namasri yati rajaya vivekananda suraye sat cit sukha swarupaya swamine tapaharine

210

Upload: muriel-dalton

Post on 23-Jan-2016

274 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 2: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

O³eeve ³eesieO³eeve ³eesie |ÖX}â Ì곩gâ |ÖX}â Ì곩gâ

by

Dr H R Nagendra

Vice Chancellor, VYOMA

Page 3: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 4: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 5: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

O³eeve ³eesie

|ÖX}â Ì곩gâ

Page 6: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Þeer YeieJeevegJee®eDeveeefÞeleë keÀce&HeÀueb keÀe³e¥ keÀce& keÀjesefle ³eë ~me mebv³eemeer ®e ³eesieer ®e ve efvejeqiveve& ®eeef¬eÀ³eë ~~1~~

Ùri Bhagavánuváca

Anáùritaç karma phalam káryam karma karoti yaç,

Sa samnyási ca yogi ca na niragnir na cá’kriyaç.úZ© ÅâgâÀÖ}â°ÀÖkâ%}ÖúZyâÿ dâÀâ°ËÁâ·ª dÖÌâ°Ëª dâÀâ°Ë dâp곩» Ìâ°ÿ,Éâ Éâª}ÖXû© kâ Ì곩Щ kâ }â ¾pâÐQ}âËkÖÑZÌâ°ÿé1é

Page 7: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eb mebv³eemeefYeefle Òeeng³eexieb leb efJeef× HeeC[Je ~ve ¿emebv³emleme¹uHees ³eesieer YeJeefle keÀ½eve ~~2~~

Yam samnyásam iti práhur yogam tam viddhi páïãava,

Na hy asamnyastasamkalpo yogi bhavati kaùcana.Ìâ°ª Éâª}ÖXÉâÆ°» ~ÖZÝâ°Ìê³Ë©g⪠y⪠ƬP ~ÖªvâÀâ,}â ÝÖXÉâª}âXÉâKÉâªdâÈÒ~êò© Ì곩Щ ÅâÀâ» dâµâ+}âéé2éé

Page 8: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Dee©©#eesceg&ves³eexieb keÀce& keÀejCeceg®³eles ~³eesieeª{m³e lem³ewJe Meceë keÀejCeceg®³eles ~~3~~

Árurukúor muner yogam karma káraïam ucyate,

Yogárüãhasya tasyai’va ùamaç káraïam ucyate.Apâ°pâ°dê³_©Àâ°°Ë}ê©Ìê³Ë©g⪠dâÀâ°Ë dÖpâxÀâ°°kâXyê©,Ì곩gÖpâ³wâÉâX yâÉêôXÀâ µâÀâ°ÿ dÖpâxÀâ°°kâXyê©éé3éé

Page 9: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eoe efn veseqvê³eeLex<eg ve keÀce&mJevegHeppeles ~meJe&me¹uHemebv³eemeer ³eesieeª{mleoes®³eles ~~4~~

Yadáhi ne’ndriyártheúu na karmasv anuúajjate,

Sarvasamkalpasamnyási yogárüãhas tado’cyate.Ìâ°{Ö þ }ꩪ¬ZÌâÃÖzêËÍâ° }â dâÀâ°ËÉâ]}â°ÍââmXyê©,ÉâÀâËÉâªdâ·RÉâª}ÖXû© Ì곩gÖpâ³wâÉâK{곩kâXyê©éé4éé

Page 10: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 11: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 12: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 13: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

efpeleelceveë ÒeMeevlem³e Hejceelcee meceeefnleë ~Meerlees<CemegKeogëKes<eg leLee ceeveeHeceeve³eesë ~~7~~

Jitátmanaç praùántasya paramátmá samáhitaç,

Ùitoúïasukhaduçkheúu tathá mánápamánayoç.ÊyÖyâW}âÿ ~âZµÖªyâÉâX ~âpâÀâÃÖyÖW ÉâÀâÃÖþyâÿ,ú©y곩ÍâJ Éâ°Ù{â°ÿfê©Íâ° yâzÖ ÀâÃÖ}Ö~âÀâÃÖ}âÌ곩ÿ

éé7éé

Page 14: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

%eeveefJe%eevele=Hleelcee ketÀìmLees efJeefpeleseqvê³eë ~³egkeÌle Fl³eg®³eles ³eesieer meceueesäeMcekeÀeáeveë ~~8~~

Jòána vijòána tøptátmá küûsatho vijitendriyaç,

Yukta ity ucyate yogi sama loúûáùma káòcanaç.uÖC }âÆuCÖ}â yâ½~ÖKyâW dâ³rÉê³K© ÆÊyꩪ¬ZÌâ°ÿ,Ìâ°°dâK Eyâ°XmXyê© Ì곩Щ ÉâÀâ°È곩ÍÖDµâÀâ°dÖªkâ}âÿ éé8éé

Page 15: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

megËeqvce$ee³eg&oemeerve ceO³emLeÜs<³eyevOeg<eg ~meeOeg<JeefHe ®e HeeHes<eg meceyegef×efJe&efMeH³eles ~~9~~

Suhøn mitráryudásina madhyastha dveúya bandhuúu,

Sádhuúv api ca pápeúu samabuddhir viùiúyate.Éâ°Ýâ½¾WyÖZÌâ°°Ë{Öû©}â Àâ°|âXÉâL {ꩵâX±ª|â°Íâ°.ÉÖ|â°Íâ]Ä kâ ~Ö~ê©Íâ° ÉâÀâ°±°¬PÆËúÍâXyê©éé9éé

Page 16: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eesieer ³eg¡eerle meleleceelceeveb jnefme efmLeleë ~SkeÀekeÀer ³eleef®eÊeelcee efvejeMeerjHeefjûenë ~~10~~

Yogè yuòjtta satatam átmánam rahasi sthitaç,

Ekáki yatacittátmá niráùir aparigrahaç.Ì곩Щ Ìâ°°ªÊ©yâ ÉâyâyâÀâÃÖyÖW}⪠pâÝâû ûLyâÿ,OdÖÑ© Ìâ°yâ×yÖKyÖW ¾pÖ ú©pâ~âîgâZÝâÿ éé10éé

Page 17: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 18: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 19: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 20: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 21: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 22: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Veel³e Mvelemleg ³eesieessefmle ve ®ewkeÀevleceveMveleë ~ve ®eeefle mJeHveMeeruem³e peeûelees vewJe ®eepeg&ve ~~16~~

Ná’tyaùnatas tu yogo’sti na cai’kántam anaùnataç,

Na cá’tisvapnaùlasya jágrato nai’va cá ‘rjuna.}ÖyâX µâQyâÉâ°K Ì곩g곩sûK }â kêôdÖªyâÀâ°}â µâQyâÿ, }â kÖ» Éâ]~âQú©·ÉâX uÖgâZy곩 }êôÀâ kÖm°Ë}â

éé16éé

Page 23: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 24: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eoe efJeefve³eleb ef®eÊeceelcev³esJeeJeefleÿles ~efveëmHe=në meJe&keÀecesY³ees ³egkeÌle Fl³eg®³eles leoe ~~18~~

Yadá viniyatam cittam átmany evá’vatiúûhate,

Niçspøhaç sarvakámebhyo yukta ity ucyate tadá.Ìâ°{Ö Æ¾Ìâ°y⪠×yâKÀâÃÖyâW}ê©XÀÖÀâ»ÍâDyê©,¾ÉâR ½Ýâÿ ÉâÀâËdÖÀê°©Åê³X© Ìâ°°dâK Eyâ°XmXyê© yâ{Ö éé18éé

Page 25: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eLee oerHees efveJeelemLees ves²les meesHecee mce=lee ~³eesefievees ³eleef®eÊem³e ³eg¡elees ³eesieceelceveë ~~19~~

Yathá dipo nivátastho ne’ngate so’pamá smøtá,

Yogino yatacittasya yuòjato yogam átmanaç.Ìâ°zÖ ¬©~êò© ¾ÀÖyâÉê³L© }ꩪgâyê© É곩~âÀâÃÖ ÉâW ½yÖÌ곩Ð}곩 Ìâ°yâ×yâKÉâX Ìâ°°ªmy곩 Ì곩gâÀâÃÖyâW}âÿ

éé19éé

Page 26: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³e$eesHejceles ef®eÊeb efve©×b ³eesiemesJe³ee ~³e$e ®ewJeelceveelceeveb HeM³eVeelceefve leg<³eefle ~~20~~

Yatro’paramate cittam niruddham yogasevayá,

Yatra cai’vá’tmaná’tmánam paùyann átmani tuúyati.Ìâ°yê³Z©~âpâÀâ°yê© ×yâKª ¾pâ°{âPª Ì곩gâÉê©ÀÖÌâÃÖ,Ìâ°yâZ kêôÀÖyâW}ÖyÖW}⪠~âµâX}ÖQyâW¾ yâ°ÍâX» éé20éé

Page 27: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 28: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eb ueyOJee ®eeHejb ueeYeb cev³eles veeefOekebÀ leleë ~³eeeqmceefvmLelees ve ogëKesve ieg©CeeefHe efJe®eeu³eles ~~22~~

Yam labdhvá cá’param lábham manyate ná’dhikamtataç,

Yasmin sthito na duçkhena guruïá’pi vicályate.Ìâ°ª ·ÏÖP ] kÖ~âp⪠ÈÖÅ⪠Àâ°}âXyê© }Öºd⪠yâyâÿ éÌâÃÖûW ¾WûLy곩 }â |â°ÿfê©}â gâ°pâ°ÇÖÄ ÆkÖ·Xyê©

éé22éé

Page 29: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

leb efJeÐeeodogëKemeb³eesieefJe³eesieb ³eesiemebef%eleced ~me efve½e³esve ³eeskeÌleJ³ees ³eesieessefveefJe&CCe®eslemee ~~23~~

Tam vidhyád duçkhasamyogaviyogam yogasamjòistam,

Sa niùcayena yoktavyo yogo’nirviïïa cetasá

y⪠Æ|ÖX{â |â°ÿÉâªÌ곩gâÆÌ곩g⪠Ì곩gâÉâªÊCy⪠éÉâ ¾µâ+Ìê°©}â Ì곩dâKÀêòX© Ì곩g곩 ¾ÆËÇÖÇÖkê©yâÉÖ

éé23éé

Page 30: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

me¹uHeÒeYeJeevkeÀeceebml³ekeÌlJee meJee&veMes<eleë ~cevemewJeseqvê³eûeeceb efJeefve³ec³e mecevleleë ~~24~~

Samkalpa prabhaván kámáms tyaktvá sarván aùeúataç,

Manasai’ve’ndriya grámam viniyamya samantataç.Éâªdâ·R ~âZÅâÀÖ}Ò dÖÀâÃÖªÉ⦠dâ ® ÉâÀÖË}ҵ곩Íâyâÿ éÀâ°}âÉêXÀꩾª¬ZÌâ°gÖZÀâ°ª ƾÌâ°Àâ°X ÉâÀâ°}Òyâyâÿ

éé25éé

Page 31: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 32: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³elees ³elees efve½ejefle ceve½eáeueceefmLejced ~lelemlelees efve³ec³ewleoelcev³esJe JeMeb ve³esled ~~25~~

Yato-yato niùcarati manaù caòcalam asthiram,

Tatas’tao niyamyai’tad átmany eva vaùam nayet.Ìâ°y곩 Ìâ°y곩 ¾µâ+pâ» Àâ°}âµâZµâ+·Àâ°ûKpâª,yâyâÉâKy곩 ¾Ìâ°Àê°ôXyâ{ÖyâW}êXÀâ Àâµâª }âÌê°©yÒ éé24éé

Page 33: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 34: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eg¡eVesJeb meoelceeveb ³eesieer efJeielekeÀuce<eë ~megKesve ye´ïemebmHeMe&cel³evleb megKeceMvegles ~~28~~

Yuòjannevam sadá’tmánam yogi vigata kalmaúaç,

Sukhena brahma samsparùam atyantam sukham aùnute.Ìâ°°ªm}ê©QÀ⪠Éâ{ÖyÖW}⪠Ì곩Щ Ægâyâdâ·Wµâÿ éÉâ°fê©}â ±ZÝâWÉâªÉâRµâËÀâÃÒ %yâXªy⪠Éâ°ÙÀâ°Íâ°Qyê©

éé38éé

Page 35: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

meJe&YetlemLeceelceeveb meJe&Yetleeefve ®eelceefve ~F&#eles ³eesie³egkeÌleelcee meJe&$e meceoMe&veë ~~29~~

Sarvabhütastham átmánam sarvabhütáni cá’tmani,

Ikúate yogayuktátmá sarvatra samadarùanaç.ÉâÀâË Åâ³yâÉâLÀâÃÖyÖW}⪠ÉâÀâËÅâ³yÖ¾ kÖyâW¾ éodâ_Xyê© Ì곩gâÌâ°°dÖKyÖW ÉâÀâËyâZ ÉâÀâ°{âµâË}âÿ éé29éé

Page 36: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³ees ceeb HeM³eefle meJe&$e meJe¥ ®e ceef³e HeM³eefle ~lem³eenb ve ÒeeCeM³eeefce me ®e ces ve ÒeCeM³eefle ~~30~~

Yo mám paùyati sarvatra sarvam ca mayi paùyati,

Tasyá’ham na praïaùyámi sa ca me na praïaùyati.Ì곩 ÀâÃÖª ~âµâX» ÉâÀâËyâZ ÉâÀâ˪ kâ Àâ°Î° ~âµâX» éyâµÖXÝ⪠}â ~ÖZxµâXÌâÃÖÆ° Éâ kâ Àê°© }â ~âZxµâX»

éé30éé

Page 37: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

meJe&YetleefmLeleb ³ees ceeb Yepel³eskeÀlJeceeefmLeleë ~meJe&Lee Jele&ceeveessefHe me ³eesieer ceef³e Jele&les ~~31~~

Sarvabhüta sthitam yo mám bhajaty ekatvam ásthitaç,

Sarvathá vartamáno’pi sa yogi mayi vartate.ÉâÀâËÅâ³yâûLy⪠Ì곩 ÀâÃÖª ÅâmyêX©dâyâ]ÀâÃÖûLyâÿ éÉâÀâËzÖ ÀâyâËÀâÃÖ}곩sÄ Éâ Ì곩Щ Àâ°Î° ÀâyâËyê©

éé31éé

Page 38: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 39: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Depeg&ve GJee®e³eess³eb ³eesiemlJe³ee ÒeeskeÌleë meec³esve ceOegmetove ~Slem³eenb ve HeM³eeefce ®eáeuelJeeeflmLeefleb efmLejeced ~~33~~

Arjuna uváca

Yo’yam yogas tvayá proktaç sámyena madhusüdana,

Etasyá’ham na paùyámi caòcalatvát sthitim sthirám.%m°Ë}â IÀÖkâÌ곩Ìâ°ª Ì곩gâÉâ]ÌâÃÖ ~êòZ©dâKÿ ÉÖÀê°X©}â

Àâ°|â°Éâ³{â}âéOyâÉÖXÝ⪠}â ~âµÖXÆ° kâªkâ·yÖ]ûL»ª ûLpÖª éé33éé

Page 40: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 41: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 42: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Demeb³eleelcevee ³eesiees og<ÒeeHe Fefle ces ceefleë ~JeM³eelcevee leg ³elelee Meke̳eessJeeHlegmegHee³eleë ~~36~~

Asamyatátmaná yogo duúprápa iti me matiç,

Vaùyámaná tu yatatá ùakyo’váptum upáyataç.%ÉâªÌâ°yÖyâW}Ö Ì곩g곩 {â°ÍÖR Z~â E» Àê°© Àâ°»ÿ éÀâµÖXyâW}Ö yâ° Ìâ°yâyÖ µâdê³X©sÀÖ~âó K Éâ°~ÖÌâ°yâÿ

éé34éé

Page 43: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

De³eefleë Þe׳eesHeslees ³eesiee½eefueleceevemeë ~DeÒeeH³e ³eesiemebefmeef×b keÀeb ieefleb ke=À<Ce ie®íefle ~~37~~

Arjuna uváca

Ayatiç ùraddhayo’peto yogác calitamánasaç,

Aprápya yogasamsiddhim kám gatim køúïa gacchati.%m°Ë}â IÀÖkâ%Ìâ°»ÿ µâZ{âPÌ곩~ê©y곩 Ì곩gÖµâ+¶yâÀâÃÖ}âÉâÿ é%~ÖZ~âX Ì곩gâÉâªû¬Pª dÖª g⻪ dâ½ÍâJ gâkâæ» éé34éé

Page 44: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

keÀef½eVeesYe³eefJeYe´äefMíVeeYe´efceJe veM³eefle ~DeÒeefleäes ceneyeenes efJecet{es ye´ïeCeë HeefLe ~~38~~

Kaccin no’bhayavibhraúûaù chinnábhram iva naùyati,

Apratiúûho mahábáho vimüãho brahmaïaç pathi.dâµâ+}곩QÅâÌâ°ÆÅâZÍâDúµâ+}ÖQÅâZÆ°Àâ }âµâX» é%~âZ»Íê³D© Àâ°ÝÖÅÖÝ곩 ÆÀâ°³w곩 ±ZÝâWxÿ ~â¼

éé38éé

Page 45: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Slevces mebMe³eb ke=À<Ce ísÊegcen&m³eMes<eleë ~lJeov³eë mebMe³em³eem³e ísÊee ve ¿egHeHeÐeles ~~39~~

Etam me samùayam køúïa chettum arhasya aùeúataç,

Tvadanyaç samùayasyá’sya chettá na hyupapadyate.Oyâ}ê©W É⪵âÌâ°ª dâ½ÍâJ kê©yâ°KÀâ°Ýâ˵âX µê©Íâyâÿ éyâ]{â}âXÿ É⪵âÌâ°ÉÖXÉâX lê©yÖK }â Ýâ°X~â~â{âXyê© éé39éé

Page 46: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Þeer YeieJeevegJee®eHeeLe& vewJesn veeceg$e efJeveeMemlem³e efJeÐeles ~ve efn keÀu³eeCeke=ÀlkeÀef½eogie&efleb lelee ie®íefle ~~40~~

Ùri bhagaván uváca

Pártha nai’ve’ha ná’mutra vináùas tasya vidyate,

Na hi kalyáïakøt kaùcid durgatim táta gacchati.úZ© ÅâgâÀÖ}â°ÀÖkâ~ÖzâË }êôÀê©Ýâ }ÖÀâ°°yâZ Æ}ÖµâÉâKÉâX Æ{âXyê© é}â þ dâÈÖXxdâ½yâ"ú+{â°gâË»ª yâyÖ gâkâæ» éé40éé”

Page 47: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

ÒeeH³e HegC³eke=Àleeb ueeskeÀevegef<elJee Me½eleerë meceeë ~Meg®eerveeb Þeerceleeb iesns ³eesieYe´äessefyepee³eles ~~41~~

Prápya puïyakøtám lokán uúitvá ùáùvatiç samáç,

Ùucènám ùrimatám gehe yogabhraúûo’bhijáyate.~ÖZ~âX ~âóxXdâ½yÖª È곩dÖ}â°¸yÖ] µâµâ+»©ÿ ÉâÀâÃÖÿ éµâ°×©}Öª Þ©Àâ°yÖª gê©Ýê© Ì곩gâÅâZÍê³D©s «uÖÌâ°yê©

éé41éé

Page 48: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

DeLeJee ³eesefieveecesJe kegÀues YeJeefle Oeerceleeced ~Sleef× ogue&Yelejb ueeskesÀ pevce ³eoer¢Meced ~~42~~

Athavá yoginám eva kule bhavati dhimatám,

Etadd hi durlabhataram loke janma yadèdøùam.%zâÀÖ Ì곩Ð}ÖÀê°©Àâ dâ°Èê© ÅâÀâ» º©Àâ°yÖª éOyâº] {â°·ËÅâyâp⪠È곩dê© m}âW Ìâ°¬©{â½µâXÀâÃÒ éé42éé

Page 49: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

le$e leb yegef×meb³eesie ueYeles HeewJe&lesefnkeÀced ~³eleles ®e lelees Yet³eë mebefme×ew kegÀ©vevove ~~43~~

Tatra tam bhudhi samyogam labhate paurva dehikam,

Yatate ca tato bhüyaç samsiddhau kuru nandana.yâyâZ y⪠±°¬PÉâªÌ곩gâ ·Åâyê© ~ñÀâËyê©þd⪠éÌâ°yâyê© kâ yây곩 Åâ³Ìâ°ÿ Éâªû|ñP dâ°pâ°}âª{â}â

éé43éé

Page 50: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

HetJee&Y³eemesve lesvewJe efn³eles ¿eJeMeessefHe meë ~efpe%eemegjefHe ³eesiem³e Meyoye´ïeeefleJele&les ~~44~~

Pürvábhyásena tenai’va hriyate hy avaùo’pi saç,

jijòásur api yogasya ùabdabrahmá’tivartate.~âòÀÖËÅÖXÉê©}â yê©}êôÀâ þÌâ°yê© ÝâXÀâµê³©sÄ Éâÿ éÊuÖCÉâ°pâÄ Ì곩gâÉâX µâ±P ±ZÝÖW»ÀâyâËyê© éé44éé

Page 51: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

leHeeqmJeY³eessefOekeÀes ³eesieer %eeefveY³eessefHe celeessefOekeÀë ~keÀefce&Y³e½eeefOekeÀes ³eesieer lemceeÐeesieer YeJeepeg&ve ~~45~~

Tapasvibhyo’dhiko yogè jòánibhyo’pi mato’dhikaç,

Karmibhyaù cá’dhiko yogè tasmád yogè bhavá’rjuna.yâ~âû]Åê³X©sºd곩 Ì곩Щ uÖC¾Åê³X©sÄ Àâ°y곩sºdâÿ édâÆ°ËÅâXµÖ+ºd곩 Ì곩Щ yâÉÖW{곩XЩ ÅâÀÖmË}â éé45éé

Page 52: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eesefieveeceefHe meJex<eeb ceÃlesveevlejelcevee ~Þe×eJeevedYepeles ³ees ceeb me ces ³egkeÌlelecees celeë ~~46~~

Yoginám api sarveúám madgatená’ntarátmaná,

Ùraddáván bhajate yo mám sa me yuktatamo mataç.Ì곩Щ}ÖÀâ°Ä ÉâÀêË©ÍÖª Àâ°{â$yê©}Ö}âªyâpÖyâW}Ö éµâZ{ÖPÀÖ}ÒÅâmyê© Ì곩 ÀâÃÖª Éâ Àê°© Ìâ°°dâKyâÀ곩 Àâ°yâÿ éé46éé

Page 53: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Fefle ÞeerceÓieJeÃerleemetHeefve<elmeg ye´ïeefJeÐee³eeb ³eesieMeem$es Þeerke=À<Ceepeg&vemebJeeos O³eeve³eesiees veece <eÿessO³ee³eë ~~

Iti ùrimad bhagavadgètásüpaniúatsu brahmavidyáyám

Yogaùástre ùri Køúïárjuna samváde dhyánayogo náma úaúûho’dhyáyaç.E» úZ©Àâ°{âTgâÀâ{Ò Ð©yÖÉâ° I~â¾Íâyâ°b ±ZÝâWÆ{ÖXÌâÃÖª Ì곩gâµÖÉêç© Þ© dâ½ÍÖJmË}â ÉâªÀÖ{ê© |ÖX}âÌ곩g곩 }ÖÀâ° ÍâÍê³F©s{ÖXÌâ°ÿ é

Page 54: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 55: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 56: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 57: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 58: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 59: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 60: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 61: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Opening Scenerio of

Bhagavadgita in Chapter

-1 is a dramatic conflict

of Arjuna

Page 62: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

ARJUNA’S PREDICAMENT

Sense of duty Vs

affection & respect for

Bhisma and Drona

Duty Vs Ethics

Page 63: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Killing was involved

Blood stream to be the result

Both these were no problem for him

As he had waged wars & won all of them

Page 64: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

A few days ago – Gograhaïa

war

He had won over all of them

single handed

He was not afraid

Page 65: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

THE BACK DROP

He was born with a Silver spoon in his mouth –

Scheming of Duryodhana denied him and the Pandavas the enjoyment

Every thorn he removed from his foot as they moved in the forest with their beloved mother reminded him of the big thorn Duryodhana

Page 66: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

The camphor palace

The playing of Dice

Attempt to make Draupadi naked !

Un pardonable act of Duryodhana

Powered by the plots of Ùakuni !

Page 67: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

His promise to Yudhiúûhira

Confidence on his own

valour

The divine & most

powerful astras

Page 68: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

He was all set to finish the enemies

His unspoken promise to Draupadi

That she will be back to her normalcy

Page 69: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

He was educated with values

Unlike the modern education

All to be done according to the values

Page 70: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

What is then the root cause for his

predicament ?

Why should he be shattered ?

Page 71: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Why should his body tremble?

Why should his Ganãèva slip down?

Why should his mind become confused?

That is the dramatic back drop of Gita

Page 72: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

CONFLICT PRESENTATION

There was no problem until he came to the battle field

He wanted to know as to who all he had to kill Køúïa drives him to the battle front

He sees Døoïa, Bhèsma & Køpa – the acáryás!

That triggers his conflict

Page 73: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

He had also seen them in the Gograhaïa battle -

What is special about it now?

Page 74: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Earlier Bhèúma, Droïa & Køpa

did not know that they are

going for a battle with

pandavas

Though they had some inkling

of it!

Page 75: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Now they have clearly sided Duryodhana

The wisdom of Bhiúma was supreme

Arjuna considered him as the wisest

Page 76: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

He knew that he was the most beloved disciple, pet student of Droïa

He also has joined the camp of Duryodhana

Køpa, he knew was kula-guru with clear vision of Dharma, values and knew what is right & what is wrong.

They all cannot be wrong

Page 77: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

He therefore concluded

He should be wrong!

Page 78: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

His intellectual arguments supported him

What is the objective of this war?

Getting kingdom, for wealth!

All selfishness – killing our won people!

ARGUMENT – 1

Page 79: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

• Even if we get the kingdom,

• How can we reap the fruits without their most loved and respected ones,

• Without Bhèúma, Droïa, Køpa!

ARGUMENT – 2

Page 80: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

• After all wars create bloodshed

• Innocent people are killed for no fault of them

• The society bereft of men, women will have problem -

• Varïa Sankara is obvious!

• A social disaster – we are creating !

ARGUMENT – 3

Page 81: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Are not love, compassion, affection higher values?

Dharma is featured by oeve, o³ee & oceWhat are we doing !

Away from path of Dharma

ARGUMENT – 4

Page 82: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Confusion at mental level

Nervous tremors

Collapsing down unable to stand at body level

RESULT

Page 83: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Brought up in a good family with teachings of yoga & spiritual lore

He knew that there was an answer

He knew Køúïa was a teacher of great wisdom

He seeks the solution taking him as his guru

SOLUTION

Page 84: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

THE MESSAGE FOR ALL OF US

Conflicts arise in everyone’s life

It is mandatory to understand the higher secrets of life

Guru’s role comes here

Openness of mind if not total surrender is a must for student

ARJUNA’S LOT IS EVERYONE’S LOT

Page 85: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Many other conflicts also can torture us

Teachings of Gita give us the total wisdom

Page 86: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Teaching – 1

Total knowledge base of our existence

Brahman - Eternal, All pervasive, Beyond words

The layers of our pure consciousness/ existence

Ever changing body

CHAPTER -2 - A SUMMARY OF GITA

Page 87: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

What is the relation between the two?

As all

Ornaments are made of Gold

Pots are of Clay

Waves are of H2O

Matter of Energy

Body is made of Brahman

Page 88: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

It is only changing of clothes

Is the cycle which all of us go through

Killing is no annihilation not a total destruction

Birth

Life

Death

Page 89: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

In our body we are killing

millions of external germs,

Do we grieve for it?

We find it a necessity!

We find a billion cells in our

body destroyed everyday! Do

we grieve for it?

We don’t know the facts!

Page 90: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Creation - sustenance and destruction

Is the law of the COSMOS

Do we know this?

Page 91: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Hence you have no case for

getting melancholy - stuck

for killing the enemies in

front of you!THIS IS THE TOTAL KNOWLEDGE BASE

Page 92: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

From this total knowledge

base non can destroy you

and you cannot destroy

others and NONE CAN

DESTROY ANY ONE

WE ALL ARE ETERNAL

Page 93: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

TEACHING – 2 DHARMA VIEW POINT

You have no point to shiver even if you look from the point of

Dharma

The dharma for a warrior is to fight and win

Page 94: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

The makers of Dharma knew that wars cause bloodshed,

Varna Sankara, etc,

Why did they prescribe wars?

Why immune system is the body wars incessantly?

Page 95: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

To keep the body healthy !

To keep the society free from

terrorism

A strong defense is necessary

- war is a must

Page 96: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Do we not punish a murder?

A terrorist?

Do we leave him in the name of

Affection?

Compassion?

Love?

Page 97: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Not only the terrorist but his entire group needs

punishment!

A Bin Laden is not just punished!

Similarly the whole gang of Duryodhana, his supporters whoever have come need

to be won over.

Page 98: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

What about the wisdom of Bhiúma, Droïa, & Køpa?

They adhere to their Dharma.

They are indebted to their king.

They have no choice.

At best they can suggest.

Page 99: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

The Bush, Supreme

Advisers can advice

As president of US he had the say

To destroy Saddam Hussein

Page 100: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Soldiers, army chiefs all do their duty –

Page 101: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

If you win – you enjoy the

fruits of Kingship, wealth, etc.

If you loose and die – you get

JeerjmJeie&

You enjoy in heavens! it is a

HegC³e keÀe³e&

Divine act

Page 102: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

You are wrong in thinking that

you are waging war for a

selfish act of getting kingship

& wealth

TEACHING 3

Page 103: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

It is a Oece& ³eg×

Righteous war to establish right values in the society

To bring peace, harmony on earth

Page 104: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Is it not that love compassion affection

Better human values

Than

Mechanical doing of Duties?

TEACHING 4

Page 105: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Secret of three guïas – lecemed, jpemed &

melJe

We do our actions based on these three guïas

IN RAJAS – we do action for name, fame & money for showing our Ego.

Page 106: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Secret of three guïas – lecemed, jpemed &

melJeIN SATTVA – Our action is governed by

Compassion, Love, Affection featured by l³eeie & mesJee Renunciation and service

Page 107: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

But we have to go beyond the Guïas and the Dualities

$ewiegC³e efJe<e³ee Jesoe:

efvem$ewiegC³ees YeJeepe&gve

Move from melJe to

efvel³emelJe, eternal good

Page 108: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

For that you need to convert all Karma to Karma Yoga

Duty is the basis

Duty is detached action

Hence is higher than Satvic actions in the value system.

keÀce&C³esJeeefOekeÀejmles ………………

Page 109: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Doing duty sincerely without attachment to our own name, fame, money (ego)

Love, compassion, affection (Emotion)

Good & bad, misery or happiness (Intellect)

Body its survival or death (body)

Is the key to become efvel³emelJemLe

Is the higher Dharma

Page 110: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

“It is good to be born in a church

but not to die in it”

It is good to do sattvic action but

you need to go beyond

Act as a Sthitaprajna

Page 111: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

1.Karma yoga = Karma Sanyasa

2.Favourable Environment for Dhyána

3.Methods of Dhyána

4.Progress in Dhyána

5.Qualities

6.Hurdles & Solutions

7.Continuity of growth

8. comparison of different yogas

Page 112: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Þeer YeieJeevegJee®eDeveeefÞeleë keÀce&HeÀueb keÀe³e¥ keÀce& keÀjesefle ³eë ~me mebv³eemeer ®e ³eesieer ®e ve efvejeqiveve& ®eeef¬eÀ³eë ~~1~~

Ùri Bhagavánuváca

Anáùritaç karma phalam káryam karma karoti yaç,

Sa samnyási ca yogi ca na niragnir na cá’kriyaç.úZ© ÅâgâÀÖ}â°ÀÖkâ%}ÖúZyâÿ dâÀâ°ËÁâ·ª dÖÌâ°Ëª dâÀâ°Ë dâp곩» Ìâ°ÿ,Éâ Éâª}ÖXû© kâ Ì곩Щ kâ }â ¾pâÐQ}âËkÖÑZÌâ°ÿé1é

Page 113: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

³eb mebv³eemeefYeefle Òeeng³eexieb leb efJeef× HeeC[Je ~ve ¿emebv³emleme¹uHees ³eesieer YeJeefle keÀ½eve ~~2~~

Yam samnyásam iti práhur yogam tam viddhi páïãava,

Na hy asamnyastasamkalpo yogi bhavati kaùcana.Ìâ°ª Éâª}ÖXÉâÆ°» ~ÖZÝâ°Ìê³Ë©g⪠y⪠ƬP ~ÖªvâÀâ,}â ÝÖXÉâª}âXÉâKÉâªdâÈÒ~êò© Ì곩Щ ÅâÀâ» dâµâ+}âéé2éé

Page 114: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Karma yoga

= Karma

Sanyasa

Page 115: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Unattached to fruits of action

That person who acts is a

Yogi

Sanyásè

Akriya

PREPARATIONS

RENUNOUNCING DESIRES IS THE KEY

Page 116: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Favourable Environment for

Dhyána

Page 117: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

KARMA YOGA - A

MEANS TO DHYÁNA

(Total Renunciation)

is the path for Dhyána

Mece

Page 118: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Self is a friend when mastered -

Equanimity

Enemy when un harnessed -

Satisfaction

Page 119: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Methods of

Dhyána

Page 120: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Maintain equanimity – Karma yoga

Mastery over the senses – Pratyahara of Rája yoga

Science of emotion culture – Bhakti

Universal love

Higher Dimensions of Sadhana – Jòana Yoga

Ways (Sadhana) to achieve this state of Realization

Page 121: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Associated with lifestyle

No excess –

Moderate - is the life

Desires of outside

objects quenched BLISS

Result

Most steady

Page 122: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

PRATYAHARA

IS

SUBLIMATION OF DESIRES,

NOT SUPRESSION

KEY:

SLOW DOWN….MODERATION

Page 123: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 124: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 125: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 126: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

CONGLOMERATION OF CONGLOMERATION OF THOUGHTSTHOUGHTS

YOGA IS TO GAIN MASTERY OVER THOUGHTS

WHAT IS MIND? WHAT IS MIND? WHAT IS MIND? WHAT IS MIND?

Page 127: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Raja YogaRaja Yoga- DIRECT CONTROL OF MIND

Raja YogaRaja Yoga- DIRECT CONTROL OF MIND

ENERGY WASTED

NO CONNECTION BETWEEN THOUGHTS

Eg. FAN, GARDEN, IDLI, SKY, FAN.

WE ARE WHAT WE THINK WE AREWE ARE WHAT WE THINK WE ARE

Page 128: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

CONCENTRATION - I

FROM CANCALATA TO EKAGRATA

CONCENTRATION

CHANNELISESENERGIES

ALTHROUGH OUR EDUCATION WE ARE TRYING TO DEVELOP CONCENTRATION

CONCENTRATION IS MANDATORY FOR SUCCESS

CONCENTRATION IS MANDATORY FOR SUCCESS

Page 129: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

CONCENTRATION - 2

METHODS

1. BY IMPOSITION, FORCE,HABITUATION

— THE USUAL WAY CHILD BEING TAUGHT

2. LEARN WHILE YOU PLAY THE MONTESSORY SYSTEM

THE EASY WAY

Enjoy your Learning

Page 130: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 131: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 132: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 133: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

DHARANA

From mind to intellect - Memory

CANCALATA — Multiple subjects

CONCENTRATION —Single subject

Multiple thoughts

DHARANA — Single thought

Page 134: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

FOCUSSING THE FOCUSSING THE MINDMIND

SINGLE THOUGHT

TRATAKAAIDSDHARANA

DHARANA IS FOCUSSING

Page 135: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

DHARANALENS

LASER

ARJUNA AND THE BIRD’S EYE

Page 136: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

DHARANA - MEMORY WAY

TRATAKAFOCUS - CLOSE THE EYES

PERCEPTION - PERSISTENCE OF VISION— EYE LEVEL

DHARANAPROCESS OF RECALL — MEMORY LEVEL

DHARANA IS A PROCESS OF REMEMBERING

DHARANA IS A PROCESS OF REMEMBERING

Page 137: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

DHARANA — TO MEDITATION

DHARANA (FOCUS)

DHYANA (DEFOCUS)

EFFORTLESS DHARANA IS DHYANA

.

Page 138: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 139: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Methodology of Dhyana

og:Ke meb³eesie Attachment to og:KeefJe³eesie Detachment from it is YOMAPlease pursue

Page 140: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Mevew: Mevew: Redirecting the mind to the very basis of thought

Page 141: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 142: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 143: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Bring the mind back

again and again

whenever it goes

astray

Page 144: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

DHYANA - FEATURES

•SINGLE THOUGHT

• SLOWNESS BMR

•WAKEFULNESS

•EFFORTLESSNESS (AWARENESS)

•EXPANSIVENESS (LIGHTNESS)

Page 145: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

DHYANA -TECHNIQUEJAPA- THE EASY TOOL FOR DHYANA

1. INCREASING AND DECREASING SPEED

2. SLOW DOWN

3. BED OF SILENCE

4. JAPA IN BLISSFUL SILENCE

Page 146: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Equanimity, Tranquility

Satisfaction Remains unchanged

HOW TO GET TO THIS STATE?

Meditation

mecelJe yegef× towards all

Page 147: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

MIND - MIND - ITS FACETS

MIND (RANDOM)

INTELLECT

MEMORY

- EGO ‘I’

Page 148: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 149: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

ANTARANGA YOGA

DHARANA (FOCUS)

DHYANA (DEFOCUS)

SAMADHI (JUMP WITHIN)

Page 150: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 151: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 152: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

SAMADHI - THE MERGER

THE THREE FOLD PROCESS

SEER SEEING SEEN

SUBJECT PROCESS OBJECT

SEER SEEN

BECOMING ONE WITH SEEN IS SAMADHI

Page 153: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

.

Page 154: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

THE JUMP

PHYSICAL WORLD :

QUANTUM JUMP OF ELECTRONS

Page 155: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

1-12

Page 156: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

SAMADHI- THE JUMP

SUBTLE WORLD :

JUMPING FROM ONE LAYER

TO

OTHER SUBTLER LAYERS

OF

CONSCIOUSNESS

Page 157: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

SAMADHI - THE WAY TO BLISS

EXPANSION FROM ONE LEVEL TO NEXT

*BLISS FRAGRANCE OF BLISS

*EXPANSION LIGHTNESS

*KNOWLEDGE DEEPER PERCEPTION

*POWER GREATER CREATIVITY

UNPARALELLED BLISS OF

SAMADHI

Page 158: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 159: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Calm and tranquilled mind

impurities reduced life free

from defects

EXALTED

BLISS

RESULT

Page 160: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Tuning to Brahman always gains

infinite Bliss - easily

Page 161: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Progress in Dhyána

Qualities

Page 162: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

He sees Brahman pure

consciousness every where, in

every being – Universal love

Page 163: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

ONE who sees me in all being and sees al in

ME is tuned to me and I can tuned with him

EVERYTHING - BRAHMAN

Page 164: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Such a person who surrenders and

gets seated is always in ME

GOD AND THE PERSON

BECOME ONE

Page 165: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Seeing the same consciousness

everywhere is the highest Yoga

Page 166: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Yoga Bhraúta –

What happens to him

NEITHER HERE NOR THERE

Page 167: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

He will be reborn after a long

time in a family of Yogis with

Dharma

Picks up all the gains from

previous life

Page 168: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 169: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 170: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 171: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

HURDLES FOR MEDITATION

Distracted mind

Agitated mind

No possibility of control

Page 172: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 173: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 174: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 175: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 176: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 177: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 178: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 179: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

ANUSANDHANA

BUILD THE FEATURES OF

DHARANA - TOTAL CONCENTRATION ON YOUR JOB

DHYANA - EFFORTLESS WAY

SAMADHI - THE BLISSFUL WAY

FROM 5 AM TO 10:30 PM

WHATEVER MAY BE THE DIFFICULTIES AND PROBLEMS YOU FACE

LET THE YOGA WAY OF LIVING BECOME YOUR OWN

Page 180: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Continuity of growth

Page 181: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 182: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 183: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 184: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 185: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

CONCEPT OF UNIVERSAL LOVE UNATTACHED LOVE

Swami Vivekananda’s concept

of

Universal Brotherhood

Suni Caiva Svapake ca Panditah samadarsinah

Page 186: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 187: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 188: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 189: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

TRAYAM EKATRA SAMYAMAHDHARANA - DHYANA - SAMADHI

Patanjali Yoga sutra 3.4

Focus - defocus - Jump Tri-Fold Process

DHARANA

DHYANA

SAMADHI

Page 190: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 191: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 192: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 193: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

PRACTICE OF EQUANIMITY IN STATES OF MISERY ANDHAPPINESSLEADS TO THE MASTERY OVER ALL THE SENSES AND EMOTIONS FEAR GREED ANGER MISERLINESS

Page 194: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 195: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 196: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 197: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

ASTA SIDDHIS MENTAL PRAPTI

PRAKAMYA

INTELLECT VASITVA

PHYSICAL LAGHIMA GARIMA

MAHIMA ANIMA

JNANA ISITVA

Page 198: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

EXPERIENCE OF

GREATER AND GREATER

BLISS

Page 199: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 200: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 201: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 202: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 203: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 204: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 205: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Comparison of different yogas

Page 206: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

YOGI

TAPASVI

JNANI

Karma yogi

HENCE BE A YOGI

Page 207: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

Raja Y

oga

the

Path

of W

ill Po

wer

Page 208: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE
Page 209: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

O³eeve³eesie MueeskeÀmebûen:

Page 210: NAMASRI YATI RAJAYA VIVEKANANDA SURAYE SAT CIT SUKHA SWARUPAYA SWAMINE TAPAHARINE

O³eeve ³eesie

|ÖX}â Ì곩gâ