file · web viewyaśho me gathaḿ dikṣhu dhāna pratāpājagad vastu sarvaḿ kare yat...

2
Guru Ashtakam By Adi Sankara Ragam: Revati Talam: Tisra Adi Lyrics: śharīram surūpam tathā vā kalatra yaśaś chāru chitram dhanam meru tulyaam anaś chena lagna guror ańghri padme tata ki tata ki tata ki tata ki ||1 kalathra dhana putra poutrādi sarva giha bāndhavā sarvam etaddhi jātam anaś chena lagna guror ańghri padme tata ki tata ki tata ki tata ki ||2 haań gādi vedho mukhe śhastra vidhyā kavit vādi gadya supadya karoti anaś chena lagna guror ańghri padme tata ki tata ki tata ki tata ki || 3 vidheśheu mānya sva deśheu dhanya sadhā chāra vtteu matto na chānya anaś chena lagna guror ańghri padme tata ki tata ki tata ki tata ki ||4

Upload: hoangdien

Post on 31-Jan-2018

221 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: file · Web viewyaśho me gathaḿ dikṣhu dhāna pratāpājagad vastu sarvaḿ kare yat prasādāthḿanaś chena lagnaḿ guror ańghri padmetataḥ kiḿ tataḥ kiḿ tataḥ

Guru AshtakamBy Adi Sankara

Ragam: Revati Talam: Tisra Adi

Lyrics:

śharīram surūpam tathā vā kalatramyaśaś chāru chitram dhanam meru tulyaammanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||1

kalathram dhanam putra poutrādi sarvamgriham bāndhavāh sarvam etaddhi jātammanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||2

shadań gādi vedho mukhe śhastra vidhyākavit vādi gadyam supadyam karotimanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim || 3

vidheśhesu mānyah sva deśhesu dhanyahsadhā chāra vrttesu matto na chānyahmanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||4

Kshamā mandale bhūpa bhūpāla brndaihsadhā sevitham yasya pādāra vindammanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||5

Ragam: Mohanam

Page 2: file · Web viewyaśho me gathaḿ dikṣhu dhāna pratāpājagad vastu sarvaḿ kare yat prasādāthḿanaś chena lagnaḿ guror ańghri padmetataḥ kiḿ tataḥ kiḿ tataḥ

yaśho me gatham dikshu dhāna pratāpājagad vastu sarvam kare yat prasādāthmanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim || 6

na bhoge na yoge na vā vāji rājauna kāntā mukhe naiva vitteshu chittammanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||7

aranye na vā svasya gehe na kāryena dehe mano vartate me tvan arghyemanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||8

guror ashtakam yah pateth punya dehīyathir bhū pathir brahmachārī cha gehīlabhed vāñchi thārtham padam brahma samñjñamguror uktha vākye mano yasya lagnam (two times).