navagraha kavacam a armadura dos nove grahas

20
http://sriganesa.blogspot.com.br/ Karen de Witt Astróloga Védica Navagraha Kavacam A Armadura dos Nove Grahas Karen de Witt Astróloga Védica http://sriganesa.blogspot.com.br/

Upload: karen-witt

Post on 05-Dec-2014

270 views

Category:

Spiritual


5 download

DESCRIPTION

Navagraha kavacam a armadura dos nove grahas

TRANSCRIPT

Page 1: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

Navagraha Kavacam

A Armadura

dos Nove Grahas

Karen de Witt

Astróloga Védica

http://sriganesa.blogspot.com.br/

Page 2: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

॥सरू् यकवचम॥्

|| sūrya kavacam ||

श्रीगणशेार् नमः। र्ाज्ञवल्क्य उवच।

śrīgaṇeśāya namaḥ | yājñavalkya uvaca |

श्रणृषु्व मनुनशार्द यल सरू् यस्य कवच ंशभुम।्

शरीराग्र्द ंनदव्य ंनदव्य ंसवयसौभाग्र्दार्कम॥्१॥

śṛṇuṣva muniśārdūla sūryasya kavacaṁ śubham | śarīrāgyadaṁ divyaṁ sarvasaubhāgyadāyakam ||1||

ददेीप्यमानमकुुटं सु्फरन्मकरकुण्डलम।्

ध्यात्वा सहस्रनकरण ंस्तोत्रमतेदुदीरर्ते॥्२॥

dedīpyamānamukuṭaṁ sphuranmakarakuṇḍalam | dhyātvā sahasrakiraṇaṁ stotrametadudīrayet ||2||

नशरो म ेभास्करः पात ुललाटं मऽेनमतद्यनुतः।

नते्र ेनदनमनणः पात ुश्रवण ेवासरश्वरः॥३॥

śiro me bhāskaraḥ pātu lalāṭaṁ me’mitadyutiḥ | netre dinamaṇiḥ pātu śravaṇe vāsareśvaraḥ ||3||

घ्राण ंघमयघनृणः पात ुवदन ंवदेवाहनः।

निह्ा ंम ेमानदः पात ुकण्ठं म ेसरुवनितः॥४॥

grāṇaṁ gharghṛṇiḥ pātu vadanaṁ vedavāhanaḥ | jihvāṁ me mānadaḥ pātu kaṇṭhaṁ me suravanditaḥ ||4||

सकन्धौ प्रभाकरः पात ुवक्षः पात ुिननप्रर्ः। पात ुपादौ द्वादशात्मा सवा यङं्ग सकलेश्वरः॥५॥

sakandhau prabhākaraḥ pātu vakṣaḥ pātu janapriyaḥ | pātu pādau dvādaśātmā sarvāṅgaṁ sakaleśvaraḥ ||5||

Page 3: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

सरू् यरक्षात्मकं स्तोत्र ंनलनित्वा भिू यपत्रके।

दधानत र्ः करे तस्य वशगा ंसव यनसद्धर्ः॥६॥

sūryarakṣātmakaṁ stotraṁ likhitvā bhūrjapatrake | dadhāti yaḥ kare tasya vaśagāṁ sarvasiddhayaḥ ||6||

ससु्नातो र्ो िपते्सम्यग्र्ोऽधीत ेस्वस्थमानसः।

स रोगमकु्तो दीघा यर्ःु सिु ंपनुट ंच नविनत॥७॥

susnāto yo japetsamyagyo’dhīte svasthamānasaḥ | sa rogamukto dīrghāyuḥ sukhaṁ puṣṭiṁ ca vindati ||7||

॥इनत श्रीमद्याज्ञवल्क्यमनुवरनचत ंसरु् यकवचस्तोत्र ंसम्पणू यम॥्

||iti śrīmadyājñavalkyamuniviracitaṁ suryakavacastotraṁ sampūrṇam ||

______________________________________________

Page 4: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

॥चन्द्रकवचम॥्

|| candra kavacam ||

asya śrīcandrakavacastotramantrasya | gautama ṛṣiḥ | anuṣṭup chandaḥ | śrīcandro devatā

| candraprītyarthaṁ jape viniyogaḥ ||

सम ंचतभु ुयि ंवि ेकेर्रुमकुुटोज्ज्वलम।्

वासदुवेस्य नर्न ंशङ्करस्य च भषुणम॥्१॥

samaṁ caturbhujaṁ vande keyūramukuṭojjvalam | vāsudevasya nayanaṁ śaṅkarasya ca bhūṣaṇam ||1||

एव ंध्यात्वा िपनेित्य ंशनशनः कवच ंशभुम।्

शनश पात ुनशरोदशे ंभालं पात ुकलानननधः ॥२॥

evaṁ dhyātvā japennityaṁ śaśinaḥ kavacaṁ śubham | śaśi pātu śirodeśaṁ bhālaṁ pātu kalānidhiḥ ||2||

चक्षषुी चनद्रमाः पात ुश्रतुी पात ुननशापनतः।

प्राण ंक्षपाकरः पात ुमिु ंकुमदुबान्धवः॥३॥

cakṣuṣī candramāḥ pātu śrutī pātu niśāpatiḥ | prāṇaṁ kṣapākaraḥ pātu mukhaṁ kumudabāndhavaḥ ||3||

पात ुकण्ठं च म ेसोमः स्कन्ध ेिवैातकृस्तथा।

करौ सधुाकरः पात ुवक्षः पात ुननशकरः॥४॥

pātu kaṇṭhaṁ ca me somaḥ skandhe jaivātṛkastathā | karau sudhākaraḥ pātu vakṣaḥ pātu niśakaraḥ ||4||

हृदर् ंपात ुम ेचन्द्रो नानभ ंशङ्करभषूणः।

मध्य ंपात ुसरुश्रषे्ठः कनटं पात ुसधुाकरः॥५॥

hṛdayaṁ pātu me candro nābhiṁ śaṅkarabhūṣaṇaḥ | madhyaṁ pātu suraśreṣṭhaḥ kaṭiṁ pātu sudhākaraḥ ||5||

Page 5: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

ऊरू तारापनतः पात ुमगृाङ्को िाननुन सदा।

अनििः पात ुम ेिङे्घ पात ुपादौ नवधःु सदा॥६॥

ūrū tārāpatiḥ pātu mṛgāṅko jānuni sadā | abdhijaḥ pātu me jaṅghe pātu pādau vidhuḥ sadā ||6||

सवा यण्र्न्यानन चाङ्गानन पात ुचन्द्वोऽनिलं वपःु।

एतनद्ध कवच ंनदव्य ंभनुक्तमनुक्तप्रदार्कम।्

र्ः पठेच्छृणरु्ाद्वानप सव यत्र नविर्ी त ्७

sarvāṇyanyāni cāṅgāni pātu candvo’khilaṁ vapuḥ | etaddhi kavacaṁ divyaṁ bhuktimuktipradāyakam | yaḥ paṭhecchṛṇuyādvāpi sarvatra vijayī bhavet ||7||

॥इनत श्रीचन्द्रकवच ंसम्पणू यम॥्

|| iti śrīcandrakavacaṁ sampūrṇam || ______________________________________________

Page 6: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

॥मङ्गलकवचम॥्

||maṅgala kavacam||

अस्य श्री अङ्गारककवचस्तोत्रमन्त्रस्य ।कश्र्प ऋनषः।अनटुपु ् छिः । अङ्गारको

asya śrī aṅgārakakavacastotramantrasya | kaśyapa ṛṣiḥ | anuṣṭup chandaḥ | aṅgārako

devatā| bhaumaprītyarthaṁ jape viniyogaḥ |

रक्ताम्बरो रक्तवपःु नकरीटी चतभु ुयिो मषेगमो गदाभतृ।्

धरासतुः शनक्तधरश्च शलूी सदा मम स्याद्वरदः प्रशान्तः॥१॥

raktāmbaro raktavapuḥ kirīṭī caturbhujo meṣagamo gadābhṛt | dharāsutaḥ śaktidharaśca śūlī sadā mama syādvaradaḥ praśāntaḥ ||1||

अङ्गारकः नशरो रक्षने्मिु ंव ैधरणीसतुः।

श्रवौ रक्ताम्बरः पात ुनते्र ेम ेरक्तलोचनः॥२॥

aṅgārakaḥ śiro rakṣenmukhaṁ vai dharaṇīsutaḥ | śravau raktāmbaraḥ pātu netre me raktalocanaḥ ||2||

नासा ंशनक्तधरः पात ुमिु ंम ेरक्तलोचनः।

भिुौ म ेरकक्तमाली च हस्तौ शनक्तधरस्तथा॥३॥

nāsāṁ śaktidharaḥ pātu mukhaṁ me raktalocanaḥ | bhujau me raktamālī ca hastau śaktidharastathā ||3||

वक्षः पात ुवराङ्गश्च हृदर् ंपात ुरोनहतः ।

कनटं म ेग्रहरािश्च मिु ंचवै धरासतुः॥४॥

vakṣaḥ pātu varāṅgaśca hṛdayaṁ pātu rohitaḥ | kaṭiṁ me graharājaśca mukhaṁ caiva dharāsutaḥ ||4||

िानिुघं ेकुिः पात ुपादौ भक्तनप्रर्ः सदा।

jānujaṁghe kujaḥ pātu pādau bhaktapriyaḥ sadā | sarvāṇyanyāni cāṁgāni rakṣenme meṣavāhanaḥ ||5||

Page 7: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

र् इद ंकवच ंनदव्य ंसवयशत्रनुनवारणम।्

ya idaṁ kavacaṁ divyaṁ sarvaśatrunivāraṇam | bhūtapretapiśācānāṁ nāśanaṁ sarvasiddhidam ||6||

सवयरोगहरं चवै सवयसपंत्प्रद ंशभुम।्

भनुक्तमनुक्तप्रद ंनणॄा ंसव यसौभाग्र्वध यनम।्

रोगबन्धनवमोक्ष ंच सत्यमतेि सशंर्ः॥७॥

sarvarogaharaṁ caiva sarvasaṁpatpradaṁ śubham | bhuktimuktipradaṁ nṝṇāṁ sarvasaubhāgyavardhanam | rogabandhavimokṣaṁ ca satyametanna saṁśayaḥ ||7||

॥इनत श्रीमाकयण्डरे्परुाण ेमङ्गलकवच ंसपंणू यम॥्

||iti śrīmārkaṇḍeyapurāṇe maṅgalakavacaṁ saṁpūrṇam || _______________________________

Page 8: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

|| budha kavacam ||

अस्य श्रीबधुकवचस्तोत्रमन्त्रस्य। कश्र्प । अनटुपु ् छिः। बधुो दवेता। asya śrībudhakavacastotramantrasya | kaśyapa ṛṣiḥ | anuṣṭup chandaḥ | budho devatā

| budhaprītyarthaṁ

jape viniyogaḥ ||

बधुस्त ुपसु्तकधरः कंुकुमस्य समद्यनुतः।

budhastu pustakadharaḥ kuṁkumasya samadyutiḥ | pītāmbaradharaḥ pātu pītamālyānulepanaḥ ||1||

कनटं च पात ुम ेसौम्यः नशरोदशे ंबधुस्तथा।

kaṭiṁ ca pātu me saumyaḥ śirodeśaṁ budhastathā | netre jñānamayaḥ pātu śrotre pātu niśāpriyaḥ ||2||

घ्राण ंगन्धनप्रर्ः पात ुनिह्ा ं नवदर्ाप्रदो मम। पात ुनवधोः पतु्रो भिुौ पसु्तकभषूणः॥३॥

ghrāṇaṁ gandhapriyaḥ pātu jihvāṁ vidyāprado mama | kaṇṭhaṁ pātu vidhoḥ putro bhujau pustakabhūṣaṇaḥ ||3||

नानभ ंपात ुसरुाराध्यो मध्य ंपात ुिघशे्चरः॥४॥

vakṣaḥ pātu varāṅgaśca hṛdayaṁ rohiṇīsutaḥ | nābhiṁ pātu surārādhyo madhyaṁ pātu khagheścaraḥ ||4||

िाननुी रौनहणरे्श्च पात ुिघंऽेनिलप्रदः।

jānunī rauhiṇeyaśca pātu jaṁghe’khilapradaḥ | pādau me bodhanaḥ pātu pātu saumyo’khilaṁ vapuḥ ||5||

Page 9: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

एतनद्ध कवच ंनदव्य ंसव यपापप्रणाशनम।्

etaddhi kavacaṁ divyaṁ sarvāpapapraṇāśanam | sarvarogapraśamanaṁ sarvaduḥkhanivāraṇam ||6||

र्ः पठेच्छृणरु्ाद्वानप सव यत्र नविर्ी भवते॥्७॥

āyurārogyaśubhadaṁ putrapautrapravardhanam | yaḥ paṭhecchṛṇuyādvāpi sarvatra vijayī bhavet ||7||

॥इनत श्रीब्रह्मववैत यपरुाण ेबधुकवच ंसपंणु यम॥्

|| iti śrībrahmavaivartapurāṇe budhakavacaṁ saṁpurṇam || __________________________________

Page 10: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

ब ृ || bṛhaspati kavacam |

। ईश्वर । अनसु्तपु ् । । । श्रीशनक्तः। । गरुुप्रीत्यथ ं

śrī-gaṇeśāya namaḥ | asya śrī-bṛhaspati-kavaca-stotra-mantrasya | īśvara ṛṣiḥ | anuṣṭup

chandaḥ | gururdevatā | gaṁ bījaṁ | śrīśaktiḥ | klīṁ kīlakaṁ | guru-prītyarthaṁ jape

viniyogaḥ |

ज्ञ ंसरुपनूितम ् ।

अक्षमालाधरं शानत ंप्रणमानम बहृस्पनतम ् ॥१॥

abhīṣṭaphaladaṁ devaṁ sarvajñaṁ surapūjitam | akṣamālādharaṁ śānataṁ praṇamāmi bṛhaspatim ||1||

बहृस्पनतः नशरः पात ुललाटं पात ुम ेगरुुः ।

कणौ सरुगरुुः पात ुनते्र ेमऽेभीटदार्कः ॥२॥

bṛhaspatiḥ śiraḥ pātu lalāṭaṁ pātu me guruḥ | karṇau suraguruḥ pātu netre me'bhīṣṭadāyakaḥ ||2||

निह्ा ंपात ुसरुाचार्ो नासा ंम ेवदेपारगः ।

मिु ंम ेपात ुसव यज्ञो कण्ठं म ेदवेतागरुुः ॥३॥

jihvāṁ pātu surācāryo nāsāṁ me vedapāragaḥ | mukhaṁ me pātu sarvajño kaṇṭhaṁ devatāguruḥ ||3||

भिुावानङ्गरसः पात ुकरौ पात ुशभुप्रदः ।

स्तनौ म ेपात ुवागीशः कुनक्ष ंम ेशभुलक्षणः ॥४॥

bhujāvāṅgirasaḥ pātu karau pātu śubhapradaḥ | stanau me pātu vāgīśaḥ kukṣiṁ me śubhalakṣanaḥ ||4||

नानभ ंदवेगरुुः पात ुमध्य ंपात ुसिुप्रदः।

कनटं पात ुिगद्वनद्य ऊरू म ेपात ुवाक्पनतः ॥५॥

nābhiṁ devaguruḥ pātu madhyaṁ pātu sukhapradaḥ | kaṭiṁ pātu jagadvandya ūrū me pātu vākpatiḥ ||5||

Page 11: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

िानिुङे्घ सरुाचार्ो पादौ नवश्वात्मकस्तथा ।

अन्यानन र्ानन चाङ्गानन रक्षने्म ेसवयतो गरुुः ॥६॥

jānujaṅghe surācāryo pādau viśvātmākastathā | anyāni yāni cāṅgāni rakṣenme sarvato guruḥ ||6||

इत्यतेत्कवच ंनदव्य ंनत्रसन्ध्य ंर्ः पठेिरः ।

सवयन्कामानवाप्नोनत सव यत्र नविर्ी भवते ् ॥७॥

ityetatkavacaṁ divyaṁ trisandhyaṁ yaḥ paṭhennaraḥ | sarvankāmānavāpnoti sarvatra vijayī bhavet ||7||

॥ इनत श्रीब्रह्मर्ामलोकं्त बहृस्पनतकवच ंसम्पणू यम ् ॥

|| iti śrī-brahma-yāma-loktaṁ bṛhaspati-kavacaṁ sampūrṇam ||

____________________________

Page 12: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

॥शकु्रकवचम॥् || śukra kavacam ||

शकु्रकवचस्तोत्रमन्त्रस्य । भरद्वाि ऋनषः । अनटुपु ् छिः । शकु्रो दवेता ।

asya śrī śukra kavaca stotra mantrasya | bharadvāja ṛṣiḥ | anuṣṭup chandaḥ | śukro devatā

| śukraprītyarthaṁ jape viniyogaḥ ||

मणृालकुिने्दुपर्ोिसपु्रभ ंपीताम्बरं प्रसतृमक्षमानलनम ् ।

समस्तशास्त्राथ यनवध ंमहान्त ंध्यार्ते्कनव ंवाञ्छतमथ यनसद्धर् े॥१॥

mṛṇālakundendupayojasuprabhaṁ pītāmbaraṁ prasṛtamakṣamālinam | samastaśāstrārthavidhaṁ mahāntaṁ dhyāyetkaviṁ vāñchatamarthasiddhaye ||1||

ॐ नशरो म ेभाग यवः पात ुभालं पात ुग्रहनधपः ।

नते्र ेदतै्यगरुुः पात ुश्रोत्र ेम ेचिनद्यनुतः ॥२॥

oṁ śiro me bhārgavaḥ pātu bhālaṁ pātu grahadhipaḥ | netre daityaguruḥ pātu śrotre me candanadyutiḥ ||2||

पात ुम ेनानसका ंकाव्यो वदन ंदतै्यवनितः ।

वचन ंचोशनाः पात ुकण्ठं श्रीकण्ठभनक्तमान॥्३॥

pātu me nāsikāṁ kāvyo vadanaṁ daityavanditaḥ | vacanaṁ cośanāḥ pātu kaṇṭhaṁ śrīkaṇṭhabhaktimān ||3||

भिुौ तिेोनननधः पात ुकुनक्ष ंपात ुमनोव्रिः ।

ननभ ंभगृसुतुः पात ुमध्य ंपात ुमहीनप्रर्ः ॥४॥

bhujau tejonidhiḥ pātu kukṣiṁ pātu manovrajaḥ | nabhiṁ bhṛgusutaḥ pātu madhyaṁ pātu mahīpriyaḥ ||4||

कनटं म ेपात ुनवश्वात्मा ऊरू म ेसरुपनूितः ।

िान ु ंिाड्यहरः पात ुिङे्घ ज्ञानवता ंवरः ॥५॥

kaṭiṁ me pātu viśvātmā ūrū me surapūjitaḥ | jānuṁ jāḍyaharaḥ pātu jaṅghe jñānavatāṁ varaḥ ||5||

Page 13: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

गलु्फौ गणुनननधः पात ुपात ुपादौ वराम्बरः ।

सवा यण्र्ङ्गानन म ेपात ुस्वणयमालापनरषृ्कतः ॥६॥

gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ | sarvāṇyaṅgāni me pātu svarṇamālāpariṣkṛtaḥ ||6||

र् इद ंकवच ंनदव्य ंपठनत श्रद्धर्ानितः ।

न तस्य िार्त ेपीडा भाग यवस्य प्रसादतः ॥७॥

ya idaṁ kavacaṁ divyaṁ paṭhati śraddhayānvitaḥ | na tasya jāyate pīḍā bhārgavasya prasādataḥ ||7||

॥ इनत श्रीब्रह्माण्डपरुाण ेशकु्रकवच ंसम्पणंूम ् ॥

|| iti śrībrahmāṇḍapurāṇe śukrakavacaṁ sampūrṇaṁ ||

_____________________________

Page 14: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

॥ म ् ॥ || śani kavacam ||

॥ न्त्रस्य । । । । । । । ॥१ ॥

atha śrī śani kavacam | asya śrī śanaiścarakavacastotramantrasya kaśyapa ṛṣiḥ | anuṣṭup

chandaḥ | śanaiścaro devatā | śrīṁ śaktiḥ | śūṁ kīlakam | śanaiścaraprītyarthaṁ jape

viniyogaḥ ||

नीलाम्बरो नीलवपःु नकरीटी गधृ्रनस्थतस्त्रासकरो धनषु्मान ् ।

चतभु यिः सरू् यसतुः प्रसिः सदा मम स्याद ्वरदः प्रशान्तः ॥१॥

nīlāmbaro nīlavapuḥ kirīṭī gṛdhrasthitastrāsakaro dhanuṣmān |

caturbhujaḥ sūryasutaḥ prasannaḥ sadā mama syād varadaḥ praśāntaḥ ||1||

॥ Brahmovāca ||

। ॥ २ ॥ śruṇūdhvamṛṣayaḥ sarve śanipīṣāharaṁ mahat |

kavacaṁ śanirājasya saureridamanuttamam ||2||

। ॥ ३ ॥ kavacaṁ devatāvasaṁ vajrapaṁjarasaṁjñakam |

śanaiścaraprītikaraṁ sarvasaubhāgyadāyakam ||3||

ॐ । ॥ ४ ॥ oṁ śrīśnaiścaraḥ pātu bhālaṁ me sūryanaṁdanaḥ |

netre chāyātmajaḥ pātu karṇau yamānujaḥ ||4||

Page 15: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

। कण्ठं ॥५ ॥ nāsāṁ vaivasvataḥ pātu sukhaṁ m bhāskaraḥ sadā |

snigdhakaṁṭhaḥśca me kaṇṭhaṁ bhujau pātu mahābhujaḥ ||5||

। ॥ ६ ॥ skaṁdhau pātu śniścaiva karau pātu śubhapradaḥ |

vakṣaḥ pātu yamabrātā kukṣiṁ pātvasitatsathā ||6||

। ॥ ७ ॥ nābhiṁ grahapatiḥ pātu maṁdaḥ pātu kaṭiṁ tathā ||

ūrū mamāṁtakaḥ pātu yamo jānuyugaṁ tathā ||7||

। ॥ ८॥ pādau maṁdagatiḥ pātu sarvāṁgaṁ pātu pippalaḥ |

aṅgopānngāni sarvāṇi rakṣenme sūryanaṁdanaḥ ||8||

। ॥ ९ ॥ ityetatkavacaṁ divyaṁ paṭhetsūryasutasya yaḥ |

na tasya jayate pīḍā prīto bhati sūryajaḥ ||9||

ऽ । ॥ १० ॥ vyayajanmadvitīyastho mṛtyusthānagato’pi vā |

kavatrastho gato vāpi suprītastu sadā śanī ||10||

। ॥ ११ ॥ Aṣṭamasthe sūryasute vyaye janmadvitīyage |

Kavacaṁ paṭhato nityaṁ na pīḍā jayate kvacit ||11||

। ।

Page 16: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

॥ १२ ॥ Ityetatkavacaṁ divyaṁ saureryanirmitaṁ purā |

Dvādaśāṣṭamajanmasthadoṣānnāśāyate sadā |

Janmalagrāsthitāndoṣānsarvānnāśayate prabhuḥ ||12||

॥ - ॥ || iti śrī brahmāṁḍapuraṇe brahma-nāradasaṁvāde śnaiścarakavacaṁ saṁpūrṇaṁ ||

______________________________________

Page 17: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

॥राहुकवचम॥् || rāhu kavacam ||

मन्त्रस्य । । । । । । asya śrī rāhu kavaca stotra mantrasya | caṁdramaḥ ṛṣiḥ | anuṣṭup chandaḥ | rāṁ bījaṁ |

namas śaktiḥ | svāhā kīlakaṁ | rāhuprītyarthaṁ jape viniyogaḥ ||

प्रणमानम सदा रहु ंशपूा यकारं नकरीनटनम।्

सैंनहकेर् ंकरालास्य ंलोकानामभर्प्रदम ् ॥१॥

praṇamāmi sadā rahuṁ śūrpākāraṁ kirīṭinam |

saiṁhikeyaṁ karālāsyaṁ lokānāmabhayapradam ||1||

नीलाबंरः नशरः पात ुललाटं लोकवनितः । चक्षषुी पात ुम ेराहुः श्रोत्र ेत्वध यशरीरवान ् ॥२॥

nīlāṁbaraḥ śiraḥ pātu lalāṭaṁ lokavanditaḥ |

cakṣuṣī pātu me rāhuḥ śrotre tvardhaśarīravān ||2||

नानसका ंम ेधमू्रवण यः शलूपानणम ुयि ंमम । निह्ा ंम ेनसनंहकासनूःु कण्ठं म ेकनठनानंघ्रकः ॥३॥

nāsikāṁ me dhūmravarṇaḥ śūlapāṇirmukhaṁ mama |

jihvāṁ me siṁhikāsūnuḥ kaṇṭhaṁ me kaṭhināṁghrikaḥ ||3||

Page 18: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

भिुगंशेो भिुौ पात ुनीलमाल्याम्बरः करौ । पात ुवक्षःस्थलं मन्त्री पात ुकुनक्ष ंनवध ुतंदुः ॥४॥

bhujaṁgeśo bhujau pātu nīlamālyāmbaraḥ karau |

pātu vakṣaḥsthalaṁ mantrī pātu kukṣiṁ vidhuntudaḥ ||4||

कनटं म ेनवकटः पात ुऊरू म ेसरुपनूितः।

स्वभा यनिुा यननुी पात ुिघं ेम ेपात ुिाड्यहा ॥५॥

kaṭiṁ me vikaṭaḥ pātu ūrū me surapūjitaḥ |

svarbhānurjānunī pātu jaṅghe me pātu jāḍyahā ||5||

गलु्फौ ग्रहपनतः पात ुपादौ म ेभीषणाकृनतः। सवा यण्र्गंानन म ेपात ुनीलचिनभषूणः ॥६॥

gulphau grahapatiḥ pātu pādau me bhīṣaṇākṛtiḥ |

sarvāṇyaṅgāni me pātu nīlacandanabhūṣaṇaḥ ||6||

राहोनरद ंकवचमदृनधदवस्तदु ंर्ो भक्त्या पठत्यननुदन ंननर्तः शनुचः सन ् ।

प्राप्नोनत कीनत यमतलुा ंनश्रर्मनृद्धमार्-ुरारोग्र्मात्मनविर् ंच नह तत्प्रसादात ॥७॥

rāhoridaṁ kavacamṛddhidavastudaṁ yo bhaktyā paṭhatyanudinaṁ nyataḥ śuciḥ san |

prāpnoti kīrtimatulāṁ śriyamṛddhimāyu-rārogyamātmavijayaṁ ca hi tatprasādāt ||7||

॥ इनत श्रीमहाभारत ेराहुकवच ंसपंणू यम ् ॥

|| iti śrīmahābhārate rāhukavacaṁ saṁpūrṇam ||

____________________________________

Page 19: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

|| ketu kavacam ||

atha ketu kavacam | asya śrī ketu kavaca stotra mantrasya | tryaṁbaka ṛṣiḥ | anuṣṭup

chandaḥ | ketu devatā | kaṁ bījaṁ | namaḥ śaktiḥ | keturiti kīlakaṁ | ketuprītyarthaṁ

jape viniyogaḥ ||

१ ketu karālavadanaṁ citravarṇaṁ kirīṭinam |

praṇamāmi sadā ketuṁ dhvajākāraṁ graheśvaram ||1||

ङ्ग २ citravarṇaḥ śiraḥ pātu bhālaṁ dhumrasamadyutiḥ |

pātu netre piṅgalākṣaḥ śrutī me raktalocanaḥ ||2||

कण्ठं ३ ghrāṇaṁ pātu suvarṇābhaścibukaṁ siṁhikāsutaḥ |

Page 20: Navagraha kavacam   a armadura dos nove grahas

http://sriganesa.blogspot.com.br/ Karen de Witt – Astróloga Védica

pātu kaṇṭhaṁ ca me ketuḥ skaṁdhau pātu grahādhipaḥ ||3||

४ hastau pātu śreṣṭhaḥ kukṣiṁ pātu mahāgrahaḥ |

siṁhāsanaḥ kaṭiṁ pātu madhyaṁ pātu mahasuraḥ ||4||

ऽ नपङ्गलः ५ ūruṁ pātu mahāśīrṣe jānuni me’tikopanaḥ |

pātu pādau ca m krūraḥ sarvāṅgaṁ nara piṅgalaḥ ||5||

६ ya idaṁ kavacaṁ divyaṁ sarvarogavināśanam |

sarvaśatruvināśaṁ ca dhāraṇādvijayi bhavet ||6||

|| iti śri brahmāṇḍapurāṇe ketu kavacaṁ saṁpūrṇaṁ ||