narayaneeyam english transliteration canto 041

11

Upload: ravi-ramakrishnan

Post on 15-Feb-2017

180 views

Category:

Spiritual


0 download

TRANSCRIPT

Page 1: Narayaneeyam English Transliteration Canto 041
Page 2: Narayaneeyam English Transliteration Canto 041

vrajeshvaraH shaurivachO nishamya samaavrajannadhvani bhiitachetaaH | niShpiShTa nishsheShataruM niriikshya ka~nchitpadaarthaM sharaNaM gatastvaam ||

Page 3: Narayaneeyam English Transliteration Canto 041

nishamya gOpiivachanaadudantaM sarve(a)pi gOpaa bhayavismayaandhaaH | tvatpaatitaM ghOrapishaacha dehaM dehurviduure(a)tha kuThaarakR^ittam ||

Page 4: Narayaneeyam English Transliteration Canto 041

tvatpiita puutastana tachChariiraat samuchchalannuchchatarO hi dhuumaH | shankaamadhaadaagaravaH kimeShaH kiM chaandanO gaulgulavO(a)thaveti ||

Page 5: Narayaneeyam English Transliteration Canto 041

madangasangasya phalaM na duure kshaNena taavad bhavataamapi syaat | ityullapanvallavatallajebhya-stvaM puutanaamaatanuthaassugandhim ||

Page 6: Narayaneeyam English Transliteration Canto 041

chitraM pishaachyaa na hataH kumaara-shchitraM puraivaakathi shauriNedam | iti prashamsan kila gOpalOkO bhavanmukhaalOkarase nyamaankshiit ||

Page 7: Narayaneeyam English Transliteration Canto 041

dine dine(a)tha prativR^iddhalakshmii-rakshiiNa maangalya shatO vrajOyam | bhavannivaasaadayi vaasudeva pramOdasaandraH paritO vireje ||

Page 8: Narayaneeyam English Transliteration Canto 041

gR^iheShu te kOmalaruupahaasa-mithaH kathaa sankulitaaHkamanyaH | vR^itteShu kR^ityeShu bhavanniriikshaa samaagataaH pratyahamatyanandan ||

Page 9: Narayaneeyam English Transliteration Canto 041

ahO kumaarO mayi dattadR^iShTiH smitaM kR^itaM maaM prati vatsakena | ehyehi maamittyupasaarya paaNii tvayiisha kiM kiM na kR^itaM vadhuubhiH ||

Page 10: Narayaneeyam English Transliteration Canto 041

bhavadvapusparshana kautukena karaatkaraM gOpavadhuujanena | niitastvamaataamra sarOjamaalaa vyaalambilOlambatulaamalaasiiH ||

Page 11: Narayaneeyam English Transliteration Canto 041

nipaayayantii stanamankagaM tvaaM vilOkayantii vadanaM hasantii | dashaaM yashOdaa katamaaM na bheje sa taadR^ishaH paahi hare gadaanmaam ||