navagraha stotra vyasa english

2
|| navagrahastOtram || asya shreenavagrahastOtramaMtrasya vEdavyaasaRuShiH | anuShTup CaMdaH | mama grahaanukUlyArthE navagrahastOtrajapE viniyOgaH || sUryaH japaakusumasaMkaashaM kaashyapEyaM mahaadyutim | tamo&riM sarvapaapaGnaM praNatO&smi divaakaram || 1 || chaMdraH dadhishaMKatuShaaraaBaM kShIrOdaarNavasanniBam | namaami shashinaM dEvaM shaMBOrmukuTaBUShaNam || 2 || kujaH dharaNIgarBasaMBUtaM vidyutkaaMtisamapraBam | kumaaraM shaktihastaM cha maMgalaM praNamaamyaham || 3 || budhaH priyaMgukalikaashyaamaM rUpENApratimaM budham | saumyaM saumyaguNOpEtaM taM budhaM praNamaamyaham || 4 || guruH dEvaanaaM cha RuShINAM cha guruM kAMchanasanniBam | buddhiBUtaM trilOkEshaM taM namAmi bRuhaspatim || 5 || shukraH himakuMdasamaaBaasaM daityaanaaM paramaM gurum | sarvashaastrapravaktaaraM bhaargavaM praNamaamyaham || 6 || shaniH nIlaaMjanasamaaBAsaM raviputraM yamAgrajam | CAyAmArtaMDasaMBUtaM taM namAmi shanaiScharam || 7 ||

Upload: praveenpanth9816

Post on 13-Sep-2015

233 views

Category:

Documents


0 download

DESCRIPTION

Navagraha Stotra Vyasa English

TRANSCRIPT

|| navagrahastOtram ||

asya shreenavagrahastOtramaMtrasya vEdavyaasaRuShiH | anuShTup CaMdaH | mama grahaanukUlyArthE navagrahastOtrajapE viniyOgaH ||

sUryaH

japaakusumasaMkaashaM kaashyapEyaM mahaadyutim |

tamo&riM sarvapaapaGnaM praNatO&smi divaakaram || 1 ||

chaMdraH

dadhishaMKatuShaaraaBaM kShIrOdaarNavasanniBam |

namaami shashinaM dEvaM shaMBOrmukuTaBUShaNam || 2 ||

kujaH

dharaNIgarBasaMBUtaM vidyutkaaMtisamapraBam |

kumaaraM shaktihastaM cha maMgalaM praNamaamyaham || 3 ||

budhaH

priyaMgukalikaashyaamaM rUpENApratimaM budham |

saumyaM saumyaguNOpEtaM taM budhaM praNamaamyaham || 4 ||

guruH

dEvaanaaM cha RuShINAM cha guruM kAMchanasanniBam |

buddhiBUtaM trilOkEshaM taM namAmi bRuhaspatim || 5 ||

shukraH

himakuMdasamaaBaasaM daityaanaaM paramaM gurum |

sarvashaastrapravaktaaraM bhaargavaM praNamaamyaham || 6 ||

shaniH

nIlaaMjanasamaaBAsaM raviputraM yamAgrajam |

CAyAmArtaMDasaMBUtaM taM namAmi shanaiScharam || 7 ||

rAhuH

ardhakAyaM mahAvIraM chaMdrAdityavimardanam |

siMhikAgarBasaMBUtaM taM rAhuM praNamAmyaham || 8 ||

kEtuH

palAshapuShpasaMkAshaM tArakAgrahamastakam |

raudraM raudrAtmakaM GOraM taM kEtuM praNamAmyaham || 9 ||

idaM vyAsamuKotpannaM paThiShyaMti samAhitAH |

divA vaa yadi vaa raatrau tEShAM shaaMtirBaviShyati || 10 ||

aishvaryamatulaM tEShAmArOgyaM puShTivardhanam |

naranArInRupANAM cha BavEdduHsvapnanAshanam || 11 ||

grahanakShatrapIDAScha taskarAgnisamudBavAH |

sarvaaScaasya vinashyaMti vyaasaprOktaanna saMshayaH || 12 ||

|| iti shreevyaasavirachitaM navagrahastOtram ||