mukundamala - · pdf filebhavati saranam eko vishnu-poto naranam || 12 bhava jaladhim...

8
Mukundamala Om Sri Krishna parabrahmNe namaha Sri Kulashekhara AaLvar TiruvadigaLe Sharanam Ghushyate Yasya nagare rangayatraa dine dine | Tamaham sirasaa vande rajaanam kulashekharam || Prepared by Satyanarayana Rao Vallabhaneni

Upload: ledat

Post on 06-Feb-2018

254 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: Mukundamala -   · PDF filebhavati saranam eko vishnu-poto naranam || 12 Bhava jaladhim agadham dustaram nistareyam ... yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manih

Mukundamala

Om Sri Krishna parabrahmNe namaha

Sri Kulashekhara AaLvar TiruvadigaLe Sharanam

Ghushyate Yasya nagare rangayatraa dine dine |Tamaham sirasaa vande rajaanam kulashekharam ||

Prepared by Satyanarayana Rao Vallabhaneni

Page 2: Mukundamala -   · PDF filebhavati saranam eko vishnu-poto naranam || 12 Bhava jaladhim agadham dustaram nistareyam ... yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manih

2

Sri vallabheti varadeti daya paretibhaktapriyeti bhava luNTana kovideti |natheti naga sayaneti jagan-nivasetyalapinam pratidinam kuru mam mukunda|| 1

Jayatu jayatu devo devakii nandanoyamJayatu jayatu krishno vrishni vamsa pradipah |Jayatu jayatu megha syamalah komalangoJayatu jayatu prithvi bhara naso mukundah || 2

Mukunda murdhna pranipatya yacebhavantam ekantam iyantam artham |avismritis tva ccharanaravindebhave bhave mestu bhavat prasadat || 3

Naham vande tava caranayor dvandvam advandva hetohkumbhipakam gurum api hare narakam napanetum |ramya rama mridu tanu lata nandane napi rantumbhave bhave hridaya bhavane bhavayeyam bhavantam || 4

Nastha dharme na vasu nichaye naiva kamopabhogeyad bhavyam tad bhavatu bhagavan purva karmanurupam |etat prarthyam mama bahu matam janma janmantare pitvat padambhoruha yugagata niscala bhaktir astu || 5

Divi va bhuvi va mamastu vasonarake va narakantaka prakamam |avadhirita -saradaravindaucharanau te marane 'pi chintayami || 6

Krishna tvadiya pada pankaja-panjarantamadyaiva me visatu manasa rajahamsah |prana-prayana-samaye kapha vata pittaih ||kanthavarodhana vidhau smaranam kutaste || 7

Page 3: Mukundamala -   · PDF filebhavati saranam eko vishnu-poto naranam || 12 Bhava jaladhim agadham dustaram nistareyam ... yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manih

3

Chintayami harim eva santatammanda haasa muditananambujam |nanda gopa tanayam parat paramnaradaadi muni vrinda vanditam || 8

Kara charana saroje kanti mannetraminesrama mushi bhuja veechi vyakule gaadha marge |hari sarasi vigahyapiya tejo jalaughambhava maru parikhinnah klesam adya tyajami 9

Sarasija nayane sa sankha chakremura bhidi ma viramasva citta rantum |sukha taram aparam na jatu janehari charana smaranamritena tulyam || 10

Mabhir manda mano vichintya bahudha yamis ciram yatananaivami prabhavanti papa ripavah svami nanu sridharah |alasyam vyapaniya bhakti sulabham dhyayasva narayanamlokasya vyasanapanodana karo dasasya kim na kshamah || 11

Bhava jaladhi gatanam dvandva vatahatanamsuta duhitri kalatra trana bhararditanam |vishama visaya toye majjatam aplavanambhavati saranam eko vishnu-poto naranam || 12

Bhava jaladhim agadham dustaram nistareyamkatham aham iti ceto ma sma gah kataratvam |sarasija-drisi deve taraki bhaktir ekanaraka-bhidi nishanna tarayishyaty avasyam || 13

Trishna-toye madana pavanoddhuta mohormi maledaravarte tanaya sahaja graha sanghakule cha |samsarakhye mahati jaladhau majjatam nas tri dhamanpadambhoje varada bhavato bhakti-navam prayaccha || 14

Page 4: Mukundamala -   · PDF filebhavati saranam eko vishnu-poto naranam || 12 Bhava jaladhim agadham dustaram nistareyam ... yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manih

4

Maa draksham kshina punyan kshanam api bhavato bhakti-hinan padabjemaa srausham sravya-bandham tava caritam apasyanyad akhyana-jatam |maa smarsham madhava tvam api bhuvana pate cetasapahnuvananmaa bhuvam tvat-saparya vyatikara-rahito janma janmantare pi || ``15

Jihve kirtaya kesavam mura ripum ceto bhaja sridharampani-dvandva samarcayacyuta kathah srotra dvaya tvam srinu |krishnam lokaya locana-dvaya harer gacchanghri yugmalayamjighra ghrana mukunda-pada tulasim murdhan namadhokshajam || 16

He lokah sriNuta prasuti-maraNa-vyadhes cikitsam imamyoga-jnah samudaharanti munayo yam yajnavalkyadayah |antar-jyotir ameyam ekam amritam krishnakhya mapiiyatamtat pitam paramaushadham vitanute nirvaNamatyantikam || 17

He martyah paramam hitam srinuta vo vakshyami sankshepatahsamsararnavam apad-urmi-bahulam samyak pravisya sthitah |nana-jnanam apasya cetasi namo narayanayety amummantram sa-pranavam pranama-sahitam pravartayadhvam muhuh||18

Prithvi-renur anuh payamsi kanikah phalguh sphulingo laghustejo nihsvasanam marut tanu-taram randhram su-sukshmam nabhah |kshudra rudra-pitamaha-prabhritayah kiitah samasthaa suraahadrishte yatra sa tavako vijayate bhumaavadhutaavadhi || 19

Baddhenanjalina natena sirasa gatraih sa-romodgamaihkanthena svara-gadgadena nayanenodgirna-bashpambuna |nityam tvac-caranaravinda-yugala-dhyanamritasvadinamasmakam sarasiruhaksha satatam sampadyatam jivitam || 20

He gopalaka he kripa-jalanidhe he sindhu-kanya-patehe kamsantika he gajendra-karuna-parina he madhava |he ramanuja he jagat-traya-guro he pundarikaksha mamhe gopijana-natha palaya param janami na tvam vina || `21

Page 5: Mukundamala -   · PDF filebhavati saranam eko vishnu-poto naranam || 12 Bhava jaladhim agadham dustaram nistareyam ... yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manih

5

Bhaktapaya-bhujanga-garuda-manis trailokya-raksha-manirgopi-locana-catakambuda-manih saundarya-mudra-manih |yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manihsreyo deva-sikha-manir disatu no gopala-cuda-manih || 22

Satru-cchedaika-mantram sakalam upanishad-vakya-sampujya-mantramsamsaroccheda-mantram samucita-tamasah sangha-niryana-mantram |sarvaisvaryaika-mantram vyasana-bhujaga-sandashta-santrana-mantramjihve sri-krishna-mantram japa japa satatam janma-saphalya-mantram || 23

vyamoha-prasamaushadham muni-mano-vritti-pravritty-aushadhamdaityendrarti-karaushadham tri-bhuvane sanjivanaikaushadhambhaktatyanta-hitaushadham bhava-bhaya-pradhvamsanaikaushadhamsreyah-prapti-karaushadham piba manah sri-krishna-divyaushadham 24

Amnayabhyasanany aranya-ruditam veda-vratany anv-ahammedas-cheda-phalani purta-vidhayah sarvam hutam bhasmani |tirthanam avagahanani ca gaja-snanam vina yat-pada-dvandvambhoruha-samsmritim vijayate devah sa narayanah || 25

Srimannamma prochya narayaNakhyamKe na prapuranchitam papinopi |Haanaha purvam prakravruttaa n tasminTena praptam garbhavaasaadi duhkham || 26

Maj janmanah phalam idam madhu-kaitabhareMat prarthaniya mad anugraha esha eva |tvad bhritya bhritya paricaraka bhritya bhritya-bhrityasya bhritya iti mam smara loka natha || 27

Nathe naha purushottame trijagata mekadhipe chetasaasevye svasya padasya daatari sure nwrayNe tishtati |yamka chitpurushaadham katipaya gramesamalpardam sevaayaimrugayaamahe naramaho mukaa varakaa vayam || 28

Page 6: Mukundamala -   · PDF filebhavati saranam eko vishnu-poto naranam || 12 Bhava jaladhim agadham dustaram nistareyam ... yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manih

6

Madana parihara sthitim madiyemanasi mukunda-padaravinda-dhamni |hara-nayana krisanuna krisosismarasi na cakra parakramam murareh || `29

Tattvam bruvaaNaani param parasmaatmadhu khasharantiva sataam phalani |praavartaya praanjalirasmi jihvenaamaani nqrayaNa gocharaNi || 30

Idam sariram pariNama pesalampata tyavasyam sladhasandhi jargharam |kimaushadhaihi klisyasi mudha durmate !niraamayam Krishna rasaayanam piba || 31

dara varakara-vara-suta te tanujo virincihstotra vedas tava sura-gana bhritya-vargah prasadah |muktir maya jagad avikalam tavaki devaki temata mitram bala-ripu-sutas tat tvad anyam na jane || 32

Krishno rakshatu no jagat-traya-guruh krishnam namadhvam sadakrishnenakhila-satravo vinihatah krishnaya tasmai namah |krishnad eva samutthitam jagad idam krishnasya dasosmy ahamkrishne tishthati visvam etad akhilam he krishna rakshasva mam|| 33

Tat tvam prasida bhagavan kuru mayya nathevishno kripam parama-karunikah khalu tvam |samsara-sagara-nimagnam ananta dinamuddhartum arhasi hare purushottamosi || 34

Namami narayana-pada-pankajamkaromi narayana-pujanam sadavadami narayana-nama nirmalamsmarami narayana-tattvam avyayam 35

Page 7: Mukundamala -   · PDF filebhavati saranam eko vishnu-poto naranam || 12 Bhava jaladhim agadham dustaram nistareyam ... yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manih

7

Sri-natha narayana vasudevasri krishna bhakta-priya chakra-panesri padmanabhacyuta kaitabharesri rama padmaksha hare murare 36

Ananta vaikuntha mukunda krishnagovinda damodara madhaveti |vaktum samartho pi na vakti kascidaho jananam vyasanabhimukhyam || 37

Dhyayanti ye vishnum anantam avyayamhrit-padma-madhye satatam vyavasthitamsamahitanam satatabhaya-pradamte yanti siddhim paramam tu vaishnavim 38

Kshira saagara taranga siikarasara tarakita charu murtayebhogi-bhoga-sayaniya-sayine madhavaya madhu-vidvishe namah 39

yasya priyau sruti-dharau kavi-loka-viraumitrau dvi-janma-vara-padma-sarav abhutamtenambujaksha-caranambuja-shat-padenarajna krita kritir iyam kulasekharena 40

Ghushyate yasya nagare rangayatraa dine dine |tamaham sirasaa vande rajaanam kulashekharam ||

Sri Kulashekhara AaLvar TiruvadigaLe Sharanam Nitya taniyanTirunakshatra taniyan

Kumbhe punarvasau jaatam keraLe CholapattaNe |Kausthubhamsam Dharaadesam kulashekara maasraye ||

Sarvam Sri KrishnaarpaNamastu

Prepared by Satyanarayana Rao Vallabhaneni

Page 8: Mukundamala -   · PDF filebhavati saranam eko vishnu-poto naranam || 12 Bhava jaladhim agadham dustaram nistareyam ... yah kanta-mani-rukmini-ghana-kuca-dvandvaika-bhusha-manih

8