य सम्पूज्य हृदि भगवन्तम् अभ्यर्च्य अनन्तरं बाह्य-पीठे पूर्ववत् पूर्वोक्त-दीक्षा-प्रकरण-कथितोत्तर-दिग्-विभागे इतिवद् गुरु-पङ्क्तिं पूजयेत् । गुरु-पङ्क्तिम् एवाह—श्री-गुरून् इति । श्री-शब्द-पूर्वान् गुरून् परम-गुरून् । प्रयोगश् च—श्री-गुरुभ्यो नमः । श्रीअ-परम-गुरुभ्यो नमः । श्री-महा-गुरुभ्यो नमः । श्री-अस्मद्-गुरुभ्यो नमः । सर्व-गुरुभ्यो नमः ॥110॥

--o)0(o--

तत्-पादुकान् आरदादीन् पूर्व-सिद्धान् अनन्तरम् |ततो भागवतांश् चेष्ट्वा विघ्नं दक्षिणतोऽर्चयेत् ॥111॥

तत् पादुकाभ्यः नारदादिभ्यः पूर्व-सिद्धेभ्यः भागवतेभ्य इति लघु-दीपिका-कारः । श्री-गुरु-पादुकाभ्यो नमः । श्री-परम-गुरु-पादुका-आदि-गुरु-पादुका-महा-गुरु-पादुका-अस्मद्-गुरु-पादुका-सर्व-गुरु-पादुकाभ्यो नम इति त्रिपाठिनः । एवं गुरु-पङ्क्ति-पीठस्योत्तरे समभ्यर्च्य दक्षिणे गणेशं पूजयेत् ॥111॥

--o)0(o--

पूर्ववत् पीठम् अभ्यर्च्य श्री-गोविन्दम् अथार्चयेत् |रुक्मिणीं सत्यभामां च पार्श्वयोर् इन्द्रम् अग्रतः ॥112॥

पृष्ठतः सुरभिं चेष्ट्वा केशरेष्व् अङ्ग-देवताः । अर्च्या हृदादि-वर्मान्ता दिक्ष्व् अस्त्रं कोणकेषु च ॥113॥

पूर्वोक्त-प्रकारेणाधार-शक्त्यादि-पीठ-मन्त्रान्तं सम्पूज्य देवम् आवाह्य अघ्यादिभिर् उपचारैः पूजयेत् । आवरण-पूजाम् आह—

Page 178: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

रुक्मिणीम् इति । गोविन्द-दक्षिण-वामयोः पार्श्वयोः कर्णिकायां रुक्मिणी सत्यभामा च सम्पूज्या देवाग्रे च इन्द्रं सम्पूज्य देव-पृष्ठे तु सुरभिं पूर्वादि-चतुर्दिक्-कोणेषु केशरेषु हृद्-आदि-वर्मान्ता अङ्ग-देवताः पूज्याः । केशरेषु कोणेषु पुनर्-अस्त्रम् अङ्गं पूजयेत् ॥112-113॥

--o)0(o--

कालिन्दी-रोहिणी-नाग्नजित्य्-आद्याः षट् च शक्तयः |दलेषु पीठ-कोणेषु वह्न्य्-आद्य्-अर्च्याश् च किङ्किणीः ॥114॥

दामानि यष्टि-वेणुश् च पुरः श्रीवत्स-कौस्तुभौ |अग्रतो वनमालां च दिक्ष्व् अष्टासु ततोऽर्चयेत् ॥115॥पाञ्चजन्यं गदां चक्रं वसुदेवं च देवकीम् ।

नन्द-गोपं यशोदां च स-गो-गोपाल-गोपिकाः ॥116॥

कालिन्द्य्-आद्याः शक्तयो देव-पत्न्यः पत्रेषु पूज्याः । आदि-पदेन सुनन्दा-मित्रविन्दा-सुलक्ष्मणा-परिग्रहः आग्नेयादि-पीठ-कोणेषु किङ्किणि-दामादीन् पूजयेत् । तत्र श्री-कृष्ण-क्षुद्र-घण्टिकाम् अग्नि-कोणे । गो-रक्षणार्थं दामानि नैरृते गो-प्रेरणार्थं लकुटं वायौ वंशम् ईशान-कोणे देवस्याग्रे श्रीवत्स-कौस्तुभौ । श्रीवत्स-कौस्तुभाग्रतः वनमालां तद्-उपरि अष्ट- दिक्षु पाञ्चजन्यादय इति । पाञ्चजन्याय नमः स-गो-गोपाल-गोपिकाभ्यो नम इत्य् अन्ताः पूज्याः आदि-पदेन गदा-चक्र-वसुदेव-देवकीनन्द-यशोदा-परिग्रहः ॥114-116॥

--o)0(o--

इन्द्राद्याः कुमुदाद्याश् च विश्वक्सेनं तथोत्तरे |कुमुदः कुमुदाक्षश् च पुण्डरीकोऽथ वामनः ।

शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ॥117॥

इन्द्राद्याः स्व-स्व-दिक्षु पूज्याः तद्-अस्त्राणि वज्रादीन्य् आदि-शब्द-ग्राह्याणि तथा कुमुदाद्याश् चाष्ट-गजाः तत्-उपरि स्व-स्व-दिक्षु पूज्याः तद्-बहिर्-देवतोत्तरे विष्वक्सेनं पूजयेत् ॥117॥

--o)0(o--

पूजा-फलम् आह—

एक-कालं द्विकालं वा त्रि-कालं चेति गोष्ठगम् |श्री-गोविन्दं यजेन् नित्यं गोभ्यश् च यवस-प्रदः ॥118।||

दीर्घ-जीवी निरातङ्को धेनु-धान्य-धनादिभिः |पुत्रैर् मित्रैर् इहाढोऽन्ते प्रयाति परं पदम् ॥119॥

गोष्ठगं व्रज-गं कृष्णं प्रत्यहं एक-कालं द्विकालं त्रि-कालं पूजयेत् । गोभ्यश् च ग्रास-प्रदः सन्निहित-लोके चिरायुर् निर्भयो

Page 179: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

धेनु-धान्य-सुवर्णादिभिः पुत्र-मित्रादिभिश् च सम्पन्नो भवति देह-पातान्ते च विष्णु-लोकं च गच्छति ॥118-119॥

--o)0(o--

मन्त्रान्तरम् आह—

ऊर्ध्वद्-अन्त-युतः शार्ङ्गी चक्री दक्षिण-कर्ण-युक् |मांसं नाथाय नत्य्-अन्तो मूल-मन्त्रोऽष्त-वर्णकः ॥120॥

ऊर्ध्वद्-अन्तः ओंकारः तेन सहितः शार्ङ्गी ग-कारः चक्री क-कारः दक्षिण-कर्ण-युक् u-कार-सहितः मांसी ल-कारः नाथायेति स्वरूपं नत्य्-अन्तो नमः पदान्तः अयम् अष्टाक्षरो मूल-मन्त्र-संज्ञकः ॥120॥

--o)0(o--

ऋष्य्-आदिकम् आह—

ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता |युग-वर्णैः समस्तेन प्रोक्तं स्याद् अङ्ग-पञ्चकम् ॥121॥

अस्य मन्त्रस्य ब्रह्मा ऋषिः गायत्री-च्छन्दः श्री-कृष्णो देवता च शब्दोऽनुक्त-समुच्चये तेन बीज-शक्त्य्-अधिष्ठातृ-देवता दशाक्षरवत् तथा अस्य मन्त्रस्य मन्त्रोत्थ-वर्णानां चतुर्भिर् युग्म-वर्णैश् चतुरङ्ग-समग्रेण च मन्त्रेणाङ्ग-पञ्चकं ज्ञेयम् ॥121॥

--o)0(o--

ध्यानम् आह—

पञ्च-वर्षम् अतिदृप्तम् अङ्गणे धावमानम् अलकाकुलेक्षणम् ।

किङ्किणी-वलय-हार-नूपुरैर् अञ्जितं स्मरत गोप-बालकम् ॥122॥

गोप-शिशुं नमत । कीदृशं ? पञ्च-वर्ष-वयःस्थं तथा अतिबलिष्ठं तथा प्राङ्गणे धावमानं तथा चातिचञ्चलेक्षणं तथा किङ्किणी क्षुद्र-घण्टिका वलयः कङ्कणः हारो मुक्ताहारः नूपुरस् तुलाकोटिर् एतैर् अञ्जितं भूषितम् ॥122॥

--o)0(o--

पुरश्चरणम् आह—

Page 180: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

ध्यात्वैवं प्रजपेद् अष्ट-लक्षं तावत् सहस्रकम् |जुहुयात् ब्रह्म-वृक्षोत्थ-समिद्भिः पायसेन वा ॥123॥

एवं पूर्वोक्तं ध्यात्वा अष्ट-लक्षं मन्त्रं जपेत् । तद् अनु पलाश-वृक्ष-समिद्भिः परमान्नेन वाष्ट-सहस्रं जुहुयात् ॥123॥

--o)0(o--

पूजा-प्रकारम् आह—

प्रासादे स्थापितं कृष्णम् अमुना नित्यशोऽर्चयेत् |द्वार-पूजादि पीठार्चनान्तं कृत्वोक्त-मार्गतः ॥124॥

धवल-गृहे स्थापितं कृष्णम् अमुना वक्ष्यमाण-प्रकारेण प्रत्यहं पूजयेत् । द्वार-पूजाम् आरभ्य पीठ-पूजा-पर्यन्तं पूर्वोक्त-मन्त्र-वर्त्मना कुर्यात् ॥124॥

--o)0(o--

मध्येऽर्च-पद् धरिं दिक्षु विदिक्ष्व् अङ्गानि च क्रमात् |वासुदेवः सङ्कर्षणः प्रद्युम्नश् चानिरुद्धकः ॥125॥

रुक्मिणी सत्यभामा च लक्ष्मणा जाम्बवत्य् अपि |दिग्-विदिक्ष्व् अर्चयेद् एतान् इन्द्र-वज्रादिकान् बहिः ॥126॥

पद्म-मध्ये हरिं पूजयेत् । पूर्वादि-दिक्-केशरेषु हृद्-आद्य्-अङ्ग-चतुष्टयम् । आग्नेयादि-विदिक्-केशरेषु अस्त्रम् अङ्गम् पूजयेत् । वासुदेव इति । पूर्वादि-दिक्-पत्रेषु वासुदेवादीन् पूजयेत् । आग्नेयादि-विदिक्-पत्रेषु रुक्मिण्य्-आद्याः पूजयेत् । तद्-बाह्ये स्व-स्व-दिक्षु इन्दादीन्, तद् अनु वज्रादीन् पूजयेद् इत्य् अर्थः ॥126॥

--o)0(o--

फलम् आह—

योऽमुं मन्त्रं जपेन् नित्यं विधिनेत्य् अर्चयेद् धरिम् |स सर्व-सम्पत्-सम्पूर्णो नित्यं शुद्धं पदं व्रजेत् ॥127॥

यः पुमान् उक्त-विधिना हरिम् अर्चयेत् । अमुं मन्त्रं जपेत् स सर्वैश्वर्यं सम्पन्नः सन् नित्यम् अविनाशि शुद्धम् अविद्या तत्-कार्य-रहितं पदं ब्रह्माख्यं प्राप्नोति ॥127॥

--o)0(o--

मन्त्रान्तरम् आह—

तार-श्री-शक्ति-मारान्ते श्री-कृष्णाय-पदं वदेत् ।

Page 181: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

श्री-गोविन्दाय तस्योर्ध्वं श्री-गोपी-जन इत्य् अपि |वल्लभाय ततस् त्रिः श्री-सिद्धि-गोपालको मनुः ॥128॥

तारः प्रणवः श्रीः श्री-बीजं शक्ति-बीजं काम-बीजान्ते श्री-कृष्णायेति स्वरूपं तद् अनु श्री-गोविन्दायेति स्वरूपं तद् अनु श्री-गोपी-जन-वल्लभायेति स्वरूपं श्री-बीज-त्रयम् इति सिद्धि-गोपालको मन्त्र उद्धृतः ।

--o)0(o--

ध्यानम् आह—

माधवी-मण्डपासीनौ गरुडेनाभिपालितौ ॥129॥दिव्य-क्रीडासु निरतौ राम-कृष्णौ स्मरन् जपेत् ।

चक्री वसु-स्वर-युतः sargy ekärëo manur mataù ||130||

राम-कृष्णौ स्मरन् जपेत् । कीदृशौ ? माधवी-लता-मण्डप-समुपस्थितौ तथा गरुडेन सेवितौ । एकाक्षरादि-गोपाल-मन्त्रान् दर्शयति—चक्रीति । क-कारो वसु-स्वरः अष्टम-स्वरः å-कारस् तेन सहित इति लघु-दीपिका-कारः । मुनिस्वरः सप्त-स्वरस् तेन सहित इति रुद्र-धरः । सर्गी विसर्ग-सहितः इत्य् एकाक्षरो मन्त्रः ॥129-130॥

--o)0(o--

कृष्णेति द्व्य्-अक्षरः काम-पूर्वस् त्र्य्-अर्णः स एव तु |स एव चतुर्-अर्णः स्यात् ङेऽन्तोऽन्यश् चतुर्-अक्षरः ॥131॥

वक्ष्यते पञ्च-वर्णः स्यात् कृष्णाय नम इत्य् अपि |कृष्णायेति स्मर-द्वन्द्व-मध्ये पञ्चाक्षरोऽपरः ॥132॥

कृष्णेति स्वरूपं द्व्य्-अक्षरो मन्त्रः । स एव द्व्य्-अक्षरः काम-बीज-पूर्वश् चेत् तदा त्र्य्-अक्षरो मन्त्रो भवति—स एव त्र्य्-अक्षरः चतुर्थी-विभक्त्य्-अन्तश् चेत् तदा चतुर्-अक्षरो मन्त्रः अन्यः कृष्णायेति स्वरूपं स्मर-द्वन्द्व-काम-बीज-द्वयस्य मध्ये यदा भवति तदा अपरः पञ्चाक्षरो मन्त्रो भवति ॥131-132॥

--o)0(o--

गोपालायाग्नि-जायान्तः षड्-अक्षर उदाहृतः |कृष्णाय-काम-बीजाढ्यो वह्निजायान्तकोऽपरः ॥133॥षडक्षरः प्राग्-उदितः कृष्ण-गोविन्दकौ पुनः ।

चतुर्थ्य्-अन्तौ सप्त-वर्णः सप्त-वर्णोऽन्यः पुरोऽदितः ॥134॥

गोपालायेति स्वरूपं वह्निजाया स्वाहेति पद-द्वयेन षड्-अक्षरः कथितः । काम-बीज-सहित-कृष्णायेति स्वाहेति पद-द्वयेन च षड्-अक्षरो मन्त्र उद्धृतस् तयापरः षड्-अक्षरः प्राग् एव कथितः स

Page 182: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

च क्लीं कृष्णाय नमः इति । कृष्ण-गोविन्दकौ शब्दौ यदि चतुर्थ्य्-अन्तौ भवतस् तदा सप्ताक्षरो मन्त्रोऽपरः सप्ताक्षरः प्राग् उदितः स च गो-वल्लभाय स्वाहेति ॥133-4॥

--o)0(o--

श्री-शक्ति-मारः कृष्णाय मारः सप्ताक्षरोऽपरः |कृष्ण-गोविन्दकौ ङेऽन्तौ स्मराढ्याव् अष्ट-वर्णकः ॥135॥

श्री-शक्ति-माराः श्री-भुवनेश्वरी-मार-बीजानि कृष्णायेति मारान्तोऽपरः सप्ताक्षरो मन्त्रः कृष्ण-गोविन्द-शब्दौ ङेऽन्तौ चतुर्थ्य्-अन्तौ । कीदृशौ ? काम-बीजाढ्यौ इति वसु-वर्णः अष्टाक्षरो मन्त्रः ॥135॥

--o)0(o--

दधि-भक्षण-ङे-वह्नि-जायाभिर् अपरोऽष्तकः |सुप्रसन्नात्मने प्रोक्त्वा मम इत्य् अपरोऽष्तकः ॥136॥

चतुर्थ्य्-अन्तो दधि-भक्षण-शब्दः वह्निजाया स्वाहा एतैर् वर्णैर् अपरोऽष्ताक्षरो मन्त्रः सुप्रसन्नात्मने स्वरूपम् उक्त्वा नम इति वदेत् इत्य् अपरोऽष्ताक्षरो मन्त्रः ॥136॥

--o)0(o--

प्राक् प्रोक्तो मूल-मन्त्रश् च नवार्णः स्मर-संयुतः |कृष्ण-गोविन्दकौ ङेऽन्तौ नमोऽन्तोऽन्यो नवार्णकः ॥137॥

प्राग्-उक्तश् चाष्टाक्षरो मूल-मन्त्रः स्मर-संयुतः काम-बीज-युक्तः सन् नवाक्षरो भवति । स च क्लीं गोकुल-नाथाय नम इति । कृष्ण-गोविन्दकौ ङेऽन्तौ चतुर्थ्य्-अन्तौ स्मर-संयुतौ यदि भवतस् तदा नवाक्षरो मन्त्रो भवति । यद्य् एताव् एव नमोऽन्तकौ नमः शब्दान्तौ भवतस् तदा परो नवाक्षरो मन्त्रः ॥137॥

--o)0(o--

क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमस् तु स्याद् दशार्णकः |शिरोऽन्तो बाल-वपुषे क्लीं कृष्णाय स्मृतो बुधैः ॥138॥

उक्तं छन्दस् तु गायत्री देवता कृष्ण ईडितः |क-ला-षड्ग-दीर्घकैर् अङ्गम् अथामुं चिन्तयेद् धरिम् ॥139॥

क्लीं ग्लौं क्लीं श्यामलाङ्गाय नम इति दश-वर्णको मन्त्रः शिरोऽन्तः स्वाहान्तः बाल-वपुषे इति पदं क्लीं कृष्णायेति एकादशाक्षरो मन्त्रः बुधैः स्मृतः । उक्तानाम् ऋष्य्-आदिकम् आह—एतेषाम् एकाक्षरम् आरभ्यैकादशाक्षर-पर्यन्तानां द्वाविंशति मन्त्राणाम् ऋषिर् नारदः गायत्री-छन्दः श्री-कृष्णो देवता । अङ्गान्य् आह—कलेति ।

Page 183: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

क-कार-ल-काराभ्यां षड्-दीर्घकैर् नपुंसक-रहित-षड्-दीर्घ-स्वरैः क्लां क्लीं क्लूं क्लौं कलः एभिर् इत्य् अर्थः ॥139॥

--o)0(o--

ध्यानम् आह—

अव्याद् व्याकोप-नीलाम्बुज-रुचिर् अरुणाम्भोज-नेत्राम्बुजस्थो |बालो जङ्घा-कटीर-स्थल-कलित-रणत्-किङ्किणीको मुकुन्दः |दोर्भ्यां हैयङ्गवीणं दधद् अतिविमलं पायसं विश्व-

वन्द्योगो-गोपी-गोप-वीतो रुरुनख-विलसत्-कण्ठ-भूषश् चिरं वः

||140||

अव्याद् व्याकोप-नीलाम्बुज-रुचिर् अरुणाम्भोज-नेत्राम्बुजस्थो बालो जङ्घा-कटीर-स्थल-कलित-रणत्-किङ्किणीको मुकुन्दः दोर्भ्यां हैयङ्गवीणं दधद् अतिविमलं पायसं विश्व-वन्द्यो गो-गोपी-गोप-वीतो रुरुनख-विलसत्-कण्ठ-भूषश् चिरं वः ॥140॥

--o)0(o--

एतेषां पुरश्चरणम् आह—

ध्यात्वैवम् एकम् एतेषां लक्षं जप्यान् मनुं ततः |सर्पिः-सितोपलोपेतैः पायसैर् अयुतं हुनेत् ॥141॥

यथोक्तं ध्यानं कृत्वा एतेषां मध्ये एकं मन्त्रं लक्षं जपेत् । तद् अनु घृत-खण्ड-सार-युक्तैः परमान्नैर् दश-सहस्रं जुहुयात् ॥141॥

--o)0(o--

तर्पयेत् तावद् अन्येषां मनूनां हुत-सङ्ख्यया |तर्पणं विहितं नित्यं योऽर्चयेत् सुसमाहितः ॥142॥

वह्न्य्-आदी-शान्तम् अङ्गानि हृद्-आदि-कवचान्तकम् |अर्चयेत् पुरतो नेत्रम् अस्त्रं दिक्षु वह्निः पुनः ॥143॥

इन्द्रवज्रादयः पूज्याः सपर्यैषा समीरिता |इत्य् एकम् एषां मन्त्राणां भजेद् यो मनु-वित्तमः ॥144॥

कर-प्रचेयाः सर्वार्थात् तस्यासौ पूज्यतेऽमरैः |सद्यः फल-प्रदं मन्त्रं वक्ष्येऽन्यं चतुर्-अक्षरम् ॥

145||स प्रोक्तः मार-युग्मान्तर-स्थ-कृष्ण-पदेन तु ।

ऋष्य्-आद्यम् अङ्ग-षट्कं च प्राग्-उक्तं प्रोक्तम् अस्य तु ॥146॥

तद् अनु तावद् दश-सहस्रं तर्पयेत् । एवं प्रकारेणैकस्मिन् मन्त्रे सिद्धे जाते तद् अन्येषां सकृत् पुरश्चरणानाम् एकविंशति मन्त्राणां जप-होम-सङ्ख्यया विनैव हुतायुतेन तर्पणम् एव पुरश्चरणं

Page 184: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

विहितं करणीयम् । एतेषां मन्त्राणां होम-सङ्ख्यया अयुतेनैव तर्पणं विहितम् ।

पूजाम् आह—नित्यम् इति । नित्यं सर्वदा सुसमाहितः संयतः सन् पूजयेत् । वह्न्य्-आदी-शान्तम् आग्नेय-कोणम् आरभ्य ईशान-कोण-पर्यन्त-हृद्-आदि-कवच-पर्यन्तम् अङ्ग-चतुष्टयं पूजयेत् पुरतोऽग्रे नेत्रम् अस्त्रं पूजयेत् ।

पूर्वादि-चतुर्दिक्षु इन्द्रादीन् पूजयेत् । तद् अनु—वज्रादीन् इति उपसंहरति । एषां मन्त्राणां सपर्या पूजा कथिता ।

फलम् आह—इत्य् एकम् इति । अमुना प्रकारेण यः साधकोत्तम एषां मन्त्राणां मध्ये एकं मन्त्रं भजेत् उपासीत तस्य सर्वे पुरुषार्था हस्त-प्राप्याः देवैश् चासौ पूज्यते ।

मन्त्रान्तरम् आह—सद्य इति । तात्कालिक-फल-दायकम् अपरं चतुरक्षर-मन्त्रं वक्ष्ये स-चतुर्-अक्षरः काम-बीज-द्वय-मध्यस्थेन कृष्ण-पदेन कथितः ।

ऋष्य्-आदिकम् अस्य ऋषिश् छन्दो दैवतम् अङ्ग-षट्कं च प्राग् उक्तं पूर्व-मन्त्र-समुहे कथितं बोद्धव्यम् ॥142-146॥

--o)0(o--

ध्यानम् आह—

श्रीमत्-कल्प-द्रु-मूलोद्गत-कमल-लसत्-कर्णिका-संस्थितो यस्

तच्-चाख्यालम्बि-पद्मोदर-विगलद्-असङ्ख्यात-रत्नाभिषिक्तः ।

हेमाभः स्व-प्रभाभिस् त्रि-भुवनम् अखिलं भासयन् वासुदेवः

पायाद् वः पायसादोऽनवरत-नवनीतामृताशी वशी सः ॥147॥

वासुदेवो वो युष्मान् पायात् । कीदृशः ? यः श्री-युक्त-कल्प-वृक्ष-मूलोद्गत-पद्मे शोभमाना या कर्णिका तत्रोपविष्टः । तथा कल्प-द्रुम-शाखालम्बि यत् पद्मं तस्योदरं ततो विगलन्ति प्रसरन्ति यानि असङ्ख्यातानि रत्नानि तैर् अभिषिक्तः । तथा सुवर्ण-गौरः तथाव-कान्तिभिः समस्तं त्रैलोक्यं भासयन् क्षीरान्नाशी तथा स्व-कान्तिभिः समस्तं त्रैलोक्यं भासयन् क्षीरान्नाशी तथा अनवरतम् अनुवेलं नूतनं नवनीतम् एवामृतं तद् अश्नातीति ॥147॥

--o)0(o--

पुरश्चरणम् आह—

Page 185: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

ध्यत्वैवं प्रजपेल् लक्षं चतुष्कं जुहुयात् ततः |त्रिमध्वक्तेर् बिल्व-फलैश् चत्वारिंशत्-सहस्रकम् ॥148॥

यथोक्तं ध्यानं कृत्वा लक्ष-चतुष्टयं जपेत् । तद् अनु घृत-मधु-शर्करायुतैर् बिल्व-फलैश् चत्वारिंशत्-सहस्रं जुहुयात् ॥148॥

--o)0(o--

पूजाम् आह—अङ्गैर् निधिभिर् इन्द्राद्यैर् वज्राद्यैर् अर्चनोदिता ।

तर्पयेद् दिनशः कृष्णं स्वादु-त्रय-धिया जलैः ॥149॥

षड्-अङ्गैर् निधिभिर् इन्द्राद्य्-अष्ट-निधिभिर् इन्द्राद्यैर् वज्राद्यैश् चानीलार्चना पूजा कथिता । तर्पणम् आह--तर्पयेद् इति । प्रतिदिनं स्वादु-त्रय-धिया घृत-मधु-शर्करा-बुद्ध्या जलैः कृष्णं पूजयेत् ॥149॥

--o)0(o--

मन्त्रान्तरम् आह—

मारयोर् अस्य मांसाधोर् रक्तं चेद् अपरो मनुः |षड्-अङ्गान्यस्य कल-षट्-दीर्घैर् मन्त्र-शिखामणेः ॥150॥

अस्य पूर्वोक्त-चतुरक्षर-मन्त्रस्य मारयोर् आद्य्-अन्त-काम-बीजयोर् मांसाधो ल-कारस्याधस्तात् चेद् यदि रक्तं रेफो भवति तदापरश् चतुरक्षरः क्लीं कृष्ण क्लीम् इति मन्त्रः । अस्य मन्त्र-शिखामणे मन्त्र-शिरो रत्नस्य कल-षट्-दीर्घ कला षड्-अङ्गानि कुर्याद् इति शेषः ॥150॥

मन्त्र-स्वरूपम्: क्लीं क्लूं क्लें क्लों क्लौं क्लः ॥

--o)0(o--

ध्यानम् आह—

आरक्तोद्यान-कल्प-द्रुम-शिखर-लसत्-स्वर्ण-दोलाधिरूढंगोपाभ्यां प्रेङ्ख्यमानं विकसित-नव-बन्धूक-सिन्दूर-

भासम् |बालं नीलाल-कान्तं कटि-तट-विलुठत् क्षुद्र-

घण्टावटाढ्यंवन्दे शार्दूल-कामाङ्कुश-ललित-गला-कल्प-दीप्तं मुकुन्दम्

||151||

Page 186: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

मुकुन्दम् वन्दे । कीदृशं ? आरक्तम् अरुणं यद् उद्यानं तत्र यः कल्प-वृक्षस् तस्य शिखरम् अग्रं तत्र लसन्ती या शोभमाना सुवर्ण-मयी दोला तत्रोपविष्टं तथा गोपाङ्गनाभ्यां प्रेङ्ख्यमानं दोलायमानं विकसितं प्रफुल्लं नवीनं यद् बन्धु-जीव-पुष्पं सिन्दूरं तयोर् इव भावं यस्य तं तथा बालं शिशुं तथा कृष्ण-केशं तथा कटि-तटे इतस् ततो गच्छन्ती या क्षुद्र-घण्टिका घण्टा-क्षुद्र-घण्टिका समूहस् तेन सम्बद्धं तथा शार्दूलस्य व्याघ्रस्य कामाङ्कुशेन शोभमानं यत् कण्ठाभरणं तेन शोभमानम् ॥151॥

--o)0(o--

एवं—

ध्यत्वैवं पूर्व-कॢप्त्यैनं जप्त्वा रक्तोत्पलैर् नवैः |मधुत्त्रय-प्लुतैर् हुत्वाप्य् अर्चयेत् पूर्ववद् धरिम् ॥152॥

पूर्वोक्तं मुकुन्दं ध्यात्वा एनं मन्त्रं पूर्वोक्त-सङ्ख्यम् एव जप्त्वा रक्त-पद्मैर् नूतनैर् घृत-मधु-शर्करायुतैः पूर्वोक्त-सङ्ख्यम् एव हुत्वा पूर्वोक्त-प्रकारेण हरिं पूजयेत् ॥152॥

--o)0(o--

आराद् उक्तं मन्त्रयोः प्रयोगं दर्शयति—

मधुर-त्रय-संयुक्तामारक्तां शालि-मञ्जरीम् |जुहुयान् नित्यशोऽष्टार्धं शतम् एकेन मन्त्रयोः ॥153॥

तस्य मण्डलतः पृथ्वी पृथ्वी-सस्य-कुलाकुला |स्याच् छालि-पुञ्ज-पूर्णं च तद्-वेश्माशु प्रजायते ॥154॥

घृत-मधु-शर्करामिश्रितां लोहितां हैमन्तिक-धान्य-मञ्जरीम् अष्टोत्तर-शतमतयोर् मन्त्रयोर् मध्ये एकेन मन्त्रेण प्रत्येकं प्रत्यहं यो जुहुयात् तस्य पुंसः मण्डलतः एकोन-पञ्चाशद्-दिनाद् अर्वाक् षड्-विंशति-दिनाद् इति लघु-दीपिका-कारः । पञ्च-चत्वारिंशद्-दिनानन्तरम् इति रुद्रधरः । महती पृथिवी धान्यादि-समूह-व्याप्ता भवति तथा तद्-गृहं शालि-धान्य-समूह-व्याप्तं शीघ्रं भवति ॥153-154॥

--o)0(o--

फलम् आह—

यस् त्व् एतयोर् नियतम् अन्यतरं भजेतभव्नोर् जपार्चन-हुताद्रिभिर् आप्त-भक्तिः |श्रीमान् स मन्मथ इव प्रमदासु वाग्मी

भूयात् तनोर् विपदि तच् च महोच्युताख्यम् ॥155॥

Page 187: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

यः पुमान् एतयोर् एकं नियतं नियतो भजेत साधयेत् । कैः ? जप-पूजा-होमादिभिः । कीदृशः ? प्राप्त-भक्तिः स लक्ष्मी-युक्तः स्त्रीषु कामदेववत् उत्कृष्ट-वचन-भाग् भवति । तनोर् विपदि शरीर-पातानन्तरं विष्णु-लोकं च गच्छति ॥155॥

--o)0(o--

इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां सप्तमः पटलः ।

||7||

Page 188: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

(8)

अष्टमं पटलमथान्तरं वश्यकरः प्रयोगः कथ्यते—

- -अथोच्यते वश्य विधिः पुरोक्त’ - |दशार्णतो ष्टादश वर्णतश् च

- स्मृत्यैव यौ सर्व जगत् प्रियत्वं ॥1॥मनू मनुज्ञस्य सदा विधत्तः

पूर्वोक्त-दशाक्षरस्याष्टदशाक्षरस्य च यौ मन्त्रौ स्मरण-मात्रेण साधकस्य सर्व-जन-वल्लभत्वं सर्वदा कुरुतः ॥1॥

—o)0(o—

- फुल्लैर् वन्य पसूनैर् अमुम् अरुणतरैर् अर्चयित्वा दिनादौ - -नित्यं नित्य क्रियायां रतमथदिनमध्योक्त कॢप्त्या

|मुकुन्दम् - अष्टोपेतं सहस्रं दश लिपिम् अनुवर्य जपेद् यः स मन्त्री

- - कुर्याद् वश्यान्य् अवश्यं मुखर मुख भुवां मण्डलान् ॥2॥मण्डलानि

पुष्पितैः वनोद्भव-पुष्पैर् अतिलोहितम् अमुं मुकुन्दं नित्यं सर्वदा नित्य-कर्मानुष्ठान-निष्ठं दिनादौ प्रति प्रत्यहः मध्याह्नोक्त-पूजा-प्रकारेण पूजयित्वा यो मन्त्री दशाक्षरं मन्त्र-श्रेष्ठम् अष्टाधिकं सहस्रं जपेत् । मण्डलाद् एव पञ्चाशद्-दिनाद् अर्वाक् मुखर-मुख-भुवां विद्वद्-ब्राह्मणानां मण्डलानि समूहान् अवश्यं वश्यानि कुर्याद् वशयतीत्य् अर्थः ॥2॥

—o)0(o—

क्षत्रिय-वैश्य-शूद्रस्यापि प्रयोग-त्रयं दर्शयति—

- - -जाती प्रसूनैर् वर गोप वेषं- - - |क्रीडा रतं रक्त हयारि पुष्पैः

- नीलोत्पलैर् गीति रतं पुरोवद् ॥3॥इष्ट्वा नृपादीन् वशयेत् क्रमेण

वर-गोप-वेषं श्रेष्ठ-गोप-रूप-धरं श्री-कृष्णं विचिन्त्य जाती-पुष्पैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तर-सहस्रं जप्त्वा क्षत्रियं वशयेत् क्रीडासक्तं ध्यात्वा रक्त-करवीर-पुष्पैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम्

Page 189: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अष्टोत्तरं सहस्रं जप्त्वा वैश्यं वशयेत् गीति-रतं गीतासक्तं ध्यात्वा नीलोत्पलैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तर-सहस्रं जप्त्वा शूद्रं वशयेत् इत्य् अनेन प्रकारेण नृपादीन् वशयेद् इत्य् अर्थः ॥3॥

—o)0(o—

प्रयोगान्तरम् आह—

- - -सित कुसुम समेतैस् तण्डुलैर् आज्य सिक्तैर्- - |दश शतम् अथ हुत्वा नित्यशः सप्त रात्रम्

- कच भुवि च ललाटे भस्म तद् धारयन्ना ॥4॥वशयति मनुजस् त्रीं सापि नॄंस् तद्वद् एव

- - - - - -श्वेत पुष्प सहितैः श्वेत तण्डुलैर् घृत मिश्रित दशाक्षर - - - मन्त्रेण दश शतं हुत्वा नित्यशः सप्त दिन पर्यन्तं तद् अनु तद्

धोम भस्म कच भुवि शिरसि ललाटे च धारयन् ना पुरुषः- - - | मनुज स्त्रीं मनुष्य नारीम् इति रुद्र धरः तरुणीं स्त्रियं

| वशयतीति त्रिपाठितः सापि स्त्री अनेन प्रयोगेण नॄन् वशयेद् इत्य् ॥4॥अर्थः

—o)0(o—

प्रयोगान्तरम् आह—

- - -ताम्बूल वस्त्र कुसुमाञ्जन चन्दनाद्यं - |जप्तं सहस्र त्रयम् अन्यतरेण मन्वोः

- ’ यस्मै ददाति मनु वित् सजनो स्य मङ्क्षु ॥5॥स्यात् किङ्करा न खलु तत्र विचारणीयम्

ताम्बूलं वस्त्रं पुष्पं कज्जलं चन्दनं च एतद् यद् अन्यद् वस्तु - मन्वोर् दशाष्टादशाक्षरयोर् अन्यतरेणैकेन सहस्र त्रयं

’ संजप्तं यस्मै जनाय ददाति साधकः स नरो स्य साधकस्य । ॥5॥मङ्क्षु शीघ्रं वश्यो भवति नात्र संशय इत्य् अर्थः

—o)0(o—

—प्रयोगान्तरम् आह- राज द्वारे व्यवहारे सभाया

- |द्यूते वादे चाष्ट युक्तं शतं च जप्त्वा वाचं प्रथमाम् ईरयेद् यो

||6||वर्तेतासौ तत्र तत्रोपविष्टान्

Page 190: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - - राज समीपे क्रय विक्रये सदसि अक्ष क्रीडादौ वादे च यो मन्वोर् - एकम् अष्टोत्तर शतं जप्त्वा प्रथमत एव यां वाचं वदति तयैव

- ||वाचा तत्र वादादौ उपविष्टान् असौ वर्तेत तज् जयी भवतीत्य् अर्थः6॥

—o)0(o—

—प्रयोगान्तरम् आह -आसीनं मुरमथनं कदम्ब मूले |गायन्तं मधुरतरं व्रजाङ्गनाभिः

- स्मृत्वाग्नौ मधु मिलितैर् मयूरकेध्मैर् ॥7॥हुत्वासौ वशयति मन्त्रवित् त्रिलोकीम्

- कदम्ब मूले उपविष्टं मुरमथनं कृष्णं गोपीभिर् - -मधुरतरं गायन्तं ध्यात्वा वह्नौ मधु स्नुतैर् मयूर

- - केध्मैर् अपामार्ग समिद्भिर् हुत्वा असौ साधको लोक त्रयं ॥7॥वशयति

—o)0(o—

—प्रयोगान्तरम् आह- - रास मध्य गतम् अच्युतं स्मरन्

- |यो जपेद् दश शतं दशाक्षरम् नित्यशो झटिति मासतो नरो

||8||वाञ्छिताम् अभिवहेत् स कन्यकाम्

- - - यो नरः पूर्वोक्त रास मध्य गतं कृष्णं ध्यायन् दशाक्षरं - मन्त्रं प्रत्यहं दश शतं जपेत् स मासैकेन शीघ्रम् एव वाञ्छितां कन्यां प्राप्नोति ॥8॥

—o)O(—

—प्रयोगान्तरम् आह

- तुङ्ग कुन्दम् अधिरूढम् अच्युतं |वा विचिन्त्य दिनशः सहस्रकम्

साष्टकं जपति सा हि मण्डलाद् ॥9॥वाञ्छितं वरम् उपैति कन्यका

- - - - उच्च कदम्ब वृक्ष स्थं विचिन्त्य प्रत्यहम् अष्टोत्तर सहस्रं -दशाक्षरं या कन्यका जपति सा हि निश्चयेन मण्डलाद् एकोन

- ||9||पञ्चाशद् दिनाद् अर्वाक् वाञ्छित वरं प्राप्नोति

Page 191: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

— )o 0( —o

- —समान फलं प्रयोगान्तरम् आह

- - - नृत्यन्तं व्रज सुन्दरी जन कराम्भोजानि संगृह्य तं- - |ध्यात्वाष्टादश वर्णकं मनु वरं लक्षं जपन् मन्त्रवित्

- लाजानम् अथवा मधु प्लुततरैर् हुत्वायुतं चूर्णकैर् ॥10॥उद्धोढुं प्रजपेच् च तावद् अचिराद् आकाङ्क्षितां कन्यकाम्

-अचिरात् शीघ्रं वाञ्छितां कन्यां परिणेतुं मन्त्रवित् साधकः गोप- - -युवती हस्त पद्मानि संगृह्य धृत्वा नृत्यन्तं तं प्रसिद्धं श्री - - -कृष्णं ध्यात्वा लक्ष मात्र परिमितम् अष्टादशाक्षरं मन्त्र

| - -श्रेष्ठं जपेत् अथवा लाजानां चूर्णैर् मधु द्रुततरैर् घृत- - | मधु शर्करा प्रचुरान्वितैः मधुना द्रवीभूतैर् इति रुद्रधरः

- ||10||दश सहस्रं हुत्वा तावद् एव संख्यं जपेद् इत्य् अर्थः

—o)0(o—

—प्रयोगान्तरम् आह

- |अष्टादशाक्षरेण द्विज तरुजैस् त्रिमध्वक्तैर् अयुतम् - ॥11॥कुशैस् तिलैर् वा स तण्डुलैर् वशयितुं द्विजान् जुहुयात्

- - द्विजान् ब्राह्मणान् वशयितुम् अष्टादशाक्षर मन्त्रेण द्विज तरुजैः- - - - -पलाश वृक्ष समुद्भवैः समिद्भिस् त्रि मधुराक्तैः घृत मधु- - - -शर्करा मिश्रितैर् अयुतं दश सहस्रं जुहुयात् अथवा त्रि मध्व् अक्तैः

||11||कुशैस् तिलैः तण्डुलैर् वा जुहुयात्

—o)0(o—

—प्रयोगान्तरम् आह

- कृतमाल भवैर् वशयेन् नृपतीन् |मुकुलैश् च कुरुण्टकजैश् च तथा

विशाम् इक्षुर् अकैर् अपि पाटलजैर् ॥12॥इतरान् अपि तद्वद् अथो वशयेत्

- - - - कृत माल भवैः राज वृक्ष समुद्भवैः मुकुलैः कलिकाभिः हुत्वा । - नृपतीन् क्षत्रियान् वशयेन् कुरुण्टकजैश् च झिण्टी समुद्भवैः । - मुकुलैर् हुत्वा वेश्यां वशयेत् इक्षु रसैः इक्षुरकैर् इति पाठे

| - कोकिलाक्षोमथीन् अथ इत्य् अर्थः पाटल समुद्भवैः मुकुलैर् वा

Page 192: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

| - हुत्वा इतरान् शूद्रान् वशयेत् अनुक्त सङ्ख्या होमस्य बोद्धव्या ॥12॥तस्या एव प्रकरणत्वाद् इति

— )0( —o o

—प्रयोगान्तरम् आह

अभिनवैः कमलैर् अरुणोत्पलैः - |समधुरैर् अपि चम्पक पाटलैः ’प्रतिहुनेद् अयुतं क्रमशो चिराद्

||13||वशयितुं मुखजादिवराङ्गनाः

- - शीघ्रं मुखजादि वराङ्गना ब्राह्मणादि स्त्रियो वशयितुं चतुर्भिर् - - द्रव्यैः समधुरैर् मधुर त्रय मिलितैः क्रमशः प्रत्येकं

- - - | सार्ध सहस्र द्वयं कृत्वा दश सहस्रं प्रतिहुनेत् जुहुयात् — - - द्रव्याण्य् आह नूतनैः श्वेत पद्मैः रक्तोत्पलैश् चम्पक पुष्पैः

- ||13||पाटल पुष्पैः

— )0( —o o

—प्रयोगान्तरम् आह

- हयारि कुसुमैर् नवैस् त्रिमधुराप्लुतैर् नित्यशः - |सहस्रम् ऋषि वासरं प्रतिहुनेन् निशीथे बुधः

- सुगर्वित धियं हठात् झटिति वारयोषाम् असौ - - - ॥14॥करोति निज किङ्करीं स्मर शिली मुखैर् अर्दिताम्

- - - - हयारि कुसुमैः करवीर कुसुमैः नूतनैः त्रि मधुर मिश्रितैः - - प्रत्यहं सहस्रं ऋषि वासरं सप्त वासरं बुधः साधको निशीथे

रात्रौ प्रत्यहं प्रतिदिनं जुहुयात् असौ अहङ्कारवतीं वारयोषां- - वेश्याकाम वाणैः पीडितां हठात् बलात् झटिति शीघ्रं निज दासीं

||14||करोति

— )0( —o ओ —प्रयोगान्तरम् आह

- पटु संयुतैस् त्रिमधुरार्द्रतरैर् - |अपि सर्षपैर् दश शतं त्रितयम्

’ - ’निशि जुह्वतो स्य हि शची दयितो प्य् ॥15॥अवशो वशी भवति किं न्व् अपरे

Page 193: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - - | लवण संयुतैः कटु संयुतैर् इति पाठे कटुक संयुतैर् इत्य् अर्थः - - - | मधुरार्द्रतरैर् घृत मधु शर्करा स्निग्धैः अपिः समुच्चये

- - सर्षपैर् दश शतं त्रितयं त्रि सहस्रं निशि रात्रौ जुह्वतः - ’ ॥पुरुषस्य शची दयितः इन्द्रो पि अवशो वशी भवति किं पुनर् अन्ये

15||

— )0( —o o

—प्रयोगान्तरम् आह

- -अथ बिल्वजैः फल समित् प्रसवच् - |छदनैर् मधु द्रुततरैर् हवनात् - कमलैः सिताक्षत युतैश् च पृथक्

||16||कमलां चिराय वशयेद् अचिरात्

- - - - - -बिल्व वृक्षोद्भवैः फल समित् पुष्प पत्रैः श्वेत पद्मैर् अत्यन्त - - - -मधुराप्लुतैः सिताक्षत युतैः शर्करा तण्डुल मिश्रितैः सिताज्य

- सहितैर् इति पाठे सिताशर्करा आज्यं घृतं तत् सहितैः पृथक् एकैकं- - - - वस्तु त्रि सहस्र होमात् चिर कालम् अचिरात् शीघ्रं कमलां लक्ष्मीं

| - ||16||वशयेत् अत्र सङ्ख्या समनन्तरोक्ता

— )0( —o o

—प्रयोगान्तरम् आह

-अपहृत्य गोप वनिताम्बराण्यामा |हृदयैः कदम्बम् अधिरूढम् अच्युतम्

प्रजपेत् स्मरन् निशि सहस्रम् आनयेद् ॥17॥द्रुतम् उर्वशीम् अपि हठाद् दशाहतः

- - हृदयैः अमा सह हठात् गोप युवती वस्त्राण्य् अपहृत्य गृहीत्वा- कदम्ब वृक्षम् अधिरूढं कृष्णं स्मरन् निशि रात्रौ सहस्रं जपेत्

- - स दशाहतो दश दिवस मध्ये हठान् मन्त्रस्य बलात् उर्वशीम् अपि- - ॥17॥देव वेश्याम् अपि वशम् आनयेत् निज निकटम् इति शेषः

— )0( —o o

—मन्त्रयोर् माहात्म्यम् आह

बहुना किम् अत्र कथितेन मन्त्रयोर् |अनयोः सदृक् न हि परो वशी कृतौ

Page 194: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- -अभिकृष्टि कर्मणि विदग्ध योषितां- - ॥18॥कुसुमायुधास्त्र मय वर्ष्मणोर् इह

? अत्र ग्रन्थे बहुना कथितेन किं प्रयोजनम् अनयोर् |दशाष्टादशाक्षरयोः सदृक् समः वशीकरणे इह जगति अपरो नास्ति

- - - ||किम्भूतयोर् नगर स्त्रीणाम् आकर्षण कर्मणि कामास्त्र शरीरयोः18॥

— )0( —o o

- - —मोक्ष साधक प्रयोगान्तरम् आह

- - - -vande kundendu गौरं तरुणम् अरुण पाथोज पत्राभनेत्रं

- - चक्रं शङ्खं गदाब्जे निज भुज परिघैर् आयतैर् आदधानम् ।

- - - - दिव्यैर् भूषाङ्ग रागैर् नव नलिन लसन् मालया च प्रदीप्तं- -प्रोद्यत् पीताम्बराढ्यं मुनिभिर् अभिवृतं पद्म संस्थं

||19||मुकुन्दम्

| - मुकुन्दं वन्दे कुन्द पुष्पं चन्द्रश् च तद्वत् शुक्लं तथा - - - - -युवानं तथा रक्त पद्म सदृश लोचनं तथा दीर्घैर् निज बाहु - - - परिघैर् मुद् गराकार स्व बाहुभिः शङ्खं चक्रं गदां पद्मं च

- - धारयन्तं तथा देव योग्यालङ्काराङ्ग रागैः नवानि यानि पद्मानि तेषां लसन्ती देदीप्यमाना या माला तया च प्रदीप्तं तथा

- - - देदीप्यमान हरिद्राभ वस्त्र युक्तं तथा नारदादिभिर् वेष्टितं ॥19॥तथा पङ्कजासीनम्

— )0( —o o

- - एवं ध्यात्वा पुमांसं स्फुट हृदय सरोजम् आसीनामाद्यं- - - -सान्द्राभोज च्छविं वा द्रुत कनक निभं vä japed arka

|लक्षम् - मन्वोर् एकं द्वितारान्तरितमथहुनेद् अर्क साहस्रम् इध्मैः

- - - -क्षीर द्रुत्यैः पयोक्तैः स मधु घृत सितेनाथवा ॥20॥पायसेन

- - -एवं विधं पूर्वोक्तं मुकुन्दं ध्यात्वा प्रफुल्ल हृदय - - - पद्मासनोपविष्टं तथा आद्यं प्रथमं स जल जलद श्यामं

- - - सान्द्राभोज च्छविम् इति पाठे मसृण पद्म कान्तिं वा ध्यात्वा - - - दिव्तारान्तरगं प्रणव द्वय मध्य गतं manvor

Page 195: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

- - | दशाष्टादशाक्षरयोर् एकम् अर्क लक्षं द्वादश लक्षं जपेत् अथ - - जपानन्तरम् अर्क सहस्रं इध्मैः समिद्भिः क्षीर द्रुत्यैर्

- - - अश्वत्थोदुम्बर प्लक्ष न्यग्रोधान्यतम समुद्भवैः पयोक्तैः- - - - दुग्ध प्लुतैः अथवा घृत मधु शर्करा सहितेन परमान्नेन ॥20॥जुहुयात्

— )0( —o o

- - - -ततो लोकाध्यक्षं धुर्व चिति सद् आनन्द वपुषं - - - - |निजे हृत् पाथोजे भव तिमिर सम्भेद मिहिरम्

- निजैक्येन ध्यायन् मनुम् अमल चेताः प्रतिदिनं- - ॥21॥त्रि साहस्रं जप्यात् प्रयजतु सायाह्न विधिना

- - | - -ततस् तद् अनन्तरं लोकाध्यक्षं लोक स्वामिनम् अविनाशि ज्ञानं तत्- - - - सुख स्वरूप शरीरं संसारान्धकार विच्छेद सूर्यम् अमुं

- - -कृष्णं निज हृदय पद्मे निजैक्येन स्वाभेदेन भावयन् अमल - - चेताः निर्मलान्तःकरणः प्रतिदिनं त्रि सहस्रं सहस्र त्रयं

- - - जुहुयात् तथा पूर्वोक्त सायाह्न पूजा प्रकारेण पूजयतु होमम् अपि ॥21॥करोतु

— )0( —o o

’ -विधिं यो मुं भक्त्या भजति नियतं सुस्थिर मतिर् - - - |भवाम्भोधिं भीमं विषम विषय ग्राह निकरैः

- - तरङ्गैर् उत्तुङ्गैर् जनि मृति समाख्याइः प्रविततं ॥22॥समुत्तीर्यानन्तं व्रजति परमं धाम स हरेः

- स स्थिर मतिः पुमान् अमुं विधिं प्रकारं नियतं सततं भक्त्या - भजति सेवते स भवाम्भोधिं संसार सागरं समुत्तीर्य हरेः

- अनन्यं न विद्यते अन्यो यस्मात् सर्व मयम् उत्कृष्टं धाम । ? प्राप्नोति कीदृशं अम्भोधिर् इव भयङ्करं कैर् विषमा दुर्निवारा

- - -ये विषयाः शब्दादयं अथवा स्रक् चन्दन वनिताद्याः त एव ग्राह - | -रूपा मकर कच्छपाद्यास् तेषां निकरैः समूहैः तथा जन्म

- - ||22||मरण नाम धेयैस् तरङ्गैर् उत्तुङ्गैर् महद्भिर् विस्तीर्णम्

— )0( —o o

गृणंस् तस्य नामानि शृण्वंस् तदीयाः |कथाः संस्मरंस् तस्य रूपाणि नित्यम् - -नमंस् तत् पदाम्भोरुहं भक्ति नम्रः

- ||23||स पूज्यो बुधैर् नित्य युक्तः स एव

Page 196: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

स पुरुषः बुधैः प्राज्ञैः पूज्यः स एव च -नित्य युक्तो नित्य-योग-भाक् । किं कुर्वन् ? अस्य श्री-कृष्णस्य नामानि गृणन् वदन्, तदीयाः कथा आकल्पयन् । तस्य श्री-कृष्णस्य रूपाणि मूर्तीः सर्वदा ध्यायन् । - तत् पदाम्भोरुहं श्री-कृष्ण-पाद-पद्मं -भक्ति नम्रः सेवाऽवनतः अधिक-नम्रत्व-ख्यापनार्थं पौनरुक्त्यम् ॥23॥

—o)0(o—इदानीं परम-मन्त्र-द्वयं कथयति—

- वक्ष्ये मनु द्वमथातिरहस्यम् अन्यत् - - - |संक्षेपतो भुवन मोहन नाम धेयम्

- ब्रह्मेन्द्र वामनयनेन्दुभिर् आदिमान्यस्- - - ॥24॥तत् पूर्वको वियदृषीक युतेशङे हृत्

अथानन्तरम् अन्यत् मन्त्र-द्वयम् अतिगोप्यं जगन्- -मोहनसंज्ञकं स्वल्पोक्त्या वक्ष्ये । ब्रह्म क-कारः । इन्द्रो ल-कारः । वाम-नयनं दीर्घ-é-कारः । इन्दुर् अनुस्वारः । एतैः संयुक्तः काम-बीज-रूपः प्रथमो मन्त्र उद्धृतः । तत्-पूर्वकः वियत् ह-कारः ऋषीक इति स्वरूपं ताभ्यां युक्त ईश-शब्दः हृषीकेश इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं हृन् नमः । क्लीं हृषीकेशाय नमः इति द्वितीयो मन्त्रः । अत्रायं पुरुषोत्तम-मन्त्र इति भैरव-त्रिपाठिनः ॥24॥

—o)0(o—

ऋष्य्-आदिकम् आह—

- मन्वोस् तु संमोहन नारदो मुनिः |छन्दस् तु गायत्रम् उदीरितं बुधैः

- - -त्रैलोक्य संमोहन विष्णु रेतयोः - ॥25॥स्याद् देवता वच्म्य् अधुना षड् अङ्गकम्

अनयोर् मन्त्रयोः संमोहन-नारदो मुनिः । छन्दः पुनर् गायत्रम् । मन्त्रज्ञैः कथितं त्रैलोक्य-संमोहन-विष्णुर् देवतेति ॥25॥

—o)0(o—

अधुना षड्-अङ्गं वदामि—

- अक्लीब् अदीर्घैः स- |लवैस् तद् अपि च कलासनारूढैः - ॥26॥उक्तं पूर्ववद् आसन विन्यासान्तं समाचरेद् अथ तु

Page 197: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

å-è-ÿ-ÿÿ-वर्जित-षट्-दीर्घ-स्वरैः बिन्दु-सहितैः कलेत्य् अक्षर-द्वय-सम्बद्धैः क्लां क्लीं क्लूं क्लैं क्लौं क्लः एभिस् तत् षड्-अङ्गम् उक्तम् । अथानन्तरं पूर्ववद् दशाक्षर-कथित-पूजा-पर्यन्तं कार्यम् ॥26॥

— )0( —o o

- |करयोः शाखासु तले न्यस्य षड् अङ्गानि चाङ्गुलीषु शरान्- - ’ ॥मनु पुटित मातृकार्णैर् न्यस्याङ्गे ङ्गानि विन्यसेच् च शरान्

27||

करयोः शाखासु अङ्गुलीषु उभय-कर-तले च षड्-अङ्गानि विन्यस्य पुनर् अङ्गुलीषु च काम-बाणान् विन्यस्य आद्य्-अन्त-स्थित-मन्त्र-मातृकाक्षैर् मातृका-स्थानेषु विन्यस्य दीर्घ-युक्त-काम-बीजैः षड्-अङ्गानि स्व-शरीरे विन्यस्य बाण-न्यासं च कुर्यात् ॥27॥

— )0( —o o

- - —बाण न्यास स्थानान्य् आह

- - - ’ ’ |कास्य हृदय लिङ्गाङ्घ्रिषुकर शाखाभिर् नमो न्तकान् ङे न्तान्- - - - ॥28॥शोषण मोहन सन्दीपन तापन मादनान् क्रमशः

- - - - - -शिरो वदन हृदय लिङ्ग पादेषु अङ्गुलीभिः अङ्गुष्ठादिक निष्ठ - - कान्ताभिः एकैकया अङ्गुल्या चतुर्थी नमः पद सहितान्

- ||28||वक्ष्यमाणान् पञ्च बाणान् क्रमेण विन्यसेत्

— )0( —o o

- — बाण नामान्य् आह

- - - |पञ्चैते सम्प्रोक्ता ह्रां ह्रीं क्लीं क्लूं स आदिका बाणाः -संमोहनम् अथ जगतं ध्यायेत् पुरुषोत्तमं समाहित

||29||धीः

- - - - ह्रां ह्रीं क्लीं क्लूं स एतानि पञ्च बीजानि एकैकानि आदौ येषां एवं एते- | — पञ्च बाणाः शोषणादयः प्रोक्ताः प्रयोगस् तु ह्रां शोषणाय

नमः इत्य् अङ्गुष्ठेन शिरसि ह्रीं मोहनाय नमः इति तर्जन्या मुखे । - - - इत्य् आदि अथानन्तरम् संयत चित्तः त्रिभुवन वश्य करं

||29||पुरुषोत्तमं चिन्तयेत्

Page 198: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

— )0( —o o

—ध्यानम् आह

- - - - - |दिव्य तरूद्यानोद्यद् रुचिर महा कल्प पादपाधस्तात्- - - - - - - -मणि मय भूतल विलसद् भद्र पयो जन्म पीठ

||30||निष्ठस्य- - - - |विश्व प्राणस्योद्यत् प्रद्योतन सम द्युतेः सुपर्णस्य - ॥31॥आसीनम् उन्नतांसे विद्रुम भद्राङ्गम् अङ्गजोन्मथितम्

- - - - - - |चक्र दराङ्कुश पाशान् सुमनो बाणेक्षु चाप कमल गदाः - - - -दधतं स्वदोर्भिर् अरुणायत विपुल विघूर्णिताक्षि युग

||32||नलिनम्- - - - |मणिमय किरीट कुण्डल हाराङ्गद कङ्कणोर्भिर् असनाद्यैः

- - - ||33||अरुणैर् माल्य विलेपैर् आदीप्तं पीत वस्त्र परिधानम्- - - - - |निज वामोरु निषण्णां श्लिष्यन्तीं वाम हस्त घृत नलिनाम्

- - - ||किल्द्यद् योनिं कमलां मदन मद व्याकुलोज्ज्वलाङ्गलताम्34॥

- - - - - |सुरुचिर भूषण माल्यानुलेपनांसु सित वसन परिवीताम्- - - - - -निज मुख कमल व्यापृत चटुलासित नयन मधुकरां

||35||तरुणीम् - - - |श्लिष्यन्तं वाम भुजा दण्डेन दृढं धृतेक्षु चापेन

- - - - - - ||तज् जनित पर निर्वृति निर्भर हृदयं चराचरैक गुरुम्36॥

- - - - - - -सुर दितिज भुजग गुह्यक गन्धर्वाद्य् अङ्गना जन |सहस्रैः

- - ||मद मन्मथालसाङ्गैर् अभिवीतं दिव्य भूषणोल्लसितैः37॥

- |आत्माभेदतयेत्थं ध्यात्वैकाक्षरम् अथाष्ट वर्णं वा - - - -प्रजपेद् दिन कर लक्षं त्रिमधुर सिक्तैस् तु किंशुक

||38||प्रसवैः

नव-श्लोकानां कुलकम् । इत्थम् एवं वासुदेवं ध्यात्वा एकाक्षर-काम-बीजम् अथवाष्टाक्षर-मन्त्रं दिनकर-लक्षं द्वादश-लक्षं जपेत् । कीदृशम् ? ध्यात्वा देव-सम्बन्धि-वृक्षोद्याने कल्प-वृक्षोद्याने उद्यन् वृद्धिं गच्छन् मनोहरो यः पारिजात-वृक्षस् तस्य तले गरुडस्योन्नतांसे उपविष्टम् । कीदृशस्य गरुडस्य ? पद्मरागादि-घटित-भू-भाग-शोभमान-श्रेष्ठ-पद्म-पीठोपविष्टस्य तथा सकल-जीव-भूतस्य परमेश्वरस्यांशत्वात् तथा उदित-सूर्य-सम-कान्तेः । कीदृशं वासुदेवम् ? प्रवाल-सुन्दराङ्गं, काम-व्याकुलितं स्व-दोर्भिः स्व-बाहुभिर् दक्षिण-वाम-क्रमेण चक्र-शङ्खाङ्कुश-पाश-पुष्प-शरेक्षु-चाप-पद्म-गदाः बिभ्राणं तथा रक्तं दीर्घं बृहद्-विघूर्णितं नेत्र-द्वय-

Page 199: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

रूपं पद्मं यस्य स तथा तम्, पद्म-रागादि-मणि-घटित-शिरोऽलङ्कार-कर्ण-भूषणम् उक्ताहार-बाहु-भूषण-कर-मूल-भूषण-मुद्रिका-क्षुद्र-घण्टिका-प्रभृतिभिः रक्त-माल्य-गन्धैश् च देदीप्यमानं तथा पीते वाससी परिधानम् आच्छादनं यस्य स तथा तं तथा धृतेक्षु-चापेन वाम-बाहु-दण्डेन दृढं यथा स्याद् एवं श्रियम् आलिङ्गनम् ।

कीदृशीम् ? स्वीय-वामोरु-देशे उपविष्टां, तथा आलिङ्गन्तीं, तथा वाम-हस्त-गृहीत-पद्मां, तथा सरसी-भूत-गुह्यां तथा कामेन व्याकुलीकृता अनायत्ती-कृता अङ्ग-लता यस्यास् तां मनोहराणि अलङ्कार-माल-चन्दनानि यस्यास् तां तथा श्वेत-वस्त्र-परिधानां तथा कृष्ण-मुख-पद्मे व्यापृतं सम्यग् व्यापार-युक्तं चटुलं मनोहरं चञ्चलं वा असितं श्यामं यन् नेत्रं स एव मधुकरो भ्रमरः यस्यास् तां तथा taru¸eéà युवतीम् । पुनः कीदृशीम् ? प्रियालिङ्गन-जनित-परम-सुख-पूर्ण-हृदयं तथा जगद्-गुरुं तथा देव-दैत्य-सर्प-देव-योनि-देव-गायन-विद्याधर-स्त्री-सहस्रैर् मदतया कामेन च स्तम्भ-युक्तम् अङ्गं येषां तैर् देवार्हण-भूषण-दीप्तैर् वेष्टितं कया युक्त्या आत्मैक्येन ध्यात्वा ॥30-38॥

— )0( —o o

- |जुहुआत् तरणि सहस्रं विमलैः सलिलैश् च तर्पयेत् तावत्- ’ ॥39॥विंशत्य् अर्णे प्रोक्ते यन्त्रे दिनशो मुम् अर्चयेत् भक्त्या

- - - - - ध्यान जपानन्तरं घृत मधु शर्करा सहितैः पलाश पुष्पैर्- | -द्वादश सहस्रं जुहुयात् होमानन्तरं निर्मलैर् जलैर् द्वादश । - | - -सहस्रं तर्पणं कुर्यात् विंशत्य् अर्णेति पूर्वोक्त विंशत्य्

- - - - अक्षरोदित पीठ विधानेन तन् मन्त्रोद्धृत यन्त्रे अमुं कृष्णं ॥39॥भक्त्या प्रतिदिनं पूजयेत्

— )0( —o o

- पूजा प्रकारम् आह सार्धं चतुःश्लोकेन । - —गरुड मन्त्रम् आह

पीठ-विधौ पक्ष्य्-अन्ते राजाय-शिरोऽमुनाभि-पूज्याहि-रिपुम् |हरिम् आवाह्य स्कन्धे तस्यार्घाद्यैः समर्च्य भूषान्तै ॥

40||अङ्गानि च बाणांश् च न्यास-क्रमतः किरीटम् अपि शिरसि ।

श्रवसोश् च कुण्डलेऽरि-प्रमुखानि प्रहरणानि पाणिषु च ॥41॥श्रीवत्स-कौस्तुभौ च स्तनयोर् ऊर्ध्वे गले च वनमालाम् ।

पीत-वसनं नितम्बे वामाङ्के श्रियम् अपि स्व-बीजेन ॥42॥इष्ट्वाथ कर्णिकायाम् अङ्गानि विदिग्दशासु दिक्षु शरान् ।

कोणेषु पञ्चमं पुनर् अग्न्य्-आदि-दलेषु शक्तयः पूज्याः ॥43॥

Page 200: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पूजा-विधौ पक्षि-शब्दान्ते राजायेति स्वरूपं शिरः स्वाहा अनेन प्रकारेण पीठ-मध्ये अहि-रिपुं गरुडं सम्पूज्य तस्य गरुडस्य पृष्ठे श्री-कृष्णम् आवाह्यावाहनादि यथावत् कृत्वार्घाद्यैर् भूषान्तैर् उपचारैश् च सम्पूज्य अङ्गानि च सम्पूज्य पञ्च-बाणांश् च सम्पूज्य भूषणानि च सम्पूज्य दिग्-दलेषु शक्तयः पूज्या इति अनेनान्वयः ।

एतद् एव स्पष्टयति—न्यास-क्रमत इत्य् आदिना । यत्र परमेश्वराङ्गे यस्य न्यासः । तस्य पूजा बोद्धव्या तत्र शिरसि किरीटं अपि-पाद-पूरणे श्रोत्रयोः कुण्डले अरि-मुखानि चक्रादीनि प्रहरणानि आयुधानि हस्तेषु स्तनयो ऊर्ध्वं हृदि श्रीवत्स-कौस्तुभौ गले वन-मालाम् आपाद-लम्बिनीं पद्म-मालां नितम्बे कट्यां हरिद्राभ-वस्त्रं वामाङ्गे वाम-भागे लक्ष्मीं च स्व-बीजेन श्री-बीजेन इष्ट्वा सम्पूज्य कर्णिकायां दिग्-विदिशासु कोणेषु दिक्षु च अङ्गानि पूर्ववत् सम्पूज्य दिक्षु शरान् अग्न्य्-आदि-कोणेषु च पञ्चमं बाणं पूजयेत् पुनर् अग्न्य्-आदि-दलेषु अष्टौ शक्तयः पूज्याः ॥40-43॥

—o)0(o—

शक्ति-वर्णान् आह—

लक्ष्मीः सरस्वती स्वर्णाभे अरुणतरे रति-प्रीत्यौ |कीर्तिः कान्तिश् च सिते तुष्टिः पुष्टिश् च मरकत-प्रतिमे ॥44॥

स्वर्णाभे पीत-वर्णे अरुणतरे अतिरक्ते सिते शुक्ले मरकत-प्रतिमे हरिद्रा-वर्णे ॥44॥

—o)0(o—

एताः शक्तयः किम्भूताः ?

दिव्याङ्ग-राग-भूषामाल्य-दुकूलैर् अलङ्कृताङ्ग-लताः |स्मेराननाः स्मारार्ताधृत-चामर-चारु-कर-तला एताः ॥45॥

देव-योग्यानुलेपनालङ्कार-ग्रन्थित-पुष्प-सूक्ष्म-वस्त्रैर् भूषित-देहा अङ्ग-लता-शब्दः स्वरूप-वाची तथा ईसद्-धास्य-वदना तथा काम-बाण-पीडिताः तथा गृहीत-चामर-मनोहरास् ताः ॥45॥

—o)0(o—

लोकेशा बहिर् अर्च्याः कथितेत्य् अर्चा मनु-द्वयोद्भूता |प्रायः पुरुषोत्तम-विधिर् एवं हि स नोच्यतेऽत्र बहुलत्वात् ॥

46||

Page 201: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तद् बहिर् इन्द्रादयः वज्रादयश् च पूज्याः इत्य् एवं पूजा मन्त्र-द्वय-सम्भवा कथिता प्रायो बाहुल्येन पुरुषोत्तम-मन्त्र-कथित-प्रकारोऽप्य् एवं परं स इह स्पष्टीकृत्य नोच्यते बहु-वक्तव्यत्वात् प्रायः पुरुषोत्तम-विधेर् एवम् इहान्यतोऽवगन्तव्यम् इति टीकान्तर-सम्मतं पाठान्तरम् ॥46॥

—o)0(o—

सम्मोहन-गायत्रीम् आह—

त्रैलोक्य-मोहनायेत्य् उक्त्वा विद्मह इति स्मरायेति |तत् धीमहीति तन् नोऽन्ते विष्णुस् तद् अनु प्रचोदयात् ॥47॥

त्रैलोक्य-मोहनायेति स्वरूपम् उक्त्वा तद्-अनन्तरं विद्मह इति स्मरायेति तद्-अनु धीमहीति तन् नो विष्णुः प्रचोदयाद् इति स्वरूपं वदेत् ॥47॥

—o)0(o—

प्रभावम् आह—

जप्यैषा हि जपादौ दुरित-हरी श्री-करी जपार्चन-हवनैः |प्रोक्षयतु शुद्धि-विधयेऽर्चायाम् अनयात्म-याग-भू-

द्रव्याणि ॥48॥

एषा गायत्री जपात् पूर्वं जपनीया स्व-मन्त्र-जप-पूजा-होमैः पुनः पाप-नाशिनी लक्ष्मी-प्रदा च भवति । अनया गायत्र्या च पूजायां शुद्ध्य्-अर्थम् आत्म-याग-भू-द्रव्याणि आत्मानं याग-भुवं द्रव्याणि च प्रोक्षयतु ॥48॥

—o)0(o—

मन्त्र-द्वय-साधारण-तर्पणम् आह—

मन्वोर् एकेन शतं तर्पयेन् मोहनी-प्रसून-युतैर् यः |तोयैर् दिनशः प्रातः स तु लभते वाञ्छितान् अयत्नतः कामान्

||49||

यः पूर्वोक्त-मन्त्रयोर् एकेन मोहनी-पुष्प-मिश्रितैः शक्रासन-पद्मासन-पुष्प-सहितैर् जलैः प्रति प्रत्यहं शतं तर्पयेत् । स वाञ्छितान् कामान् अनायासेन प्राप्नोति ॥49॥

—o)0(o—

मन्त्र-द्वय-सम्बन्धि-प्रयोगान्तरम् आह—

Page 202: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

हुत्वायुतं हुत-शेष-सम्पाताज्येन तावद् अभिजप्तेन |भोजयतु स्वामीकं रमणी-रमणोऽपि तां स्व-वशतां नेतुम्

||50||

घृतेन वह्नाव् अयुतं आहुति-शेष-घृतेन मन्त्र-जप्तेन रमणी स्व-वशतां नेतुं प्रापयितुं आत्मीयं कामुकं भोजयतु कामुकः स्त्रियं भोजयतु ॥50॥

—o)0(o—

अष्टादशार्ण-विहिता विधयः कार्या वश्यत आभ्याम् |मन्वोर् अनयोः सदृग्भ्यो वैन मनुस् त्रैलोक्य-वश्य-

कर्मणि जगति ॥51॥

अष्टादशाक्षर-मन्त्र-कथिता वश्य-कारिणः प्रयोगा आभ्यां मन्त्राभ्यां कार्या हि निश्चयेन जगति सकल-जगद्-आयत्तता-कार्ये अनयोः समानोऽन्योमन्त्रो नास्ति ॥51॥

—o)0(o—

अत्रैकार्ण-जपादाव् अथवा कृष्णः स-वेणु-गतिर् ध्येयः |अरुण-रुचिराङ्ग-वेशः कन्दर्पो वा सपाश-शृणि-चापेषु ॥52॥

अत्र समनन्तरोक्त-द्वय-मध्ये एकाक्षर-मन्त्रस्य जप-पूजा-होमादौ कृष्णो भावनीयः । कीदृक् ? स-वेणु-गतिर् इति वंशोत्थ-गान-परः । तथा लोहित-मनोहर-शरीराभरणः । अथवा, अत्रैव मन्त्र-जपादौ पाशाङ्कुश-धनुर्-बाण-धरः कामदेवो ध्येयः । मन्त्रस्यादि-देवात्मकत्वाद् इति भावः ॥52॥

—o)0(o—

प्रकृतम् उपसंहरति—

यस् त्व् एकतरं मनुम् एतयोर् विमल-धीः सदा भजति मन्त्री ।

सोऽमुत्रापि च सिद्धिं विपुलाम् इहातितराम् एति ॥53॥

यो मन्त्री अनयोर् मन्त्रयोर् एकं मन्त्र-श्रेष्ठं सदा जपादिभिः सेवते, स इह लोकेऽमुत्र च अत्यर्थं विपुलां सिद्धिं प्राप्नोति ॥53॥

—o)0(o—

अथ रुक्मिणी-वल्लभ-मन्त्रम् उद्धरति—

अथ सत्य-शौरि च तृतीय-तुर्यकाःशिखि-वाम-नेत्र-शशि-खण्ड-मण्डिताः ।

Page 203: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

जय-कृष्ण-युग्मक-निरन्तरात्म-भू-शिखि-शक्ति-डास्य-वृत-सक्त-वर्णकाः ॥54॥

प्रनिमध्यतो मुदित-चेतसे ततस्त्यपरक्त-दृग्यगुरु-मारुताक्षराः |स-चतुर्थि-कृष्ण-पदम् इक्षु-कार्मुको

दश-वर्णकश् च मनुवर्यकस् त्व् असौ ॥55॥

सलवाधर्राचल-सुतारमाक्षरैःपुटितः क्रमो क्रम-गतैः समुद्गवत् ।

इति दन्त-सूर्य-वसु-वर्ण उद्धृतःकवितानुरञ्जन-रमाकरोऽघ-हृत् ॥56॥

सत्यो द-कारः । शौरिर् ध-कारश् च । तृतीय-तुर्येति ज-कारः झ-कारश् च । एते चत्वारो वर्णाः प्रत्येकं शिखी रेफः वाम-नेत्रम् é-कारः शशि-खण्डो बिन्दुः । एतैः शोभनाः सम्बद्धा इत्य् अर्थः । तथा च, द्रीं ध्रीं ज्रीं झ्रीं इति । तद् अनु जय-कृष्णेति त्रिपाठि-गोविन्द-मिश्र-प्रभृतयः । वस्तुतः जय-कृष्णेति पदस्य युग्मं तद्-अनु निरन्तरेति स्वरूपम् आत्म-भूः क-कारः शिखी रेफः शक्तिर् é-कारः । तथा क्री-स्वरूपम् । तद् अनु ड-स्वरूपं आस्य-वृतम् ä-कारः डा-स्वरूपम् । सक्त इति स्वरूपं प्रनिमध्यतो प्रनीति अक्षरयोर् मध्ये मुदित-चेतसे इति ततो नि-शब्दान्ते त्येति स्वरूपं तद् अनु प-स्वरूपम् । रक्तो रेफः । दृग् i-कारः प्रथमातिक्रमे कारणाभावात् ह्रस्व-i-कारो लभ्यते । तथा च, प्रि इति स्वरूपं ततो य इति स्वरूपं गुरुर् ä-कारः । या इति स्वरूपम् । तद् अनु मारुतो य-कारः । तद्-अनु स-चतुर्थि-कृष्ण-पदम् कृष्णायेति स्वरूपम् । तद्-अनु इक्षु-कार्मुकः काम-बीजं । तद्-अनु पूर्वोक्त-दशाक्षर-मन्त्रः । तद् अनु लवो बिन्दुः तत्-सहिता धरा ऐ-कारः ऐं इति स्वरूपम् । अचलः पर्वतः तत्-सुता पार्वती भुवनेश्वरी-बीजम् इत्य् अर्थः । रमा श्री-बीजम् । एभिस् त्रिभिर् बीजैर् मन्त्रान्ते प्रतिलोम-पठितैः ऐं ह्रीं श्रीं अन्ते श्रीं ह्रीं ऐं इति समुद्गवत् सम्पुटवत् पुटितोऽयं द्विपञ्चाशद्-वर्णो मन्त्रः सिद्धो भवति । मन्त्र-वर्ण-सङ्ख्याम् आह—इतीति । दन्त = 32, सूर्य = 12, वसु = 8 | एभिर् मिलितैः सङ्ख्या द्विपञ्चाशद्-वर्णात्मको (52) मन्त्रो भवतीत्य् अर्थः । कीदृशः ? कवितालोकानुराग-लक्ष्मी सम्पादकः तथाघ-हृत् पाप-हर्ता ॥54-56॥

मन्त्र-स्वरूपम्—ऐं ह्रीं श्रीं द्रीं ज्रीं झ्रीं जय कृष्ण जय कृष्ण निरन्तर-क्रीडासक्त-प्रमुदित-चेतसे नित्य-प्रियाय कृष्णाय क्रीं गोपी-जन-वल्लभाय स्वाहा श्रीं ह्रीं ऐं ॥

—o)0(o—

अस्य मन्त्रस्य ऋष्य्-आदिकम् इत्य् आह—

मुख-वृत्त-नन्द-युत-नारदो मुनिः

Page 204: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

छन्द उक्तम् अमृतादिकं विराट् |त्रिजगद् विमोहन-समाह्वयो हरिः

खलु देवतास्य मुनिभिः समीरिता ॥57॥

मुख-वृत्तम् ä-कारः नन्देति स्वरूपम् आभ्यां युतो नारदः । तथा च आनन्द-नारद-ऋसिः अमृतादिकं विराट् छन्दस् त्रैलोक्य-मोहनो हरिर् देवता नारदादिभिर् मुनिभिः कथिता ॥57॥

—o)0(o—

अङ्ग-विधिं दर्शयति—

वसु-मित्र-भूधर-गजात्म-दिङ्मयैर्ममनु-वर्णकैस् त्रिपुट-संस्थितैः पृथक् ।

निज-जाति-युङ्-निगदितं षड्-अङ्गकंक्रिययैव तत् खलु जनानुरञ्जनम् ॥58॥

वसुः = 8, मित्रः = 12, भूधरः = 7, गजः = 8, आत्मा = 1, दिक् = 10 | एतत् सङ्ख्याकैर् मन्त्राक्षरैस् त्रिपुट-संस्थितैः । तथा च ऐं ह्रीं श्रीं द्रीं व्रीं ज्रीं झ्रीं जय-कृष्ण ऐं ह्रीं श्रीं हृदयाय नमः । ऐं ह्रीं श्रीं जय-कृष्ण-निरन्तर-क्रीडासक्त ऐं ह्रीं श्रीं शिरसे स्वाहा – इत्य् आदि क्रिययैव षड्-अङ्ग-क्रिययैव सर्व-जनानुरागं जनयति ॥58॥

—o)0(o—

न्यासम् आह—

अथ संविशोध्य तनु-मुक्त-मार्गतः विरचय्य पीठम् अपि च स्व-वर्ष्मणा |करयोर् दशाक्षर-विधि-क्रमान् न्यसेत्

स षड्-अङ्ग-सायकम् अनङ्ग-पञ्चकम् ॥59॥

अथानन्तरं तनुं शरीरम् उक्त-मार्गतः पूर्वोक्त-भूत-शुद्ध्याः प्रकारेण संशोध्यानन्तरं स्व-वर्ष्मणा स्व-शरीरेण पीठम् आरचय्य करयोः कर-युगले दशाक्षरोक्त-प्रकारेण षड्-अङ्ग-षट्कं सायकान् च शोषणादीन् बाणान् अनङ्ग-पञ्चकं काम-बीज-मन्मथ-कन्दर्प-मकर-ध्वज-मनोभूत-संज्ञकं काम-पञ्चकं न्यसेत् ॥59॥

—o)0(o—

इमम् एवार्थं विविच्य दर्शयति—

मनुना त्रिशो न्यसतु सर्वतस् तनौस्मर-सम्पुटैस् तद् अनु मातृकाक्षरैः ।

Page 205: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

दश-तत्त्वकादि-दश-वर्ण-कीर्तितंत्व् अथ मूर्ति-पञ्जर-वसानम् आचरेत् ॥60॥

मनुना मूल-मन्त्रेण पूर्वं शरीरे त्रि-व्यापकं कुर्यात् । तद्-अनन्तरं प्रतिवर्णं काम-बीज-पुटितैर् मातृकाक्षरैः त्रिशो न्यसतु । दश-वर्ण-कीर्तितं दशाक्षरोक्त-दश-तत्त्वकान् न्यसेत् । तत्त्व-न्यासादि-मूर्ति-पञ्जरान्तं विन्यस्य ॥60॥

—o)0( —o

सृजति स्थिती दश-षड्-अङ्ग-सायकान्न्यसतात् ततोऽन्यद् अखिलं पुरोक्तवत् |प्रविधाय सर्व-भुवनैक-साक्षिणं

स्मरतान् मुकुन्दम् अनवद्य-धीर-धीः ॥61॥

सृष्टि-स्थिती समाचरेत् दशाङ्गानि षड्-अङ्गानि बाणांश् च देहे विन्यसेत् । तद्-अनन्तरम् आत्मार्चनाद्य्-अखिलं पूर्ववत् कृत्वा सकल-लोक-द्रष्टारं श्री-कृष्णं स्मरतात् चिन्तयतु, निर्मलास्थिरा बुद्धिर् यस्य स तथा तादृशः साधकः ॥61॥

—o)0(o—

ध्यानम् आह—

अथ भूधरोदधि-परिष्कृते महो-न्नत-शाल-गोपुर-विशाल-वीथिके ।

घन-चुम्ब्य्-उदग्रसित-सौध-सङ्कुलेमणि-हर्म्य-विस्तृत-कपाट-वेदिके ॥62॥

अथानन्तरं स्वके पुरे मणि-मण्डपे सुर-पादपस्य कल्प-वृक्षस्याधो मणि-मय-भूतले परिस्फुरत् पृथु-सिंह-वक्त्र-चरणाम्बुजासने स्थूल-सिंह-मुखाकार-पादान्वित-पीठ-पद्मासने समुपविष्टम् अच्युतम् अभिचिन्तयेत् । कीदृशे पुरे ? भूधराः पर्वताः उदधिः समुद्रः एतैः परिष्कृते वेष्टिते तथा महोन्नतः अत्युच्चः शालः प्रकारो गोपुरं बहिर्-द्वारं च यत्र तस्मिन् तथा विशाला महती वीथिका पन्थाः यत्र तत्र कर्मधारयः तथा मेघ-स्पर्शि अतिशुद्ध-धवल-गृह-व्याप्ते तथा मणि-मय-गृहे विस्तीर्णाः कपाटाः तथा वेदिका परिष्कृत-भूमिर् यत्र तत्र ॥62॥

—o)0(o—

पुनः कीदृशे पुरे ?

द्विज-भूप-विट्-चरण-जन्मनां गृहैर्विविधैश् च शिल्पि-जन-वेश्मभिस् तथा ।

Page 206: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

इभसप्त्युरभ्रखरधेनुसैर्भच्-छगलालयैश् च लसितैः सहस्रशः ॥63॥

सहस्रशो लोकैर् ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणां नाना-प्रकार-गृहैः तथा शिल्पि-जनानां गृहस् तथा हस्त्य् अश्वमेष-गर्दभ-धेनु-महिष-च्छगलानां गृहैः शोभिते ॥63॥

—o)0(o—पुनः कीदृशे ?

विवधापणाश्रित-महाजनाहृत-क्रय-विक्रय-द्रविण-सञ्चयाञ्चिते |जनमानसाहृति-विदग्ध-सुन्दरी-

जन-मन्दिरैः सुरुचिरैश् च मण्डिते ॥64॥

नाना-प्रकार-विपणि-समाश्रिते महा-जनाहृत-क्रय-विक्रय-द्रविण-संचय-व्याप्ते । पुनः कीदृशे ? जनानां चित्तापहरणे चतुराः ये वेश्या-जनास् तेषां गृहैः शोभमानैर् अलङ्कृते ॥64॥

—o)0(o—

पुनः कीदृशे पुरे ? पृथु-दीर्घका-विमल-पाथसि स्फुरद्-

विकचारविन्द-मकरन्द-लम्पटैः |वर-हंस-सारस्-रथाङ्गनामभिर्

विहगैर् विघुष्ट-ककुभि स्वके पुरे ॥65॥

स्थूल-सरोवर-निर्मलोदके देदीप्यमान-विकसित-कमल-मकरन्दाख्य-रस-लोलुपैः श्रेष्ठ-हंस-सारस-चक्रवाक-संज्ञकैः पक्षिभिर् ध्वनिता दिशो यस्मिन् ॥65॥

—o)0(o—

पुनः कीदृशे मणि-मण्डपे ?

सुरपादपैः सुरभि-पुष्प-लोलुप-भ्रमराकुलैर् विविध-कामदैर् नॄणाम् ।

शिव-मन्द-मारुत-चलच्-छिखैर् वृतेमणि-मण्डपे रवि-सहस्र-प्रभे ॥66॥

कल्प-वृक्षैः सुगन्धि-पुष्प-लुब्ध-भ्रमर-व्याप्तैर् मनुष्याणां विविध-कामदैः शुभ-मन्द-मारुत-चलद्-अग्र-भागैस् तैर् वेष्टिते । सूर्य-सहस्र-मान-प्रभे ॥66॥

—o)0(o—

Page 207: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पुनः कीदृशे ?

मणि-दीपिका-निकर-दीपितान्तरेतनु-चित्र-विस्तृत-वितान-शालिनि ।

ललिते पिकस्वर-विचित्र-दामभिःसुसुगन्धि गन्ध-सलिलोक्षित-स्थले ॥67॥

मणिर् एव दीपिका तस्याः समूहे प्रकाशित-मध्य-भागे । पुनः कीदृशे ? सूक्ष्म-विचित्र-विस्तीर्ण-चन्द्रातप-युक्ते । पुनः कीदृशे ? विकसित-नाना-प्रकार-पुष्प-मालाभिः शोभिते अतिसुरभि-सलिल-सिक्त-स्थाने ॥67॥

—o)0(o—

पुनः कीदृशे ?

प्रमदा-शतैर् मद-विघूर्णितेक्षणैर्मद-जालसैः कर-विलोल-चामरैः |अभिसेविते स्खलित-मञ्जु-भाषितैः

स्तन-भार-भङ्गुर-कृशावलग्नकैः ॥68॥

स्त्री-शतैर् मद-विघूर्णित-नेत्रैर् मद-जनितालस्य-सहितैः हस्त-स्थित-चञ्चल-चामरैर् ईषत्-स्खलित-मनोहर-वचनैः स्तन-भार-नम्र-सूक्ष्म-मध्य-प्रदेशैः परितः सेविते ॥68॥

—o)0(o—

कथम्भूतस्य सुरपादपस्य ?

अविराम-धार-मणि-वर्य-वर्षिणः श्रम-हानिदामृत-रस-च्युतोऽप्य् अधः ।

सुर-पादपस्य मणि-भूतलोल्लसत्पृथु-सिंह-वक्त्रचरणाम्बुजासने ॥69॥

अविश्रान्त-मणि-श्रेष्ठ-धारा-वर्षिणः । पुनः कीदृशस्य ? श्रम-हानिकरामृत-रस-श्राविणः ॥69॥

—o)0(o—

कीदृशम् अच्युतम् ?

अभिचिन्तयेत् सुख-निविष्टम् अच्युतंनव-नील-नीर-रुह-कोमल-च्छविम् ।

कुटिलाग्र-कुन्तल-लसत्-किरीटकंस्मित-पुष्प-रत्न-रचितावतंसकम् ॥70॥

Page 208: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

नूतन-नीलोत्पल-रम्य-कान्तिम् । पुनः कीदृशम् ? कुटिलाग्र-केशेषु स्फुरत् किरीटं यस्य तम् । पुनः कीदृशम् ? स्मितम् ईषद् विकसितं पुष्पं रत्नानि च ते रचितोऽवतंसो येन तम् ॥70॥

—o)0(o—

पुनः कीदृशम् ? सुललाटम् उन्नसमुदञ्चित-भ्रुवं

विपुलारुणायत-विलोल-लोचनम् |मणि-कुण्डलास्र-परिदीप्त-गण्डकं

नव-बन्धु-जीव-कुसुमारुणाधरम् ॥71॥

तथा शोभमान-ललाटं तथा उच्च-नासिकम् उद्गच्छद्-भ्रू-लताकम्, तथा स्थूलारुण-वर्ण-दीर्घ-चञ्चल-नयनं, तथा मणि-मय-कुण्डल-किरण-परिशोभित-गण्ड-स्थलं यथा नूतन-बन्धु-जीव-पुष्प-सदृशारुणाधरम् ॥71॥

—o)0(o—

पुनः कीदृशं परमेश्वरम् ?

स्मित-चन्द्रिकोज्ज्वलित-दिङ्मुखं स्फुरत्पुलक-श्रमाम्बु-कण-मण्डिताननम् ।

स्फुरद्-अंशु-रत्न-गण-दीप्त-भूषणोत्-तम-हार-दामभिर् उपस्कृतांसकम् ॥72॥

हास-चन्द्र-किरण-धवली-कृत-दिङ्-मुखं तथा स्फुरद्-रोमाञ्च-जन्य-प्रस्वेद-बिन्दु-शोभित-वदनम् । पुनः कीदृशम् ? स्फुरद्-देदीप्यमान-किरण-रत्न-समूह-प्रकाशमान-भूषण-श्रेष्ठ-हार-मालाभिः शोभित-स्कन्धम् ॥72॥

—o)0(o—

पुनः कीदृशम् ? घन-सार-कुङ्कुम-विलिप्त-विग्रहं

पृथु-दीर्घ-षड्-द्वय-भुजा-विराजितम् |तरुणाब्ज-चारु-चरणाब्ज-मङ्गलोन्-

मथिताङ्गम् अङ्कग-कराम्बुज-द्वयम् ॥73॥

पुनश् चन्दन-कुङ्कुमाभ्यां परिलिप्त-शरीरं पुनः स्थूल-दीर्घ-द्वादश-हस्तैर् विराजितं तथा नूतनारुण-वर्ण-पद्म-सदृश-चरण-पद्मं पुनः काम-पीडित-देहं पुनः स्वाङ्के आरोपित-हस्त-द्वयम् ॥73॥

—o)0(o—

Page 209: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

स्वाङ्क-स्थ-भीष्मक-सुतोरु-युगान्तर-स्थलंतां तप्त-हेम-रुचिम् आत्म-भुजाम्बुजाभ्याम् ।

श्लिष्यन्तम् आर्द्र-जघनाम् उपगूहमानामात्मानम् आयत-लसत्-कर-पल्लवाभ्याम् ॥74॥

पुनः स्वाङ्के स्थिताया रुक्मिण्या ऊरु-द्वयाभ्यन्तरे विद्यमानं । पुनस् तां रुक्मिणीं तप्त-सुवर्ण-कान्तिं स्वीय-हस्त-पद्माभ्याम् आलिङ्गन्तम् । कीदृशीं ताम् ? आर्द्र-जघनाम् पुनर् आत्मानम् श्री-कृष्णं दीर्घ-मनोहर-पाणि-पल्लवाभ्यां आलिङ्गन्तीम् ॥74॥

—o)0(o—

आनन्दोद्रेक-निघ्नां मुकुलित-नयनेन्दीवरां स्रस्त-गात्रींप्रोद्यद्-रोमाञ्च-सान्द्र-श्रम-जल-कणिका-

मौक्तिकालङ्कृताङ्गीम् |आत्मन्य् आलीन-बाह्यान्तर-करण-गणाम् अङ्गकैर् निस्तरङ्गैर्

मज्जन्तीं लीन-नाना-मतिम् अतुल-महानन्द-सन्दोह-सिन्धौ ॥75॥

पुनः स्वात्मानन्दोद्रेक-व्याप्तां । पुनः मुद्रित-नयन-नीलोत्पलां । पुनः प्रोद्यत्-तनु-पुलक-जन्य-निविड-प्रस्वेद-बिन्दु-रूप-मौक्तिक-शोभित-देहां । पुनः आत्मनि श्री-कृष्णे सम्यग्-विलीन-बाह्याभ्यन्तरेन्द्रिय-समूहां । पुनर् व्यापार-रहितैः शरीरआवयवैर् अतिशयित-महानन्द-समूह-सागरे निमग्नां । पुनः विगत-चञ्चल-मतिम् ॥75॥

—o)0(o—

पुनः कीदृशं परमेश्वरम् ?

सत्याजाम्बवतीभ्यांदिव्य-दुकूलानुलेपनाभरणाभ्याम् ।

मन्मथ-शर-मथिताभ्यांमुख-कमल-चञ्चल-लोचन-भ्रमराभ्याम् ॥76॥

सत्यभ्हामा-जाम्बवतीभ्याम् आलिङ्गनम् । कथम्भूताभ्याम् ? उत्कृष्टानि पट्ट-वस्त्रानुलेपनाभरणानि ययोस् ताभ्यां । पुनः काम-शर-पीडिताभ्यां । पुनः कृष्ण-मुख-विषयक-चञ्चल-नेत्र-भ्रमराभ्याम् ॥76॥

—o)0(o—

भुजग-युगलाश्लिष्टाभ्यांश्यामारुण-ललित-कोमलाङ्ग-लताभ्याम् ।

आश्लिष्ट्म् आत्म-दक्षिण-वाम-गताभ्यां करोल्लसत् कमलाभ्याम् ॥77॥

Page 210: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

पुनः परमेश्वरस्य भुज-युगलेनालिङ्गिताभ्याम् । यथा-क्रम-नीलारुण-वर्णे मनोहरे कोमले चाङ्ग-लते ययोस् ताभ्यां । पुनः परमेश्वरस्य दक्षिण-वाम-गताभ्यां । पुनः पाणि-स्फुरित-पद्माभ्याम् ॥77॥

—-o)0(o—

पुनः कीदृशम् ? पृष्टगया कलिन्द-सुतया कर-कमल-युजा

सम्परिरब्धम् अञ्जन-रुचा मदन-मथितया |पद्म-गदा-रथाङ्ग-दर-भृद्-भुज-युगलं

dor-dvaya-sakta-vaàça-vilasan-mukha-sarasi-ruham ||78||

परमेश्वर-पृष्ठ-देश-वर्तिन्या यमुनया हस्त-धृत-कमलया समालिङ्गितम् । किम्भूतया श्यामया ? पुनः काम-पीडितया । पुनः कीदृशं परमेश्वरम् ? पद्म-गदा-शङ्ख-चक्र-युक्त-हस्त-चतुष्टयं हस्त-द्वय-धृत-वंश-विलसन्-मुख-कमलम् ॥78॥

—o)0(o—

दिक्षु बहिः सुरर्षि-यतिभिः खेचर-परिवृढैर्भक्ति-भरावनम्र-तनुभिः स्तुति-मुखर-मुखैः ।

सन्तत-सेव्यमानम् अमनोवचन-विषयकमर्थ-चतुष्टय-प्रदम् अमुं त्रिभुवन-जनकम् ॥79॥

तृतीय-पटलोक्त-क्रमेणेत्य् अर्थः । पुनः बहिर् दिक्षु देवर्षि-यतिभिः खेचर-मुख्यैर् भक्त्य्-अतिशय-नम्र-देहैः । परिवृढैः प्रधानैः स्तुतिभिः वाचाल-वदनैर् निरन्तरं सेवितं पुनः मनसो वाचाम् अगोचरं पुनर् धर्मार्थ-काम-मोक्ष-फल-चतुष्टय-प्रदं पुनस् त्रैलोक्य-जनकम् ॥79॥

—o)0(o—

सान्द्रानन्द-महाब्धि-मग्नम् अमल-धाम्नि स्वकेऽवस्थितं

ध्यात्वैवं परमं पुमांसम् अनघात् सम्प्राप्य दीक्षां गुरोः ।

लब्ध्वामुं मनुम् आदरेण सित-धीर् लक्षं जपेद् योषितांवार्ताकर्णन-दर्शनादि-रहितो मन्त्री गुरूणाम् अपि ॥80॥

पुनर् निविडानन्द-महा-समुद्र-मग्नम् । स्वीये निर्मले तेजसि-तद्-रूपेणावस्थितम् एवम् उक्त-रूपं परमेश्वरं विचिन्त्य निष्पापात् गुरोर् दीक्षा-मन्त्रोपदेश-विधिं प्राप्यामुं मन्त्रं लब्ध्वा तीक्ष्ण-बुद्धिः आदरात् लक्षम् एकं जपेत् । कीदृशः साधकः ? स्त्रीणां वृद्धानाम् अपि कथा-श्रवण-निरीक्षण-पराङ्मुखः ॥80॥

Page 211: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

होमं सेवां चाह—

जुहुयाच् च दशांशकं हुताशेससिताक्षौद्र-घृतेन पायसेन |प्रथमोदित-पीठ-वर्यकेऽमुं

पर्यजेन् नित्यम् अनित्यता-विमुक्तये ॥81॥

हुताशे वह्नौ दशांशकं । अयुतम् एकं शर्करा-मधु-घृत-युक्तेन परमान्नेन जुहुयात् । किं च पूर्वोक्त-दशाष्टादशाक्षर-कथिते पीठ-श्रेष्ठे नित्यम् अमुं यजेत् । किम् अर्थम् ? अनित्यः संसारस् तस्य परिहरणाय ॥81॥

—o)0(o—

आरभ्याथ विभूति-न्यास-क्रमतः शरान्तम् अभ्यर्च्य |मूर्त्य्-आद्य्-अङ्गान्तं चात्मानं विंशत्य्-अर्णोदित-यन्त्र-वरे ॥

82||मध्य-बीजं परितो वरुणेन्दु-यमेन्द्र-दिक्षु संलिख्य ।

बीज-चतुष्कं तद् अपि चत्वारिंशद्भिर् अक्षरैर् द्व्य्-अधिकैः ॥83॥

शिष्टैः प्रवेष्ट्य शिव-हरि-वस्व्-आद्य्-अश्रिष्व् अथ क्रमाद् विलिखेत् ।

वाङ्-माया-श्री-मन्त्रास् तद्वद् रक्षोऽम्बुपानिलाश्रिषु च ॥84॥शेषं पूर्वोदितवद् विधाय पीठं यथावद् अभ्यर्च्य ।

सङ्कलय्य मूर्तिम् अत्रावाह्याभ्यर्चयतु मध्य-बीजे तम् ॥85॥

आरभ्येत्य् आदि विभूति-पञ्जरम् आरभ्य न्यास-क्रमेण बाण-पर्यन्तं पूजयित्वा मूर्ति-न्यासम् आरभ्याङ्ग-न्यास-पर्यन्तं चात्म-रूपं सम्पूज्य पूर्वोक्त-विंशत्य्-अक्षर-मन्त्रोक्तं यन्त्र-श्रेष्ठ-कर्णिका-मध्य-स्थित-वह्नि-पुर-युग-मध्ये मध्यम-बीज-मध्ये बीजम् इति पाठ-स्वरसात् हल्-लेखा-बीजम् इति रुद्रधर-गोविन्द-मिश्र-प्रभृतयः । परस्तः-मध्यम-बीजम् इति पाठे काम-बीजं विलिख्य तत्-परितश् च पश्चिमोत्तर-पूर्व-दक्षिण-दिक्षु बीज-चतुष्कं द्रीं त्रीं जीं झ्रीं इति बीज-चतुष्टयं विलिख्य तद् अपि बीज-चतुष्टयं द्वि-चत्वारिंशत् जपादि-स्वाहान्तैः शिष्टैर् मन्त्राक्षरैर् उपरि वेष्टयेत् । अनन्तरं शिव ईशानः हरिर् इन्द्रः पूर्वादि दिग् इत्य् अर्थः । वसुर् अग्निः आग्नेयादिक एवं नैरृती-वारुणी-वायवी-दिग् एतेषु कोणेषु क्रमेण वाग्-भव-भुवनेश्वरी-श्री-बीजानि त्रिर् आवृत्य विलिखेत् ।

अवशिष्टं पीठ-विधानं पूर्ववत् समाप्य पीठं यथावत् पूजयित्वा तत्र पीठे कर्णिका-मध्य-स्थित-काम-बीजे रुक्मिणी-वल्लभ-मूर्तिं सङ्कल्प्य ध्यात्वा तम् आवाह्य पूजयेत् ॥82-85॥

Page 212: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

मुख-दक्ष-सव्य-पृष्ठग-बीजेष्व् अर्च्यास् तु शक्तयः क्रमशः ।

रुक्मिण्य्-आद्याः षट्स्व् अथ कोणेष्व् अङ्गानि केशरेषु शरान् ॥86॥

अनन्तरं देवस्य सन्-मुख-दक्षिण-वाम-पृष्ठ-प्रदेश-गतेषु बीज-चतुष्टयेषु रुक्मिण्य्-आद्याः शक्तयः पूज्याः षट्-कोणेषु अङ्गानि केशरेषु शरान् पूजयेत् ॥86॥

—o)0(o—

लक्ष्म्य्-आद्या दल-मध्येष्व् अग्न्य्-आदिषु तद् बहिर् ध्वज-प्रमुखान् ।

अग्रे केतुं श्याम पृष्ठे विपम् अरुणम् अमल-रक्त-रुची ॥87॥

पार्श्व-द्वये निधीशौ सन्तत-धाराभिवृष्ट-धन-पुञ्जौ |हेरम्ब-शास्तृ-दुर्गा-विष्वक्सेनान् विदिक्षु वह्न्य्-आदि ॥88॥

विद्रुम-मरकत-दूर्वा-स्वर्णाभान् बहिर् अथेन्द्र-वज्राद्यान् ।

यजन-विधानम् इतीरितम् आवृति-सप्तक-युतं मुकुन्दस्य ॥89॥

अग्न्य्-आदि-पत्र-मध्येषु लक्ष्म्य्-आद्या पूज्याः । तत्र बहिर्-भागे ध्वज-प्रभृतीन् पूजयेत् । अनन्तरं देवस्य सन्-मुखे श्याम-वर्ण-केतु-नामानं गणं पूजयेत् । देव-पृष्ठ-भागे अरुण-वर्णं गरुडं पूजयेत् । देव-पार्श्व-द्वये निर्मल-रक्त-रुचीर् निधीश्वरौ पूज्यौ कीद्र्शौ ? निरन्तर-धाराभिर् वृष्ट-धन-समूहौ ।

वह्न्य्-आदि-विदिक्षु हेरम्बादीन् प्रवालादि-वर्णान् पूजयेत् । अनन्तरं बहिर्-दिक्षु इन्द्रादि-लोक-पालान् तथा वर्जार्द्य्-आयुधानि पूजयेत् । इति पूर्वोक्त-प्रकारेण मुकुन्दस्य श्री-कृष्णस्यावरण-सप्तकं पूजा-विधानं कथितम् इति ॥87-89॥

—o)0(o—

इत्य् अर्चयन्न् अच्युतम् आदरेण योऽमुं भजेन् मन्त्रवरं जितात्मा ।

सोऽभ्यर्च्य दिव्य-जनैर् जनानांहृन्-नेत्र-पङ्केरुह-तिग्म-भानुः ॥90॥

इति अमुना प्रकारेण यो जितेन्द्रियो अच्युतं कृष्णं भक्त्या पूजयन् अमुं मन्त्र-श्रेष्ठं सेवते स पुरुषः सुरैर् अपि पूज्यते । कीदृशः

Page 213: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

? लोकानां हृदय-पद्म-लोचन-पद्मयोः सूर्यः सर्व-जन-वशीकरण-मन्त्रः समर्थ इत्य् अपि पाठः ॥90॥

—o)0(o—

सित-शर्करोत्तर-पयः-प्रतिपत्त्यापरितर्पयेद् दिन-मुखे दिन-शस्तम् |सलिलैः शतं शत-मख-श्रियम् एष

स्व-विभूत्य्-उदन्वति करोत्य् उद-बिन्दुम् ॥91॥

सित-शर्करा-प्रधान-प्रतिपत्त्या दुग्ध-बुद्ध्याः जलैर् एव दिन-मुखे प्रातः-काले प्रतिदिनं शत-कृत्वस् तं तर्पयेत् । अनन्तरं साधकः स्वाधिपत्य-समुद्रे इन्द्रस्य लक्ष्मीं जल-बिन्दुवत् ॥91॥

—o)0(o—

विदल-हलैः सुमनसः सुमनोभिर्घनसार-चन्दन-बहु-द्रव-मग्नैः ।

मनुनामुना हवनतोऽयुत-सङ्ख्यंत्रिजगत् प्रियः स मनुवित् कविराट् स्यात् ॥92॥

अनेन मन्त्रेण सुमनसो जाती-मालतीनाम् अधेयस्य सुमनोभिः पुष्पैः विकसि । तैः कर्पूर-युक्त-चन्दनस्य बहु-द्रव-व्याप्तैर् अयुत-सङ्ख्यं हवनतोऽयुत-होमे न स मन्त्री त्रैलोक्यस्य प्रियः कवि-श्रेष्ठश् च भवति ॥92॥

—o)0(o—

ध्यानाद् एवास्य सद्यस् त्रिदश-मृग-दृशोर् वश्यतां यान्त्य् अवश्यं

कन्दर्पार्ताजपाद्यैः किम् अथ न सुलभं मन्त्रतोऽस्मान् नरस्य ।

स्पर्धाम् उद्धूय चित्रं महद् इदम् अपि नैसर्गिकीं शश्वद् एनं

सेवेते मन्त्रि-मुख्यं सरसिज-निलया चापि वाचाम् अधीशा ॥93॥

अस्य रुक्मिणी-वल्लभस्य ध्यानात् शीघ्रं त्रिदश-मृग-दृशः देवाङ्गना अवश्यं वश्यताम् आयात्ततां प्राप्नुवन्ति । कथम्भूताः ? काम-पीडिता । अथानन्तरं जप-होमादिनास्मात् मन्त्रात् साधकस्य किं न सुलभम् । अपि तु सर्वम् एव सुलभम् इत्य् अर्थः । किं च, इदम् अपि महच् चित्रं यत् सरसिज-निलया लक्ष्मीः वाचाम् अधीशा सरस्वती च स्वाभाविकीम् असूयां त्यक्त्वा नित्यम् एनं साधक-श्रेष्ठं सेवेते ॥93॥

—o)0(o—

Page 214: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

आधि-व्याधि-जरापमृत्यु-दुरितैर् भूतैः समस्तैर् विषैर्दौभाग्येन दरिद्रतादिभिर् असौ दूरं विमुक्तश् चिरम् ।

सत्-पुत्रैः सुसुतासुमित्रनिवहैर् जुष्टोखिलाभिः सदासम्पद्भिः परिजुष्ट ईडित-यशा जीवेद् अनेकाः समाः ॥94॥

किं च मनो-दुःख-रोग-जरापमृत्यु-शोक-शून्यः सकल-प्राणिभिर् विषैः तथा दुरदृष्टेन तथा दरिद्रतादिभिर् अतिशयेन परित्यक्तो बहु-कालं व्याप्य-विशिष्ट-पुत्र-समेतः सत्-पुत्री-मित्र-समूहेन सेवितः सदा समृद्धः ईदित-यशाः स्तुत-यशाः असौ साधकः अनेकाः समा हायनानि जीवेत् ॥94॥

—o)0(o—

मन्त्रान्तरेभ्योऽस्यातिशयित्वम् आह—

अखिल-मनुषु मन्त्रा वैष्णवा वीर्यवन्तोमहिततर-फलाढ्यास् तेषु गोपाल-मन्त्राः ।

प्रबलतर इहैषोऽमीषु संमोहनाख्योमनुर् अनुपम-सम्पत्-कल्पनाकल्प-शाखी ॥95॥

सर्वेषु मन्त्रेषु वैष्णव-मन्त्रा अतिशयेन सवीर्याः तेष्व् अपि वैष्णव-मन्त्रेषु गोपाल-मन्त्रा अतिपूजित-फल-युक्ताः तेष्व् अपि गोपाल-मन्त्रेषु एष संमोहनाख्य-मन्त्रः प्रबलतरः प्रकृष्ट-बल-युक्तः । पुनः निरुपमैश्वर्य-दानैक-कल्प-वृक्षः ॥95॥

—o)0(o—

मनुम् इमम् अतिहृद्यं यो भजेद् भक्ति-नम्रोजप-हुत-यजनाद्यैर् ध्यानवान् मन्त्रि-मुख्यः ।

त्रुटित-सकल-कर्म-ग्रन्थिर् उद्बुद्ध-चेताःव्रजति स तु पदं तन् नित्य-शुद्धं मुरारेः ॥96॥

यो मन्त्रि-मुख्यः साधक-श्रेष्ठः ध्यान-युक्तः भक्त्या आराध्यत्व-ज्ञानेन इमं मन्त्रं मनोहरं जप-ध्यान-होमादिभिर् भजेत् स मुरारेस् तत्-प्रसिद्धं पदं व्रजति प्राप्नोति मुरा अविद्या तस्या नाशकस्य पदम् । कीदृशं पदम् ? अविनाशि सर्व-कालुष्य-रहितम् । स कीदृशः ? विनाशित-सकल-कर्म-बन्धनः । पुनः कीदृशः ? उद्बुद्ध-चेता वस्तु-ग्रहणोन्मुख-चित्तः ॥96॥

—o)0(o—

अथ योगम् आह—

Page 215: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

अङ्गीकृत्यैकम् एषां मनुम् अथ जप-होमार्चनाद्यैर् मनूनाम्

अष्टाङ्गोत्सारितारिः प्रमुदित-परिशुद्ध-प्रसन्नान्तरात्मा |योगी युञ्जीत योगान् समुचित-विहृति-स्वप्न-बोधा हृतिः स्यात्

प्रागास्यश् चासने स्वे सुमृदुनि समुखं मीलिताक्षो निविष्टः ॥97॥

एषां मनूनां मन्त्राणां मध्ये एकं मनुम् मन्त्र-जप-होमादिभिः स्वीकृत्य वशीकृत्य अष्टाङ्गेन यम-नियम-प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधि-लक्षणेन उत्सारितास् त्यक्ताः काम-क्रोधादयोऽरयो येन स तथा हर्षित-निर्मल-प्रसन्न-चित्तो योगी प्राग्-वदनः सन् योगान् चित्त-वृत्ति-निरोधादीन् करोतु । कीदृशो योगी ? यथोचित-विहार-निद्रा-प्रबोधाहारः । पुनः स्वकीये सुकोमले आसने समुपविष्टः । पुनः कीदृशः ? सुखेनानायसेन संमीलिते मुद्रिते अक्षिणी येन सः ॥97॥

—o)0(o—

विश्वं भूतेन्द्रियान्तःकरण-मयमिनेन्द्व्-अग्नि-रूपं समस्तं

वर्णात्मैतत् प्रधाने कल-नयन-मये बीज-रूपे ध्रुवेण |नीत्वा तत्-पुंसि बिन्द्व्-आत्मनि तम् अपि परात्मन्य् अथो काल-

तत्त्वेतं वै शक्तौ चिद्-आत्मन्य् अपि नयतु च तां केवले धाम्नि

शान्ते ॥98॥

एतद्-वर्णात्मकं समस्तं विश्वं भूतेन्द्रियान्तः-करण-रूपं सूर्येन्द्व्-अग्नि-रूपं प्रधाने प्रकृति-रूपे काम-बीजे प्रणवेन नीत्वा तत्र विलीनं विचिन्त्य तत् काम-बीजं बिन्द्व्-आत्मनि प्रसिद्धेऽनुस्वाराख्ये तम् अपि बिन्द्व्-आत्मानं नादाख्ये काल-तत्त्वे परमात्मनि संहरेत् तम् अपि काल-तत्त्वं चिद्-रूपायां शक्तौ संहरेत् ताम् अपि शक्तिं केवले तेजो-मये स्व-प्रकाशे धाम्नि तेजसि शान्ते सर्वोपद्रव-रहिते नयतु ॥98॥

—o)0(o—

कीदृशे ?

निर्द्वन्द्वे निर्विशेषे निरतिशय-महानन्द-सान्द्रेऽवसाना-पेतेऽर्थे कृष्ण-पूर्वमल-रहित-गिरां शाश्वते

स्वात्मनीत्थम् |संहृत्याभ्यस्य बीजोत्तमम् अथ शनकैर् लीन-निश्वास-

चेताःप्रक्षीणापुण्य-पुण्यो निरुपम-पर-संवित्-स्वरूपः स

भूयात् ॥99॥

Page 216: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

निर्द्वन्द्वे शीतोष्णादि-द्वन्द्व-विशेष-रहिते विशेषो वैधर्म्यं तद्-रहिते अत्यन्तानन्द-घने अनन्ते कृष्ण-गोविन्दादि-निर्मल-शब्दानां प्रतिपाद्ये आत्म-स्वरूपे इत्थम् अमुना प्रकारेण संहृत्य संहारं कृत्वा काम-बीजं जपन् । अथानन्तरं स्वयम् एव निश्चल-श्वास-चित्तो भूत्वा प्रक्षीण-पाप-पुण्यश् च भूत्वा स योगी निरुपमः परम-संविन्-मयो भवति ॥99॥

—o)0(o—

मूलाधारे त्रि-कोणे तरुणतरणिभाभास्वरे विभ्रमन्तंकामं बालार्क-कालानल-जठर-कुरङ्गाङ्क-कोटि-प्रभासम् |विद्युन्-माला-सहस्र-द्युति-रुचिर-हसद्-बन्धु-जीवाभिरामंत्रैगुण्याक्रान्त-बिन्दुं जगद्-उदय-लयैकान्त-हेतुं विचिन्त्य

||100||

त्रिकोणात्मके मूलाधारे उद्यद्-आदित्यवत् प्रकाशमाने भ्रममाणं काम-बीजं नूतनादित्य-प्रलय-कालीन-वह्नि-चन्द्र-कोटि-तुल्य-कान्तिं पुनस् तडिन्-माला-सहस्र-कान्तिं पुनः नूतन-पुष्पित-बन्धुकवन् मनोहरं सत्त्वादि-गुण-त्रयेण व्याप्तोऽनुस्वार-संज्ञको बिन्दुर् येन तं पुनः विश्वोत्पत्ति-नाशैक-कारणम् ॥100॥

—o)0(o—

तस्योर्ध्वे विस्फुरन्तीं स्फुट-रुचिर-तडित्-पुञ्ज-भाभास्वराभाम्

उद्गच्छन्तीं सुषुम्णा-सरणिम् अनु-शिखाम् आललाटेन्दु-बिम्बम् ।

चिन्-मात्रां सूक्ष्म-रूपां कलित-सकल-विश्वां कलां नाद-गम्यां

मूलं या सर्व-धाम्नां स्मरतु निरुपमां हुङ्कृतोदञ्चितेरः ॥101॥

तस्य काम-बीजस्य उपरि बिद्नु-गत-कुण्डलिनीं शक्तिं दीप्यमानां चिन्तयतु । किम्भूताम् ? प्रव्यक्त-मनोहर-विद्युत्-सहस्रवत् प्रकाशमान-कान्तिं, पुनः ललाट-चन्द्र-बिम्बान्तं सुषुम्णा-रन्ध्रं यान्तीं, पुनः अनु अनुगता बीज-गत-biimbätmake वह्नि-शिखा ज्वाला यस्यां सा तथा ताम् । पुनः किम्भूताम् ? चित्-स्वरूपाम् । पुनः दुर्लक्षां । पुनर् आप्त-सकल-विश्वां । पुनः कला-रूपाम् । पुनः नादानुमेयां । पुनः सर्व-तेजसां मूल-भूताम् । कीदृशोऽधिकारी ? हुङ्कारेण उदञ्चित ऊर्ध्वम् उत्पाटित इरो वायुर् अपानाख्यो येन स तथा ॥101॥

—o)0(o—

नीत्वा ता शनकैर् अधोमुख-सहस्रारारुणाब्जोदर-द्योतत्-पूर्ण-शशाङ्क-बिम्बम् अमुतः पीयूष-धारा-सृतिम् ।

Page 217: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

रक्तां मन्त्रमयीं निपीय च सुधा-निस्यन्द-रूपां विशेद्भूयोऽप्य् आत्म-निकेतनं पुनर् अपि प्रोत्थाय पीत्वा विशेत् ॥

102||

तां कुण्डलिनीं शक्तिं शनकैर् यथा स्याद् एवम् अधोमुख-सहस्र-दलारुण-कमल-मध्य-द्योतमान-पूर्ण-चन्द्र-मण्डलं नीत्वा अस्माच् चन्द्र-बिम्बाद् अमृत-धारा-वृष्टिं रक्त-वर्णां वर्णात्मिकाम् अमृत-स्रव-रूपां पाययित्वा आत्म-निकेतनं मूलाधारे प्रवेशयेत् । भूयोऽनन्तरम् अपि तथैव ताम् उत्थाप्य तथा कृत्वा पुनस् तथा निज-स्थानं प्रापयेद् इति ॥102॥

—o)0(o—

एतादृशाभ्यासस्य फलम् आह—

योऽभ्यस्यत्य् अनुदिनम् एवम् आत्मनोऽन्तंबीजेशं दुरित-जरापमृत्यु-रोगान् ।

जित्वासौ स्वयम् इव मूर्तिमान् अनङ्गःसंजीवेच् चिर-मलिनीलकेश-पाशः ॥103॥

यः प्रत्यहम् अनेन प्रकारेण शरीर-मध्ये काम-बीजम् अभ्यस्यत्य् आत्मनोऽन्तं मनो-लयान्तम् इदम् अभ्यस्यतीति क्रिया-विशेषणम् असौ साधकः दुरित-जरापमृत्यु-रोगान् पराभूय स्वयम् एव देह-धारि-कन्दर्पो भूत्वा चिर-कालं जीवति । कीदृशः ? भ्रमर-वर्णवत् श्याम-केश-समूहः ॥103॥

—o)0(o—

स्फुट-मधुर-पदार्ण-श्रेणिर् अत्यद्भुतार्थाझटिति-वदन-पद्माद् विस्फुरत्य् अस्य वाणी |अपि च सकल-मन्त्रास् तस्य सिध्यन्ति मङ्क्षु

व्युपरम-घन-सौख्यैकास्पदं वर्तते सः ॥104॥

अस्य साधकस्य मुख-कमलान् शीघ्रं सरस्वती प्रभवती । किम्भूता ? प्रव्यक्त-मनोहर-पद-वर्ण-समूहात्मिका अत्याश्चर्य-विषया किन्तु अस्य साधकस्य मङ्क्षु अन्येऽपि मन्त्राः सिध्यन्ति किं च स साधकः अविश्रान्त-निविड-सुख-मात्र-स्थान्ं भूत्वा तिष्ठति ॥104॥

—o)0(o—

भ्राम्यन्-मूर्तिं मूल-चक्राद् अनङ्गस्वाभिर् भाभीरक्त-पीयूष-युग्भिः ।

विश्वाकाशं पूरयन्तं विचिन्त्यप्रत्यावेश्यास् तत्र वश्याय साध्याः ॥105॥

Page 218: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

नार्यो नरो वा नगरी सभापि वाप्रवेशितास् तत्र निशात-चेतसा ।

स्युः किङ्करास् तस्य झटित्य् अनारतंचिराय तन् निघ्न-धियो न संशयः ॥106॥

मूल-चक्रान् मूलाधारे अत्र सप्तम्य्-अर्थे पञ्चमी भ्रमण-मूर्तिं काम-बीजं स्वकीयाभिर् दीप्तिभिर् लोहितामृत-युक्ताभिर् ब्रह्माण्ड-मध्य-प्रदेशे पूर्यमाणं ध्यात्वा निशात-चेतसा तीक्ष्ण-मतिना तत्र नारी-प्रभृतयः साध्यावश्यार्थं प्रत्यावेश्याः प्रक्षेप्तव्या । अनन्तरं तत्र प्रवेशिताः प्रवेश-प्रापिताः स्त्री-प्रभृतयस् तन्-निमग्न-धियस् तेन हृत-चित्ताः । तस्य साधकस्य शीघ्रं चिर-कालम् आज्ञा-कारिणो भवन्ति नात्र सन्देहः ॥105-106॥

—o)0(o—

तरणि-दल-सनाथे शक्र-गोपारुणे योरवि-शशि-शिखि-बिम्ब-प्रस्फुरच्-चारु-मध्ये ।

हृदय-सरसिजेऽमुं श्यामलं कोमलाङ्गंसुसुखम् उपनिविष्टं तं स्मरेद् वासुदेवम् ॥107॥

तद्-द्वादश-दल-युक्ते हृदय-कमले इन्द्र-गोपाख्यो रक्त-कीट-विशेषः तद्वद् अरुणे सूर्य-वह्नि-चन्द्र-मण्डल-शोभित-चारु-मध्य-प्रदेशे अमुं श्याम-वर्णं कोमलाङ्गं सुकुमाराङ्गं सुख-प्रकारेणोपविष्टं वासुदेवं चिन्तयेत् ॥107॥

—o)0(o—

पादाम्भोज-द्वयेऽङ्गुल्य्-अमल-किशलयेष्व् आबलौ सन्-नखानां

सत्-कूर्मोदार-कान्तौ प्रपद-युजि लसज्-जङ्घिका-दण्डयोश् च ।

जान्वोर् ऊर्वोः पिशङ्गे नव-वसन-वरे मेखला-दाम्नि नाभौरोमावल्याम् उदारोदर-भुवि विपुले वक्षसि प्रौढ-हारे ॥

108||

आदि-पुंसः श्री-कृष्णस्य पादाम्भोजम् आरभ्य हसितान्तेषु स्थानेषु वक्ष्यमाणेषु शनैर् यथा स्यात् तथा इति क्रमतः स्थान-क्रमतः स्थान-क्रमेण स्वीयं मनः स्थापयतु । तथा पाद-पद्म-द्वये प्रथमं मनः स्थापयेत् । तद्-अनन्तरं पूर्वं पूर्वं अपोह्यापर-स्थानेषु मनो निदध्याद् अङ्गुल्य एवामल-किशलया निर्मल-पल्लवास् तेषु । तद् अनु नखानां शोभमान-पङ्क्तौ तद्-अनु प्रपद-युजि पाद-द्वये । कीदृशे ? कूर्म-पृष्ठवद् उपरि-भागे उन्नते । तद्-अनु देदीप्यमान-जङ्घा-द्वये । तद्-अनु जानु-द्वये ऊरु-द्वये पीत-वर्णे नूतन-वस्त्रयोः श्रेष्ठे क्षुद्र-घण्टिका-मालायां नाभि-प्रदेशे तन्-निष्ठ-रोम-पङ्क्तौ च विपुलोदर-स्थाने महाहार-युक्ते विस्तीर्णे वक्षसि ॥108॥

Page 219: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

—o)0(o—

श्रीवत्से कौस्तुभे च स्फुट-कमल-लसद्-बद्ध-हृद्-दाम्नि बाह्वोर्

मूले केयूर-दीप्ते जगद्-अवन-पटौ दोर्-द्वये कङ्कणाढ्ये ।

पाणि-द्वन्द्वाङ्गुलि-स्थेऽतिमधुर-रव-संलीन-विश्वे च वेणउकण्ठे सत्-कुण्डलोस्रस्फुट-रुचिर-कपोल-स्थ-द्वन्द्वके च

||109||

श्रीवत्से विप्र-पादावघात-तर्जन्योर्ध्व-रोमात्मके कौस्तुभे हृदय-निविष्ट-मणि-विशेषे विकसित-पद्म-मालायां केयूर-शोभित-बाह्वोर् मूले संसार-रक्षण-दक्षे कङ्कण-युक्ते बाहु-द्वये हस्त-द्वयाङ्गुलि-निष्ठे अतिमधुर-शब्देन मग्नं जगत्-त्रयं येन एवम्भूते वेणौ । तद्-अनु कण्ठे रम्य-कुण्डल-किरण-प्रकाशित-मनोहर-कपोल-स्थ-युगले ॥109॥

—o)0(o—

कर्ण-द्वन्द्वे च घोणे नयन-नलिनयोर् भ्रू-विलासे ललाटेकेशेष्व् आलोल-बर्हेष्व् अतिसुरभि-मनोज्ञ-प्रसूनोज्ज्वलेषु ।

शोणे विन्यस्त-वेणाव् अधर-किशलये दन्त-पङ्क्त्यां स्मिताख्येज्योत्स्नायाम् आदि-पुंसः क्रम इति च शनैः स्वं मनः

संनिधत्ताम् ॥110॥

कर्ण-द्वये नासा-युगले नेत्र-पद्म-द्वये भ्रू-विक्षेपे ललाटे चञ्चल-मयूर-पुच्छ-युक्तेषु अतिसुगन्धित-मनोहर-पुष्पोज्ज्वलेषु केशेषु शोण-वर्णे आरोपित-वेणौ अधर-पल्लवे दन्त-पङ्क्त्यां स्मितम् आख्या नाम यस्या तस्यां ज्योत्स्नायाम् चन्द्र-कान्तौ ज्योत्स्ना-तुल्ये स्मिते ॥110॥

—o)0(o—

यावन् मनो-विलयम् एति हरेर् उदारेमन्द-स्मितेऽभ्यसतु तावद् अनङ्ग-बीजम् ।

अष्टादशार्णम् अथवापि दशार्णकं वा मन्त्री शनैर् अथ समाहित-मातरिश्वा ॥111॥

हरेर् उदारे शोभमाने मन्द-स्मिते मनो यावद् विलयम् विशेषतो लयम् एति तावद् अनङ्ग-बीजम् अष्टादशार्णम् दशार्णं वा प्रजपतु । किम्भूतः ? समाहित-मातरिश्वा प्रत्याहरीकृतः प्राण-वायुः ॥111॥

—o)0(o—

आरोप्यारोप्य मनः पदारविन्दादि-मन्द-हसितान्तम् ।

Page 220: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

तत्र विलाप्य क्षीणे चेतसि सुख-चित्-सद्-आत्मको भवति ॥112॥

मनः पदारविन्दम् आरभ्य ईसद्-हास्य-पर्यन्तं समारोप्यानन्तरम् । तत्र विलाप्य लीनं कृत्वा क्षीणे शुद्धे चित्ते सति सुख-ज्ञान-सद्-आत्मको भवति साधकः ॥112॥

—o)0(o—

न्यास-जप-होम-पूजा-तर्पण-मन्त्राभिषेक-विनियोगानाम् |दीपिकयैव मयोद्भाषितः क्रमः कृत्स्न-मन्त्र-गण-

कथितानाम् ॥113॥

कृष्ण-मन्त्र-समूह-कथितानां न्यास-जपादीनां क्रम-दीपिकयैव क्रमः प्रकाशितः ॥113॥

—o)0(o—

संशय-तिमिर-च्छिदुरा सैषा क्रम-दीपिका करेण सद्भिः |कर-दीपिकेव धार्या सस्नेहम् अहर्निशं समस्त-सुखाप्त्यै

||114||

सैषा क्रम-दीपिका साधु-जनैः स-स्नेहं यथा स्यात् तथा कर-दीपिकेव धार्या । किम्भूता ? संशय-रूपान्धकार-च्छेदयित्री अन्यापि तैलादि-स्नेह-सहितं यथा स्यात् तथा धार्यते अन्धकार-नाशिनी भवति । किम् अर्थं धार्या ? समस्त-सुख-प्राप्त्य्-अर्थम् ॥114॥

—o)0(o—

जगद् इदम् अनुबिद्धं येन यस्मात् प्रसूतेयद् अनु ततम् अजस्रं पाति चाधिष्ठिता यम् |यद् उरु मह उदर्चिर् यं विधत्ते च गोपी

तम् अमृत-सुख-बोध-ज्योतिषं नौमि कृष्णम् ॥115॥

जगद् इदम् अनुविद्धम् अनुस्यूतं येन ज्योतिषा यस्मात् परमेश्वरात् इमं जन-लोकं संसाराख्यं प्रसूते प्रसूतिं प्रानोतीत्य् अर्थः । यस्मिन्न् इत्य् अपि पाठः । तथा परमेश्वरम् अधिष्ठातारम् आश्रिता सती अनुततं विस्तृतं जगत् अजस्रं सर्वदा पाति रक्षति यस्य परमेश्वरस्य ऊरु विपुलं महः तेजः तत् उदर्चिस् तत्-तेजसा उदित-दीप्तिः सती यं प्रतिबिम्ब-रूपेण धत्ते तम् उक्तानन्दं स्व-प्रकाशं नौमि स्तौमि ॥115॥

—o)0(o—

यश् चक्रं निज-केलि-साधनम् अधिष्ठान-स्थितोऽपि प्रभुर्दत्तं मन्मथ-शत्रुणावन-कृते व्यावृत्त-लोकात्तिकम् ।

Page 221: kramadépikägranthamandira.net/download.php?file=krama_dipika... · Web viewkrama-दीपिका श्रीमद्-भगवत्-श्री-कृष्ण्राधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता

धत्ते दीप्त-नवेन शोभनम् अघापेतात्त-मायं ध्रुवंवन्दे काय-विमर्दनं वध-कृतां भुञ्जद्-द्युकं यादवम्

||116||

यः परमेश्वरः श्री-कृष्णः वक्ष्यमाण-लक्षणं चक्रं धत्ते तं वन्दे इत्य् अन्वयः । कथम्भूतं चक्रम् ? निज-केलि-साधनं निज-युद्ध-क्रीडा-करणम् । कीदृशः परमेश्वरः ? अधिष्ठान-स्थितोऽपि समाधि-स्थितोऽपि । यद् वा, बाह्य-स्थितोऽपि प्रभुः स्वामी । पुनः कीदृशैः ? मन्मथ-शत्रुणा महा-देवेन अवने अवन-कृते सर्व-लोक-रक्षार्थं दत्तम् । पुनर् दूरीकृतातिवृष्ट्य्-अनावृष्ट्य्-आद्य्-अपद्रवं, पुनः दीप्त-नवेन इव शोभनं देदीप्यमानम् । किं भूतं कृष्णम् ? पाप-रहितं स्वीकृत-मायं पुनर् ध्रुवम् अविनाशिनं पुनर् वध-कृताम् उपद्रव-कारिणां काय-विमर्दनं शरीर-नाशकं पुनः भुञ्जद्-द्युकं भुञ्जत्-स्वर्ग-लोकं पुनर् जात्यायाद् अवम् इत्य् अर्थः । अत्र पद्ये चक्र-बन्धे ग्रन्थ-कर्ता स्व-नाम प्रक्षिप्तवान् इति बोध्यम् ॥116॥

- - - - - - -इति श्रीमन् महामहोपध्याय श्री केशव काश्मीरि भट्ट गोस्वामि विरचितायां

- |क्रम दीपिकायां अष्टमः पटलः॥8॥

समाप्तोऽयं ग्रन्थः