nakshatra suktam nakshatreshti in english - · pdf file nakshatra suktam (nakshatreshti) in...

Download Nakshatra Suktam Nakshatreshti in English -  · PDF file  Nakshatra Suktam (Nakshatreshti) in English Nakshatra Suktam (Nakshatreshti) – English Lyrics (Text) Nakshatra Suktam

If you can't read please download the document

Upload: lydien

Post on 06-Feb-2018

434 views

Category:

Documents


34 download

TRANSCRIPT

  • http://thegodshiva.blogspot.com/

    Nakshatra Suktam (Nakshatreshti) in English Nakshatra Suktam (Nakshatreshti) English Lyrics (Text)

    Nakshatra Suktam (Nakshatreshti) English Script

    taittirya brahmaam | aakam 3 prana 1

    taittirya sahit | ka 3 praphaka 5 anuvkam 1

    o || agnirna ptu kttik | nakatra devamindriyam | idams

    vicakaam | havirsa juhotana | yasya bhnti ramayo yasya ketava |

    yasyem viv bhuvanni sarv | sa kttikbhirabhisavasna | agnirno

    devassuvite dadhtu || 1 ||

    prajpate rohivetu patn | vivarp bhat citrabhnu | s no

    yaasya suvite dadhtu | yath jvema aradassavr | rohi

    devyudagtpurastt | viv rpi pratimodamn | prajpatig havi

    vardhayant | priy devnmupaytu yaam || 2 ||

    somo rj mgarea gann | iva nakatra priyamasya dhma |

    pyyamno bahudh janeu | reta praj yajamne dadhtu | yatte

    nakatra mgaramasti | priyag rjan priyatama priym | tasmai

    te soma havi vidhema | anna edhi dvipade a catupade || 3 ||

    rdray rudra pratham na eti | reho devn patiraghniynm |

    nakatramasya havi vidhema | m na prajg rrianmota vrn | heti

    rudrasya pario vaktu | rdr nakatra juatg havirna |

    pramucamnau duritni viv | apghaag sannudatmartim | || 4||

    punarno devyaditispotu | punarvasna punaret yaam | punarno

    dev abhiyantu sarve | puna punarvo havi yajma | ev na

    devyaditiranarv | vivasya bhartr jagata pratih | punarvas havi

    vardhayant | priya devn-mapyetu ptha || 5||

    bhaspati prathama jyamna | tiya nakatramabhi sambabhva |

    reho devn ptansujiu | dionu sarv abhayanno astu | tiya

    purastduta madhyato na | bhaspatirna pariptu pact |

    bdhetndveo abhaya kutm | suvryasya patayasyma || 6 ||

  • http://thegodshiva.blogspot.com/

    idag sarpebhyo havirastu juam | re yemanuyanti ceta | ye

    antarika pthiv kiyanti | te nassarpso havamgamih | ye rocane

    sryasypi sarp | ye diva devmanusacaranti | yemare

    anuyanti kmam | tebhyassarpebhyo madhumajjuhomi || 7 ||

    upaht pitaro ye maghsu | manojavasassuktassukty | te no

    nakatre havamgamih | svadhbhiryaa prayata juantm | ye

    agnidagdh yenagnidagdh | yemulloka pitara kiyanti | yg-ca

    vidmaygm u ca na pravidma | maghsu yaag sukta juantm || 8||

    gav pati phalgunnmasi tvam | tadaryaman varuamitra cru | ta

    tv vayag sanitrag sannm | jv jvantamupa saviema | yenem

    viv bhuvanni sajit | yasya dev anusayanti ceta | aryam rj

    jarastu vimn | phalgunnmabho roravti || 9 ||

    reho devn bhagavo bhagsi | tattv vidu phalgunstasya vittt |

    asmabhya katramajarag suvryam | gomadavavadupasannudeha |

    bhagoha dt bhaga itpradt | bhago dev phalgunrvivea |

    bhagasyetta prasava gamema | yatra devaissadhamda madema | ||

    10 ||

    ytu devassavitopaytu | hirayayena suvt rathena | vahan, hastag

    subhag vidmanpasam | prayacchanta papuri puyamaccha | hasta

    prayaccha tvamta vasya | dakiena pratigbhma enat |

    dtramadya savit videya | yo no hastya prasuvti yaam ||11 ||

    tva nakatramabhyeti citrm | subhag sasayuvatig rcamnm |

    niveayannamtnmartygca | rpi pigan bhuvanni viv |

    tannastva tadu citr vicam | tannakatra bhrid astu mahyam |

    tanna praj vravatg sanotu | gobhirno avaissamanaktu yaam ||

    12 ||

    vyurnakatramabhyeti niym | tigmago vabho roruva |

    samrayan bhuvan mtariv | apa dvegsi nudatmart | tanno

    vyastadu niy otu | tannakatra bhrid astu mahyam | tanno

    devso anujnantu kmam | yath tarema duritni viv || 13 ||

    dramasmacchatravo yantu bht | tadindrgn kut tadvikhe |

  • http://thegodshiva.blogspot.com/

    tanno dev anumadantu yaam | pact purastdabhayanno astu |

    nakatrmadhipatn vikhe | rehvindrgn bhuvanasya gopau |

    vicaatrnapabdhamnau | apakudhannudatmartim | || 14 ||

    pr pacduta pr purastt | unmadhyata paurams jigya |

    tasy dev adhisavasanta | uttame nka iha mdayantm | pthv

    suvarc yuvati sajo | pauramsyudagcchobhamn | pyyayant

    duritni viv | uru duh yajamnya yaam |

    ddhysma havyairnamasopasadya | mitra deva mitradheya no astu

    | anrdhn, havi vardhayanta | ata jvema arada savr | citra

    nakatramudagtpurastt | anrdh sa iti yadvadanti | tanmitra eti

    pathibhirdevaynai | hirayayairvitatairantarike || 16 ||

    indro jyehmanu nakatrameti | yasmin vtra vtra trye tatra |

    tasminvaya-mamta duhn | kudhantarema duriti duriim |

    purandarya vabhya dhave | ahya sahamnya mhue |

    indrya jyeh madhumadduhn | uru kotu yajamnya lokam | ||

    17 ||

    mla praj vravat videya | parcyetu nirti parc |

    gobhirnakatra paubhissamaktam | aharbhydyajamnya mahyam |

    aharno adya suvite dadtu | mla nakatramiti yadvadanti | parc

    vc nirti nudmi | iva prajyai ivamastu mahyam || 18 ||

    y divy pa payas sambabhvu | y antarika uta prthivry |

    ysmah anuyanti kmam | t na pa agg syon bhavantu | yca

    kpy yca ndyssamudriy | yca vaiantruta prsacry |

    ysmah madhu bhakayanti | t na pa agg syon bhavantu ||19

    ||

    tanno vive upa vantu dev | tadah abhisayantu yaam |

    tannakatra prathat paubhya | kirviryajamnya kalpatm |

    ubhr kany yuvatayassupeasa | karmaktassukto vryvat |

    vivn devn, havi vardhayant | ah kmamupyantu yaam ||

    20 ||

    yasmin brahmbhyajayatsarvametat | amuca lokamidamca sarvam |

  • http://thegodshiva.blogspot.com/

    tanno nakatramabhijidvijitya | riya dadhtvahyamnam | ubhau

    lokau brahma sajitemau | tanno nakatramabhijidvicam |

    tasminvaya ptanssajayema | tanno devso anujnantu kmam || 21

    ||

    vanti romamtasya gopm | puymasy upaomi vcam | mah

    dev viupatnmajrym | pratc meng havi yajma | tredh

    viururugyo vicakrame | mah diva pthivmantarikam |

    tacchroaitirava-icchamn | puyagg loka yajamnya kvat || 22 ||

    aau dev vasavassomysa | catasro devrajar ravih | te yaa

    pntu rajasa purastt | savatsaramamtagg svasti | yaa na

    pntu vasava purastt | dakiatobhiyantu ravih |

    puyannakatramabhi savima | m no artiraghaagsgann || 23

    ||

    katrasya rj varuodhirja | nakatrg atabhiagvasiha | tau

    devebhya kuto drghamyu | atag sahasr bheajni dhatta |

    yaanno rj varua upaytu | tanno vive abhi sayantu dev | tanno

    nakatrag atabhiagjuam | drghamyu pratiradbheajni || 24 ||

    aja ekapdudagtpurastt | viv bhtni prati modamna | tasya

    dev prasava yanti sarve | prohapadso amtasya gop |

    vibhrjamnassamidh na ugra | ntarikamaruhadagandym | tag

    srya devamajamekapdam | prohapadso anuyanti sarve || 25 ||

    ahirbudhniya pratham na eti | reho devnmuta mnum | ta

    brhmassomapssomysa | prohapadso abhirakanti sarve |

    catvra ekamabhi karma dev | prohapad sa iti yn, vadanti | te

    budhniya pariadyagg stuvanta | ahig rakanti namasopasadya || 26

    ||

    p revatyanveti panthm | puipat paup vjabastyau | imni havy

    prayat ju | sugairno ynairupayt yaam | kudrn pan rakatu

    revat na | gvo no avgm anvetu p | annag rakantau bahudh

    virpam | vjag sanut yajamnya yaam || 27 ||

  • http://thegodshiva.blogspot.com/

    tadavinvavayujopaytm | ubhagamihau suyamebhiravai | sva

    nakatrag havi yajantau | madhvsampktau yaju samaktau | yau

    devn bhiajau havyavhau | vivasya dtvamtasya gopau | tau

    nakatra jujuopaytm | namovibhy kumovayugbhym ||

    28 ||

    apa ppmna bhararbharantu | tadyamo rj bhagavn, vicam |

    lokasya rj mahato mahn, hi | suga na panthmabhaya kotu |

    yasminnakatre yama eti rj | yasminnenamabhyaicanta dev |

    tadasya citrag havi yajma | apa ppmna bhararbharantu || 29 ||

    nivean sagaman vasn viv rpi vasnyveayant |

    sahasrapoag subhag rar s na ganvarcas savidn | yatte dev

    adadhurbhgadheyamamvsye savasanto mahitv | s no yaa

    piphi vivavre rayinno dhehi subhage suvram || 30 ||

    o nti nti nti |