narahari's bodhasara copy

97
 1  description: long a long A long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N retroflex t retroflex T retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o l underbar r underbar multibyte sequence: ā Ā  ī  Ī ū Ū ṛ ṝ  ḹ ñ Ñ ś Ś ē ō  ḻ ṟ Bodhas ra by Narahari

Upload: min4chu

Post on 01-Mar-2016

56 views

Category:

Documents


4 download

DESCRIPTION

Bodhasara transliteration

TRANSCRIPT

Page 1: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 1/97

1

 

description:

long a

long Along i

long I

long u

long U

vocalic r 

vocalic R

long vocalic r 

vocalic llong vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex Dretroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visargalong e

long o

l underbar 

r underbar 

multibyte sequence:

ā

Ā ī 

 Ī 

ū

Ū

ṛ 

ṝ 

ḷ ḹ 

ñ

Ñ

Ḍṇ

ś

Ś

ḥē

ō

 ḻ 

ṟ 

Bodhas ra by Narahari

Page 2: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 2/97

Bodhas ra by Narahari

2

Unless indicated otherwise, accents have been dropped in orderto facilitate word search.

n underbar 

k underbar 

t underbar 

 ṯ 

Page 3: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 3/97

Bodhas ra by Narahari

3

bodhasāraḥ

oṃ kiñcitkutūhalenaiva viduṣāṃ priyakāmyayā /

maṅgalācaraṇaṃ kṛtvā bodhasāro nirūpyate // 1.1 //anantaśaktisandohapūrṇasya paramātmanaḥ /vighnavidhvaṃsinīṃ śaktiṃ gaṇarājamupāsmahe // 1.2 //yā prakāśavimarśābhyāṃ svarūpāvasthitiṅgatā /smarāmi tāmahaṃ bhaktyā jñānaśaktiṃ sarasvatīm // 1.3 //śrīgurūnparamānandasvarūpānabhivādaye /tāpatrayāpahā yeṣāṃ kṛpā brahmāmṛtaprapā // 1.4 //

atha gurustavaḥmadamohābhidhakrūramadhukaiṭabhajiṣṇave /

mokṣalakṣmīnivāsāya namaḥ śrīguruviṣṇave // 1.5 //guṇairgauravamāyātā haribrahmaharāstrayaḥ /guṇātītatayā'smākaṃ guravo gurutāṅgatāḥ // 1.6 //purāntakaharo rudraḥ kaṃsakeśiharo hariḥ /caṇḍamuṇḍaharā caṇḍī sarvadvandvaharo guruḥ // 1.7 //yacchanti devatāstuṣṭā dhanamāyuḥ sutaṃ yaśaḥ /

 jñānaṃ ke nāma dāsyanti vinā śrīgurupādukām // 1.8 // jayati śrīgurūṇāṃ hi caraṇābjarajoguṇaḥ /hatāstrayo yadekena rajaḥsattvatamoguṇāḥ // 1.9 //tāryā vayaṃ tarirbodhastaraṇīyo bhavārṇavaḥ /tatkarṇadhārarūpeṇa tārakaṃ śrīguruṃ bhaje // 1.10 //tārakasyopadeśena gururbhūtvā vimuktidaḥ /kāśyāmapīśvarastasmādīśvarādadhiko guruḥ // 1.11 //guroranugrahādīśa īśvarānugrahādguruḥ /śrīgurordarśanaṃ hetuḥ paraṃ tvīśvaradarśane // 1.12 //

 īśvaraḥ sarvahetutvāddhetuḥsaṃsāramokṣāyoḥ /mokṣasyaiva gurustasmānnāsti tatvaṃ guroḥ param // 1.13 //vinā'pi kṣetramāhātmyaṃ gurumāhātmyataḥ kila /vimuktiryatra kutrāpi na kāśyāṃ guruṇā vinā // 1.14 //

kṣamyatāmiti kiṃ vācyaṃ prasīdeti kimucyatām /kṣamāprasādasaṃpūrṇaḥ svabhāvādeva me guruḥ // 1.15 //

Page 4: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 4/97

Bodhas ra by Narahari

4

atha śiṣyavivekaḥ |bījaṃ gurupadeśo hi jijñāsuḥ kṣetramucyate /vivekāṃkurajo bodhadrumo mokṣastu tatphalam // 2.1 //

yadyapi kṣetrabījābhyāṃ vinā na drumasaṃbhavaḥ /kiṃ tu bījamupādānaṃ nimittaṃ kṣetramucyate // 2.2 //drumo bījaparīṇāmo na kṣetrapariṇāmakaḥ /bodho guruparīṇāmo na śiṣyapariṇāmakaḥ // 2.3 //drumo hi bījajātīyaḥ kṣetrajātīyako na hi /bodho hi gurujātīyaḥ śiṣyajātīyako na hi // 2.4 //bījena bījajātīyastaruḥ kṣetre samarpitaḥ /guruṇā svātmajātīyo bodhaḥ śiṣye samarpitaḥ // 2.5 //vahniprabhā hi varttisthā tamo hanti prakāśate /tamohantrī prakāśātmā prabhaiva na tu varttikā // 2.6 //

guruprabhā hi śiṣyasthā tamo hanti prakāśate /tamohantā prakāśātmā gurureva na śiṣyakaḥ // 2.7 //yadagniḥ kāṣṭhamāruhya bhasmasātkurute purīm /bhasmāsātkāraṇaṃ tatra guṇo vahnerna kāṣṭhagaḥ // 2.8 //bodhātmanā guruḥ śiṣyamāviśya dahati kṣaṇāt /yaddvaitaṃ sā guroḥ śaktirna śiṣyasyeti nirṇayaḥ // 2.9 //yadyapyudayane bhānoryathā padmaṃ prakāśate /na kāśante tathā padmāḥ kāṣṭhapāṣāṇamṛṇmayāḥ // 2.10 //prakāśako raviryadvatpadmameva vikāsayet /gurustathā bodhakaḥ sañchiṣyameva prabodhayet // 2.11 //prakāśakasya mahimā prakāśyādadhikaḥ kila /sūkṣmaṃ viśeṣaṃ vakṣyāmi gurusūryasya taṃ śṛṇu // 2.12 //tattadvivekavairāgyayuktavedāntayuktibhiḥ /śiṣyaṃ nayati gurvarkaḥ svaikyaṃ svādbhinnamapyaho // 2.13 //vikāsako'pi tapano na padmaṃ svaikatāṃ nayet /tasmātsarvātmabhāvena sevyā śrīgurupādukā // 2.14 //tatsatyaṃ dātṛpātrābhyāṃ vinā dānaṃ na siddhyati /tathāpi pātraṃ pātraṃ syāddātā paramakāraṇam // 2.15 //bhavetsparśamaṇisparśāllohaṃ svarṇaṃ na tanmaṇiḥ /

gurusparśamaṇisparśātsa eva bhavati kṣaṇāt // 2.16 //evaṃ vivekato dhīmannupayogo dvayorapi /śiṣyo nimittamātraṃ syādgariṣṭhā gurupādukā // 2.17 //upadeśakramo rāma vyavasthāmātrapālanam /ityādi vacanaṃ tattu śiṣyotsāhavivṛddhaye // 2.18 //siddhāntaḥ sarvatantrāṇāṃ sadyaḥ pratyayakārakaḥ /

Page 5: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 5/97

Bodhas ra by Narahari

5

sarvadā bhāvanīyo'yaṃ guruśiṣyavinirṇayaḥ // 2.19 //

brahmajijñāsāathāto brahmajijñāsā jijñāsyaṃ brahma kevalam /taṭasthalakṣaṇenātha svarūpasya ca lakṣaṇāt // 3.1 //utpattisthitināśānāṃ mūlakāraṇamīśvaraḥ /sarvajñaḥ satyasaṅkalpa ityādiṣu taṭasthatā // 3.2 //saccidānandarūpaṃ tatsvaprakāśaṃ parātparam /anaṇvityādivedoktaṃ svarūpasya tu lakṣaṇam // 3.3 //guṇapradhānabhāvena yadyatkiñcidapekṣitam /nānāprakaraṇavyājaistatsarvamabhidhīyate // 3.4 //

bahiraṅgāntaraṅgāṇāṃ sādhanānāmanukramaḥ /yadantaraṅgaṃ yasmāttu tatpaścāttu nirūpyate // 3.5 //

vairāgyapīṭhikābandhaḥvairāgyapīṭhikābandhaṃ prathamaṃ śṛṇu sanmate /na nemireva yatrāsti sthitiścakrasya kīdṛśī // 4,1.1 //na śūdre vedasaṃskārastailañca sikatāsu na /na syātkaratale roma tathā muktirna rāgiṇi // 4,1.2 //vairāgyaṃ dvividhaṃ sūkṣmaṃ tadbhedamavadhāraya /

 jijñāsāmukhyamekaṃ syājjihāsāmukhyameva ca // 4,1.3 // jihāsā saṃsṛterbrahmajijñāseti dvayaṃ mune /ekameva tathāpyasti viśeṣaḥ kaścidatra hi // 4,1.4 //rājyabhraṣṭā dīrgharogāḥ parādhīnā hataśriyaḥ /ye viraktāstapasyanti jihāsāmukhyameva tat // 4,1.5 //ādhivyādhibhayodvegapāratantryādivarjitāḥ /ye dhīrā muktimicchanti śṛṇu teṣāmayaṃ kramaḥ // 4,1.6 //kāmadhenurgṛhe yeṣāṃ nivāso nandane vane /

kaśyapādyāstapasyanti jijñāsāmukhyameva tat // 4,1.7 //ādhivyādhibhayodvegapāratantryādipīḍitāḥ /ye jīvā mokṣamicchanti jihāsāmukhyatā tu sā // 4,1.8 //mānuṣyaṃ durlabhaṃ prāptaṃ sacchāstraiḥ saṃskṛtā matiḥ /yadi na brahmaviśrāntistadasmābhiḥ kimarjitam // 4,1.9 //ityevaṃ vyavasāyena hyākāśaphalapātavat /

Page 6: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 6/97

Bodhas ra by Narahari

6

 jijñāsayanti ye dhīrā jijñāsāmukhyatā tu sā // 4,1.10 //virocanaḥ kārttavīryo baliḥ śrīrāghavādayaḥ /viraktā rājalīlāyāṃ te hi tatra nidarśanam // 4,1.11 //

tīvrātsaṃsāravairāgyādbrahmajijñāsanaṃ yadi /vairāgyaṃ puṇyajīvānāṃ jihāsāmukhyameva tat // 4,1.12 //brahmajijñāsayā tāta tīvrayā yo vidhīyate /virāgo dṛśyabhāveṣu jijñāsāmukhyameva tat // 4,1.13 //sahajaṃ yasya vairāgyaṃ kā vācyā tasya mukhyatā /atha doṣāḥ pradarśyante vairāgyaṃ doṣadarśanāt // 4,1.14 //kathayāmi samāsena sāvadhānamanāḥ śṛṇu /asamañjasatāṃ sādho samārabhya śarīrataḥ // 4,1.15 //

kāyaviḍambanāyaṃ bhūṣayanti kanakairvasanaiścandanairapi /avicārata evāyaṃ kāyo ramyatvamāgataḥ // 4,2.1 //asya kravyādabhakṣyasya kṛśānorindhanasya ca /pariṇāmakṛśasyaiva kena kāyasya ramyatā // 4,2.2 //kalervaramidaṃ sthānaṃ vigraho mūrttimānasau /pañcabhūtanivāso'yaṃ kathaṃ tatra sukhī bhavet // 4,2.3 //kārāgṛhaṃ garbhavāso bālyaṃ kevalamūḍhatā /tatrāpi duḥsahātyantaṃ parādhīnatayā sthitiḥ // 4,2.4 //kāmabāṇairyatra pīḍā kāminīvirahajvaraḥ /puṣkalā pāpasaṃpattiryauvanaṃ vipadāṃ vanam // 4,2.5 //unnatā'natatāṃ yāto jarākṣāravidhūsaraḥ /purāṇakūṣmāṇḍasamaḥ kāyo vṛddhasya garhitaḥ // 4,2.6 //maraṇasya tu kiṃ vācyaṃ mṛtyudūtabhayaṃ tataḥ /narake tu mahadduḥkhaṃ svarge patanajaṃ bhayam // 4,2.7 //uttamādhamabhāvena tatrāpyasti viḍambanā /yadi paśvādiyoniḥ syāttadā duḥkhasya kā kathā // 4,2.8 //punarjanma punarmṛtyuḥ punardukhaṃ punarbhayam /

na jānāti gatiṃ janturnimagno mohasāgare // 4,2.9 //

vṛttiviḍambanākṣatradharme parā hiṃsā yācñāyāṃ lāghavaṃ mahat /

Page 7: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 7/97

Bodhas ra by Narahari

7

asatyameva vāṇijye nānṛtātpātakaṃ param // 4,3.1 //sevāyāṃ paramaṃ kaṣṭaṃ mṛtkīṭastu kṛṣīvalaḥ /dyūte sarvasvanāśaḥ syāccaurye rājabhayaṃ mahat // 4,3.2 //

nākāśātpatati dravyaṃ jīvikā sukhadā katham /

kāmaviḍambanācarvayanti mahāmāṃsaṃ gate prāṇe piśācakāḥ /

 jīvatparasparaṃ māṃsaṃ strīpuṃsāścaturānanāḥ // 4,4.1 //nṛdehairniśi nṛtyanti śmaśāneṣu piśācakāḥ /vicitrairaṅgavinyāsairgṛheṣu gṛhamedhinaḥ // 4,4.2 //lihati spṛśati bhrānto muhurjighrati khādati /

grāmasiṃhānurūpeyaṃ grāmyadharmavyavasthitiḥ // 4,4.3 //kaṇḍūyanena yatkaṇḍūsukhaṃ tatkiṃ bhavetsukham /paścādyatra mahāpīḍā tathā vaiṣayikaṃ sukham // 4,4.4 //nādāsaktaṃ mṛgaṃ vyādhaśchinatti niśitaiḥ śaraiḥ /rūpāsaktaṃ naraṃ nārī raticchurikayā'sakṛt // 4,4.5 //

krodhaviḍambanārudhiraṃ pibati svīyaṃ divā tamasi nṛtyati /bhīṣayatyātmanātmānaṃ krūraḥ krodhī na rākṣasaḥ // 4,5.1 //

lobhaviḍambanāna piśācā na ḍākinyo na bhujaṅgā na vṛścikāḥ /saṃbhrāntayanti manujaṃ yathā lobho dhiyaṃ ripuḥ // 4,6.1 //

meravo ghṛtabindvābhā durāśādāvapāvake /kathaṃ sahasralakṣādyaistarhi tṛpyatu lobhavān // 4,6.2 //ānidraṃ prātarārabhya jāgrati svapnapūrṣvapi /bhramanno labhate śāntiṃ sa lobhasya parākramaḥ // 4,6.3 //nidhānaṃ yakṣasarpādyā yadākrāmanti yatnataḥ /na pibanti na khādanti teṣāṃ hi guravaḥ śaṭhāḥ // 4,6.4 //

Page 8: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 8/97

Bodhas ra by Narahari

8

dānabhogavihīnaṃ ca yadeva dhanino dhanam /na tu tasya mukhe dhūlirdīyate bhūmigopanaiḥ // 4,6.5 //mūḍhastāmramaye pātre saṃsthāpayati kiṃ dhanam /

pātre sthitaṃ dhanaṃ bhadraṃ kintu pātraṃ parīkṣaya // 4,6.6 //kākaviṣṭhādhanasyārthe kāyakleśena bhūyasā /madāndhā dhaninaḥ sevyā mahatīyaṃ viḍambanā // 4,6.7 //na lobhasyopacārāya maṇimantrauṣadhādayaḥ /maṇimantrauṣadhaślāghī so'pi lobhaparāyaṇaḥ // 4,6.8 //kiñciddhanakaṇaṃ dhyātvā mukhamāḍhyasya paśyasi /karoṣi śveva cāṭūni lobhenāpakṛtaṃ smara // 4,6.9 //lohārgalo bhadraharo lolatāṅko bhayapradaḥ /lunātyubhau ca yallokau tena lobhaḥ prakīrttitaḥ // 4,6.10 //sakāmāḥ kāminīlubdhā niṣkāmā mokṣalobhinaḥ /

bhāvalubdho hi bhagavānnirlobho'tyantadurlabhaḥ // 4,6.11 //dugdhaphenojjvalā śayyā bālā caraṇasevinī /nidrāṃ na labhate bhūpaḥ pararāṣṭrajigīṣayā // 4,6.12 //mārgeṣu militāścaurāḥ sakhyaṃ taiḥ saha vardhitam /te gatā dhanamādāya paścācchocati mandadhīḥ // 4,6.13 //svāmī tu cauravaddravyaṃ gopāyati yatastataḥ /bhāryāputrādayaścaurā bhuñjate svāmino yathā // 4,6.14 //putramitrakalatrebhyo gopyate yaddhanaṃ janaiḥ /tena manye'vanaṃ pāpaṃ sukṛtyā gopyate nahi // 4,6.15 //rāgiṇī gaṇikā vittaṃ yadvāñchati varā hi sā /dhiktaṃ vairāgyavaktāraṃ vācālaṃ vittalampaṭam // 4,6.16 //dhanibhyo dhanamādāya ślāghate śāstrapāṭhakaḥ /bahubhyo mithunībhūya dhanibhyo gaṇikā yathā // 4,6.17 //na śobhate tathaivāyaṃ lobhī vedāntavācakaḥ /cauryeṇa nigaḍe datto jaṭābhasmadharo yathā // 4,6.18 //yadi vittārjanenaiva vidvāṃso yānti gauravam /kastarhi veśyāviduṣorviśeṣa iti varṇaya // 4,6.19 //anityamiti yo vakti sevate nityameva tat /bahirmukhasya tasyāsyaṃ mā darśaya maheśvara // 4,6.20 //

kāmakiṃkaratāṃ prāpya sakāmāḥ sarvakiṃkarāḥ /kāmenaiva parityakto niṣkāmaḥ kasya kiṃkaraḥ // 4,6.21 //

karmaviḍambanā

Page 9: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 9/97

Bodhas ra by Narahari

9

vaṃśapātramivāpūrṇaṃ pūrṇaṃ ghaṭaśatairapi /kriyājālaṃ kathaṃ sādho virāgāya na jāyate // 4,7.1 //brahmaṇo dinamārabhya yāvadadya kṛtāḥ kriyāḥ /

muhūrttaṃ hanta saṃsārī naiva niścintatāṅgataḥ // 4,7.2 //abhāgyaṃ paramaṃ puṃsāṃ parapiṇḍopajīvanam /tatkathaṃ nāma saubhāgyaṃ putrapiṇḍopajīvanam // 4,7.3 //mṛtaśabdena sambodhya mṛtapiṇḍaṃ mṛtāhani /mṛtāya dāsyate putrastadvaraṃ kimutāmṛtam // 4,7.4 //aśanāyāṃ pipāsāṃ ca śokaṃ mohaṃ jarāṃ mṛtim /prāpnuvañcchrutiśāstrebhyo mā bhava śrāddhabhakṣakaḥ // 4,7.5 //dīrghamāyurjarābhuktyai dhanaṃ bhūri durādhaye /putrāḥ kalahaduḥkhāya saṃsāre duḥkhamadbhutam // 4,7.6 //chāyāṃ paśyati kāyasya rāyo garveṇa muhyati /

 jāyāṃ bhajati bhāvena māyāṃ no veda vaiṣṇavīm // 4,7.7 //yātrāsamāgamasame natarkitagatāgate /paśuputrakalatrādau mamatā na matā samā // 4,7.8 //sutarāṃ guravo'smākaṃ vaiyākaraṇasattamāḥ /ādiśya mamatāsthāne samatāṃ sādhayanti ye // 4,7.9 //tyakṣyaṃtyavaśyaṃ ca tvāntvaṃ ca tyakṣyasi yānapi /yeṣāṃ tyāge mahatsaukhyaṃ teṣāṃ tyāge'pi kaḥ śramaḥ // 4,7.10 //vyavahāravimūḍhānāṃ stutinindāmayaḥ kramaḥ /so'pi tatkāyaparyantaḥ kāyaḥ katidinānvayī // 4,7.11 //ekataḥ sakalā lokā vikarṣanti yathābalam /padārthamālāṃ balavānekaḥ kālo gilatyasau // 4,7.12 //lolā lakṣmīrvayaṃ lolā lolā viṣayavṛttayaḥ /kiṃ sukhaṃ tatra yatrāṅga jīvanasyaiva saṃśayaḥ // 4,7.13 //śokamohau bhayaṃ dainyamādhirvyādhiḥ kṣudhā tṛṣā /ityādi vividhaṃ duḥkhamiti saṃkṣepakīrttanam // 4,7.14 //

dharmajijñāsā

athāto dharmajijñāsā dharmaḥ proktaścaturvidhaḥ /nityo naimittikaḥ kāmyaḥ prāyaścittamiti kramāt // 5,1.1 //varṇāśramasamācārāḥ śaucasnānādayaśca ye /āvaśyakāste nityāḥ syurakṛtya pratyavaiti yān // 5,1.2 //deśakālanimittā ye te tu naimittikāḥ smṛtāḥ /saṃkrāntigrahaṇasnānadānaśrāddhajapādayaḥ // 5,1.3 //

Page 10: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 10/97

Bodhas ra by Narahari

10

prāyaścittātmakā dharmāḥ kṛcchracāndrāyaṇādayaḥ /kāmanāpūrvakaṃ kāmyaṃ mumukṣorna vidhīyate // 5,1.4 //hariprasādakāmyā ca cittaśuddheśca kāmanā /

mokṣasya kāmanā ceti kāmaneyaṃ na kāmanā // 5,1.5 //tasmāttayā kāmanayā snānadānajapādikam /tīrthavratataponiṣṭhā mokṣakāmairvidhīyatām // 5,1.6 //karmaṇāṃ nirṇayaṃ tvevaṃ gītāyāmāha mādhavaḥ /sarvathā na parityājyaṃ nityaṃ karma mumukṣuṇā // 5,1.7 //

 jñāne jāte'pi na tyājyaṃ lokānugrahahetunā /yo vāsanāparityāgaḥ karmatyāgaḥ sa evahi // 5,1.8 //na karmaṇāṃ parityāgaḥ karmatyāgo manomayaḥ /yajño dānaṃ tapaśceti pāvanāni manīṣiṇām // 5,1.9 //karmaṇā cittaśuddhiḥ syāttayā tīvrā mumukṣutā /

tato vivekānmuktiḥ syātkarma tyājyaṃ kathaṃ tu tat // 5,1.10 //ye tu bodhena saṃprāptāstāta karmātigāṃ daśām /na vidheḥ kiṃkarāstasmātsvacchandaṃ vicarantu te // 5,1.11 //

tapasyātātparyamkṛtā kapaṭabhāvena dambhalobhaparāyaṇaiḥ /haṭṭe nagaramadhye vā sā tapasyā'dhamā smṛtā // 5,2.1 //vedaśāstroktavidhinā śītoṣṇādisahiṣṇunā /yā kṛtā kāmanāpūrvaṃ sā tapasyā tu madhyamā // 5,2.2 //manaso nigrahārthāya paramārthaparāyaṇā /akāmā tatvajijñāsoḥ sā tapasyottamā matā // 5,2.3 //āgate svāgataṃ kuryādgacchantaṃ na nivārayet /yathāprāptaṃ sahetsarvaṃ sā tapasyottamottamā // 5,2.4 //

vratavyavasthā

paradāraparadravyaparadrohavivarjanam /rāgadveṣaparityāgo vratānāmuttamaṃ vratam // 5,3.1 //taduktaṃ kāśīkhaṇḍeparadāraparadravyaparadrohaparāṅmukhaḥ /gaṅgāpyāha kadā''gatya māmayaṃ pāvayiṣyati // 5,3.2 //

Page 11: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 11/97

Bodhas ra by Narahari

11

veṣavicāraḥ

muktirnāsti jaṭājūṭe na kāṣāye na muṇḍane /na bhasmani na kanthāyāṃ tilake vā kamaṇḍalau // 5,4.1 //dveṣena tāḍyate sarpo vṛthā valmīkatāḍanam /manaso nigraho nāsti vṛthā kāyasya muṇḍanam // 5,4.2 //cittavikṣepaśāntyarthaṃ jaṭākanthādidhāraṇam /kurute vītarāgaśceduttamottamameva tat // 5,4.3 //

maunamīmāṃsā

maunaṃ caturvidhaṃ proktaṃ vāgmaunaṃ vāgvinigrahaḥ / jñānendriyāṇāṃ saṃrodhastvakṣamaunamudāhṛtam // 5,5.1 //karmendriyāṇāṃ saṃrodhaḥ kāṣṭhamaunaṃ tu kāṣṭhavat /gauṇaṃ tu trividhaṃ maunamuttamaṃ tu manolayaḥ // 5,5.2 //na maunī mūkatāṃ yāto na maunī dugdhabālakaḥ /na maunī vrataniṣṭhopi maunī saṃlīnamānasaḥ // 5,5.3 //munerbhāvastu maunaṃ syācchabdaśāstravyavasthayā /munibhāvo yarhi nāsti tarhi maunaṃ nirarthakam // 5,5.4 //

dānajñānamkīrttidānaṃ kāmadānaṃ dayādānamita tridhā /uttarāduttaraṃ śreṣṭhaṃ tebhyaḥ kṛṣṇārpaṇaṃ param // 5,6.1 //

tīrthatattvamidaṃ tīrthamidaṃ tīrthamitastīrthamataḥ param /

ito dūrataraṃ tīrthaṃ mayā dṛṣṭaṃ na tu tvayā // 5,7.1 //tava tīrthaphalaṃ svalpaṃ mama tīrthaphalaṃ mahat /iti bhramanti ye tīrthaṃ te bhrāntā na tu tairthikāḥ // 5,7.2 //tīrthe pāpakṣayaḥ snānaistīrthaṃ sādhusamāgamaḥ /tīrthe vairāgyacarcā syāttīrthamīśvarapūjanam // 5,7.3 //tīrthaṃ śītoṣṇasahanaṃ tīrthaṃ niḥsaṅgacāritā /

Page 12: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 12/97

Bodhas ra by Narahari

12

iti jānanti ye tīrthaṃ tīrthatattvavido hi te // 5,7.4 //

ācāracāturī anācārastu mālinyamatyācārastu mūrkhatā /vicārācārasaṃyogaḥ sadācārasya lakṣaṇam // 5,8.1 //

rāgatyāganirṇayaḥna viraktā dhanaistyaktā na viraktā digambarāḥ /viśeṣaraktāḥ svapade te viraktā matā mama // 6.1 //

caurastyajanti gehaṃ svaṃ bhayenaiva na bodhataḥ / jārāstyajanti gehaṃ svaṃ kāmenaiva na bodhataḥ // 6.2 //kruddhastyajati gehaṃ svaṃ prativādivirodhataḥ /ruddhastyajati gehaṃ svaṃ rodhenaiva na bodhataḥ // 6.3 //niḥsaṅgatāsukhaṃ prāptāḥ kayā cidbodhalīlayā /gṛhaṃ tyajanti munayo gṛhasthā vāvane sthitāḥ // 6.4 //taduktam |mūḍhaḥ kiṃ tyajatu pramattamanasastyāgena vā kiṃ phalaṃ /vijñaḥ karma karotu vā na kurutāṃ tyāge'valipto na yat /ityevaṃ kṛtaniścayaḥ pravacanairadvaitavidyāvatāṃ /rāgatyāganirādaro munijanaḥ pāre girāṃ khelati // 6.5 //ityayaṃ yogayuktānāṃ rāgatyāgavinirṇayaḥ /tyajataiva hi tajjñeyamiti vedāntanirṇayāt // 6.6 //

adhikāraparīkṣā |dharmā bahuvidhāḥ proktāḥ śāstre dharmādhikāriṇām /tatra tībrā mumukṣaiva mokṣe mukhyādhikāritā // 7.1 //

 jyotiṣṭome svargakāmo vivāhe putrakāmavān /vāṇijye lobhavānmokṣe mumukṣuradhikāravān // 7.2 //tīvrā mumukṣā yadyasti prajñāmāndyaṃ ca varttate /sacchāstravidvaccarcābhiḥ prathamaṃ tannivārayet // 7.3 //vede nāstyadhikāro'sya mumukṣā yadi varttate /vicārastena karttavyaḥ purāṇaśravaṇādinā // 7.4 //

Page 13: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 13/97

Bodhas ra by Narahari

13

yadeva vede kathitaṃ purāṇe'pi tadeva hi /na tu vedākṣaraṃ śrāvyamiti bhāṣye vinirṇayaḥ // 7.5 //yathā'dhikāravihitaṃ karma sidhyati cānyathā /

kāryasiddhirna jāyeta pratyavāyo mahānbhavet // 7.6 //

satsaṃgasudhāsatsaṃgasudhayā tāta mana ānanditaṃ yadā /niścetavyaṃ tadā mohānmama muktirbhaviṣyati // 8.1 //sādhanānāṃ hi sarveṣāṃ variṣṭhā sādhusaṅgatiḥ /etayā siddhayā siddhaṃ sarvameva hi sādhanam // 8.2 //śaśvadīśvarabhaktā ye viraktāḥ samadarśanāḥ /sādhavaḥ sevitavyāste mokṣaśāstraviśāradāḥ // 8.3 //

yeṣāṃ darśanamātreṇa mokṣe śraddhā vivardhate /yeṣāṃ ca vāgvilāsena saṃśayo vinivarttate // 8.4 //upakramāditātparyaliṅgaistātparyanirṇayaḥ /viśeṣasāmānyatayā śāstrārthānāṃ vyavasthitiḥ // 8.5 //vedaśāstrāvirodhena mokṣamārgapraveśanam /saṃpradāyaparijñānaṃ matabhedavinirṇayaḥ // 8.6 //pūrvottarābhyāṃ pakṣābhyāṃ yeṣāṃ vākyādavāpyate /

 jñāninaḥ karṇadhārāste sevitavyā hi sādhavaḥ // 8.7 //tathā ca gītātadviddhi praṇipātena paripraśnena sevayā /upadekṣyanti te jñānaṃ jñāninastatvadarśinaḥ // 8.8 //

samanvayasarasvatīavagāhyā viśeṣeṇa samanvayasarasvatī /

 jāyeta matabhedākhyapaṅkaprakṣālanaṃ yayā // 9.1 //padaṃ padārtho vākyārthastatvāni manaso yamaḥ /mahāvākyārthavijñānaṃ sādhanāni krameṇa hi // 9.2 //

sarveṣāṃ tatra tantrāṇāmupayogo yathāyatham /vadāmi tatsamāsena sarvameva yathātatham // 9.3 //

 jāyate śabdaśāstreṇa padavyutpattiruttamā /vyutpattiśca padārthānāṃ nyāyavaiśeṣikoktibhiḥ // 9.4 //mīmāṃsayā ca vākyārthavyutpattiḥ pariniṣṭhitā /vyaktiḥ sāṃkhyena tattvānāṃ yogena manaso yamaḥ // 9.5 //

Page 14: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 14/97

Bodhas ra by Narahari

14

mahāvākyārthavijñānaṃ vedāntairbrahmaniṣṭhayā /ityevaṃ sarvatantrāṇāṃ brahmaṇyeva samanvayaḥ // 9.6 //

avirodhabodhaḥprasaṅgādavirodhasya bodho'pyatra nirūpyate /vyavahāre dvaitasatvaṃ dvaitādvaitamate samam // 10.1 //advaitakalpitatvaṃ cāvirodho'to matadvaye /vivadanti muhurvādarasaistadvivadantu te // 10.2 //yamāstvahiṃsāsatyādyā niyamāḥ śucitādayaḥ /sukhāsane ca saṃsthānaṃ pratyāhārastu sarvataḥ // 10.3 //dhāraṇā ca tathā dhyānaṃ samādhānaṃ ca cetasaḥ /

yogāṅgasaptakaṃ tvetatsarveṣāmapi saṃmatam // 10.4 //laye mantre haṭhe rājñi bhaktau sāṃkhye harermate /mataikyamasti sarveṣāṃ ye budhā mokṣamārgagāḥ // 10.5 //haṭhināmadhikastvekaḥ prāṇāyāmapariśramaḥ /prāṇāyāme manaḥsthairyaṃ sa tu kasya na saṃmataḥ // 10.6 //vimuktirvādināṃ tasmānmatabhedo na kaścana /kaścitkaścinmate bhedastvasti vedāntināmapi // 10.7 //

sāṃkhyāñjanaśalākānetrayorañjanaṃ kāryaṃ sāṃkhyāñjanaśalākayā /tatastimiranāśena sūkṣmavastu vilokyate // 11.1 //kapilena mukundena devahūtī prabodhitā /sarvatattvavivekena tatsāṃkhyamabhidhīyate // 11.2 //sarvā vikṛtayo yasyāḥ sthūlasūkṣmāścarācarāḥ /asti kācidanirdeśyā prakṛtistriguṇātmikā // 11.3 //mahatattvamahaṅkāraḥ pañca tanmātrakāṇi ca /prakṛtirvikṛtiśceti saptaitāni bhavanti hi // 11.4 //

svakāraṇānāṃ vikṛtiḥ prakṛtiḥ svodbhavasya yat /evamaṣṭau prakṛtayastato vikṛtayo bhavan // 11.5 //vyomādipañcabhūtāni pañca jñānendriyāṇi ca /karmendriyāṇi pañcaiva manasā saha ṣoḍaśa // 11.6 //khaṃ vāyuragnistoyaṃ bhūrbhūtapañcakamucyate /śabdasparśau rūparasau gandhasteṣāṃ guṇāḥ kramāt // 11.7 //

Page 15: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 15/97

Bodhas ra by Narahari

15

śrotraṃ tvakcakṣu rasanaṃ ghrāṇaṃ jñānendriyāṇi ca /vākpāṇipādapāyvādi pañca karmendriyāṇi ca // 11.8 //ubhayātmā manastena caturviṃśatirīritā /

tattvānāṃ tadvikārastu sarvaṃ caiva jagattrayam // 11.9 //prakṛtestriguṇātmatvātsarvaṃ hi triguṇātmakam /raktaśvetaśyāmarūpā rajaḥsattvatamoguṇāḥ // 11.10 //rajaścalaṃ tamaḥ stabdhaṃ prakāśassātviko mataḥ /tamo'dhamaṃ rajo madhyaṃ sattvamuttamameva hi // 11.11 //lobhādayo rajobhāvāstamaso jaḍatādayaḥ /sukhaprasādabodhādyā bhāvāḥ sattvasya kīrttitāḥ // 11.12 //devādayaḥ sāttvikāḥ syurnarādyā rājasāḥ smṛtāḥ /tāmasāḥ paśubhūtādyā evaṃ sarvaṃ vivicyatām // 11.13 //virodhinassahāyāśca mithaḥ kāryaṃ ca kāraṇam /

militvā kāryakarttāro guṇā viṣamaceṣṭitāḥ // 11.14 //viśvaṃ guṇātmakaṃ sarvamātmā nirguṇa eva hi /prakāśakatayā tatra praviṣṭa iva bhāsate // 11.15 //yathā dvātriṃśaddantasthā rasajñā rasavedinī /caturviṃśatitatvāntaḥ svātmajñastattvavittathā // 11.16 //ekameva nijaṃ nāthaṃ māyā viṣayalampaṭā /bahurūpadharaṃ kṛtvā veśyeva khalu khelati // 11.17 //apṛthagbhāvarūpeṇa militvā puruṣeṇa hi /vicitrākārarūpaistaṃ sannarttayati narttakī // 11.18 //nirdoṣo niścalo nāthaḥ sadoṣā cañcalā vadhūḥ /dampatyoranayornūnaṃ rasabhaṅgo bhaviṣyati // 11.19 //pṛthaktvena parijñātā duṣṭarūpatayā'pi ca /na mukhaṃ darśayatyeṣā salajjā mriyate'pi ca // 11.20 //prakṛtirvikṛtirnāpi puruṣo niścalātmakaḥ /śuddhabuddhasvarūpo'sāviti sāṃkhyavinirṇayaḥ // 11.21 //

yogadīkṣācintāmaṇau pātañjalayogaḥ

athāto yogadīkṣāyāścintāmaṇirudīryate /tatprāptyā'bodhadāridryaṃ sarvameva vinaśyati // 12,1.1 //mahāyogeśvaraḥ śambhuḥ mahāyogeśvaro hariḥ /mahāyogeśvaro brahmā bhavānī siddhayoginī // 12,1.2 //sanakādyā vasiṣṭhādyāḥ kacadattaśukādayaḥ /arundhatīprabhṛtayo yogātsiddhimupāgatāḥ // 12,1.3 //

Page 16: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 16/97

Bodhas ra by Narahari

16

ātmajñānena yo yogo jīvātmaparātmanoḥ /sa yogastasya hetutvādyogā bahuvidhā matāḥ // 12,1.4 //virodhilakṣaṇānyāyādabhadrā bhadrikā yathā /

sarvaduḥkhaviyogastu yoga ityāha keśavaḥ // 12,1.5 //atyantacapalasyāpi manaso yogaśaktitaḥ /niścalatvaṃ prajāyeta vindhyasyeva mahāgireḥ // 12,1.6 //tathā ca bhuśuṇḍaḥnābhasīṃ dhāraṇāṃ baddhvā tiṣṭhāmi vigatajvaraḥ /yāvatpunaḥ kamalajaḥ sṛṣṭikarmaṇi tiṣṭhati // 12,1.7 //cittavṛttinirodhastu mukhyaḥ pātañjalo mataḥ /prāṇavṛttinirodhastu gauṇastatsādhanatvataḥ // 12,1.8 //tatra sūtraṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni

yamo'steyaṛtāhiṃsābrahmacaryāparigrahāḥ /niyamaḥ śaucasantoṣatapaḥ pāṭheśvarārpaṇam // 12,1.9 //āsanaṃ sukharūpeṇa śarīrasthiratā matā /prāṇāyāmaḥ prāṇadaṇḍaḥ kumbhapūrakarecakaiḥ // 12,1.10 //pratyāhārastvindriyāṇāṃ calānāṃ pratirodhanam /kvacitpradeśe cittasya sthāpanaṃ dhāraṇā matā // 12,1.11 //nirantaraścitpravāho dhyeyasya dhyānamīritam /samādhiraṣṭamo jñeyastadātmakatayā sthitiḥ // 12,1.12 //saṃprajñātastadanyaśca samādhirdvividho hi saḥ /yamādipañcabahiraṅgamantaraṅgamathāparam // 12,1.13 //vitarkeṇa vicāreṇānandenāsmitayā tathā /anusyūtaḥ samādhistu saṃprajñātaścaturvidhaḥ // 12,1.14 //yatra na jñāyate kiñcitso'saṃprajñāta ucyate /dvidhā bhavapratyayavānupāyapratyayaśca saḥ // 12,1.15 //mūḍhānāmapi jāyeta tapodārḍhyānmanolayaḥ /prakṛtau vā mahatattve bhavapratyaya eva saḥ // 12,1.16 //trailokyarājyakāmasya hiraṇyakaśiporyathā /śarīraṃ krimibhirbhuktaṃ valmīkenāpi saṃvṛtam // 12,1.17 //śraddhāvīryasmṛtiprajñākāmavarjanapūrvakam /

manolayo munīndrāṇāmupāyapratyayastu saḥ // 12,1.18 //uktaṃ vyutthitacittānāṃ samādhānamabhīpsatām /tapaśca vedapāṭhaśca sarvakarmārpaṇaṃ harau // 12,1.19 //kleśakarmavipākaiśca citrarūpaistadāśayaiḥ /aparāmṛṣṭa evaikaḥ kaścitpuruṣa īśvaraḥ // 12,1.20 //sa sarvajñaḥ svabhāvena praṇavastasya vācakaḥ /

Page 17: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 17/97

Bodhas ra by Narahari

17

tadayaṃ bhāvanāpūrvaṃ tajjapo mokṣasādhanam // 12,1.21 //yathā rogastannidānaṃ bheṣajaṃ cāpyarogatā /vivecanīyabhedena cikitsā'sti caturvidhā // 12,1.22 //

 janmaduḥkhaṃ tathā moho vijñānaṃ ca vimuktatā /vivecanīyabhedena yogaśāstraṃ caturvidham // 12,1.23 //avivekaḥ puṃprakṛtyoḥ sa moho duḥkhakāraṇam /samatvapuruṣānyatvakhyātibodhena naśyati // 12,1.24 //yogābhyāsaprasaktasya siddhayo bhogadāyikāḥ /āyānti nādaraḥ kāryo hyantarāyā matā yataḥ // 12,1.25 //dhāraṇādhyānavaicitryātsiddhibhedo ya īritaḥ /atyantānupayogitvātsa tu nātra nirūpitaḥ // 12,1.26 //

śaivayogaḥyogaḥ śaivo nirūpyatemantro layo haṭho rājayogo yogaścaturvidhaḥ // 12,2.1 //mantrayogaḥnārāyaṇāṣṭākṣaravāsudevadvādaśākṣarau /nṛsiṃharāmagopālamantrāste tāpinīstutāḥ // 12,2.2 //śivapañcākṣarī śreṣṭhā dakṣiṇāmūrttiruttamā /yatīnāṃ tu mahāvākyaṃ kevalaḥ praṇavastathā // 12,2.3 //ityādayo mahāmantrāḥ puraścaryādibhiḥ kramaiḥ /siddhā devaprasādena sadyo muktipradā matāḥ // 12,2.4 //

haṭhayogaḥgaṅgāyamunayormadhye bālaraṇḍāṃ tapasvinīm /balātkāreṇa gṛhṇīyāttadviṣṇoḥ paramaṃ padam // 12,3.1 //tatra gorakṣaḥ |etadvimuktisopānametatkālasya vañcanam /

yadvyāvṛttaṃ mano bhogādāsaktaṃ paramātmani // 12,3.2 //paramaṃ yadi vairāgyamāhārastu yathoditaḥ /nityamekāntavāsaśceddhaṭhayogo na durlabhaḥ // 12,3.3 //parantu gurudīkṣābhirlabhyate nānyathā tvayam /vyatikrame mahāndoṣaḥ kramalābhe mahānguṇaḥ // 12,3.4 //anantavistāramayo haṭhaḥ proktaḥ purāriṇā /

Page 18: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 18/97

Bodhas ra by Narahari

18

sāraṃ tu bandhatritayaṃ tāvatā siddhirāpyate // 12,3.5 //mūle tu mūlabandhaḥ syānmadhye syāduḍiyānakaḥ /kaṇṭhe jālandharastena siddho bhavati mārutaḥ // 12,3.6 //

kuṇḍalinyāḥ suṣumṇāyāṃ praviṣṭo brahmarandhrataḥ /mūlasthāne sthitā śaktirbrahmasthāne sadāśivaḥ // 12,3.7 //ajapā nāma gāyatrī yogināṃ mokṣadāyinī /tasyāḥ saṅkalpamātreṇa sarvapāpaiḥ pramucyate // 12,3.8 //ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ tathaiva ca /maṇipūraṃ tṛtīyaṃ syāccaturthakamanāhatam // 12,3.9 //viśuddhiḥ pañcamaṃ cakramājñācakraṃ tu ṣaṣṭhakam /saptamaṃ brahmarandhraṃ syādbhramarasya guhā hi sā // 12,3.10 //yonisthānakamaṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhrepādamathaikameva niyataṃ kṛtvā samaṃ vigraham /

sthāṇuḥ saṃyamitendriyo'caladṛśā paśyanbhruvorantaraṃhyetanmokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate // 12,3.11 //kṛtvā sampuṭitau karau dṛḍhataraṃ badhvā tu siddhāsanaṃ gāḍhaṃ vakṣasisannidhāya cubukaṃ dhyānaṃ tataścetasi /vāraṃ vāramapānamūrdhvamanilaṃ protsārya sandhārayan prāṇaṃ muñcatibodhayaṃśca śanakaiḥ śaktiprabodho bhavet // 12,3.12 //pucche pragṛhya bhujagīṃ suptāṃ prabodhayetsudhīḥ /nidrāṃ vihāya sā śaktirūrdhvamuttiṣṭhate balāt // 12,3.13 //ūrdhvaṃ nilīnaprāṇasya tyaktaniḥśeṣakarmaṇaḥ /yogena sahajāvasthā svayameva prajāyate // 12,3.14 //

 jñānaṃ kuto manasi jīvati devi yāvat prāṇo na naśyati mano mriyate na tāvat /prāṇo mano dvayamidaṃ pralayaṃ prayāti mokṣaṃ sa gacchati naro nakadācidanyaḥ // 12,3.15 //antarlakṣyavilīnacittapavano yogī yadā varttatedṛṣṭyā niścalatārayā bahiridaṃ paśyannapaśyannapi /mudreyaṃ kila śāmbhavī bhagavatī yā syātprasādādguroḥ śūnyāśūnyavilakṣaṇaṃmṛgayate tattvaṃ padaṃ śāṃbhavam // 12,3.16 //prāṇavṛttau vilīnāyāṃ manovṛttirvilīyate /śivaśaktisamāyogo haṭhayogena jāyate // 12,3.17 //

gorakṣacarpaṭiprāyā haṭhayogaprasādataḥ /vañcayitvā kāladaṇḍaṃ brahmāṇḍaṃ vicaranti hi // 12,3.18 //śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /śivaśaktisamāyogaṃ kurvanti haṭhayoginaḥ // 12,3.19 //

Page 19: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 19/97

Bodhas ra by Narahari

19

śivaśaktiparākramaḥatha vakṣye stutivyājācchivaśaktiparākramam /

śodhite sūkṣmayā dṛṣṭyā yasminnirvismayo bhavet // 12,4.1 //tāṃ dvaitarūpiṇīmeva dvaitādvaitasvarūpiṇīm /advaitarūpiṇīṃ śaktiṃ smarāmi paramātmanaḥ // 12,4.2 //keyaṃ kasya kutaḥ kena kasmai kaṃ prati kutra vā /kathaṃ kadetyanirṇītā tāṃ vande śaktimadbhutām // 12,4.3 //śivaḥ karttā śivo bhoktā śivo vettā śivaḥ prabhuḥ /upasarjanamātraṃ yā tāṃ vande śaktimadbhutām // 12,4.4 //svayaṃ kartrī svayaṃ bhoktrī svayaṃ vettrī svayaṃ prabhuḥ /sākṣimātraṃ śivo yasyāstāṃ vande śaktimadbhutām // 12,4.5 //svalakṣaṇe mahādeve svalakṣaṇatayā sthitām /

vittāṃ svalakṣaṇaireva tāṃ vande śaktimadbhutām // 12,4.6 //salakṣaṇe mahādeve salakṣaṇatayā sthitām /vittāṃ salakṣaṇaireva tāṃ vande śaktimadbhutām // 12,4.7 //vilakṣaṇe mahādeve vilakṣaṇatayā sthitām /vittāṃ vilakṣaṇaireva tāṃ vande śaktimadbhutām // 12,4.8 //acetyacitsvarūpatvādacetana iva sthite /caitanye cetanāhetustāṃ vande śaktimadbhutām // 12,4.9 //cetitā cetaneneti savikalpasvarūpataḥ /caitanye cetanāhetustāṃ vande śaktimadbhutām // 12,4.10 //śaktireva na yasyāsti so'śaktaḥ kiṃ kariṣyati /śaktyā yayā śivaḥ śaktastāṃ vande śaktimadbhutām // 12,4.11 //śaktā nūnaṃ hi kāryeṣu śaktiḥ śaktimati sthitā /śivāśrayādṛte'śaktā tāṃ vande śaktimadbhutām // 12,4.12 //śaktiśaktimatoryasmānnirvikalpe na vastutā /sāmarasyaṃ śive yātā tāṃ vande śaktimadbhutām // 12,4.13 //bhāvite bhāvukairevaṃ śivaśaktiparākrame /svayamullasati svānte sāmarasyarasārṇavaḥ // 12,4.14 //bhakte bhaktimayīṃ paśau paśumayīṃ vidvatsu vidyāmayīṃ sṛṣṭau brahmamayīṃsthitau harimayīṃ kalpātpuraścinmayīm /

 jīve vṛttimayīṃ jaḍe jaḍamayīṃ śaktiṃ śivasyādbhutāṃ tāṃ dhyāyāmi padeparātparatare svānandalīlāmayīm // 12,4.15 //ānandānapi saṃvihāya viṣayānandānamandādarādādānārthibhirarthitānapi

 jaḍairānandaleśānamūn /ānandopaniṣatpramāṇapaṭhitāmānandasīmāśikhāmānandāmṛtavāhinīṃbhagavatīmānandarūpāṃ bhaje // 12,4.16 //

Page 20: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 20/97

Bodhas ra by Narahari

20

layayogacañcalaṃ hi na jānāti mano niścalatāsukham /tadvicintayituṃ tasmai munibhirdarśito layaḥ // 12,5.1 //ākhyātāḥ śambhunā gauryai hyasaṃkhyātā layakramāḥ /kena jñeyāḥ kena varṇyāḥ kiñcittu kathayāmyaham // 12,5.2 //nidrādau jāgarasyānte nidrānte jāgarodaye /layo bhavati cittasya kāryaṃ tatrātmacintanam // 12,5.3 //yadā śithilatāṃ yāti bhāraṃ tyaktveva bhārikaḥ /ātmā''dareṇa karttavyaṃ tadaiva śivapūjanam // 12,5.4 //yadā yadā śithilatāṃ yāti cittaṃ tadā tadā /

cintanīyo maheśānastadeva śivapūjanam // 12,5.5 //sarveṣṭāniṣṭabhāvānāmiṣṭatvenaivabhāvanāt /nīrāgadveṣatā citte yā saiva śivapūjanam // 12,5.6 //pīḍaiva paramā pūjā yathā caraṇapīḍanam /duḥkhameva parā pūjā rūkṣamudvarttanaṃ yathā // 12,5.7 //kheda eva parā pūjā khede citi manolayaḥ /bhayaṃ hi paramā pūjā bhīṣā'smāditi ca śruteḥ // 12,5.8 //dānaṃ tu paramā pūjā dīyate paramātmane /adānaṃ paramā pūjā yadi cittaṃ prasīdati // 12,5.9 //rogā eva parā pūjā rogaiḥ pāpakṣayo yataḥ /ārogyaṃ paramā pūjā nairogyaṃ muktisādhanam // 12,5.10 //kriyā tu paramā pūjā śivārthaṃ kriyate'khilam /akriyaiva parā pūjā niścalā dhyānarūpiṇī // 12,5.11 //satsaṅgaḥ paramā pūjā satsaṅgo mokṣasādhanam /asatsaṅgaḥ parā pūjā yatra mohaḥ parīkṣyate // 12,5.12 //dhairyaṃ tu paramā pūjā dhīro hyamṛtaśnute /adhairyaṃ paramā pūjā śīghraṃ kāryavimokṣataḥ // 12,5.13 //stutireva parā pūjā stutau devaḥ prasīdati /nindaiva paramā pūjā suhṛdāṃ gālayo yathā // 12,5.14 //

tṛṣṇaiva paramā pūjā devārthaṃ vahu kāṅkṣate /santoṣaḥ paramā pūjā devaḥ santoṣalakṣaṇaḥ // 12,5.15 //yātrā hi paramā pūjā devasyaitatpradakṣiṇam /āsanaṃ paramā pūjā svāsanaṃ yoga uttamaḥ // 12,5.16 //bhojanaṃ paramā pūjā devanaivedyarūpataḥ /abhojanaṃ parā pūjā hyupavāsapriyo hariḥ // 12,5.17 //

Page 21: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 21/97

Bodhas ra by Narahari

21

sthitatvaṃ paramā pūjā tadupasthānamātmanaḥ /patanaṃ paramā pūjā namaskārasvarūpiṇī // 12,5.18 //bhāṣaṇaṃ paramā pūjā sarvaṃ stutimayaṃ hareḥ /

maunaṃ tu paramā pūjā maunaṃ vyākhyānamasya tat // 12,5.19 //ceṣṭaiva paramā pūjā ceṣṭate tatprakāśataḥ /aceṣṭā hi parā pūjā joṣamāsveti vedavāk // 12,5.20 //

 janmaiva paramā pūjā so'vatāro hareḥ sataḥ / jīvanaṃ paramā pūjā jīvankāryāṇi sādhayet // 12,5.21 //dīrghāyuḥ paramā pūjā yogino dīrghajīvinaḥ /svalpāyuḥ paramā pūjā sadyo hyasmādvimucyate // 12,5.22 //maraṇaṃ paramā pūjā nirmālyatyāgarūpiṇī /śoko hi paramā pūjā śoko vairāgyasādhanam // 12,5.23 //harṣa eva parā pūjā hṛṣṭarūpaḥ sadā hariḥ /

puṣṭistu paramā pūjā svasthacitto hi puṣṭimān // 12,5.24 //kṛśatvaṃ paramā pūjā kṛśagātrā hi yoginaḥ /lābha eva parā pūjā lābhaḥ santoṣakāraṇam // 12,5.25 //hānireva parā pūjā tasmādeva vimucyate /guṇa eva parā pūjā sādhūnāṃ saṃmato guṇī // 12,5.26 //doṣā eva parā pūjā nirahaṅkāratā yataḥ /māna eva parā pūjā mānyate parameśvaraḥ // 12,5.27 //apamānaḥ parā pūjā yogī siddhyedamānataḥ /dhanaṃ hi paramā pūjā dhanaṃ dharmasya sādhanam // 12,5.28 //nirdhanatvaṃ parā pūjā brahma prāptamakiñcanaiḥ /apramādaḥ parā pūjā hyapramatto hi siddhyati // 12,5.29 //pramādaḥ paramā pūjā karttavyaṃ vismaredyataḥ /suṣuptiḥ paramā pūjā samādhiryogināṃ hi saḥ // 12,5.30 //karmayogaḥ parā pūjā karma brahmārpaṇaṃ harau /bhaktiyogaḥ parā pūjā yo madbhaktaḥ sa me priyaḥ // 12,5.31 //

 jñānayogaḥ parā pūjā jñānātkaivalyamaśnute /turīyaṃ paramā pūjā sākṣātkārasvarūpiṇī // 12,5.32 //śravaṇaṃ paramā pūjā śrūyate parameśvaraḥ /mananaṃ paramā pūjā mananaṃ dhyānasādhanam // 12,5.33 //

madguroḥ sadṛśaḥ kaścidguruḥ karṇe lagedyadi /sarvameva tadā pūjā devasya layarūpiṇī // 12,5.34 //layānāmapi sarveṣāṃ viśvavismṛtihetutaḥ /śreṣṭhaṃ nādānusandhānaṃ nādo hi paramo layaḥ // 12,5.35 //makarandaṃ pibanbhṛṅgo yathā gandhaṃ na kāṅkṣati /nādāsaktaṃ tathā cittaṃ viṣayānnābhikāṅkṣati // 12,5.36 //

Page 22: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 22/97

Bodhas ra by Narahari

22

bhaktirasāyanam

atha siddhāntasarvasvaṃ śṛṇu bhaktirasāyanam / janmamṛtyujarāvyādhibheṣajaṃ tadrasāyanam // 13.1 //dharmārthakāmamokṣāṇāṃ jñānavairāgyayorapi /antaḥkaraṇaśuddheśva bhaktiḥ paramasādhanan // 13.2 //yayātra raktyā jīvo'yaṃ dadhāti brahmarūpatām /sādhitā sanakādyaiḥ sā bhaktirityabhidhīyate // 13.3 //sarvā sādhanasaṃpattirasti bhaktistu nāsti cet /tarhi sādhanasaṃpātastuṣakaṇḍanavadvṛthā // 13.4 //yadyanyatsādhanaṃ nāsti bhaktirasti maheśvare /tadā krameṇa siddhyanti viraktijñānamuktayaḥ // 13.5 //

na hi kaścidbhavenmukta īśvarānugrahaṃ vinā / īśvarānugrahādeva muktirityeṣa niścayaḥ // 13.6 // īśvaraḥ paripūrṇatvānna tu kiñcidapekṣate /prītyaivāśu prasannaḥ sanparaṃ kuryādanugraham // 13.7 //yā prītiravivekānāṃ viṣayeṣvanapāyinī /tvāmanusmarataḥ sā me hṛdayānmā'pasarpatu // 13.8 //paramātmani viśveśe bhaktiścetpremalakṣaṇā /sarvameva tadā siddhaṃ kartavyaṃ nāvaśiṣyate // 13.9 //aparokṣānubhūtiryā vedānteṣu nirūpitā /premalakṣaṇabhaktestu pariṇāmaḥ sa eva hi // 13.10 //śāstrārthaḥ saṃparijñāto jātaṃ prema maheśvare /premānandaprakāreṇa dvaitaṃ vismaraṇaṃ gatam // 13.11 //vāsudevamayaṃ sarvaṃ vāsudevātmakaṃ jagat /itthaṃ dvaitarasāḍhyasya jñānaṃ kimavaśiṣyate // 13.12 //vāsudevaḥ paraṃ brahma paramātmā parātparaḥ /antarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ // 13.13 //aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān /ityādivacanairbhakto vaiṣṇavaḥ stauti keśavam // 13.14 //śivaḥ kartā śivo bhoktā śivaḥ sarveśvareśvaraḥ /

śiva atmā śivo jīvaḥ śivādanyanna vidyate // 13.15 //khaṃvāyutejojalabhūkṣetrajñārkendumūrtibhiḥ /aṣṭābhiraṣṭamūrtiṃ ca śāṃbhavaḥ stauti śaṅkaram // 13.16 //idaṃ yadā pariṇataṃ prema tajjñānameva hiatha yuktyantaram |bālakastāta tāteti janakaṃ prati bhāṣate /

Page 23: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 23/97

Bodhas ra by Narahari

23

na punastātaśabdārthaṃ sa tu jānāti kiñcana // 13.17 //yadā tātapadārthasya vyutpatiṃ yātyasau kramāt /tadā tu satyamevāyaṃ tāta ityeti niścayam // 13.18 //

tathā bhakto bhajandevaṃ vedaśāstroditaiḥ kramaiḥ /vyutpatiṃ paramāṃ prāpya mukto bhavati hi kramāt // 13.19 //kiṃ ca lakṣaṇabhedo hi vastubhedasya kāraṇam /na bhaktajñāninordṛṣṭā śāstre lakṣaṇabhinnatā // 13.20 //virāgaśca vicāraśca śaucamindriyanigrahaḥ /vede ca paramā prītistadekaṃ lakṣaṇaṃ dvayoḥ // 13.21 //adhyāye bhaktiyogākhye gītāyāṃ bhaktilakṣaṇam /yaduktamaṣṭabhiḥ ślokairdṛṣṭaṃ jñāniṣu tanmayā // 13.22 //tavāsmīti bhajatyekastvamevāsmīti cāparaḥ /iti kiñcidviśeṣepi pariṇāmaḥ samo dvayoḥ // 13.23 //

antarbahiryadā devaṃ devabhaktaḥ prapaśyati /dāso'haṃ bhāvayanneva dākāraṃ vismaratyasau // 13.24 //dṛṣṭamekāntabhakteṣu nāradapramukheṣu tat /kiṃcidviśeṣaṃ vakṣyāmi tvamekāgramanāḥ śṛṇu // 13.25 //yadīśvararasī bhaktastadīśvararasī budhaḥ /ubhau yadyapyekarasau tathāpīṣadvilakṣaṇau // 13.26 //buddhā bodharasādanyarasanīrasatāṃ gatāḥ /tathā'dhikapremarasānna tu bhaktāḥ kadācana // 13.27 //atha praśnaḥ |nanu jñānaṃ vinā muktirnāsti yuktiśatairapi /tathā bhaktiṃ vinā jñānaṃ nāstyupāyaśatairapi // 13.28 //bhakterjñānaṃ tato muktiriti sādhāraṇakramaḥ /

 jñāninastu vasiṣṭhādyā bhaktā vai nāradādayaḥ // 13.29 //evamādivyavasthāyāḥ kāraṇaṃ kiṃ nirūpyatām /atrocyate vicitraṃ yatkāraṇaṃ tanniśāmaya // 13.30 //kathayāmi sadṛṣṭāntaṃ yenārthaḥ sphuṭatāṃ vrajet /syāttāpasya ca pāpasya gaṃgāsnānena hi kṣayaḥ // 13.31 //yastu syāttāpaśāntyarthī tasyāpi syādaghakṣayaḥ /yastu syādaghaśāntyarthī tāpastasyāpi naśyati // 13.32 //

tāpapāpakṣayau snānaṃ trayametatsamaṃ dvayoḥ /tathāpyekastu śaityārthī śuddhyarthī tu dvitīyakaḥ // 13.33 //yathaiva bhāvabhedena nāmabhedastayorabhūt /evameva budhairyaistu devo muktyarthamāśritaḥ // 13.34 //bhaktyā jñānamavāpyaiva ye muktā jñānino hi te /yaistu saṃsāravirasairbhaktyarthaṃ harirāśritaḥ // 13.35 //

Page 24: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 24/97

Bodhas ra by Narahari

24

tato bhaktiprabhāvena svabhāvājjñānamudgatam /tajjñānaṃ prāpya muktā ye te bhaktā iti varṇitāḥ // 13.36 //viraktibhaktivijñānamuktayastu samā dvayoḥ /

tathāpi bhāvabhedena nāmabhedastayorabhūt // 13.37 //muktirmukhyaphalaṃ jñasya bhaktistatsādhanatvataḥ /bhaktasya bhaktirmukhyaiva muktiḥ syādānuṣaṅgikī // 13.38 //rītyā'naya'pi sumate variṣṭhā bhaktirīśvare /athānyo'pi mahimāparamānandarūposau paramātmā svayaṃ hariḥ // 13.39 //śivabhaktiṃ puraskṛtya bhuṅkte bhaktirasāyanam /sanakādyā vasiṣṭhādyā nandiskandaśukādayaḥ // 13.40 //bhuñjate tatpadaṃ prāptā api bhaktirasāyanam /dvaitaṃ vinā kathaṃ bhaktiriti tatrottaraṃ śṛṇu // 13.41 //

dvaitaṃ mohāya bodhātprākprāpte bodhe manīṣayā /bhaktyarthaṃ kalpitaṃ dvaitamadvaitādapi sundaram // 13.42 //tathā coktaṃ bhāgavateātmārāmāśca munayo nirgranthā apyurukrame /kurvantyahetukīṃ bhaktimitthaṃbhūtaguṇo hariḥ // 13.43 //

 jāte samarasānande dvaitamapyamṛtopamam /mitrayoriva daṃpatyorjīvātmaparamātmanoḥ // 13.44 //hṛdaye vasati prītyā lokarītyā ca lajjate /yathā camatkāramayī nityamānandinī vadhūḥ // 13.45 //pāramārthikamadvaitaṃ dvaitaṃ bhajanahetave /tādṛśī yadi bhaktiścetsā tu muktiśatādhikā // 13.46 //priyatamahṛdaye vā khelatu premarītyā padayugaparicaryāṃ preyasī vā vidhattām /viharatu viditārtho nirvikalpe samādhau nanu bhajanavidhau vā taddvayaṃtulyameva // 13.47 //viśveśvarastu sudhiyā galite'pi bhede bhāvena bhaktisahitena samarcanīyaḥ /prāṇeśvaraścaturayā milite'pi citte cailāñcalavyavahitena nirīkṣaṇīyaḥ // 13.48 //atha bhaktirasamāśritya ślokaḥ |yoge nāsti gatirna nirguṇavidhau sambhāvanādurgame nityaṃ nīrasayā dhiyāparihṛte dve aihikāmuṣmike /

gopaḥ ko'pi sakhā'kṛtaḥ sa tu punarnānāṅganāsaṅgavānasmākaṃ padamarthayantimunayaścitraṃ kimasmātparam // 13.49 //romāñcena camatkṛtā tanuriyaṃ bhaktyā mano nanditaṃ premāśrūṇi vibhūṣayantiṃvadanaṃ kaṇṭhaṃ giro gadgadāḥ /nāsmākaṃ kṣaṇamātramapyavasaraḥ kṛṣṇārcanaṃ kurvatāṃ muktirdvāricaturvidhāpi kimiyaṃ dāsyāya lolāyate // 13.50 //

Page 25: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 25/97

Bodhas ra by Narahari

25

ghanaḥ kāmo'smākaṃ tava tu bhajane'nyatra na rucistavaivāṃghridvandve natiṣuratirasmākamatulā /sakāme niṣkāmā sapadi tu sakāmā padagatā sakāmā'smānmuktirbhajati

mahimā'yaṃ tava hare // 13.51 //

rājayoge bhūmikābhedabhāskaraḥ |bhūmikābhedamārabhya yāvadgranthasamāpanam /agādhabodhasāre'sminrājayogo nirūpyate // 14,1.1 //athāyaṃ hṛdi kartavyo bhūmikābhedabhāskaraḥ /yasya prasādamātreṇa tamo hārdaṃ vilīyate // 14,1.2 //ajñānabhūmikāḥ sapta saptaiva jñānabhūmikāḥ /

bījajāgrattathā jāgranmahājāgrattathaiva ca // 14,1.3 // jāgratsvapnastathā svapnaḥ svapnajāgratsuṣuptakam /iti saptavidho mohasteṣāṃ vivaraṇaṃ śṛṇu // 14,1.4 //kusūle saṃsthitaṃ bījaṃ tatra sarvo yathā drumaḥ /tathā yatra sthitaṃ viśvaṃ na tu vyaktimupāgatam // 14,1.5 //bījarūpaṃ sthitaṃ jāgradbījajāgrattaducyate /saṃsāraprathamāvasthā mahāmohaḥ sa eva hi // 14,1.6 //tadevājñānamityuktaṃ yatsvabodhena līyate /kusūle saṃsthitaṃ bījaṃ kṣetre nikṣipyate yadā // 14,1.7 //aṃkuronmukhatāṃ yāti sā'vasthā jāgraducyate /idameva mahattattvamiti sāṃkhyairnirūpyate // 14,1.8 //

 īkṣaṇaṃ ceti vedāntaiḥ sāmānyāhaṅkṛtistathā /ānandamayakośaśca tatsākṣī tvīśvaraḥ smṛtaḥ // 14,1.9 //viśeṣāhaṅkṛtiḥ sūkṣmāṅkuravadvyāvahārikī /mahājāgradbudhaiḥ proktā vyaṣṭyavasthātraye tu sā // 14,1.10 //

 jāgratsvapnasuṣuptākhye'vasthā jāgraditi smṛtā / jāgradeva yadā jīvo manorājyaṃ karoti hi // 14,1.11 // jāgrataḥ svapna iva yatsa jāgratsvapna ucyate /lokaprasiddho yaḥ svapnaḥ sa svapna iti kathyate // 14,1.12 //

 jāte'pi jāgare jantoḥ svapnadṛṣṭārthabhāsanam /pratyakṣamiva saṃskārātsvapnajāgrattaducyate // 14,1.13 //ṣaḍavasthāparityāge suṣuptiḥ saptamī matā /ajñānabhūmikāstvetāḥ śṛṇu vijñānabhūmikāḥ // 14,1.14 //

Page 26: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 26/97

Bodhas ra by Narahari

26

 jñānabhūmikāḥ jijñāsā'tha vicārākhyā tatastu tanumānasā /

sattvāpattirasaṃsaktiḥ padārthābhāvinī tathā // 14,2.1 //saptamī turyamityuktā turyātītamataḥ param /āsāmeva nāmāntarāṇi /mumukṣā ca samakṣā ca parīkṣā ca parokṣakā // 14,2.2 //aparokṣā mahādīkṣā parākakṣeti sapta tāḥ /prathamā tvadhikārākhyā dvitīyā śravaṇātmikā // 14,2.3 //tṛtīyā mananaprāyā nididhyāsaścaturthikā /sākṣātkāraḥ pañcamī syātṣaṣṭhī pariṇatiḥ smṛtā // 14,2.4 //saptamī tu parā kāṣṭhā saiva turyamitīritā /prathamāyāṃ tu vidyārthī dvitīyāyāṃ padārthavit // 14,2.5 //

niḥsaṃśayastṛtīyāyāṃ caturthyāṃ paṇḍito bhavet /prāptānubhūtiḥ pañcamyāṃ ṣaṣṭhyāmānandaghūrṇitaḥ // 14,2.6 //saptamī sahajā turyā turyātītamataḥ param /bhūmikā tritayaṃ pūrvaṃ tvatra jāgraditi smṛtam // 14,2.7 //

 jijñāsoratra saṃsāro yathāpūrvaṃ yataḥ sthitaḥ /caturthī svapna ityuktā svapnābhaṃ yatra vai jagat // 14,2.8 //suṣuptiḥ śithilā gāḍhā dvividhā''dyā tu pañcamī /ṣaṣṭhī gāḍhasuṣuptiḥ syātsaptamī turyamucyate // 14,2.9 //atra praśnaḥsaṃsārameva yo vetti mokṣamārgaṃ na vetti yaḥ /tasya saṃsāriṇaḥ pūrvaṃ mumukṣā jāyate katham // 14,2.10 //yādṛśo yasya saṃskārastādṛśī tasya vāsanāḥ /saṃsārasaṃskāravato mumukṣā jāyate katham // 14,2.11 //mokṣe tu viṣayo nāsti sukhaṃ na viṣayairvinā /iti mūḍhadhiyāṃ pūrvaṃ mumukṣaiva kathaṃ bhavet // 14,2.12 //atrotaram |niṣkāmā vā sakāmā vā bhaktirviṣṇoḥ śivasya vā /saprema hṛdaye jātā mumukṣākāraṇaṃ hi tat // 14,2.13 //kadācicchuddhabhāvena gaṅgātīre tapaḥ kṛtam /

tatpuṇyaparipākena mumukṣā jāyate satām // 14,2.14 //viduṣāṃ vītarāgāṇāmannapānādisevayā /saṅgatyā praṇayenāpi mumukṣā''kasmikī bhavet // 14,2.15 //taduktam |manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye /yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ // 14,2.16 //

Page 27: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 27/97

Bodhas ra by Narahari

27

tathā ca vāsiṣṭhe |calārṇavayugacchidrakūrmagrīvāpraveśavat /anekajanmanāmante vivekī jāyate pumān // 14,2.17 //

sopāstīnāṃ karmaṇāṃ tu cittaśuddhiḥ phalaṃ matam /vedanecchā vedanaṃ vā citrā satkarmaṇāṃ gatiḥ // 14,2.18 //vedāntairapi jijñāsos tasmātkarmorarī kṛtam /śraddhā cittasya śāntiśca dāntiścoparamastathā /mumukṣā sādhanānāṃ hi saṃpatprathamabhūmikā // 14,2.19 //gurūpasadanaṃ pūrvaṃ karttavyaṃ hi mumukṣuṇā /gurumevābhigacchecca vijñānārthamiti śrutiḥ // 14,2.20 //tallakṣaṇāni |mokṣa eva mamāstvīśa mā'stu saṃsāradarśanam /iti yaḥ sudṛḍho bhāvo mumukṣālakṣaṇaṃ hi tat // 14,2.21 //

puṇyakṣetreṣu yā buddhiḥ puṇyatīrtheṣu yā ruciḥ /mokṣadharmeṣu yā śraddhā mumukṣālakṣaṇaṃ hi tat // 14,2.22 //yataḥ kutaścidānīya jñānaśāstrāṇyavekṣate /cintayaṃstasya tātparyaṃ mumukṣālakṣaṇaṃ hi tat // 14,2.23 //mahatā'pi prayatnena kuryātpaṇḍitasaṅgatim /saṃsthāpayitvā mūrdhānaṃ teṣāṃ caraṇapaṅkaje // 14,2.24 //praśnānmanogatānpṛcchetsvājñānaṃ ca prakāśayet /teṣāmuttaravākyānāṃ tātparyaṃ hṛdi bhāvayet // 14,2.25 //nādharmo rocate yasya yasya dharme sadā ruciḥ /kāmyadharme na ca śraddhā mumukṣālakṣaṇaṃ hi tat // 14,2.26 //rāgadveṣamadakrodhalobhamatsaravṛttiṣu /svabhāvādglānimāpnoti mumukṣālakṣaṇaṃ hi tat // 14,2.27 //tatra ślokaḥ |prekṣituṃ na vijānāti prekṣaṇe kurute manaḥ /lajjāṃ jahāti naiveyaṃ vayaḥsandhirayaṃ kila // 14,2.28 //calitā svāmigehāya vadhūḥ khidyati roditi /idamatra samādhānaṃ padamagre dadhāti yat // 14,2.29 //

atha dvitīyā |prakṛterlakṣaṇaṃ tvetadidaṃ vikṛtilakṣaṇam /svarūpaṃ puruṣasyedaṃ tadvicārasya lakṣaṇam // 14,3.1 //idaṃ satyamidaṃ mithyā tvidaṃ cetyamiyaṃ hi cit /idaṃ brahma tviyaṃ māyā tadvicārasya lakṣaṇam // 14,3.2 //

Page 28: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 28/97

Bodhas ra by Narahari

28

kasminnidaṃ kutaścedaṃ kimidaṃ kena vā kṛtam /kathametadvilīyate tadvicārasya lakṣaṇam // 14,3.3 //ka īśvaraśca ko jīvaḥ kā muktiḥ kintu bandhanam /

kiṃ dvaitaṃ kathamadvaitaṃ tadvicārasya lakṣaṇam // 14,3.4 //nityānityavivekena nityavastuni vastutā /anitye tucchatābuddhistadvicārasya lakṣaṇam // 14,3.5 //evamabhyāsayogena viduṣāṃ manasā saha /

 jāyate brahmavādo yaḥ sā tu prauḍhavicāraṇā // 14,3.6 //svayaṃ prakāśarūpo'yaṃ pṛṣṭaḥ ko'sīti saṃvadet /ahamajño na jānāmi māmahaṃ ko'hamityuta // 14,3.7 //ātmabhānādṛte nāhamajña ityuktisambhavaḥ /ātmānameva no vetti tarhyayaṃ jaḍa eva hi // 14,3.8 //

 jaḍatvācca ghaṭādīni kathameva prakāśayet /

tasmādayaṃ svamātmānaṃ jānātyeveti nirṇayaḥ // 14,3.9 //athātmānamasau vetti parantu na hi vetti yat /viśeṣaṃ svagataṃ tasmātsvarūpājñānavānayam // 14,3.10 //atra brūmo viśeṣo'tra nāstyavācye tu cidghane /nirviśeṣasvarūpe'tra viśeṣaṃ yadi vetti saḥ // 14,3.11 //vedyatvātkalpitaḥ svasmiṃstena kiṃ tadvicāraṇaiḥ /nirviśeṣatayā jñāto nirviśeṣasvarūpavān // 14,3.12 //pūrṇabodhastarhi jāto jijñāsaiva nirarthikā /kiñjātīyaḥ kiṃguṇo'sau kiñceṣṭo nāma tasya kim // 14,3.13 //kiṃ prakāraḥ kimākāraḥ kiṃvikāraśca pṛcchasi /na jātirnirguṇasyāsya niśceṣṭo nāma tasya na // 14,3.14 //niṣprakāro nirākāro nirvikāraḥ sa niścitaḥ /saccidānandarūpeṇa jijñāsya iti cedvadet // 14,3.15 //saccidānandarūpeṇa jñāta evāyameva hi /asya vivaraṇam /ayamātmā svamātmānaṃ sadrūpeṇa na vetti kim // 14,3.16 //ahamasmīti jānāti nāhamasmīti tadvada /ahamasmīti jānāti paścādvijñeya ātmanaḥ // 14,3.17 //dharme cārthe ca kāme ca mokṣe ca yatate svayam /

tasmātsadrūpatāyāṃ tu nāstyevājñānamātmanaḥ // 14,3.18 //cetano'haṃ vijānāmi ghaṭādīnīti yo vadet /svasya cidrūpatāyāṃ tu tasyājñānaṃ na vidyate // 14,3.19 //sarvaṃ priyaṃ svakāmāya tasmātpriyatamaḥ svayam /tenātmanastu sā yuktā spaṣṭaivānandarūpatā // 14,3.20 //tenātmanastu sā vyaktā saccidānandarūpatā /

Page 29: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 29/97

Bodhas ra by Narahari

29

tasmātsvayaṃ prakāśe'sminsaccidānandarūpiṇi // 14,3.21 //ākāśe nīlimā yadvattoyaṃ marumarīciṣu /

 jale ca nailyamanyena cetanena prakalpitam /

ajñānaṃ citsvarūpeṇa svayaṃ svasminprakalpitam // 14,3.22 //mohasyāpi svabhāvo'yaṃ viśvarūpeṇa bhāsanam /vidyayā nāśite mohe tatsvabhāvo na bhāsate // 14,3.23 //

 jīvacaitanyabhāsyānāṃ vṛttīnāṃ pralaye layaḥ /vṛttīnāṃ pralayādeva na bhāsante'tra vṛttayaḥ // 14,3.24 //tatpunarjīvacaitanyaṃ yathā pūrvaṃ hi vartate /na punarvṛttibhāsātmā jīvastatra vinaśyati // 14,3.25 //ātmacaitanyabhāsyasya mohasya pralaye tathā /moha eva nivarteta yathā pūrvaṃ lasatyasau // 14,3.26 //dīpaprabhāyāmāyātau śvetakṛṣṇapaṭau yathā /

tau tayā kāśitau paścāttannāśe sā yathā sthitā // 14,3.27 //ātmabhāyāṃ samāyātau mohabodhau yathākramāt /tayā prakāśitau paścāttannāśena sā yathā sthitā // 14,3.28 //vedāntasaṃpradāyena kṛta ityādicintane /asambhāvanayā yuktā viparītatvabhāvanā // 14,3.29 //sā naśyati dvitīyāyāṃ prajñātaikṣṇyaṃ ca vardhate /dṛśyate tvagrayayā buddhyā sā buddhistasya jāyate // 14,3.30 //sakṣārairagnisaṃskārairvihite hemaśodhane /śyāmikā kṣayamāyāti kevalaṃ hema tiṣṭhati // 14,3.31 //satakairbodhasaṃskārairvihite brahmaśodhane /avidyā kṣayamāyāti kevalaṃ brahma tiṣṭhati // 14,3.32 //

atha tṛtīyabhūmikānirṇayaḥ |bhūmikādvitayābhyāsāttṛtīyā tanumānasā /mananāparaparyāyā bhavettallakṣaṇaṃ śṛṇu // 14,4.1 //sāndhakāragṛhasthasya paryālocanayā ciram /sūkṣmo'rtho bhāsate yadvattṛtīyāyāṃ tathā muneḥ // 14,4.2 //

bālasya śūdrakalpasya gāyatryā upadeśataḥ /yathā dvijatvamāyāti tathā jātyantaraṃ muneḥ // 14,4.3 //dṛṣṭvā lokasthitiṃ lolāṃ savismaya iva sthitaḥ /antareva viṣīdeta tṛtīyālakṣaṇaṃ hi tat // 14,4.4 //dinaṃ gataṃ gatā rātrirgatamāyurgataṃ vayaḥ /kadā sthāsyāmi niṣṭhāyāṃ yatra moho na bādhate // 14,4.5 //

Page 30: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 30/97

Bodhas ra by Narahari

30

gate'hni śocati muhurgatenāhnā kimarjitam /gatāyāṃ ca tathā rātrau kiṃ me rātryā'nayā'rjitam // 14,4.6 //aniṣiddheṣu bhogeṣu prāpteṣvapi yadṛcchayā /

niṣiddhāniva tānpaśyetsā sthitistanumānasā // 14,4.7 //bahirmukhajanastutyā lajjate nindito yathā /paramārthijanastutyā prasādamadhigacchati // 14,4.8 //tatra ślokaḥ |asyai tu patirātmānaṃ dātumutkaṇṭhitaḥ sadā /ādātuṃ na vijānāti nityamutkaṇṭhitā'pi sā // 14,4.9 //saubhāgyakāminī nārī nāyako ratidāyakaḥ /parantu mugdhabhāvena kiṃcitkālaṃ vilambanam // 14,4.10 //idameva kathaṃ nu syāditi kliśyati cātmanā /bhūyaḥ kaṭākṣakalahaṃ karoti svāminā saha // 14,4.11 //

caturthabhūmikānirṇayaḥ |tṛtīyabhūmikābhyāsānnāśameti rajastamaḥ /sattvāpatiścaturthī syānnididhyāsanarūpiṇī // 14,5.1 //atrākṣepaparīhāraḥ |bhogārthameva devattvaṃ prāptā devā na muktaye /mumukṣāvirahātteṣāṃ sattvāpattirna muktikṛt // 14,5.2 //atra ślokaḥ |deveṣvapi tathā śakrakuberavaruṇādayaḥ /ye mumukṣāṃ gatāsteṣāṃ muktiprāptiḥ kimadbhutam // 14,5.3 //atha lakṣaṇāni |ekānte muktigāthānāṃ gānaṃ rodanameva ca /romāñco gadgadaḥ kaṇṭhe sattvāpattestu lakṣaṇam // 14,5.4 //svamatamāha |vedāntāḥ sabhyagabhyastā atha dhyeyo maheśvaraḥ /prāptātisaurabhe bhṛṅge rasapānaṃ guṇādhikam // 14,5.5 //nityo'smi śuddha evāsmi kvājñānaṃ kva ca bandhanam /evamādicamatkāraḥ sattvāpattestu lakṣaṇam // 14,5.6 //yathā nijakathāstadvacchṛṇotyupaniṣatkathāḥ /yathā'nyasya kathāstadvacchṛṇoti janasaṃkathāḥ // 14,5.7 //

dehendriyamanaḥprāṇabuddhyahaṅkāracetasām /nirīkṣya vividhāśceṣṭā āste vismitavanmuniḥ // 14,5.8 //

 jñatvakartṛtvabhoktṛtvajanmamṛtyujarādikān /bhāvānanyasya jānāti tadanyaṃ bhāvamātmanaḥ // 14,5.9 //mohajālādvinirgatya jālādiva vihaṅgamaḥ /khecaratvamanuprāpto dhanyatāmanuvindati // 14,5.10 //

Page 31: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 31/97

Bodhas ra by Narahari

31

daridra iva saṃprāpya nidhānaṃ vismayaṃ gataḥ / īśvarānugraho jāta iti nṛtyati hṛṣyati // 14,5.11 //viṣayaiḥ śabdasaṃsparśagandharūparasairna yaḥ /

priyairapi bhavettādṛksāttvikānandamāgataḥ // 14,5.12 //vyatiriktamivātmānaṃ paśyanbhāveṣu sannapi /cāṇḍālīmiva yo māyāṃ na spṛśandūravatsthitaḥ // 14,5.13 //audāsīnyena yaḥ paśyetsvapnābhaṃ jāgare jagat /sattvāpattiparīpākalakṣaṇaṃ tadudāhṛtam // 14,5.14 //atra ślokaḥ |bhāvaḥ samyakparijñāto grahaṇe'pi manaḥ kṛtam /ādānamavaśiṣṭaṃ hi kṛtvā'bhūṣaṇamātmanaḥ // 14,5.15 //ahaṃ tvanūḍhā taruṇī na kasyāpi parigrahaḥ /enameva variṣyāmi patiṃ ko vā hasiṣyati // 14,5.16 //

hataḥ kāmī kaṭākṣeṇa kayācinmṛgacakṣuṣā /vyasanitvamavāpnoti tathā'yaṃ muktikāntayā // 14,5.17 //guñjadbhṛṅgidhvaniṃ śrutvā guñjankīṭo yathā bile /brahmāsmīti tathaivāyaṃ bhavituṃ brahma guñjati // 14,5.18 //

pañcamī bhūmikā |daśācatuṣṭayābhyāsādasaṃsaktistu paṃcamī /suṣuptiprathamāvasthā sākṣātkāranavāṃkurā // 14,6.1 //sā'parokṣā naīva niśā śṛṇu tasyāstu lakṣaṇam /prathamaḥ svacamatkāraḥ svarūpānandalakṣaṇam // 14,6.2 //brahmatvasaṃsmṛtiḥ saiva saiva jīvatvavismṛtiḥ /tadevājñānamaraṇamamṛtatvaṃ tadeva hi // 14,6.3 //āvirbhūtā tu sā naiva nāvirbhūtatvabhākpunaḥ /kathaṃ bhūyo bhramatyeṣa bhrāntireva gatā yadi // 14,6.4 //yathā vartulapāṣāṇā gireḥ śikharataścyutāḥ /dhvaṃsaṃtyeva na tiṣṭhanti vikārāstadvadatra hi // 14,6.5 //munirardhakaṭākṣeṇa yaṃ vikāramavekṣate /

sadyaḥ patatyasau pṛthvyāṃ nottiṣṭhati yathā punaḥ // 14,6.6 //avigīte na tuṣyettu vigīte na viṣīdati /vismaratyakhilaṃ kāryaṃ ramate svātmanātmani // 14,6.7 //bhūtāviṣṭa ivākasmādvarṇāśramavidhikramam /preritaḥ pūrvasaṃskāraiḥ karoti na karotyapi // 14,6.8 //yathaiva laukikajñāne pramāṇaṃ cakṣurādayaḥ /

Page 32: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 32/97

Bodhas ra by Narahari

32

brahmajñānasya viṣaye tathaivopaniṣanmatā // 14,6.9 //yatsākṣitvātpramāṇāni tāni kastatra saṃśayaḥvidhikiṅkaratāṃ tyaktvā hyakiñcitkaratāṃ gataḥ /

akiñcanatvamāpanno na cintayati kiñcana // 14,6.10 //saṃlagne'pyātape bhānorhimācalaśileva yaḥ /bahirantaśca saṃpūrṇaḥ śītalatvaṃ na muñcati // 14,6.11 //sphaṭikaḥ sphaṭikatvajñaḥ salilaṃ salilatvavit /gaganaṃ gaganatvajñaṃ yadi syātsā daśā citaḥ // 14,6.12 //budho yathā na muhyeta nānāraṅgagṛheṣvapi /tathā muhyati na''tmā'yaṃ nānāraṅgagṛheṣvapi // 14,6.13 //yogī krīḍati nidrāti hasatyapi vadatyapi /bahirmukhairapi janaiḥ piśācairiva śaṃkaraḥ // 14,6.14 //na prāptaparamārthasya tulāmarhati vāsavaḥ /

vāsavastatpadākāṃkṣī na sa vāsavatāpriyaḥ // 14,6.15 //vahnipakvaṃ yathā māṃsaṃ pūrvavatsthitamasthiṣu /saṃsaktamapyasaṃsaktaṃ svaśarīre tathā muniḥ // 14,6.16 //tatra ślokāḥ |iyaṃ parāṅmukhībhūya patiṃ pratyagavekṣate /premaprasannayā dṛṣṭyā hyasyā yauvanamāgatam // 14,6.17 //na khelati vayasyābhiḥ śithilā gṛhakarmaṇi /rahaḥ paśyati cihnāni prāptā prāṇapateḥ sukham // 14,6.18 //na veṣo vihitaḥ kaścinna vā vacanacāturī /kintu premātisātatyādbālayā lālito hariḥ // 14,6.19 //nālaṅkṛtā no kulīnā na vidagdhā na sundarī /yasyāṃ tu ramate svāmī sā saubhāgyavatī vadhūḥ // 14,6.20 //yasmindeśe sitā nāsti taddeśyo vetti kiṃ sitām /sa eva veda mādhuryaṃ yenaivāsvāditā sitā // 14,6.21 //tṛṣṇāṃ vihāya tucchebhyo munirniḥśalyatāṃ gataḥ /svarasāyanatṛptātmā dinānudinamedhate // 14,6.22 //

ṣaṣṭhī bhūmikā |bhūmikāpañcakābhyāsātpadārthābhāvinī bhavet /ṣaṣṭhī ghanasuṣuptiḥ syānmahādīkṣeti sā bhavet // 14,7.1 //mahānidreti sā proktā yasyāmānandaghūrṇitā /padārthavismṛtiḥ saiva proktā pariṇatiśca sā // 14,7.2 //tallakṣaṇāni |

Page 33: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 33/97

Bodhas ra by Narahari

33

naravāhanasaṃrūḍhāḥ suptā eva yathā nṛpāḥ /calanti tadvatsvānande supta eva calatyasau // 14,7.3 //dhyānādhvaravidhau yasya paśavaścakṣurādayaḥ /

svayamevopatiṣṭhanti rantidevamakhe yathā // 14,7.4 //pūrṇe bodhe samutpanne manobuddhīndriyādayaḥ /apūrṇāḥ pūrṇatāṃ yānti kā vācyā tasya pūrṇatā // 14,7.5 //tatsarvamamṛtaṃ tasya yatkhādati pibatyapi /yatra tiṣṭhati sā kāśī sa japo yatprajalpati // 14,7.6 //saṃcārastīrthasaṃcāraḥ samādhiḥ śayanaṃ muneḥ /yaṃ paśyati sa viśveśaḥ śṛṇotyupaniṣacca sā // 14,7.7 //pīyate premapīyūṣaṃ śliṣyate paramā kalā /bhujyate paramānando yoginā na sa bhoginā // 14,7.8 //saṃprāpte paramānande na śocati gataṃ vayaḥ /

bhūtaṃ bhavadbhaviṣyacca sarvamānandatāṃ gatam // 14,7.9 //

atha saptamī tataḥ ṣaṣṭhīmatikramya turīyāṃ yāti saptamīm /mahākakṣeti saivoktā saiva gūḍhasuṣuptikā // 14,8.1 //yoganidreti sā proktā parā kāṣṭheti sā smṛtā /anuttaraṃ ca sahajaṃ svarūpasthitirityapi // 14,8.2 //maunamevāvalambante yasyāṃ hariharādayaḥ /sā tu varṇayituṃ śakyā na kenāpi kadācana // 14,8.3 //cidaṅge komale lagno daivādajñānakaṇṭakaḥ /taṃ bodhakaṇṭakenāyaṃ vinivārya sukhaṃ sthitaḥ // 14,8.4 //amṛtajaladhau yasminvārttā na mīnataraṃgayor na ca paricayaḥ pārāvārasthiterapikutracit /samarasaparabrahmānandapraṇunnavikalpanaḥ sahajagalitadvaitajvālaḥ sa bhātimahāmuniḥ // 14,8.5 //baṃdhadhvaṃsamabhīpsunā sumanasā jijñāsayā tīvrayā jñāte brahmaṇibādhitākṣaviṣaye bodhe camatkurvati /svāntarmantṛvimānamānyavivṛtivyāvṛttinirbhaṅgako bhāti jñānasukhātmakaḥ

svayamayaṃ yogyāpagānāṃ patiḥ // 14,8.6 //vācā maunamayī gatiḥ sthitimayī nidrāmayo jāgaro nidrā bodhamayī niśā dinamayīnaktaṃmayo vāsaraḥ /karma brahmamayaṃ jagatsukhamayaṃ kiñcinna kiñcinmayaṃ durlaṅghyaṃguṇavartma laṅghitavato vārttā kathaṃ varṇyatām // 14,8.7 //atyantahīno balapauruṣābhyām akiṃcano yo galitābhimānaḥ /

Page 34: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 34/97

Bodhas ra by Narahari

34

tenaiva nītā ripavo vināśaṃ na ye hatāstāta mahendramukhyaiḥ // 14,8.8 //brahmavidbrahmavidyāyāṃ bhavānyāṃ putratāṃ gataḥ /nijāṅge lālayatyenaṃ paramātmā sadāśivaḥ // 14,8.9 //

bhūmikāśāstrārthanirṇayaḥ |bhūmikātritayaṃ jāgraccaturthī svapna ucyate /tāvatī sādhakāvasthā tāratamyena yoginām // 14,9.1 //pañcamīṃ tu samārabhya siddhāvasthaiva sā tridhā /tisṛṇāmapyavasthānāṃ dṛṣṭānto'tra nirūpyate // 14,9.2 //suṣupteḥ prathamāvasthā tasyāṃ yatsukhamāpyate /suṣupteryā ghanāvasthā tasyāmapi tadeva hi // 14,9.3 //

sukhaṃ ghanasuṣuptau tatsukhaṃ gāḍhasuṣuptake /turyāyāmapi saptamyāmānandānubhavaḥ samaḥ // 14,9.4 //tathā ya eva pañcamyāṃ ṣaṣṭhyāmapi sa eva hi /turyāyāmapi saptamyāṃ brahmānandaḥ sa eva hi // 14,9.5 //abhyāsatāratamyena tāratamye cirasthitau /aparokṣānubhūtestu tāratamyaṃ manāṅga hi // 14,9.6 //nāsvāditā sitā yāvattāvannāsvāditaiva sā /ekadāsvāditā cetsā naiva nāsvāditā bhavet // 14,9.7 //

 jātā cetsā tu jātaiva jātu nājātatāṃ bhajet /kathaṃ bhūyo bhramatyeṣa bhrāntireva gatā yadi // 14,9.8 //atha kaścidviśeṣaḥ |turīyā prathamābhāse vidyudābhāsalakṣaṇā /tataścañcaladīpābhā tato niścaladīpavat // 14,9.9 //sūryaprabhāvacca tataḥ saptamī ciravarttinī /udayāstavihīnā sā dinapakṣarttuvatsaram // 14,9.10 //puṣkalā niścalā pūrṇā paramānandasundarī // 14,9.11 //yeṣāṃ dhyānakalāyāṃ ca līyante guṇapaṅktayaḥ /yeṣāṃ kṛpākaṭākṣeṇa sadyo muktiravāpyate // 14,9.12 //pañcamīmathavā ṣaṣṭhīṃ saptamīṃ vā samāśritāḥ /

na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi // 14,9.13 //pūrvāvasthācatuṣke ye sthitā dehaṃ vihāya te /punardehāntaraṃ prāpya brahmābhyāsaṃ prakurvate // 14,9.14 //yogabhraṣṭāsta ucyante krameṇa brahmagāminaḥ /yogino yogasiddhāśca dattādyā janakādayaḥ // 14,9.15 //

 īśvarānugrahaṃ prāptā arvācīnāśca ke cana /

Page 35: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 35/97

Bodhas ra by Narahari

35

svarūpānubhavaṃ prāptā muktāste sarva eva hi // 14,9.16 //suṣuptau kecidāśvastāḥ kecidghanasuṣuptake /kecidgāḍhasuṣuptau ca sarveṣāmamṛtaṃ samam // 14,9.17 //

avasthāvyavasthā |athāvasthāvyavasthākhyaṃ kiñcitprakaraṇaṃ śṛṇu /yasminparīkṣite samyakparīkṣyaṃ nāvaśiṣyate // 15.1 //

 jāgratsvapnaḥ suṣuptiśca tathā mūḍhasamādhitā /mūrcchā mṛtyusturīyañcetyavasthāḥ sapta kīrtitāḥ // 15.2 //

 jāgratsvapnaḥ suṣuptiśca vyaktā mūḍhasamādhitā /mūrcchā mṛtyusturīyaṃ ca vyaktā nityānubhūtitaḥ // 15.3 //

uktaṃ mūḍhasamādhānaṃ bhavapratyayasaṃjñakam /purā'saṃprajñātanāmasamādherbhedavarṇane // 15.4 //tatsamādhisthitā jitvendrādīnsvargeśatāṃ yayuḥ /mṛtyurmūrcchā prasiddheti turīyamabhidhīyate // 15.5 //vedāntasaṃpradāyena nididhyāsanadārḍhyataḥ /paramātmani cittasya layastu turyamucyate // 15.6 //tatra sākṣātkṛtaṃ brahma mūlāvidyāvināśakṛt /tatra praśnaḥ |svapnajāgarayostulyaḥ saṃsārāḍambaro mune // 15.7 //tarhi kena viśeṣeṇa saṃjñābhedastayorvada /atrottaram |

 jānīhi prathamaṃ tāta bhedaṃ vismṛtibodhayoḥ // 15.8 //svapnajāgarayorbhedaṃ paścājjñāsyasi taṃ śṛṇu /vismṛtiryanna bhāseta bodho mithyātvaniścayaḥ // 15.9 //

 jāgarānantaraṃ nidrā tatra svapno yadā bhavet /svapne syājjāgarābhānaṃ na tu jāgarabodhanam // 15.10 //

 jāgaro'yaṃ tu mithyeti buddhiḥ svapne na vartate /kintu jāgaravismṛtyā svapne svapnārthadarśanam // 15.11 //svapnasyaitannijaṃ rūpaṃ jāgarasyādhunā śṛṇu /

svapnasyānantaraṃ tāta jāgaro hi yadā bhavet // 15.12 //svapnamithyātvabudhyā''tmasvapnabodhastadā bhavet /anyacca |svapne tu yādṛśī tāta bhavejjāgaravismṛtiḥ // 15.13 //

 jāgare tādṛśī nāsti svapnasaṃsāravismṛtiḥ / jāgare smaryate svapnastasya mithyātvadarśanam // 15.14 //

Page 36: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 36/97

Bodhas ra by Narahari

36

svapne na smaryate jāgranna tanmithyātvadarśanam /anenātiviśeṣeṇa svapnajāgarayorbhidā // 15.15 //atha praśnāntaram |

nanu mūḍhasamādhau ca mūrcchāmṛtyusuṣuptiṣu /turīye ca na dṛśyaśrīstarhi teṣāṃ bhidā kutaḥ // 15.16 //atrottaram |siddhikāmanayā yaistu tapa ugraṃ kṛtaṃ mahat /deho'pi vismṛtastaistu krimikīṭādibhakṣitaḥ // 15.17 //neyaṃ mūrcchā na rogo'yaṃ na mṛtyurjīvanādayam /suṣuptānandavirahānna suṣuptiriti sphuṭam // 15.18 //svarūpalābhavirahānmūḍhatvānna turīyakam /dṛśyabhānaṃ tu nāstyāsu tāvatā na kṛtārthatā // 15.19 //vyutthānānantaraṃ teṣāṃ samsāro'pi yadāsthitaḥ /

yadātmadarśanaṃ nāsti saṃsāro'bādhitastataḥ // 15.20 //kathayāmyatra dṛṣṭāntaṃ sāvadhānamanāḥ śṛṇu /svapne tu vismṛtaṃ jāgrajjāgratsvapne na bādhitam // 15.21 //tasmādanantaraṃ jāgratsvapnasya ca yathāsthitam /

 jāgare bādhitaḥ svapnastena mithyātvamāgataḥ // 15.22 //tathā mūḍhasamādhau tu vismṛtaṃ sakalaṃ jagat /vyutthānānantaraṃ paścādyathāpūrvamavasthitam // 15.23 //turīye bādhitaṃ viśvaṃ tasmānmithyātvamāgatam /vyutthāne'pi munestāta tanmithyaiva na vāstavam // 15.24 //rajjusarpaṃ yathā dṛṣṭvā kaściddeśāntaraṃ gataḥ /yadā punaḥ samāyāti tadā tasmādbibhetyasau // 15.25 //nāyaṃ sarpa iti jñātvā yadi deśāntaraṃ gataḥ /yadā punaḥ samāyāti tadā tasmādbibheti na // 15.26 //tathā mūḍhasamādhānādgataḥ saṃsāravismṛtim /yadā vyutthānamāpnoti tadā saṃsārajaṃ bhayam // 15.27 //yadi vidvatsamādhānādgataḥ saṃsāravismṛtim /yadā vyutthānamāpnoti bādhitatvādvibheti na // 15.28 //yadi vismaraṇādeva muktirbhaviti dehinaḥ /suṣuptirjāyate nityaṃ tayā mukto na kiṃ bhavet // 15.29 //

tasmātturīyā sarvāsāmuttamā ca vilakṣaṇā /ṣaḍapyavasthā etasyāḥ kalāṃ nārhanti ṣoḍaśīm // 15.30 //ābrahmakalpaṃ garuḍo yadi dhāvetsavegataḥ /na cāpnoti tathāpyenaṃ dūrāddūrataraiva sā // 15.31 //śraddhā yadyasti vedānte tīvrā yadi mumukṣutā /dhyānābhyāsastathā gāḍhaḥ sarvatra sulabhaiva sā // 15.32 //

Page 37: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 37/97

Bodhas ra by Narahari

37

mṛtyurmūrcchā suṣuptiśca na tapastena niṣphalāḥ /rūḍhamūḍhasamādhānaṃ tapa ugraṃ mahāphalam // 15.33 //vidyā vidvatsamādhistu tena mokṣaprado hi saḥ /

saptānāmapyavasthānāmevaṃrūpā vyavasthitiḥ // 15.34 //saptāvasthā imāḥ santi cittasyaiva citestu na /avasthābhavanaṃ cittamavasthāsākṣiṇī tu cit // 15.35 //avasthānāṃ vyavastheyaṃ yadi bhūyo vibhāvyate /avasthānāṃ tadā sākṣī sākṣātpratyakṣamīkṣate // 15.36 //

munīndradinacaryā |prātarjāgaraṇārthanirṇayaḥvicitrākṣaravinyāsaiḥ pavitrārthakathārasaiḥ /

pāvayāmi nijāṃ vāṇīṃ munīndradinacaryayā // 16,1.1 //gaurīṃ maheśvaraḥ prāha cidānandamayīṃ sthitim /vadāmi tanmatacchāyāṃ dinacaryāpadeśataḥ // 16,1.2 //yasmiñjāgaraṇe prāpte punarnidrā na jāyate /sumaṅgalaṃ munīṃdrāṇāṃ prātarjāgaraṇaṃ hi tat // 16,1.3 //

śaucanirṇayaḥ |dehendriyamanaḥprāṇabuddhyahaṅkāracetasi /aśucāvātmabhāvo'sāvaśucitvasya kāraṇam // 16,2.1 //sākṣitvabhāvanātoyaistathā vairāgyamṛtsnayā /gandhalepakṣayakaraṃ śaucaṃ kuryādatandritaḥ // 16,2.2 //evaṃvidhena vidhinā yatsarvaṃ maṃgalārjanam /etadeva munīndrāṇāṃ prātaḥśaucaṃ viśuddhikṛt // 16,2.3 //

 jñānayogaprasannānāṃ mumukṣā mukhamucyate /śraddhājalena tacchuddhirmukhaprakṣālanaṃ hi tat // 16,2.4 //

atha prātaḥsmaraṇam |prātaḥ smaranti munayo devasya saviturmahaḥ /vareṇyaṃ taddhiyaḥ sākṣi tadevāsmīti saṃtatam // 16,3.1 //anvayavyatirekābhyāṃ jāgratsvapnasuṣuptiṣu /yadekaṃ kevalaṃ jñānaṃ tadevāhamahaṃ hi tat // 16,3.2 //

 jñānājñāne tadviṣayau tadahaṅkāra eva ca /

Page 38: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 38/97

Bodhas ra by Narahari

38

prakāśyante yena bhūmnā tadahaṃ hyahameva tat // 16,3.3 //viśvaśca taijasaḥ prājño nāsmyahaṃ satsvarūpataḥ /yataste tu prakāśyante tadahaṃ nāsmi cetarat // 16,3.4 //

 jñānājñānaprapañce'smiñjñānājñānena nāśite /yatsacchiṣṭaṃ paraṃ brahma hyahaṃ tannetaratsmaret // 16,3.5 //

atha snānakālanirṇayaḥ |aruṇakiraṇagrastāṃ prācīmavalokya snāyāditi vacanātsnānam // 16,4.1 //tathāhi |naśyantyāṃ mohanidrāyāmandhakāre galatyatha /ārohati vicārādriśikhare jñānabhāskare // 16,4.2 //

dikṣu kiṃcitprakāśāsu diṅmohe galite sati /saṃdehakauśike naṣṭe jāte prāgaruṇodaye // 16,4.3 //

atha snānanirṇayaḥ | jñānagaṅgāhrade śuddhe magno nakhaśikhāvadhi /yaḥ snāti mūlamaṃtreṇa sarvadaiva sa nirmalaḥ // 16,5.1 //

atha vastradhāraṇam |atha bhaktiprasādākhye paridhāyāṃśuke muniḥ /yatrodayaḥ saiva pūrvā kāṣṭhā tasyāśca sanmukhaḥ // 16,6.1 //

atha pavitrādidhāraṇanirṇayaḥ |pavitrāḥ sūkṣmaśāstrārthāstīkṣṇāgrā haritāśca ye /

śātanā kutsitasyaite kuśā iti nirūpitāḥ // 16,7.1 //tatpavitrakaro bhūtvā muniḥ savyena vartmanā /vedāntasūtraṃ yatsūtraṃ yasyātharvaśikhā śikhā // 16,7.2 //

 jijñāsā dīrghatilako brahmakarma samārabhet /

Page 39: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 39/97

Page 40: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 40/97

Bodhas ra by Narahari

40

vāmadakṣiṇamārgeṇa sadā vahati mārutaḥ // 16,10.10 //yadā dvāvapi rudhyete prāṇamārgau suyoginā /tadā'nyatsarpavatprāṇo randhramāviśati svayam // 16,10.11 //

sthitā kuṇḍalinī mūle jīvaśaktiranuttamā /tāmutthāpya tayā sārdhaṃ suṣumṇāṃ prāṇa āviśet // 16,10.12 //suṣumṇāvāhini prāṇe brahmarandhraṃ gate sati /tatra niścalatāṃ yāte mano niścalatāṃ vrajet // 16,10.13 //mano yadi nirudhyeta kevalaṃ jñānayoginā /prāṇāpānau naśyatastu manonāśena tatkṣaṇāt // 16,10.14 //tasmātsiddhānta evaiko haṭhavijñānayoginoḥ /śāstroktamiti vijñāya nirṇayaṃ prāṇacetasoḥ // 16,10.15 //prāṇāyāmaṃ muniḥ kuryānmanolayasamanvitam // 16,10.16 //

athārghadānam |pūrṇāñjalimayāstryarghā bhāvanāgāṅgavāriṇā /sarvapāpaviśuddhyarthaṃ pradeyāḥ karmasākṣiṇe // 16,11.1 //idaṃ dṛśyamahaṃ draṣṭā prathamo'rgho manīṣiṇām /brahma satyaṃ jaganmithyā dvitīyor'ghastataḥ paraḥ // 16,11.2 //nedamastyahamevāsmi tṛtīyorghaḥ parātparaḥ /evaṃ vidhā'rghadānena cidādityaḥ prasīdati // 16,11.3 //

atha gāyatrījapanirṇayaḥ |akhaṇḍamaṇḍalākāraṃ devaṃ jyotirmayaṃ smaran /upadeśātsadā''vṛttiriti vedāntasūtrataḥ // 16,12.1 //tiṣṭhejjapecca gāyatrīmaṣṭottaraśatatrayam /gāyantaṃ trāyatte yasmādgāyatrī tena sā smṛtā // 16,12.2 //antaryāmisvarūpeṇa sarvadhīvṛttinodakam /savitṛmaṇḍale dhyeyaṃ gāyatryarthaparaṃ mahaḥ // 16,12.3 //caturviṃśatyakṣarayā gāyatryā brahmavidyayā /caturviṃśatitattvānāṃ layakṛdbrāhmaṇaḥ śuciḥ // 16,12.4 //

  thop sthān nirṇ y ḥ |

muniḥ prasārya saralau pralambau sapavitrakau /sāṃkhyayogau nijau bāhū upatiṣṭheta bhāskaram // 16,13.1 //

Page 41: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 41/97

Bodhas ra by Narahari

41

namaḥ savitre jagadekacakṣuṣe jagatprasūtisthitināśahetave /trayīmayāya triguṇātmadhāriṇe viriñcinārāyaṇaśaṅkarātmane // 16,13.2 //

atha sahomāṅgahomanirṇayaḥ |evaṃ samāpya vidhinā prātaḥ saṃdhyāvidhiṃ muniḥ /homasyāvasaraṃ jñātvā yajñaśālāṃ tato viśet // 16,14.1 //yajñaśālā bhūmikā syāttṛtīyā tanumānasā |savyārhānsavyataḥ kuryādasavyārhānasavyataḥ /saṃcareta tathā naiva prāyaścittīyate yathā // 16,14.2 //atha karmātipātaḥ syāddurgatvādbrahmakarmaṇaḥ /prāyaścittavidhiṃ jñātvā tacca sadyaḥ samācaret // 16,14.3 //karmātipāte prāyaścitaṃ

tatkālamiti vacanātprāyaścittāni // 16,14.4 //atha prāyaścittāni |kṣamayaiva jayetkrodhaṃ satyenaivānṛtaṃ jayet /aśraddhāṃ śraddhayā jittvā dānaiḥ kṛpaṇatāṃ jayet // 16,14.5 //itīme setusāmoktāścatvāraḥ setavo dṛḍhāḥ /upalakṣaṇamevaitadanyānapi tathā jayet // 16,14.6 //utthānena jayennidrāṃ kāmaṃ saṅkalpavarjanāt /santoṣeṇa jayellobhaṃ mohaṃ bodhadṛśā jayet // 16,14.7 //madamatsaramukhyāṃśca sarvabhūtātmabhāvanāt /anyānapi jayeddoṣānnityānityavicāraṇāt // 16,14.8 //laye sambodhayeccittaṃ vikṣiptaṃ śamayetpunaḥ /sakaṣāyaṃ vijānīyātsamaprāptaṃ na cālayet // 16,14.9 //nāsvādayedrasaṃ tatra niḥsaṅgaḥ prajñayā bhavet /viśedekāgrayā buddhyā siddhimevamavāpnuyāt // 16,14.10 //uddhṛte gārhapatyāgnau tattatsaṃskārasaṃskṛte /satyarūpaḥ svayaṃ yajvā śraddhā patnī pativratā // 16,14.11 //gṛhaṃ dehaḥ patirjīvaśchādito mohabhasmanā /

 jīvasya gārhapatyāgnestaduddharaṇamuttamam // 16,14.12 //dve āhutī juhotyete agnihotravidhānataḥ /

mamatāṃ prathamaṃ hutvā'hantāṃ ca juhuyāttataḥ // 16,14.13 //hute cedāhutī ete sarvametaddhutaṃ bhavet /śraddhāpatnīsametānāṃ mumukṣāgṛhavāsinām // 16,14.14 //agnihotramidaṃ nityam akṛtya pratyavaiti yat /

Page 42: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 42/97

Bodhas ra by Narahari

42

atha brahmayajñanirṇayaḥ |ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /iti pañcāṅgulimayo yamanāmā tu satkaraḥ // 16,15.1 //

śaucaṃ saṃtoṣaḥ svādhyāyastapa īśvaradhāraṇā /iti pañcāṅgulimayo niyamo nāma satkaraḥ // 16,15.2 //saṃpuṭīkṛtya hasto dvau munirniyamasaṃyamau /brahmastutimayaṃ sākṣādbrahmayajñaṃ samācaret // 16,15.3 //taduktaṃ pātaṃjale |svādhyāyādyogamāsīta yogātsvādhyāyamāmanet /yogasvādhyāyasaṃpattyā paramātmā prakāśata iti // 16,15.4 //vedaśāstrapurāṇeṣu yadyatpuṇyaphalaṃ smṛtam /sarvasmādapi saṃproktaṃ brahmayajñaphalaṃ mahat // 16,15.5 //

atha tarpaṇanirṇayaḥ |devarṣipitṛbhūtebhyo datto yena jalāñjaliḥ /brahmaivāsmītimaṃtreṇa tarpaṇaṃ tatsutarpaṇam // 16,16.1 //

atha devapūjānirṇayaḥmāyāśaktivilāsato na gaṇitabrahmāṇḍabhāṇḍodarekrīḍākautukasaṃbhramātmakamapi pratyakprakāśātmakam /dhyātvā kiṃcidacintyacidghanarasaṃ svānandasattādvayaṃ siddhāṃtasvarasenapūjanavidhiṃ vakṣyāmi viśvātmanaḥ // 16,17.1 //sevyaḥ śrīguruvedavākyajanitaścidbodha āvāhanaṃ sarvavyāpakatāviniścayamatiḥpūrṇaṃ pavitrāsanam /tvatto nānyadavaimi kiṃciditi tatpuṇyāmbu pādodakaṃ tvayyevāstvacalā mameśamatirityargho'stu te suṃdaraḥ // 16,17.2 //śītoṣṇaṃ kaṭutiktamamlamadhuraṃ kṣāraṃ vicitraṃ rasair yattasyāsyasamatvabhāvamadhunā parkaḥ kṛtaścedyadi /mukhyoyaṃ madhuparka uttamarasastenāmunā sādaraṃ pūjyānāmapi pūjya eṣaparamo devaḥ sadā pūjyatām // 16,17.3 //

sarvāṅgīṇasukhāvahaṃ muhuraho yajjanmano majjanaṃ śuddhebodhasudhāmbudhau śucitare snānaṃ viśuddhipradam /ābhānaṃ sphurati dvitīyamiva yattatsarvamācamyatām ityukto gurubhistadeṣavidhṛtaścitte sa evācamaḥ // 16,17.4 //śraddhā nirmamatā virāgaśucitā niḥsaṅgatā pūrṇatābhaktipremarasaprasādaparamānandādayo ye guṇāḥ /

Page 43: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 43/97

Bodhas ra by Narahari

43

vastrālaṅkaraṇāni tatra viduṣā deyāni viśvambhare so'haṃ bhāvamanohareṇavidhinā yadyadyathā rocate // 16,17.5 //advaitapratipattirātmaviṣayā sā sāmarasyāñcitā gātrālepanacārucandanamidaṃ

devasya deyaṃ priyam /śāntiḥ kṣāntiralolatā saralatā nirmatsaratvādayaḥ śāstrārthā yadi na kṣatāścavituṣāḥ śuddhāsta evākṣatāḥ // 16,17.6 //saṃphullairnijabhāvaśuddhakusumaiḥ sadvāsanāsundaraiḥ saṃpūjyo himaheśvaraḥ sumanasāṃ sā dhanyatā varṇitā /karmajñānamayo yadindriyagaṇaḥ kṣipto virāgānale devasyāsyadaśāṅgadāhasurabhirdhūpaḥ sadā vallabhaḥ // 16,17.7 //yasminnujjvalite na tiṣṭhati tamo bāhyaṃ na cābhyantaraṃ so'yaṃ jñānamayaḥprakāśaparamo dīpaḥ samujjvālyatām /yadbhakṣyaṃ priyamasya yasya paramā tṛptirbhavedbhakṣaṇe dvaitaṃ tattu

nivedanīyamamitaṃ naivedyamatyuttamam // 16,17.8 //paścādācamanīyamatra vihitaṃ sadyo viśuddhipradaṃ santoṣāmṛtamevapūjanavidhau pānīyamānīyatām /yanmaitryādicatuṣṭayaṃ munimate pātañjale varṇitaṃ tāmbūlaṃvadanaprasādajanakaṃ devāgrataḥ sthāpyatām // 16,17.9 //niṣkāmottamadharmasaṃbhramajuṣāṃ janmāvalīnāṃ phalaṃ bhaktiḥ sāparameśvarasya padayorāvedanīyā mayā /sarvasvaṃ mama tatkileti sa mayā klṛptasya pūjāvidheḥ pūrṇatvāya niveditonijamanaścintāmaṇirdakṣiṇā // 16,17.10 //yāvantyeva bhuvāṃ rajāṃsyagaṇitabrahmāṇḍakoṭispṛśāṃ tāvadbhī rajasāṃgaṇairgaṇayituṃ śakyā guṇā yasya na /tvaṃ tādṛgguṇavāṃstathāpi munibhiryannirguṇaḥ stūyase tatkiṃ staumi maheśa heśiva bhavadrūpaṃ vidūraṃ dhiyām // 16,17.11 //śvetaṃ śyāmamiti prakāśayati cedarkaḥ sa kiṃ śyāmatāṃ śvetatvaṃ ca dadhātitadvaditaro mugdheṣu buddheṣu yaḥ /dvaitādvaitavikalpajālakalanātītāya śuddhātmane jāgratsvānubhavaprakāśamahasedevāya tasmai namaḥ // 16,17.12 //saṃprāpyāpi padāravindapadavīmadvaitavidyāvatām etāvantamanehasaṃ na tuvayaṃ līnāḥ sadā brahmaṇi /

muktānāmapi mohataḥ samarasatvadbhāvapūrṇātmanām asmākaṃ hyaparādhaeva paramaḥ kṣantavya evaṃ prabho // 16,17.13 //ātmaivāyamanantacidghanaraso nityaṃ vimuktaḥ svayaṃ ko bandhaḥ kimubandhanaṃ kathamasau baddho vimuktaḥ katham /sānandāśru sagadgadaṃ sapulakaṃ cidbodhapūjāvidhau devasyāstumadīyavismayamayaḥ saṃpūrṇapuṣpāñjaliḥ // 16,17.14 //

Page 44: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 44/97

Bodhas ra by Narahari

44

atha devapūjopayuktaśāstrārthanirṇayaḥtyaktvā mohamayīṃ pūjāṃ pūjāṃ bodhamayīṃ kuru /candanairarcanīyo'yaṃ na tu paṅkena śaṃkaraḥ // 16,18.1 //paricīya purā devaṃ devapūjāparo bhava /deve paricayo nāsti vada pūjā kathaṃ bhavet // 16,18.2 //tāvatpūjāṃ na manute yāvatparicayo na hi /

 jāte paricaye devaḥ pūjāmapi na kāṅkṣati // 16,18.3 //pakṣadvaye'pi paśyāmi pūjāṃ devasya durghaṭām /pūjyapūjakatā na jñe mūrkhastvajñānasūtakī // 16,18.4 //na jāne kva palāyante dhūpadīpākṣatādayaḥ /

asmākaṃ devapūjāyāṃ deva evāvaśiṣyate // 16,18.5 //devānusaṃdhānadhiyā vismṛte pūjanakrame /pūjāyāṃ jāyate vighnaḥ pūrṇapūjāphalaṃ hi tat // 16,18.6 //ānandaghanagovindapūjanārambhakarmaṇi /bodhe sphurati mohātmā yajamānaḥ palāyitaḥ // 16,18.7 //

atha pañca mahāyajñāḥ jñānaniṣṭhā kṣamā satyaṃ vivekaḥ paripūrṇatā /ete pañca mahāyajñāḥ saṃmatā brahmavedinām // 16,19.1 //

athopayajñanirṇayaḥetasyāṃ dinacaryāyāṃ prāpte parvaṇi parvaṇi /madhye madhye copayajñāḥ kartavyā dīkṣitena hi // 16,20.1 //yatpuroḍāśatāṃ yāti kālakhaṇḍaṃ manaḥ paśoḥ /karttavyāstādṛśā yajñā devendraprītihetave // 16,20.2 //

ekīkṛtya suparṇau dvau cīyate cetsuparṇacit / jīyate tanmunīndreṇa śatasyāgnicitāṃ phalam // 16,20.3 //

atha nityadānam |

Page 45: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 45/97

Bodhas ra by Narahari

45

samādhitīrthe muninā grahaṇe caṃdrasūryayoḥ /dattamātmasamaṃ hema pātrāya paramātmane // 16,21.1 //

atha madhyāhnasandhyā |darśanasparśanaghrāṇarasanaśravaṇādiṣu /yaścaitanyacamatkāro munermādhyāhnikaṃ tu tat // 16,22.1 //

atha vaiśvadevaḥ |ātmā viśvasya devo'yaṃ viśvena haviṣejyate /tatkarma vaiśvadevākhyaṃ sarvasūnānivṛttaye // 16,23.1 //

atha balidānam |navadvārāṃ purīmetāmāśritebhyo dayālunā /bhūtebhyo'pi balirdeyaḥ khānapānādilakṣaṇaḥ // 16,24.1 //

atha bhojanavidhiḥ |gurubhiśca satīrthyaiśca śiṣyaiśca sahitastathā /surasaṃ cāru bhoktavyaṃ jñānapīyūṣamuttamam // 16,25.1 //

atha tāmbūlagrahaṇanirṇayaḥ |satyaṃ priyaṃ ca pathyaṃ ca brahmacarcā''tmakaṃ vacaḥ /tāmbūlagrahaṇaṃ kāryaṃ vadanaṃ yena rājate // 16,26.1 //

atha vāmakukṣiśayananirṇayaḥ |

yāvaccharīrapatanaṃ prācīnaiḥ karmabhiḥ kṛtau /yogakṣemau na cintyau hi niryogakṣema ātmavān // 16,27.1 //samādhiśayane śubhre sukhanidrāṃ vidhāya ca /kṣaṇaṃ viśramya tatpaścātpurāṇaśravaṇaṃ caret // 16,27.2 //

Page 46: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 46/97

Bodhas ra by Narahari

46

atha purāṇaśravaṇanirṇayaḥ |atha bhārataśravaṇanirṇayaḥ |aṣṭādaśādhyāyamayī yatra gītā nirūpitā /

sarvopaniṣadāṃ tattvaṃ tanmahābhārataṃ śṛṇu // 16,28.1.1 //bhārate vyāsamuninā kathānāṃ vistaraḥ kṛtaḥ /kathāmātramidaṃ viśvamiti tena prakāśitam // 16,28.1.2 //samāpte bhārate granthe śāntiparva nirūpitam /taduktaṃ sarvaśāstrāṇāṃ śāntau parisamāpanam // 16,28.1.3 //nānākhyānairmahāramyā mokṣadharmā nirūpitāḥ /taduktaṃ sarvadharmāṇāṃ mokṣadharmā parā matāḥ // 16,28.1.4 //

atha bhāgavataśravaṇanirṇayaḥ |vṛttigopījanaiḥ krīḍanbrahmacaryaṃ na muñcati /yatrāntarātmā gopālastadbhāgavatamuttamam // 16,28.2.1 //bālānāṃ bhakṣikā bhīmā pūtanā duṣṭavāsanā /kṛṣṇena rudhiraṃ pītvā prāpitā sāpi tatpadam // 16,28.2.2 //abalānāṃ svanāthānāmamṛtatvāya viṣṇunā /tāḍitaḥ kālasarpo'pi sarvamānanditaṃ jagat // 16,28.2.3 //brāhmaṇā iva tā gāvastīrasthā vanyavṛttayaḥ /mohājagaranirgīrṇā govindena samuddhṛtāḥ // 16,28.2.4 //sa mūrttimānahaṅkāraḥ kaṃso nāma mahābalaḥ /svayamutpatya kṛṣṇena dhṛtvā'sau vinipātitaḥ // 16,28.2.5 //

atha rāmāyaṇaśravaṇanirṇayaḥ |ābhāsareṇubhistadvajjaḍaṃ dehādi cetati /ahilyā'pi śilā yadvadrāmasya padapāṃsubhiḥ // 16,28.3.1 //vānaro yatprasādena saṃtīrṇaḥ kṣārasāgaram /naraḥ kiṃ tatprasādena na taredbhavasāgaram // 16,28.3.2 //

prāha rāmastaransindhuṃ śilārūpeṇa setunā /saṃsārasindhutaraṇaṃ nirvikalpasamādhinā // 16,28.3.3 //śāntisītā samānītā nihato moharāvaṇaḥ /ātmārāmeṇa rāmeṇa tadrāmāyaṇamuttamam // 16,28.3.4 //ramante yogino yasminramate yogināṃ hṛdi /tārakaṃ brahma rāmākhyaṃ ramatāṃ hṛdaye mama // 16,28.3.5 //

Page 47: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 47/97

Bodhas ra by Narahari

47

aṣṭādaśavidyāsthānanirṇayaḥ |taduktaṃ yājñavalkyasmṛtaupurāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // 16,28.4.1 //āyurvedo dhanurvedo gāndharvaṃ cārthaśāstrakam // 16,28.4.2 //ityāṣṭādaśavidyāsthānāni

atha purāṇanirṇayaḥ |na ghanā prītirutpannā purāṇapuruṣe yadi /tadā'ṣṭādaśabhedena purāṇaśravaṇena kim // 16,28.4,1.1 //purāṇo'pi na jīrṇo yaḥ sa purāṇastu na śrutaḥ /kāyaḥ purāṇatāṃ prāptaḥ purāṇaśravaṇena kim // 16,28.4,1.2 //

nyāyaśāstranirṇayaḥ |yadā''tmatattve vimale viśrāntiracalā bhavet /sa eva nyāya ityuktaḥ śeṣaṃ tvanyāyalakṣaṇam // 16,28.4,2.1 //acintanaṃ padārthānāṃ nyāyaṃ nyāyavido viduḥ /anyāyamārgarasikaḥ sa kathaṃ nyāyaśāstravit // 16,28.4,2.2 //svayaṃ yattārkikaḥ prāha tarko'niṣṭaprasañjanam /tattārkikasya tarkeṇa kathamiṣṭaṃ prasajjyate // 16,28.4,2.3 //na tarkitaṃ paraṃ brahma medhayā tīkṣṇatarkayā /tadā kutārkikasyāsya tarkakarkaśatā vṛthā // 16,28.4,2.4 //ṣoḍaśāpi padārthāste tvayā tārkika tarkitāḥ /tarko nāvasthitastarhi tarkātīte manaḥ kuru // 16,28.4,2.5 //

vaiśeṣikādinirṇayaḥ |atha tarkaprasaṅgena nirṇayaḥ kriyate'dhunā /vaiśeṣikasya sāṃkhyasya tathā pātañjalasya ca // 16,28.4,3.1 //

Page 48: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 48/97

Bodhas ra by Narahari

48

tatra prathamaṃ vaiśeṣikanirṇayaḥ |saviśeṣāḥ padārthā ye tatra vaiśeṣikaḥ kṛtī /nirviśeṣaṃ paraṃ brahma tatra vaiśeṣikasya kim // 16,28.4,3.1,1 //muktaṃ sādharmyavaidharmyaistattvajñānaṃ hi muktaye /sādharmyavaidharmyakṛtaṃ tattvajñānaṃ na muktaye // 16,28.4,3.1,2 //śrutiḥ sarvapadārthānāṃ vismṛtyā muktimāha yat /tarhi sarvapadārthānāṃ cintanaiḥ kiṃ prayojanam // 16,28.4,3.1,3 //kathaṃ sādharmyavaidharmye tattvajñānasya kāraṇam /na ca sādharmyavaidharmyamadvaye paramātmani // 16,28.4,3.1,4 //padārthānāṃ vivekena paramātmā prakāśate /

iti cedvadasi prājña tarhīdaṃ mama saṃmatam // 16,28.4,3.1,5 //baddhamuktavyavasthāyāṃ nānātmāno na vastutaḥ /nānā''tmāno vyavasthāna ityāha munigautamaḥ // 16,28.4,3.1,6 //kalpanāgauravaṃ doṣaḥ kalpanālāghavaṃ guṇaḥ /iti yattārkikairuktaṃ tadeva mama rocate // 16,28.4,3.1,7 //

atha sāṃkhyanirṇayaḥ |asaṃkhyāḥ sāṃkhya tatvānāṃ saṃkhyāḥ saṃkhyātavānasi /kiṃ sāṃkhyasaṃkhyayā brahma saṃkhyātītaṃ vicintaya // 16,28.4,4.1 //tattvajñānaṃ tvayā proktaṃ tattvajñānaṃ mataṃ mama /tattvātītasya vijñānaṃ tattvajñānaṃ hi muktaye // 16,28.4,4.2 //puruṣasya parīkṣārthaṃ mayā saṃkhyā nirūpitā /sāṃkhya evaṃ yadi prāha tarhīdaṃ mama saṃmatam // 16,28.4,4.3 //puruṣān na paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ /puruṣaṃ paśya re sāṃkhya saṃkhyayā kiṃ prayojanam // 16,28.4,4.4 //

atha pātañjalanirṇayaḥ |yogasiddhiprasakto'yaṃ pātañjalapariśramaḥ /kalākauśalamevedaṃ na svarūpasthitirhi sā // 16,28.4,5.1 //re yogasiddha jīvānāṃ kāyavyūho na durlabhaḥ /videhamuktatā siddhiḥ kāyavyūho na siddhaye // 16,28.4,5.2 //

Page 49: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 49/97

Bodhas ra by Narahari

49

he yogasiddha jānāsi parakāyapraveśanam /paraṃ tu naiva jānāsi parakāyapraveśanam // 16,28.4,5.3 //bhūtādayo'pi jānanti parakāyapraveśanam /

sā siddhirnaiva bandhaḥ sā yaddhi kāyapraveśanam // 16,28.4,5.4 //avaśyaṃ maraṇaṃ tarhi kīdṛśī cirajīvitā / janmamṛtyujarādhvaṃsi tvaṃ vijñānāmṛtaṃ piba // 16,28.4,5.5 //paracittasthitaṃ vastu tvayā jñātaṃ tataśca kim /svacittasaṃsthitaṃ vastu paraṃ brahma vilokaya // 16,28.4,5.6 //nikaṭasthasyātmanaścenna syācchravaṇadarśanam /kā siddhiḥ sā tu yā siddhirdūraśravaṇadarśanam // 16,28.4,5.7 //bhavanti vāyasādīnāmapi khecaratā''dayaḥ /siddhibhirnaiva sidhyeta siddhibhiḥ kiṃ prayojanam // 16,28.4,5.8 //na siddhiryogasiddhirhi balavīryādisiddhikṛt /

etena yogaḥ pratyukta iti vedāntabhāṣitam // 16,28.4,5.9 //siddhirātmaparijñānamantarāyāstu siddhayaḥ /iti cedyogavitprāha matamasmākameva tat // 16,28.4,5.10 //

atha mīmāṃsānirṇayaḥ |kaṣṭaṃ karmetyayaṃ nyāyo mato mīmāṃsakasya cet /ātmanaḥ kleśabhāgitvaṃ tenaivāṃgīkṛtaṃ tadā // 16,28.4,6.1 //mīmāṃsakaḥ satyamāha kaṣṭaṃ karmeti karmavit /tarhi tasyāpi jijñāsyaṃ brahmāniṣṭanivṛttaye // 16,28.4,6.2 //karmaṇā saṃbhavejjanma janmanā karmasaṃbhavaḥ /tarhi karmajaḍasyāsya janmamuktiḥ kathaṃ bhavet // 16,28.4,6.3 //muktiprādhānyamevāsti bodhaprādhānyavādinām /

 janmaprādhānyamevāsti karmaprādhānyavādinām // 16,28.4,6.4 //yaḥ svayaṃ karmajāḍyena yajñeṣvanadhikārataḥ /niṣkāmamaśuciprāyaṃ jagāda sa kathaṃ śuciḥ // 16,28.4,6.5 //śuddhikṛtkāmanirmuktaṃ karma mīmāṃsitaṃ vadet /tatkāmyakarmamīmāṃsā kevalaṃ kaṣṭarūpiṇī // 16,28.4,6.6 //

karmabhiścetasaḥ śuddhiḥ śuddhyā vijñānamāpyate /iti cetkarmaṭhaḥ prāha tarhīdaṃ mama saṃmatam // 16,28.4,6.7 //

atha dharmaśāstranirṇayaḥ |

Page 50: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 50/97

Bodhas ra by Narahari

50

dharmaśāstravicāreṇa mokṣadharmo mahāphalaḥ /nehābhikramanāśosti pratyavāyo na vidyate // 16,28.4,7.1 //tathā ca yājñavalkyaḥ |

ijyā''cāradamāhiṃsādānasvādhyāyakarmaṇām /ayameva paro dharmo yadyogenātmadarśanam // 16,28.4,7.2 //

atha śrautasmārttanirṇayaḥ |śravaṇaṃ śrautamityuktaṃ smaraṇaṃ smārttamucyate /śravaṇaṃ mananaṃ ceti śrautasmārttavinirṇayaḥ // 16,28.4,8.1 //śrutaṃ śrīguruvaktrebhyaḥ smṛtameva na vismṛtam /śrautasmārtamidaṃ yeṣāṃ śrautasmārttavido hi te // 16,28.4,8.2 //

athāṅgāni |śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /

 jyotiṣaṃ ca ṣaḍaṅgāni teṣāmeva vinirṇayaḥ // 16,28.4,9.1 //atha śikṣānirṇayaḥ |śuddho videhabhāvena śikṣitaḥ śikṣayā yayā /sā śikṣā yadi na prāptā śikṣayā śikṣitaṃ kimu // 16,28.4,9.2 //

atha kalpasūtranirṇayaḥ |kalpānāṃ prathamaḥ kalpo nirvikalpamidaṃ na cet /vikalpasaṃkalpamayaiḥ kalpasūtraiḥ kimarjitam // 16,28.4,10.1 //kalpako yena kalpena brahmabhūyāya kalpate /sa kalpo naiva kḷptaścetkalpasūtraṃ nirarthakam // 16,28.4,10.2 //

atha vyākaraṇanirṇayaḥ |padavyutpattiranveṣyā mahāvākyārthabuddhaye /sa eva yadi na jñātastarhi vyākaraṇena kim // 16,28.4,11.1 //yenedaṃ vyākṛtaṃ viśvaṃ tadeva vyākṛtaṃ na cet /bṛhanno vetti yattarhi taddhi vyākaraṇena kim // 16,28.4,11.2 //

Page 51: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 51/97

Bodhas ra by Narahari

51

yatastu pariniṣpannaiḥ śabdaiḥ śāstrānmuhurmuhuḥ /heyādeyau na vijñātau tarhi vyākaraṇena kiṃ // 16,28.4,11.3 //

atha niruktanirṇayaḥniruktaṃ cidavasthānaṃ niruktaṃ bodhanaṃ citaḥ /tanniruktaṃ na cedveda niruktasya kimuktibhiḥ // 16,28.4,12.1 //

atha cchandonirṇayaḥ |tacchando yadi na jñātaṃ svacchando yena khelati /

yarastajabhnamopetaiśchandobhiḥ kiṃ prayojanam // 16,28.4,13.1 //

atha jyautiṣanirṇayaḥ | jyotiṣā yena sūryādi jyotirbhāti na vetti tat /yadi yena tadā tena jyotirgranthena kiṃ kṛtam // 16,28.4,14.1 //

atha vedāḥ |tatrādāvṛgvedanirṇayaḥ |yaḥ parānandadaḥ svātmā taṃ tvā vayaṃ yajāmahe /ityāhuto na viśvātmā ṛcā hautreṇa kiṃ tadā // 16,28.4,15.1 //

atha yajurvedanirṇayaḥ |lohitā dhavalā kṛṣṇā prajāheturajā yadi /

nopālabdhā brahmasattre yajuṣā''dhvaryaveṇa kim // 16,28.4,16.1 //

atha sāmavedanirṇayaḥ |chāndogyenopaniṣadā premagadgadayā girā /

Page 52: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 52/97

Bodhas ra by Narahari

52

sāmnā gītaṃ na cedbrahma sāmodgātreṇa kiṃ tadā // 16,28.4,17.1 //

athātharvaṇavedanirṇayaḥ |ātharvaṇī brahmavidyā pippalādamukhāccyutā /camatkṛtā na hṛdaye kiṃ phalaṃ tarhyatharvabhiḥ // 16,28.4,18.1 //

athāyurvedanirṇayaḥ | jñānāmṛtaṃ na cetpītamamṛtatvaṃ na sādhitam /mṛtyureva punaḥ prāpta āyurvedo nirarthakaḥ // 16,28.4,19.1 //

atha dhanurvedanirṇayaḥ |praṇavenaiva dhanuṣā prabodhena śareṇa ca /lakṣyaṃ brahma na cedviddhaṃ dhanurvedo nirarthakaḥ // 16,28.4,20.1 //

atha gāndharvanirṇayaḥ |ātmā kalena gītena gāndhāreṇa svareṇa hi /na cedgandharvavadgīto gāndharveṇa kṛtaṃ kimu // 16,28.4,21.1 //

athārthaśāstranirṇayaḥ |anarthāḥ sarva evārthāḥ sadarthaḥ paramārthadṛk /paramārtho na labdhaścedarthaśāstraṃ nirarthakam // 16,28.4,22.1 //

atha sāyaṃsandhyānirṇayaḥ |

itthaṃ jñānavinodena vedaśāstrakutūhalaiḥ /divasaṃ sakalaṃ yātaṃ sāyaṃsandhyā samāgatā // 16,29.1 //evameva kiyatkālaṃ vyavahārāvalokinaḥ /punaḥ samādhau sandhānaṃ sāyaṃsandhyā hi sā smṛtā // 16,29.2 //

Page 53: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 53/97

Bodhas ra by Narahari

53

atha niśāvyavahāranirṇayaḥ |yāte'tha vyavahāranāmni divase bhukte ca sandhyāsukhe jātāyāṃ niśi niścalena

manasā datvā kapāṭārgalāḥ /pītvā saṃprati śuddhabodhamadhuraṃ kṣīraṃ yatheṣṭaṃ yuvā paryaṅkesusamādhināmani muhuḥ kāñcidbhunakti priyām // 16,30.1 //tanvaṅgīṃ taruṇīṃ vilāsarasikāṃ citte camatkāriṇīṃ jāte premaṇi nityamevasukhadāmānandalīlāmayīm /khelantīmurasi priyāṃ nijakalāmāliṅgya tatsaṅgamād bhogīndratvamupāgataḥsukhanidhiryogīndracūḍāmaṇiḥ // 16,30.2 //

atha munīndradinacaryāvicāraphalanirūpaṇam |munīndradinacaryeyaṃ cintanīyā dine dine /na cirāccintanenāsyā naro niścintatāṃ vrajet // 16,31.1 //sādhyasādhanasaṃbandhaphalasaṃskārayuktibhiḥ /

 jñātāyāṃ samyagetasyāṃ jñātavyaṃ nāvaśiṣyate // 16,31.2 //munīndradinacaryeyaṃ munīndrairapi durvacā /mama vācālatāṃ tatra kṣamyatāṃ pārvatīpatiḥ // 16,31.3 //

nirañjanapañcāśatkamyatra pramāṇaṃ vedāntā anubhūtistathā satām /devo nirañjanaḥ so'yaṃ bodhasāre nirūpyate // 17.1 //ahamajño na jānāmi māmahaṃ kohamityuta /ajñānaprabhavo bhāva ātmā śuddho nirañjanaḥ // 17.2 //yadiyaṃ brahmaviṣayā jīvasya dhyeyatāmatiḥ /sa hi bhrāntimayo bhāva ātmā śuddho nirañjanaḥ // 17.3 //tribhirguṇairnibaddho'haṃ saṃsāre saṃsarāmyaham /ityādyāḥ prākṛtā bhāvāḥ ātmā śuddho nirañjanaḥ // 17.4 //manobuddhirahaṅkāraścittaṃ ceti catuṣṭayam /

antaḥkaraṇajā bhāvā ātmā śuddho nirañjanaḥ // 17.5 //yacca saṅkalpyate pūrvaṃ saṅkalpya ca vikalpyate /ete manobhavā bhāvā ātmā śuddho nirañjanaḥ // 17.6 //idamitthamidaṃ netthamiti niścīyate tu yat /sa hi buddhimayo bhāva ātmā śuddho nirañjanaḥ // 17.7 //

 jñatvakartṛtvabhoktṛtvavadhyaghātakatādayaḥ /

Page 54: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 54/97

Bodhas ra by Narahari

54

ahaṅkārabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.8 //smṛtiḥ pūrvānubhūtasya pratyabhijñā ca tādṛśī /ete cittabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.9 //

ye viśvataijasaprājñā jāgratsvapnasuṣuptiṣu /avasthābhedajā bhāvā ātmā śuddho nirañjanaḥ // 17.10 //nidrā''lasyaṃ pramādaśca parimoho viṣādakaḥ /ete tamobhavā bhāvā ātmā śuddho nirañjanaḥ // 17.11 //śamo vivekaḥ saumyatvaṃ prakāśaśca prasannatā /ete sattvamayā bhāvā ātmā śuddho nirañjanaḥ // 17.12 //lobhaścañcalatā'kṣāṇāmāraṃbhaḥ karmaṇāmapi /ete rajobhavā bhāvā ātmā śuddho nirañjanaḥ // 17.13 //vidhiśca ca pratiṣedhaśca dharmādharmau śubhāśubham /kartṛtvabhāvitā bhāvā ātmā śuddho nirañjanaḥ // 17.14 //

kṛtiḥ kāryaṃ ca karaṇaṃ tatra ceṣṭāḥ pṛthagvidhāḥ /kartṛtvasyānugā bhāvā ātmā śuddho nirañjanaḥ // 17.15 //śabdaḥ sparśaśca rūpaṃ c raso gandhaśca pañcamaḥ /pañcabhūtodbhavā bhāvā ātmā śuddho nirañjanaḥ // 17.16 //ākāśamanilastejastoyamurvī ca pañcamī /pañcabhūtamayā bhāvā ātmā śuddho nirañjanaḥ // 17.17 //śrotraṃ tvaṅnayanaṃ jihvā gaṃdhagrāhaśca pañcamaḥ /

 jñānendriyamayā bhāvā ātmā śuddho nirañjanaḥ // 17.18 //vākpāṇipādau pāyuśca tathopasthaśca pañcamaḥ /karmendriyamayā bhāvā ātmā śuddho nirañjanaḥ // 17.19 //dhvanirvarṇavibhedā ya āhatānāhatādayaḥ /śabdabhedamayā bhāvā ātmā śuddho nirañjanaḥ // 17.20 //niṣādaṛṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ /svarabhedamayā bhāvā ātmā śuddho nirañjanaḥ // 17.21 //śītoṣṇamṛdukāṭhinyatīkṣṇarūkṣādibhedataḥ /sparśabhedamayā bhāvā ātmā śuddho nirañjanaḥ // 17.22 //raktaṃ pītaṃ sitaṃ kṛṣṇaṃ haritaṃ citramityapi /rūpabhedamayā bhāvā ātmā śuddho nirañjanaḥ // 17.23 //kaṭuḥ kaṣāyo madhuro lavaṇo'mlaśca tiktakaḥ /

rasabhedamayā bhāvā ātmā śuddho nirañjanaḥ // 17.24 //citrāḥ parimalāmodasaurabhāsaurabhādayaḥ /gandhabhedamayā bhāvā ātmā śuddho nirañjanaḥ // 17.25 //

 jarāyujāṇḍajasvedasaṃbhavodbhijjakādayaḥ /prāṇibhedamayā bhāvā ātmā śuddho nirañjanaḥ // 17.26 //sasurāsuragandharvayakṣarakṣonarādayaḥ /

Page 55: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 55/97

Bodhas ra by Narahari

55

 jīvajātimayā bhāvā ātmā śuddho nirañjanaḥ // 17.27 //śaivavaiṣṇavasāvitraśāktagāṇapatādayaḥ /iṣṭadaivatajā bhāvā ātmā śuddho nirañjanaḥ // 17.28 //

vāsiṣṭhagārgyaśāṇḍilyabhārgavāṅgirasādayaḥ /gotrapravarajā bhāvā ātmā śuddho nirañjanaḥ // 17.29 //paurāṇikacchāndasikajyotirvidbhiṣagādayaḥ /vidyāvṛttibhavā bhāvā ātmā śuddho nirañjanaḥ // 17.30 //prācyaudīcyapratīcyādyā dākṣiṇātyādayaḥ pare /yāgabhedodbhavā bhāvā ātmā śuddho nirañjanaḥ // 17.31 //citrakṛllekhakastakṣā vācakaḥ pāṭhakaḥ pare /kriyābhedabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.32 //hemagauraviśālākṣasiṃhasaṃhananādayaḥ /kāyasaundaryajā bhāvā ātmā śuddho nirañjanaḥ // 17.33 //

mūkāndhapaṅgubadhirakāṇakañjākṣakādayaḥ /kāyavairūpyajā bhāvā ātmā śuddho nirañjanaḥ // 17.34 //pātālaṃ vasudhā svargo mahastapo janādayaḥ /lokabhedabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.35 //siṃhavyāghravarāharkṣahariṇaplavagādayaḥ /paśubhedabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.36 //tvagasṛṅmāṃsamedo'sthimajjāśukrādayaḥ pare /dhātubhedabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.37 //prāṇāpānasamānāścodānavyānau ca pañca te /prāṇabhedabhavā bhavā ātmā śuddho nirañjanaḥ // 17.38 //nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ /upaprāṇamayā bhāvā ātmā śuddho nirañjanaḥ // 17.39 //

 jvarāpasmārakuṣṭhāni vātapittakaphādayaḥ /dhātuvaiṣamyajā bhāvā ātmā śuddho nirañjanaḥ // 17.40 //piṅgaleḍā suṣumṇā ca gāndhārī hastikādayaḥ /nāḍībhedabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.41 //utkrāntigatyāgatayo yāḥ svarganarakapradāḥ /liṅgabhedodbhavā bhāvā ātmā śuddho nirañjanaḥ // 17.42 //brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra ityevamādayaḥ /

varṇabhedabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.43 //brahmacārī gṛhī vānaprastho bhikṣuriti kramāt /āśramaprabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.44 //kāpālikāḥ kṣapaṇakāḥ svecchācārā digambarāḥ /pākhaṇḍaprabhavā bhāvā ātmā śuddho nirañjanaḥ // 17.45 //mamatā saṃmatā mūḍhairna matā samatāsthitaiḥ /

Page 56: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 56/97

Bodhas ra by Narahari

56

so'pyahantābhavo bhāva ātmā śuddho nirañjanaḥ // 17.46 //ahantāmamate dhīmannubhe mātṛsute api /te parasparakuṭṭinyau tadekāmapi mā spṛśa // 17.47 //

sarve bhāvāḥ pralīyante yasmin bhāve samudgate /sopi bodhamayo bhāva ātmā śuddho nirañjanaḥ // 17.48 //yatra bodhamayo bhāvo nāsti bhāve samudgate /sa hi śūnyamayo bhāva ātmā śuddho nirañjanaḥ // 17.49 //śūnyāśūnye same yasmin bhāve ca samatāṃ gate /sa bhāvastvamasi prājña ātmā śuddho nirañjanaḥ // 17.50 //nirañjanasya devasya pañcāśatkavicārataḥ /nirañjanasya devasya nirañjanapadaṃ vrajet // 17.51 //

yamunāṣṭakamujjvalā madhurā śītā pavitrā yamuneva cit /vivicya dṛṣṭā hi mayā śyāmikā yā'tra sa bhramaḥ // 18.1 //yattvaṃ vadasi ciddevī nīrūpā tūjjvalā katham /tayā prakṣālitaṃ paśya nirmalaṃ hṛdayaṃ mama // 18.2 //yattvaṃ vadasi ciddevī nīrasā madhurā katham /āsvādayanti tāṃ nityaṃ rasikāḥ śaṅkarādayaḥ // 18.3 //yattvaṃ vadasi ciddevī niḥsparśā śītalā katham /paśya tasyāḥ prasādena gataṃ tāpatrayaṃ mama // 18.4 //yattvaṃ vadasi ciddevī nirguṇā pāvanī katham /tatpavitrīkṛtānpaśya kacadattaśukādikān // 18.5 //atha śiṣyaḥ pṛcchatiguro lākṣaṇikaireva kiṃ lakṣayasi lakṣaṇaiḥ /lakṣaṇairlakṣaya svāmiṃstallakṣyaṃ lakṣyate yathā // 18.6 //atrottaramlakṣye lakṣaṇavallakṣyamiha lakṣye na lakṣaṇam /vilakṣaṇamidaṃ lakṣyaṃ lakṣaṇaivātra lakṣaṇam // 18.7 //payasyamalagambhīre śyāmikā bhrāntirūpiṇī /

brahmaṇyamalagambhīre'pyavidyā bhrāntirūpiṇī // 18.8 //

śilāṣaṭkamanantakoṭicandrāṇāṃ candrikābhiḥ kṛtā kimu /

Page 57: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 57/97

Bodhas ra by Narahari

57

āhlādarūpiṇī dṛṣṭā mayā dhenuḥ śilāmayī // 19.1 //na dhāvati na hantyeva na khādati pibatyapi /svabhāvanirmalā seyaṃ hṛṣṭipuṣṭimatī sthitā // 19.2 //

romarekhāsu vibhrāntāstasyā brahmāṇḍakoṭayaḥ /aparyantā sthitā dhenuḥ sā kāśmīraśilāmayī // 19.3 //āyānti yānti dhāvanti nṛtyanti ca hasanti ca /pratibimbā jīvarūpāstasyāḥ sā tu yathā sthitā // 19.4 //nīrasā'pi sudhāmiṣṭā nirguṇā'pi priyā satām /nīrūpā'pyatikāntā sā mayā dṛṣṭā na tu śrutā // 19.5 //sravantīmamṛtaṃ nityaṃ jihvayā brahmavidyayā /vatsaḥ śilāmayo bhūtvā piba dhenuṃ śilāmayīm // 19.6 //

nidrāpañcakamna santi yasyāṃ nidrāyāṃ jāgratsvapnasuṣuptayaḥ /avasthātrayarūpiṇyaḥ sarvadvandvavivarjanāt // 20.1 //guṇātītatayā tatra tamoleśo na vidyate /svayaṃprakāśarūpatvādaprakāśo'pi nāsti hi // 20.2 //yatprāptaye mahāpuṇyāstapasyanti tapasvinaḥ /vicārayanti vidvāṃso vedāntavacanāni ca // 20.3 //sukhabhogaḥ phalaṃ nātra saivānandasvarūpiṇī /puruṣārthasvarūpatvānna kālakṣeparūpiṇī // 20.4 //sulabhā śuddhabodhānāṃ durlabhā viṣayātmanām /sahajā mādhavādīnāṃ sā nidrā tu mahāphalam // 20.5 //

anubhavanavakamsvānandabodhagurubhirgurubhirniruktaṃ svānandabodhaghanameva mamasvarūpam /svānandabodhaghanayā kalayā kayā cit svānandabodhaghanameva

mayā'nubhūtam // 21.1 //śraddhābhaktibhṛtāṃ viśeṣaviduṣāṃ śikṣāvatāṃ yogināṃ mithyāvastuni vastutāṃvijahatāṃ tyāge gate gāḍhatām /satye satyatayā sphuratyavirataṃ citte camatkāriṇi svairaṃ sphūrjatinirvikalpaparamānandasvarūpo hariḥ // 21.2 //tṛṣṇāṃ saṃhara saṃharendriyacayaṃ saṃhṛtya sarvāḥ kriyāś cetaḥ saṃhara

Page 58: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 58/97

Bodhas ra by Narahari

58

saṃharānyadhiṣaṇāṃ khādapyaṇustvaṃ bhava /antaḥ saṃpraviśātmadhāmani manāgāsādite tatpadesarvājñānakapāṭabhañjanapaṭurbhāvaḥ sthiraḥ sthāsyati // 21.3 //

kiṃ māṃ pṛcchasi sādareṇa manasā sādho samādhikramaṃ nūnaṃ nirgatamevamohatimiraṃ jātaḥ prakāśo mahān /ātmasnehaghanāṃ daśāmupagate bodhapradīpe mayi drāguḍḍīya patantivṛttinivahā naṣṭuṃ pataṅgā iva // 21.4 //gāḍhaṃ vā'stu vilīnamastu na ghṛtaṃ sādho ghṛtatvādgataṃ caitanyasya camatkṛtiḥkila tathā cittaṃ tadevādvayam /tasmāccittalayasya sādhanamasau tattve tu sākṣātkṛte pratyāhārapariśramo'pi samayā saṃtyakta evādhunā // 21.5 //

 jāte vidvadanugraheṇa sahajānandāgame sādhakair audāsyena yathā yathāparihṛtaḥ kaṣṭaḥ sa yogodyamaḥ /

āścaryaṃ na manīṣitā'pi nibiḍā nidrā yatheyaṃ balād āyātyeva tathā tathā munimatogāḍhaḥ samādhikramaḥ // 21.6 //dhyānāmṛtārṇavanimagnasamastamūrttyā tanvyā dhiyā nigamite nigamāntatattve /ālokiteṣvatha taṭasthadhiyā'khileṣu bhāveṣu bodhaghanatā sahajā'bhyupaiti // 21.7 //eṣā madhumatī vidyā sarvatra madhudarśanāt /svaśarīrārkavṛkṣe'pi dṛṣṭaṃ yatpuṣkalaṃ madhu // 21.8 //viṣṇorme darśanaṃ bhūyādevamāsīnmanorathaḥ /idānīṃ kṛpayā viṣṇoḥ sarvaṃ viṣṇumayaṃ jagat // 21.9 //

vidvatprabhāvanavakamabhāvo yatra bhāvānāṃ sa bhāvo yatra varṇitaḥ /svabhāvasukhadaṃ tāta prabhāvanavakaṃ śṛṇu // 22.1 //ayaṃ vihāya kāmādīnkṣudrāndūragato muniḥ /paśyatyapi kadācittānna cainaṃ prāpnuvanti te // 22.2 //na yānti nūnaṃ tajjñasya sammukhe dvaitadṛṣṭayaḥ /duṣṭā duṣṭatayā jñātā darśayanti mukhaṃ katham // 22.3 //māyā māyeti vijñātā sarvākāravikāriṇī /

gatā kutrāpyanāvṛtyai saṃsthito nirmalo muniḥ // 22.4 //nirjitā viṣayā nūnaṃ capeṭābhiśca tāḍitāḥ /nopasarpanti te tasmādasmāneṣa haniṣyati // 22.5 //tṛṣṇāṃ vihāya tucchebhyo munirniḥśalyatāṃ gataḥ /svarasāyanatṛptātmā dinānudinamedhate // 22.6 //pūrvāṃ māṃ vallabhāṃ tyaktvā ramate vidyayā'dhunā /

Page 59: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 59/97

Bodhas ra by Narahari

59

ityavidyā lajjiteva nāyāti mama saṃmukham // 22.7 //brahma vaktuṃ na jānāti yathā'tyantajaḍo janaḥ /tathaivātyantabodhātmā brahma vaktuṃ na budhyate // 22.8 //

nūnamālasyadoṣo hi śakrasyāpi śriyaṃ haret /yathā yathā'laso jñānī vardhate'sau tathā tathā // 22.9 //

nirvāṇadaśakamna śakyaṃ vaktumevedaṃ tathāpi kṛpayā tava /kayā citkalayā vatsa nirvāṇadaśakaṃ bruve // 23.1 //mohanidrā na tatrāsti tenāyaṃ jāgaro mahān /bhāvādayo na bhāsante tenāyaṃ naiva jāgaraḥ // 23.2 //

apūrvaṃ bhāsate vastu tena svapno'yamuttamaḥ /dṛśyaṃ na bhāsate tatra tena svapno na caiva saḥ // 23.3 //abhāvātsā padārthānāṃ suṣutiḥ sukharūpiṇī /na jāḍyaṃ na tamastatra suṣuptirapi naiva sā // 23.4 //avasthātrayanirmuktaṃ turīyamiti kīrtitam /naivaikadvitrivijñānaṃ turīyaṃ kimapekṣayā // 23.5 //

 jīvasyaitannijaṃ rūpaṃ tena jīvo'yamucyate / jīvaceṣṭā na tatrāsti tena nirjīvatā sphuṭā // 23.6 //saccidānandarūpatvādbrahma cennāpi tadbhavet /yo veda sa tu na brūte yo na veda girā'sya kim // 23.7 //tasmācchrutiḥ prāha satyamavāṅmanasagocaram /yathā'nubhūtaṃ munibhistathaivedaṃ na saṃśayaḥ // 23.8 //etadantaḥ samāmnāya etadantā tapasvitā /upadeśo'pyetadanta etadantā vivekitā // 23.9 //śrotavyaṃ śrutivākyena sarvaṃ brahma tvayā śrutam /bhavitavyaṃ yadi brahma tarhi brahmaiva bhūyatām // 23.10 //

bodhadīpapañcakamnādhārapātramādatte na ca tailamapekṣate /na vartikāmāśrayate na dhatte kajjalaṃ manāk // 24.1 //na tāpakarttā kasyāpi vāyunā na ca kampate /na vināśamavāpnoti tamaḥ sarvaṃ nihanti ca // 24.2 //ekarūpāḥ prakāśante sarve bhāvā yadarciṣā /

Page 60: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 60/97

Bodhas ra by Narahari

60

yadagre na prakāśeta cchāyā māyāsvarūpiṇī // 24.3 //yaścakṣuṣāmaviṣayo rūpākāravivarjitaḥ /manaso'pyaprakāśyaśca rūpākāraprakāśakaḥ // 24.4 //

kadācitkvacidevāsau tāta kenāpi hetunā /pravartate bodhadīpaḥ satāṃ hṛdayamandire // 24.5 //

upadeśaṣoḍaśī yuktyaiva vṛttibhiḥ pūrṇaṃ riktīkuru manoghaṭam /na kaścidbhavitā tāta brahmaṇā pūraṇe śramaḥ // 25.1 //tyaja cintāṃ mahābuddhe bhaja niścintatāsukham /tvayā'rjitāmimāṃ cintāṃ vada ko'nyaḥ parityajet // 25.2 //

cintanīyaṃ tvayā vastu cintārogasya bheṣajam /athavā tāta cintā''khyaṃ rogameva parityaja // 25.3 //vardhitā vardhate cintā tyaktā naśyati sattvaram /

 īdṛśenāpi rogeṇa durdhiyo maraṇaṃ gatāḥ // 25.4 //karkaśā kalahā kṛtyā vandhyā nityamamaṅgalā /tyajyatāṃ kāmanā caṇḍī bhujyatāṃ muktisundarī // 25.5 //

 janaiḥ paṇḍita ityuktaḥ prāpnoṣi paramaṃ sukham /manasā karmaṇā vācā bhava paṇḍita eva tat // 25.6 //nityameva sphuradrūpo nanu tvaṃ citsvarūpataḥ /sphūrttimūrttestavaiveyaṃ kācitsphūrttiridaṃ jagat // 25.7 //bhāsvato mama bhāmātramiti jñāte bhrame gate /kva dvitīyaṃ kva saṃsāraḥ kva māyā tatkṛtaṃ kimu // 25.8 //

 jñatvaṃ kartṛtvabhoktṛtve jaḍacaitanyadṛṣṭayaḥ /sphuraṇāni svakīyāni maṇirbhūtvā vilokaya // 25.9 //parasparamavijñātā jāgratsvapnasuptayaḥ /tvayā tisraḥ striyo bhuktāsturīyāṃ sundarīṃ bhaja // 25.10 //

 jāgratsvapnasuṣuptāni punastāni tvamīkṣase /turīyaṃ tava dhāmaiva na tatkimiti paśyasi // 25.11 //mā dhāva sukhahetostvaṃ dhāvatāṃ na sukhaṃ sakhe /

sukharūpe nije rūpe sukhaṃ tiṣṭha sukhī bhava // 25.12 //atra ślokāḥ |varayogyā'si kalyāṇi na sthāsyasi varaṃ vinā /varaṇīyo varastādṛgyo bhavedajarāmaraḥ // 25.13 //na śṛṇoṣi varaṃ yāvattāvatte kampate manaḥ /paścānmahotsavairbhadre svāminaṃ tvaṃ variṣyasi // 25.14 //

Page 61: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 61/97

Bodhas ra by Narahari

61

pareṇa puruṣeṇādya ramasva vacanānmama /sakhi paścātsvataścittaṃ kuru yatrādhikaṃ sukham // 25.15 //yātaṃ dinaṃ na punareti navaṃ vayaste lajjāṃ vihāya bhaja taṃ ramaṇīyarūpam /

bāle paraḥ puruṣa eṣa yadā sametaḥ svargeṇa kiṃ kimu tadā nṛsukhena vā te //25.16 //

brahmacarcāviṃśatiḥarcālakṣā'dhikā proktā carcaiva paramātmanaḥ /ataḥ śiṣyaprabodhāya brahmacarcā nirūpyate // 26.1 //ādhāraḥ sarvabhūtānāṃ tasyādhāro na kaścana /nirādhārasvarūpaṃ cennāsti brahma tadā kvacit // 26.2 //

adhiṣṭhānaṃ vinā kāryaṃ na tiṣṭhati kadācana /sarvādhiṣṭhānarūpaṃ hi kathaṃ brahma na kutracit // 26.3 //sarvasmāttatpṛthagbrahma tviti vaktuṃ na śakyate /yadātmakamidaṃ sarvaṃ sarvasmāttatpṛthakkatham // 26.4 //sarvasmādapṛthagbrahma vaktumityapi nārhasi /sarvasmātpṛthagevedamanubhūtaṃ maharṣibhiḥ // 26.5 //ātmarūpamidaṃ vācyamiti tarkastvayā kṛtaḥ /anātmarūpaṃ kiṃ nvasti svātmarūpaṃ yatastvidam // 26.6 //

 jñānasya brahma viṣaya iti vaktuṃ na śakyate / jñānasvarūpaṃ tadbrahma jñānasya viṣayaḥ katham // 26.7 // jñānasvarūpamevāstu brahmeti yadi manyase / jñeyameva na yatrāsti jñānatvaṃ tasya kīdṛśam // 26.8 // jñātṛsvarūpamevāstu brahmeti yadi kalpyate /svayaṃprakāśarūpe hi jñānasyāśrayatā katham // 26.9 //sarvarūpamidaṃ brahma vaktuṃ kaḥ śaknuyāditi /sadaikarūpamevedaṃ yataḥ śāśvatamucyate // 26.10 //ekarūpamidaṃ brahma na vaktumiti śakyate /nirguṇaṃ tatparaṃ brahma syādekatvaṃ yato guṇaḥ // 26.11 //nirguṇaṃ tatparaṃ brahma nūnametadasāṃpratam /

anantenaiva gīyante hyanantā eva tadguṇāḥ // 26.12 //brahma nāstīti ko brūyādbhātīdaṃ yasya sattvataḥ /tarhyasti brahmetyapi no nātaḥ sattā pṛthagyataḥ // 26.13 //asvarūpamidaṃ brahma vidvāniti kathaṃ vadet /svasvarūpamidaṃ brahma pratyakṣamanubhūyate // 26.14 //svasvarūpamidaṃ brahma cedityapyayathātatham /

Page 62: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 62/97

Bodhas ra by Narahari

62

tatra ko nu svaśabdārtho yatsvarūpamidaṃ bhavet // 26.15 //paravyāvarttakaṃ svatvamiti cettarhi tadvada /yatra svaparabhāvo na brahma kiṃ tatra nāsti hi // 26.16 //

ahameva paraṃ brahma brahmāhamiti ca śruteḥ /kathaṃ bhavedahaṃ brahmāhantā yatra na vidyate // 26.17 //tvameva tatparaṃ brahma tvaṃ brahmeti śrutirjagau /tvameva tatkathaṃ brahma tvaṃtā yatra na varttate // 26.18 //tadbrahmeti śrutervaktuṃ tadbrahmeti na śakyate /atyantāvyavadhāne hi parokṣamiva tatkatham // 26.19 //naṣṭāyāṃ mohanidrāyāṃ galite mānase muneḥ /yacchiṣṭaṃ tatparaṃ brahma manovācāmagocaram // 26.20 //carcituṃ yogyayā bhūyastvanayā carcayā budhāḥ /carcayantu paraṃ brahma tuṣyantu ca ramantu ca // 26.21 //

svecchācāracatuṣṭayī śrotavyā śrīmatā sādho nūnamekāgracetasā /paramārthasya sarvasvaṃ svecchācāracatuṣṭayī // 27.1 //nijaṃ patiṃ parityajya gṛhasthaiva prapañcatī /patyā pareṇa ramate caturākhyā'abhicāriṇī // 27.2 //ahaṅkāraṃ pṛthakkṛtya turyabuddhirdine dine /patyā pareṇa ramate puṃścalī parasaṅginī // 27.3 //paścāttu strījitaḥ so'pi pratikartumanīśvaraḥ /asyāḥ sambhogavelāyāṃ gṛhaṃ santyajya gacchati // 27.4 //

 īdṛśe vyavahāre tu dāmpatyaṃ vada kīdṛśam /dinaiḥ katipayaireva svechācāraḥ pravarttate // 27.5 //svānubhavānāṃ satyapi bādhitāhankāre samādhibhaṅgo nāstītyarthaḥ // 27.6 //

ahaṃkārasyābādhakatvapradarśanatrayī bhitticitrakṛtaṃ sarpaṃ dṛṣṭvā bālaḥ palāyate /kenacidbālakenoktaṃ citrasarpo'yamityuta // 28.1 //tataḥ prabhṛtyasau vidvāṃstenaiva saha khelati /

tathā''tmasthamahaṃkāraṃ śrutvā mūḍhaḥ palāyate // 28.2 //tatra sadguruṇā proktaṃ cidevāstīha netarat /tataḥ prabhṛtyasau vidvāṃstenaiva saha khelati // 28.3 //

Page 63: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 63/97

Bodhas ra by Narahari

63

praśnottaramuktāphaladvayamtatra viṣayavāsanovāca |ahikrīḍā na karttavyā karttavyaṃ nātmacintanam /

aho jīva mahāmūḍha maraṇaṃ te bhaviṣyati // 29.1 //sa jīva uvāca |ahinānena ye daṣṭā amaratvaṃ gatā hi te /asyā'mṛtamayī daṃṣṭrā tatkrīḍāmyamunā'hinā // 29.2 //

praśnottaracamatkāratrayī yathāpūrvaṃ na khelanti yathāpūrvaṃ hasanti na /kaiścitkāmādayaḥ pṛṣṭāḥ bhavantaḥ kiṃ hataprabhāḥ // 30.1 //

kāmādaya ūcuḥ |asmānpuṣṇāti yā nityaṃ sā'smākaṃ jananī mṛtā /sukhalubdhena pitrā naḥ kācidanyā kṛtā vadhūḥ // 30.2 //asmāndviṣyati sā nityaṃ na puṣṇāti kadācana /dinaiḥ katipayaireva gṛhatyāgo bhaviṣyati // 30.3 //

stanapānalīlāṣṭakamśrīgururuvāca |upamātā ca mātā ca bāla mātṛdvayaṃ hi te /upamātuḥ stanarasaḥ kaṭvamlamadhutiktakaḥ // 31.1 //

 jarāmaraṇasaṃsargī citradvaitarasātmakaḥ /nijamātā tava tu yā tanmāhātmyaṃ vadāmyaham // 31.2 //saiva mātā pitā saiva jagatāmīśvarī ca sā /sā gatiḥ sā paraṃ tattvaṃ tatparaṃ nāsti kiñcana // 31.3 //upamātā kujātiste mātā tava sujātikā /tāṃ kujātiṃ parityajya sujātiṃ mātaraṃ śraya // 31.4 //nijamātusstanarasastvadvaitāmṛtavarṣaṇaḥ /

 janmarogajarādhvaṃsī sakṛtpīto'pi mṛtyujit // 31.5 //na jñātaṃ mūḍhabhāvena pūrvamantarametayoḥ /idānīmantaraṃ jñātvā nijamātusstanaṃ piba // 31.6 //tvayā stane parityakte sā vidīrya mriyeta cet /naśyetkujātisaṃsargo hitameva tadā bhavet // 31.7 //māyābrahmamayastāta kimarthaṃ varṇasaṃkaraḥ /

Page 64: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 64/97

Bodhas ra by Narahari

64

māyāmeva parityajya śuddhabrahmamayo bhava // 31.8 //

āścaryacatuṣṭayī andhaḥ paśyati sarvaṃ ca paṅguryāti purātpuram /

 jaḍaḥ kāryāṇi kurute nīraso rasamaśnute // 32.1 //niścetā niścinotyantaṃ virakto bhogamañcati /sarvasparśavihīno'pi brahmasaṃsparśamaśnute // 32.2 //sarvāhārī nirāhāramudare dhārayatyayam /mugdho bhunakti pāṇḍityaṃ siddhāntaṃ vakti maunavān // 32.3 //nirvairo jayamāpnoti niṣkāmaḥ pūrṇakāmatām /supto jāgartti vijñānī mṛto'pyamṛtamaśnute // 32.4 //

turīyatulasīpatrapūjāturīyatulasīpatrairviṣṇupūjā nirūpyate /premapradhānabhāvena śṛṅgārarasarūpiṇī// 33.1 //tatra gopīvākyamdṛṣṭyā mayā madhurayā kalito'dhunā'yaṃ yatkāminījanamanoharaṇo mukundaḥ /taṃ cintayāmi hṛdaye na sukhaṃ gṛhe'smiṃs tasminvane bhavatu tena sahaivavāsaḥ // 33.2 //gopālikā'smi caturā na ca me manīṣā dehaśritā vividhagorasavāsanā me /kimvā vidheyamiti cintayatī sthitā'haṃ tāvadbalānmilita eva mayā mukundaḥ //33.3 //ekākinī bata gatā'smi vane niśīthe kuñje nilīya ramaṇasya raso gṛhītaḥ /citraṃ bhajāmi kalayāmi na tatra hetuṃ sarvāḥ prasannavadanā yadimā vayasyāḥ //33.4 //kiṃ varṇayāmi purataḥ kila kasya varṇyaṃ kiṃ varṇitena sakhi varṇayituṃ naśakyam /aṅgāni me vigalitāni sahaiva nīvyā daṣṭe'dhare ratirase ratināyakena // 33.5 //nanvetadeva sukṛtaṃ phalitaṃ madīyaṃ yatkāminīṣu rasalaṃpaṭa eṣa kṛṣṇaḥ /lakṣmīpateritarathā na bhavedakasmād asmāsu gopavanitāsu kathāprasaṅgaḥ //33.6 //

turīyatulasīpatrairvanamālī supūjitaḥ /asminvane mahāmiṣṭaṃ yatphalaṃ tatprayacchati // 33.7 //

hetumālāhīrāvalīśrutiprāmāṇyasiddhe'rthe hetubhiḥ kiṃ tathāpi hi /

Page 65: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 65/97

Bodhas ra by Narahari

65

apūrvaracanātmatvādalaṅkāro mahānyataḥ // 34.1 // janma nāmāsataḥ sattā jātasākṣātkṛtirmuniḥ /sadrūpatāmeva gatastena janma na vidyate // 34.2 //

prāptavānamṛtaṃ brahma jātasākṣātkṛtirmuniḥ /amṛtaṃ yena saṃprāptaṃ sa mṛtatvaṃ kathaṃ vrajet // 34.3 //mṛtiḥ śarīrasaṃtyāgo jātasākṣātkṛtirmuniḥ /śarīraṃ tyaktavānpūrvaṃ mṛtasya maraṇaṃ kimu // 34.4 //ahantayā sahaivāyaṃ jātasākṣātkṛtirmuniḥ /karttṛtvamatyajattasmātkarmabhirna sa lipyate // 34.5 //svayameva pavitrātmā jātasākṣātkṛtirmuniḥ /na ca puṇyaiḥ pavitro'sau tena puṇyairna lipyate // 34.6 //atyantaśuddharūpo'sau jātasākṣātkṛtirmuniḥ /tatkaroti pavitraṃ yattena pāpairna lipyate // 34.7 //

sahajānandarūpatvājjātasākṣātkṛtirmuniḥ /yena hṛṣyati tannāsti tasmādeṣa na hṛṣyati // 34.8 //nāpakarttuṃ kṣamaḥ kaścijjātasākṣātkṛterbhavet /apakartturabhāvena sa tu na dveṣṭi kaṃcana // 34.9 //aprāpyamavaśiṣṭaṃ kiṃ jātasākṣātkṛtermuneḥ /hānirnāsti tato hetorna śocati kadācana // 34.10 //kenāpyeṣa prakāreṇa jātasākṣātkṛtirmuniḥ /brahma sarvātmakaṃ prāpya na kāṅkṣati kimapyuta // 34.11 //na hyanyo balavānkaścijjātasākṣātkṛterbhavet /yasmādbibheti tannāsti tasmādeṣa bibheti na // 34.12 //yadasya kāryaṃ paramaṃ jātasākṣātkṛterbhavet /tatsarvameva saṃsiddhaṃ na tasmātsa viṣīdati // 34.13 //mānyastu padmajādīnāṃ jātasākṣātkṛtirmuniḥ /mānito yadi lokena sa tu mānaṃ na vindati // 34.14 //mānya eva surendrāṇāṃ jātasākṣātkṛtirmuniḥ /na mānito yadi janairapamānaṃ na vindati // 34.15 //upakārāpakārau hi jātasākṣātkṛtermuneḥ /śakyau na kenacitkartuṃ tulyo mitrāripakṣayoḥ // 34.16 //guṇadoṣadaśā'tītaṃ jātasākṣātkṛtirmuniḥ /

prāptavānparamaṃ dhāma tulyanindāstutirhi saḥ // 34.17 //gehādimamatā nāsti jātasākṣātkṛtermuneḥ /tenāniketa ityukto yatrasāyaṃgṛho muniḥ // 34.18 //aprāptaṃ prāptavānbodhaṃ jātasākṣātkṛtirmuniḥ /sa tu na kṣīyate tena niryogakṣema ātmavān // 34.19 //samo yadyapi sarvatra jātasākṣātkṛtirmuniḥ /

Page 66: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 66/97

Bodhas ra by Narahari

66

tathāpi tatstāvakasya mama stutiphalaṃ mahat // 34.20 //hetumālāmayī dhāryā kaṇṭhe hīrāvalī budhaiḥ /apūrvaracanātmatvādalaṅkāro mahānyataḥ // 34.21 //

kaivalyakuñcikākaivalyakuñcikāṃ tāta tvaṃ samyagavadhāraya /udghāṭaya kapāṭaṃ ca bodharatnaṃ kare kuru // 35.1 //dṛṣṭyā śrutyā'nubhūtyā vā yo yo bhāvaḥ parisphuret /taṃ bhāvamavilambena pañcadhā śakalīkuru // 35.2 //asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam /ādyaṃ trayaṃ brahmarūpaṃ māyārūpaṃ tato dvayam // 35.3 //

nāmarūpe tu naiva stastatra hetuṃ vadāmyaham /nāma tu vyavahārārthaṃ kalpitaṃ na tu vāstavam // 35.4 //ghaṭo na gho nāpi ca ṭastāvubhau yatkhamāśritau /ghaḥ kaṇṭhyaṣṭaśca mūrdhanyastāvubhāvapi naikadā // 35.5 //evaṃ nāmāni sarvāṇi rūpamaṅga vicāraya /ghaṭastu pṛthivīrūpaṃ sā jaḍā jalarūpiṇī // 35.6 //tejaso jalamutpannaṃ tadvāyoḥ sa ca khodbhavaḥ /khādi sarvamahaṅkārātsa ca prakṛtisambhavaḥ // 35.7 //guṇātmā prakṛtirmāyā māyāmayyeva nāsti sā /nāmarūpe tato na sto'thāstītyādi vicāraya // 35.8 //asti sattā bhāti cicca priyamānandalakṣaṇam /saccidānandarūpaṃ tatkaivalyamavaśiṣyate // 35.9 //samādhistatra karttavyo hyayamarthānuvedhitaḥ /atha śabdānuviddhaṃ tu samādhiṃ kathayāmi te // 35.10 //nitya evāsmi śuddho'smi cidrūpo'smi nirantaraḥ /sahajānandarūpo'smi na me māyā na me malaḥ // 35.11 //asminnasati sattā hi cidrūpeṇa mayārpitā /upasaṃhṛtya sattāṃ tāṃ svasattāyāmahaṃ sthitaḥ // 35.12 //vikṛtyā vikṛtirnāhaṃ prakṛtyā prakṛtirna ca /

tathāpi jātaṃ mayi cettarhi jātamajātavat // 35.13 //upasaṃhara viśvātmanniti yāvadvadāmyaham /upasaṃhṛtamevedaṃ dṛśyate naiva tiṣṭhati // 35.14 //ityādyupaniṣadvākyapadatātparyacintayā /śabdānuviddhanāmā hi samādhirjāyate muneḥ // 35.15 //arthānuvedhitastūktastataḥ śabdānuvedhitaḥ /

Page 67: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 67/97

Bodhas ra by Narahari

67

tāvubhau samyagabhyasya viśenniranuvedhitam // 35.16 //śarkarādvitayaṃ dhṛtvā praṇavo likhyate yathā /samādhidvitayaṃ dhṛtvā praṇavārtho'pi likhyatām // 35.17 //

paṭoḥ praṇavalekheṣu te hi nāvaśyake yathā /samādhidvitayaṃ tadvatpraṇavārthapaṭorapi // 35.18 //nirvikalpasamādhāne niṣṭhā sā bodhayoginaḥ /kapāṭoddhāṭane heturiyaṃ kaivalyakuñcikā // 35.19 //rahasyaṃ hi rahasyānāṃ nidhīnāṃ paramo nidhiḥ /yuktīnāṃ paramā yuktiriyaṃ kaivalyakuñcikā // 35.20 //vasiṣṭhavyāsapaddhatyā śaṅkarācāryamārgataḥ /sā punaḥ śaṅkarācāryaiḥ karuṇārasanirbharaiḥ // 35.21 //arpitānandabodhebhyastakrameṇa budhairdhṛtā /avadhāryā viśeṣaṇa seyaṃ kaivalyakuñcikā // 35.22 //

buddhipraśaṃsāvyavahārasya sarvasya buddhirmūlaṃ yathā bhavet /tadvattu paramārthasya nidānaṃ buddhireva hi // 36.1 //yadbuddhamapyabuddhaṃ tadbuddhyā buddhaṃ na cettadā /buddhyā buddhaṃ tu yadbuddhaṃ tannābuddhaṃ kadāpi ca // 36.2 //buddhyā na buddho yo bodho dvaitabodhabudhairapi /buddhyā buddhamimaṃ viddhi buddhisākṣitayā budhaiḥ // 36.3 //na buddhamapi yadbuddhaṃ yacca buddhamabuddhavat /buddhābuddhasamaṃ buddhyā buddhvābuddhavilakṣaṇam // 36.4 //

raṅgalīlātrayī rañjitaṃ rañjanaiścitraiścitraṃ jātaṃ hṛdambaram /raṅge nirañjane kṣiptaṃ raṅgaṃ prāptaṃ nirañjanam // 37.1 //raṅgaṃ nirañjanaṃ prāptamidānīṃ tu hṛdambaram /

rañjitaṃ rañjanaiścitrairapi raṅgaṃ bibharti na // 37.2 //raṅgalīlādvayīmetāṃ tāta citte'vadhāraya /raṅgaṃ parīkṣaya dhiyā sāñjanaṃ ca nirañjanam // 37.3 //

Page 68: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 68/97

Bodhas ra by Narahari

68

candrikācandracamatkāracatuṣṭayī acandre candrikā nāsti na candraścandrikāṃ vinā /candrikācandrasaṃyogaḥ kathaṃ vā vinivāryatām // 38.1 //

vismṛtyā candrikā nāptā smṛtyā''pteva tu candrikā /candrikācandratādātmyaṃ kenāho vinivāritam // 38.2 //tvayā'nubhūtamevāsti candrikācandrakautukam /dṛṣṭāntadarśanāyāṅga punastatprakaṭīkṛtam // 38.3 //tāvatī candrikā proktā yāvāneva hi candramāḥ /anādyantastu candro'yamanādyantā'sya candrikā // 38.4 //

adbhutaśiraśchedapañcakam

tattadvicāravairāgyādvariṣṭhā viśvavismṛtiḥ /chedyasya śirasaśchedaḥ pratyaṅgacchedanādvaraḥ // 39.1 //pratyaṅgacchedane'pyasya cchedyameva śiro yadi /prathamaṃ tacchiraśchindhi vṛthā kiṃ ceṣṭayā'nyayā // 39.2 //dayāśīlā hi munayo muneḥ sā'pi dayālutā /yacchinatti manaḥśīrṣaṃ vinā'ṅgacchedavedanām // 39.3 //sadyo mama śiraśchindhi māmityāha mano mama /mayā soḍhuṃ na śakyante pratyaṅgacchedadurdaśāḥ // 39.4 //asaṅkhyāścittajā bhāvāḥ śakyāśchettuṃ kramātkatham /cittametatsamācchinnamata eva mayā mune // 39.5 //

 jātasākṣātkāraṃ śiṣyaṃ prati śrīguroḥ praśnāmṛtam |nityānubhūtamapi yannānubhūtatvamāgatam /anubhūtirasasparśairanubhūtaṃ paraṃ padam // 40.1 //pratyakṣalakṣaṇaireva parāgvṛttivilakṣaṇaiḥ /sākṣātkṛtaḥ śivaḥ sākṣātsaccidānandalakṣaṇaiḥ // 40.2 //yaśodāgītamadhurairmṛduvedāntabhāṣitaiḥ /

lālitaḥ prāpito nidrāṃ mukunda iva modase // 40.3 //navanītarasagrāsaiścamatkāraiḥ svasaṃvidām /antarāpyāyito bālamukunda iva khelasi // 40.4 //svātmani pralayaṃ nītvā dṛśyamekākitāṃ gataḥ /kiṃ nṛtyasi nijānande mahādeva ivātmani // 40.5 //sāyaṅkāle samādhyākhye snigdhāṃ sarvāṅgasundarīm /

Page 69: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 69/97

Bodhas ra by Narahari

69

nijaśaktimumāṃ paśyanmaheśa iva nṛtyasi // 40.6 //dṛśyaṃ nipīya garalaṃ pācayitvā tadātmani /mṛttyuñjayapadaṃ prāptaḥ kiṃ hṛṣyasi haro yathā // 40.7 //

yathā saṃmukhatāṃ nītvā mukure mukhamīkṣitam /akhaṇḍavṛttau ca tathā svarūpaṃ kiṃ vilokitam // 40.8 //bahirantarhariṃ paśyanmāyāṃ paśyañjaganmayīm /vismayaṃ paramaṃ yāsi mārkaṇḍeya ivātmani // 40.9 //

śiṣyaprativacanamśrīguro sānubhāvānāṃ karuṇāpūrṇacetasām /śrīmatāṃ kṛpayā nūnamasmākaṃ kimu durlabham // 41.1 //

caryācatuṣṭayī  jātyā yadyapi gaurameva vadanaṃ rūpasya nāsti kṣatistatkiṃ kajjalakālimāmukhatale saṃlāpanīyo budhaiḥ /astu brahmavidaḥ kṛtairapi na tairduṣkarmabhiścetkṣatiḥ kiṃ kāmādikadarthitāvaramaho niḥsaṅgasaukhyaṃ varam // 42.1 //vidyaivādhigatā sadā'mṛtamayī vidyāvatā tatsukhaṃ stheyaṃ vartmanisaṅgadoṣarahite saṅgaḥ punaḥ kīdṛśaḥ /kiṃ bhūṣā'sya varā sthitiḥ stutimayī sā rājasiṃhāsane dvāri dvārikapardikārthamaṭanaṃ kiṃ vā'sya rājño varam // 42.2 //śiṣṭācārapathaṃ vinā yadi bhavedātmaprabodho mahāṃstyājyastarhi tu sarvadaivaviduṣā varṇāśramāṇāṃ kramaḥ /vartma jñasya vilakṣaṇaṃ yadi kṛtātkiṃ cākṛtātkarmaṇaḥ saṃgṛhṇātu janāṃstadāmunijanastenāpi nāsya kṣatiḥ // 42.3 //datto'sāvṛṣabho jaḍaśca bharato maṅkiśca saṃvarttakaḥ karmabhraṣṭapathaṃgatāḥ kathamamī cetpūrvapakṣastava /sādho jāgaritānpratīdamuditaṃ paśyanti śṛṇvanti ye nidrāndhā na vilokayanti na

punaḥ śṛṇvanti vācyā na te // 42.4 //

 jñānagaṅgātaraṅgonāśītikam jñānagaṅgātaraṅgonāśītikaṃ śṛṇu sāṃpratam /

Page 70: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 70/97

Bodhas ra by Narahari

70

ekenāpyaṅgalagnena sarvapāpakṣayo bhavet // 43.1 //vāṅmayaṃ khaṃ hi sarvatra vāco mūkasya durlabhāḥ /cinmayaṃ brahma sarvatra vidyāhīnasya durlabham // 43.2 //

prācīmatha pratīcīṃ vā yatra kvacana gacchatu /tamasā dṛśyate naiṣā brahmacidbhāskaro yathā // 43.3 //ākāśamaṇḍale śūnye yathā nakṣatramaṇḍalam /cidbrahmamaṇḍale śūnye tathā saṃsāramaṇḍalam // 43.4 //

 jāgratsvarūpa evāyaṃ paśyantsvapnamayaṃ jagat /suṣupta iva cidrūpe munesturyasthatā'dbhutā // 43.5 //mumukṣā dambhamātraṃ te na te tīvrā mumukṣutā /tīvrā yadi mumukṣā syānna vilambo bhavediyān // 43.6 //abhūtkuhūmayaṃ viśvaṃ pakṣaḥ sa malino gataḥ /idānīṃ nirmalaḥ pakṣo jātaṃ rākāmayaṃ jagat // 43.7 //

na tiṣṭhati mano yatra goḥ śṛṅge sarṣapo yathā /śailā iva samādhisthāstatraiva sthitimāgatāḥ // 43.8 //

 jalapravāha iva yā'navacchinnā svabhāvataḥ /caturdaśadhiyāṃ dūre sā munermananasthitiḥ // 43.9 //paramātmapadabhraṣṭaḥ sa punaḥ paramātmatām /yayā prāpnoti viśvātmā sā munermananasthitiḥ // 43.10 //pratibimbaṃ na gṛhṇāti nirmalo nikaṭasthitaḥ /prapañcavañcane yuktiḥ sā munereva nāmuneḥ // 43.11 //apasarpantviti proktāḥ kṣaṇādapasarantyamī /yadājñayā manobhāvāḥ sa vaśī kasya nādbhutaḥ // 43.12 //

 jāraṇātkālakūṭasya śambhorāśīviṣā vaśāḥ /māraṇānmanasastadvanmunerindriyavṛttayaḥ // 43.13 //ahantāmamatātyāgaḥ karttuṃ yadi na śakyate /ahantāmamatābhāvaḥ sarvatraiva vidhīyatām // 43.14 //varṇāśramavayoveṣādhyayanācārasundaraḥ /vinā vicāravairāgyaiḥ paśureva na saṃśayaḥ // 43.15 //tīkṣṇe vicāravairāgye citte yasya nirantare /sa paṇḍitaḥ kimetasya sādhanāntaraciṃttanaiḥ // 43.16 //vardhate mūlasekena mūlaśoṣeṇa śuṣyati /

bhasmasātkriyate vahnijvālayeti tarusthitiḥ // 43.17 //vardhate manasaḥ sekairmanaḥśoṣeṇa śuṣyati /bhasmasātkriyate bodhajvālayeti bhavasthitiḥ // 43.18 //parapārasthitaṃ haṃsaṃ dvidheva pratibimbitam /tathātmānaṃ vijānāti taṭasthaḥ satyadarśanaḥ // 43.19 //citramalpena kālena bodhabharjitacetasaḥ /

Page 71: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 71/97

Bodhas ra by Narahari

71

bharjitasyeva bījasya kāryasādhakatā gatā // 43.20 //paṅgavastu kṛtā eva dṛgādyā na calanti yat /andhānapi kariṣyāmi na paśyanti yathā jagat // 43.21 //

 jānātu vā na jānātu brahma jīvasya jīvanam / jānāti cetparo lābho na jānāti bhayaṃ mahat // 43.22 //brahmadhenoḥ svabhāvo'yaṃ devadhenorvilakṣaṇaḥ /bhoktaiva taddugdhapānātsadyastadrūpatāṃ vrajet // 43.23 //yadi yoge kṛtā buddhiḥ saptamīṃ gaccha bhūmikām /magnaścedgaccha pātālamiti nītividāṃ vacaḥ // 43.24 //madhyāhnabhāskaraṃ draṣṭuṃ sākṣādyadi tu na kṣamam /paṭavyavahitaṃ paśyejjale vā pratibimbitam // 43.25 //tathā cinmātracaṇḍāṃśuṃ nirvikalpaṃ na cetkṣamaḥ /sarvavyāpitayā paśyedantaryāmitayā'thavā // 43.26 //

lakṣaṃ śarāḥ prayoktavyāḥ sūkṣme lakṣye'pi dhanvinā /kadāciddaivasaṃyogādeko'pi tu lagiṣyati // 43.27 //sadaiva cetaso vṛttirdhyānābhyāse vidhīyatām /kadācitkṛpayā śambhorakhaṇḍākāratā bhavet // 43.28 //brahmaṇo'pi brāhmaṇaḥ śreyānityāha dvābhyām |līlāsindhoḥ kiyadiva hareḥ ṣoḍaśastrīsahastraṃniḥsaṃkhyātā vividharucinā yena bhuktāḥ striyastāḥ |tādṛṅnītaḥ sa punaranayā bhāmayā vaśyabhāvaṃ /samyagbhukto yadupatirataḥ satyabhāmaiva dhanyā // 43.29 //varttate brahma sarvatra brāhmaṇo labhyate kvacit /samarghādbrahmaṇastasmānmahargho brāhmaṇo bhavet // 43.30 //parasaṅgasukhāsaktaṃ yogināṃ yoṣitāmiva /vihāya lokasiddhāntaṃ ramate svamate manaḥ // 43.31 //toyarandhranirodhena bhāti pūrṇaṃ sarovaram /vṛttirandhranirodhena pūrṇo bodhaḥ kimadbhutam // 43.32 //nirmūlā niṣkalā śuṣkā kadaryā bhogavāsanā /tayā tirohitaḥ svāmī tṛṇeneva mahāgiriḥ // 43.33 //na deśakālau na vayo na yuktirna vidagdhatā /yadaiva vāsanātyāgastava muktistadaiva hi // 43.34 //

upāyaiḥ śodhite kṣetre nirmalaṃ bījamarpitam /kiṃ citraṃ dhānyasampattau sa devo yadi varṣati // 43.35 //kṛtavākyavicārasya paramārthamabhīpsataḥ /

 jñānaṃ gariṣṭhamajñānamajñānaṃ jñānamuttamam // 43.36 //vyākhyāsi vedāntagiro jayasi dvaitavādinaḥ /nāntarviśasi tanmanye tatrāsti maraṇaṃ tava // 43.37 //

Page 72: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 72/97

Bodhas ra by Narahari

72

mitreṇa kuśale pṛṣṭe pūrvāvasthāmanusmaran /idānīṃ kuśalaṃ jātamiti hṛṣyati yogavit // 43.38 //karmaṭhaḥ kāñcanāliptaśūnyatāmraghaṭopamaḥ /

vidvāṃstu ratnasampūrṇahemakumbha ivottamaḥ // 43.39 //bhūruhatvāviśeṣe'pi dvayorantaramīdṛśam /ikṣukāṇḍasamo vidvāndaṇḍakāṣṭhasamaḥ paśuḥ // 43.40 //viśāladṛṣṭau ramate na tvanyatra patirmama /yena dṛṣṭirviśālā syātsa mantro mama dīyatām // 43.41 //pūjyo'yamiti vijñāya pūjitaḥ svāpito gṛhe /na bhukto mūḍhayā svāmī kaścitpuruṣa ityayam // 43.42 //bhogayogyena veṣeṇa vyatītya śayane niśām /priyasya bhogamaprāpya prātaḥ krandati kāminī // 43.43 //citrapatre kṛtā nārī vicitrā rūpasampadā /

dṛśyate tāvadevāho yāvannāyāti sundarī // 43.44 //cintāmaṇiṃ karādbhraṣṭaṃ mā śucaḥ prāha me guruḥ /dinaiḥ katipayaireva punareva miliṣyati // 43.45 //karomi saṃśayaṃ yāvanmukundamukhadarśane /āśvāsayati māṃ tāvatparamā devatā manaḥ // 43.46 //kandarpakoṭilāvaṇyaṃ satyamuktaṃ janārdane /kandarpapramukhāḥ sarve tatprakāśe palāyitāḥ // 43.47 //aśru muktaṃ viyoginyā rādhayā melanāśayā /tatraiva māyayā guptaḥ prāptaḥ prakaṭatāṃ hariḥ // 43.48 //saurabhyāya bhramantyeke madhu kāṅkṣanti cāpare /na bhramanti na kāṅkṣanti madhumattā madhuvratāḥ // 43.49 //dhanaṃ prāpnoti kaṣṭena pradoṣe kāṣṭhabhārikaḥ /sukhāsanastho vipulaṃ dhanaṃ ratnaparīkṣakaḥ // 43.50 //narttakī svāṅgabhaṅgena dhanaṃ prāpnoti vā na vā /kulāṅganā kaṭākṣeṇa svaṃ vaśīkurute patim // 43.51 //tava buddhiprakāśo'yaṃ nikaṭāṃ muktimāha mām /nūnaṃ nirvāṇasamaye dīpo dedīpyate bhṛśam // 43.52 //eke khananti vasudhāṃ tathā vikrayiṇaḥ pare /gharṣayantyapare ratnaṃ bhogaṃ gṛhnāti bhāgyavān // 43.53 //

eke takreṇa tuṣyanti dadhidugdhena cāpare /tattvajñā naiva tuṣyanti navanītaghṛtaṃ vinā // 43.54 //yatra kvāpi svapāmīti jātā nidrālutā mama /vistīrṇaṃ śayanaṃ prāptaṃ komalaṃ brahma nirmalam // 43.55 //dṛśyaṃ bodhena nirghṛṣṭaṃ taccidākāratāṃ gatam /yatra yatraiva paśyāmi svaṃ rūpaṃ tatra dṛśyate // 43.56 //

Page 73: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 73/97

Bodhas ra by Narahari

73

yadeko'pi jano gīrṇaḥ stuvantyajagaraṃ janāḥ /māṃ na stuvanti kiṃ yena gīrṇā brahmāṇḍakoṭayaḥ // 43.57 //mayyasūyā na karttavyā bahu jalpāmi yadyapi /

brahmāsmīti vadāmyeva śrutirmāṃ nābhyasūyati // 43.58 //siṃhāsanaṃ samādhirme vedāntā mama vandinaḥ /mārito mohanāmā'rirmama rājyamakaṇṭakam // 43.59 //dṛṣṭaṃ cidambaraṃ nāma mayā vistīrṇamambaram /idaṃ jaḍāmbaraṃ śūnyamatyalpaṃ yadapekṣayā // 43.60 //

 īṣtamannaṃ kṣudhārttasya kṛpaṇasya dhanaṃ priyam /tṛṣitasya jalaṃ tviṣṭaṃ caitanyaṃ mama vallabham // 43.61 //rasāyanaprasaṅgena gataṃ tāmramatāmratām /tathā'smākamahaṅkāro nirahaṅkāratāṃ gataḥ // 43.62 //pūrvamāsīdahaṅkāro mama duḥkhasya kāraṇam /

ripuradya mṛto dṛṣṭaḥ paramānandakāraṇam // 43.63 //bhogepsūnāṃ sabhāmadhye bhoktā kānto yathā yuvā /mumukṣuṇāṃ tathā madhye rājate paramārthavit // 43.64 //gṛhakāryaprasaktā'pi bhuktabhogeva kāminī /manasaiva mano nūnamānandayati yogavit // 43.65 //munimānanditaṃ dṛṣṭvā grāmīṇo vakti taṃ muhuḥ /tvayā yastu nidhiḥ prāptastaṃ pradarśaya māmapi // 43.66 //vañcakairviṣayaistāta vada ke ke na vañcitāḥ /gurubhiḥ puruṣavyāghrairnūnamete'pi vañcitāḥ // 43.67 //śīrṣe ghaṭasahasrāmbhaḥ pātayantu jaḍā janāḥ /maunamevāvalambeta śivaliṅgamivātmavit // 43.68 //savicārāstu guravo viraktā gurusattamāḥ /vicāre'pi viraktā ye gurūṇāṃ guravo hi te // 43.69 //dustyajānviṣayānmūḍho jijñāsurapi muñcati /vidāṃ tadrāgadoṣasya tyāge kimiva duṣkaram // 43.70 //

 jāyeta jātabodhānāmapi sāṃsārikī kathā / jāgare samanuprāpte yathā svapnakathā nṛṇām // 43.71 //mohena vismṛte dṛśye suṣuptiranubhūyate /bodhena vismṛte dṛśye turīyamavaśiṣyate // 43.72 //

dṛśyaṃ cetsyādravirna syāttama ekaṃ tadā kila /raviścetsyājjagacca syādvyavahārastadā kila // 43.73 //ravirasti jaganna syājjyotirekaṃ tadā kila /iti lokasthitiḥ putra paramārthagatiṃ śṛṇu // 43.74 //nityo hi ravirasmākaṃ tasya nāśo na vidyate /tamobhūte'pi sakale tamaḥsākṣī sadavyayaḥ // 43.75 //

Page 74: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 74/97

Bodhas ra by Narahari

74

ravirasti jagannāsti samādhānavato muneḥ /anena hetunā sādho jyotirekaṃ tadā kila // 43.76 //ravirasti jagaccāsti vyavahārāvalokinaḥ /

ravirnāsti jagannāsti tama ekaṃ tadā kila // 43.77 //prakāśyāpagame putra prakāśaḥ kiṃ prakāśayet /prakāśyatvavināśe'pi prakāśatvamakhaṇḍitam // 43.78 //āyātu yātu vā bhānoḥ prakāśyaṃ nijahetubhiḥ /na mama svaprakāśasya kiñcidāyāti gacchati // 43.79 //

manomahimākiṃ baddhamasi muktaṃ vā manaḥ pṛccha mahāmune /

yadi baddhamiti brūyāttarhi baddho'syasaṃśayaḥ // 44.1 //kiṃcinmuktamiti brūyātkiṃcinmukto'si mohataḥ /yadi muktamiti brūyāttarhi mukto'si mohataḥ // 44.2 //baddhena manasā baddho mukto muktena cetasā /na baddho na ca mukto'yamiti vedāntanirṇayaḥ // 44.3 //sphuranti mahimāno ye yatra yatra jagattraye /te sarve manaso dharmā mano hi mahimā''śrayam // 44.4 //aṇimā mahimā caiva laghimā garimā tathā /prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ manaso guṇāḥ // 44.5 //mano dhanurmano maurvī mana eva dhanurdharaḥ /mano lakṣyaṃ mano vedho mano viddhaṃ vimuktaye // 44.6 //mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /ito'dhikaṃ tu kiṃ vācyamadvaye tu sthitaṃ na tat // 44.7 //

ciccaṇḍīpaśughātanamcittāhaṃkṛtibuddhimānasamayairyuktaṃ caturbhiḥ padaiśchittvā'ntaḥkaraṇaṃpaśuṃ paraśunā bodhena tīkṣṇena yaḥ /

ciccaṇḍīcaraṇāmbujārcanamanuprāptaḥ prasādaṃ paraṃ kiñcitraṃ caraṇe luṭhantirabhasāttasyākhilāḥ siddhayaḥ // 45.1 //

 jīvanmuktyaṣṭādaśī 

Page 75: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 75/97

Bodhas ra by Narahari

75

saṃkalpabaddhaṃ saṃkalpādvimocyātmānamātmanā /ātmanā''tmani santuṣṭaḥ svātmārāmaḥ svayaṃ hariḥ // 46.1 //svarūpameva kaivalyaṃ saṃsāraḥ śuddhamūrkhatā /

aticitrā gatiḥ putra jīvanmuktasya yā sthitiḥ // 46.2 // jīvanmuktisukhaprāptyai svīkṛtaṃ janma līlayā /ātmanā nityamuktena na tu saṃsārakāmyayā // 46.3 //yadi na syādavidyā''khyamidaṃ kapaṭanāṭakam /kathaṃ labheta viśvātmā jīvanmuktimahotsavam // 46.4 //advaitaṃ na sadehe'sti videhe dvaitamasti na /

 jīvanmuktasya nānyasya dvaitādvaitamahotsavaḥ // 46.5 //sadehe na videhatvaṃ videhe na sadehatā /sadehatvaṃ videhatvaṃ jīvanmukte pravarttate // 46.6 //sadehasya videhatvaṃ yadi na syāttadā vada /

 janakasya sadehasya kathaṃ proktā videhatā // 46.7 //videhasya sadehatvaṃ yadi na syāttadā vada /

 janakasya videhasya kathaṃ proktā sadehatā // 46.8 //vimuktirniścitā śāstre jīvanmuktiḥ suniścitā /

 jīvanmuktatvamaprāpya na videhavimuktatā // 46.9 // jñānaṃ vinā na kaivalyaṃ na mṛto jñānavānbhavet / jīvato jñānalābhaḥ syātsā jīvanmuktirakṣatā // 46.10 // jīvanmuktisukhaṃ svalpakālaṃ kiṃ tena cecchṛṇu /brahmaloke virājante kathaṃ te sanakādayaḥ // 46.11 //tasmādīśvaralīleyaṃ kācidīśvararūpiṇī /

 jīvanmuktirmahāmukteḥ saṃpradāyapravarttinī // 46.12 //yasyāṃ khelanti munayo nāradādyā nirantaram /

 jñānibhiryā'nubhūtaiva sā jīvanmuktirakṣatā // 46.13 //cittavikṣepakarttāraṃ vihāraṃ tu vihāya ye /sthitā nirvāṇaniṣṭhāyāṃ ta eva sanakādayaḥ // 46.14 //antarbodhamayā loke vyavahāraparā iva /ye sthitā nijaniṣṭhāyāṃ ta eva janakādayaḥ // 46.15 //gṛhaṃ vāstu vanaṃ vā'stu yeṣāṃ niṣṭhā na vartate /sanakādiṣu naivaite na ca te janakādiṣu // 46.16 //

antaḥsārā hi guravaḥ svalpavācā'mṛtapradāḥ /mandraṃ mandraṃ hi garjanti prāvṛṣeṇyāḥ payodharāḥ // 46.17 //sadaivādhyayanīyeyaṃ bhāvanīyā sadaiva hi /

 jīvanmuktipadaprāptyai jīvanmukticaturdaśī // 46.18 //

Page 76: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 76/97

Bodhas ra by Narahari

76

 jñānigajagarjanam |āyānti tatra vilasanti vasanti ca draguḍḍīya yānti ca kulāni vihaṅgamānām/

bhāvāstathā mayi samā viṣamā vicitrā devālayāgramiva kevalamasmi nityaḥ //47.1 //unmajjya majjati jaganmayi daivayogāduccāvacā na gaṇitā api te taraṅgāḥ /niṣṭhāṃ gataḥ svamahimanyacalapratiṣṭhe tiṣṭhāmi sāgara iva svarasādapāraḥ //47.2 //

 janmādayo vanacarāḥ pravahantu kāmaṃ gharṣantu kumbhamabhito mayivṛttināgāḥ /asminyuge parayuge ca yugāntare vā tiṣṭhāmi niścalatayā girirājatulyaḥ // 47.3 //nīcairnipātitavimohamahīdharasya vindhyasya mūrdhani padaṃ vinidhāya samyak /iṣṭāṃ diśaṃ pratigataḥ punarāgato na svacchandameva viharāmi

tadasmyagastyaḥ // 47.4 //dṛṣṭo mayā'dya vigaladvadanaprasādaḥ kaścittṛtīyapadataḥ patitaḥ pṛthivyām /tanme matiḥ samudiyāya parāvarajñā svargastu hanta narakādapi durvipākaḥ //47.5 //āruhya tuṅgapadavīṃ patitādanāryānnārūḍha eva hi varaṃ prakṛtau sthito yaḥ /aṅgāni haṃta kila tasya na cūrṇitāni khedo na cetasi na vā parihāsapīḍā // 47.6 //nāḍīṃ praviśya yadi jīvati bhītabhītaḥ prānte ca khādati mṛtiścirajīvanaṃ kim /dehasvabhāvarahitaḥ paramātmabhāve tiṣṭhanmṛtiṃ jayati ceccirajīvanaṃ tat //47.7 //ālokitāni ca matāni munīśvarāṇāmālokitāśca bahavo bahusiddhamārgāḥ /adyāpi taṃ malinabhāvamapāsya dūraṃ siddhistu kiṃ na yadi sidhyatinityasiddhaḥ // 47.8 //aṅgaṃ prasārya patitaḥ khalu citsvarūpe nidrālutāṃ gata iti pravinaṣṭaceṣṭaḥ /vindhyasya yojanaśatāyatikā śileva naiva hrasāmi na ca vṛddhimupaimi pūrṇaḥ //47.9 //parilasati pitā me sarvalokasya rājā dhṛtimatibalaheturyauvanaṃ me navīnam /iyamapi ca subuddhiḥ kācidūḍhā varāṅgī sukhamadhikamataḥ kiṃ matparo nāstidhanyaḥ // 47.10 //samarasapadacintā'nantasantoṣavantaḥ kṣaṇasukhakaṇatṛṣṇātantumantarvimucya /

nijasukhanidhividyārājasiṃhāsanasthā vayamiha kalayāmaḥ kālamālambyadeham // 47.11 //kati kati na hi jīvā devarājādayo'mī padapatanahatāśāḥ saṃsṛtau saṃsaranti /gurupadamavalaṃbya brahmavidyātaristhā adhigataparapārāste vayaṃdhanyadhanyāḥ // 47.12 //vyoma vyomacarairna liptamapi yattatsarvadā nīrasaṃ kṣīrābdhiḥ saraso'pi

Page 77: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 77/97

Bodhas ra by Narahari

77

vṛddhimadhikāṃ labdhvā punarmuñcati /hemādrirjanako mudāmapi mudāṃ naivāśrayo nīraso na kṣīṇo na ca naivamodarahito'haṃ tattulā nāsti me // 47.13 //

sāyaṃ prātaranekaraṅgamapi tannānekaraṅgāśrayaṃ yāntyāyānti payāṃsi tatra napayorekhā'pi dṛṣṭā kvacit /sajñānena mayā vigāhya tadaho dṛṣṭaṃ nabho nirmalam nīlaṃ nīlamiti prathaivanabhaso mithyā nabhonīlimā // 47.14 //rūpye rūpyamatiḥ kṛtā kṛtadhiyā raṅge punardurdhiyā satyaṃ dvāvapi saṃsthitaunijadhiyā sve niścaye niścale /ekasyaiva daridratā vyapagatā tasthau dvitīyastathā sañjātekrayavikrayavyayavidhau vyakto viśeṣastayoḥ // 47.15 //nimnā nūnamudanvataḥ sthitiriyaṃ kallolinī cetkṛtā vikṣiptena kutaścidāgatavatāvindhyāṭavīvāyunā /

tatkiṃ nāyamapāṃ nidhiḥ kimathavā sthānādasau cālitaḥ kintu pratyuta tādṛśo'pimahimā vikhyāpito vāridheḥ // 47.16 //mādhuryaṃ ca payastvamāśritavatā tucche dadhitvāmlate rūpe saṃprati bibhratā tupayasā sarvaṃ yaśo hāritam /graiveyatvamathāṅgadatvamatha ca kṣudratvamakṣudratāṃ paryāyairbhajataḥsvabhāmajahato hemnastu nāsti kṣatiḥ // 47.17 //na hi na hi caturāste yairna buddhaṃ viśuddhaṃ na hi na hi kṛtinaste ye na pāraṃprayātāḥ /na hi na hi tu kulīnā yairna tattvaṃ viviktaṃ na hi na hi munayaste yairdhṛtālobhavārtā // 47.18 //he'haṃkṛte tava na kṛtyamihāsti kiñcillīnā bhava svamahimanyacalapratiṣṭhe /cetastvamehi paramaṃ svasukhābdhimantaḥ soḍhuṃ na śaknuma imāstavaduṣṭavṛttīḥ // 47.19 //āyānti naiva suta tatra manovikārā āyānti cediha vicāraya joṣamāsyam /tvaṃ cāpi mandamiha sañcara muñca mohaṃ so'hampade sukhanidhau yadi temanīṣā // 47.20 //tīvraṃ tamaḥ samaya eṣa niśīthanāmā deśo'pi caurabahulaḥ śithilā ca bhittiḥ /itthaṃ sthite nijadhanaṃ prati sāvadhāno jāgartti cedgṛhapatirviphalā hi caurāḥ //47.21 //

bhūpālakairniśitaśāstradharairudārairduṣṭaṃ mṛgaṃ śamayituṃ mṛgayā vidheyā /duṣṭo mṛgo na nihato nihatāstadanye vyarthasya tatkṣitipatervada kaḥ prabhāvaḥ //47.22 //iṣṭe naṣṭe naśvare tyaktabhogaḥ sañjātālaṃpratyayo vītarāgaḥ /tāṃ tāṃ kakṣāṃ svairamabhyeti sūkṣmāṃ yāṃ yāmante sādhakāḥ sādhayanti //47.23 //

Page 78: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 78/97

Bodhas ra by Narahari

78

hṛdi yadi savicārāstarhi samyakpracārā gatimanugatibhājaḥ kevalaṃ duḥkhabhājaḥ /parikalaya yadandhairnīyamānā ivāndhā yugapadapi sametā andhakūpe patanti //47.24 //

ekaḥ prāha paṭheti māṃ taditaraḥ prāhāṭa dūrāṭavīmanyaḥ prāhasamedhayāgnimaparaḥ prāhārkamālokaya /sviṣṭepsuṃ prati māṃ vaco gurujanairuktaṃ tvamevāsi tatsviṣṭāptermamaghūrṇite'pi nayane andhā na paśyantyamī // 47.25 //yeṣāṃ vajradṛḍhaṃ kapolamathavā jihvā vitastyāyatā khyāttyarthaṃ kalahāyapustakapiśācānāṃ kathā tiṣṭhatu /māṃ pṛcchācchamate kathaṃ vilasati dhyānaṃ kathaṃ dhāraṇā ko bhāvaḥsvarasena kena vidhinā cetaḥ pare līyate // 47.26 //

 jihve devi gṛhāṇa maunamadhunā bhūyastvayā jalpitaṃ pratyagvastuni niṣṭhitā yadimatistatkiṃ pralāpāstava /

svacchandoparamāmṛtābdhilaharīlāvaṇyalagne hṛdi prāyaḥ karkaśatāṃ gatā'si kuṭiletasmānna me rocase // 47.27 //sampūrṇaṃ jagadeva nandanavanaṃ sarve'pi kalpadrumā gāṅgaṃ vārisamastavārinicayāḥ puṇyāḥ samastāḥ kriyāḥ /vācaḥ prākṛtasaṃskṛtāḥ śrutigiro vārāṇasī medinī sarvaiva sthitirasya muktipadavīdṛṣṭe pare brahmaṇi // 47.28 //otaṃ protamidaṃ vicitramakhilaṃ yasmiñjagadvarttate yatrodeti vilīyate punaridaṃtoye taraṅgādivat /tacceto mayi līyate pratidinaṃ mayyeva tajjāyate mahyaṃ tarhi vadantu helayavidaḥ so'haṃ tu līye kva nu // 47.29 //bālā śvaśrūjananiyamitā dehalīdattadṛṣṭirdīrghaṃ cakṣuḥ kirati vadaneyauvanālaṃkṛtasya /yuktasyaivaṃ na calati tato bhrūtaṭe dattadṛṣṭeścetovṛttiḥ sphurati puruṣemokṣalakṣmīnivāse // 47.30 //paryantai rahitasya yasya mahatī gambhīratā tādṛśī magnā yatra vibhānti no agaṇitābrahmāṇḍamṛtpiṇḍikāḥ /yādṛktasya cidarṇavasya suraso yādṛksvarūpaṃ mahattatkasmai kathayāmi kasyaviṣayaḥ ko vā'sya vaktā bhavet // 47.31 //ākhyāsyāmi ramāvarasya purato gaurīvarasyāthavā śabdabrahmamayīvarasya

puratastvaasya kasyāpi na /prahlādapravaṇaṃ prakāśaparamaṃ saṃveditaṃ saṃvidā śānte cetasiyatkutūhalamaye nirjihmamujjṛmbhitam // 47.32 //tṛṣṇābhirgalitaṃ kṣamābhiruditaṃ prajñābhirunmīlitaṃ mohairastamitaṃ bhramaiḥpracalitaṃ dvaṃdvaiśca dūraṃ gatam /bodhairullasitaṃ sukhairvilasitaṃ saṃmīlitaṃ saṃśayaiḥ svaṃ dhāma sphuritaṃ

Page 79: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 79/97

Bodhas ra by Narahari

79

yadaiva muninā nirmāyamālokitam // 47.33 //pūrvaṃ nāma kimantaraṃ samabhavadyannedamālokitaṃ kiṃ vā kāraṇamasti

 jātamadhunā yenedamālokyate /

itthaṃ vismayavanmano hi viduṣāṃ vijñānanidrāghane tatrānandavanemunīndrasadane līnaṃ parabrahmaṇi // 47.34 //śuddhe bodhe sphurati paritaḥ kṣālitā vāsanāṅkāḥ kṣīṇaṃ cittaṃ viratiruditākarmapāśā viśīrṇāḥ /bhagno bhedaḥ sukhamadhigataṃ kalpanā dūramuktā dṛṣṭe tattvekarabadaravannāsti karttavyaśeṣaḥ // 47.35 //

narahariṣaṭkam

nāmnaiva no naraharerhi vidīryate'sau duṣṭo hiraṇyakaśipurnitarāṃ baliṣṭhaḥ /tasmāttvayā nṛharirūpadhareṇa citta moho hiraṇyakaśipustu vidāraṇīyaḥ // 48.1 //indrasya rājyamapi sampratilabhya lubdhastṛṣṇāmayo nijaripurna jagāma tṛptim /asyādhunā pralaya eva hitaṃ mameti prajñātmanā nṛhariṇā pralayaṃ praṇītaḥ //48.2 //vakṣo hiraṇyakaśipoḥ kila vajrasāraṃ śastrāṇi tatra sakalānyapi kuṇṭhitāni /tādṛkpunastava nakhairnṛhare vidīrṇamatyadbhuto bhavata eṣa nakhaprabhāvaḥ //48.3 //adhyātmadṛṣṭi hṛdayaṃ hṛdayāgrasaṃsthaṃ tejomayo'rimanayannṛharistamastam /kaṣṭaṃ samastamapi naṣṭadaśāṃ prayātaṃ prahlāda eva paramaṃmahimānamāpa //nāntastu nāpi ca bahirna divā na rātrau nārdreṇa śuṣkavapuṣā ca na māryate yaḥ /nāyaṃ nareṇa na mṛgeṇa nipātanīyastādṛgripuṃ naraharirhatavānvicitram // 48.5 //sarvatraiva sadā sthito narahariryatsthāvare jaṅgame daivādvyaktimupāgataḥpunarasau pāṣāṇapiṇḍe'pi yat /nāstitvaṃ gamito hiraṇyakaśipustādṛkprapañcāśrayaḥ tatsarvaṃ kila kautukaṃnijajanaprahlādahetoḥ kṛtam // 48.6 //

 jitvendriyaripuṣaṭkaṃ hṛdi gāyati vāraṣaṭkaṃ cet /etannarahariṣaṭkaṃ vikāraṣaṭkaṃ nivārayati // 48.7 //

unmattapralāpaśatakam |śuddhabodhasudhāsvādī pralapāmi pramattavat /tatpralāpanigūḍhārthaṃ śodhayantu satāṃ dhiyaḥ // 49.1 //

Page 80: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 80/97

Bodhas ra by Narahari

80

kāmaḥ krodhaśca lobhaśca mohaśca madamatsarau /saṃsāratārakā yadvattathā tadvivṛtiṃ śṛṇu // 49.2 //viśrāntisundarīsaṅgaratilāvaṇyalampaṭāḥ /

ekāntalīlācaturāḥ kāmino muktigāminaḥ // 49.3 //yadbalānmohadaityasya yogī narahariḥ svayam /vakṣo vidārayāñcakre sa krodho muktisādhanam // 49.4 //bhrukuṭīkuṭilaṃ yasya mukhamīkṣitumakṣamāḥ /kāmalobhādayo bhāvāḥ sa dveṣī keśavapriyaḥ // 49.5 //śāśvate suprasannānāṃ naśvare bhṛkuṭībhṛtām /rāgadveṣavatāṃ tāta muktiḥ karatale sthitā // 49.6 //manaḥkācamaṇiṃ dattvā jñānacintāmaṇiṃ muniḥ /krīṇāti yena lobhena sa lobho muktisādhanam // 49.7 //yena varṇāśramācāradehabhogadhanādikam /

vismaranti citaḥ premṇā sa mohaḥ paramaṃ padam // 49.8 //matto nānyatparaṃ kiṃcidahameva maheśvaraḥ /ahamevottamaśceti mado muktiprado mataḥ // 49.8* //dṛśyotkarṣaṃ na sahate jñānotkarṣabalāttu yaḥ /sa tu samvatsaraśataṃ jyeṣṭho nirmatsarānmuneḥ // 49.9 //kṣaṇaṃ na kṣamate yastu bāhyasphuraṇamakṣamī /tadvāmacaraṇāṅguṣṭhe nibaddhāḥ kṣamiṇāṃ guṇāḥ // 49.10 //kāmādayo mahādhūrttā dhūrttitaṃ yairjagattrayam /tāndhūrttayati yo yuktyā sa dhūrto dhūrjaṭipriyaḥ // 49.11 //yo lālayati lobhādīnantarmūlāni kṛntati /bahiranyo'nya evāntarmuktimeti kapaṭyasau // 49.12 //guṇātmakeṣu sarveṣu doṣamevāntarātmanaḥ /karṇe japati yo nityaṃ piśuno'sau vimuktibhāk // 49.13 //parāpavāda evāsti hṛdaye yasya sarvadā /parāṃ gatiṃ gato dṛṣṭaḥ sa mayā muniśekharaḥ // 49.14 //mithyaivedaṃ jagatsarvamiti niścitacetasām /sa mithyāvādināṃ loko durlabhaḥ satyavādinaḥ // 49.15 //naiva kiṃcitkaromīti yaḥ sadācāravarjitaḥ /ācāriṇo na gacchanti tasyānācāriṇo gatim // 49.16 //

pūrvaṃ yāni ca mitrāṇi vicārādīni tānyapi /vihāya tatparaṃ yāto mitradrohī sa mucyate // 49.17 //pañcabhūtātmakaṃ viśvaṃ nirmitaṃ yena māyayā /sa eva hi mayā dṛṣṭo māyāvī muktibhājanam // 49.18 //svecchayaiva kṛtaṃ viśvaṃ svecchayaiva nihanti yaḥ /kṛtajñādapi pūjyo'sau kṛtaghno mokṣamaśnute // 49.19 //

Page 81: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 81/97

Bodhas ra by Narahari

81

āścaryaṃ yo'bhimanyeta jīva ātmānamīśvaram /so'bhimānī gatiṃ yāti nirahaṅkāradurlabhām // 49.20 //guṇeṣu doṣaṃ paśyanto viśvamātravinindakāḥ /

ātmastutiparā yānti nityaṃ vaikuṇṭhamandiram // 49.21 //buddhvā'pi śuddhamātmānaṃ vyāvahārikalokavat /karoti na karomīti dambhakṛcchambhuvallabhaḥ // 49.22 //bodhakhaṅgena tīkṣṇena mohāhaṅkāradurdhiyām /ghātakaḥ pātakaṃ hanti pūrvajanmaśatārjitam // 49.23 //ahaṅkāraṃ harirahaṃ brahmaivāhamahaṃ śivaḥ /iti viśvāsya hantāraḥ puṇyā viśvastaghātakāḥ // 49.24 //mukto vidhiniṣedhābhyāṃ niścintaḥ svecchayā caran /karmaṭhānāmapāṅkteyaḥ so'smākaṃ paṅktipāvanaḥ // 49.25 //ninditāvabhinirmuktābhyuditau yau tu tau hi naḥ /

pūtau karmābhinirmukto'bhyuditaśca citau sadā // 49.26 //dattvā dvāri kapāṭaṃ yaḥ khaṇḍalaḍḍukavanmuniḥ /ekākī miṣṭamaśnāti sa yāti paramāṃ gatim // 49.27 //

 jñānakarmendriyagaṇo niruddhya nijamandire /paṅktīkṛtya hato yena so'smākaṃ paṅktipāvanaḥ // 49.28 //paśya saṃsāranāśārthamātmanāśaṃ sahanti ye /saṃsāradveṣiṇāṃ teṣāṃ muktiḥ śāstreṣu varṇitā // 49.29 //ahaṃ mameti sarvasvaṃ bodhadyūteṣu hāritam /yenāsau muktibhākprokto bṛhadāraṇyakaśrutau // 49.30 //dīnendriyamṛgeṣveva dayā yasya na vidyate /sa eva devakīsūnordīnabandhoratipriyaḥ // 49.31 //ātmabhogarato rājā yastu nāvekṣate purīm /lipyate na sa pāpena pramāṇaṃ muṇḍakaśrutiḥ // 49.32 //

 jñānavairāgyapāśena hato yena manodhanī /yaḥ syādevaṃvidhaḥ pāśī tasya kāśī pade pade // 49.33 //gaṅgāyamunayormadhye bālaraṇḍāṃ tapasvinīm /balātkāreṇa yo bhuṅkte sa raṇḍāvyasanī śuciḥ // 49.34 //bodhadāvāgninā dagdhaṃ yena dvaitavanaṃ ghanam /atipuṇyāṃ gatiṃ yāti sa hi dāvāgnidāyakaḥ // 49.35 //

gṛhe sthitānāmapi yo gavāṃ grāsaṃ dadāti na /ācaratyātmanaḥ puṣṭiṃ sarvapāpaiḥ pramucyate // 49.36 //rasāḥ sarve'pi vikrītā dharmādharmamajānatā /granthau baddhaṃ bodhadhanaṃ sa dhanyo rasavikrayī // 49.37 //antaryāmyātmanā yena racito varṇasaṅkaraḥ /svayaṃ śaṅkara evāsau varṇito varṇasaṅkarī // 49.38 //

Page 82: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 82/97

Bodhas ra by Narahari

82

yena vedāḥ samabhyasya viditvā'rthaṃ svacintayā /plāvitāḥ saha vedāntairvedaplāvī sa mucyate // 49.39 //śive niveditaṃ sarvaṃ śivanirmālyatāṃ gatam /

tadbhunakti pavitrātmā śivanirmālyabhojanaḥ // 49.40 //brahmacaryaṃ gato bhuṅkte sarvā nagaranāyikāḥ /lipyate na sa pāpena citraṃ vedāntadarśanam // 49.41 //yogināmavadhūtānāṃ śukādīnāṃ mukhāccyutam /kiñciducchiṣṭamāsvādya mucyeducchiṣṭabhojanaḥ // 49.42 //brahma jānāti tasyaiva brāhmaṇasya svacetasaḥ /vṛttilopaḥ kṛto yena sa dhanyo vṛttilopakṛt // 49.43 //yastu vṛntākadagdhānnaṃ kalañjādi yadṛcchayā /labdhamaśnāti hi munistasyādūrataro hariḥ // 49.44 //bhṛgave varuṇenoktā brahmavidyā tu vāruṇī /

tadvāruṇīrasāsvādamattānāmuttamā gatiḥ // 49.45 //parāgvṛttiṃ parityajya yā pratyaksā tu vāruṇī /tadabhyāsaratānāṃ ca na dūre paramaṃ padam // 49.46 //sundarīṃ vīkṣya citkāntāmindriyeśvaramindriyam /mānasaṃ skhalitaṃ yeṣāṃ te muktā ajitendriyāḥ // 49.47 //yogabhūmiṃ samāruhya gambhīre brahmasāgare /paścānnipatito līna ārūḍhapatitaḥ śuciḥ // 49.48 //cidvidyākarmanāśāyāṃ nadyāṃ snānaṃ mayā kṛtam /karmanāśājalasparśātkarmabandho nivarttate // 49.49 //aṅgavaṅgakaliṅgeṣu saurāṣṭramagadheṣu ca /sarvatra paripūrṇo'haṃ punaḥ saṃskāravarjitaḥ // 49.50 //nijaṃ gṛhaṃ parityajya ramate paramandire /sa gṛhastho gatiṃ gacchetparāmiti vidāṃ matam // 49.51 //ātmanaḥ sukhalobhena sukṛtaṃ yena hāritam /sa eva sukṛtī śeṣaḥ sukṛtyapi hi duṣkṛtī // 49.52 //ajñānameva vijñānamaviveko vivekitā /sarvātmakatvaṃ kaivalyaṃ yeṣāṃ te siddhasattamāḥ // 49.53 //bodho yadavadhānena tanmano nāśayanti ye /viparītakṛtāṃ teṣāṃ muktirityāha śaṅkaraḥ // 49.54 //

vedāntapāṭharūpeṇa svadharmāḥ kīrttitā mayā /svadharmakīrttanādeva sāyujyaṃ padamarjitam // 49.55 //dvibhāryo brāhmaṇo yastu tyajetpūrvāṃ pativratām /parasyā guṇalobhena sa yāti paramāṃ gatim // 49.56 //etasya vivaraṇampravṛttiśca nivṛttiśca dvebhārye vedabodhite /

Page 83: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 83/97

Bodhas ra by Narahari

83

prathamā karmaniṣṭhā syādbrahmaniṣṭhā tathā'parā // 49.57 //karkaśā rasikā ceti tayornāmāntaraṃ kramāt /karkaśā karmakāṇḍasthā rasikā brahmavādinī // 49.58 //

karkaśā rasikā ceti yadyapi dve pativrate /rasikā svapatiṃ bhuṅkte karkaśā kaṣṭabhāginī // 49.59 //karmaniṣṭhā tu dāsīva gṛhakarmaratā sadā /

 jñānaniṣṭhā mahārājñī rājasiṃhāsane sthitā // 49.60 //patihetordivā naktaṃ gṛhakarma karotu sā /patiṃ nāliṅgya nidrāti kathaṃ saubhāgyabhāginī // 49.61 //rasarītiṃ na jānāti karkaśā karmavādinī /pativratā svabhāvena bharttāraṃ stauti kevalam // 49.62 //

 jñānaniṣṭhā tu rasikā tattatsaṃskāralakṣaṇaiḥ /ānandayati bharttāraṃ tamevāśliṣya khelati // 49.63 //

āsane śayane yāne bhojane sā tadanvitā /kṣaṇaṃ na tiṣṭhati svāmī tāṃ vinā rasalālasaḥ // 49.64 //yastu jānāti cāturyānmahadantaramenayoḥ /sa kathaṃ tatra mūḍhāyāṃ rameta kimu tatsukham // 49.65 //yastu kaścinmahāmūḍhaḥ pāmaraḥ paśudharmavān /karkaśāyāṃ ramate rasikāṃ ca na vindati // 49.66 //tasyāṃ ca duḥkhamāpnoti pratyahaṃ kalahāyate /bhūyastāmeva bhajate daurbhāgyaṃ tasya tādṛśam // 49.67 //atra dvibhāryaśāstrārthe viṣayo'yaṃ vyavasthitaḥ /nivṛttivanitāṃ tyaktvā pravṛtto narakaṃ vrajet // 49.68 //pravṛttivanitāṃ tyaktvā nivṛtto mokṣamaśnute /viṣamo'pyeṣa śāstrārthaḥ pramāṇaṃ vyāsavākyataḥ // 49.69 //iti pravṛttinivṛttiśāstravivaraṇam |

athānyadapi |eko viṣṇurmahadbhūtaṃ vyāsenoktaṃ lagedyadi /tanmahābhūtasañcāre na dūre paramaṃ padam // 49.70 //ḍākinīsiddhamantro'yaṃ brahmāsmītyakṣarātmakaḥ /bhāvanāmātrato yasya sadyastadrūpatāṃ vrajet // 49.71 //

guruśāstraprasādena saṃprāpya paramaṃ padam /mamaivedaṃ mayā prāptamiti prāha sa uttamaḥ // 49.72 //yattu janmaśatābhyastavijñānairapi vastutaḥ /na kiñcidapi samprāptaṃ tasya prāptirmahīyasī // 49.73 //aṇīyaso mahīyastvaṃ nedīyastvaṃ davīyasaḥ /parasya nijarūpatvaṃ yatpratyeti pramā hi sā // 49.74 //

Page 84: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 84/97

Bodhas ra by Narahari

84

yaddṛśyate tattu mithyā tatsatyaṃ yanna dṛśyate /etatprāmāṇikatvaṃ hi mahopaniṣadāṃ matam // 49.75 //vicitrā yasya racanā samastā bhāti nīrasā /

 jīvanmṛtakatulyo'sau jīvanmuktaḥ śrutau stutaḥ // 49.76 //svayameva prakāśeta dīpaḥ śūnyālaye yathā /tasya vyarthaprakāśasya sārthakaṃ janma varṇitam // 49.77 //na bodhayati bhāvānāmātmano bhedamaṇvapi /abodhadīpa evāyamasmākaṃ bodhadīpakaḥ // 49.78 //niśāyāmeva jāgarmi nidrāmi sakalaṃ dinam /na ca rogā prabādhante mā jarāmaraṇādayaḥ // 49.79 //uttamādhamamadhyānāṃ bhedabhānaṃ dhiyāṃ phalam /tābhirhīnasya hariṇā proktā paṇḍitarājatā // 49.80 //

 jaḍena yena saṃtyakte ubhe sukṛtaduṣkṛte /

buddhiyuktaḥ sa eveti pārthaṃ prāha janārdanaḥ // 49.81 //kṛtākṛtairna yasyārtho nāśrayo yasya kutracit /pārthasārathirityāha sa tucchaḥ svacchamuktibhāk // 49.82 //dharmādharmau na jānāti na jānāti śubhāśubhe /sukhaduḥkhe na jānāti sa jñānīti mataṃ hareḥ // 49.83 //cintanenaiva muktiḥ syāditi sarvatra varṇitam /asmākaṃ tu mate svasminna kiñcidapi cintayet // 49.84 //cintanaṃ sarvaśāstrāṇāṃ matamanyanmataṃ mama /na kiñciccintanādeva svayaṃ tattvaṃ prakāśate // 49.85 //svayaṃ prakāśite tattve tatkṣaṇāttanmayo bhavet /eko'pi na guṇo yasmindvau trayo vā kutaḥ kila /guṇāngāyati govindo nistraiguṇyasya tasya hi // 49.86 //yasya naivādhikāro'sti kasmiṃścidapi karmaṇi /mukhyo'dhikārī kaivalye sa gīto nandasūnunā // 49.87 //paśyanśṛṇvanspṛśañjighranyaḥ pratyakṣāpalāpakṛt /naiva kiñcitkaromīti tamāryaṃ prāha keśavaḥ // 49.88 //

 jānanto'pi na sanmārgaṃ mūḍhāyopadiśanti ye /mūḍhamārgaṃ praśaṃsanti tānsādhūnāha mādhavaḥ // 49.89 //yasminmārge praviṣṭasya bhraṣṭatā'grimajanmani /

tameva yogināṃ mārgamastauṣītpārthasārathiḥ // 49.90 //yatheṣṭaceṣṭārodho hi siddhido haṭhayoginām /yatheṣṭaceṣṭā kaivalyamasmākaṃ jñānayoginām // 49.91 //hatvā'pi ya imāllokānna hanti na nibadhyate /asmākaṃ tu mate tasya saṅgatiḥ śāntisādhanam // 49.92 //

 jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca /

Page 85: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 85/97

Bodhas ra by Narahari

85

etasyāparihāryasya parihāro mataṃ mama // 49.93 // jñānāgniḥ sarvakarmāṇi kurute yasya bhasmasāt /na tasya karmabhraṣṭasya karmaṭhairlabhyate padam // 49.94 //

yastu kāpuruṣaḥ kāmātsarvasmādapi nirgataḥ /sa eva puruṣārthīti jagāda puruṣottamaḥ // 49.95 //viṣṇugītā mayā'dhītā nirṇayastatra nirgataḥ /sarvadharmaparityāgī sarvapāpaiḥ pramucyate // 49.96 //asaṅgavastuviṣaye pralāpo'yaṃ tu saṅgataḥ /dhyāto muhurmuhurdadyātsatāṃ pūrṇāmasaṅgatām // 49.97 //agocaravicāre'sya nindyakāmādivartmanā /śatakasya pravṛttasya vyaktonmattapralāpatā // 49.98 //asyonmattapralāpatvādupekṣāṃ tāta mā kuru /nūnametasya bhāvārtho durbodho viṣayātmabhiḥ // 49.99 //

ityunmattapralāpo'yaṃ nāmnā prokto mayā tava // 49.100 //nūnamekāntaniṣṭhena nityamekāgracetasā /ityunmattapralāpo'yaṃ vicāryaḥ kṛtabuddhinā // 49.101 //avasthāyā manonmanyā unmattā ye mahādhiyaḥ /nidhisteṣāṃ pralāpo'yaṃ sthāpyo hṛdayamandire // 49.102 //

śivapūjāśatakamśivapūjātmakaṃ karma karmanirmūlanakṣamam /saṅkalpaḥ śivapūjāyāḥ sarvasaṅkalpaduḥkhahṛt // 50.1 //śivapañcākṣarī dīkṣā śabdabrahmamayī hitā /śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // 50.2 //tisro rekhā vibhūtestu śraddhābhaktiviraktayaḥ /pūjādhikārasiddharthaṃ dhāryāḥ svāṅgeṣu śāmbhavaiḥ // 50.3 //rudrābharaṇamudrāstu dhāryā rudrākṣamālikāḥ /devo bhūtvā yajeddevamitīyaṃ śāśvatī śrutiḥ // 50.4 //

atha pūjākramaḥ |

ākārāḥ kalpitā yasyāṃ brahmādyāḥ sthirajaṅgamāḥ /tanmṛtikāmayaṃ śaivaiḥ śivaliṅgaṃ prapūjyate // 50.5 //tatra prathamaṃ harāya nama iti mṛttikāgrahaṇam |mṛtsatyā yaccharāvāstu śrutā brahmāṇḍakoṭayaḥ /harāya nama ityeva grāhyā sā mṛttikā budhaiḥ // 50.6 //maheśvarāya nama iti liṅgasaṅghaṭṭanam |

Page 86: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 86/97

Bodhas ra by Narahari

86

akhaṇḍākāravṛttistu vedānte yā nirūpitā /namo maheśvarāyeti liṅgasaṅghaṭṭanaṃ hi tat // 50.7 //śulapāṇaye nama iti pratiṣṭhāpanam |

tyaktvā'sambhāvanāṃ tadvadviparītatvabhāvanām /śulapāṇiḥ pratiṣṭhāpyaḥ pīṭhe niṣṭhāmaye budhaiḥ // 50.8 //pinākadhṛte nama ityāvāhanam |sarvagasyāpi devasya bhaktirāvāhanaṃ tava /āvāhayāmi bhaktyā tvāmityāvāhyaḥ pinākadhṛt // 50.9 //

atha dhyānam |dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /padmāsīnaṃ samantātstutamamaragaṇairvyāghrakṛttiṃ vasānaṃ viśvādyaṃ

viśvavandyaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram// 50.10 //

athā'sya vivaraṇam |tatra dhyāyedityādipadatrayasya vivaraṇam |anitye nityaṃ virasā nitye nityaṃ dhṛtavratāḥ /nityaṃ maheśaṃ dhyāyanti nityānityavivekinaḥ // 50.11 //

atha rajatagirinibhamityasya vivaraṇam |rajatasya giriḥ śaṃbhuḥ śāmbhavānāṃ paraṃ dhanam /dhanena tena pūrṇānāṃ daridratvaṃ na vidyate // 50.12 //

atha cārucandrāvataṃsamityasya vivaraṇam |śuddhātmā śītalā kāntā sūkṣmā bodhakalā parā /vakrāyate durāpeyaṃ candracūḍo vibharti tām // 50.13 //

atha ratnākalpojjvalāṅgamityasya vivaraṇam |yogadīkṣāmayānyeva bodharatnāni kānicit /dadhāti śaṃkaro'to'sya ratnākalpojjvalāṅgatā // 50.14 //

atha paraśuhastapadavivaraṇam |yena mohavanaṃ chinnaṃ kadācinna prarohati /sa bodhaḥ paraśustīkṣṇo haste rudrasya varttate // 50.15 //

atha mṛgahastapadavivaraṇam |dhartuṃ na śakyate dhīrairyo dhṛto'pi palāyate /

Page 87: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 87/97

Bodhas ra by Narahari

87

līlayaiva dhṛto haste śambhunā sa manomṛgaḥ // 50.16 //

atha varahastatvavivaraṇam |

varārthibhirvareṇyāya vṛto yaistu varaḥ sa tam /varaṃ dadāti hastena varadastena śaṃkaraḥ // 50.17 //

athā'bhītihastatvavivaraṇam |mṛtyorbibheti brahmā'pi mṛtyureva bhayaṃ mahat /tasmādamṛtyurabhayaṃ haste mṛtyuñjayasya tat // 50.18 //

atha prasannamityasya vivaraṇam |siddhimekāmapi prāpya kaścidantaḥ prasīdati /nidhānaṃ sarvasiddhīnāṃ prasannaḥ sarvadā haraḥ // 50.19 //

atha padmāsīnamityasya vivaraṇam |satāṃ hṛdayapadmeṣu yadāsīnaḥ sadāśivaḥ /ata eva hi vedeṣu padmāsīna itīritaḥ // 50.20 //

atha samantātstutamamaragaṇairityasya vivaraṇam |stuvanti devānmanujāste devā devanāyakān /devadevo mahādevaḥ stūyate devanāyakaiḥ // 50.21 //

atha vyāghrakṛttiṃ vasānamityasya vivaraṇam |śaṅkareṇa kirātena mohavyāghro nipātitaḥ /kaṭau kṛttisvarūpeṇa paśya tasya nidarśanam // 50.22 //

atha viśvādyaṃ viśvavandyamityasya vivaraṇam |viśvakṛdviśvarūpo'sau viśvahṛdviśvapālakaḥ /viśvādyo viśvavandyaśca viśveśo girijāpatiḥ // 50.23 //

atha nikhilabhayaharamityasya vivaraṇam |śrutirbhayamiti prāha dvitīyādvai bhayaṃ bhavet /

haro harati bhaktānāṃ muktido nikhilaṃ bhayam // 50.24 //

atha pañcavaktramityasya vivaraṇam |dhyāyanti bhaktāḥ sarvatra sarveṣāmapi sanmukhaḥ /unmukho vimukhānāṃ yastasya sā pañcavaktratā // 50.25 //

Page 88: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 88/97

Bodhas ra by Narahari

88

atha trinetramityasya vivaraṇam |karmopāstī ubhe netre jñānaṃ netraṃ tṛtīyakam /lalāṭe rājate yasya trinetrastena śaṅkaraḥ // 50.26 //

iti dhyānam |

athopakaraṇavicāraḥ |tatrādau śuddhasphaṭikasaṅkāśatāvicāraḥ |nirmale sarvamevedaṃ yadasminpratibimbati /śuddhasphaṭikasaṅkāśo nīrāgaḥ so'yamīśvaraḥ // 50.27 //

atha karpūragauratāvicāraḥ |yadvāsanāprasādena sarvā durvāsanā gatā /svabhāvaśītalā seyaṃ śive karpūragauratā // 50.28 //

atha digambaratāvicāraḥ |nirāvaraṇavijñānasvarūpo hi svayaṃ haraḥ /svairaṃ carati saṃsāre tena prokto digambaraḥ // 50.29 //

atha bhasmoddhūlanavicāraḥ | jñānāgniḥ sarvakarmāṇi bhasmasātkurute kila /tenaiva bhasmanā gātramuddhūlayati dhūrjaṭiḥ // 50.30 //bhāsate bhinnabhāvānāmapi bhedo na bhasmani /svasvabhāvasvabhāvena bhasma bhargasya vallabham // 50.31 //

atha candracūḍatāvicāraḥ |naśyantyasya kalāḥ sarvāḥ sā kalā naiva naśyati /yā'rpitā śaṅkare bhaktyā candracūḍastayā haraḥ // 50.32 //

atha jaṭājūṭavicāraḥ |viśrāmo'yaṃ munīndrāṇāṃ purātanavaṭo haraḥ /vedāntasāṅkhyayogākhyāstisrastajjaṭayaḥ smṛtāḥ // 50.33 //

atha gaṅgādharatvavicāraḥ |brahmalokā ca yā gaṅgā suṣumṇā śītaladravā /mastake rājate yasya tena gaṅgādharo haraḥ // 50.34 //

atha trinetratāvicāraḥ |āpyāyanastamohantā vidyayā doṣadāhakṛt /

Page 89: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 89/97

Bodhas ra by Narahari

89

somasūryāgninayanastrinetrastena śaṅkaraḥ // 50.35 //

atha nīlakaṇṭhatāvicāraḥ |

kaṇṭhe brahmāṇḍanabhasāṃ gilitānāmanekadhā /chāyā sphaṭikasaṅkāśe nīlakaṇṭhatvakāraṇam // 50.36 //yadbrahmāṇḍaśarīrasya śyāmalaṃ pārvatīpateḥ /kaṇṭhadeśe sthitaṃ vyoma nīlakaṇṭhastato haraḥ // 50.37 //śaṅkareṇābhraśubhreṇa yadviṣāmbu dayālunā /kaṇṭhe dhṛtamataḥ kaṇṭhe navāmbudharasundaraḥ // 50.38 //śuddhasphaṭikasaṅkāśaḥ sthito'yaṃ mandarācale /indranīlācalacchāyā nīlakaṇṭhatvakāraṇam // 50.39 //rāmo'sya paramo bhaktaḥ śaṅkaro bhaktavatsalaḥ /rāmaratnaṃ dhṛtaṃ kaṇṭhe nīlakaṇṭhatvakāraṇam // 50.40 //

atha bhujaṅgabhūṣaṇatāvicāraḥ |yoginaḥ pavanāhārāstathā giribile śayāḥ /nijarūpe dhṛtāstena bhujaṅgābharaṇo haraḥ // 50.41 //kācitkuṇḍalinī śaktiḥ śaṅkareṇa vaśīkṛtā /kuṇḍalinyā kuṇḍalino dehābharaṇatāṃ gatāḥ // 50.42 //anantavāsukī śambhoḥ karṇakuṇḍalatāṃ gatau /tatpradhānatayā'nyepi khyātāḥ kuṇḍalisaṃjñayā // 50.43 //

atha triśūlavicāraḥ |śāntivairāgyabodhākhyaistribhiragraistarasvibhiḥ /triguṇatripuraṃ hanti triśūlena trilocanaḥ // 50.44 //

atha ḍamaruvicāraḥ |ṭaṇṭaṅkāracchalenāsau śaivānāṃ muktihetave /neti neti muhuḥ prāha ḍamaruḥ śāmbhavo hi saḥ // 50.45 //

atha muṇḍamālāvicāraḥ |anantamṛtabrahmāṇḍamuṇḍamālāvidhāraṇe /

anādyanantarūpatvātsamarthaḥ śiva eva hi // 50.46 //

atha vṛṣavāhanavicāraḥ |brahmādyā yatra nārūḍhāstamārohati śaṅkaraḥ /samādhiṃ dharmameghākhyaṃ tenāyaṃ vṛṣavāhanaḥ // 50.47 //

Page 90: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 90/97

Bodhas ra by Narahari

90

atha kailāsavicāraḥ |kaivalye lasate rudrastadbhaktā api sarvadā /tatkaivalyavilāsena kailāsaṃ śambhumandiram // 50.48 //

atha mandaravicāraḥ |mathito muktiratnārthaṃ yenāyaṃ bhavasāgaraḥ /sa bodho mandaro nāma mandiraṃ śaṅkarasya tat // 50.49 //

atha śmaśānavicāraḥ |nityaṃ krīḍati yatrāyaṃ svayaṃ saṃhārabhairavaḥ /tatra śmaśāne saṃsāre śivaḥ sarvatra dṛśyate // 50.50 //

atha gaṇavicāraḥ |

ānandasāgaraḥ śambhustacchaktirdrava ucyate /śīkarā iva sāmudrāstadānandakaṇā gaṇāḥ // 50.51 //

 jagadvilakṣaṇaḥ svāmī svarūpākṛtilakṣaṇaiḥ / jagadvilakṣaṇā eva gaṇāstasya kimadbhutam // 50.52 //

atha yoginīgaṇavicāraḥ |yaiva yaiva manovṛttiryogābhyāsena yoginām /sā samīpaṃ gatā śambhoḥ saivāyaṃ yoginīgaṇaḥ // 50.53 //sakhāyaḥ śaṅkarasyaite yoginībhairavādayaḥ /

 jīvanmuktā jaḍairuktā bhūtapretapiśācakāḥ // 50.54 //

atha kālabhairavavicāraḥ |vivarttitajagajjālaḥ kālo'sya dvārapālakaḥ /kālādbibheti yadviśvaṃ sa gaṇaḥ kālabhairavaḥ // 50.55 //

atha daṇḍapāṇivicāraḥ |manaso daṇḍanenaiva daṇḍapāṇirgaṇo bhavet /tādṛśā eva devasya gaṇatvamupayānti hi // 50.56 //

atha kṣetrapālavicāraḥ |paramātmā svayaṃ śambhustadaṃśāḥ kṣetrapālakāḥ /aṃśāṃśibhāvabhedena kṣetrapālairvṛto haraḥ // 50.57 //

atha nandigaṇavicāraḥ |yasyopari sphuradrūpo dṛśyate parameśvaraḥ /

Page 91: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 91/97

Bodhas ra by Narahari

91

sa bodhaḥ śuddhabhāvātmā gīyate nandikeśvaraḥ // 50.58 //

atha bhṛṅgivicāraḥ |

yaḥ kīṭabhṛṅgabhāvena bhaktaḥ sārūpyamāgataḥ /sa eva khaṇḍaparaśorbhṛṅgināmā gaṇaḥ kila // 50.59 //

atha mahākālavicāraḥ |kālena bhakṣitaṃ viśvaṃ kālo bodhena bhakṣitaḥ /bodhātmā kālakālo'yaṃ mahākālo paro gaṇaḥ // 50.60 //

atha skandavicāraḥ |bodhasvasenayā yena mohasya skandanaṃ kṛtam /sa buddhimānmahāsenaḥ skando nāma śivātmajaḥ // 50.61 //

atha gaṇeśavicāraḥ |suto'nyo vighnarāśighnaḥ sarvavidyāviśāradaḥ /ānandatundilaḥ sākṣātsiddhidātā gaṇeśvaraḥ // 50.62 //

atha śivarātrivicāraḥ |yā niśā sarvabhūtānāṃ tasyāṃ jāgartti saṃyamī /

 jāgartti śivarātrau yaḥ śivastasminprasīdati // 50.63 //pañcakarmendriyāṇyeva pañcajñānendriyāṇi ca /mano'haṃkṛticittāni trīṇi buddhiścaturdaśī // 50.64 //iyaṃ tu śāmbhavaiḥ proktā śivarātricaturdaśī /nirāhāratayā tatra vṛttirodhī bhavedbudhaḥ // 50.65 //śivabhaktaiḥ kṛtā pūrvaṃ śivasyātyantavallabhā /śivarātririyaṃ putra śivasāyujyadāyinī // 50.66 //niśītha eva madhyāhno rātrireva dinaṃ vibhoḥ /na yatra kiñcitkāśeta sa prakāśastu śāmbhavaḥ // 50.67 //

atha śivatāṇḍavavicāraḥ |yasyānandalayenaiva nanditā nāradādayaḥ /

tadānandavinodākhyaṃ śāmbhavaṃ viddhi tāṇḍavam // 50.68 //

atha smaraharatvavicāraḥ |hṛte smare hṛtā eva ṣaḍapyete smarādayaḥ /smarādiharaṇādeva devaḥ smaraharo haraḥ // 50.69 //

Page 92: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 92/97

Bodhas ra by Narahari

92

atha gaurīvicāraḥ |sā svabhāvena vāmaiva manovācāmagocarā /vāmāṅgī vāmadevasya vāme gaurī virājate // 50.70 //

sā brahmavādināṃ śreṣṭhā bhavānī brahmavādinī /yā kaṭākṣeṇa sarvatra śivākhyaṃ brahma vīkṣate // 50.71 //mama priyo mama svāmī mamā''ttmā me gṛheśvaraḥ /iti yasyāḥ śive bhāvaḥ sā dhanyā śailakanyakā // 50.72 //sa īkṣitaḥ sa āśliṣṭaḥ sa bhuktaḥ sa ca pūjitaḥ /sa eva hṛdaye dhyātaḥ pārvatyā parameśvaraḥ // 50.73 //śivaṃ bhajati bhāvena pātivratyena pārvatī /ataḥ saubhāgyametasyā loke vede ca gīyate // 50.74 //yogeśvarāṇāṃ yogo'yaṃ bhujyate yanmaheśvaraḥ /tena yogena sampannā bhavānī divyayoginī // 50.75 //

nityaṃ nṛtyati pārvatyāḥ purataḥ parameśvaraḥ /yadantastādṛśaṃ prema tadagre kiṃ na nṛtyatu // 50.76 //ekātmabhāvasampannau sthitau bhinnātmakāviva /bhavānīśaṅkarau vande brahmavidbrahmaṇī yathā // 50.77 //prakāradvitayenāpi pārvatī stutimarhati /yadasyāḥ śaṅkare prema yadasyāṃ prema śāṅkaram // 50.78 //pūjanīyā viśeṣeṇa śaṅkarādapi pārvatī /sākṣādānandarūpo yastasyāpyānandavardhinī // 50.79 //parabrahmasvarūpaiva pārvatī nātra saṃśayaḥ /yadasyāṃ pracurapremā brahmajñānī sadāśivaḥ // 50.80 //mandārāstaravo vaneṣu parikhātoyaṃ sudhāsāgaro dvārepyaṣṭavibhūtayonidhigaṇairantaḥpure pārvatī /śūlaṃ śastravaraṃ vṛṣaḥ priyasakhā nāraḥ kapālaḥ kare graiveyaṃ garalaṃbhujeṣu bhujagā bhasmāṅgarāge ruciḥ // 50.81 //candrādityaśataprakāśajayinī candrāvataṃsojjvalā gaṅgāgarbhajaṭādharā trinayanāgaṅgāmbuvannirmalā /vāme bhūdharakanyakā sahacarī bhūtyā sadā’ laṃkṛtā svānandā śitikaṇṭhinīpurabhido mūrttiḥ puraḥ sphūrjati // 50.82 //iti sopakaraṇaṃ dhyānam

paśupataye namaḥ snānam |paśutvavāsanā tyājyā jñānagaṅgāmbudhārayā /pavitrayā śītalayā snāpyaḥ paśupatiḥ śivaḥ // 50.83 //śivāya nama iti pūjanam |śivo devaḥ śivo jīvaḥ śivādanyanna vidyate /

Page 93: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 93/97

Bodhas ra by Narahari

93

evaṃ śive prakarttavyaṃ bhaktyā candanalepanam // 50.84 //

athākṣatāḥ |

bhajanādakṣatā bhaktā devastu svayamakṣataḥ /atastvakṣatayā bhaktyā pūjanīyaḥ śivo'kṣataiḥ // 50.85 //

athārkapuṣpavicāraḥ |arkaḥ pāśupato nāma devaḥ pāśupatapriyaḥ /ataḥ pāśupatārkasya puṣpaṃ paśupateḥ priyam // 50.86 //kaṭupatrastaruḥ ko’ pi bhaktena giriśe'rpitaḥ /prakāśakastamohantā sa evārkatvamāgataḥ // 50.87 //puṣpaṃ kaṭudalasyāsya śāmbhavena niveditam /śambhunā svīkṛtaṃ tena sā jātā śivamallikā // 50.88 //

atha dhattūranirṇayaḥ | īśvarasya prasādena bhāsate'nyādṛśaṃ jagat /svasamānaguṇatvena dhattūraḥ śivavallabhaḥ // 50.89 //unmanyā svayamunmatta unmādayati śāmbhavān /ata eva priyaṃ śambhoḥ puṣpamunmattasambhavam // 50.90 //kaitavaṃ kitavasyāsya sarvago'yaṃ na lipyate /ataḥ kitavadhūrttasya kaitavaṃ kusumaṃ priyam // 50.91 //kāmādayo mahādhūrttā dhūrtitaṃ yairjagattrayam /tāndhūrtayati yo yuktyā sa dhūrto dhūrjaṭipriyaḥ // 50.92 //arpitaṃ śaṅkare dhūrttapatraṃ kanakapuṇyadam /anena hetunā jāto dhattūraḥ kanakāhvayaḥ // 50.93 //

atha kaṇṭakārikānirṇayaḥ |bhaktyā bhaktena ced vṛttirmanasaḥ śaṅkare'rpitā /sakaṇṭakasvabhāvāpi jātā sā'kaṇṭakārikā // 50.94 //

atha bilvavicāraḥ |śivabhaktisvabhāvena śāṇḍilyo hi mahāmuniḥ /

tannāmnaiva priyaṃ śambhoḥ patraṃ śāṇḍilyasambhavam // 50.95 //viśvarūpo mahādevaḥ svayaṃ śailūṣalakṣaṇaḥ /ataḥ śailūṣapatrāṇāṃ pūjayā sa prasīdati // 50.96 //

 janmanastu phalaṃ śrīmadbilvapatrārpaṇācchive /ato nirūpito vṛkṣo bilvaḥ śrīphalasaṃjñayā // 50.97 //dhūpapradīpanaivedyaphalatāmbūladakṣiṇāḥ /

Page 94: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 94/97

Bodhas ra by Narahari

94

śivāya nama ityeva sarvamevāsya pūjanam // 50.98 //vidyāsu śrutirutkṛṣṭā rudraikādaśinī śrutau /tatra pañcākṣarī śreṣṭhā sā japyā śivatuṣṭaye // 50.99 //

draṣṭā ca darśanaṃ dṛśyamiti patratrayānvitā /śive samarpyā cidrūpe prathamā bilvapatrikā // 50.100 //karttā kāryaṃ ca karaṇamiti patratrayānvitā /śive samarpyā cidrūpe dvitīyā bilvapatrikā // 50.101 //bhoktā ca bhojanaṃ bhojyamiti patratrayātmikā /śive samarpyā cidrūpe tṛtīyā bilvapatrikā // 50.102 //bhūrbhuvaśca tathā svarga iti patratrayātmikā /śive samarpyā cidrūpe caturthī bilvapatrikā // 50.103 //

 jāgratsvapnastathā suptiriti patratrayānvinā /śive samarpyā cidrūpe pañcamī bilvapatrikā // 50.104 //

sthūlaṃ sūkṣmaṃ kāraṇākhyamiti patratrayānvitā /śive samarpyā cidrūpe ṣaṣṭhikā bilvapatrikā // 50.105 //avidyā saṃsṛtirjīva iti patratrayānvitā /śive samarpyā cidrūpe saptamī bilvapatrikā // 50.106 //utpattiśca sthitirnāśa iti patratrayānvitā /śive samarpyā cidrūpe hyaṣṭamī bilvapatrikā // 50.107 //brahmā viṣṇustathā rudra iti patratrayānvitā /śive samarpyā cidrūpe navamī bilvapatrikā // 50.108 //tamo rajastathā sattvamiti patratrayānvitā /śive samarpyā cidrūpe daśamī bilvapatrikā // 50.109 //tvantā'hantā tathedaṃtvamiti patratrayānvitā /śive samarpyā cidrūpe rudrākhyā bilvapatrikā // 50.110 //ekādaśaitāḥ kathitāḥ śāmbhavāḥ bilvapatrikāḥ /etābhirarcitaḥ śambhuḥ sadyo muktiṃ prayacchati // 50.111 //

athāṣṭamūrtipūjanam |śarvo bhavo rudra ugro bhīmaḥ paśupatistathā /mahādevastatheśāna iti mūrtiprapūjanam // 50.112 //aṣṭau prakṛtirūpāṇi kaṣṭānyaṣṭaiva dehinaḥ /

spaṣṭaṃ mūrtibhiraṣṭābhiraṣṭamūrtirharatyasau // 50.113 //

atha pradakṣiṇanirṇayaḥ |aparyanto mahādevastasya kalpaśatairapi /na syātpradakṣiṇaṃ tena śivasyārdhaṃ pradakṣiṇam // 50.114 //

Page 95: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 95/97

Bodhas ra by Narahari

95

atha gallavādyavicāraḥ |yathā svarūpaṃ devasya tathā vaktuṃ na śakyate /stutirvā gallavādyaṃ vā tena śambhordvayaṃ samam // 50.115 //

atha namaskāravicāraḥ |premanirbharabhāvena daṇḍavatpatitairbhuvi /mahādevo namaskāryo galitatvādahaṅkṛteḥ // 50.116 //

atha kṣamāpanam |mānuṣyamapi saṃprāpya pūjito na maheśvaraḥ /aparādho mahāñjātaḥ kṣamasveti muhurvadet // 50.117 //

atha visarjananirṇayaḥ

 jñatvakartṛtvabhoktṛtvajīvatvādivisarjanam /etasyāṃ śivapūjāyāmetadeva visarjanam // 50.118 //ājñākaratvamāyāti puruṣārthacatuṣṭayī /yato'syāḥ śivapūjāyā mahimā kena varṇyatām // 50.119 //tattvato yaḥ śivaṃ veda sa veda śivapūjanam /kastattvataḥ śivaṃ veda ko veda śivapūjanam // 50.120 //

bodhasārapraśaṃsāādau gurustavo yatra prānte ca śivapūjanam /madhye mukundasmaraṇaṃ bodhasāraḥ sa uttamaḥ // 51.1 //siddhārthaḥ sugamārthaśca viśeṣairbahubhirvṛtaḥ /granthastvetāddṛśastāta na bhūto na bhaviṣyati // 51.2 //na stomi na ca nindāmi kathayāmi yathāsthitam /ekaikasminniha śloke proktaḥ siddhāntanirṇayaḥ // 51.3 //yathā brahmāṇḍasarvasvaṃ piṇḍe piṇḍe nirūpitam /tathā siddhāntasarvasvaṃ śloke śloke nirūpitam // 51.4 //avidyonmūlakuddālastvavidyādāvapāvakaḥ /

avidyāmṛgaśārdūlastvavidyāgajakesarī // 51.5 //avidyājīvagaralamavidyākaṇṭhakṛcchurī /avidyālavaṇasyā''pa avidyāpralayārṇavaḥ // 51.6 //avidyāśailadambholiravidyā'ndhakaśaṅkaraḥ /avidyākaṃsagovindastvavidyācaṇḍacaṇḍikā // 51.7 //avidyādāhaśītāṃśuravidyādhvāntabhāskaraḥ /

Page 96: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 96/97

Bodhas ra by Narahari

96

tathaiva bodhasāro'yamavidyāsvapnajāgaraḥ // 51.8 //

bodhasāropāsanāgururme bodhasāro'yaṃ yato jñānaprado mama /śiṣyo me bodhasāro'yaṃ yamuddiśya vadāmyaham // 52.1 //svāmī me bodhasāro'yaṃ māṃ pālayati yaḥ sadā /sevako bodhasāro me mama sevāṃ karoti yaḥ // 52.2 //suhṛnme bodhasāro'yaṃ sarvaṃ jānāti madgatam /sakhā me bodhasāro'yaṃ yasmindṛṣṭe sukhaṃ mama // 52.3 //gṛhaṃ me bodhasāro'yaṃ yatraiva nivāsāmyaham /ārāmo bodhasāro me vihāro yatra māmakaḥ // 52.4 //

kāntā me bodhasāro'yaṃ yamāliṅgya svapāmyaham /mano me bodhasāro'yaṃ mananaṃ yena jāyate // 52.5 //buddhirme bodhasāro'yaṃ paramaṃ budhyate yayā /cittaṃ me bodhasāro'yaṃ yena cetāmi tatpade // 52.6 //ahaṅkāro bodhasāro bodhasāro'hameva hi /śarīraṃ bodhasāro me mamatā yatra bhūyasī // 52.7 //prāṇo me bodhasāro'yaṃ mamatā yatra bhūyasī /

 jīvo me bodhasāro'yaṃ yena jīvāmyahaṃ sadā // 52.8 // īśvaro bodhasāro me yato muktiprado mama /bodhasāraḥ paraṃ brahma bodhasārātparaṃ nahi // 52.9 //

prāmāṇyasiddhayeupaniṣadi vane ye puṣpitā mantravṛkṣāḥ surabhikusumameṣāmekamekaṃ vivicya /samarasapadalabdhyai vāṅmayairevapuṣpairnaraharisudhiyaitatpūjitaṃbodhaliṅgam // 1 //budhajanahitakārī saṃpradāyānusārī paramasukhanidhānaṃ mohamukternidānam /naraharivihito'yaṃ bodhavṛkṣasya toyaṃ kumativanakuṭhāraḥ paṭhyatāṃ

bodhasāraḥ // 2 //gurubhirdīkṣitānāṃ hi sarvameveśvarārpaṇam /ayaṃ tu bodhasāro'sya svātmaiva parameśituḥ // 3 //

Page 97: Narahari's Bodhasara Copy

7/18/2019 Narahari's Bodhasara Copy

http://slidepdf.com/reader/full/naraharis-bodhasara-copy 97/97

Bodhas ra by Narahari