mooka pancha sathi 3 - stuti satakam - vignanam

24
Mooka Pancha Sathi 3 - Stuti Satakam pāṇḍityaṃ paramēśvari stutividhau naivāśrayantē girāṃ vairiñcānyapi gumphanāni vigaladgarvāṇi śarvāṇi tē | stōtuṃ tvāṃ pariphullanīlanalinaśyāmākṣi kāmākṣi māṃ vācālīkurutē tathāpi nitarāṃ tvatpādasēvādaraḥ ||1|| tāpiñChastabakatviṣē tanubhṛtāṃ dāridryamudrādviṣē saṃsārākhyatamōmuṣē puraripōrvāmāṅkasīmājuṣē | kampātīramupēyuṣē kavayatāṃ jihvākuṭīṃ jagmuṣē viśvatrāṇapuṣē namō'stu satataṃ tasmai parañjyōtiṣē ||2|| yē sandhyāruṇayanti śaṅkarajaṭākāntāracanrārbhakaṃ sindūranti ca yē purandaravadhūsīmantasīmāntarē | puṇya.m yē paripakkayanti bhajatāṃ kāñcīpurē māmamī pāyāsuḥ paramēśvarapraṇayinīpādōdbhavāḥ pāṃsavaḥ ||3|| kāmāḍambarapūrayā śaśirucā kamrasmitānāṃ tviṣā kāmārēranurāgasindhumadhikaṃ kallōlitaṃ tanvatī | kāmākṣīti samastasajjananutā kalyāṇadātrī nṛṇāṃ kāruṇyākulamānasā bhagavatī kampātaṭē jṛmbhatē ||4|| kāmākṣīṇaparākramaprakaṭanaṃ sambhāvayantī dṛśā 1 https://www.vignanam.org

Upload: others

Post on 18-Dec-2021

45 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

MookaPanchaSathi3-StutiSatakam

pāṇḍityaṃparamēśvaristutividhaunaivāśrayantēgirāṃvairiñcānyapigumphanānivigaladgarvāṇiśarvāṇitē|stōtuṃtvāṃpariphullanīlanalinaśyāmākṣikāmākṣimāṃvācālīkurutētathāpinitarāṃtvatpādasēvādaraḥ||1||

tāpiñChastabakatviṣētanubhṛtāṃdāridryamudrādviṣēsaṃsārākhyatamōmuṣēpuraripōrvāmāṅkasīmājuṣē|kampātīramupēyuṣēkavayatāṃjihvākuṭīṃjagmuṣēviśvatrāṇapuṣēnamō'stusatataṃtasmaiparañjyōtiṣē||2||

yēsandhyāruṇayantiśaṅkarajaṭākāntāracanrārbhakaṃsindūranticayēpurandaravadhūsīmantasīmāntarē|puṇya.myēparipakkayantibhajatāṃkāñcīpurēmāmamīpāyāsuḥparamēśvarapraṇayinīpādōdbhavāḥpāṃsavaḥ||3||

kāmāḍambarapūrayāśaśirucākamrasmitānāṃtviṣākāmārēranurāgasindhumadhikaṃkallōlitaṃtanvatī|kāmākṣītisamastasajjananutākalyāṇadātrīnṛṇāṃkāruṇyākulamānasābhagavatīkampātaṭējṛmbhatē||4||

kāmākṣīṇaparākramaprakaṭanaṃsambhāvayantīdṛśā

1

https://www.vignanam.org

Page 2: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

śyāmākṣīrasahōdarasmitaruciprakṣālitāśāntarā|kāmākṣījanamaulibhūṣaṇamaṇirvācāṃparādēvatākāmākṣītivibhātikāpikaruṇākampātaṭinyāstaṭē||5||

śyāmākācanacandrikātribhuvanēpuṇyātmanāmānanēsīmāśūnyakavitvavarṣajananīyākāpikādambinī|mārārātimanōvimōhanavidhaukācitattamaḥkandalīkāmākṣyāḥkaruṇākaṭākṣalaharīkāmāyamēkalpatām||6||

prauḍhadhvāntakadambakēkumudinīpuṇyāṅkuraṃdarśayanjyōtsnāsaṅgamanē'pikōkamithunaṃmiśraṃsamudbhāvayan|kālindīlaharīdaśāṃprakaṭayankamrāṃnabhasyadbhutāṃkaścinnētramahōtsavōvijayatēkāñcīpurēśūlinaḥ||7||

tandrāhīnatamālanīlasuṣamaistāruṇyalīlāgṛhaiḥtārānāthakiśōralāñChitakacaistāmrāravindēkṣaṇaiḥ|mātaḥsaṃśrayatāṃmanōmanasijaprāgalbhyanāḍindhamaiḥkampātīracarairghanastanabharaiḥpuṇyāṅkaraiḥśāṅkaraiḥ||8||

2

https://www.vignanam.org

Page 3: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

nityaṃniścalatāmupētyamarutāṃrakṣāvidhiṃpuṣṇatītējassañcayapāṭavēnakiraṇānuṣṇadyutērmuṣṇatī|kāñcīmadhyagatāpidīptijananīviśvāntarējṛmbhatēkāciccitramahōsmṛtāpitamasāṃnirvāpikādīpikā||9||

kāntaiḥkēśarucāṃcayairbhramaritaṃmandasmitaiḥpuṣpitaṃkāntyāpallavitaṃpadāmburuhayōrnētratviṣāpatritam|kampātīravanāntaraṃvidadhatīkalyāṇajanmasthalīkāñcīmadhyamahāmaṇirvijayatēkācitkṛpākandalī||10||

rākācandrasamānakāntivadanānākādhirājastutāmūkānāmapikurvatīsuradhanīnīkāśavāgvaibhavam|śrīkāñcīnagarīvihārarasikāśōkāpahantrīsatāmēkāpuṇyaparamparāpaśupatērākāriṇīrājatē||11||

jātāśītalaśailataḥsukṛtināṃdṛśyāparaṃdēhināṃlōkānāṃkṣaṇamātrasaṃsmaraṇataḥsantāpavicChēdinī|āścaryaṃbahukhēlanaṃvitanutēnaiścalyamābibhratīkampāyāstaṭasīmnikāpitaṭinīkāruṇyapāthōmayī||12||

aikyaṃyēnaviracyatēharatanaudambhāvapumbhāvukērēkhāyatkacasīmniśēkharadaśāṃnaiśākarīgāhatē|

3

https://www.vignanam.org

Page 4: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

aunnatyaṃmuhurētiyēnasamahānmēnāsakhaḥsānumānkampātīravihāriṇāsaśaraṇāstēnaivadhāmnāvayam||13||

akṣṇōścastanayōḥśriyāśravaṇayōrbāhvōścamūlaṃspṛśanuttaṃsēnamukhēnacapratidinaṃdruhyanpayōjanmanē|mādhuryēṇagirāṃgatēnamṛdunāhaṃsāṅganāṃhrēpayankāñcīsīmnicakāstikō'pikavitāsantānabījāṅkuraḥ||14||

khaṇḍaṃcāndramasaṃvataṃsamaniśaṃkāñcīpurēkhēlanaṃkālāyaśChavitaskarīṃtanuruciṃkarṇajapēlōcanē|tāruṇyōṣmanakhampacaṃstanabharaṃjaṅghāspṛśaṃkuntalaṃbhāgyaṃdēśikasañcitaṃmamakadāsampādayēdambikē||15||

tanvānaṃnijakēlisaudhasaraṇiṃnaisargikīṇāṃgirāṃkēdāraṃkavimallasūktilaharīsasyaśriyāṃśāśvatam|aṃhōvañcanacuñcukiñcanabhajēkāñcīpurīmaṇḍanaṃparyāyacChavipākaśāsanamaṇēḥpauṣpēṣavaṃpauruṣam||16||

ālōkēmukhapaṅkajēcadadhatīsaudhākarīṃcāturīṃ

4

https://www.vignanam.org

Page 5: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

cūḍālaṅkriyamāṇapaṅkajavanīvairāgamaprakriyā|mugdhasmēramukhīghansatanataṭīmūrcChālamadhyāñcitākāñcīsīmanikāminīvijayatēkācijjaganmōhinī||17||

yasminnambabhavatkaṭākṣarajanīmandē'pimandasmita-jyōtsnāsaṃsnapitābhavatyabhimukhītaṃpratyahōdēhinam|drakṣāmākṣikamādhurīmadabharavrīḍākarīvaikharīkāmākṣisvayamātanōtyabhisṛtiṃvāmēkṣaṇēvakṣaṇam||18||

kālindījalakāntayaḥsmitarucisvarvāhinīpāthasiprauḍhadhvāntarucaḥsphuṭādharamahōlauhityasandhyōdayē|maṇikyōpalakuṇḍalāṃśuśikhinivyāmiśradhūmaśriyaḥkalyāṇaikabhuvaḥkaṭākṣasuṣamāḥkāmākṣirājantitē||19||

kalakalaraṇatkāñcīkāñcīvibhūṣaṇamālikākacabharalasaccandrācandrāvataṃsasadharmiṇī|kavikulagiraḥśrāvaṃśrāvaṃmilatpulakāṅkurāviracitaśiraḥkampākampātaṭēpariśōbhatē||20||

sarasavacasāṃvīcīnīcībhavanmadhumādhurī

5

https://www.vignanam.org

Page 6: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

bharitabhuvanākīrtirmūrtirmanōbhavajitvarī|jananimanasōyōgyaṃbhōgyaṃnṛṇāṃtavajāyatēkathamivavinākāñcībhūṣēkaṭākṣataraṅgitam||21||

bhramaritasaritkūlōnīlōtpalaprabhayā''bhayānatajanatamaḥkhaṇḍītuṇḍīrasīmnivijṛmbhatē|acalatapasāmēkaḥpākaḥprasūnaśarāsana-pratibhaṭamanōhārīnārīkulaikaśikhāmaṇiḥ||22||

madhuravacasōmandasmērāmataṅgajagāminaḥtaruṇimajuṣastāpicChābhāstamaḥparipanthinaḥ|kucabharanatāḥkuryurbhadraṃkuraṅgavilōcanāḥkalitakaruṇāḥkāñcībhājaḥkapālimahōtsavāḥ||23||

kamalasuṣamākṣyārōhēvicakṣaṇavīkṣaṇāḥkumudasukṛtakrīḍācūḍālakuntalabandhurāḥ|rucirarucibhistāpicChaśrīprapañcanacuñcavaḥpuravijayinaḥkampātīrēsphurantimanōrathāḥ||24||

kalitaratayaḥkāñcīlīlāvidhaukavimaṇḍalī-vacanalaharīvāsantīnāṃvasantavibhūtayaḥ|kuśalavidhayēbhūyāsurmēkuraṅgavilōcanāḥkusumaviśikhārātērakṣṇāṃkutūhalavibhramāḥ||25||

6

https://www.vignanam.org

Page 7: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

kabalitatamaskāṇḍāstuṇḍīramaṇḍalamaṇḍanāḥsarasijavanīsantānānāmaruntudaśēkharāḥ|nayanasaraṇērnēdīyaṃsaḥkadānubhavantimētaruṇajaladaśyāmāḥśambhōstapaḥphalavibhramāḥ||26||

acaramamiṣuṃdīnaṃmīnadhvajasyamukhaśriyāsarasijabhuvōyānaṃmlānaṃgatēnacamañjunā|tridaśasadasāmannaṃkhinnaṃgirācavitanvatītilakayatisākampātīraṃtrilōcanasundarī||27||

jananibhuvanēcaṅkramyē'haṃkiyantamanēhasaṃkupuruṣakarabhraṣṭairduṣṭairdhanairudarambhariḥ|taruṇakaruṇētandrāśūnyētaraṅgayalōcanēnamatimayitēkiñcitkāñcīpurīmaṇidīpikē||28||

munijanamanaḥpēṭīratnaṃsphuratkaruṇānaṭī-viharaṇakalāgēhaṃkāñcīpurīmaṇibhūṣaṇam|jagatimahatōmōhavyādhērnṛṇāṃparamauṣadhaṃpuraharadṛśāṃsāphalyaṃmēpuraḥparijṛmbhatām||29||

munijanamōdhāmnēdhāmnēvacōmayajāhnavī-himagiritaṭaprāgbhārāyākṣarāyaparātmanē|

7

https://www.vignanam.org

Page 8: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

viharaṇajuṣēkāñcīdēśēmahēśvaralōcana-tritayasarasakrīḍāsaudhāṅgaṇāyanamōnamaḥ||30||

marakatarucāṃpratyādēśaṃmahēśvaracakṣuṣāmamṛtalaharīpūraṃpāraṃbhavākhyapayōnidhēḥ|sucaritaphalaṃkāñcībhājōjanasyapacēlimaṃhimaśikhariṇōvaṃśasyaikaṃvataṃsamupāsmahē||31||

praṇamanadinārambhēkampānadīsakhitāvakēsarasakavitōnmēṣaḥpūṣāsatāṃsamudañcitaḥ|pratibhaṭamahāprauḍhaprōdyatkavitvakumudvatīṃnayatitarasānidrāmudrāṃnagēśvarakanyakē||32||

śamitajaḍimārambhākampātaṭīnikaṭēcarīnihataduritastōmāsōmārdhamudritakuntalā|phalitasumanōvāñChāpāñcāyudhīparadēvatāsaphalayatumēnētrēgōtrēśvarapriyanandinī||33||

mamatudhiṣaṇāpīḍyājāḍyātirēkakathaṃtvayākumudasuṣamāmaitrīpātrīvataṃsitakuntalām|jagatiśamitastambhāṃkampānadīnilayāmasauśriyatihigalattandrācandrāvataṃsasadharmiṇīm||34||

8

https://www.vignanam.org

Page 9: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

parimalaparīpākōdrēkaṃpayōmucikāñcanēśikhariṇipunardbaidhībhāvaṃśaśinyaruṇātapam|apicajanayankambōrlakṣmīmanambunikō'pyasaukusumadhanuṣaḥkāñcīdēśēcakāstiparākramaḥ||35||

puradamayiturvāmōtsaṅgasthalēnarasajñayāsarasakavitābhājākāñcīpurōdarasīmayā|taṭaparisarairnīhārādrērvacōbhirakṛtrimaiḥkimivanatulāmasmaccētōmahēśvarigāhatē||36||

nayanayugalīmāsmākīnāṃkadānuphalēgrahīṃvidadhatigatauvyākurvāṇāgajēndracamatkriyām|maratakarucōmāhēśānāghanastananamritāḥsukṛtavibhavāḥprāñcaḥkāñcīvataṃsadhurandharāḥ||37||

manasijayaśaḥpāramparyaṃmarandajharīsuvāṃkavikulagirāṃkandaṃkampānadītaṭamaṇḍanam|madhuralalitaṃmatkaṃcakṣurmanīṣimanōharaṃpuravijayinaḥsarvasvaṃtatpuraskurutēkadā||38||

śithilitatamōlīlāṃnīlāravindavilōcanāṃdahanavilasatphālāṃśrīkāmakōṭimupāsmahē|karadhṛtasacChūlāṃkālāricittaharāṃparāṃ

9

https://www.vignanam.org

Page 10: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

manasijakṛpālīlāṃlōlālakāmalikēkṣaṇām||39||

kalālīlāśālākavikulavacaḥkairavavanī-śarajjyōtsnādhārāśaśadharaśiśuślāghyamukuṭī|punītēnaḥkampāpulinataṭasauhārdataralākadācakṣurmārgaṃkanakagiridhānuṣkamahiṣī||40||

namaḥstānnamrēbhyaḥstanagarimagarvēṇaguruṇādadhānēbhyaścūḍābharaṇamamṛtasyandiśiśiram|sadāvāstavēbhyaḥsuvidhabhuvikampākhyasaritēyaśōvyāpārēbhyaḥsukṛtavibhavēbhyōratipatēḥ||41||

asūyantīkācinmarakatarucōnākimukuṭī-kadambaṃcumbantīcaraṇanakhacandrāṃśupaṭalaiḥ|tamōmudrāṃvidrāvayatumamakāñcīrnilayanāharōtsaṅgaśrīmanmaṇigṛhamahādīpakalikā||42||

anādyantākācitsujananayanānandajananīnirundhānākāntiṃnijarucivilāsairjalamucām|smarārēstāralyaṃmanasijanayantīsvayamahōgalatkampāśampāparilasatikampāparisarē||43||

sudhāḍiṇḍīraśrīḥsmitaruciṣutuṇḍīraviṣayaṃ

10

https://www.vignanam.org

Page 11: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

pariṣkurvāṇāsauparihasitanīlōtpalaruciḥ|stanābhyāmānamrāstabakayatumēkāṅkṣitataruṃdṛśāmaiśānīnāṃsukṛtaphalapāṇḍityagarimā||44||

kṛpādhārādrōṇīkṛpaṇadhiṣaṇānāṃpraṇamatāṃnihantrīsantāpaṃnigamamukuṭōttaṃsakalikā|parākāñcīlīlāparicayavatīparvatasutāgirāṃnīvīdēvīgiriśaparatantrāvijayatē||45||

kavitvaśrīkandaḥsukṛtaparipāṭīhimagirēḥvidhātrīviśvēṣāṃviṣamaśaravīradhvajapaṭī|sakhīkampānadyāḥpadahasitapāthōjayugalīpurāṇōpāyānnaḥpuramathanasāmrājyapadavī||46||

daridrāṇāmadhyēdaradalitatāpicChasuṣamāḥstanābhōgakkāntāstaruṇahariṇāṅkāṅkitakacāḥ|harādhīnānānāvibudhamukuṭīcumbitapadāḥkadākampātīrēkathayaviharāmōgirisutē||47||

varīvartusthēmātvayimamagirāṃdēvimanasōnarīnartuprauḍhāvadanakamalēvākyalaharī|carīcartuprajñājananijaḍimānaḥparajanēsarīsartusvairaṃjananimayikāmākṣikaruṇā||48||

11

https://www.vignanam.org

Page 12: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

kṣaṇāttēkāmākṣibhramarasuṣamāśikṣaṇaguruḥkaṭākṣavyākṣēpōmamabhavatumōkṣāyavipadām|narīnartusvairaṃvacanalaharīnirjarapurī-saridvīcīnīcīkaraṇapaṭurāsyēmamasadā||49||

purastānmēbhūyaḥpraśamanaparaḥstānmamarujāṃpracārastēkampātaṭavihṛtisampādinidṛśōḥ|imāṃyācñāmūrīkurusapadidūrīkurutamaḥ-parīpākaṃmatkaṃsapadibudhalōkaṃcanayamām||50||

udañcantīkāñcīnagaranilayētvatkaruṇayāsamṛddhāvāgdhāṭīparihasitamādhvīkavayatām|upādattēmārapratibhaṭajaṭājūṭamukuṭī-kuṭīrōllāsinyāḥśatamakhataṭinyājayapaṭīm||51||

śriyaṃvidyāṃdadyājjananinamatāṃkīrtimamitāṃsuputrānprādattētavajhaṭitikāmākṣikaruṇā|trilōkyāmādhikyaṃtripuraparipanthipraṇayinipraṇāmastvatpādēśamitaduritēkiṃnakurutē||52||

manaḥstambhaṃstambhaṃgamayadupakampaṃpraṇamatāṃ

12

https://www.vignanam.org

Page 13: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

sadālōlaṃnīlaṃcikurajitalōlambanikaram|girāṃdūraṃsmēraṃdhṛtaśaśikiśōraṃpaśupatēḥdṛśāṃyōgyaṃbhōgyaṃtuhinagiribhāgyaṃvijayatē||53||

ghanaśyāmānkāmāntakamahiṣikāmākṣimadhurāndṛśāṃpātānētānamṛtajalaśītānanupamān|bhavōtpātēbhītēmayivitaranāthēdṛḍhabhava-nmanaśśōkēmūkēhimagiripatākēkaruṇayā||54||

natānāṃmandānāṃbhavanigalabandhākuladhiyāṃmahāndhyāṃrundhānāmabhilaṣitasantānalatikām|carantīṃkampāyāstaṭabhuvisavitrīṃtrijagatāṃsmarāmastāṃnityaṃsmaramathanajīvātukalikām||55||

parāvidyāhṛdyāśritamadanavidyāmarakata-prabhānīlālīlāparavaśitaśūlāyudhamanāḥ|tamaḥpūraṃdūraṃcaraṇanatapaurandarapurī-mṛgākṣīkāmākṣīkamalataralākṣīnayatumē||56||

ahantākhyāmatkaṃkabalayatihāhantahariṇīhaṭhātsaṃvidrūpaṃharamahiṣisasyāṅkuramasau|kaṭākṣavyākṣēpaprakaṭaharipāṣāṇapaṭalaiḥimāmuccairuccāṭayajhaṭitikāmākṣikṛpayā||57||

13

https://www.vignanam.org

Page 14: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

budhēvāmūkēvātavapatatiyasminkṣaṇamasaukaṭākṣaḥkāmākṣiprakaṭajaḍimakṣōdapaṭimā|kathaṅkāraṃnāsmaikaramukulacūḍālamukuṭānamōvākaṃbrūyurnamuciparipanthiprabhṛtayaḥ||58||

pratīcīṃpaśyāmaḥprakaṭarucinīvārakamaṇi-prabhāsadhrīcīnāṃpradalitaṣaḍādhārakamalām|carantīṃsauṣumnēpathiparapadēndupravigala-tsudhārdrāṃkāmākṣīṃpariṇataparañjyōtirudayām||59||

jambhārātiprabhṛtimukuṭīḥpādayōḥpīṭhayantīgumphānvācāṃkavijanakṛtānsvairamārāmayantī|śampālakṣmīṃmaṇigaṇarucāpāṭalaiḥprāpayantīkampātīrēkavipariṣadāṃjṛmbhatēbhāgyasīmā||60||

candrāpīḍāṃcaturavadanāṃcañcalāpāṅgalīlāṃkundasmērāṃkucabharanatāṃkuntalōddhūtabhṛṅgām|mārārātērmadanaśikhinaṃmāṃsalaṃdīpayantīṃkāmākṣīṃtāṃkavikulagirāṃkalpavallīmupāsē||61||

kālāmbhōdaprakarasuṣamāṃkāntibhistirjayantīkalyāṇānāmudayasaraṇiḥkalpavallīkavīnām|

14

https://www.vignanam.org

Page 15: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

kandarpārēḥpriyasahacarīkalmaṣāṇāṃnihantrīkāñcīdēśaṃtilakayatisākāpikāruṇyasīmā||62||

ūrīkurvannurasijataṭēcāturīṃbhūdharāṇāṃpāthōjānāṃnayanayugalēparipanthyaṃvitanvan|kampātīrēviharatirucāmōghayanmēghaśailīṃkōkadvēṣaṃśirasikalayankō'pividyāviśēṣaḥ||63||

kāñcīlīlāparicayavatīkāpitāpicChalakṣmīḥjāḍyāraṇyēhutavahaśikhājanmabhūmiḥkṛpāyāḥ|mākandaśrīrmadhurakavitācāturīkōkilānāṃmārgēbhūyānmamanayanayōrmānmathīkāpividyā||64||

sēturmātarmaratakamayōbhaktibhājāṃbhavābdhaulīlālōlākuvalayamayīmānmathīvaijayantī|kāñcībhūṣāpaśupatidṛśāṃkāpikālāñjanālīmatkaṃduḥkhaṃśithilayatutēmañjulāpāṅgamālā||65||

vyāvṛṇvānāḥkuvalayadalaprakriyāvairamudrāṃvyākurvāṇāmanasijamahārājasāmrājyalakṣmīm|kāñcīlīlāvihṛtirasikēkāṅkṣitaṃnaḥkriyāsuḥbandhacChēdētavaniyamināṃbaddhadīkṣāḥkaṭākṣāḥ||66||

15

https://www.vignanam.org

Page 16: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

kālāmbhōdēśaśirucidalaṃkaitakaṃdarśayantīmadhyēsaudāminimadhulihāṃmālikāṃrājayantī|haṃsārāvaṃvikacakamalēmañjumullāsayantīkampātīrēvilasatinavākāpikāruṇyalakṣmīḥ||67||

citraṃcitraṃnijamṛdutayābhartsayanpallavālīṃpuṃsāṃkāmānbhuvicaniyataṃpūrayanpuṇyabhājām|jātaḥśailānnatujalanidhēḥsvairasañcāraśīlaḥkāñcībhūṣākalayatuśivaṃkō'picintāmaṇirmē||68||

tāmrāmbhōjaṃjaladanikaṭētatrabandhūkapuṣpaṃtasminmallīkusumasuṣamāṃtatravīṇāninādam|vyāvṛnvānāsukṛtalaharīkāpikāñcinagaryāmaiśānīsākalayatitarāmaindrajālaṃvilāsam||69||

āhārāṃśaṃtridaśasadasāmāśrayēcātakānāmākāśōparyapicakalayannālayaṃtuṅgamēṣām|kampātīrēviharatitarāṃkāmadhēnuḥkavīnāṃmandasmērōmadananigamaprakriyāsampradāyaḥ||70||

ārdrībhūtairaviralakṛpairāttalīlāvilāsaiḥāsthāpūrṇairadhikacapalairañcitāmbhōjaśilpaiḥ|

16

https://www.vignanam.org

Page 17: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

kāntairlakṣmīlalitabhavanaiḥkāntikaivalyasāraiḥkāśmalyaṃnaḥkabalayatusākāmakōṭīkaṭākṣaiḥ||71||

ādhūnvantyaitaralanayanairāṅgajīṃvaijayantīmānandinyainijapadajuṣāmāttakāñcīpurāyai|āsmākīnaṃhṛdayamakhilairāgamānāṃprapañcaiḥārādhyāyaispṛhayatitarāmadimāyaijananyai||72||

dūraṃvācāṃtridaśasadasāṃduḥkhasindhōstaritraṃmōhakṣvēlakṣitiruhavanēkrūradhāraṃkuṭhāram|kampātīrapraṇayikavibhirvarṇitōdyaccaritraṃśāntyaisēvēsakalavipadāṃśāṅkaraṃtatkalatram||73||

khaṇḍīkṛtyaprakṛtikuṭilaṃkalmaṣaṃprātibhaśrī-śuṇḍīratvaṃnijapadajuṣāṃśūnyatandraṃdiśantī|tuṇḍīrākhyaimahativiṣayēsvarṇavṛṣṭipradātrīcaṇḍīdēvīkalayatiratiṃcandracūḍālacūḍē||74||

yēnakhyātōbhavatisagṛhīpūruṣōmērudhanvāyaddṛkkōṇēmadananigamaprābhavaṃbōbhavīti|yatprītyaivatrijagadadhipōjṛmbhatēkimpacānaḥkampātīrēsajayatimahānkaścidōjōviśēṣaḥ||75||

17

https://www.vignanam.org

Page 18: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

dhanyādhanyāgatirihagirāṃdēvikāmākṣiyanmēnindyāṃbhindyātsapadijaḍatāṃkalmaṣādunmiṣantīm|sādhvīmādhvīrasamadhuratābhañjinīmañjurītiḥvāṇīvēṇījhaṭitivṛṇutātsvardhunīspardhinīmām||76||

yasyāvāṭīhṛdayakamalaṃkausumīyōgabhājāṃyasyāḥpīṭhīsatataśiśirāśīkarairmākarandaiḥ|yasyāḥpēṭīśrutiparicalanmauliratnasyakāñcīsāmēsōmābharaṇamahiṣīsādhayētkāṅkṣitāni||77||

ēkāmātāsakalajagatāmīyuṣīdhyānamudrāmēkāmrādhīśvaracaraṇayōrēkatānāṃsamindhē|tāṭaṅkōdyanmaṇigaṇarucātāmrakarṇapradēśātāruṇyaśrīstabakitatanustāpasīkāpibālā||78||

dantādantiprakaṭanakarīdantibhirmandayānaiḥmandārāṇāṃmadapariṇatiṃmathnatīmandahāsaiḥ|aṅkūrābhyāṃmanasijatarōraṅkitōrāḥkucābhyā-mantaḥkāñcisphuratijagatāmādimākāpimātā||79||

triyambakakuṭumbinīṃtripurasundarīmindirāṃpulindapatisundarīṃtripurabhairavīṃbhāratīm|mataṅgakulanāyikāṃmahiṣamardanīṃmātṛkāṃ

18

https://www.vignanam.org

Page 19: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

bhaṇantivibudhōttamāvihṛtimēvakāmākṣitē||80||

mahāmunimanōnaṭīmahitaramyakampātaṭī-kuṭīrakavihāriṇīkuṭilabōdhasaṃhāriṇī|sadābhavatukāminīsakaladēhināṃsvāminīkṛpātiśayakiṅkarīmamavibhūtayēśāṅkarī||81||

jaḍāḥprakṛtinirdhanājanavilōcanāruntudānarājananivīkṣaṇaṃkṣaṇamavāpyakāmākṣitē|vacassumadhumādhurīṃprakaṭayantipaurandarī-vibhūtiṣuviḍambanāṃvapuṣimānmathīṃprakriyām||82||

ghansatanataṭasphuṭasphuritakañculīcañcalī-kṛtatripuraśāsanāsujanaśīlitōpāsanā|dṛśōḥsaraṇimaśnutēmamakadānukāñcīpurēparāparamayōgināṃmanasicitkulāpuṣkalā||83||

kavīndrahṛdayēcarīparigṛhītakāñcīpurīnirūḍhakaruṇājharīnikhilalōkarakṣākarī|manaḥpathadavīyasīmadanaśāsanaprēyasīmahāguṇagarīyasīmamadṛśō'stunēdīyasī||84||

dhanēnanaramāmahēkhalajanānnasēvāmahē

19

https://www.vignanam.org

Page 20: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

nacāpalamayāmahēbhavabhayānnadūyāmahē|sthirāṃtanumahētarāṃmanasikiṃcakāñcīrata-smarāntakakuṭumbinīcaraṇapallavōpāsanām||85||

surāḥparijanāvapurmanasijāyavairāyatētriviṣṭapanitambinīkucataṭīcakēlīgiriḥ|giraḥsurabhayōvayastaruṇimādaridrasyavākaṭākṣasaraṇaukṣaṇaṃnipatitasyakāmākṣitē||86||

pavitrayajagattrayīvibudhabōdhajīvātubhiḥpuratrayavimardinaḥpulakakañculīdāyibhiḥ|bhavakṣayavicakṣaṇairvyasanamōkṣaṇairvīkṣaṇaiḥnirakṣaraśirōmaṇiṃkaruṇayaivakāmākṣimām||87||

kadākalitakhēlanāḥkaruṇayaivakāñcīpurēkalāyamukulatviṣaḥśubhakadambapūrṇāṅkurāḥ|payōdharabharālasāḥkavijanēṣutēbandhurāḥpacēlimakṛpārasāparipatantimārgēdṛśōḥ||88||

aśōdhyamacalōdbhavaṃhṛdayanandanaṃdēhināmanarghamadhikāñcitatkimapiratnamuddyōtatē|anēnasamalaṅkṛtājayatiśaṅkarāṅkasthalīkadāsyamamamānasaṃvrajatipēṭikāvibhramam||89||

20

https://www.vignanam.org

Page 21: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

parāmṛtajharīplutājayatinityamantaścarībhuvāmapibahiścarīparamasaṃvidēkātmikā|mahadbhiraparōkṣitāsatatamēvakāñcīpurēmamānvahamahaṃmatirmanasibhātumāhēśvarī||90||

tamōvipinadhāvinaṃsatatamēvakāñcīpurēvihārarasikāparāparamasaṃvidurvīruhē|kaṭākṣanigalairdṛḍhaṃhṛdayaduṣṭadantāvalaṃciraṃnayatumāmakaṃtripuravairisīmantinī||91||

tvamēvasaticaṇḍikātvamasidēvicāmuṇḍikātvamēvaparamātṛkātvamapiyōginīrūpiṇī|tvamēvakilaśāmbhavītvamasikāmakōṭījayātvamēvavijayātvayitrijagadambakiṃbrūmahē||92||

parējananipārvatipraṇatapāliniprātibha-pradātriparamēśvaritrijagadāśritēśāśvatē|triyambakakuṭumbinitripadasaṅginitrīkṣaṇētriśaktimayivīkṣaṇaṃmayinidhēhikāmākṣitē||93||

manōmadhukarōtsavaṃvidadhatīmanīṣājuṣāṃsvayamprabhavavaikharīvipinavīthikālambinī|

21

https://www.vignanam.org

Page 22: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

ahōśiśiritākṛpāmadhurasēnakampātaṭēcarācaravidhāyinīcalatikāpicinmañjarī||94||

kalāvatikalābhṛtōmukuṭasīmnilīlāvatispṛhāvatimahēśvarēbhuvanamōhanēbhāsvati|prabhāvatiramēsadāmahitarūpaśōbhāvatitvarāvatiparēsatāṃgurukṛpāmbudhārāvati||95||

tvayaivajagadambayābhuvanamaṇḍalaṃsūyatētvayaivakaruṇārdrayātadapirakṣaṇaṃnīyatē|tvayaivakharakōpayānayanapāvakēhūyatētvayaivakilanityayājagatisantataṃsthīyatē||96||

carācarajaganmayīṃsakalahṛnmayīṃcinmayīṃguṇatrayamayīṃjagattrayamayīṃtridhāmāmayīm|parāparamayīṃsadādaśadiśāṃniśāharmayīṃparāṃsatatasanmayīṃmanasicinmayīṃśīlayē||97||

jayajagadambikēharakuṭumbinivaktrarucājitaśaradambujēghanaviḍambinikēśarucā|paramavalambanaṃkurusadāpararūpadharēmamagatasaṃvidōjaḍimaḍambaratāṇḍavinaḥ||98||

22

https://www.vignanam.org

Page 23: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

bhuvanajananibhūṣābhūtacandrēnamastēkaluṣaśamanikampātīragēhēnamastē|nikhilanigamavēdyēnityarūpēnamastēparaśivamayipāśacChēdahastēnamastē||99||

kvaṇatkāñcīkāñcīpuramaṇivipañcīlayajharī-śiraḥkampākampāvasatiranukampājalanidhiḥ|ghanaśyāmāśyāmākaṭhinakucasīmāmanasimēmṛgākṣīkāmākṣīharanaṭanasākṣīviharatāt||100||

samaravijayakōṭīsādhakānandadhāṭīmṛduguṇaparipēṭīmukhyakādambavāṭī|muninutaparipāṭīmōhitājāṇḍakōṭīparamaśivavadhūṭīpātumāṃkāmakōṭī||101||

imaṃparavarapradaṃprakṛtipēśalaṃpāvanaṃparāparacidākṛtiprakaṭanapradīpāyitam|stavaṃpaṭhatinityadāmanasibhāvayannambikāṃjapairalamalaṃmakhairadhikadēhasaṃśōṣaṇaiḥ||102||

||itistutiśatakaṃsampūrṇam||

LastUpdated:11March,2021

23

https://www.vignanam.org

Page 24: Mooka Pancha Sathi 3 - Stuti Satakam - Vignanam

WebUrlforLatestVersion:https://vignanam.org/english/mooka-pancha-sathi-3-stuti-satakam.html

24

https://www.vignanam.org